Moksopaya, 1,1-6,119 1. Prakaraa: Vairgya (1,1-1,32) 2. Prakaraa: Mumukuvyavahra (2,1-2,20) 3. Prakaraa: Utpatti (3,1-3,140) 4. Prakaraa: Sthiti (4,1-4,44) 5. Prakaraa: Upanti (5,1-5,94) 6. Prakaraa, Part 1: Nirva (6,1-6,119) Yet to be edited: 6,120-6,374 + khilas Based on Anonymus Casmiriensis: Mokopya. Historisch-kritische Gesamtausgabe. Herausgegeben unter der Leitung von Walter Slaje. [Akademie der Wissenschaften und der Literatur, Mainz. Verffentlichungen der Indologischen Kommission (Vol. I-IV) / Verffentlichungen der Fchergruppenkommission fr Auereuropische Sprachen und Kulturen. Studien zur Indologie (Vol. V)]. Wiesbaden: Harrassowitz Verlag 2011-2018: I. Prakaraas 1 & 2: Ed. Krause-Stinner 2011. II. Prakaraa 3: Ed. Hanneder, Stephan, and Jager 2011. III. Prakaraa 4: Ed. Krause-Stinner and Stephan 2012. IV. Prakaraa 5: Ed. Krause-Stinner and Stephan 2013. V. Prakaraa 6, Part 1: Ed. Krause-Stinner and Stephan 2018. Input by Walter Slaje, Susanne Krause-Stinner, Peter Stephan, Anett Krause, Jrgen Hanneder, and Stanislav Jager [GRETIL-Version: 2018-07-05] STRUCTURE OF REFERENCES MU_n,n.n = Mokopya_Prakaraa,Sarga.Verse MT_n,n.n = Mokopya-k_Prakaraa,Sarga.Verse MARKUP //...// verse-numbering (...) prose-numbering ADDITIONAL NOTES: corrections incorporated into this file in accordance with the corrigenda-list of the Mokopya Research Group (Halle University) MU_1,26.13b: ## (##) instead of rasyanbham (I, p. 90) MU_2,3.17c: sari##drgh instead of sariddrgh (I, p. 128) MU_2,4.12a: yo ##am instead of yo 'yam (I, p. 130) MU_2,4.20b: cm##indur instead of cma bindur (I, p. 131) MU_2,7.30a: #< b>#lyd instead of blyd (I, p. 142) MU_2,11.54a: ##ktvadhna instead of suktvadhna (I, p. 158) MU_2,12.17: chrey##ptir instead of chreyo 'vptir (I, p. 162) MU_2,13.30a: s##ptavya instead of suptavya (I, p. 166) MU_2,18.17b: sagatir ## instead of sagatir (I, p. 188) MU_2,18.69a: vmaya#<-># instead of vmaya (I, p. 193) MU_2,18.70a: sarva#<-># instead of sarva (I, p. 193) MU_3,25.14d: prako##am instead of prakoam (II, p. 111) MU_3,28.9d: k##ydi. instead of kydi (II, p. 124) MU_3,41.1a: pravi#<>#ayor instead of pravihayor (II, p. 187) MU_3,47.31b: pa#<>#at instead of patat (II, p. 216) MU_3,48.2a: sphlay##sa instead of sphlaymsa (II, p. 217) MU_3,54.46c: kepae##va instead of kepaeaiva (II, p. 249) MU_3,64.21a: dra##ti instead of drg iti (II, p. 291) MU_3,64.21d: priy##m. instead of p riym (II, p. 291) MU_3,67.62a: ba##dhbhy instead of baddhbhy (II, p. 302) MU_3,67.78: via#<># instead of viam (II, p. 304) MU_3,85.20b: sthiratay#< s>#thitam instead of sthirataysthitam (II, p. 375) MU_3,97.16a: s##hybhyantarastho instead of sa bhybhyantarastho (II, p. 415) MU_3,114.1a: ##bhava instead of prabhva (II, p. 478) MU_3,114.41b: bu##ai. Lemma 41b entfllt. instead of buddhai (II, p. 481) MU_3,119.25b: ## instead of param idantay (II, p. 498) MU_3,122.17a: sasrogrr##ghae instead of sasrogrrghae (II, p. 511) MU_4,5.47d: sa##r instead of sar (III, p. 21) MU_4,15.49c: re##v instead of rev (III, p. 63) MU_4,30.30a: r##tv instead of rtv (III, p. 134) MU_5,44.10b: jag#<>#maikad instead of jagamaikad (IV, p. 172.) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Mokopya 1. Prakaraa: Vairgya prathamas sarga divi bhmau tathke bahir anta ca me vibhu / yo 'vabhty avabhstm tasmai vivtmane nama //MU_1,1.1// aham baddho vimuktas sym iti yasysti nicaya / ntyantatajjo ntajjas so 'smi stre 'dhikravn //MU_1,1.2// vlmki: kathopyn vicrydau mokopyn imn atha / yo vicrayati prjo na sa bhyo 'bhijyate //MU_1,1.3// asmin rmyae nma kathopyn mahphaln / ets tu prathama ktv purham arimardana //MU_1,1.4// iyysmai vintya bharadvjya dhmate / ekgro dattavn ramyn man abdhir ivrthine //MU_1,1.5// tata ete kathopy bharadvjena dhmat / kasmicin merugahane brahmao 'gra udht //MU_1,1.6// athsya tuo bhagavn brahm lokapitmaha / vara putra gheti samuvca mahaya //MU_1,1.7// bharadvja: bhagavan bhtabhavyea varo 'ya me 'dya rocate / yeneya janat dukhn mucyate tad udhara //MU_1,1.8// brahm: guru vlmkim atru prrthayasva prayatnata / teneda yat samrabdha rmyaam aninditam //MU_1,1.9// tasmi jte naro moht samagrt santariyati / setunevmbudhe pram apragualin //MU_1,1.10// ity uktv sa bharadvja parameh mamramam / abhygamat sama tena bharadvjena bhtakt //MU_1,1.11// tra sampjito devas so 'rghyapdydin may / avocan m mahsattvas sarvabhtahite rata //MU_1,1.12// rmasvabhvakathand asmd varamune tvay / nodyogas samparityjya sampter aninditt //MU_1,1.13// jtennena loko 'yam asmt sasrasakat / samuttariyati kipra potenevu sgart //MU_1,1.14// vaktu tavaitam evrtham aham gatavn ayam / kuru lokahitrtha tva stram ity uktavn aja //MU_1,1.15// mama puyramt tasmt kad antardhim gata / muhrtd udyata proccais taraga iva vria //MU_1,1.16// tasmin prayte bhagavaty aha vismayam gata / punas tatra bharadvjam apccha svacchay dhiy //MU_1,1.17// kim etad brahma proktam bharadvja vadu me / ity uktena puna proktam bharadvjena me 'nagha //MU_1,1.18// bharadvja: etad uktam bhagavat yath rmyaa kuru / sarvalokahityu sasrravapotakam //MU_1,1.19// mahya ca bhagavan brhi katha sasrasakae / rmo vyavahto 'py asmin bharata ca mahman //MU_1,1.20// atrughno lakmaa cpi st cpi yaasvin / rmnuyyinas te v mantriputr mahdhiya //MU_1,1.21// nirdukhat katha te tu prpts tad brhi me sphuam / tathaivha tariymi tato janatay saha //MU_1,1.22// bharadvjena rjendra yadety ukto 'smi sdaram / tad kartu vibhor jm aha vaktu pravttavn //MU_1,1.23// u vatsa bharadvja yathpa vadmi te / rutena yena sammoham ala drkariyasi //MU_1,1.24// tath vyavahara prja yath vyavahtas sukh / sarvsasaktay buddhy rmo rjvalocana //MU_1,1.25// lakmao bharata caiva atrughna ca mahman / kausaly ca sumitr ca st daarathas tath //MU_1,1.26// ktstha cvirodha ca bodhapram upgata / vasiho vmadeva ca mantrio 'au tathetare //MU_1,1.27// ghir vikunto bhma ca satyavardhana eva ca / vibhaas suea ca hanumn indrajit tath //MU_1,1.28// ete 'viati prokts samanrgacetasa / jvanmukt mahtmno yathprptnuvartina //MU_1,1.29// ebhir yath hta datta ghtam uita smtam / tath ced vartase putra mukta evsi sakat //MU_1,1.30// aprasasrasamudrapt labdhv par yuktim udrasattva / na okam yti na dainyam eti gatajvaras tihati nityatpta //MU_1,1.31// stramtra nma sarga dvityas sarga bharadvja: jvanmuktasthiti brahman ktv rghavam dita / kramt kathaya me nitya bhaviymi sukh yath //MU_1,2.1// vlmki: bhramasya jgatasysya jtasykavaravat / apunassmaraa manye sdho vismaraa varam //MU_1,2.2// dytyantbhvabodha vin tan nnubhyate / kadcit kenacin nma sa bodho 'nviyatm ata //MU_1,2.3// sa ceha sambhavaty eva tadartham idam tatam / stram karayasi cet tattva prpnoi nnyath //MU_1,2.4// jagadbhramo 'ya dyo 'pi nsty evety anubhyate / varo vyomna ivkhedd vicremunnagha //MU_1,2.5// dya nstti bodhena manaso dyamrjanam / sampanna cet tad utpann par nirvanirvti //MU_1,2.6// anyath stragarteu luhat bhavatm iha / bhavaty aktrimajn kalpair api na nirvti //MU_1,2.7// paritygo vsany uttamo moka ucyate / brahman sa ea vimalakramo jnaprakaka //MU_1,2.8// ky vsany tu mano galati satvaram / ky tasantaty brahman himakao yath //MU_1,2.9// aya vsanay deho dhriyate bhtapajara / tanunntarniviena muktaughas tantun yath //MU_1,2.10// vsan dvividh prokt uddh ca malin tath / malin janmano hetu uddh janmavinin //MU_1,2.11// ajnasughankr ghanhakralin / punarjanmakar prokt malin vsan budhai //MU_1,2.12// punarjanmkuratyakt sthit sambhabjavat / dehnta dhriyate jtajey uddheti socyate //MU_1,2.13// apunarjanmakara jvanmukteu dehiu / vsan vidyate uddh dehe cakra iva bhrama //MU_1,2.14// ye uddhavsan bhyo na janmnarthabhjanam / jtajeys ta ucyante jvanmukt mahdhiya //MU_1,2.15// jvanmuktapada prpto yath rmo mahmati / tat te 'ha sampravakymi jarmaraantaye //MU_1,2.16// bharadvja mahbuddhe rmakramam ima ubham / u vakymi tenaiva sarva jsyasi sarvath //MU_1,2.17// vidyghd vinikramya rmo rjvalocana / divasny anayad gehe llbhir akutobhaya //MU_1,2.18// atha gacchati kle 'tra playaty avani npe / prajsu vtaoksu sthitsu vigatajvaram //MU_1,2.19// trthamunyramare draum utkahita mana / rmasybhd bha tatra kadcid gualina //MU_1,2.20// rghava cintayitvaivam upetya caraau pitu / hasa padmv iva navau jagrha nakhakesarau //MU_1,2.21// rma: trthni devasadmni vanny yatanni ca / draum utkahita tta mameda hi bha mana //MU_1,2.22// tad etm arthan prv saphalkartum arhasi / na so 'sti bhuvane tta tvay yo 'rth vimnita //MU_1,2.23// iti samprrthito rj vasihena sama tad / vicrymucad evaina rma prathamam arthinam //MU_1,2.24// ubhe nakatradivase bhrtbhy saha rghava / magallaktavapu ktasvastyayano dvijai //MU_1,2.25// vasihaprahitair viprai stratajjais samanvita / snigdhai katipayair eva rjaputravarais saha //MU_1,2.26// ambbhir vihitrbhir ligyligya bhita / niragt sa ght tasmt trthaytrrtham udyata //MU_1,2.27// nirgatas svapurt paurais tryaghoea vardhita / pyamna purandhr netrair bhgaughabhagurai //MU_1,2.28// grmalalanlokahastapadmpavarjitai / ljavarair vikrtm himair iva himcala //MU_1,2.29// varjayan vipragan parivan prajia / lokayan digant ca paricakrma jagale //MU_1,2.30// athrabhya svakt tasmt kramt kosalamaalt / snnadnatapodhynaprvaka sa dadara ha //MU_1,2.31// nads trthni puyni vanny yatanni ca / jagalni vannteu tany abdhimahbhtm //MU_1,2.32// mandkinm indunibh klind cotpalmalm / sarasvat atadru ca candrabhgm irvatm //MU_1,2.33// ve ca kave ca nirvindhy saray tath / carmavat vitast ca vip bhudm api //MU_1,2.34// prayga naimia caiva dharmraya gay tath / vras rgiri ca kedra pukara tath //MU_1,2.35// mnasa ca kramasaras tathaivottaramnasam / vaav maav caiva trthavnda sasodaram //MU_1,2.36// agnitrtha mahtrtham indradyumnasaras tath / sarsi saras caiva tath vphradvalm //MU_1,2.37// svmina krttikeya ca sligrmahari tath / sthnni ca catuai harasya girijpate //MU_1,2.38// nncaryavicitri caturabdhitani ca / vindhyakandarakuj ca kulaailasthalni ca //MU_1,2.39// rjar ca mahat brahmar tathaiva ca / devn brhman ca pvann ram ubhn //MU_1,2.40// bhyo bhyas sa babhrma bhrtbhy saha mnada / caturv api diganteu sarvn eva mahtan //MU_1,2.41// amarakinnaramnavamnitas samavalokya mahm akhilm imm / upayayau svagha raghunandano vihtadik ivalokam ivevara //MU_1,2.42// trthaytrkaraa nma sarga ttyas sarga vlmki: ljapupjalivrtair vikra pauravsibhi / sa vivea gha rm jayanto viapa yath //MU_1,3.1// praanmtha pitara vasiha mtbndhavn / brhman guruvddh ca rghava prathamgata //MU_1,3.2// suhdbhir mtbhi caiva pitr dvijagaena ca / muhurligancrai rghavo na mamau tad //MU_1,3.3// tasmin dhair darathau priyaprakathanair mitha / jughrur madhurair mduvaasvanair iva //MU_1,3.4// bahny sa dinny atra rmgamanam utsava / mahnande jann mucan kelikolhalkula //MU_1,3.5// uvsa sa sukha gehe tata prabhti rghava / varayan vividhcrn decrn itas tata //MU_1,3.6// prtar utthya rmo 'sau ktv sandhy yathvidhi / sabhsastha dadarendrasama svapitara tad //MU_1,3.7// kathbhis suvicitrbhis sa vasihdibhis saha / sthitv dinacaturbhga jnagarbhbhir dta //MU_1,3.8// jagma pitranujto mahaty senayvta / varhamahikra vanam kheakecchay //MU_1,3.9// tata gatya sadane ktv snndika kramt / samitrabndhavo bhuktv ninya sasuhn nim //MU_1,3.10// evampryadincro bhrtbhy saha rghava / gatya trthaytrys samuvsa pitur ghe //MU_1,3.11// npatisavyavahramanojay sujanacetasi candrikay tath / parininya dinni sa ceay rutasudhrasapealaynagha //MU_1,3.12// divasavyavahranirpaa nma sarga caturthas sarga vlmki: athonaoae vare vartamne raghdvahe / rmnuyyini tath atrughne lakmae 'pi ca //MU_1,4.1// bharate sasthite nitya mtmahaghe sukham / playaty avani rji yathvad akhilm imm //MU_1,4.2// janyatrrtha ca putr pratyaha saha mantribhi / ktamantre mahpraje tajje daarathe npe //MU_1,4.3// kty trthaytry rmo nijaghasthita / jagmnudina krya aradvmala sara //MU_1,4.4// kramd asya vilka put mukham dadhe / pkaphulladala ukla slimlam ivmbujam //MU_1,4.5// kapolatalasalnapi padmsanasthita / cintparavaas tm avypro babhva sa //MU_1,4.6// kga cintay yukta khed paramadurman / novca kasyacit kicil lipikarmrpitopama //MU_1,4.7// khedt parijanensau prrthyamna puna puna / cakrhnikam cra parimlnamukhmbuja //MU_1,4.8// eva muniviia ta rma guagakaram / lokya bhrtarv asya tm evyayatur dam //MU_1,4.9// tath teu tanjeu khedavatsu keu ca / sapatnko mahpla cintvivaat yayau //MU_1,4.10// k te putra ghan cintety eva rma puna puna / apcchat snigdhay vc na ckathayad asya sa //MU_1,4.11// na kicit tta me dukham ity uktv pitur akaga / rmo rjvapatrkas tm eva sma tihati //MU_1,4.12// tato daaratho rj rma ki khedavn iti / apcchat sarvakryaja vasiha vadat varam //MU_1,4.13// asty atra kraa rman m rjan dukham astu te / ity ukta cintay yukto vasihamunin npa //MU_1,4.14// kopa vidakalan vitata ca hara nlpena kraavaena vahanti santa / sargea sahatijavena vin jagaty bhtni bhpa na mahnti vikrayanti //MU_1,4.15// kryaparidevana nma sarga pacamas sarga vlmki: ity ukte muninthena sandehavati prthive / khedavaty sthite mauna kacit kla pratkii //MU_1,5.1// parikhinnsu sarvsu rju npasadmasu / sthitsu svadhnsu rmacesu sarvata //MU_1,5.2// etasminn eva kle tu vivmitra iti ruta / maharir gamad drau tam ayodhy nardhipam //MU_1,5.3// tasya yajo 'tha rakobhis tad vilulupe kila / myvryabalonmattair dharmakmasya dhmata //MU_1,5.4// rakrtha tasya yajasya draum aicchat sa prthivam / na hi akto hy avighnena tam ptu sa muni kratum //MU_1,5.5// tatas te vinrtham udyatas tapas nidhi / vivmitro mahtej ayodhym abhyayt purm //MU_1,5.6// sa rjo darankk dvrdhyakn uvca ha / ghram khyta m prpta kauika gdhinas sutam //MU_1,5.7// tasya tad vacana rutv dvssth rjagha yayu / sambhrntamanasas sarve tena vkyena codit //MU_1,5.8// te gatv rjabhavana vivmitram i tata / prptam vedaym su prathrapati tad //MU_1,5.9// athsthnagata bhpa rjamaalamlitam / samupetya tvaryukto yko 'sau vyajijapat //MU_1,5.10// deva dvri mahtej blabhskarabhsvara / jvlruajaja pum rmn avasthita //MU_1,5.11// sacmarapatkhya svebhapuruyudham / ktavs ta pradea yas tejobhi krakcanam //MU_1,5.12// vakty asmn u yk nivedayata rjani / vivmitro muni prpta ity anuddhatay gir //MU_1,5.13// iti ykavacanam karya npasattama / sa samantr sasmanta prottasthe hemaviart //MU_1,5.14// padtir eva mahat rj vndena plita / vasihavmadevbhy saha smantasastuta //MU_1,5.15// jagma tatra yatrsau vivmitro mahmuni / dadara munirdla dvrabhmv adhihitam //MU_1,5.16// kenpi kraenorvtalam arkam ivgatam / brhmea tejaskrnta ktrea ca mahaujas //MU_1,5.17// jarjarahay nitya tapaprasararkay / javally vtaskandha sasandhybhram ivcalam //MU_1,5.18// upanta ca knta ca dptam apratigha tath / nibhta corjitkra dadhna bhsvara vapu //MU_1,5.19// pealentibhmena prasannenkulena ca / gambhretiprena tejas rajitaprajam //MU_1,5.20// anantajvitadasakhm ekm aninditm / dhrayanta kare lak vm amlnamnasam //MU_1,5.21// karukrntacetastvt prasannamadhurekitai / kaair amteneva sasicantam im praj //MU_1,5.22// sitsitatatpga dhavalapronnatabhruvam / nanda ca bhaya cnta prayacchantam avekitu //MU_1,5.23// munim lokya bhplo drd evnatkti / praanma galanmaulimaimlitabhtalam //MU_1,5.24// munir apy avaner a bhsvn iva atakratum / tatrbhivday cakre madhurodray gir //MU_1,5.25// tato vasihapramukhs sarva eva dvijtaya / svgatdikrameaina pjaym sur dt //MU_1,5.26// daaratha: aakitopantena bhsvat daranena te / sdho svanughts smo ravievmbujkar //MU_1,5.27// yad andi yad akubdha yad apyavivarjitam / tad nandasukha prpt adya tvaddarann mune //MU_1,5.28// adya vartmahe nna dharmy dhuri dharmata / bhavadgamanasyeme yad vaya lakyat gat //MU_1,5.29// eva prakathayanto 'tra rjno 'tha maharaya / saneu sabhsthnam sthya samupvian //MU_1,5.30// sa dv jvalita lakmy bhtas tam im gatam / prahavadano rj svayam arghya nyavedayat //MU_1,5.31// sa rja pratighyrghya stradena karma / pradakia prakurvanta rjna paryapjayat //MU_1,5.32// sa rj pjitas tena prahavadanas tad / kuala cpyaya caiva paryapcchan nardhipam //MU_1,5.33// vasihena samgamya prahasya munipugava / yathrha crcayitvaina papracchnmaya tata //MU_1,5.34// kaa yathrham anyo'nya pjayitv sametya ca / te sarve hamanaso mahrjaniveane //MU_1,5.35// yathocitsanagat mithas savddhatejasa / parasparea papracchus sarve 'nmayam dart //MU_1,5.36// upaviya tasmai sa vivmitrya dhmate / pdyam arghya ca g caiva bhyo bhyo nyavedayat //MU_1,5.37// arcayitv ca vidhivad vivmitram abhata / prjali prayato vkyam ida prtaman npa //MU_1,5.38// yathmtasya samprptir yath varam avarake / yathndhasyekaaprptir bhavadgamana tath //MU_1,5.39// yatheadhanasamparka putrajanmprajvata / svapnadrthalbha ca bhavadgamana tath //MU_1,5.40// yathepsitena sayoga iasygamana yath / praaasya yath lbho bhavadgamana tath //MU_1,5.41// yath haro nabhogaty mtasya punar gamt / tath tvadgamd brahman svgata te mahmune //MU_1,5.42// brahmalokanivso hi kasya na prtim vahet / mune tavgamas tadvat satyam eva bravmi te //MU_1,5.43// ka ca te parama kma ki ca te karavy aham / ptrabhto 'si me vipra prpta paramadhrmika //MU_1,5.44// pjyo rjariabdena tapas dyotitapraja / brahmaritvam anu prpta pjyo 'si bhagavan mama //MU_1,5.45// gagjalbhiekea yath prtir bhaven mama / tath tvaddarant prtir anta tayatva mm //MU_1,5.46// vigatecchbhayakrodho vtargo nirmaya / idam atyadbhuta brahman yad bhavn mm upgata //MU_1,5.47// ubhaketragata cham tmnam apakalmaam / candrabimba ivonmagna vedmi vedyavid vara //MU_1,5.48// skd iva brahmao me tavbhygamana matam / pto 'smy anughto 'smi tavbhygamann mune //MU_1,5.49// tvadgamanapuyena sdho yad anurajitam / adya me saphala janma jvita tat sujvitam //MU_1,5.50// tvm ihbhygata dv pratipjya praamya ca / tmany eva nammy antar dendur jaladhir yath //MU_1,5.51// yat krya yena crthena prpto 'si munipugava / ktam ity eva tad viddhi mnyo 'si hi bha mama //MU_1,5.52// svakryea vimara tva kartum arhasi kauika / bhagavan nsty adeya hi tvayi yat pratipadyate //MU_1,5.53// kryasya ca vicra tva kartum arhasi dharmata / kart cham aea te daivata parama bhavn //MU_1,5.54// idam atimadhura niamya vkya rutisukham arthavid vintam uktam / prathitaguavad guair viia munivabha parama jagma haram //MU_1,5.55// vivmitrbhygamana nma sarga ahas sarga vlmki: tac chrutv rjasihasya vkyam adbhutavistaram / harom mahtej vivmitro 'bhyabhata //MU_1,6.1// sada rjardla tavaivaitan mahtale / mahvaaprastasya vasihavaavartina //MU_1,6.2// yat tu me hdgata vkya tasya kryavinirayam / kuru tva rjardla dharma samanuplaya //MU_1,6.3// aha niyamam tihe siddhyartha puruarabha / tasya vighnakar ghor rkas mama sasthit //MU_1,6.4// yad yad tu yajena yaje 'ha vibudhavrajam / tad tad me yaja ta vinighnanti nicar //MU_1,6.5// bahuo vihite tasmin mama rkasanyak / akiras te mah yge msena rudhirea ca //MU_1,6.6// avadhte tathbhte tasmin ygakadambake / ktaramo nirutshas tasmd ded apgamam //MU_1,6.7// na ca me krodham utsrau buddhir bhavati prthiva / tathbhta hi tat karma na pas tasya vidyate //MU_1,6.8// d ca kam rjan mama tasmin mahkratau / tvatprasdd avighnena prpayeya mahphalam //MU_1,6.9// trtum arhasi mm rta ararthinam gatam / arthin yan niratva satm abhibhavo hi sa //MU_1,6.10// tavsti tanaya rmn dptardlavikrama / mahendrasado vro rmo rakovidraa //MU_1,6.11// ta putra rjardla rma satyaparkramam / kkapakadhara ra jyeha me dtum arhasi //MU_1,6.12// akto hy ea may gupto divyena svena tejas / rkas ye 'pakartras te mrdhavinigrahe //MU_1,6.13// reya csmai kariymi bahurpam anantakam / traym api lokn yena pjyo bhaviyati //MU_1,6.14// na ca tena samsdya sthtu akt nicar / kruddha kesaria dv rae vana ivaiak //MU_1,6.15// te nnya ca kkutsthd yoddhum utsahate pumn / te kesaria kruddhn mattn karim iva //MU_1,6.16// vryotsikt hi te pp klakopam rae / kharadaayor bhty ktnt kupit iva //MU_1,6.17// rmasya rjardla sahiyante na syakn / anratgat dhr jaladasyeva psava //MU_1,6.18// na ca putragata sneha kartum arhasi prthiva / na tad asti jagaty asmin yan na deya mahtmana //MU_1,6.19// hanta nna vijnmi hats tn viddhi rkasn / na hy asmaddaya prjs sandigdhe sampravttaya //MU_1,6.20// aha vedmi mahtmna rma rjvalocanam / vasiha ca mahtej ye cnye drghadarina //MU_1,6.21// yadi dharmo mahattva ca yaas te manasi sthitam / tan mahya svam abhipretam tmaja dtum arhasi //MU_1,6.22// daartra ca me yajo yasmin rmea rkas / hantavy vighnakartro mama yajasya vairia //MU_1,6.23// atrbhyanuj kkutstha dadat tava mantria / vasihapramukhs sarve tena rma visarjaya //MU_1,6.24// ntyeti kla klaja yathya mama rghava / tath kuruva bhadra te m ca oke mana kth //MU_1,6.25// kryam av api kle tu ktam ety upakratm / mahad apy upakrea riktatm ety aklata //MU_1,6.26// ity evam uktv dharmtm dharmrthasahita vaca / virarma mahtej vivmitro munvara //MU_1,6.27// rutv vaco munivarasya mahprabhvas tm atihad upapannam ida sa vaktum / no yuktiyuktakathanena vinaiti toa dhmn apritamano'bhimata ca loka //MU_1,6.28// vivmitravkya nma sarga saptamas sarga vlmki: tac chrutv rjardlo vivmitrasya bhitam / muhrtam sn niceas sadainya cedam abravt //MU_1,7.1// naoaavaro 'ya rmo rjvalocana / na yuddhayogyatm asya paymi saha rkasai //MU_1,7.2// iyam akauhi pr yasy patir aha prabho / tay parivto yuddha dsymi piitinm //MU_1,7.3// ime hi r vikrnt bhty astravirad / aha cai dhanupir gopt samaramrdhani //MU_1,7.4// ebhis saha tavr mahendramahatm api / dadmi yuddha mattn karim iva kesar //MU_1,7.5// blo rmas tv ankeu na jnti balbalam / antapurd te d nnenny ravani //MU_1,7.6// na cstrai paramair yukto na ca yuddhavirada / na bhaabhrkun ca tajjas samaramrdhasu //MU_1,7.7// kevala pupaaeu nagaropavaneu ca / udynavanakujeu sadaiva parilita //MU_1,7.8// vihartum ea jnti saha rjakumrakai / krapupopakrsu svaksv ajirabhmiu //MU_1,7.9// adya tv atitar brahman mama bhgyaviparyayt / himenevhata padmas sampanno harita ka //MU_1,7.10// nttum annni aknoti na vihartu ghvanau / antakhedaparttm t tihati kevalam //MU_1,7.11// sadras sahabhtyo 'ha tatkte muninyaka / aradva payovho nna nissahat gata //MU_1,7.12// do 'sau suto bla dhin vivakta / katha dadmi ta tubhya yoddhu saha nicarai //MU_1,7.13// api blgansagd api sdho sudhrast / rjyd api sukhyaia putrasneho mahmate //MU_1,7.14// ye durant mahrambhs triu lokeu khedad / putrasnehena santo 'pi kurvate te na sarayam //MU_1,7.15// asavo 'tha dhana drs tyajyante mnavais sukham / na putr munirdla svabhvo hy ea jantuu //MU_1,7.16// rkas krrakarma kayuddhavirad / rmas tn yodhayatv ittham uktir evtidussah //MU_1,7.17// viprayukto hi rmea muhrtam api notsahe / jvitu jvitkk na rma netum arhasi //MU_1,7.18// navavarasahasri mama ytni kauika / dukhenotpdits tv ete catvra putrak may //MU_1,7.19// pradhnabhtas tev eu rma kamalalocana / ta vin te trayo 'py anye dhrayanti na jvitam //MU_1,7.20// sa eva rmo bhavat nyate rkasn prati / yadi tat putrahna tva mtam evu viddhi mm //MU_1,7.21// caturm tmajn hi prtir atra hi me par / jyeha dharmamaya tasmn na rma netum arhasi //MU_1,7.22// nicarabala hantu mune yadi tavepsitam / caturagasamyukta may saha bala naya //MU_1,7.23// kivry rkass te tu kasya putr katha ca te / kiyatpram ke caite iti varaya me sphuam //MU_1,7.24// katha tena prahartavya te rmea rakasm / mmakair v balair brahman may v kayodhinm //MU_1,7.25// sarva me asa bhagavan yath te may rae / sthtavya duasattvn vryotsikt hi rkas //MU_1,7.26// ryate hi mahvro rvao nma rkasa / skd vairavaabhrt putro viravaso mune //MU_1,7.27// sa cet tava makhe vighna karoti kila durmati / tat sagrme na akts smo vaya tasya durtmana //MU_1,7.28// kle kle pthag brahman bhrivryavibhtaya / bhtev abhyudaya ynti pralyante ca klata //MU_1,7.29// adysmis te vaya kle rvadiu atruu / na samarth puras sthtu niyater ea nicaya //MU_1,7.30// tasmt prasda dharmaja kuru tva mama putrake / mama caivlpabhgyasya bhavn hy asamadaivatam //MU_1,7.31// devadnavagandharv yakaplavagapannag / na akt rvaa yoddhu ki puna puru yudhi //MU_1,7.32// mahvryavat vryam datte sa sudhbhujm / tena srdha na akts smas sayuge tasya v varai //MU_1,7.33// ayam anyatama kla pelavktasajjana / rghavo 'pi gato dainya yatra vrddhakajarjara //MU_1,7.34// atha v lavaa brahman yajaghna ta madhos sutam / kathaya tva suraprakhya kveva mokymi putrakam //MU_1,7.35// atha necchasi ced brahmas tad vidheyo 'ham eva te / anyath tu na paymi vata jayam tmana //MU_1,7.36// ity uktv mduvacana bhaykulo 'sv lole munimatasaaye nimagna / njst kaam api nicaya mahtm prodvcv iva jaladhau samuhyamna //MU_1,7.37// daarathavkya nma sarga aamas sarga vlmki: tac chrutv vacana tasya snehaparykulkaram / samanyu kauiko vkya pratyuvca mahpatim //MU_1,8.1// vivmitra: kariymti sarutya pratij htum icchasi / sattvavn kesar bhtv mgatm abhivchasi //MU_1,8.2// rghavnm ayukto 'ya kulasysya viparyaya / na kadcana jyante tau karamaya //MU_1,8.3// yadi tva na kamo rjan gamiymi yathgata / hnapratija kkutstha sukh bhava sabndhava //MU_1,8.4// vlmki: tasmin kopaparte 'tha vivmitre mahtmani / cacla vasudh ktsn sur ca bhayam vian //MU_1,8.5// krodhbhibhta vijya jaganmitra mahmunim / dhtimn suvrato dhmn vasiho vkyam abravt //MU_1,8.6// vasiha: ikvk kule jtas skd dharma ivpara / bhavn daaratha rms trailokye guabhita //MU_1,8.7// ntimn suvrato bhtv na dharma htum arhasi / munes tribhuvaneasya vacana kartum arhasi //MU_1,8.8// triu lokeu vikhyto dharmea yaas yuta / svadharma pratipadyasva na dharma htum arhasi //MU_1,8.9// kariymti sarutya tat te rjann akurvata / iprta pated dharmas tasmd rma visarjaya //MU_1,8.10// gupta puruasihena jvalanenmta yath / ktstram aktstra v naina drakyanti rkas //MU_1,8.11// ikvkuvaajto 'pi svaya daaratho 'pi san / na playasi ced vkya ko 'para playiyati //MU_1,8.12// yumaddipratena vyavahrea jantava / maryd na vimucanti t na htum ihrhasi //MU_1,8.13// ea vigrahavn dharma ea vryavat vara / ea buddhydhiko loke tapas ca paryaa //MU_1,8.14// eo 'stra vividha vetti trailokye sacarcare / naitad anya pumn vetti na ca vetsyati kacana //MU_1,8.15// na ca devaraya kecin nmar na ca rkas / na ngayakagandharv anena sad npa //MU_1,8.16// astram asmai bhvena parai paramadurjayam / kauikya pur datta yad rjya samanvat //MU_1,8.17// te hi putr bhvasya prajpatisutopam / enam anvacaran vr dptimanto mahaujasa //MU_1,8.18// jay ca suprabh caiva dkyayau sumadhyame / tayos tu yny apatyni ata paramadurjayam //MU_1,8.19// pacatas sut jaje jay labdhavar pur / vadhysurasainyn te 'kay kmarpia //MU_1,8.20// suprabh janaym sa putrn pacata parn / sagharn nma durdharn durkron balyasa //MU_1,8.21// evavryo mahtej vivmitro mahmuni / na rmagamane buddhi viklav kartum arhasi //MU_1,8.22// asmin mahsattvamaye munndre sthite sampe puruas tu sdhu / prpte 'pi mtyv amaratvam eti m dnat gaccha yath vimha //MU_1,8.23// vasihavkya nma sarga navamas sarga vlmki: tath vasihe bruvati rj daarathas sutam / samutsrauman rmam juhva salakmaam //MU_1,9.1// daaratha: prathra mahbhu rma satyaparkramam / salakmaam avighnena munyartha ghram naya //MU_1,9.2// iti rj viso 'sau gatvntapuramandiram / muhrtamtregatya samuvca mahpatim //MU_1,9.3// deva dordalitearipo rmas svamandire / vimans sasthito rtrau apada kamale yath //MU_1,9.4// gacchmi kaeneti vakti dhyyati caikaka / na kasyacit sa nikae sthtum icchati khinnadh //MU_1,9.5// ity ukte tena bhplas ta rmnucara janam / sarvam vsaym sa papraccha ca yathkramam //MU_1,9.6// katha kdk sthito rma iti po mahbht / rmabhtyajana khinno vkyam ha mahpatim //MU_1,9.7// dehayaim im deva dhrayanta ime vayam / khinn khedaparimlne vibho rme sute tava //MU_1,9.8// rmo rjvapattrko yata prabhti cgata / savipras trthaytrys tata prabhti durman //MU_1,9.9// yatnaprrthanaysmka nijavypram hnikam / syam amlnavadana karoti na karoti v //MU_1,9.10// snnadevrcancraparyante parikhedavn / prrthito 'pi hi n tpter anty aanam vara //MU_1,9.11// lolntapuranrbhi ktadolbhir agane / na ca krati llbhir dhardbhir iva ctaka //MU_1,9.12// mikyamuktsamprot keyrakaakval / nnandayati ta rjan dyau ptavivaa yath //MU_1,9.13// kradvadhviloleu vahatkusumavyuu / latvalayageheu bhavaty atividavn //MU_1,9.14// yad ramyam ucita svdu peala cittahri v / bpaprekaa iva tenaiva parikhidyate //MU_1,9.15// kim im dukhadyinya prasphuranti purogat / iti nttavilseu kmin parinindati //MU_1,9.16// bhojana ayana snna vilsa pnam sanam / unmattaceitam iva nbhinandati ninditam //MU_1,9.17// ki sampad ki vipad ki gehena kim hitai / sarvam evsad ity uktv tm eko 'vatihate //MU_1,9.18// nodeti parihseu na bhogeu nimajjati / na ca tihati kryeu maunam evvalambate //MU_1,9.19// vilollakavallaryo helvalitalocan / nnandayanti ta nryo mgyo vanataru yath //MU_1,9.20// eknteu diganteu treu vipineu ca / ratim yty arayeu vikrtavad ajantuu //MU_1,9.21// vastrapnandnaparmukhatay tay / parivrdharmi rjan so 'nuyti tapasvinm //MU_1,9.22// eka eva vasan dee jananye janevara / na hasaty ekay buddhy na gyati na roditi //MU_1,9.23// baddhapadmsana nyaman vmakarasthale / kapolatalam dya kevala paritihati //MU_1,9.24// nbhimnam updatte nbhivchati rjatm / nodeti nstam yti sukhadukhnuvttiu //MU_1,9.25// na vidma kim asau jta ki karoti kim hate / ki dhyyati kim yti katha kim anudhvati //MU_1,9.26// pratyaha kat yti pratyaha yti putm / virga pratyaha yti aradanta iva druma //MU_1,9.27// anuytau tam evaitau rja atrughnalakmaau / tdv eva tasyaiva pratibimbv ivotthitau //MU_1,9.28// bhtyai rjabhir ambbhis sa po 'pi puna puna / uktv na kicid eveti tm ste nirhita //MU_1,9.29// ptamtrahdyeu m bhogeu mana kth / iti prvagata bhavyam anusti suhjjanam //MU_1,9.30// nnvibhavaramysu stru gohkathsu ca / purassthitam ivsneho nam evnupayati //MU_1,9.31// rtimdhuryasysapadasasthitivarjitai / ceitair eva kkaly bhyo bhya pragyati //MU_1,9.32// samr bhaveti prvastha vadantam anujvinam / pralapantam ivonmatta hasaty anyaman muni //MU_1,9.33// na proktam karayati prekate na purogatam / karoty avaj sarvatra sumahaty api vastuni //MU_1,9.34// apy kasarojinym apy kamahvane / ittham etat katham iti vismayo 'sya na jyate //MU_1,9.35// kntmadhyagatasypi mano 'sya madaneava / na bhedayanti durbheda dhr iva mahopalam //MU_1,9.36// padm ekam vsam abhivchasi ki dhanam / anusyeti sarvasvam arthine sa prayacchati //MU_1,9.37// iyam pad iya sampad ity aya kalpanmaya / manasy abhyudito moha iti okt pragyati //MU_1,9.38// h hato 'ham antho 'ham ity krandaparo 'pi san / na jano yti vairgya citram ity eva vakty asau //MU_1,9.39// raghuknanaslena rmea ripughtin / bham ittha sthitenaiva vaya khedam upgat //MU_1,9.40// na vidma ki mahbho tasya tdacetasa / kurma kamalapattrka gatir atra hi no bhavn //MU_1,9.41// rjnam atha v vipram upaderam agragam / hasan paum ivvyagras so 'vadhrayati prabho //MU_1,9.42// prapaco 'yam iha sphra jagannma yad utthitam / naitad vastu na caivham iti nirya sasthita //MU_1,9.43// nrau ntmani no mitre na rjye na ca mtari / na sampadpador nntas tasysth na vibhor bahi //MU_1,9.44// niraststho niro 'sau nirho 'sau nirspada / mohena ca vimukto 'sau tena tapymahe vayam //MU_1,9.45// ki dhanena kim ambbhi ki rjyena kim hay / iti nicayavn anta pratygamans sthita //MU_1,9.46// bhogev yui rjye ca mitre pitari mtari / param udvegam yta ctako 'vagrahe yath //MU_1,9.47// tasya tdksvabhvasya samagravibhavnvitam / sasrajlam bhogi prabho prativiyate //MU_1,9.48// tdas syn mahsattva ka ivsmin mahtale / prakte vyavahre ta yo niveayitu kama //MU_1,9.49// iti no yeyam yt khprasaralin / pat tm alam uddhartu samudetu daypara //MU_1,9.50// manasi moham apsya mahmans sakalam rtimata kila sdhutm / saphalat nayatha tamoharan dinakaro bhuvi bhskaratm iva //MU_1,9.51// rghavavido nma sarga daamas sarga vivmitra: eva cet tan mahprja bhavanto raghunandanam / ihnayantu tvarita haria hari iva //MU_1,10.1// ea moho raghupater npadbhyo na ca rgata / vivekavairgyakto bodha ea mahodaya //MU_1,10.2// ihytu kad rmas tad ihaiva vaya kat / moha tasypaneymo maruto 'drer ghana yath //MU_1,10.3// etasmin mrjite yukty mohe ca raghunandana / virntim eyati pade tasmin vayam ivottame //MU_1,10.4// satyat mudit praj virnti ca sametya sa / pnat varavaratva ptmta ivaiyati //MU_1,10.5// nij ca praktm eva vyavahraparamparm / paripraman mnya cariyaty akhaitm //MU_1,10.6// bhaviyati mahsattvo jtalokaparvara / sukhadukhadahnas samalomakcana //MU_1,10.7// ity ukte muninthena rj sampramnasa / prhiod rmam netu bhyo dtaparamparm //MU_1,10.8// etvat ca klena rmo nijaghsant / pitus sakam gantum utthito 'rka ivcalt //MU_1,10.9// vta katipayair bhtyair bhrtbhy cjagma ha / tat puya pitur sthna svarga surapater iva //MU_1,10.10// drd eva dadarsau rmo daaratha tad / vta rjasamhena devaugheneva vsavam //MU_1,10.11// vasihavivmitrbhy sevita prvayor dvayo / sarvastrrthatajjena mantrivndena plitam //MU_1,10.12// crucmarahastbhi kntbhis samupsitam / kakubbhir iva mrtbhis sasthitbhir yathocitam //MU_1,10.13// vasihavivmitrdys tath daarathdaya / dad rghava drd upynta guhopamam //MU_1,10.14// sattvvaambhagarvea aityeneva himlayam / rita sakalasevyena gambhrea svarea ca //MU_1,10.15// saumya samaubhkra vinayodram rjitam / kntopantavapua parasyrthasya bhjanam //MU_1,10.16// samudyadyauvanrambham udyogaamaobhitam / anudvignam anysa prapryamanoratham //MU_1,10.17// vicritajagadytra pavitraguagocaram / mahsattvaikalobhena guair iva samritam //MU_1,10.18// udrasram pram antakaraakoaram / avikubhitay vtty darayantam anuttamam //MU_1,10.19// eva guagakro drd eva raghdvaha / parimeyasitcchcchasvahrmbarapallava //MU_1,10.20// praanma calaccrucmaimarcin / iras vasudhkampalolamncalariy //MU_1,10.21// prathama pitara pacn munn mnyaikam nata / tato viprs tato bandhs tato 'dhikagun gurn //MU_1,10.22// jagrha ctman dv mank svdugir tath / rjalokena vihit sa pramaparamparm //MU_1,10.23// vihitr munibhy tu rmas sa amamnasa / sasda pitu puya sampa surasundara //MU_1,10.24// pdbhivandanarata tam athsau mahpati / irasy abhyliligu cucumba ca puna puna //MU_1,10.25// atrughna lakmaa caiva tathaiva paravrah / liliga ghanasneha rjahaso 'mbuja yath //MU_1,10.26// utsage vatsa tiheti vadaty atha mahpatau / bhmau parijanstre so 'uke 'tha nyavikata //MU_1,10.27// daaratha: putra prptavivekas tva kalyn ca bhjanam / janavaj jray buddhy khedytm na dyate //MU_1,10.28// vddhavipraguruprokta tvdennutihat / padam sdyate puya na moham anudhvat //MU_1,10.29// tvad evpado dre tihanti paripelav / yvad eva na mohasya prasara putra dyate //MU_1,10.30// vasiha: rjaputra mahbho ras tva vijits tvay / durucched durrambh apy am viayraya //MU_1,10.31// kim atajja ivjn yogye v mohasgare / vinimajjasi kallolagahane jyalini //MU_1,10.32// vivmitra: calannlotpalavyhasamalocana lolatm / brhi cetakt tyaktv hetun kena muhyasi //MU_1,10.33// kinih kiyat kena kiyanta kraena te / dhayo nu vilumpanti mano geham ivkhava //MU_1,10.34// manye nnucitn tvam dhn padam uttama / patsu cpto yo dhro nirjits tena cdhaya //MU_1,10.35// yathbhimatam u tva brhi prpsyasi cnagham / sarvam eva punar yena tava bhetsyanti ndhaya //MU_1,10.36// ity uttamasya sa mune raghuvaaketur karya vkyam ucitrthavilsagarbham / tatyja khedam abhigarjati vrivhe barh yathbhyanumitbhimatrthasiddhi //MU_1,10.37// rghavasamvsana nma sarga ekdaas sarga vlmki: iti po munndrea samvsya ca rghava / uvca vacana cru dhraprrthamantharam //MU_1,11.1// rma: bhagavan bhavat po yathvad adhun kila / kathaymy aham ajo 'pi ko laghayati sadvaca //MU_1,11.2// aha tvad aya jto nije 'smin pitsadmani / kramea vddhi samprpta prptavidya ca sasthita //MU_1,11.3// tatas sadcraparo bhtvha muninyaka / vihtas trthaytrrtham urvm ambudhimekhalm //MU_1,11.4// etvattha klena sasrsthm im mama / svaviveko jahrntar oghas taalatm iva //MU_1,11.5// vivekena parttm tenha tadanu svayam / bhoganrasay buddhy pravicritavn idam //MU_1,11.6// ki nmeda vata sukha yo 'ya sasrasasti / jyate mtaye loko mriyate jananya ca //MU_1,11.7// svasthits sarva eveme sacarcaraceit / pad pataya pp bhv vibhavabhmaya //MU_1,11.8// ayaalksad parasparam asagina / liyante kevala bhv manakalpanay svay //MU_1,11.9// manassamyattam ida jagad bhogi dyate / mana csad ihbhti kena sma parimohit //MU_1,11.10// asataiva vaya kaa vikrt mhabuddhaya / mgatmbhas dre vane mugdhamg iva //MU_1,11.11// na kenacic ca vikrt vikrt iva sasthit / vata mh vaya sarve jnn api ambaram //MU_1,11.12// kim eteu prapaceu bhog nma sudurbhag / mudhaiva hi vaya moht sasthit baddhabhvan //MU_1,11.13// ajte bahuklena vyartha eva vaya ghane / mohe nipatit mugdh vabhre mugdhamg iva //MU_1,11.14// ki me rjyena ki bhogai ko 'ha kim idam gatam / yan mithyaivstu tan mithy kasya nma kim gatam //MU_1,11.15// eva vimato brahman sarvev eva tato mama / bhvev aratir yt pathikasya maruv iva //MU_1,11.16// tad etad bhagavan brhi kim ida parinayati / kim ida jyate bhya kim ida parivardhate //MU_1,11.17// jarmaraam pac ca janana sampadas tath / virbhvatirobhvair vivartante puna puna //MU_1,11.18// bhvais tair eva tair eva tucchair vayam ime kila / paya jarjarat nt vtair iva giridrum //MU_1,11.19// acetan iva jan pavanai pranmabhi / dhvanantas sasthit vyartha yath kcakaveava //MU_1,11.20// myatda katha dukham iti tapto 'smi cintay / jaraddruma ivogrea koarasthena vahnin //MU_1,11.21// sasradukhapanrandhrahdayo 'py aham / nijalokabhayd eva galadbpair na rodimi //MU_1,11.22// nyamanmukhavtts tu ukarodananras / viveka eva htsastho mamaiknteu payati //MU_1,11.23// bha muhymi sasmtya bhvbhvamay sthitim / dridryeeva subhago dre sasracintay //MU_1,11.24// mohayanti manovtti khaayanti gun alam / dukhajla prayacchanti vipralambhapar riya //MU_1,11.25// cintnicayavakri nnandya dhanni me / samprastakalatri ghy ugrpad yath //MU_1,11.26// vividhadoadaparicintanais satatabhagurakraakalpitai / mama na nirvtim eti mano mune nigaitasya yath vanahastina //MU_1,11.27// khal kle kle nii niitamohaikamihikgatloke loke viayahahacaurs sucatur / pravtt prodyukt dii dii vivekaikaharae rae akts te vadata vibudh ke 'dya subha //MU_1,11.28// prathamaparidevita nma sarga dvdaas sarga rma: iyam asmin vinodya sasre parikalpit / rr mune parimohya spi nnam anarthad //MU_1,12.1// ullsabahuln anta kalloln akramkuln / jan prasravati sphrn prvva taragi //MU_1,12.2// cintduhitaro bahvyo bhridurlaliterit / cacal prabhavanty asys tarags sarito yath //MU_1,12.3// e hi padam ekatra na nibadhnti durbhag / mugdhevniyatcram ita ceta ca dhvati //MU_1,12.4// janayant para dha parmgik sat / vinam eva dhatte 'ntar dpalekheva kajjalam //MU_1,12.5// guguavicrea vinaiva kila prvagam / rjapraktivan mh durrhvalambate //MU_1,12.6// karma tena tenai vistram upagacchati / doviavegasya yat kravisaryate //MU_1,12.7// tvac chtamduspara pare sve ca jane jana / vtyayeva hima yvac chriy na parukta //MU_1,12.8// prj r ktaj ca peal mdava ca ye / psumuyeva maaya riy te malinkt //MU_1,12.9// na rs sukhya bhagavan dukhyaiva hi kalpate / gupta vinana dhatte mti vialat yath //MU_1,12.10// rmn ajananindya ca ra cpy avikatthana / samadi prabhu caiva durlabh purus traya //MU_1,12.11// e hi viam dukhabhogin gahan guh / ghanamohagajendr vindhyaailamahav //MU_1,12.12// satkryapadmarajan dukhakairavacandrik / saddidpikvty kallolaughataragi //MU_1,12.13// sambhrambhrdripadav vidaviavardhin / kedrik vikalpn khad kubhayabhoginm //MU_1,12.14// hima vairgyavalln vikrolkaymin / rhudar vivekendos saujanymbhojacandrik //MU_1,12.15// indryudhavad lolannrgamanohar / lol taid ivotpannadhvasin jaasaray //MU_1,12.16// capal varjit raty nakul nakulnaj / vipralambhanattparyahetgramgatik //MU_1,12.17// laharvaikarpea kaa padam akurvat / cal dpaikhevtidurjeygatigocar //MU_1,12.18// sihva vigrahavyagrakarndrakulaptin / khagadhreva iir tk tkayray //MU_1,12.19// nnayopahatrthiny durdhiparipnay / paymy abhavyay lakmy kicid dukhd te sukham //MU_1,12.20// dvreotsrit lakm punar eti tamo'ri / aho vata htasthn nirlajj durjanspad //MU_1,12.21// manoram karati cittavtti kadaryasdhy kaabhagur ca / vylvalgarbhanivttadeh vabhrotthit pupalateva lakm //MU_1,12.22// lakmnirkaraa nma sarga trayodaas sarga rma: yu pallavakogralambmbukaabhaguram / unmattam iva santyajya yty ake arrakam //MU_1,13.1// viayrvisagaparijarjaracetasm / aprauhtmaviveknm yur ysakraam //MU_1,13.2// ye tu vijtavijey virnt vitate pade / bhvbhvasamvast yus te sukhyate //MU_1,13.3// vaya parimitkraparinihitanicay / sasrbhrataitpuje mune nyui nirvt //MU_1,13.4// yujyate veana vyv kasyvakhaanam / grathana ca taragm sth nyui yujyate //MU_1,13.5// pelava aradvbhram asneham iva dpakam / taragakam ivlola gatam evopalakyate //MU_1,13.6// taragapratibimbendu taitpuja nabho'mbude / grahtum sth badhnmi na tv yui gatasthitau //MU_1,13.7// avirntaman nyam yur tatam hate / dukhyaiva vimho 'ntar garbham avatar yath //MU_1,13.8// sasrasastv ambha pheno 'smin sargasgare / kyavally raso rja jvita me na rocate //MU_1,13.9// prpya samprpyate yena bhyo yena na ocyate / pary nirvtes sthna yat taj jvitam ucyate //MU_1,13.10// taravo 'pi hi jvanti jvanti mgapakia / sa jvati mano yasya mananena na jvati //MU_1,13.11// jts ta eva jagati jantavas sdhujvit / ye punar neha jyante e jnta gardabh //MU_1,13.12// bhro 'vivekina stra bhro jna ca rgia / anta ca mano bhro bhro 'ntmavido vapu //MU_1,13.13// rpam yur mano buddhir ahakras tathehitam / bhro bhradharasyeva sarva dukhya durdhiya //MU_1,13.14// avirntamanapram pad paramspadam / no rogavihagnm yur ysana dham //MU_1,13.15// pratyaha khedam utsjya anair alam anratam / v eva janmana vabhra klena vinikhanyate //MU_1,13.16// arrabilavirntair viadhapradyibhi / rogair nipyate raudrair vylair iva vannila //MU_1,13.17// prasuvnair avaccheda tucchair antaravsibhi / dukhair kyate krrair ghuair iva jaraddruma //MU_1,13.18// nna nigirayu ghanagarvam anratam / khur mrjrakeeva maraenvalokyate //MU_1,13.19// garvdiguagarbhiy nyayaktivayay / anna mahaneneva jaras parijryate //MU_1,13.20// dinai katipayair eva parijya gatdaram / durjanas sajjaneneva yauvanenvamucyate //MU_1,13.21// vinasuhd nitya jarmaraabandhun / rpa igavareeva ktntenbhilayate //MU_1,13.22// sthiratay sukhahritay tay satatam ujjhitam uttama phalgu ca / jagati nsti tath guavarjita maraamrjitam yur ida yath //MU_1,13.23// jvitagarh nma sarga caturdaas sarga rma: mudhaivbhyutthito mohn mudhaiva parivardhate / mithymayena bhto 'smi durahakraatru //MU_1,14.1// ahakravad eva doakoa kadarthanm / dadti dnadnn sasro vividhkti //MU_1,14.2// ahakravad pad ahakrd durdhaya / ahakravad hpy ahakro mahmaya //MU_1,14.3// tam ahakram ritya parama ciravairiam / na bhuje na pibmy ambha kim u bhogn bhaje mune //MU_1,14.4// sasrarajjur drgh mama cetasi mohin / tathakradoea kirteneva vgur //MU_1,14.5// yni dukhni drghi viami mahnti ca / ahakrt prastni tny agt khadir iva //MU_1,14.6// amendos saihikeysya guapadmamahanim / jnameghaaratklam ahakra tyajmy aham //MU_1,14.7// nha rmo na me vch bhveu ca na me mana / nta situm icchmi svtmany eva jino yath //MU_1,14.8// ahakravad yad yan may bhukta kta htam / sarva tu tad avastv eva vastv ahakrariktat //MU_1,14.9// aham ity asti ced brahmann aham padi dukhita / sampatsu sukhitas tasmd anahakritdhana //MU_1,14.10// ahakra parityajya mune ntamans tath / avatihe gatodvego bhogaughe 'bhagurspadam //MU_1,14.11// brahman yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_1,14.12// ahakraghane nte tnavataillat / ntadpaikhvtty kvpi ysyati satvaram //MU_1,14.13// ahakramahvindhye manomattamatagaja / visphrjati ghansphoais stanitair iva vrida //MU_1,14.14// iha dehamahdary ghanhakrakesar / yo 'yam ullasati sphra teneda jagad tatam //MU_1,14.15// ttantulavaprot bahujanmaparampar / ahakrograigena kahe muktval kt //MU_1,14.16// putradrakalatri tantra mantravivarjitam / prasritam aneneha durahakravairi //MU_1,14.17// pramrjite 'ham ity asmin pade svayam akhidyat / pramrjit bhavanty eva sarva eva durdhaya //MU_1,14.18// aham ity ambude nte anais suamalini / manomananasammohamihik kvpi gacchati //MU_1,14.19// nirahakravtter me maurkhyc chokena sdata / yat kicid ucita brahmas tad khytum ihrhasi //MU_1,14.20// sarvpad nilayam adhruvam antarastham unmuktam uttamaguena na saraymi / yatnd ahaktipada parito 'tidukha eea m samanudhi mahnubhva //MU_1,14.21// ahakrajugups nma sarga pacadaas sarga rma: doair jarjarat yta satkryd ryasevitt / vtttapichalavavac ceta calati cacalam //MU_1,15.1// ita ceta ca suvyagra vyartham evbhidhvati / drd dratara dna grme kauleyako yath //MU_1,15.2// na prpnoti kvacit kicit prptair api mahdhanai / nntas sampratm eti karaaka ivmbubhi //MU_1,15.3// nityam eva mana nya kadvgurvtam / na man nirvti yti mgo ythd iva cyuta //MU_1,15.4// taragataral vtti dadhad lnaratm / parityajya kaam api na mano yti nirvtim //MU_1,15.5// mano mananavikubdha dio daa vidhvati / mandarhananoddhta krravapayo yath //MU_1,15.6// kallolakalanvarta mymakaramlinam / na niroddhu samartho 'smi manomohamahravam //MU_1,15.7// bhogadrvkurkk vabhraptam acintayan / manohariako brahman dra viparidhvati //MU_1,15.8// na kadcana me cetas tm lnaviratm / tyajaty kulay vtty cacalatvam ivrava //MU_1,15.9// ceta cacalay vtty cintnicayacacuram / dhti badhnti naikatra kesar pajare yath //MU_1,15.10// mano moharathrha arrc chamatsukham / haraty upagatodyoga hasa kram ivmbhasa //MU_1,15.11// analpakalpantalpe niln cittavttaya / munndra na prabudhyante tena tapto 'ham kula //MU_1,15.12// kroktadhagranthitstrombhittman / vihago jlakeneva brahman baddho 'smi cetas //MU_1,15.13// satatmaradhmena cintjvlbilena ca / vahnineva ta uka mune dagdho 'smi cetas //MU_1,15.14// krrea jaat ytas tbhrynugmin / ava kauleyakeneva brahman bhukto 'smi cetas //MU_1,15.15// taragataralsphlavttin jaarpi / taavka ivaughena brahman nto 'smi cetas //MU_1,15.16// avntaraniptya nyenkramaya ca / ta canileneva dre nunno 'smi cetas //MU_1,15.17// sasrajaladher asmn nityam uttaraonmukha / setuneva payapro rodhito 'smi kucetas //MU_1,15.18// ptld gacchat pha pht ptlagmin / kpakha kudmneva veito hy asmi cetas //MU_1,15.19// mithyaiva sphrarpea vicraviarru / blo vetlakeneva ghto 'smi svacetas //MU_1,15.20// vahner uatara aild api kaatarakrama / vajrd api dho brahman durnigrahamanograha //MU_1,15.21// ceta patati kryeu vihaga cmiev iva / kaena virati yti bla kranakd iva //MU_1,15.22// jaapraktir lolo vitatvartavttimn / mano'bdhir hitavylo drn nayati tta mm //MU_1,15.23// apy abdhipnn mahatas sumerllaghand api / api vahnyaant sdho viama cittanigraha //MU_1,15.24// citta kraam arthn tasmin sati jagattrayam / tasmin ke jagat ka tac cikitsya prayatnata //MU_1,15.25// cittd imni sukhadukhaatni nnam abhygatny agavard iva knanni / tasmin vivekavaatas tanut prayte manye mune nipuam eva galanti tni //MU_1,15.26// sakalaguajay yatra baddh mahadbhis tam arim iha vijetu cittam abhyutthito 'ham / vigataratitayntar nbhinandmi lakm jaamalinavil meghamlm ivendu //MU_1,15.27// cittadaurtmyavarana nma sarga oaas sarga rma: hrdndhakraarvary tayeha durantay / caranti cetanke doakauikapaktaya //MU_1,16.1// antardhapradyiny samharasamrdava / paka dityadptyeva oa nto 'smi cintay //MU_1,16.2// mama cittamahraye vymohatimirkule / nye tavin matt bham picik //MU_1,16.3// rajoracitanhr kcanvacayojjval / nna viksam yti cint me 'okamajar //MU_1,16.4// alam antar bhramyai t kavalitay / yt viamollsam rmir ambunidhv iva //MU_1,16.5// uddmakallolarav dehdrau vahatva me / taragitatarkr taratttaragi //MU_1,16.6// vega saroddhum udito vtyayeva jarattam / nta kaluay kvpi dhiyya cittactaka //MU_1,16.7// y ym aham adhtsthm raymi guariyam / t t kntati me t tantrm iva kumik //MU_1,16.8// payasva jaratpara vyv iva jarattam / nabhasva aranmegha cintcakre bhrammy aham //MU_1,16.9// gantum spadam tmyam asamarthadhiyo vayam / cintjle vimuhymo jle akunayo yath //MU_1,16.10// tbhidhnay tta dagdho 'smi jvlay tath / yath dhopaamanam ake nmtair api //MU_1,16.11// dra dram ito gatv sametya ca puna puna / bhramaty u diganteu tonmattaturagam //MU_1,16.12// jaasasagin t ktordhvdhogamgam / kubdh granthimat nityam araghaograrajjuvat //MU_1,16.13// antar grathitay dehe sambhramocchidyamnay / rajjvevu balvardas tay vhyate jana //MU_1,16.14// putradrakalatrditay nityakay / khagev iva kirtyeha jla lokeu racyate //MU_1,16.15// bhyayaty api dhreham andhayaty api sekaam / khedayaty api snanda t keva arvar //MU_1,16.16// kuil komalaspar viavaiamyaasin / dahaty api mank sp t keva bhogin //MU_1,16.17// bhinatti hdaya pus mymayavidhyin / daurbhgyadyin dn t keva rkas //MU_1,16.18// tandrtantrgaa koe dadhn pariveitam / nnande rjate brahmas tjarjaravallak //MU_1,16.19// nityam evtimalin kaukonmdalin / drgh tanv ghanasneh tgahvaravallar //MU_1,16.20// annandakar ny niphaltyartham unnat / amagalakar krr t keva majar //MU_1,16.21// anvarjitacittpi sarvam evnudhvati / na cpnoti phala kicit t jreva kmin //MU_1,16.22// sasrantte mahati nnrasasamkule / bhuvanbhogarageu t jarahanartak //MU_1,16.23// jarkusumitrh ptotptaphalvali / sasrajagale drghe tvialat tat //MU_1,16.24// yan na aknoti tatrpi dhatte tavit gatim / ntyaty nandarahita t jreva nartak //MU_1,16.25// bha sphurati nhre myaty loka gate / dukhaugheu pada dhatte tcapalabarhi //MU_1,16.26// jaakallolabahal cira nyatarntar / kaam ullsam yti tprvtaragi //MU_1,16.27// naam utsjya tihanta vkd vkam ivparam / purut purua yti t loleva paki //MU_1,16.28// pada karoty alaghye 'pi tptpi phalam hate / cira tihati naikatra tcapalamarka //MU_1,16.29// ida ktvedam yti sarvam evsamajasam / anrata ca yatate t ceeva daivik //MU_1,16.30// kaam yti ptla kaa yti nabhastalam / kaa bhramati dikkuje thtpadmaapad //MU_1,16.31// sarvasasrado taik drghadukhad / antapurastham api y yojayaty atisakae //MU_1,16.32// prayacchati para jya paramlokarodhin / mohanhragahan tjaladamlik //MU_1,16.33// sarve jantujln sasravyavahrim / pariprotamanomls t bandhanarajjava //MU_1,16.34// vicitravar vigu drgh malinasasthiti / ny nyspad t akrakrmukadharmi //MU_1,16.35// aanir guasasyn phalit arad pade / hima sampatsarojinys tamas drghaymin //MU_1,16.36// sasranakana kylayavihagam / mnasrayahari smarasagtavallak //MU_1,16.37// vyavahrbdhilahar mohamtagakhal / mrganyagrodhasubhag dukhakairavacandrik //MU_1,16.38// jarmaraadukhnm ek ratnasamudgik / dhivydhivilsn nityamatt vilsin //MU_1,16.39// kaam lokavimal sndhakralav kaam / vyomavthsam t nhragahan kaam //MU_1,16.40// gacchatpaama t kryavyymantaye / tam ghanatamak yath rakonivttaye //MU_1,16.41// tvan muhyaty aya loko mko vilulitaya / yvad evnusandhatte tviavicikm //MU_1,16.42// loko 'yam akhila dukha cintayojjhita ujjhati / cintvicikmantra cinttygo hi kathyate //MU_1,16.43// tapakhdi sarvam miaakay / dadhn sphuraty antas t matsy hrade yath //MU_1,16.44// rogrtiragag t gambhram api mnavam / uttnat nayaty u sryava ivmbujam //MU_1,16.45// antany granthimatyo drghasvkurakaak / muktmairiyo nitya t veulat iva //MU_1,16.46// aho bata mahac citra tm api mahdhiya / duchedym api kntanti vivekenmalsin //MU_1,16.47// nsidhr na vajrgnir na taptyakarcia / tath tk yath brahmas teya hdi sasthit //MU_1,16.48// kajjalsitatkgrs snehadrghadapar / prak dhadaspars t dpaikh iva //MU_1,16.49// api merpama prjam api ram api sthiram / tkaroti taik nimeea narottamam //MU_1,16.50// vistragahan bhm ghanajlarajomay / sndhakrogranhr t vindhyamahav //MU_1,16.51// ekaiva sarvabhuvanntaralabdhalaky durlakatm upagateva purassthitaiva / t sthit jagati cacalavcimle krravmbupaale madhureva akti //MU_1,16.52// tgarh nma sarga saptadaas sarga rma: rdrntratantrgahano vikr paritpavn / dehas sphurati sasre so 'pi dukhya kevalam //MU_1,17.1// ajo 'pi tajjasado valittmacamatkti / yukty bhavyo 'py abhavyo me na jao npi cetana //MU_1,17.2// jajaador madhye dolyitaduraya / na vivek na mhtm moham eva prayacchati //MU_1,17.3// stokennandam yti stokenyti kheditm / nsti dehasama ocyo nco guabahikta //MU_1,17.4// gampyin nitya dantakesaralin / viksismitapupea pratikaam alakta //MU_1,17.5// bhujakhaughanamito dvijnustambhasusthita / locanlivapkrnta iraphabhatphala //MU_1,17.6// sravadasrurasasrot hastapdasupallava / gulphavn kryasaghtavihagamatatspadam //MU_1,17.7// sacchyo dehavko 'ya jvapnthagaspadam / kasytmya kasya para sthnsthe kiltra ke //MU_1,17.8// bhrasantrarthena ghty puna puna / nvi dehalaty ca kasya syd tmabhvan //MU_1,17.9// dehanmni vane nye bahugartasamkule / tanruhsakhyatarau vivsa ko 'dhigacchati //MU_1,17.10// carmasnyvasthivalite arrapaahe dhe / mrjravad aha nntas tihmy aviratadhvanau //MU_1,17.11// sasrrayasarho vilasaccittamarkaa / cintmajarikkro drghadukhaghuakata //MU_1,17.12// tbhujagamgeha kopakkaktlaya / smitapupo druma rm ubhubhamahphala //MU_1,17.13// suskandho dorlatjlo hastastabakasundara / pavanaspanditeasvgvayavapallava //MU_1,17.14// sarvendriyakhagdhras sujnus sutvag unnata / sarasacchyay yukta kmapnthanievita //MU_1,17.15// mrdhni sajanitdrghairoruhatvali / ahakrajaradgddhakulyasuirodara //MU_1,17.16// udbhinnavsanjlamlatvd durbalkti / vyymavirama kyavko 'ya na sukhya me //MU_1,17.17// kalevaram ahakraghasthasya mahgham / luhatv abhyetu v sthairya kim anena mune hi me //MU_1,17.18// paktibaddhendriyapau valgattghganam / rajorajitasarvga nea dehagha mama //MU_1,17.19// khsthikhasaghaaparisakaakoaram / antradmabhir baddha nea dehagha mama //MU_1,17.20// prastasnyutantrka raktmbuktakardamam / jarmakkoladhavala nea dehagha mama //MU_1,17.21// citraktyabhtnantacevaabdhasasthiti / mithymohamahstha nea dehagha mama //MU_1,17.22// dukhrbhakaktkranda sukhaayymanoharam / durhdagdhadska nea dehagha mama //MU_1,17.23// malhyaviayavyhabhopaskarasakaam / ajnakravalita nea dehagha mama //MU_1,17.24// gulphagulguluvirntajnccastambhamastakam / drghadordrusudha nea dehagha mama //MU_1,17.25// prakakagavkntakratprajghganam / cintduhitka brahman nea dehagha mama //MU_1,17.26// mrdhajacchdanacchannakararcandralikam / drghguliniryha nea dehagha mama //MU_1,17.27// sarvgakuyasajtaghanaromayavkuram / sanyaphapihira nea dehagha mama //MU_1,17.28// nakhoranbhanilayai ram raitntaram / bhkrakripavana nea dehagha mama //MU_1,17.29// praveanirgamavyagravtavegam anratam / vitatkagavka ca nea dehagha mama //MU_1,17.30// jihvmarkaikkrntavadanadvrabhaam / dadantsthiakala nea dehagha mama //MU_1,17.31// tvaksudhlepamasa yantrasacracacalam / mano'mandkhunotkhta nea dehagha mama //MU_1,17.32// smitadpaprabhbhsi kaam nandasundaram / kaa vypta prabhprair nea dehagha mama //MU_1,17.33// samastarogyatana valpalitapattanam / sarvdhisragavana nea mama kalevaram //MU_1,17.34// akarkakobhaviam ny nissrakoar / tamogahanahtkuj ne dehav mama //MU_1,17.35// dehlaya dhrayitu na akto 'smi munvar / pakamagna samuddhartu gajam alpabalo yath //MU_1,17.36// ki riy ki ca kyena ki kmena kim hay / dinai katipayair eva klas sarva nikntati //MU_1,17.37// raktamsamayasysya sabhybhyantara mune / naikadharmio brhi keva kyasya ramyat //MU_1,17.38// maravasare ky jva nnusaranti ye / teu tta ktaghneu kevsth vata dhmata //MU_1,17.39// mattebhakargracala kyo lambmbubhagura / na santyajati m yvat tvad ena tyajmy aham //MU_1,17.40// pavanaspandatarala pelava kyapallava / jarjaras tanuvtta ca neo 'ya kaunrasa //MU_1,17.41// bhuktv ptv cira kla blapallavapelavam / tanutm etya yatnena vinam anudhvati //MU_1,17.42// tny eva sukhadukhni bhvbhvamayny asau / bhyo 'py anubhavan kya prkto hi na lajjate //MU_1,17.43// sucira prabhut ktv sasevya vibhavariyam / nocchryam eti na sthairya kya kim iti plyate //MU_1,17.44// jarkle jarm eti mtyukle tath mtim / samam evvieaja kyo bhogidaridrayo //MU_1,17.45// sasrmbhodhijahare tkuharakntare / suptas tihati mukteho mko 'ya kyakacchapa //MU_1,17.46// dahanaikrthayogyni kyakhni bhria / sasrbdhv ihohyante kacit teu nara vidu //MU_1,17.47// drghadaurtmyacalay niptaphalaynay / na dehalatay krya kicid asti vivekina //MU_1,17.48// majjan kardamakoeu jhagity eva jar gata / na jyate yty acirt kva katha dehadardura //MU_1,17.49// nissrasakalrambh ky capalavyava / rajomrgea gacchanto dyante neha kenacit //MU_1,17.50// vyor dpasya manaso gacchato jyate gati / gacchata ca bhagavan na arraarasya na //MU_1,17.51// baddh ye arreu baddh ye jagatsthitau / tn mohamadironmattn dhig dhig astu puna puna //MU_1,17.52// nha dehasya no deho mama nyam aha tath / iti virntacitt ye te mune puruottam //MU_1,17.53// mnvamnabahul bahulbhamanoram / arramtrabaddhstha ghnanti doado naram //MU_1,17.54// arrasagayiny picy pealgay / ahakracamatkty chalena cchalit vayam //MU_1,17.55// praj vark sarvaiva kyabaddhsthaynay / mithyjnakurkasy chalit kaam ekik //MU_1,17.56// na kicid api yasysti satya tena hattman / citra dagdhaarrea janat vipralabhyate //MU_1,17.57// dinai katipayair eva nirjharmbukao yath / pataty ayam ayatnena jarjara kyapallava //MU_1,17.58// kyo 'yam acirpyo budbudo 'mbunidhv iva / vyartha kryaparvarte parisphurati niphala //MU_1,17.59// mithyjnavikre 'smin svapnasambhramapattane / kye sphuatarpye kaam sth na me dvija //MU_1,17.60// taitsu aradabhreu gandharvanagareu ca / sthairya yena vinirta sa vivasiti vigrahe //MU_1,17.61// satatabhagurakryaparamparvijayi jtajaya ahavttiu / sakaladoam ida kukalevara tam ivham upojjhya sukha sthita //MU_1,17.62// arrajugups nma sarga adaas sarga rma: labdhvpi taralkre kryabhrataragii / sasrasgare janma blya dukhya kevalam //MU_1,18.1// aaktir padas t mkat mhabuddhit / gdhnut lolat dainya sarva blye pravartate //MU_1,18.2// roarodanaraudru dainyajarjaritsu ca / dasu bandhana blyam lna kariv iva //MU_1,18.3// na mtau na jarroge na cpadi na yauvane / t cint vinikntanti hdaya aiaveu y //MU_1,18.4// tiryagjtisamrambhas sarvair evvadhrita / lolo blajancro marad api dukhada //MU_1,18.5// pratibimba ghanjn nnsakalpapelavam / blyam lnasaramana kasya sukhvaham //MU_1,18.6// jaaymalayjasra jtabhty pade pade / yad bhaya aiave buddhy kasym padi tad bhavet //MU_1,18.7// llsu durvilseu durhsu duraye / parama moham datte blo balavadpadam //MU_1,18.8// vikalpakalilrambha durvilsa durspadam / aiava sanyaiva puruasya na ntaye //MU_1,18.9// ye do ye durcr dukram ye durdhaya / te sarve sasthit blye durgarta iva kauik //MU_1,18.10// blya ramyam iti vyarthabuddhaya kathayanti ye / tn mrkhapurun brahman dhig astu hatacetasa //MU_1,18.11// yatra lolkti mana parisphurati vttiu / trailokyarjyam api tat katha bhavati tuaye //MU_1,18.12// sarvem eva sattvn sarvvasthsu caiva hi / mana cacalatm eti blye daagua mune //MU_1,18.13// mana praktyaiva cala blya ca calatvaram / tayos saliayos tta kenaivnta kucpale //MU_1,18.14// strlocanais taitpujair jvlmlais taragakai / cpala ikita brahma aiavn manaso 'tha v //MU_1,18.15// aiava ca mana caiva sarvsv eva hi vttiu / bhrtarv iva lakyete satata bhagurasthit //MU_1,18.16// sarvi duabhtni sarve do duray / blyam evopajvanti rmantam iva mnav //MU_1,18.17// nava nava prtikara na iu pratyaha yadi / prpnoti tad asau yti viavegasya mrchanm //MU_1,18.18// stokena vaam yti stokenaiti vikritm / amedhya eva ramate bla kauleyako yath //MU_1,18.19// ajasra bpavadana kardamntar jaaya / varokitasya taptasya sthalasya sada iu //MU_1,18.20// bhayhrapara dna yathdbhili ca / lolabuddhir vapur dhatte blo dukhya kevalam //MU_1,18.21// svasakalpbhilaitn bhvn aprpya taptadh / dukham ety abalo blo viniktta ivaye //MU_1,18.22// durhlabdhalakyi bahupakolvani ca / blasya yni dukhni mune tni na kasyacit //MU_1,18.23// blo balavatv eva manorathavilsin / manas tapyate nitya grmeeva vanasthalam //MU_1,18.24// vidyghagato bla parm eti kadarthanm / lna iva ngendro viavaiamyabham //MU_1,18.25// nnmanorathamay mithykalpitakalpan / dukhytyantadrghya blat pelavay //MU_1,18.26// sambha tuhina bhoktum indum dtum ambart / vchyate yena maurkhyea tat sukhya katha bhavet //MU_1,18.27// antaciter aaktasya ttapanivrae / ko vieo mahbuddhe blasyorvruhasya ca //MU_1,18.28// unam abhivchanti pakbhy kutparya / bhayhrapar nitya bl vihagadharmia //MU_1,18.29// aiave guruto bhtir mtta pittas tath / janato jyehablc ca aiava bhayamandiram //MU_1,18.30// sakaladoadavihataya araam apy avivekavilsina / iha na kasyacid eva mahmune bhavati blyam ala parituidam //MU_1,18.31// blyajugups nma sarga ekonavias sarga rma: blynartham atha tyaktv pumn abhihataya / rohati niptya yauvanavabhrasambhramam //MU_1,19.1// tatrnantavilsasya lolasya svasya cetasa / vttr anusaran yti dukhd dukhatara jaa //MU_1,19.2// svacittabilasasthena nnsambhramakri / balt kmapicena vivaa paribhyate //MU_1,19.3// cintn lolavttn lalannm ivbhita / arpayaty avaa ceto jvlnm tmaja yath //MU_1,19.4// te te do durrambhs tatra ta tdayam / tarua pravilumpanti dys te naiva ye mune //MU_1,19.5// mahnarakabjena santatabhramadyin / yauvanena na ye na na nnyena te jan //MU_1,19.6// nnrasamay citr vttntanicayombhit / bhm yauvanabhr yena tr dhras sa ucyate //MU_1,19.7// nimeabhsurkram lolaghanagarjitam / vidyutprakam ania yauvana me na rocate //MU_1,19.8// vividhvartabahula pakalagna jaayam / taragabhagura bhma yauvana me na rocate //MU_1,19.9// sarvasygresara pusa kaamtramanoharam / gandharvanagaraprakhya yauvana me na rocate //MU_1,19.10// iupraptamtra hi sukhada dukhabhsuram / dhadoaprada nitya yauvana me na rocate //MU_1,19.11// madhura svdu tikta ca daa doabhaam / surkallolasada yauvana me na rocate //MU_1,19.12// asatya satyasakam acird vipralambhadam / svapngansagasama yauvana me na rocate //MU_1,19.13// kaaprakatarala mithyracitacakrikam / altacakrapratima yauvana me na rocate //MU_1,19.14// mdusphratarodram antanya kaakatam / aradambudasaka yauvana me na rocate //MU_1,19.15// ptamtraramaa sadbhvarahitntaram / veystrsagamaprakhya yauvana me na rocate //MU_1,19.16// ye kecana durrambhs te sarve sarvadukhad / truye sannidhi ynti mahotpt iva kaye //MU_1,19.17// hrdndhakrakriy bhairavkravn api / yauvanjnayminy bibheti bhagavn api //MU_1,19.18// suvismtaubhcra buddhivaidhuryadyinam / dadty atitarm ea bhrama yauvanavibhrama //MU_1,19.19// kntviyogajtena hdi durdharavahnin / yauvane dahyate jantus tarur dvgnin yath //MU_1,19.20// vistrpi prasannpi pvany api hi yauvane / mati kaluatm eti prvva taragi //MU_1,19.21// akyate ghanakallolabhm rodhayitu nad / na tu truyataral ttaralitntar //MU_1,19.22// s knt tau stanau pnau te vilss tad nanam / truya iti cintbhir yti jarjarat jana //MU_1,19.23// tarattaralatrta yuvnam iha sdhava / pjayanti na tuccheha jarattalava yath //MU_1,19.24// nyaiva madndhasya doamauktikadhria / abhimnamahebhasya nitylna hi yauvanam //MU_1,19.25// manovipulamln doviadhrim / roarodanavk yauvana navaknanam //MU_1,19.26// rasakesarasambdha kuvikalpadalkulam / ducintcacark pukara viddhi yauvanam //MU_1,19.27// ktktakupak htsarastracrim / dhivydhivihagnm layo navayauvanam //MU_1,19.28// jan gatasakhyn kalloln vilsinm / anapekitamarydo vridhi prayauvanam //MU_1,19.29// sarve guaparnm apanetu rajas tata / apanetu sthito dako viamo yauvannila //MU_1,19.30// nayanti put vaktram kulvakarotka / rohanti par koi rk yauvanapsava //MU_1,19.31// udbodhayati dol nikntati guvalm / nar yauvanollso vilso duktariya //MU_1,19.32// arrapakajaraja cacal matiapadm / nibadhya mohayaty ea nara yauvanacandram //MU_1,19.33// arraaakodbht ramy yauvanavallar / lagnam eva manobhga madayaty unnati gat //MU_1,19.34// arramarutpotth yuvatmgatikm / manomg pradhvanta patanti viamvae //MU_1,19.35// arraarvarjyotsn cittakesarias sa / lahar jvitmbhodher yuvat me na rocate //MU_1,19.36// dinni katicid yeya phalit dehajagale / yuvatarad asy hi na samvsam arhatha //MU_1,19.37// jhagity eva prayty ea arrd yuvatkhaga / kaenaivlpabhgyasya hastc cintmair yath //MU_1,19.38// yad yad par koim abhyrohati yauvanam / valganti saras kms tad nya kevalam //MU_1,19.39// tvad eva vivalganti rgadveapicik / nstam eti samastai yvad yauvanaymin //MU_1,19.40// nndhikrabahule varke kaanini / kruya kuru truye mriyame sute yath //MU_1,19.41// haram yti yo moht purua kaabhagin / yauvanena mahmugdhas sa vai naramgas smta //MU_1,19.42// mnamohamadonmatta yauvana yo 'bhilayati / acirea sa durbuddhi pacttpena yujyate //MU_1,19.43// te dharmys te mahtmnas ta eva puru bhuvi / ye sukhena samuttrs sdho yauvanasakat //MU_1,19.44// sukhena tryate 'mbhodhir utkamakarkara / na kallolavanollsi sadoa hatayauvanam //MU_1,19.45// vinayabhitam ryajanspada karuayojjvalam valita guai / iha hi durlabham aga suyauvana jagati knanam ambaraga yath //MU_1,19.46// yauvanagarh nma sarga vias sarga rma: msaputtaliky ca yantralolgapajare / snyvasthigranthilinys striy kim iva obhanam //MU_1,20.1// tvamsaraktabpsru pthak ktv vilocanam / samlokaya ramya cet ki mudh parimuhyasi //MU_1,20.2// ita ke ito raktam itya pramadtanu / kim etay ninditay karotu vipulaya //MU_1,20.3// vsovilepanair yni llitni puna puna / tny agny avalumpanti kravyds sarvadehinm //MU_1,20.4// mero gataollsigagjalarayopam / d yasmin stane mukt hrasyollsalina //MU_1,20.5// maneu diganteu sa eva lalanstana / vabhir svdyate kle laghupia ivndhasa //MU_1,20.6// raktamsdidigdhni karabhasya yath vane / tathaivgni kminys tat praty api hi ko graha //MU_1,20.7// ptaramayatva kalpyate kevala striy / manye tad api nsty atra mune mohaikakrae //MU_1,20.8// vipulollsadyiny madonmathanaprvakam / ko vieo vikriy madiry iha striy //MU_1,20.9// lalanlnasaln mune mnavadantina / prabodha ndhigacchanti drghair api amkuai //MU_1,20.10// keakajjaladhriyas tk praktitas sad / duktgniikh nryo dahanti tavan naram //MU_1,20.11// te vandys te mahtmnas ta eva puru bhuvi / ye sukhena samuttrs sdho yauvatasakat //MU_1,20.12// jvalatm api dre 'pi saras api nrasam / striyo hi narakgnn dru cru ca druam //MU_1,20.13// krndhakrakavar tarattrakalocan / prendubimbavadan kumudotkarahsin //MU_1,20.14// llvilolaparu kryasahrakri / para vimohana buddhe kmin drghaymin //MU_1,20.15// pupbhirmamadhur karapallavalsin / bhramarabhrvilshy stabakastanadhri //MU_1,20.16// pupakesaragaurg naramraatatpar / dadty uttamavaivaya knt viamahlat //MU_1,20.17// stkrocchvsamtrea bhujagadalanotkay / kntayoddhriyate jantu karabhyevorago bilt //MU_1,20.18// kmanmn kirtena vitr mugdhacetasm / nryo naravihagnm agabandhanavgur //MU_1,20.19// lalanvipullne manomattamatagaja / ratikhalay brahman baddhas tihati mkavat //MU_1,20.20// janmapalvalamatsyn karmakoaracrim / pus durvsanrajjur nr baiapiik //MU_1,20.21// mandureva turagnm lnam iva dantinm / pusm abjam ivln bandhana vmalocan //MU_1,20.22// nnrasamay citr bhogabhmir iya mune / striyam ritya sayt parm iha hi sasthitim //MU_1,20.23// sarve doaratnn susamudgikaynay / dukhakhalay nityam alam astu mama striy //MU_1,20.24// ki stanena kim ak v ki nitambena ki bhruv / msamtraikasrea karomy aham avastun //MU_1,20.25// ito msam ito raktam ito 'sthni ca vsarai / brahman katipayair eva yti str viarrutm //MU_1,20.26// ys t niparuais tlair llit patibhis striya / t mune pravibhaktgyas svapanti pitbhmiu //MU_1,20.27// yasmin ghananavasneha mukhe pattrkurariya / kntena racit brahma ryate tat tu jagale //MU_1,20.28// ke manavkeu ynti cmaraleatm / asthny uuvad bhnti dinair avanimaale //MU_1,20.29// pibanti psavo rakta kravyd cpy anekaa / carmnalaikh bhukte kha ynti pravyava //MU_1,20.30// ity e lalangnm acireaiva bhvin / sthitir may va kathit ki bhrntim anudhvatha //MU_1,20.31// bhtapacakasaghaasasthna lalanbhidham / rasd abhivahatv etat katha nma dhiynvita //MU_1,20.32// khvitnagahan kavamlaphalalin / pratnottlatm eti cint kntnusri //MU_1,20.33// kvacid bhtatay ceto dhanagardhndham kulam / para moham updatte ythabhrao mgo yath //MU_1,20.34// ocyat paramm eti taruas tarurata / nibaddha karilobhd vindhyakhte yath dvipa //MU_1,20.35// yasya str tasya bhogecch nisstrkasya na bhogabh / striya tyaktv jagat tyakta jagat tyaktv sukh bhavet //MU_1,20.36// ptamtraramaeu durantareu bhogeu nham alipakatipelaveu / brahman rame maraarogajardibhty mymy aha param upaimi vana prayatnt //MU_1,20.37// strjugups nma sarga ekavias sarga rma: aparypta hi blatva blya pibati yauvanam / yauvana ca jar pact paya karkaat mitha //MU_1,21.1// himanir ivmbhoja vtyeva aradambudam / deha jar jarayati sarit trataru yath //MU_1,21.2// ithildrghasarvga jarjrakalevaram / sama payanti kminya purua karabha tath //MU_1,21.3// vsysakadarthiny ghte jaras jane / palyya gacchati praj sapatnyeva hatgan //MU_1,21.4// ds putrs striya caiva bndhavs suhdas tath / hasanty unmattakam iva nara vrddhakakampitam //MU_1,21.5// dupraja jaraha dna hna guaparkramai / gdhro vkam ivdrgha gardho hy abhyeti vddhatm //MU_1,21.6// dainyadoamay drgh hdi dhapradyin / sarvpadm ekasakh vardhate vrddhake sph //MU_1,21.7// kartavya ki may kaa paratrety atidruam / apratkrayogya hi vardhate vrddhake bhayam //MU_1,21.8// ko 'ha varka kim iva karomi katham eva v / tihmi maunam eveti dnatodeti vrddhake //MU_1,21.9// gardho 'bhyudeti sollsam upabhoktu na akyate / hdaya dahyate nna aktidaussthyena vrddhake //MU_1,21.10// jarjrabak yvat ksakrekrakri / rauti rogoragkr kyadrumairassthit //MU_1,21.11// tvad gata evu kuto 'pi paridyate / ghanndhatimirkk mune maraakauika //MU_1,21.12// syasandhy prajtaiva tamas samanudhvati / jar vapui daiva mti samanudhvati //MU_1,21.13// jarkusumita dehadruma dvaiva drata / mtibhg druta brahman narasyyti stsuk //MU_1,21.14// nya nagaram bhti bhti cchinnalato druma / bhty anvimn deo na jarjarjara vapu //MU_1,21.15// kan nigirayaiva ksakvaitakri / gdhrvmiam datte tarasaiva nara jar //MU_1,21.16// dvaiva sotsukevu praghya irasi kat / pralunti jar deha kumr kairava yath //MU_1,21.17// stkrakri psuparu parijarjaram / arra tayaty e vtyeva tarupallavam //MU_1,21.18// jarasopahato deho dhatte jarjarat gata / turanikarkraparimlnmbujariyam //MU_1,21.19// jarjyotsnoditaiveya iraikhariphata / viksayati sarabdhavt ksakumudvatm //MU_1,21.20// paripakva samlokya jarkravidhsaram / irakumaka bhukte pusa kla kilevara //MU_1,21.21// jarjahnusutodyukt mlny asya nikntati / arratravkasya calasyyi satvaram //MU_1,21.22// jarmrjrik bhuktayauvankhutayaidhit / param ullsam yti arrmiagardhin //MU_1,21.23// kcid asti jagaty asmin nmagalakar tath / yath jarkroakar dehajagalajambuk //MU_1,21.24// ksavsasastkr dukhadhmatamomay / jarjvl jvalaty e yaysau dagdha eva hi //MU_1,21.25// jaras vakratm eti uklvayavapallav / tta tanv tanur n lat pupnat yath //MU_1,21.26// jarkarpradhavala dehakarprapdapam / mune maraamtago nnam uddharati kat //MU_1,21.27// maraasya mune rjo jardhavalacmar / gacchato 'gre niryti svdhivydhipatkin //MU_1,21.28// na jit atrubhis sakhye ye nipidrikoaya / te jarjrarkasy payu vijit mune //MU_1,21.29// jarturadhavale arrasadanntare / aknuvanty akaiavas spanditu na mang api //MU_1,21.30// sasrasaster asy gandhakuy irogat / dehayay jarnmn cmararr virjate //MU_1,21.31// jarcandrodayasite arranagare sthite / kad viksam yti mune maraakairavam //MU_1,21.32// jarsudhlepasite arrntapurntare / aaktir rtir pac ca tihanti sukham agan //MU_1,21.33// abhvgresar yatra jar jayati jantuu / kas tatreha samvso mama mandamater mune //MU_1,21.34// ki tena durjvitadurgrahea jar gatenpi hi jvyate yat / jar jagatym ajit nar sarvaias tta tiraskaroti //MU_1,21.35// jarjugups nma sarga dvvias sarga rma: vikalpakalpannalpakalpitair alpabuddhibhi / bhedair uddhurat ntas sasrakuhakabhrama //MU_1,22.1// sat katham ivstheha jyate jlapajare / bl evttum icchanti phala makurabimbitam //MU_1,22.2// ihpi vidyate yai pelav sukhabhvan / khus tantum ivea klas tm api kntati //MU_1,22.3// na tad astha yad aya klas sakalaghasmara / grasate na jagajjta mahbdhim iva vava //MU_1,22.4// samastasmnyatay bhma klo mahevara / dyasattm im sarv kavalkartum udyata //MU_1,22.5// mahatm api no deva pratiplayati kat / kla kavalitnantavivo vivtmat gata //MU_1,22.6// yugavatsarakalpkhyai kicit prakaat gata / rpair alakyarptm sarvam kramya tihati //MU_1,22.7// ye ramy ye ubhrambhs sumeruguravo 'pi ye / klena vinigrs te karabheeva pannag //MU_1,22.8// nirdaya kahina krra karkaa kpao 'dhama / na tad asti yad adypi na klo nigiraty ayam //MU_1,22.9// kla kavalanaikntamatir atti girn api / anantair api bhogaughair nya tpto mahana //MU_1,22.10// haraty aya nayati karoty atti nihanti ca / klas sasrantye hi nnrpair yath naa //MU_1,22.11// bhinatti pravibhgastho bhtabjny anratam / jagaty asattay cacv dimni yath uka //MU_1,22.12// ubhubhavigravilnajanapallava / sphrjati sphtajanatjvarjvingaja //MU_1,22.13// viricamajjabrahmabhadbilvaphaladrumam / brahmaknanam bhogi param vtya tihati //MU_1,22.14// yminbhramarpr racayan dinamajar / varakalpakalvallr na kadcana khidyate //MU_1,22.15// bhidyate nvabhagno 'pi dagdho 'pi hi na dahyate / dyate ntidyo 'pi dhrtacmair mune //MU_1,22.16// ekenaiva nimeea kicid utthpayaty alam / kicid vinayaty uccair manorjyavad tata //MU_1,22.17// durvilsavilsiny ceay kaapuay / darvyeva spakt spa janam vartayan sthita //MU_1,22.18// ta psu mahendra ca sumeru param aravam / tmasphratay sarvam tmastkartum udyata //MU_1,22.19// krauryam atraiva parypta lubdhattraiva sasthit / sarva daurbhgyam atraiva sarvam atraiva cpalam //MU_1,22.20// prerayal llayrkend kratha nabhastale / nikiptavyugalo nije bla ivgane //MU_1,22.21// sarvabhtsthimlbhir pdavalitkti / vilasaty ea kalpnte kla kalpitakalpana //MU_1,22.22// asyomaranttasya kalpnte 'gavinirgatai / prasphuraty ambare merur bhrjatvag iva vyubhi //MU_1,22.23// rudro bhtv bhavaty ea mahendro 'tha pitmaha / ukro vairavaa cpi punar eva na kicana //MU_1,22.24// dhatte 'jasrotthitadhvastn sargn amitabhsurn / anyn anyn apy ananyn vcn abdhir ivtmani //MU_1,22.25// mahkalpbhidhnebhyo vkebhya paritayan / devsuragan pakvn phalabhrn avasthita //MU_1,22.26// lolabhtamaakaghughumn praptinm / brahmoumbaraughn bhatpdapat gata //MU_1,22.27// sattmtrakumudvaty cijjyotsnpariphullay / vapur vinodayaty eka kriypriyatamnvita //MU_1,22.28// anantpyaparyanta baddhapha nija vapu / mahailavad uttugam avalambya vyavasthita //MU_1,22.29// kvacic chymtamayma kvacit kntiyuta tatam / dvayenpi kramd rikta svabhva bhvayan sthita //MU_1,22.30// salnsakhyasasrasray svtmasattay / gurvva bhraghanay nibaddhapadat gata //MU_1,22.31// na khidyate na mriyate nyti na ca gacchati / nstam eti na codeti mahkalpaatair api //MU_1,22.32// kevala jagadrambhallay ghanahelay / ypayaty tmantmnam anahakram gatam //MU_1,22.33// yminpakakalil dinakokanadvalm / kriybhramarik svtmasarassv ropayan sthita //MU_1,22.34// ghtv bhaa k rajan jramrjanm / lokakanakakodam haraty abhito 'vanim //MU_1,22.35// sacrayan kriyguly koakev arkadpikm / jagatsadmani kruyt kva kim astti vkate //MU_1,22.36// prekyhni nimeea sryk pkavanty alam / lokaplaphalny atti jagajjravand ayam //MU_1,22.37// jagajjrakukrn arpayaty ugrakoare / kramea guavallokaman mtyusamudgake //MU_1,22.38// guair pryate yaiva lokaratnval bham / bhrtham iva tm age ktv bhyo nikntati //MU_1,22.39// dinahasnustay niendvaramlay / trkesarayjasra capalo valayaty alam //MU_1,22.40// ailoradyudhargajagadryusaunika / pratyaha pibati prokya trraktakan api //MU_1,22.41// truyanalinsoma yurmtagakesar / na tad asti na yasyya tucchtucchasya taskara //MU_1,22.42// kalpakelivilsena piaptitajantun / nyagbhvodbhavahsena ramate svtmantmani //MU_1,22.43// kart bhokttha sahart smart sarvapada gata / sarvam eva karotda na karoti ca kicana //MU_1,22.44// sakalam apy akalkalitntara subhagadurbhagarpadhara vapu / prakaayan sahasaiva ca gopayan vilasatha hi klabala nu //MU_1,22.45// klpavdo nma sarga trayovias sarga rma: asyomarallasya drstasakalpada / sasre rjaputrasya klasykalitaujasa //MU_1,23.1// asminn carato dnair mugdhair bhtamgavrajai / kheaka jarjarite jagajjagalajlake //MU_1,23.2// ekadeollasaccruvaavnalapakaj / krpukari ramy kalpaklamahrava //MU_1,23.3// kautiktmblabhthyais sadadhikrasgarai / tair eva tai paryuitair jagadbhi klavartanam //MU_1,23.4// ca caturasacr sarvamtganvit / sasravanavinyastanaraikara vk //MU_1,23.5// pthv karatale pthv pnaptr rasnvit / kamalotpalakalhralolajlakamlit //MU_1,23.6// virv vikasphlo nsiho bhujapajare / savikaapnsa knta krakuntaka //MU_1,23.7// albuvmadhura aradvyommalacchavi / deva kila mahklo llkokilablaka //MU_1,23.8// ajasrasphrjitkro vntadukhaarani / abhvanmakodaa parisphurati sarvata //MU_1,23.9// anuttamasphuritavilsavardhito bhraman haran parivilasan vidrayan / jarajjagajjarahavilolamarkaa parisphuradvapur iha kla hate //MU_1,23.10// klavilso nma sarga caturvias sarga rma: atraiva durvilsn cmair ivpara / karoty astti lokena daiva kla ca kathyate //MU_1,24.1// kriymtrd te yasya svaparispandarpia / nnyad lakyate rpa karmao na samhitam //MU_1,24.2// teneyam akhil bhtasantatir nityapelav / tpena himamleva nt vidhurat bham //MU_1,24.3// yad ida dyate kicij jagadbhogimaalam / tat tasya nartangram ihsv abhintyati //MU_1,24.4// ttya ca ktnteti nma bibhrat sudruam / kplikavapur matta daiva jagati ntyati //MU_1,24.5// ntyato hi ktntasya nitntam avirmia / nitya niyatiknty mune paramakmina //MU_1,24.6// ea aikalubhro gagvha ca tau tridh / upavte avtbhe ubhe sasravakasi //MU_1,24.7// candrrkamaale hemakaake karamlayo / llsarasija haste brhma brahmakarikam //MU_1,24.8// trbinducita lolapukarvartapallavam / ekravapayodhautam ekam ambaram ambaram //MU_1,24.9// evarpasya tasygre niyatir nityakmin / anastamitasarambham rambhai parintyati //MU_1,24.10// tasy nartanaloly jaganmaapakoare / aruddhaspandarpy gampyacacure //MU_1,24.11// crubhaam ageu devalokntarval / ptla nabho lamba kavarmaala bhat //MU_1,24.12// narakl ca majraml kalakalkul / prot duktastrea ptlacarae cal //MU_1,24.13// kastriktilakaka kriysakhyopakalpitam / citrita citraguptena yme vadanapaake //MU_1,24.14// klrpam upasthya kalpnteu kriykulam / ntyaty e punar dev sphuacchailaghanravam //MU_1,24.15// pactpralambavibhrntakaumrarathabarhibhi / netratrayabhadrandhrabhribhkrabhaai //MU_1,24.16// lambalolaaraccandravitraharamrdhajai / uccaraccrumandragaurkavaricmarai //MU_1,24.17// uttavcalkrabhairavodaratumbakai / raatsahasrarandhrendradehabhikkaplakai //MU_1,24.18// uk arrakhavgabhagair pritmbaram / bhyayaty tmantmnam api kair ghansitam //MU_1,24.19// vivarpairacakracrupukaramlay / taveu vivalgant mahkalpeu rjate //MU_1,24.20// pramattapukarvartaamarmarravai / tasy kila palyante kalpnte tumburdaya //MU_1,24.21// ntyato 'nte ktntasya candramaalahsina / trakcandrikcruvyomapichvaclina //MU_1,24.22// ekasmi ravae drgh himavn asti mudrik / apare 'pi mahmeru knt kcanakarik //MU_1,24.23// atraiva kuale lole candrrkau gaamaale / loklokcalare sarvata kaimekhal //MU_1,24.24// ita ceta ca gacchant vidyudvalayavarik / anilndolit bhti nradukapaik //MU_1,24.25// musulai paisai lai prsais tomaramudgarai / tkai kajagadvrtaktntair iva sambhtai //MU_1,24.26// sasrabandhandrghe pe klakaracyute / eabhogamahstre protair mlsya obhate //MU_1,24.27// jvollasanmakarikratnatejobhir ujjval / saptbdhikakaare bhujayor asya bhaam //MU_1,24.28// vyavahramahvart sukhadukhaparampar / rajapr tamaym roml tasya rjate //MU_1,24.29// evampry sa kalpnte ktntas tavodbham / upasahtya ntteh sy saha mahevara //MU_1,24.30// punar hsyamay nttall sarvasvarpim / tanotm jardukhaokbhinayabhitm //MU_1,24.31// bhya karoti bhuvanni vanntari lokntari janajlakakalpan ca / cracrukalan ca calcal ca pakd yathrbhakajano racanm akhinna //MU_1,24.32// ktntavilasita nma sarga pacavias sarga rma: vtte 'sminn eva caite kldn mahmune / sasranmni kaivsth mdn bhavatv iha //MU_1,25.1// vikrt iva tihma etair daivdibhir vayam / dhrtai prapacacaturair mugdh vanamg iva //MU_1,25.2// eo 'nryasamcra kla kavalanonmukha / jagaty avirata loka ptayaty padarave //MU_1,25.3// dahaty ante durbhir daivo druaceay / loka pupanikbhir jvlbhir dahano yath //MU_1,25.4// dhti vidhurayaty ekmayad rpavallabh / strtvt svabhvacapal niyatir niyamonmukh //MU_1,25.5// grasate 'virata bhtajla sarpa ivnilam / ktnta karkacro jar ntv jagadvapu //MU_1,25.6// yamanirgharjendro nrta nmnukampate / sarvabhtadaycro jano durlabhat gata //MU_1,25.7// sarv eva mune phalguvibhav bhtajtaya / dukhyaiva durantya dru lobhabhmaya //MU_1,25.8// yur atyantatarala mtyur ekas tu nihura / truya ctitarala blya jaatay htam //MU_1,25.9// kalkalakito loko bandhavo bhavabandhanam / bhog bhavamahrogs t ca mgatik //MU_1,25.10// atrava cendriyy eva satya ytam asatyatm / praharaty tmanaivtm mana eva manoripu //MU_1,25.11// ahakra kalakya buddhaya paripelav / kriy duphaladyinyo lls strnihat gat //MU_1,25.12// vchviayalinyas sacamatktaya kt / nryo doapatkinyo ras nrasat gat //MU_1,25.13// vastv avastutay ctta datta cittam ahaktau / abhvarodhit bhv bhavnto ndhigamyate //MU_1,25.14// tapyate kevala sdho matir kulitntar / rgorago vilasati virga nopagacchati //MU_1,25.15// rajoguhat dis tamas samparivardhate / na cdhigamyate sattva tattvam atyantadrata //MU_1,25.16// sthitir asthirat yt mtir gamanonmukh / dhtir vaidhuryam yti ratir nityam avastuni //MU_1,25.17// matir mndyena malin ptaikaparama vapu / jvalatva jar dehe pravisphrjati duktam //MU_1,25.18// yatnena yti yuvat dre sajjanasagati / gatir na vidyate kcit kvacin nodeti satyat //MU_1,25.19// mano vimuhyatvntar mudit drato gat / nojjval karuodeti drd yti ncat //MU_1,25.20// dhratdhratm eti ptotptaparo jana / sulabho durjanleo durlabhas sdhusagama //MU_1,25.21// gampyino bhv bhvan bhavabandhan / nyate kevala kvpi nitya bhtaparampar //MU_1,25.22// dio 'pi hi na dyante deo 'py avyapadeabhk / ail api hi ryante kaivsth mde jane //MU_1,25.23// dravanty api samudr ca ryante trak api / siddh api na sidhyanti kaivsth mde jane //MU_1,25.24// adyate 'sattaypi dyaur bhuvana cpi bhajyate / dharpi yti vaidhurya kaivsth mde jane //MU_1,25.25// dnav api dryante dhruvo 'py adhruvajvita / amar api mryante kaivsth mde jane //MU_1,25.26// akro 'py kramyate akrair yamo 'pi hi niyamyate / vyor apy asty avyutva kaivsth mde jane //MU_1,25.27// somo 'pi vyomatm eti mrto 'py eti khaanm / rugatm agnir apy eti kaivsth mde jane //MU_1,25.28// paramehy apy anihvn harate harim apy aja / bhavo 'py abhavat yti kaivsth mde jane //MU_1,25.29// kla akalatm eti niyati cpi nyate / kham apy lyate 'nante kaivsth mde jane //MU_1,25.30// aravyvcyadurdaratantrejtamrtin / bhuvanni viambyante kenacid bhramadyin //MU_1,25.31// ahakrakalm etya sarvatrntaravsin / na so 'sti triu lokeu yas teneha na bdhyate //MU_1,25.32// ilailakaapreu svasto divkara / vanapavan nityam avaa paridolyate //MU_1,25.33// dhargolakam antassthasursuragaspadam / veyate dhiyacakrea pakvkoam iva tvac //MU_1,25.34// divi dev bhuvi nar ptle 'surabhogina / kalpit kalpamtrea nyante jarjar dam //MU_1,25.35// kma ca jagatnaraalabdhaparkrama / akrameaiva vikrnto lokam kramya valgati //MU_1,25.36// vasanto mattamtago madai kusumavaraai / moditakakupcakra ceto nayati vakratm //MU_1,25.37// anuraktganlokalocanlokitkti / spakartu mana akto na viveko mahn api //MU_1,25.38// paropakrakriy parrty paritaptay / buddha eva sukh manye svrthatalay dhiy //MU_1,25.39// utpannadhvasina klavaavnalaptina / sakhytu kena akyante kallol jvitmbudhe //MU_1,25.40// sarva eva nar mohd durpaptina / doagulmakasrag nigr janmajagale //MU_1,25.41// sakyate jagati janmaparamparsu lokasya tair iha kukarmabhir yur etat / kapdapalatktapakalpa ye phala na hi vicravido 'pi vidma //MU_1,25.42// adyotsavo 'yam tur ea tatheha ytr te bandhavas sukham ida sa vieabhoga / ittha mudhaiva kalayan svavikalpajlam lolapelavamatir galatha loka //MU_1,25.43// durvilsavarana nma sarga avias sarga rma: anyac ca tttitarm aramye manorame veha jagatsvarpe / na kicid apy eti tad arthajta yentivirntim upaiti ceta //MU_1,26.1// blye gate kalpitakelilole vayomge dradaru kre / arrake jarjarat prayte vidyate kevalam eva loka //MU_1,26.2// jarturbhihat arrasarojin dratare vihya / kad gate jvitacacarke janasya sasrasaro viukam //MU_1,26.3// yad yad pkam upaiti nna tad tadeya natim tanoti / jarbharnalpanavaprasnavijarjar kyalat narm //MU_1,26.4// tnad sratarapravhagrastkhilnantapadrthajt / taasthasantoasuvkamlanikadak vahatha loke //MU_1,26.5// arranau carmanibaddhabandh bhavmbudhv lulit bhramant / pravroyate pacabhir indriykhyair adho vahant makarair adhn //MU_1,26.6// tlatknanacrio 'm khata kmamahruheu / paribhramanta kapayanti kmam manomg no phalam pnuvanti //MU_1,26.7// kcchreu drstavidamohs svmyev anutsiktamano'bhirm / sudurlabhs samprati sundarbhir anhatntakara mahnta //MU_1,26.8// taranti mtagaghataraga rambudhi ye mayi te na r / rs ta eveha manastaraga ye hndriymbhodhim ima taranti //MU_1,26.9// akliaparyantaphalbhirm na dyate kasyacid eva kcit / kriy durhatacittavtter ym etya virntim upaiti loka //MU_1,26.10// krty jagad dikkuhara pratpai riy gha sattvabalena lakmm / ye prayanty akatadharmabandh na te jagaty sulabh manuy //MU_1,26.11// apy antarastha giriailabhitter vajrlaybhyantarasasthita v / sarva samynti samiddhavegs sarv riyas santatam pada ca //MU_1,26.12// putr ca dr ca dhana ca buddhy prakalpyate tta rasyana va / sarva tu tan nopakaroty athnte yatrtiramy viamrchanaiva //MU_1,26.13// vidayukto viamm avasthm upgata kyavayo'vasne / bhvn smaran svn abhidharmarikt jano jarvn abhidahyate 'nta //MU_1,26.14// kmrthadharmptikntarbhi kriybhir dau divasni ntv / ceta calad barhiapichalola virntim gacchatu kena pusa //MU_1,26.15// purogatair apy anavptarpais taragitugataragakalpai / kriyphalair daivavad upetair viambyate bhinnarucir hi loka //MU_1,26.16// imny amnti vibhvitni kryy aparyantamanorami / janasya jyjanarajanena jajarnta jarayanti ceta //MU_1,26.17// parni rni yath tar sametya janmu laya praynti / tathaiva loks svavivekahns sametya gacchanti kuto 'py ahobhi //MU_1,26.18// itas tato dratara vihtya praviya geha divasvasne / vivekilokrayisdhukarmarikte 'hni yte ka upaiti nidrm //MU_1,26.19// vidrvite atrujane samaste samgatym abhita ca lakmym / sevyanta etni sukhni yvat tvat samyti kuto 'pi mtyu //MU_1,26.20// kuto 'pi savardhitatuccharpair bhvair ambhi kaadanaai / vilobhyamn janat jagaty na vetty upytam aho na ytam //MU_1,26.21// yiysubhi klamukha kriyante janaiakais te hatakarmabandh / ye pnatm eva bald upetya arrabandhe nanu te bhavanti //MU_1,26.22// ajasram gacchati satvareyam anrata gacchati satvaraiva / kuto 'pi lol janat jagaty taragaml kaabhagureva //MU_1,26.23// prpahraikapar narm mano manohritay haranti / raktacchad apadacacalkyo viadrum lolalats striya ca //MU_1,26.24// ito 'nyata copagat mudhaiva samnasaketanibaddhabhv / ytrsamsagasam nar kalatramitravyavahramy //MU_1,26.25// pradpakntiv iva bhuktabhridasv atisnehanibandhanu / sasramysu calcalsu na jyate tattvam atttviku //MU_1,26.26// sasrasarambhakucakrikeyam prvpayobudbudabhagurpi / asvadhnasya janasya buddhau cirasthirapratyayam tanoti //MU_1,26.27// obhojjval dainyavad vina gus sthits samprati jarjaratve / vsan dratara prayt janasya hemanta ivbjinu //MU_1,26.28// puna punar daivavad upetya svadehabhrea ktpakra / vilyate yatra taru kuhrair vsane tatra hi ka prasaga //MU_1,26.29// manoramasypy atidoavtter antar vightya samutthitasya / viadrumasyeva janasya sagd sdyate samprati mrchanaiva //MU_1,26.30// ks t do ysu na santi do ks t dio ysu na dukhadha / ks t praj ysu na bhaguratva ks t kriy ysu na nma my //MU_1,26.31// kalpbhidhnakaajvino 'pi kalpaughasakhykalane viric / ata kallini klajle laghutvadrghatvadhiyo 'py asaty //MU_1,26.32// sarvatra pamay mahdhr md mah drubhir eva vk / msair jan pauruabaddhabhv nprvam astha vikrahnam //MU_1,26.33// lokyate cetanaynuviddha payonibaddho 'ucayo nabhasstha / pthagvibhgena padrthalakmy etaj jagan netarad asti kicit //MU_1,26.34// camatkti ceha manasviloke cetacamatkrakar narm / svapne 'pi sdho viaya kadcit kecid apy eti na citrarp //MU_1,26.35// adypayte tv api kalpany kavallphalavanmahattve / udeti no 'lobhalavhatnm udravttntamay kathaiva //MU_1,26.36// dtum icchan padam uttamn svacetasaivopahato 'dya loka / pataty aaka paur adrikd nlavalldalavchayeva //MU_1,26.37// avntaranyastanirarthaksacchylatpattraphalaprasn / arra eva katasampada ca vabhradrum adyatan nar ca //MU_1,26.38// kvacij jan mrdavasundareu kvacit karleu ca sacaranti / dantarleu nirantareu vanntaaev iva kar //MU_1,26.39// dhtur navni divasa prati bhani ramyi cvalulitkhilamnavni / kryi kaaphalapkahatodayni vismpayanti na ahasya mansi kem //MU_1,26.40// jana kmsakto vividhakukalvedanaparas samas svapne 'py asmi jagati sulabho ndya sujana / kriy dukhsagd vidhuravidhur nnam akhil na jne netavy katham iva da jvitamay //MU_1,26.41// anityatpratipdana nma sarga saptavias sarga rma: yac ceda dyate kicij jagat sthvarajagamam / tat sarvam asthira brahman svapnasagamasannibham //MU_1,27.1// ukasgarasako nikhto yo 'dya dyate / sa prtar abhrasavto nagas sampadyate mune //MU_1,27.2// yo vanavyhavistro vilhagagano 'cala / dinair eva sa yty urvsamat kpat ca v //MU_1,27.3// yad agam adya savta kaueyasragvilepanai / digambara tad eva vo dre viaritvae //MU_1,27.4// yatrdya nagara da vicitrcracacalam / tatraivodeti divasais sanyrayadhanvat //MU_1,27.5// ya pumn adya tejasv maalny adhitihati / sa bhasmakat rjan divasair eva gacchati //MU_1,27.6// arayn mahbhm y nabhomaalopam / patkcchditk saiva sampadyate pur //MU_1,27.7// y latvalit bhm bhty adya vipinval / divasair eva s yti mune marumahpadam //MU_1,27.8// salila sthalat yti sthal bhavati vribh / viparyasyati sarva hi sakhmbuta jagat //MU_1,27.9// anitya yauvana blya arra dravyasacay / bhvd bhvntara ynti taragavad anratam //MU_1,27.10// vtttadpakaikhlola jagati jvitam / taitsphuraasak padrtharr jagattraye //MU_1,27.11// viparysam iya yti bhribhtaparampar / bjarir ivjasra prathamna puna puna //MU_1,27.12// manapavanaparyastabhribhtarajapa / ptotptaparvartavarbhinayabhit //MU_1,27.13// lakyate sthitir iya jgat janitabhram / nttveavivtteva sasrrabhana //MU_1,27.14// gandharvanagarkraviparysavidhyin / apgabhagurodravyavahramanoram //MU_1,27.15// taittaralam lokam tanvn puna puna / sasrarajan brahman nttamatteva rjate //MU_1,27.16// divass te mahntas te sampadas t kriy ca t / sarva smtipada yta ymo vayam api kat //MU_1,27.17// pratyaha kayam yti pratyaha jyate puna / adypi hatarpy nnto 'sy dagdhasaste //MU_1,27.18// tiryaktva puru ynti tiryaco naratm api / dev cdevat caite kim eveha vibho sthiram //MU_1,27.19// racayan ramijlena rtryahni puna puna / ativhya ravi kla vinvadhim kate //MU_1,27.20// brahm viu ca rudra ca sarv v bhtajtaya / nam evnudhvanti salilnva vavam //MU_1,27.21// dyau kam vyur ka parvats sarito dia / vinavavasyaitat sarva saukam indhanam //MU_1,27.22// dhanni bandhavo bhty mitri vibhav ca ye / vinabhayabhtasya sarva nrasat gatam //MU_1,27.23// svadante tvad evaite bhv jagati dhmata / yvat smtipatha yti na vinakurkasa //MU_1,27.24// kaam aivaryam yti kaam eti daridrat / kaa vigatarogatva kaam gatarogat //MU_1,27.25// pratikaa viparysadyin mahatmun / jagadbhramea ke nma dhmanto 'pi na mohit //MU_1,27.26// tamapakasamlabdha kaam kamaalam / kaa kanakaniyandakomallokasundaram //MU_1,27.27// kaa jaladanlbjamlvalitakoaram / kaam umararava kaa mkam avasthitam //MU_1,27.28// kaa trvilasita kaam arkea bhitam / kaam indukthlda kaa sarvabahiktam //MU_1,27.29// gampyaparay sthity sasthitanay / na bibhetha sasre dhro 'pi ka ivnay //MU_1,27.30// pada kaam ynti kaam ynti sampada / kaa janmtha maraa mune kim iva na kaam //MU_1,27.31// prg sd anya eveha jtas tv anyetaro dinai / apy ekarpa bhagavan kicid asti na susthitam //MU_1,27.32// ghaasya paat d paasypi ghaasthiti / na tad asti na yad da viparyasyati sasti //MU_1,27.33// area hata ra ekenpi ata hatam / prkt prabhut yts sarvam vartate jagat //MU_1,27.34// janateya viparysam ajasram anugacchati / jaaspandaparmart taragnm ivval //MU_1,27.35// blyam adya dinair eva yauvanars tato jar / dehe 'pi naikarpatva ksth bhyeu vastuu //MU_1,27.36// kaam nanditm eti kaam eti viditm / kaa saumyatvam yti sarvasmin naavan mana //MU_1,27.37// ita cnyad ita cnyad ita cnyad aya vidhi / racayan vastu nyti kheda llsv ivrbhaka //MU_1,27.38// cinoty unmdayaty atti nihanty hanti ctmast / jagajjtam ida dht ptotptaatair iha //MU_1,27.39// kaennyad dinennyat prtar anyad itas tata / racayan vacandako vidhir do na kenacit //MU_1,27.40// yad adya tat tu na prtar yat prtas tat tu ndya ca / yad anyad tu tan ndya sarvam vartatetarm //MU_1,27.41// santatnha dukhni sukhni viralni ca / satata rtryahnva vivartante nara prati //MU_1,27.42// virbhvatirobhvabhgino bhavabhvina / janasya sthirat ynti npado na ca sampada //MU_1,27.43// padt padam aya ppas sarvam padi ptayan / helvivalitea khalaklalavas sthita //MU_1,27.44// samaviamadavipkabhinns tribhuvanabhtaparamparphalaugh / samayapavanaptit patanti pratidinam tatasastidrumebhya //MU_1,27.45// virataviparysapratipdana nma sarga avias sarga rma: iti medhopadvgnidagdhe mahati cetasi / prasphuranti na bhog mgats sarassv iva //MU_1,28.1// pratyaha ctikautm eti sasrasasti / klapkavaollsiras nimbalat yath //MU_1,28.2// vddhim yti daurjanya saujanya yti tnavam / karajakarkae rjan pratyaha janacetasi //MU_1,28.3// bhajyate bhuvi maryd jhagity eva dia prati / ukeva maimik krakahinravam //MU_1,28.4// rjyebhyo bhogapgebhya cintvanto mahvar / nirastacintkalik varam ekntalat //MU_1,28.5// nnandya mamodyna na sukhya mama riya / na harya mamrth mymi manas saha //MU_1,28.6// anitya csukho lokas t tta durudvah / cpalopahata ceta katha ysymi nirvtim //MU_1,28.7// nbhinandmi maraa nbhinandmi jvitam / yath tihmi tihmi tathaiva vigatajvaram //MU_1,28.8// ki me rjyena ki bhogai kim arthena kim hitai / ahakravad etat sa eva galito mama //MU_1,28.9// janmvalivaratrym indriyagranthayo dh / ye lagns tadvimokrtha ye yatante ta uttam //MU_1,28.10// dalita mninlokair mano makaraketun / komala khuranipeai kamala kari yath //MU_1,28.11// adya cet svasthay buddhy munndra na cikitsyate / bhya cittacikitsy ka kilvasara kuta //MU_1,28.12// via viayavaiamya na via viam ucyate / janmntaraghn viay ekadehahara viam //MU_1,28.13// na sukhni na dukhni na mitri na bandhava / na jvita na maraa bandhya jasya cetasa //MU_1,28.14// tad bhavmi yath brahman prvparavid vara / vtaokabhayyso jas tathopadiu me //MU_1,28.15// vsanjlavalit dukhakaakasaka / niptotptabahal bhmarpjatav //MU_1,28.16// krakacogravinipea sohu akto 'smy aha mune / sasravyavahrottha nviamavaiasam //MU_1,28.17// ida nstdam astti vyavahrijanabhrama / dhunotda cala ceto rajorim ivnila //MU_1,28.18// ttantulavaprotajvasacayamauktikam / cidacchgatay nitya prakaa cittanyakam //MU_1,28.19// sasrahram arati klavylavibhaam / troaymy aham akrr vgurm iva kesar //MU_1,28.20// nhra hdayavy manastimiram u me / kenacij jnadpena bhinddhi tattvavid vara //MU_1,28.21// vidyanta eveha na te mahtman durdhayo na kayam pnuvanti / ye sagamenottamamnasn nitamsva nikarea //MU_1,28.22// yur vyuvighaitbjapaallambmbuvad bhagura bhog meghavitnamadhyavilasatsaudmincacal / lolo yauvanallanjalaraya cety kalayya druta mudraivdridhrpit nanu may citte cira ntaye //MU_1,28.23// sakalapadrthnsthpratipdana nma sarga ekonatrias sarga rma: evam abhyutthitnarthasrthasakaakoaram / jagad lokya nirmagna mano mananakardame //MU_1,29.1// mano me bhramatveda sambhrama copajyate / gtri parikampante pattrva jarattaro //MU_1,29.2// anptottamasantoacaryotsagkul mati / nyspad bibhetha blevlpabalevar //MU_1,29.3// vikalpebhyo luhanty et cntakaraavttaya / vabhrebhya iva sragyas tucchlambaviambit //MU_1,29.4// avivekspadabhra kae rh na satpade / andhakpam ivpann vark cakurdaya //MU_1,29.5// nvasthitim upyti na ca yti yathepsitam / cint jvevaryatt kntevpriyasadmani //MU_1,29.6// jarjarktya vastni tyajant bibhrat tath / mrgarntavallva dhtir vidhurat gat //MU_1,29.7// apahastitasarvrtham anavasthitir sthit / ghtvotsjya ctmnam avasthitir avasthit //MU_1,29.8// calitcalitenntar avaambhena me mati / daridrcchinnavkasya mleneva viambyate //MU_1,29.9// ceta cacalam bhogi bhuvanntarvihri ca / sambhrama na jahtda svavimnam ivmara //MU_1,29.10// ato 'tuccham anysam anupdhi gatabhramam / ki tat sthitipada sdhu yatra ak na vidyate //MU_1,29.11// sarvrambhasamrambhs sujan janakdaya / vyavahrapar eva katham uttamat gat //MU_1,29.12// lagnenpi kilgeu bahun bahumnada / katha sasrapakena pumn iha na lipyate //MU_1,29.13// k di samupritya bhavanto vtakalma / mahnto vicarantha jvanmukt mahay //MU_1,29.14// lobhayanto bhayyaiva viay bhogabhogina / bhagurkravibhav katham ynti bhavyatm //MU_1,29.15// mohamtagamdit kalakakalitntar / para prasdam yti emusaras katham //MU_1,29.16// sasra eva nivasa jano vyavaharann api / na bandha katham yti padmapattre payo yath //MU_1,29.17// tmavat tavad veda sakala janaya jagat / katham uttamatm eti manomanmatham aspan //MU_1,29.18// ka mahpurua pram upayta bhavodadhe / crenustyya jano yti na duktam //MU_1,29.19// ki tad yad ucita reya ki tat syd ucita phalam / vartitavya ca sasre katha nmsamajase //MU_1,29.20// tat tva kathaya me kicid yensya jagata prabho / vedmi prvpar dhtu ceitasysamasthitim //MU_1,29.21// hdaykaaina cetaso malamrjanam / yath me jyat brahmas tath nirvighnam cara //MU_1,29.22// kim iha syd updeya ki v heyam athetarat / katha virntim ytu ceta capalam adrivat //MU_1,29.23// kena pvanamantrea dussastivicik / myatyam anysam ysaatakri //MU_1,29.24// katha talatm antar nandatarumajarm / pracandra ivk rkm sdaymy aham //MU_1,29.25// prpyntapratm antar na ocmi yath puna / santo bhavantas tattvajs tathaivopadiantu mm //MU_1,29.26// anuttamnandapadapradhnavirntirikta hi mano mahtman / kadarthayantha bha vikalp vno vane deham ivlpajvam //MU_1,29.27// prayojana nma sarga trias sarga rma: proccavkacalatpattralambmbukaabhagure / yunatukalmduni dehake //MU_1,30.1// kedraviraadbhekakahatvakkoabhagure / vgurvalaye jantos suhtsvajanasagame //MU_1,30.2// vsanvtavalitakadtaiti sphue / mohaughamihikmeghe ghana sphrjati garjati //MU_1,30.3// ntyaty uttava cae lole lobhakalpini / suviksini sasphoam anarthakuajadrume //MU_1,30.4// krre ktntamrjre sarvabhtkhuhrii / arutaspandasacre kuto 'py upariptini //MU_1,30.5// ka upyo gati k v k cint kas samraya / keneyam aubhodark na bhavej jvitav //MU_1,30.6// na tad asti pthivy v divi deveu v kvacit / sudhiyas tuccham apy etad yan na yti naramyatm //MU_1,30.7// aya hi dagdhasasro nrandhrakalankula / katha susvdutm eti nraso mrkhat vin //MU_1,30.8// prativi kena krasnnena ramyatm / upaiti pupaubhrea madhuneva suvallar //MU_1,30.9// apamamalodeti klanenmtadyuti / manacandramasa kena tena kmakalakina //MU_1,30.10// dasasragatin ddavinin / kena v vyavahartavya sasravanavthiu //MU_1,30.11// rgadveamahrog bhogaprvtiptaya / katha jantor na bdhante sasrrayacria //MU_1,30.12// katha ca vravairgnau patatpi na dahyate / pvake prateneva rasena rasalin //MU_1,30.13// yasmt kila jagaty asmin vyavahrakriy vin / na sthitis sambhavaty abdhau patitasyjal yath //MU_1,30.14// rgadveavinirmukt sukhadukhavivarjit / knor dhahneva ikh nstha satkriy //MU_1,30.15// manomananamninys satpbhuvanatraye / kayo yukti vin nsti brta tm alam uttam //MU_1,30.16// vyavahravato yukty dukha nyti me yay / atha vvyavahrasya brta t gatim uttamm //MU_1,30.17// tat katha kena v ki v ktam uttamacetas / prva yenaiti virma parama pvana mana //MU_1,30.18// yath jnsi bhagavas tath mohanivttaye / brhi me sdhavo yena yya nirdukhat gat //MU_1,30.19// atha v td brahman yuktir yadi na vidyate / na vakti mama v kacid vidyamnm api sphuam //MU_1,30.20// svaya caiva na cpnomi t virntim anuttamm / tad aha tyaktasarveho nirahakrat gata //MU_1,30.21// na bhokye na pibmy ambu nha paridadhe 'mbaram / karomi nha vypra snnadnandikam //MU_1,30.22// na ca tihmi kryeu sampatsv paddasu ca / na kicid abhivchmi dehatygd te mune //MU_1,30.23// kevala vigatako nirmamo gatamatsara / maunam eveha tihmi lipikarmasv ivrpita //MU_1,30.24// atha kramea santyajya savsocchvsasavidam / sannivea tyajmmam anartha dehanmakam //MU_1,30.25// nham asya na me deha mymy asnehadpavat / sarvam eva parityajya tyajmda kalevaram //MU_1,30.26// ity uktavn amalatakarbhirmo rmo mahattaravivekaviksicet / t babhva purato mahat ghann kekravaramavad iva nlakaha //MU_1,30.27// rghavaprano nma sarga ekatrias sarga vlmki: vadaty eva manomohavinivttikara vaca / rme rjvapattrke tasmin rjakumrake //MU_1,31.1// sarve babhvus tatrasth vismayotphullalocan / dhtmbar deharuhair gira rotum ivodgatai //MU_1,31.2// virmavsanpstasamastabhavavsan / muhrtam amtmbhodhivcvilulit iva //MU_1,31.3// t giro rmabhadrasya tasya citrrpitair iva / sarut ukair antar nandaparipvarai //MU_1,31.4// vasihavivmitrdyair munibhis sasadi sthitai / jayantaghipramukhair mantribhir mantrakovidai //MU_1,31.5// npair daarathaprakhyai paurai praavdibhi / smantai rjaputrai ca brhmaair brahmavdibhi //MU_1,31.6// tath bhtyair amtyai ca pajarasthai ca pakibhi / krmgair gataspandais turagair gatacarvaai //MU_1,31.7// kausalypramukhai caiva nijavtyanasthitai / santabharvair aspandair vanitgaai //MU_1,31.8// udynavallnilayair viakanilayair api / akubdhapakatatibhir vihagair viratravai //MU_1,31.9// siddhair nabhacarai caiva tath gandharvakinnarai / nradavysapulahapramukhair munipugavai //MU_1,31.10// anyai ca devadeveavidydharamahoragai / rmasya t vicitrrth mahodr gira rut //MU_1,31.11// atha t sthitavati rme rjvalocane / tasmin raghukulkaakasamasundare //MU_1,31.12// sdhuvdagir srdha siddhasrthasamrit / vitnakasam vyomna pupavi papta ha //MU_1,31.13// mandrakoavirntabhramaradvandvandin / madirmodasaundaryamuditonmadamnav //MU_1,31.14// vyomavtavinunneva trak parampar / patiteva dharpha svargastrhasitaccha //MU_1,31.15// viv ekaaranmeghalavvalir iva cyut / haiyyagavnapinm riteva parampar //MU_1,31.16// himavir ivodr mukthracayopam / aindav ramimleva krormm ivtati //MU_1,31.17// kijalkmodavalit bhramadbhgakadambak / stkragyadmodamadhurniladolit //MU_1,31.18// prabhramatketakavyh prasaratkairavotkar / prapatatkundavalay valatkuvalaylay //MU_1,31.19// pritganrmaghacchdanacatvar / udgrvapuravstavyavaranrvilokit //MU_1,31.20// nirabhrotpalasakavyomavir ankul / adaprv sarvasya janasya janitasmay //MU_1,31.21// adaprv siddhaughakarotkarasamrit / s muhrtacaturbhge pupavi papta ha //MU_1,31.22// pritasabhloke nte kusumavarae / imn siddhagalp uruvus te sabhsada //MU_1,31.23// kalpa siddhasensu bhramadbhir abhito divam / aprvam adya tv asmbhi ruta rutirasyanam //MU_1,31.24// yad anena kilodram ukta raghukulendun / vtargatay tad dhi vkpater apy agocaram //MU_1,31.25// aho vata mahat puyam adysmbhir ida rutam / vaco rmamukhodbhtam amthldaka dhiya //MU_1,31.26// upaammtasundaram dard adhigatottamatpadam ea yat / kathitavn ucita raghunandanas sapadi tena vaya pratibodhit //MU_1,31.27// nabhacarasdhuvdo nma sarga dvtrias sarga siddh: pvanasysya vacasa proktasya raghuketun / niraya rotum ucita vakyama maharibhi //MU_1,32.1// nradavysapulahapramukh munipugav / gacchatv avighnena sarva eva maharaya //MU_1,32.2// patma parita puym et darath sabhm / nrandhrakanakmbhoj nalinm iva apad //MU_1,32.3// vlmki: ity uktv s samastaiva vyomvsanivsin / papta sabh tatra divy muniparampar //MU_1,32.4// agrasthitamarutpharaadvamunvar / payapnaghanaymavysamecakitntar //MU_1,32.5// bhgvagirapulastydimuninyakamait / cyavanoddlakoraaralomdiplit //MU_1,32.6// parasparaparmard dussasthnamgjin / lolkamlvalay sukamaaludhri //MU_1,32.7// trvalir ivnyo'nya ktaobhtiyin / kausum vir anyeva dvityevrkamaal //MU_1,32.8// trjla ivmbhodo vyso hy atra vyarjata / traugha iva tur nrado 'tra vyarjata //MU_1,32.9// devev iva surdha pulastyo 'tra vyarjata / ditya iva devnm agir ca vyarjata //MU_1,32.10// athsy siddhaseny patanty nabhaso rast / uttasthau munisampr tad darath sabh //MU_1,32.11// mirbht virejus te nabhacaramahcar / parasparavtgbh bhsayanto dio daa //MU_1,32.12// veughavtakar llkamaladhria / drvkurkrntaikhs sacmaimrdhaj //MU_1,32.13// jakaaprakapil maulimlitamastak / prakohagkavalay mikyavalaynvit //MU_1,32.14// cravalkalasavts srakkaueyvaguhit / vilolamekhalp calanmuktkalpina //MU_1,32.15// vasihavivmitrau tn pjaym satu kat / arghyai pdyair vacobhi ca nabhacaramahgan //MU_1,32.16// sarvcrea siddhaugha pjaym sa bhpati / siddhaugho bhpati caiva kualapranavrttay //MU_1,32.17// tais tai praayasarambhair anyo'nya prptasatkriy / upvian viareu nabhacaramahcar //MU_1,32.18// vacobhi pupavarea sdhuvdena cbhita / rma ta pjaym su pura praatam sthitam //MU_1,32.19// s cakre ca tatrsau rjalakmy virjita / vivmitro vasiha ca vmadeva ca mantria //MU_1,32.20// nrado devaputra ca vysa ca munipugava / marcir atha durvs munir girasas tath //MU_1,32.21// kratu pulastya pulaha aralom munvara / vtsyyano bharadvjo vlmkir munipugava //MU_1,32.22// uddlaka cka ca aryti cyavanas tath / map ca ghtrci ca luir vluis tath //MU_1,32.23// ete cnye ca bahavo vedavedgaprag / jtajey mahtmnas sasthits tatra nyak //MU_1,32.24// vasihavivmitrbhy saha te nraddaya / idam cur ancn rmam namitnanam //MU_1,32.25// aho vata kumrea kalyagualin / vg ukt paramodravirgarasagarbhi //MU_1,32.26// parinihitavkyrthasubodham ucita sphuam / udra priyacaryrham avihvalam aviplutam //MU_1,32.27// abhivyaktapadaspaam ia pua ca tuimat / karoti rghavaprokta vaca kasya na vismayam //MU_1,32.28// atd ekatamasyaiva sarvodracamatkte / psitrthrpaaikntadak bhavati bhrat //MU_1,32.29// kumra tv vin kasya vivekaphalalin / eva viksam yti prajvanalat nav //MU_1,32.30// prajdpaikh yasya rmasyeva hdi sthit / prajvalaty alam lokakri sa pumn smta //MU_1,32.31// raktamssthiyantri bahny atitatni ca / padrthn apakaranti nsti teu sacetanam //MU_1,32.32// janmamtyujardukham anuynti puna puna / vimanti na sasra paava parimohit //MU_1,32.33// kathacit kvacid evaiko dyate vimalaya / prvparavicrrho yathyam arisdana //MU_1,32.34// anuttamacamatkraphals subhagamrtaya / bhavy hi viral loke sahakradrum iva //MU_1,32.35// samyagdir jagajjtau svavivekacamatkti / asmin bhavyamatv antar iyam anyeva dyate //MU_1,32.36// sulabhs subhag lok phalapallavalina / jyante taravo dee na tu candanapdap //MU_1,32.37// vk prativane santi satya suphalapallav / na tv aprvacamatkro lavagas sulabhas sad //MU_1,32.38// jyotsneva tamahasas sutaror iva majar / pupd modalekheva d rmc camatkti //MU_1,32.39// asmd uddmadaurtmyadaivanirmanirmite / dvijendr dagdhasasrt sro hy atyantadurlabha //MU_1,32.40// yatante srasamprptau ye yaonidhayo dhiy / dhany dhuri sat gays ta eva puruottam //MU_1,32.41// na rmea samo 'stha triu lokeu kacana / vivekavn udrtm mahtm ceti no mati //MU_1,32.42// sakalalokacamatktikrio 'py abhimata yadi rghavacetasa / phalati no tad ime vayam eva hi sphuatara munayo hatabuddhaya //MU_1,32.43// siddhamunvardisabhpatana nma sarga vairgyaprakaraa samptam nma sarga 2. Prakaraa: Mumukuvyavahra prathamas sarga vlmki: nradeneti mahat vacasy ukte sabhgata / rmam agragata prty vivmitro 'py uvca ha //MU_2,1.1// vivmitra: tava rghava nsty anyaj jeya jnavat vara / svayaiva skmay buddhy sarva vijtavn asi //MU_2,1.2// kevala mrjanmtra mang evopayujyate / svabhvavimale nitya subuddhimakure tava //MU_2,1.3// bhagavadvysaputrasya ukasyeva matis tava / virntimtram evntar jtajeypy apekate //MU_2,1.4// rma: bhagavadvysaputrasya ukasya bhagavan katham / dhiypy dau na virnta virnta ca dhiy puna //MU_2,1.5// vivmitra: tmodantasama rma varyamnam ima may / u vystmajodanta janmanm antakraam //MU_2,1.6// yo 'yam ajanavarbho nivio hemaviare / prve tava pitur vyso bhagavn bhskaradyuti //MU_2,1.7// asybhd induvadanas tanayo nayakovida / uko nma mahprjo yajo mrtyeva sasthita //MU_2,1.8// pravicrayato lokaytrm alam im hdi / taveva kila tasypi viveka udabhd bham //MU_2,1.9// tensau svavivekena svayam eva mahmate / vicrya sucira cru yat satya tad avptavn //MU_2,1.10// svaya prpte pare vastuny avirntamans tata / neda vastv iti vivsa nsv tmany upyayau //MU_2,1.11// kevala virarmsya ceto vigatacpalam / bhogebhyo bhribhagebhyo dhardbhya iva ctaka //MU_2,1.12// ekad so 'malaprajo merv ekntasasthitam / papraccha pitara bhakty kadvaipyana munim //MU_2,1.13// sasrambaram ida katham abhyutthita mune / katha ca praama yti kiyat kasya kadeti ca //MU_2,1.14// iti pena munin vysenkhilam tmaje / yathvad amala prokta vaktavya vidittman //MU_2,1.15// ajsia prvam etad aham ity atha tatpitu / sa uka uddhay buddhy na vkya bahv amanyata //MU_2,1.16// vyso 'pi bhagavn buddhv putrbhipryam dam / pratyuvca puna putra nha jnmi tattvata //MU_2,1.17// janako nma bhplo vidyate vasudhtale / yathvad vetty asau vedya tasmt sarvam avpsyasi //MU_2,1.18// pitrety ukta uka pryt sumeror vasudhtalam / videhanagar prpa janakenbhiplitm //MU_2,1.19// vedito 'sau ykair janakya mahtmane / dvri vysasuto rja uko 'tra sthitavn iti //MU_2,1.20// jijsrtha ukasysv stm evety avajay / uktv babhva janakas t saptadinny api //MU_2,1.21// tata praveaym sa janaka ukam aganam / tatrhni sa saptaiva tathaivvasad unman //MU_2,1.22// atha praveaym sa janako 'ntapura ukam / rj na dyate tvad iti saptadinni tam //MU_2,1.23// tatronmadbhi kntbhir bhojanair bhogasacayai / janako llaym sa uka aisamnanam //MU_2,1.24// te bhogs tni dukhni vysaputrasya tan mana / na jahrur mandapavano baddhapham yathcalam //MU_2,1.25// kevala saamas svaccho maun muditamnasa / atihad atra sa ukas sampra iva candram //MU_2,1.26// parijtasvabhva ta uka sa janako npa / nya mudittmnam avalokya nanma ha //MU_2,1.27// nieitajagatkrya prptkhilamanoratha / kim psita tavety u ktasvgatam ha tam //MU_2,1.28// uka: sasrambaram ida katham abhyutthita guro / katha praamam yti yathvat kathayu me //MU_2,1.29// vivmitra: janakeneti pena ukasya kathita tath / tad eva yat pur prokta tasya pitr mahtman //MU_2,1.30// uka: svayam eva may prvam etaj jta vivekata / etvad eva pena pitr me samudhtam //MU_2,1.31// bhavatpy ea evrtha kathito vgvid vara / ea eva ca vkyrtha streu paridyate //MU_2,1.32// yathya svavikalpotthas svavikalpaparikayt / kyate dagdhasasro nissra iti nicaya //MU_2,1.33// tat kim etan mahbho satya brhi mammalam / tvatto virmam pnoti ceto m bhramatj jagat //MU_2,1.34// janaka: nta paratara kacin nicayo 'sty aparo mune / svayam etat tvay jta guruta ca puna rutam //MU_2,1.35// avyucchinna cidtmaika pumn astha netarat / sa sakalpavad baddho nissakalpa ca mucyate //MU_2,1.36// yena tv etat sphua jta jeya tasya mahtmana / bhogebhyo viratir jt dyd v sakald iha //MU_2,1.37// tava cla mahvra matir viratim gat / bhogebhyo drgharogebhya kim anyat paripcchasi //MU_2,1.38// na tath prat jt sarvajnamahnidhe / tihatas tapasi sphre pitus tava yath tava //MU_2,1.39// vysd adhika evha vysaiyo 'pi tatsuta / bhogecchtnaveneha matto 'py abhyadhiko bhavn //MU_2,1.40// prpta prptavyam akhila bhavat pracetas / na dye patasi brahman muktas tva bhrntim utsja //MU_2,1.41// anuias sa ity eva janakena mahtman / viarma ukas t svacche paramavastuni //MU_2,1.42// vtaokabhayyso nirha chinnasaaya / jagma ikhara meros samdhyartham aninditam //MU_2,1.43// tatra varasahasri nirvikalpasamdhin / daa sthitv amsv tmany asnehadpavat //MU_2,1.44// vyapagatakalankalakauddhas svayam amaltmani pvane pade 'sau / salilakaa ivmbudhau mahtm vigalitabhedam athaikat jagma //MU_2,1.45// ukanirva nma sarga dvityas sarga vivmitra: tasya vysatanjasya matimtrpamrjanam / yathopayukta te rma tvad evopayujyate //MU_2,2.1// jeyam etena vijtam aeevanvara / svadante 'smai na yad bhog rog iva sumedhase //MU_2,2.2// jtajeyasya manaso nnam etad dhi lakaam / na svadante samagri bhogavndni yat puna //MU_2,2.3// bhogabhvanay yti bandho drhyam avastuja / tayaiva ntay yti bandho jagati tnavam //MU_2,2.4// vsantnava rma moka ity ucyate budhai / padrthavsandrhya bandha ity abhidhyate //MU_2,2.5// tmatattvbhigamana bhavati pryao nm / punar viayavairasya kadarthd upajyate //MU_2,2.6// samyak payati yas tajjo jtajeyas tu paita / na svadante bald eva tasmai bhog mahtmane //MU_2,2.7// yaaprabhtin yasmai hetunaiva vin puna / bhuvi bhog na rocante sa jvanmukta ucyate //MU_2,2.8// jeya yvan na vijta tvat tta na jyate / viayev aratir jantor marubhmau lat yath //MU_2,2.9// ata eva hi vijtajeya viddhi raghdvaha / yad ena rajayanty et na ramy bhogabhmaya //MU_2,2.10// rmo yad etaj jnti tad vastv ity eva sanmukht / karya cittavirmo rghavasyopajyate //MU_2,2.11// kevala kevalbhvavirnti samapekate / rmabuddhi arallakmr jalaviramaa yath //MU_2,2.12// atrsya cittavirntyai rghavasya mahtmana / yukti kathayatu rmn vasiho bhagavn ayam //MU_2,2.13// raghm ea sarve prabhu kulagurus sad / sarvajas sarvadar ca triklmaladarana //MU_2,2.14// vasiha bhagavan prva kaccit smarasi yat svaya / vayor vairantyartha reyase ca mahtmanm //MU_2,2.15// niadhdrer munn ca snau saralasakule / upadia bhagavat jna padmabhuv bahu //MU_2,2.16// yena yuktimat brahma jneneya hi vsan / sasr nnam yti ama ymeva bhsvat //MU_2,2.17// tad eva yuktimaj jeya rmyntenivsine / brahmann upadiu tva yena virntim eyati //MU_2,2.18// kadarthan ca naivai rmo hi gatakilbia / nirmale makure vaktram ayatnenaiva bimbati //MU_2,2.19// taj jna sa ca strrthas tad vaidagdhyam akhaitam / sacchiyya viraktya sdho yad upadiyate //MU_2,2.20// aiyyviraktya yat kicid upadiyate / tat prayty apavitratva gokra vadtv iva //MU_2,2.21// vtargabhayakrodh nirmam galitainasa / vadanti tvd yat tu tatra virmyatha dh //MU_2,2.22// ity ukte gdhiputrea vysanradaprvak / munayas te tam evrtha sdhu sdhv ity apjayan //MU_2,2.23// athovca mahtej rja prve vyavasthita / brahmeva brahmaa putro vasiho bhagavn muni //MU_2,2.24// vasiha: mune yad diasi me tad avighna karomy aham / kas samarthas samartho 'pi sat laghayitu vaca //MU_2,2.25// aha hi rjaputr rmdn manastama / jnenpanaymy adya dpeneva nitama //MU_2,2.26// smarmy akhaita sarva sasrabhramantaye / niadhdrau pur prokta yaj jna padmajanman //MU_2,2.27// vlmki: iti nigaditavn asau mahtm parikarabandhaghtavandyatej / akathayad idam ajatopantyai paramapadaikavibodhana vasiha //MU_2,2.28// vivmitravkya nma sarga ttyas sarga vasiha: prvam ukta bhagavat yaj jna padmajanman / sargdau lokantyartha tad ida kathaymy aham //MU_2,3.1// rma: kathayiyasi vistr bhagavan mokasahit / ima tvat kaa jta saaya me nivraya //MU_2,3.2// pit ukasya sarvajo gurur vyso mahmuni / videhamukto na katha katha muktas suto 'sya sa //MU_2,3.3// vasiha: paramrkaprakntas trijagattrasareava / utpatyotpatya ln ye na sakhym upaynti te //MU_2,3.4// vartamne ca ys santi trailokyagaakoaya / akyante naiva sakhytu t ca kcana kenacit //MU_2,3.5// bhaviyanti parmbhodhau jagatsargataragak / ye t ca parisakhytu sakathaiva na vidyate //MU_2,3.6// rma: y bht y bhaviyantyo jagatsargaparampar / ts vicraa yukta vartamnsu k kath //MU_2,3.7// vasiha: tiryakpuruadevder yo yo rma vinayati / tasminn eva pradee 'sau tadaiveda prapayati //MU_2,3.8// tivhikanmnntas svahdy eva jagattrayam / vyomni cittaarrea vyomtmnubhavaty aja //MU_2,3.9// eva mt mriyante ca mariyanti ca koaya / bhtn y jaganty sm uditni pthak pthak //MU_2,3.10// durvtabhkampa iva picatrastablavat / muktlvmale vyomni nauspandataruynavat //MU_2,3.11// svapnasavittipuravat smtijtakhavkavat / jagatsasaraa svntar mto 'nubhavati svayam //MU_2,3.12// tatrtiparimena tad eva ghanat gatam / iha loko 'yam ity eva jvke vijmbhate //MU_2,3.13// punas tatraiva janmehmaradyanubhtimn / paraloka kalpayati mtas tatra tath puna //MU_2,3.14// tadantar anye purus tem antas tath pare / sasr iti bhntme kadaldalaphavat //MU_2,3.15// na pthvydimahbhtaga na ca jagatkram / mtn santi tatrpi tathpy e jagadbhram //MU_2,3.16// avidyaivam ananteya nnprasavalin / jan sarid drgh jagatsargataragi //MU_2,3.17// paramrthmbudhau sphre rma sargataragak / bhyo bhyo vivartante ta evnye ca bhria //MU_2,3.18// sarvatas sad kecit kulakramamanoguai / kecid ardhena sad kecic ctivilaka //MU_2,3.19// ima vysamuni tatra dvtria sasmarmy aham / yathsambhavay jnad darasamnay //MU_2,3.20// dvdanyadhiyas tatra kulkrehitais sam / daa sarvasamkr i kulavilaka //MU_2,3.21// adypy anye bhaviyanti vysavlmkayas tath / bhgvagirapulasty ca tathaivthnya eva ca //MU_2,3.22// nnsuraridevn gas sambhya bhria / utpadyante vilyante kadcic ca pthak pthak //MU_2,3.23// brahmadvsaptates tret sd asti bhaviyati / sa evnya ca loka ca tva cha ceti vedmy aham //MU_2,3.24// kramesya muner ittha vysasydbhutakarmaa / salakyate 'vatro 'ya daamo drghadarina //MU_2,3.25// abhma vysavlmkiyukt vayam anekaa / abhma vayam eveme nnkrs samay //MU_2,3.26// bhvyam adypy aneneha nanu vraka puna / bhyo 'pi bhrata nma svetihsa kariyati //MU_2,3.27// ktv vedavibhga ca ntvnena kula prathm / brahmatva ca tato gatv bhvya vaidehamoki //MU_2,3.28// vtaokabhaya nto nirvo gatakalpana / jvanmukto jitaman vyso 'yam iti varita //MU_2,3.29// vittabandhuvayakarmavidyvijnaceitai / samni santi bhtni sarge sarge puna puna //MU_2,3.30// kvacit sargaatais tni bhavanti na bhavanti v / kadcid api myeyam ittham antavivarjit //MU_2,3.31// gacchatya viparysa bhribhtaparampar / bjarir ivjasra upyamna puna puna //MU_2,3.32// tenaiva sanniveena tathnyena puna puna / sargkr pravartante tarag klavridhe //MU_2,3.33// vastntakaraa kavikalpas svarpasramaya / paramaammtatptas tihati vidvn nirvaraa //MU_2,3.34// bhyo bhyas sargnubhavana nma sarga caturthas sarga vasiha: saumymbutve taragatve salilasymbut yath / samaivbdhau tathdehasadehatvavimuktat //MU_2,4.1// [rma]: sadeh vstv adeh v muktat viayena va / ansvditabhojyasya kuto bhojynubhtaya //MU_2,4.2// jvanmukta munireha kevala hi padrthavat / payma purato nsya punar vidmo 'ntarayam //MU_2,4.3// vasiha: sadehdehamuktn bheda ko 'bhedarpim / yad evmbu taragatve saumyatve 'pi tad eva tat //MU_2,4.4// na mang api bhedo 'sti sadehdehamuktayo / saspando 'stv atha vspando vyur eva kilnila //MU_2,4.5// sadeh v videh v muktat na pramspadam / asmkam asys tu yad svaikatsty avibhgin //MU_2,4.6// tasmt praktam eveda u ravaabhaam / mayopadiyamna tva jnam ajndhyananam //MU_2,4.7// sarvam eveha hi sad sasre raghunandana / samyakprayuktt sarvea paurut samavpyate //MU_2,4.8// iha hndor ivodeti talhldana hdi / parispandaphalaprptau paurud eva nnyata //MU_2,4.9// pauruaspandaphalavad da pratyakato na yat / kalpita mohibhir mandair daiva kicin na vidyate //MU_2,4.10// sdhpadeastrea yan mano'gaviceitam / tat paurua tat saphalam anyad unmattaceitam //MU_2,4.11// yo yam artha kmayate tad artha cehate kramt / avaya tam avpnoti na ced ardhn nivartate //MU_2,4.12// pauruea prayatnena trailokyaivaryasundarm / kacit privieo hi akrat samupgata //MU_2,4.13// pauruea prayatnena sahasmbhoruhspadm / kacid eva cidullso brahmatm adhigacchati //MU_2,4.14// srea pururthena svenaiva garuadhvajm / kacid eva pumn ea puruottamat gata //MU_2,4.15// paurueaiva yatnena lalanvalanktim / arr kacid eveha gata candrrdhacatm //MU_2,4.16// prktana caihika ceti dvividha viddhi pauruam / prktano 'dyatanenu pururthena jyate //MU_2,4.17// yatnavadbhir dhbhysai prajotshasamanvitai / meravo 'pi nigryante kaiva prkpaurue kath //MU_2,4.18// straniyantritapauruaparam puruasya puruat y syt / abhimataphalabharasiddhyai bhavati hi sny tv anarthya //MU_2,4.19// kasycit svayam tmadussthitivat puso day anair agulyagranipitaikaculukd cmabindur bahu / kasycij jalariparvatapuradvpntarlakt kartavyocitasavibhgakarae pthv na pthv bhavet //MU_2,4.20// pauruopakramaa nma sarga pacamas sarga vasiha: pravttir eva prathama yathstra vihrim / prabheva varabhedn sdhan sarvakarmam //MU_2,5.1// manas vchyate yat tu yathstra na karma / sdhyate mattallsau mohan nrthasdhan //MU_2,5.2// yath sacetyate yena tath tennubhyate / svakarmaiveti vstv any vyatirikt na daivadk //MU_2,5.3// ucchstra strita ceti paurua dvividha smtam / tatrocchstram anarthya paramrthya stritam //MU_2,5.4// dvau huv iva yudhyete pururthau samsamau / tmya cnyadya ca jayaty atibalas tayo //MU_2,5.5// anartha prpyate yatra stritd api paurut / anarthakartur balavat tatra jeya svapauruam //MU_2,5.6// para pauruam ritya dantair dantn vicrayan / ubhenubham udyukta prktana paurua jayet //MU_2,5.7// prktana pururtho 'sau m niyojayatti dh / bald adhaspadkry pratyakd adhik na s //MU_2,5.8// tvat tvat prayatnena yatitavya svapauruam / prktana paurua yvad aubha myati svayam //MU_2,5.9// doa myaty asandeha prktano 'dyatanair guai / dnto 'tra hyastanasya doasydyaguai kaya //MU_2,5.10// asaddaivam adha ktv nityam udyuktay dhiy / sasrottaraa bhtyai yatetdhtum tmani //MU_2,5.11// na gantavyam anudyogais smya puruagardabhai / udyogas tu yathstra lokadvitayasiddhaye //MU_2,5.12// sasrakuhard asmn nirgantavya svaya balt / paurua yatnam ritya harievripajart //MU_2,5.13// pratyaha pratyaveketa nara caritam tmana / santyajet paubhis tulya rayet satpuruocitam //MU_2,5.14// kicit kntnnapndikalila komala ghe / vrae ka ivsvdya vaya krya na bhasmast //MU_2,5.15// ubhena paurueu ubham sdyate phalam / aubhenubha nitya daiva nma na kicana //MU_2,5.16// pratyakadam utsjya yo 'numnamans tv asau / svabhujbhym imau sarpv iti prekya palyatm //MU_2,5.17// daiva samprerayati mm iti mugdhadhiy mukham / adarehadn dv lakmr nivartate //MU_2,5.18// tasmt puruayatnena viveka pram rayet / tmajnamayrthni stri pravicrayet //MU_2,5.19// citte cintayatm artha yathstra nijehitai / asasdhayatm eva mhn dhig durpsitam //MU_2,5.20// paurua ca na cnanta na yan nmbhivchyate / na yatnenpi mahat tailam sdyate 'mana //MU_2,5.21// yath ghaa parimito yath parimita paa / niyata parimastha pururthas tathaiva va //MU_2,5.22// sa ca strrthasatsagasamcrair nija phalam / dadtti svabhvo 'yam anyathnarthasiddhaye //MU_2,5.23// svarpa pauruasyaitad eva vyavaharan nara / yti niphalayatnatva na kadcana kacana //MU_2,5.24// dainyadridryadukhrt apy anye puruottam / paurueaiva yatnena yt devendratulyatm //MU_2,5.25// blyc caivam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rthas samprpyate hi tai //MU_2,5.26// iti pratyakato dam anubhta ruta ktam / daivottham iti manyante ye hats te kubuddhaya //MU_2,5.27// lasya yadi na bhavej jagaty anartha ko na syd bahudhaniko bahuruto v / lasyd iyam avanis sasgarnt sampr narapaubhi ca nirdhanai ca //MU_2,5.28// blye gate 'viratakalpitakelilole paugaamaanavayaprabhti prayatnt / satsagamai padapadrthavibuddhabuddhi kuryn naras svaguadoavicrani //MU_2,5.29// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_2,5.30// pauruasthpana nma sarga ahas sarga vasiha: tasmt prkpaurua daiva nnyat tat projjhya drata / sdhusagamasacchstrair jvam uttrayed balt //MU_2,6.1// yath yath prayatnas syd bhaved u phala tath / iti pauruam evsti daivam astu tad eva va //MU_2,6.2// dukhd yath dukhakle h kaam iti kathyate / hkaaabdaparyyas tath h daivam ity api //MU_2,6.3// prksvakarmetarkra daiva nma na vidyate / bla prabalapuseva taj jetum iha akyate //MU_2,6.4// hyastano dua cra credya cru / yathu ubhat yti prktana kukta tath //MU_2,6.5// tajjayya yatante ye na lbhalavalampa / te mh prkt dns sthit daivaparya //MU_2,6.6// pauruea kta karma daivd yad abhinayati / tatra nayitur jeya paurua balavattaram //MU_2,6.7// yad ekavntaphalayor apy eka nyakoaram / tatra prayatnas sphuritas tath tadrasasavida //MU_2,6.8// yat praynti jagadbhvs sasiddh api sakayam / kayakrakayatnasya tatra jeya mahad balam //MU_2,6.9// bhikuko magalebhena npo yat kriyate balt / tad amtyebhapaur prayatnasya mahat phalam //MU_2,6.10// pauruennam kramya yath dantair vicryate / alpa pauruam kramya tath rea cryate //MU_2,6.11// anubhta hi mahat lghava yatnalinm / yathea viniyujyante te tai karmasu loavat //MU_2,6.12// aktasya paurua dyam adya vpi yad bhavet / tad daivam ity aaktena buddham tmany abuddhin //MU_2,6.13// bhtn balavadbhtayatno daivam iti sthitam / tasthum apy adhihtvatm etat sphua mitha //MU_2,6.14// strmtyebhapaurm avikalpy svabhvadh / s y bhikukarjyasya kartr dhartr prajsthite //MU_2,6.15// aihika prktana hanti prktano 'dyatana balt / sarvad puruaspandas tatrnudvegav jay //MU_2,6.16// dvayor adyatanasyaiva pratyakd balit bhavet / daiva jetum ato yatnair blo yneva akyate //MU_2,6.17// meghena nyate yad v vatsaroprjit ki / meghasya pururtho 'sau jayaty adhikayatnavn //MU_2,6.18// krameoprjite 'py arthe nae kry na khedit / na bala yatra me akta tatra k paridevan //MU_2,6.19// yan na aknomi tasyrthe yadi dukha karomy aham / tad amnitamtyor me yukta pratyaharodanam //MU_2,6.20// deaklakriydravyavaato visphuranty am / sarva eva jagadbhv jayaty adhikayatnavn //MU_2,6.21// tasmt pauruam ritya sacchstrais satsamgamai / prajm amalat ntv sasrmbunidhi tara //MU_2,6.22// prktana caihika cemau pururthau phaladrumau / aihika pururtha ca jayaty abhyadhikas tayo //MU_2,6.23// karma ya prktana tuccha na nihanti ubhehitai / ajo jantur ano 'sau vmanassukhadukhayo //MU_2,6.24// yas tdracamatkras sadcravihravn / sa niryti jaganmohn mgendra pajard iva //MU_2,6.25// kacin m prerayaty evam ity anarthakukalpane / yas sthito dam utsjya tyjyo 'sau drato 'dhama //MU_2,6.26// vyavahrasahasri yny upynti ynti ca / yathstra vihartavya teu tyaktv sukhsukhe //MU_2,6.27// yathstram anucchinn maryd svm anujjhata / upatihanti sarvi ratnny ambunidher iva //MU_2,6.28// svrthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena s siddhyai strayantrit //MU_2,6.29// kriyys spandadharmiys svrthasdhakat svayam / sdhusagamasacchstratkaybhyhyate dhiy //MU_2,6.30// ananta samatnanda paramrtha vidur budh / sa yebhya prpyate 'tyanta te sevy strasdhava //MU_2,6.31// prktana paurua tac ced daivaabdena kathyate / tad yuktam etad etasmin nmni npavadmahe //MU_2,6.32// mhai prakalpita daivam anyad yais te kaya gat / nitya svapaurud eva lokadvayahita bhavet //MU_2,6.33// hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,6.34// karmalakavad da paurud eva yat phalam / mha pratyakam utsjya daivamohe nimajjati //MU_2,6.35// sakalakraakryavivarjita nijavikalpabald upakalpitam / tad anapekya hi daivam asanmaya raya ubhaya pauruam tmana //MU_2,6.36// strais sadcaritajbhitadeadharmair yat kalpita phalam atva ciraprarham / tasmin hdi sphurati no 'param eti cittam agval tadanu pauruam etad hu //MU_2,6.37// buddhvaiva pauruaphala puruatvam etad tmaprayatnaparataiva sadaiva kry / ney tatas saphalat paramm athsau sacchstrasdhujanapaitasevanena //MU_2,6.38// daivapauruavicracrubhi cetas caritam tmapauruam / nityam eva jayatti bhvitai krya ryajanasevanodyama //MU_2,6.39// janmaprabandhamayam mayam ea jvo buddhvaihika sahajapauruam eva siddhyai / nti nayatv avitathena varauadhena pena tuiparapaitasevanena //MU_2,6.40// daivanirkaraa nma sarga saptamas sarga vasiha: prpya vydhivinirmukta deham alpdhivedhitam / tathtmna samdadhyd yath bhyo na jyate //MU_2,7.1// daiva puruakrea yo 'tivartitum icchati / iha cmutra ca jayet sa samprbhivchitam //MU_2,7.2// ye samudyogam utsjya sthit daivaparya / te dharmam arthakmau ca nayanty tmavidvia //MU_2,7.3// savitspando manasspanda indriyaspanda eva ca / etni pururthasya rpy ebhya phalodaya //MU_2,7.4// yath savedana cetas tathntasspandam cchati / tathaiva kya calati tathaiva phalabhoktt //MU_2,7.5// blyam etat sasiddha yatra tatra yath tath / daiva tu na kvacid dam ato jayati pauruam //MU_2,7.6// pururthena deveagurur ea bhaspati / ukro daityendragurut pururthena csthita //MU_2,7.7// dainyadridryadukhrt api sdho narottam / paurueaiva yatnena yt devendratulyatm //MU_2,7.8// mahnto vibhavhy ye nncaryasamray / paurueaiva doea naraktithit gat //MU_2,7.9// bhvbhvasahasreu dasu vividhsu ca / svapauruavad eva vivtt bhtajtaya //MU_2,7.10// strato guruta caiva svata ceti trisiddhat / sarvatra pururthasya na daivasya kadcana //MU_2,7.11// aubheu samvia ubhev evvatrayet / yatnena cittam ity u sarvastrrthasagraha //MU_2,7.12// yac chreyo yad atuccha ca yad apyavivarjitam / tat tad cara yatnena putreti guravas sthit //MU_2,7.13// yath yath prayatno me phalam u tath tath / ity aha paurud eva phalabh na tu daivata //MU_2,7.14// paurud dyate siddhi pauruo dhmat krama / daivam vsanmtra dukhe pelavabuddhiu //MU_2,7.15// pratyakapramukhn nitya pramt paurua krama / phalato dyate loke dentaragamdika //MU_2,7.16// bhokt tpyati nbhokt gant gacchati ngati / vakt vakti na cvakt paurua saphala nm //MU_2,7.17// pauruea durantebhyas sakaebhyas subuddhaya / samuttaranty ayatnena na tu mkataynay //MU_2,7.18// yo yo yath prayatate sa sa tadvat phalaikabhk / na tu t sthiteneha kenacit prpyate phalam //MU_2,7.19// ubhena pururthena ubham sdyate phalam / aubhenubha rma yathecchasi tath kuru //MU_2,7.20// pururthaphalaprptir deaklavad iha / prpt cirea ghra v ysau daivam iti smt //MU_2,7.21// na daiva dyate dy na ca lokntare sthitam / ukta daivbhidhnena sva loke karmaa phalam //MU_2,7.22// puruo jyate loke vardhate kyate puna / na tatra dyate daiva jaryauvanablyavn //MU_2,7.23// ded dentaraprptir hastasthadravyadhraam / vypra ca tathgn pauruea na daivata //MU_2,7.24// arthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena sarvam sdyate 'nay //MU_2,7.25// anarthaprptikryaikaprayatnaparat tu y / sokt pronmattaceeti na kicit prpyate 'nay //MU_2,7.26// kriyys spandadharmiys svrthasdhakat svayam / sdhusagamasacchstratkayonnyate dhiy //MU_2,7.27// ananta samatnanda paramrtha svaka vidu / tad yebhya prpyate yatnt te sevy strasdhava //MU_2,7.28// sacchstrdiguo maty sacchstrdigun mati / vardhete te mitho 'bhyst sarobdv iva klata //MU_2,7.29// blyd alam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rthas samprpyate hita //MU_2,7.30// pauruea jit daitys sthpit bhuvanakriy / racitni jagantha viun na tu daivata //MU_2,7.31// jagati puruakrakrae 'smin kuru raghuntha cira tath prayatnam / vrajasi tarusarspbhidhn subhaga yath na dam aaka eva //MU_2,7.32// pauruapratipdana nma sarga aamas sarga vasiha: nktir na ca karmi nspada na parkrama / tan mithyjnavat prauha daiva nma kim ucyate //MU_2,8.1// svakarmaphalasamprptv idam ittham itva y / giras t daivanmnait prasiddhi samupgat //MU_2,8.2// tathaiva mhamatibhir daivam astti nicaya / tto duravabodhena rajjv iva bhujagama //MU_2,8.3// hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,8.4// mhnumnasasiddha daiva yasysti durmate / daivd dho 'stu m veti vaktavya tena pvake //MU_2,8.5// daivam eveha cet karma pusa kim iva ceay / snnadnancra daivam eva kariyati //MU_2,8.6// ki v stropadeena mko 'ya purua kila / sacryate tu daivena ki kasyehopadiyate //MU_2,8.7// na ca nisspandat loke deha avat vin / spand ca phalasamprptis tasmd daiva nirarthakam //MU_2,8.8// na cmrtena daivena mrtasya sahakartt / hastdn hata caiva na daivena kvacit ktam //MU_2,8.9// manobuddhivad apy etad daiva nehnubhyate / gopla kila prjais tena daivam asat sad //MU_2,8.10// buddhe cet pthag anyo 'rthas saiva cet knyat tayo / kalpan v prama cet paurua ki na kalpyate //MU_2,8.11// nmrtes tena sago 'sti nabhaseva vapumata / mrta ca dyate lagna tasmd daiva na vidyate //MU_2,8.12// viniyokttha bhtnm asty anyas taj jagattraye / erat bhtavndni daiva sarva kariyati //MU_2,8.13// daivenettha niyukto 'smi ki karomda sthitam / samvsanavg e na daiva paramrthata //MU_2,8.14// mhai prakalpita daiva tatpars te kaya gat / prjs tu pururthena padam uttamam gat //MU_2,8.15// ye r ye ca vikrnt ye prj ye ca pait / tais tai kair iva loke 'smin vada daiva pracakyate //MU_2,8.16// klavidbhir vinirt yasysti cirajvit / sa cej jvati sachinnairs tad daivam uttamam //MU_2,8.17// klavidbhir vinirta pitya yasya rghava / anadhypita evsau tajja ced daivam uttamam //MU_2,8.18// vivmitrea munin daivam utsjya drata / paurueaiva samprpta brhmaya rma nnyath //MU_2,8.19// ambhir aparai rma puruair munit gatai / paurueaiva samprpt cira gaganagmit //MU_2,8.20// utsdya devasaght cakrus tribhuvanodare / paurueaiva yatnena smrjya dnavevar //MU_2,8.21// lnaram bhogi jagad jahrur ojas / paurueaiva yatnena dnavebhyas surevar //MU_2,8.22// rma pauruayuktyaiva salila dhryate na v / cira karaake yukty na daiva tatra kraam //MU_2,8.23// haradnasarambhavibhramabhramabhmiu / aktat dyate rma na daivasyauadher iva //MU_2,8.24// sakalakraakryavivarjita nijavikalpavad upakalpitam / tvam anavekya hi daivam asanmaya raya ubhaya pauruam uttamam //MU_2,8.25// daivanirkaraa nma sarga navamas sarga rma: bhagavan sarvadharmaja pratihm alam gatam / yal loke tad vada brahman daivam eva kim ucyate //MU_2,9.1// vasiha: paurua sarvakry kart rghava netarat / phalabhokt ca sarvatra na daiva tatra kraam //MU_2,9.2// daiva na kicit kurute na ca bhukte na vidyate / na dyate ndriyate kevala kalpaned //MU_2,9.3// siddhasya paurueeha phalasya phalalinm / ubhubh v sampattir daivaabdena kathyate //MU_2,9.4// pauruopanat nityam iniasya vastuna / prptir ipy ani v daivaabdena kathyate //MU_2,9.5// bhv tv avayam evrtha pururthaikasdhana / yas so 'smil lokasaghte daivaabdena kathyate //MU_2,9.6// na tu rghava lokasya kasyacit kicid eva hi / daivam kakalpa hi karoti na karoti v //MU_2,9.7// pururthasya siddhasya ubhubhaphalodaye / idam ittha sthitir iti yoktis tad daivam ucyate //MU_2,9.8// ittha mambhavad buddhir ittha me nicayo hy abht / iti karmaphalvptir yoktis tad daivam ucyate //MU_2,9.9// iniaphalvptv evam ityarthavcakam / vsanmtravaco daivam ity eva kathyate //MU_2,9.10// rma: bhagavan sarvadharmaja prg yat karmopasacitam / tad etad daivam ity uktam apama katha tvay //MU_2,9.11// vasiha: sdhu rghava jnsi u vakymi te 'khilam / daiva nstti te yena sthir buddhir bhaviyati //MU_2,9.12// y magn vsan prva babhva kila bhria / saiveya karmabhvena n pariati gat //MU_2,9.13// jantur yadvsano nma tatkarm bhavati kat / anyakarmnyabhva cety etan naivopapadyate //MU_2,9.14// grmago grmam pnoti pattanrth ca pattanam / yo yo yadvsanas tat tat sa sa prayatate tath //MU_2,9.15// yad eva tvrasavegd iha karma kta pur / tad eva daivaabdena paryyea hi kathyate //MU_2,9.16// eva daiva svakarmi karma prauh svavsan / vsan manaso nny mano hi puruas smta //MU_2,9.17// yad daiva tni karmi karma sdho mano hi tat / mano hi puruas tasmd daiva nstti nicaya //MU_2,9.18// ekam eva mano jantor yath prayatate hi yat / nna tat tad avpnoti svata eva na daivata //MU_2,9.19// mana citta vsan ca karma daiva svanicaya / rma punicayasyaits sajs sadbhir udht //MU_2,9.20// evanm hi puruo dhabhvanay yath / nitya prayatate rma phalam pnoty ala tath //MU_2,9.21// eva puruakrea sarvam eva raghdvaha / prpyate netareeha tasmt sa ubhado 'stu te //MU_2,9.22// rma: prktana vsanjla niyojayati m yath / mune tathaiva tihmi kpaa ki karomy aham //MU_2,9.23// vasiha: ata eva hi he rma reya prpnoi vatam / svaprayatnopantena paurueaiva nnyath //MU_2,9.24// dvividho vsanvyha ubha caivubha ca te / prktano vidyate rma dvayor ekataro 'tha v //MU_2,9.25// vsanaughena uddhena tatra ced adya nyase / tat kramea ubhenaiva pada prpnoi vatam //MU_2,9.26// atha ced aubho bhvas tv yojayati sakae / prktanas tad asau yatnj jetavyo bhavat balt //MU_2,9.27// prja cetanamtra tva na dehas tva jatmaka / tad eva cetasy anyena cet tat tva kveva vidyase //MU_2,9.28// anyas tv cetayati cet tat tvayy asati ko 'para / kam ima cetayet tasmd anavasth na vstav //MU_2,9.29// ubhubhbhy mrgbhy vahant vsansarit / pauruea prayatnena yojany ubhe pathi //MU_2,9.30// aubheu samvia ubhev evvatrayet / svamana pururthena balena balin vara //MU_2,9.31// aubhc calita yti ubha tasmd aptarat / janto citta tu pauvat tasmt tat playet sad //MU_2,9.32// samatsntvanenu na drgiti anai anai / pauruea prayatnena playec cittablakam //MU_2,9.33// vsanaughas tvay prvam abhysena ghankta / ubho vpy aubho rma ubham adya ghankuru //MU_2,9.34// prgabhysavad yt yad te vsanodayam / tadbhysasya sphalya viddhi tvam arimardana //MU_2,9.35// idnm api te yti ghanat vsannagha / abhysavaatas tasmc chubhbhysam uphara //MU_2,9.36// prva ced ghanat yt nbhyst tava vsan / vardhiyate tu nednm api tta sukh bhava //MU_2,9.37// sandigdhym api bha ubham eva samhara / asy tu vsanvddhau ubhd doo na kacana //MU_2,9.38// yad yad abhyasyate loke tanmayenaiva bhyate / ity kumra prjeu da sandehavarjitam //MU_2,9.39// ubhavsanay yuktas tad atra bhava bhtaye / para pauruam ritya vijityendriyapacakam //MU_2,9.40// avyutpannaman yvad bhavn ajtatatpada / gurustrapramais tu nirta tvad cara //MU_2,9.41// tata kayapkena nna vijtavastun / ubho 'py asau tvay tyjyo bhvanaugho nirdhin //MU_2,9.42// yad atisubhagam ryasevita tac chubham anustya manojabhvabuddhy / adhigamaya pada sad vioka tad anu tad apy avamucya sdhu tiha //MU_2,9.43// karmavicro nma sarga daamas sarga vasiha: ata pauruam ritya reyase nityabndhavam / ekgra kuru citta tva u ceda vaco mama //MU_2,10.1// avntarbhiptni svrhni manoratham / paurueendriyy u sayamya samat naya //MU_2,10.2// ihmutra ca siddhyartha pururthaphalapradm / mokopyamay vakye sahit srasammitm //MU_2,10.3// apunargrahayntas tyaktv sasravsanm / samprau amasantov dyodray dhiy //MU_2,10.4// saprvparavkyrthavicraviaydtam / manas samarasa ktv snusandhnam tmani //MU_2,10.5// sukhadukhakayakara mahnandaikasdhanam / mokopyam ito rma vakyama ima u //MU_2,10.6// im mokakath rutv saha sarvair vivekibhi / pada ysyasi nirdukha no yatra na vidyate //MU_2,10.7// idam ukta purkalpe brahma paramehin / sarvadukhakayakara paramvsana dhiya //MU_2,10.8// rma: kenokta kraeneda brahman prva svayambhuv / katha ca bhavat prptam etat kathaya me prabho //MU_2,10.9// vasiha: asty anantavilstm sarvagas sarvasaraya / cidko 'vintm pradpas sarvavastuu //MU_2,10.10// spandspandasamkrt tato viur ajyata / spandamnarasprt taragas sgard iva //MU_2,10.11// sumerukarikt tasya digdald dhdaymbujt / trakkesaravata parameh vyajyata //MU_2,10.12// vedavedrthadeveamunimaalamlitam / so 'sjat sakala sarga vikalpaugha yath mana //MU_2,10.13// jambudvpasya koe 'smin vare bhratanmani / sa sasarja jana putrair dhivydhipariplutam //MU_2,10.14// bhvbhvaviartham utptadhvasatatparam / sarge 'smin bhtajtnm pyyanakara param //MU_2,10.15// janasya tasya dukha sa dv sakalalokakt / jagma karum a putradukhd yath pit //MU_2,10.16// ka ete hatn dukhasynto hatyum / syd iti kaam ekgra cintaym sa bhtapa //MU_2,10.17// iti sacintya bhagavn sasarja punar vara / tapo dharma ca dna ca satya trthni caiva ha //MU_2,10.18// etat sv punar deva cintaym sa bhtakt / pus nnena sarvasya dukhasynta iti svayam //MU_2,10.19// nirva nma parama sukha yena punar jana / na jyate na mriyate taj jnd eva labhyate //MU_2,10.20// sasrottarae jantor upyo jnam eva hi / tapo dna tath trtham apya prakrtita //MU_2,10.21// tat tvad dukhamokrtha janasysya mahtmana / pratyagra taraopyam u prakaaymy aham //MU_2,10.22// iti sacintya bhagavn brahm kamalasasthita / manas parisakalpya mm utpditavn imam //MU_2,10.23// kuto 'py utpanna evu tato 'ha samupasthita / pitus tasya pura ghram rmer rmir ivnagha //MU_2,10.24// kamaaludharo nthas sakamaalun may / skamlas skamla sa praamybhivdita //MU_2,10.25// ehi putreti mm uktv sa svbjasyottare dale / ukle 'bhra iva tu yojaym sa pin //MU_2,10.26// mgakttipardhno mgakttinijmbaram / mm uvca pit brahm sa hasas srasa yath //MU_2,10.27// muhrtamtra te putra ceto vnaracacalam / ajnam abhyviatu aa aadhara yath //MU_2,10.28// iti tenu aptas san vicrasamanantaram / aha vismtavn sarva svarpam amala dvija //MU_2,10.29// athha dnat ytas sthitas sambuddhay dhiy / dukhaokbhisantapto jto jana ivdhama //MU_2,10.30// kaa sasranmya doa katham ivgata / iti cintitavn antas tm eva vyavasthita //MU_2,10.31// athbhyadht sa m tta putra ki dukhavn asi / dukhopaghta m pccha sukh nitya bhaviyasi //MU_2,10.32// tata pas sa bhagavn may sakalalokakt / haimapadmadalasthena sasravydhibheajam //MU_2,10.33// katha nma mahad dukham aya sasra gata / katha ca kyate jantor iti pena tena me //MU_2,10.34// taj jna subahu prokta yaj jtv pvana param / aha pitur api prya kildhika iva sthita //MU_2,10.35// tato viditavedya m nijapraktim sthitam / sa uvca jagatkart vakt sakalakraam //MU_2,10.36// penjapada ntv pcchakas tva may kta / putrsya jnasrasya samastajanasiddhaye //MU_2,10.37// idn ntapas tva para bodham upgata / sasthito 'ham ivaiktm kanaka kanakd iva //MU_2,10.38// gacchedn mahphe jambudvpntarasthitam / sdho bhratavara tva loknugrahahetun //MU_2,10.39// tatra kriykapars tvay putra mahdhiya / upadey kriykakramea kramalina //MU_2,10.40// viraktacitt ca tath mahpraj virgia / upadeys tvay sdho jnennandadyin //MU_2,10.41// iti tena niyukto 'ha pitr kamalayonin / iha rghava tihmi yvad bhtaparampar //MU_2,10.42// kartavyam asti mama neha hi kicid eva sthtavyam ity abhiman bhuvi sasthito 'smi / santay satatasuptadhiyeva vtty krya karomi na ca kicid aha karomi //MU_2,10.43// jnvataraa nma sarga ekdaas sarga vasiha: etat te kathita sarva jnvataraa bhuvi / may svam hita caiva kamalodbhavakalpitam //MU_2,11.1// tad ida parama jna rotum adya tavnagha / bham utkahita ceto mahatas suktodayt //MU_2,11.2// rma: katha brahman bhagavato loke jnvatrae / sargd anantara buddhi pravtt paramehina //MU_2,11.3// vasiha: parame brahmai brahm svabhvavaatas svayam / jtas spandamayo nityam rmir ambunidhv iva //MU_2,11.4// svaivam tata sarga sargasya sakal gat / bhtabhavyabhaviyatsth dadara paramevara //MU_2,11.5// satkriykramaklasya ktde kaya gate / moham lokya lokn kruyam agamat prabhu //MU_2,11.6// tato mm varas sv jnenyojya csakt / visasarja mahphe lokasyjnantaye //MU_2,11.7// yathha prahitas tena tathnye 'pi maharaya / sanatkumrapramukh nraddy ca bhria //MU_2,11.8// kriykramea puyena tath jnakramea ca / manomahmayottabdham uddhartu lokam rit //MU_2,11.9// maharibhis tatas tais tu ke ktayuge pur / kramt kriykrame uddhe pthivy tanut gate //MU_2,11.10// kriykramavidhnrtha marydniyamya ca / pthagdeavibhgena bhpl parikalpit //MU_2,11.11// bahni smtistri yajastri cvanau / dharmakmrthasiddhyartha kalpitny uditny atha //MU_2,11.12// klacakre vahaty asmis tato vigalite krame / pratyaha bhojanapare jane lyarjanonmukhe //MU_2,11.13// dvandvni sampravttni viayrtha mahbhujm / dayat sampraytni bhtni bhuvi bhria //MU_2,11.14// tato yuddha vin bhp mah playitu kramt / asamarths tad yt prajbhis saha dnatm //MU_2,11.15// te dainypanodrtha samyaksikramya ca / tato 'smaddibhi prokt mahatyo jnadaya //MU_2,11.16// adhytmavidy teneya prva rjasu varit / tadanu prast loke rjavidyety udht //MU_2,11.17// rjavidy rjaguhyam adhytmagrantham uttamam / jtv rghava rjna par nirdukhat gat //MU_2,11.18// atha rjasv atteu bahuv amalakrtiu / asmd daarathd rma jto 'dya tvam ihvanau //MU_2,11.19// tava ctiprasanne 'smi jta manasi pvanam / nirnimittam ida cru vairgyam arimardana //MU_2,11.20// sarvasyaiva hi bhavyasya sdhor api vivekina / nimittaprva vairgya jyate rma rjasam //MU_2,11.21// ida tv aprvam utpanna camatkrakara satm / tavnimitta vairgya sttvika svavivekajam //MU_2,11.22// bbhatsa viama dv ko nma na virajyate / sat tttamavairgya vivekd eva jyate //MU_2,11.23// te mahnto mahpraj nimittena vinaiva hi / vairgya jyate ye ta evmalamnas //MU_2,11.24// svavivekacamatkraparmaraviraktay / rjate hi dhiy jantur yuveva vanamlay //MU_2,11.25// parmya vivekena sasraracanm imm / virga ye 'dhigacchanti ta eva puruottam //MU_2,11.26// svavivekavad eva vicryeda puna puna / indrajla parityjya sabhybhyantara balt //MU_2,11.27// manam pada dainya dv ko na virajyate / tad vairgya para reyas svato yad abhijyate //MU_2,11.28// aktrimavirgas tva mahattm alam gata / yogyo 'si jnasrasya bjasyeva mdusthalam //MU_2,11.29// prasdt parameasya nthasya paramtmana / tvdasya ubh buddhir vivekam anudhvati //MU_2,11.30// kriykramea mahat tapas niyamena ca / dnena trthaytrbhi ciraklavivekata //MU_2,11.31// dukte kayam panne paramrthavicrae / kkatlyayogena buddhir janto pravartate //MU_2,11.32// kriypars tvad ala cakrvttibhir dt / bhramantha jan yvan na payanti para padam //MU_2,11.33// yathbhtam ima dv sasra tanmay dhiyam / parityajya para ynti nirln gaj iva //MU_2,11.34// viameyam ananteh rma sasrasasti / dehamukt mahtantur vin jna na nayati //MU_2,11.35// jnayuktiplavenaiva sasrbdhi sudustaram / mahdhiyas samuttr netarea raghdvaha //MU_2,11.36// tm im jnayukti tva sasrmbhodhitrim / uvvahito buddhy nityvahitaynay //MU_2,11.37// yasmd anantasarambh jagato dukhartaya / ciryntar dahanty et vin yuktim anindita //MU_2,11.38// tavttapdni dvandvadukhni rghava / jnayukti vin kena sahyat ynti sdhuu //MU_2,11.39// patanti pratipada yathkla dahanti ca / dukhacint nara mha tam agniikh iva //MU_2,11.40// prja vijtavijna samyagdarinam dhaya / na dahanti vana varadabdam agniikh iva //MU_2,11.41// dhivydhiparvarte sasramarumrute / kubhite 'pi na tattvajo bhajyate kalpavkavat //MU_2,11.42// tattva jtum ato yatnd dhmn eva hi dhmat / prmika prabuddhtm praavya praaynvita //MU_2,11.43// prmikasya pasya vaktur uttamacetas / yatnena vacana grhyam aukeneva kukumam //MU_2,11.44// atattvajam andeyavacana vgvid vara / ya pcchati nara tasmn nsti mhataro 'para //MU_2,11.45// prmikasya tajjasya vaktu pasya yatnata / nnutihati yo vkya nnyas tasmn nardhama //MU_2,11.46// tajjattajjate prva vaktur nirya kryata / ya karoti nara prana pcchakas sa mahmati //MU_2,11.47// anirya pravaktra bla prana karoti ya / adhama pcchakas sa syn na mahrthasya bhjanam //MU_2,11.48// prvparasamdhnakamabuddhv anindite / pa prjena vaktavya ndhame paudharmii //MU_2,11.49// prmikrthayogyatva pcchakasyvicrya v / yo vakti tam iha prj prhur mhatama naram //MU_2,11.50// tvam atva gudhra pcchako raghunandana / aha ca vaktu jnmi sa ca yogo 'yam vayo //MU_2,11.51// yad aha vacmi tad yatnt tvay abdrthakovida / etad vastv iti nirya hdi kryam akhaita //MU_2,11.52// mahn asi virakto 'si tajjo 'si janatsthitau / tvayi vastu lagaty anta kukummbu yathuke //MU_2,11.53// uktvadhnaparam paramrthavivecan / viaty artha tava praj jalamadhyam ivrkabh //MU_2,11.54// yad yad vacmi tavdeya hdi krya prayatnata / na cet praavya evha na tvayeha nirarthakam //MU_2,11.55// mano hi capala rma sasravanamarkaam / sarodhya hdi yatnena rotavy paramrthadh //MU_2,11.56// avivekinam ajnam asajjanarati janam / cira dratara ktv pjany hi sdhava //MU_2,11.57// nitya sajjanasamparkd viveka upajyate / vivekapdapasyaite bhogamokau phale smte //MU_2,11.58// mokadvre dvrapl catvra parikrtit / amo vicras santoa caturthas sdhusagama //MU_2,11.59// ete sevy prayatnena catvro dvau trayo 'tha v / dvram udghayanty ete mokarjaghe balt //MU_2,11.60// eka v sarvayatnena prs tyaktv samrayet / etasmin vaage ynti catvro 'pi vaa yata //MU_2,11.61// saviveko hi strasya jnasya tapaso dyute / bhjana bhakro bhskaras tejasm iva //MU_2,11.62// ghanatm upayta hi prajmndyam acetasm / yti sthvaratm ambu jyt patm iva //MU_2,11.63// tva tu rghava saujanyaguastrrthadibhi / viksitntakaraas sthita padma ivodaye //MU_2,11.64// im jnada rotum avaboddhu ca sanmate / arhasy uddhtakaras tu jantur vdhvani yath //MU_2,11.65// vairgybhysayogena samasaujanyasampad / tat pada prpyate rma yatra no na vidyate //MU_2,11.66// strais sujanasamparkaprvakais sutapodamai / dau sasramuktyartha prajm evbhivardhayet //MU_2,11.67// sasraviavkograsekam spadam padm / ajana mohayminy maurkhya yatnena nayet //MU_2,11.68// etad eva ca maurkhyasya parama viddhi nanam / yad ida prekyate stra kicitsasktay dhiy //MU_2,11.69// dursarpagartena maurkhyea hdi valgat / cetas sakocam yti carmgnv iva yojitam //MU_2,11.70// prje yathrthabhteya vastudi prasdati / dg ivendau nirambhodasakalmalamaale //MU_2,11.71// prvparavicrrthacructuryalin / saviks matir yasya sa pumn iti kathyate //MU_2,11.72// vikasitena sitena manomu varavicraatalaroci / guavat hdayena virjase tvam amalena nabha ain yath //MU_2,11.73// vaktpcchakalakaa nma sarga dvdaas sarga vasiha: paripraman mnya prau jnsi rghava / vetsi cokta ca tenha pravtto vaktum dart //MU_2,12.1// rajastamobhy rahit uddhasattvnuptinm / matim tmani sasthpya jna rotu sthiro bhava //MU_2,12.2// vidyate tvayi sarvaiva pcchakasya guval / vaktur gul ca mayi ratnarr jaladhau yath //MU_2,12.3// ttavn asi vairgya viveksagaja mune / candraknta ivrdratva lagnacandrakarotkara //MU_2,12.4// ciram aiavd eva tavbhyso 'sti sadguai / uddhai uddhasya drghai ca padmasyevtisantatai //MU_2,12.5// ata u kath vakye tvam evsy hi bhjanam / na hi candra vin uddh saviks kumudvat //MU_2,12.6// ye kecana samrambh y ca kcana daya / te ca t ca pade de niea ynti vai amam //MU_2,12.7// yadi vijnavirntir na bhaved bhavyacetasa / tad asy sastau sdhu cint sohu saheta ka //MU_2,12.8// paraprpty vilyante sarv mananavttaya / kalpntrkagasagt kulaailail iva //MU_2,12.9// dussah rma sasraviveavicik / yogagruamantrea pvanena pramyati //MU_2,12.10// sa ca yogas sujanena saha strrthavicrt | paramrthajnamayo labhyate eva | (MU_2,12.11) avayam iha hi vicre kte sakaladukhaparikayo bhavatti mantavyam | (MU_2,12.12) nto vicradayo 'vahelay draavy | vicravaata puruea sakalam idam dhipajara sarpea tvacam iva paripakv parityajya vigatajvarea talntakaraena vinoda iva jagad akhilam lokyate samyagdaranavat | (MU_2,12.13) asamyagdaranavato hi para dukham idam | viamo hy ayam atitar sasrarogo bhogva daati | asir iva cchinatti | ara iva vedhayati | rajjur iva veayati | pvaka iva dahati | rtrir ivndhayati | aakitapariptitaparuapa iva vivakaroti | harati prajm | nayati sthitim | ptayati mohndhakpe | tay jarjarkaroti | na tad asti kicid dukha sasr yan npnoti | (MU_2,12.14) duranteya kila viayaviamaviavicik | yadi na cikitsyate tad atitar narakanagaranikaraphalnubandhin tat tat karoti | yatra itsiatapta utpalatanam | agnidho himvaseko | 'gavikartana candanacakrakaracan | ghradvtnta paripeo 'gaparimlanam | anavaratnalajvlvicalitacmaranrcanikaranipto nidghavinodanadhrghakaravaraam | irachedas sukhanidr | mkkaraa pavamudr mahn upacaya | (MU_2,12.15) tad evavidhe kaacesahasradrue sasracapalayantre 'smin rghava nvahel kartavy | avayam ida hi vicrayam | (MU_2,12.16) eva cvaboddhavyam yath kilsti vicrc chreyo'vptir iti | (MU_2,12.17) anyac ca raghukulendo | yadi naite mahnto munayo maharaya ca vipr ca rjna ca jnakavacenvaguhitaarrs tat katham adukhakam api dukhamay tamovttiprvaka sasrakadarthanm anubhavantas satatam eva muditamanasas tihanti | (MU_2,12.18) iha hi | vikautuk vigatavikalpaviplav yath sthit hariharapadmajdaya / narottams samadhigattmadpaks tath sthit jagati vibuddhabuddhaya //MU_2,12.19// tath ca | parike mohe galati ca ghane 'jnajalade parijte tattve samadhigata tmany abhimate / vicryryais srdha galitavapuor v sadasator dhiy de tattve ramaam aana jgatam idam //MU_2,12.20// anyac ca rghava | prasanne cittattve hdi savibhave valgati pare sambhogbhtsv akhilakalandiu pura / ama yntv antakaraaghaansv hitarasa dhiy de tattve ramaam aana jgatam idam //MU_2,12.21// anyac ca | rathas sphro dehas turagaracan cendriyagati parispando vtd aham akalitnantaviama / paro vrvg deh jagati viharmty anaghay dhiy de tattve ramaam aana jgatam idam //MU_2,12.22// tattvamhtmyapratipdana nma sarga trayodaas sarga vasiha: et dim avaabhya putmnas subuddhaya / vicaranty asamunnaddh mahnto 'bhyudit iva //MU_2,13.1// na ocanti na ycante na vchanti ubhubham / sarvam eva ca kurvanti kurvanti na ca kicana //MU_2,13.2// svastham evvatihanti svastha kurvanti ynti ca / heyopdeyatpakarahits svtmani sthit //MU_2,13.3// ynti ca na cynti vana ynti na ynti ca / na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4// ye kecana samrambh y ca kcana daya / heydeyado ys t kyante 'dhigate pade //MU_2,13.5// parityaktasamasteha mano madhuravttimat / sarvatas sukham abhyeti candrabimba iva sthitam //MU_2,13.6// api nirmananrambham apy astkhilakautukam / tmany eva na mty antar indv iva rasyanam //MU_2,13.7// na karotndrajlni nnudhvati vsanm / blacpalam utsjya pram eva virjate //MU_2,13.8// evavidh hi vttaya tmatattvvalokanl labhyante | nnyata | tasmd vicretmnveavya upsanyo jtavyo yvajjva puruea netarad iti | (MU_2,13.9) svnubhtes sustrasya guro caivaikavkyat / yatrbhysena tentm santatenvalokyate //MU_2,13.10// avahelitastrrthair avajtamahjanai / kam apy pada prpto na mhais samatm iyt //MU_2,13.11// na vydhir na via npat tath nmsti bhtale / khedya svaarrastha maurkhyam eva yath nm //MU_2,13.12// kicitsasktabuddhn ravya stram ida yath / maurkhypaha tath stram anyad asti na kicana //MU_2,13.13// ida ravya sukhakara kathdntasundaram / aviruddham aeea stravkyrthabandhun //MU_2,13.14// pado y duruttr y ca tucch kuyonaya / ts t maurkhyt prasyante khadirt kaak iva //MU_2,13.15// vara arvahastasya calgravthiu / bhikrtham aana rma na maurkhyahatajvitam //MU_2,13.16// imam lokam sdya mokopyamaya jana / andhatm eti na puna kacin mohatamasy api //MU_2,13.17// tvan nayati sakoca tym narmbujam / yvad vivekasryasya nodit vimal prabh //MU_2,13.18// sasradukhamokrtha mdais saha bandhubhi / svarpam tmano jtv gurustrapramata //MU_2,13.19// jvanmukt carantha yath harihardaya / yath brahmaraya cnye tath vihara rghava //MU_2,13.20// anantnha dukhni sukha kaalavopamam / ntas sukheu badhnyd di dukhnubandhiu //MU_2,13.21// yad anantam anysa tat pada srasiddhaye / sdhanya prayatnena puruea vijnat //MU_2,13.22// ta eva pururthasya bhjana puruottam / anuttamapadlambi mano ye gatajvaram //MU_2,13.23// sambhoganamtreu rjydiu sukheu ye / santu duamanaso viddhi tn andhauubhn //MU_2,13.24// ye aheu duranteu duktrambhaliu / dviatsu mitrarpeu bhakt vai bhogabhogiu //MU_2,13.25// te ynti durgamd durga dukhd dukha bhayd bhayam / narakn naraka mh mohamantharabuddhaya //MU_2,13.26// parasparavinotke reyasyau na kadcana / sukhadukhadae rma taitprasarabhagure //MU_2,13.27// ye virakt mahtmnas suvivikt bhavda / purun viddhi tn vandyn bhogamokaikabhgina //MU_2,13.28// viveka param ritya vairgybhysayogata / sasrasarita ghorm imm padam uttaret //MU_2,13.29// na svaptavya tu sasramysv iha vijnat / viamrchanasammohadyinu vivekin //MU_2,13.30// sasram imam sdya yas tihaty avahelay / jvalitasya ghasyoccai ete trasya so 'ntare //MU_2,13.31// yat prpya na nivartante yad sdya na ocyate / tat pada emulabhyam asty evtra na saaya //MU_2,13.32// nsti cet tad vicrea doa ko bhavat bhavet / asti cet tat samuttr bhaviyatha bhavravt //MU_2,13.33// pravtti puruasyeha mokopyavicrae / yad bhavaty u tad mokabhg sa ucyate //MU_2,13.34// anapyi niraka svsthya vigatavibhramam / na vin kevalbhva vidyate bhuvanatraye //MU_2,13.35// tatprptv uttamaprptau na klea upayujyate / na mitry upakurvanti na dhanni na bandhava //MU_2,13.36// na hastapdacalana na dentarasagama / kletiayasdhyo v na trthyatanraya //MU_2,13.37// pururthaikasdhyena vsanaikrthakarma / kevala tan manomtrajayensdyate padam //MU_2,13.38// vivekamtrasdhya tadvicraikntanicayam / tyajat dukhajlni narea tad avpyate //MU_2,13.39// sukhasevysanasthena tad vicrayat svayam / na ocyate pada prpya na ca bhyo 'bhijyate //MU_2,13.40// tat samastasukhsrasmnta sdhavo vidu / tad anuttamaniyanda param h rasyanam //MU_2,13.41// kayitvt sarvabhvn svargamnuyayor dvayo / sukha nsty eva salila mgatsv ivaitayo //MU_2,13.42// ato manojaya cintya amas santoasdhana / anantaamasambhogas tasmd nanda pyate //MU_2,13.43// jvat gacchat caiva bhramat patat tath / rakas dnavenpi devena puruea v //MU_2,13.44// manapraamanodbhta tat prpya parama sukham / viksiamapupasya vivekoccataro phalam //MU_2,13.45// vyavahraparepi kryavndam acinvat / bhnunevmbarasthena nojjhyate na ca vchyate //MU_2,13.46// mana prantam atyaccha virnta gatavibhramam / anha vigatbha nbhivchati nojjhati //MU_2,13.47// mokadvre dvrapln im u yathkramam / yem ekatamsakty mokadvre praviyate //MU_2,13.48// dukhadoada drgh sasramarumaal / janto talatm eti talena ammbun //MU_2,13.49// amensdyate reya amo hi parama padam / ama iva ama nti amo bhrntinivraam //MU_2,13.50// pusa praamatptasya talcchatartmana / amatoitacittasya atrur apy eti mitratm //MU_2,13.51// amacandramas yem ayas samalakta / krbdhnm ivodeti te paramauddhat //MU_2,13.52// htkueayakoeu ye amakueayam / sat vikasita te hi dvihtpadms sam hare //MU_2,13.53// amar obhate ye mukhendv akalakite / te 'm kulendavo vandys saundaryavijitendava //MU_2,13.54// trailokyodaravartinyo nnandya tath riya / smrjyasampatpratim yath amavibhtaya //MU_2,13.55// yni dukhni ys t dussah ye durdhaya / tat sarva ntacetassu tamo 'rkev iva nayati //MU_2,13.56// mano hi sarvabhtn prasdam anugacchati / na tathendau yath nte jane janitakautukam //MU_2,13.57// amalini sauhrdavati sarveu jantuu / sujane parama tattva svayam eva prasdati //MU_2,13.58// mtarva para ynti viami mdni ca / vivsam iha bhtni sarvi amalini //MU_2,13.59// na rasyanapnena na lakmyliganena ca / tath sukham avpnoti amenntar yath jana //MU_2,13.60// sarvdhivydhivalita krnta tvaratray / mana ammtsekais samvsaya rghava //MU_2,13.61// yat karoi yad ansi amatalay dhiy / tat te 'tisvadate svdu netarat tta mnase //MU_2,13.62// ammtarasasnta mano ym eti nirvtim / chinnny api taygni manye rohanti rghava //MU_2,13.63// na pic na raksi na daity na ca atrava / na ca vyghrabhujagdy dvianti amalinam //MU_2,13.64// susannaddhasamastga praammtavarma / vedhayanti na dukhni ar vajrailm iva //MU_2,13.65// na tath rjate rjmtyntapurasasthita / samay svasthay vtty yathopaamaobhita //MU_2,13.66// prt priyatara dv tuim eti na t jana / ym yti jana ntam avalokya samayam //MU_2,13.67// samay amaliny vtty yas sdhu vartate / abhinanditay loke jvatha sa netara //MU_2,13.68// anuddhataman ntas sdhu karma karoti yat / tat sarvam abhinandanti tasyem bhtajtaya //MU_2,13.69// rutv spv ca dv ca bhuktv ghrtv ubhubham / na hyati glyati yas sa nta iti kathyate //MU_2,13.70// yas samas sarvabhveu nbhivchati nojjhati / jitvendriyi yatnena sa nta iti kathyate //MU_2,13.71// turakarabimbccha mano yasya nirkulam / maraotsavayuddheu sa nta iti kathyate //MU_2,13.72// sthito 'pi na sthita iva na hyati na kupyati / yas suuptamans svasthas sa nta iti kathyate //MU_2,13.73// amtasyandasubhag yasya sarvajana prati / di prasarati prt sa nta iti kathyate //MU_2,13.74// spavadtay buddhy yathaivntas tath bahi / dyante yasya kryi sa nta iti kathyate //MU_2,13.75// apy patsu durantsu kalpnteu dahatsv api / tuccheha na mano yasya sa nta iti kathyate //MU_2,13.76// antatalat yto yo bhveu na majjati / vyavahr na sammhas sa nta iti kathyate //MU_2,13.77// kasad yasya nitya svavyavahria / kalakam eti na matis sa nta iti kathyate //MU_2,13.78// tapasviu bahujeu yjakeu npeu ca / balavatsu guhyeu amavn eva rjate //MU_2,13.79// amasasaktamanas mahat gualinm / udeti nirvti cittj jyotsneva himarocia //MU_2,13.80// smnto guapgn pauruaikntabhaam / sakaev abhayasthna ama rmn virjate //MU_2,13.81// amam amtam ahryam ryajua param avalambya pada para prayt / raghutanaya yath mahnubhv kramam anuplaya siddhaye tam eva //MU_2,13.82// amanirpaa nma sarga caturdaas sarga vasiha: strvabodhmalay dhiy paramaptay / kartavya kraajena vicro niyattman //MU_2,14.1// vicrt tkatm etya dh payati para padam / drghasasrarogasya vicro hi mahauadham //MU_2,14.2// padvanam anantehparipallavitkti / vicrakrakacacchinna naiva bhya prarohati //MU_2,14.3// moheu bandhuneu sakaeu bhrameu ca / sarvev eva mahprja vicro hi sat gati //MU_2,14.4// na vicra vin kacid upyo 'sti vipacchame / vicrd aubha tyaktv ubham yti dhs satm //MU_2,14.5// bala buddhi ca teja ca pratipatti kriyphalam / phalanty etni sarvi vicreaiva dhmata //MU_2,14.6// yuktyuktamahdpam abhivchitasdhakam / sphra vicram ritya sasrajaladhi taret //MU_2,14.7// lnahdaymbhoja mahmohamatagajam / vidrayati uddhtm vicrodrakesar //MU_2,14.8// mh klavaeneha yad gat parama padam / tad vicrapradpasya vijmbhitam anuttamam //MU_2,14.9// rjyni sampadas sphro bhogo moka ca vata / vicrakalpavkasya phalny etni rghava //MU_2,14.10// y vivekavilsinyo matayo mahatm iha / na t vipadi majjanti tumbaknva vrii //MU_2,14.11// vicrodayahriy dhiy vyavaharanti ye / phalnm atyudr bhjana hi bhavanti te //MU_2,14.12// mrkhahtknanasthnm prasararodhinm / avicrakarajn majaryo dukhartaya //MU_2,14.13// kajjalakodamalin madirmodadharmi / avicramay nidr ytu te rghava kayam //MU_2,14.14// mahpady api drgheu sadvicraparo nara / na nimajjati moheu tejoris tamassv iva //MU_2,14.15// mnase sarasi svacche vicrakamalotkara / nna vikasito yasya himavn iva bhti sa //MU_2,14.16// vicravikal yasya matir mndyam upeyua / tasyodety aani candrn mudh yaka ior iva //MU_2,14.17// dukhaaakavalmka vipannavalatmadhu / rma dre parityjyo nirviveko nardhama //MU_2,14.18// ye kecana durrambh durcr durdhaya / avicrea te bhnti vetls tamas yath //MU_2,14.19// avicriam ekntajaraddrumasadharmiam / akama sdhukryeu dre kuru raghdvaha //MU_2,14.20// vivikta hi mano jantor vaivayavarjitam / par nirvtim abhyeti pra candra ivtmani //MU_2,14.21// vivekitodit deha sarva talayaty alam / alakaroti ctyanta jyotsneva bhuvanam nav //MU_2,14.22// paramrthapatky dhiyo dhavalacmaram / vicro rjate janto rajanym iva candram //MU_2,14.23// vicracravo bhv bhsayanto dio daa / bhnti bhskaravad bhagnabhyobhavabhaymay //MU_2,14.24// blasya svamanomohakalpita prahraka / rtrau tamasi vetlo vicrea vilyate //MU_2,14.25// sarva eva jagadbhv avicraacrava / avidyamnasadbhv vicraviarrava //MU_2,14.26// puso nijamanomohakalpito 'nalpadukhada / sasraciravetlo vicrea vilyate //MU_2,14.27// samasvaccha nirbdham anantam anaprayam / viddhma kevalbhva vicrogrataro phalam //MU_2,14.28// acalasthitinodraprakabhogatejas / tena nikmatodeti tatevoditendun //MU_2,14.29// cintjvaramahauadhy sdhucittaniaay / tayottamatvapraday nbhivchati nojjhati //MU_2,14.30// tat sadlambana cetas sphram bhsam gatam / nstam eti na codeti kham ivtitatntaram //MU_2,14.31// na jahti na cdatte na tmyati na myati / kevala skivat paya jagad tmani tihati //MU_2,14.32// na ca myati npy antar npi bhye 'vatihati / na ca naikarmyam datte na ca karmai majjati //MU_2,14.33// upekate gata vastu samprptam anuvartate / na kubdho nti ckubdho bhti pra ivrava //MU_2,14.34// evarpea manas mahtmno mahay / jvanmukt jagaty asmin viharanti hi yogina //MU_2,14.35// uitv sucira kla dhrs te yvadpsitam / tanum ante parityajya ynti kevalat tatm //MU_2,14.36// ko 'ha kasya ca sasra ity pady api dhmat / cintanya prayatnena sapratkram tman //MU_2,14.37// kryasakaasandeha rj jnti rghava / niphala saphala vpi vicreaiva nnyath //MU_2,14.38// vedavedntasiddhntasthitayas sthitikraam / niryante vicrea dpeneva bhuvo nii //MU_2,14.39// anaam andhakreu bahutejassv ajihmitam / payaty api vyavahita vicrac crulocanam //MU_2,14.40// vivekndho hi jtyandha ocya sarvasya durmati / divyacakur vivektm jayaty akhilavastuu //MU_2,14.41// paramtmamay ply mahnandaikasdhan / kaam eka parityjy na vicracamatkti //MU_2,14.42// vicracru puruo mahatm api rocate / paripakva camatkri sahakraphala yath //MU_2,14.43// vicrakntamatayo nnekeu puna puna / patanti dukhagarteu jtordhvagatayo nar //MU_2,14.44// na virauti tath rog nnarthaatajarjara / avicravinatm yathja pariroditi //MU_2,14.45// vara kardamakatva vabhrakaakat varam / varam andhaguhhitva na narasyvicrit //MU_2,14.46// sarvnarthanijvsa sarvasdhutirasktam / sarvadaussthityasmntam avicra parityajet //MU_2,14.47// nitya vicrayuktena bhavitavya mahtman / bhavndhakpe patat vicro hy avalambanam //MU_2,14.48// svayam evtmantmnam avaabhya vicrata / sasramohajaladhes trayet svamanomgam //MU_2,14.49// ko 'ha katham aya doas sasrkhya upgata / nyyeneti parmaro vicra iti kathyate //MU_2,14.50// andhndhamohamukhara cira dukhya kevalam / kta ily hdaya durmate cvicria //MU_2,14.51// bhvbhvagrahotsargadm iha hi rghava / na vicrd te tattva jyate sdhu kicana //MU_2,14.52// vicrj jyate tattva tattvd virntir tmani / tato manasi nte tu sarvadukhaparikaya //MU_2,14.53// saphalat phalate bhuvi karma prakaat kila gacchata uttamt / sphuavicradaiva vicrit amavate bhavate 'pi virocatm //MU_2,14.54// vicranirpaa nma sarga pacadaas sarga vasiha: santoo hi para reyas santoas sukham ucyate / santua param abhyeti virmam arisdana //MU_2,15.1// santoaivaryasukhin ciravirntacetasm / smrjyam api sdhn jarattalavyate //MU_2,15.2// santoalin buddh rma sasravttiu / viamsv apy anudvign na kadcana dyate //MU_2,15.3// santomtapnena ye par tptim gat / bhogarr atul tem e prativiyate //MU_2,15.4// na tath tarpayanty et pyarasavcaya / yath hi madhursvdas santoo doanana //MU_2,15.5// aprptavchm utsjya samprpte samat gata / adakhedkhedo 'ntas sa santua ihocyate //MU_2,15.6// tmantmani santoa yvad yti na mnasam / udbhavanty padas tval lat iva manovant //MU_2,15.7// santoatala ceta uddhavijnadibhi / bha viksam yti sryubhir ivmbujam //MU_2,15.8// vaivayavivae citte santoavarjite / mlne vaktram ivdare na jna pratibimbati //MU_2,15.9// ajnaghanayminy sakoca na narmbujam / yty asv udito yasya nitya santoabhskara //MU_2,15.10// akicano 'py asau jantus smrjyasukham anute / dhivydhivinirmukta santua yasya mnasam //MU_2,15.11// nbhivchaty asamprpta prpta bhukte yathkramam / yas sa somyas sadcras santua iti kathyate //MU_2,15.12// santoaparitptasya mahata pracetasa / krbdher iva uddhasya mukhe lakmr virjate //MU_2,15.13// pratm alam ritya svtmany evtman svayam / pauruea prayatnena t sarvatra varjayet //MU_2,15.14// santomtaprasya svnta talat svayam / sthairyam yty ariktasya tor iva vatam //MU_2,15.15// santoapuamanasa bhty iva maharddhaya / rjnam upatihante kikaratvam upgat //MU_2,15.16// tmanaivtmani svacche santue purue sthite / pramyanty dhayas sarve prvvu psava //MU_2,15.17// nitya talay nma kalakaparihnay / purua uddhay vtty bhti pratayenduvat //MU_2,15.18// samatsundara vaktra puruasyvalokayan / toam eti yath loko na tath dhanasagamai //MU_2,15.19// samatay matay gualin puruar iha yas samalakta / tam amala praamanti nabhacar api mahmunayo raghunandana //MU_2,15.20// santoanirpaa nma sarga oaas sarga vasiha: vieea mahbuddhe sasrottarae nm / sarvatropakarotha sdhus sdhusamgama //MU_2,16.1// sdhusagataror jta vivekakusuma ubham / rakanti ye mahtmno bhjana te phalariya //MU_2,16.2// nyam kratm eti mtir apy utsavyate / pat sampad ivbhti vidvajjanasamgame //MU_2,16.3// himam patsarojiny mohanhramruta / jayaty eko jagaty asmin sdhus sdhusamgama //MU_2,16.4// para vivardhana buddher ajnatarutanam / samutsaraam dhn viddhi sdhusamgamam //MU_2,16.5// viveka paramo dpo jyate sdhusagamt / manoharojjvalo nnam aokd iva gucchakam //MU_2,16.6// nirapy nirbdh nirvti nityapvarm / anuttam prayacchanti sdhusagavibhtaya //MU_2,16.7// api kaatar prptair da vivaat gatai / mang api na santyjy mnavais sdhusagati //MU_2,16.8// sdhusagatayo loke sanmrgaubhadpik / hrdndhakrahriyo bhso jnavivasvata //MU_2,16.9// yas snta tasitay sdhusagatigagay / ki tasya dnai ki trthai ki tapobhi kim adhvarai //MU_2,16.10// nrg chinnasandeh galitagranthayo 'nagha / sdhavo yadi vidyante ki tapastrthasagrahai //MU_2,16.11// virntamanaso vandy prayatnena parea hi / daridreeva maaya prekay hi sdhava //MU_2,16.12// satsamgamasaundaryalin dhmat mati / kamalevpsarovnde sarvadaiva virjate //MU_2,16.13// tenmalavilsasya padasygrvaclat / prathit yena bhavyena na tyakt sdhusagati //MU_2,16.14// vicchinnagranthayas tajjs sdhavas sarvasammat / sarvopyena sasevys te hy upy bhavmbudhau //MU_2,16.15// ta ete narakgnn saukendhanat gat / yair d helay santo naraknalavrid //MU_2,16.16// dridrya maraa dukham itydiviamo bhrama / sampramyaty aeea sdhusagamabheajai //MU_2,16.17// santoas sdhusaga ca vicro 'tha amas tath / eta eva bhavmbhodhv upys tarae nm //MU_2,16.18// santoa paramo lbhas satsaga param gati / vicra parama jna amo hi parama sukha //MU_2,16.19// catvra ete vimal upy bhavabhedane / yair abhyasts ta uttr mohavrer bhavravt //MU_2,16.20// ekasminn eva caitem abhyaste vimalodaye / catvro 'pi kilbhyast bhavanti sudhiy vara //MU_2,16.21// eko 'py eko 'pi sarve e prasavabhr iva / sarvasasiddhaye tasmd yatnenaika samrayet //MU_2,16.22// satsamgamasantoavicrs tv avicritam / pravartante ame svacche vahannva sgare //MU_2,16.23// vicrasantoaams satsamgamalini / pravartante riyo jantau kalpavkrite yath //MU_2,16.24// vicraamasatsags santoavati mnave / pravartante praprendau saundarydy gu iva //MU_2,16.25// satsagasantoaam vicravati sanmatau / pravartante mantrivare rjanva jayariya //MU_2,16.26// tasmd ekatama nityam ete raghunandana / pauruea mano jitv yatnenbhyhared guam //MU_2,16.27// para pauruam ritya jitv cittamatagajam / yvad eko guo nptas tvan nsty uttam gati //MU_2,16.28// pauruea prayatnena dantair dantn vicrayat / yvan nbhinivia te mano rma gurjane //MU_2,16.29// devo bhavtha yako v purua pdapo 'tha v / tvat tava mahbho nopyo 'stha kacana //MU_2,16.30// ekasminn eva phalite gue balam upgate / kyante sarva evu do viadacetasa //MU_2,16.31// gue vivddhe vardhante gu doakayvah / doe vivddhe vardhante do guavinina //MU_2,16.32// manomahvane hy asmin vegin vsansarit / ubhubhabhatkl nitya vahati jantuu //MU_2,16.33// s hi svena prayatnena yasminn eva niptyate / kle tenaiva vahati yathecchasi tath kuru //MU_2,16.34// puruayatnajavena manovane ubhatanugat kramaa kuru / varamate nijabhvamahnadm iha hi tena mang api nohyase //MU_2,16.35// sadcranirpaa nma sarga saptadaas sarga vasiha: evam ttaviveko yas sa bhavn iva rghava / yogyo jnagira rotu rjeva nayabhrat //MU_2,17.1// avadto 'vadtasya vijnasya mahaya / jaasagojjhito yogya aradndor yath nabha //MU_2,17.2// tvam etaykhaitay gualakmy samrita / manomohahara vkya vakyamam ida u //MU_2,17.3// puyakalpadrumo yasya phalabhrnatas sthita / muktaye jyate jantos tasyeda rotum udyama //MU_2,17.4// pvannm udr parabodhaikadyinm / vacas bhjana bhtyai bhavyo bhavati ndhama //MU_2,17.5// mokopybhidhneya sahit srasammit / triad dve ca sahasri jt nirvadyin //MU_2,17.6// dpe yath vinidrasya jvalite sampravartate / loko 'nicchato 'py eva nirvam anay bhavet //MU_2,17.7// svaya jt rut vpi bhrntintyaiva saukhyad / ptoktivarit sadyo yathmtataragi //MU_2,17.8// yath rajjvm ahibhrntir vinayaty avalokant / tathaitatprekac chntim eti sasradukhit //MU_2,17.9// yuktiyuktrthavkyni kalpitni pthak pthak / dntasrasktni csy prakarani a //MU_2,17.10// vairgykhya prakaraa prathama parikrtitam / vairgya vardhate yena sekeneva marau taru //MU_2,17.11// srdha sahasra granthasya yasmin hdi vicrite / prak uddhatodeti mav iva vimrjite //MU_2,17.12// mumukuvyavahrkhya tata prakaraa ktam / sahasramtra granthasya sktigranthena sundaram //MU_2,17.13// svabhvo hi mumuk nar yatra varyate / evasvabhvo mokasya yogya ity avagamyate //MU_2,17.14// athotpattiprakaraa dntkhyyikmayam / pacagranthasahasri vijnapratipdanam //MU_2,17.15// jgat dradyarr aha tvam itirpi / anutthitaivotthiteva yatreti parivaryate //MU_2,17.16// yasmi rute jagad ida rotrntar budhyate 'khilam / ssmadyumat savistra salokkaparvatam //MU_2,17.17// piagrahavinirmukta nirbhittikam aparvatam / pthvydibhtarahita sakalpa iva pattanam //MU_2,17.18// svapnopalabdhabhvbha manorjyavad tatam / gandharvanagaraprakhyam arthanyopalambhanam //MU_2,17.19// dvicandravibhrambhsa mgatmbuvat tatam / nauynalolaailbha satyalbhavivarjitam //MU_2,17.20// cittabhramapicbha nirbjam api bhsvaram / kathrthapratibhnbha vyomamuktvalnibham //MU_2,17.21// kaakatva yath hemni taragatva yathmbhasi / yath nabhasi nlatvam asad evotthita tath //MU_2,17.22// abhitti ragarahitam upalabdhimanoharam / svapne v vyomni v citram akarma cirabhsuram //MU_2,17.23// avahnir eva vahnitva dhatte citrnalo yath / tath dadhaj jagacchabdarprtham asadtmakam //MU_2,17.24// taragotpalamlhyadatpattram ivotthitam / cakratkracrasya malarim ivoditam //MU_2,17.25// rapattra bhraanaa grme vanam ivrasam / maraavyagranttbha ilstrhsyahsadam //MU_2,17.26// andhakraghaikaikanttam unmattaceitam / prantjnanhra vijnaaradambaram //MU_2,17.27// samutkram iva stambhe citrabhittv ivehitam / pakd ivbhiracita sacetanam acetanam //MU_2,17.28// tatas sthitiprakaraa caturtha parikalpitam / tri granthasahasri svkhynkhyyikmayam //MU_2,17.29// ittha jagad ahambhvarpa sthitim upgatam / dradyakramaprauham ity atra parivaritam //MU_2,17.30// daadimaalbhogabhsuro 'ya jagadbhrama / ittham abhygato vddhim iti tatrocyate ciram //MU_2,17.31// upantiprakaraa tata pacasahasrikam / pacama pvana prokta munisantatisundaram //MU_2,17.32// ida jagad aha tva ca sa iti bhrntir utthit / ity asau myatty asmin kathyate lokasagrahe //MU_2,17.33// upantiprakarae rute myati sasti / praspa vibhrameaiva kicillabhyopalambhan //MU_2,17.34// atai bhavati santabhrntirpi / anyasakalpacittasth nagararr ivsat //MU_2,17.35// alabhyaiva svaprvasthasvapnayuddhavirvavat / ntasakalpamattbhrabhaaniabdavat //MU_2,17.36// vismtasvapnasakalpanirmanagaropam / bhaviyannagarodynasotsavaymalgik //MU_2,17.37// nayajjihvocyamnograkathrthnubhavopam / anullikhitacittasthacitravypteva bhittibh //MU_2,17.38// parivismaryamcchakalpannagarnibh / sarvartumadanutpannavaramardsphukti //MU_2,17.39// bhvipupavarkravasantarasarajan / antarlnataragaughasaumyavrisaritsam //MU_2,17.40// nirvkhya prakaraa tata aham udhtam / io grantha parma tasya jeya mahrthadam //MU_2,17.41// buddhe tasmin bhavec chrot nirva ntakalpana / acetyacitpraktm vijntm nirmaya //MU_2,17.42// paramkakoccha ntasarvabhavabhrama / nirvhitajagadytra ktakartavyasusthita //MU_2,17.43// samastavitatrambhavajrastambho nabhonibha / vinigrayathsasthajagajjltitptimn //MU_2,17.44// kbhtaniearplokamanaskti / kryakraakarttvaheydeyadaojjhita //MU_2,17.45// sadeha eva nirdehas sasasro 'py asasti / cinmayo ghanapajaharjaharopama //MU_2,17.46// ciddityas tapal loke 'py andhakrodaropama / paraprakarpo 'pi param ndhyam ivgata //MU_2,17.47// ruddhasastidurlla prakvicika / nahakravetlo dehavn akalevara //MU_2,17.48// kasmicid romakoyagre tasyeyam avatihate / jagallakmr mahmero pupe kvacid ivlin //MU_2,17.49// paramau paramau cidkasya koare / jagallakmsahasri dhatte ktv ca payati //MU_2,17.50// pravitat hdayasya mahmate hariharbjajalakaatair api / tulanam eti na muktimato bata pravitatsti na nnam avastuna //MU_2,17.51// prakaraavarana nma sarga adaas sarga vasiha: asy v citimtry paro bodha pravartate / bjd iva yato vyuptd avayambhvi satphalam //MU_2,18.1// api pauruam deya stra ced yuktibodhakam / anyatrram api tyjya bhvya nyyaikasevin //MU_2,18.2// yuktiyuktam updeya vacana blakd api / anyat tam iva tyjyam apy ukta padmajanman //MU_2,18.3// yo 'mbhas ttasya kpo 'yam iti kaupa pibet kau / tyaktv gga purasstha ta ko 'nusati rgiam //MU_2,18.4// yathoasi pravttym loko 'vayam eyati / asy v citimtry svavivekas tathaiyati //MU_2,18.5// ruty prjavadand buddhy svayam eva v / anai anair vicrea buddhau saskra gate //MU_2,18.6// prva tvad udety antar bha sasktavkyat / uddh muktlatevoccair y sabhsthnabhaam //MU_2,18.7// par virgatodeti mahattvagualin / s yay sneham ynti rjno 'jagar api //MU_2,18.8// prvparajas sarvatra naro bhavati buddhimn / padrthn yath dpahasto nii sulocana //MU_2,18.9// lobhamohdayo dos tnava ynty ala anai / dhiyo dias samsannaarado mihik yath //MU_2,18.10// kevala samapekante vivekbhyasana dhiya / na kcana phala dhatte svabhysena vin kriy //MU_2,18.11// mana prasdam yti aradva mahat sara / para smyam updatte nirmandara ivrava //MU_2,18.12// nirantaklim vajraikhevstatamapa / parijvalaty ala praj padrthapravibhgin //MU_2,18.13// dainyadridryadukhdy dayo daritntar / na nikntanti marmi sasannham iveava //MU_2,18.14// hdaya nvalumpanti bhms sastibhtaya / purassthitam api prja mahopalam ivkhava //MU_2,18.15// katha syd dit janmakarmaor daivapustvayo / itydisaayagaa myaty ahni yath tama //MU_2,18.16// sarvath sarvabhveu sagatir hy upamyati / yminym iva yty prajloka upgate //MU_2,18.17// samudrasyeva gmbhrya sthairya meror iva sthiram / antatalat cendor ivodeti vicria //MU_2,18.18// s jvanmuktat tasya anai pariati gat / nteavikalpasya bhavaty viya yogina //MU_2,18.19// sarvrthatal uddh paramlokad sudh / para prakam yti jyotsneva sakalaindav //MU_2,18.20// hdyke vivekrke amlokini nirmale / anarthasrthakartro nodyanti kaliketava //MU_2,18.21// myanti uddhim ynti saumys tihanti snnate / acacale jas t aradvbhramlik //MU_2,18.22// yatkicanakar krr grmyat vinivartate / dnnan picn lleva divasgame //MU_2,18.23// dharmabhittau bha lagn dhiya dhairyadhura gatm / dhayo na vilumpanti vt citralatm iva //MU_2,18.24// na pataty avae jantur viaysagarpii / ka kila jtasarai vabhre samanudhvati //MU_2,18.25// sacchstrasdhuvttnm avirodhini karmai / ramate dhr yathprpte sdhvvntapurjire //MU_2,18.26// jagat koilakyeu yvanta paramava / tem ekaikao 'ntassthn sargn payaty asargadh //MU_2,18.27// mokopyvabodhena uddhntakaraa janam / na khedayati bhogaugho na cnandayati kvacit //MU_2,18.28// paramau paramau sargavarg nirargalam / ye patanty utpatanty ambuvcivat tn sa payati //MU_2,18.29// na dvei sampravttni na nivttni kkati / kryy ea prabuddho 'pi niprabuddha iva druma //MU_2,18.30// dyate lokasmnyo yathprptnuvttimn / iniaphalaprptau hdayenparjita //MU_2,18.31// buddhvedam akhila stra vcayitv vivecya v / anubhyata evaitan na tkta varapavat //MU_2,18.32// stra subodham eveda nnlakrabhitam / kvya rasaghana cru dntai pratipdakam //MU_2,18.33// budhyate svayam eveda kicitpadapadrthavit / svaya yas tu na vettda rotavya tena paitt //MU_2,18.34// asmi rute mate jte tapodhynajapdikam / mokaprptau tu tasyeha na kicid upayujyate //MU_2,18.35// etacchstraghanbhyst paunapunyena vkitt / janto pityaprva hi cittasaskraprvakam //MU_2,18.36// aha jagad iti prauho dradyapicaka / pico 'rkodayeneva svaya myaty avighnata //MU_2,18.37// bhramo jagad aha ceti sthita evopamyati / svapnamoha parijta iva no ramayaty alam //MU_2,18.38// yath sakalpanagare puso haravidit / na bdhate tathaivnta parijte jagadbhrame //MU_2,18.39// citrasarpa parijto na sarpabhayado yath / dyasarpa parijtas tath na sukhadukhada //MU_2,18.40// parijnena sarpatva citrasarpasya nayati / yath tathaiva sasras sthita evopamyati //MU_2,18.41// sumanapallavmare kicid vyatikaro bhavet / paramrthapadaprptau na tu vyatikaro 'sti na //MU_2,18.42// gacchaty avayavaspandas sumanapatramardane / iha dhmtrabodhas tu ngvayavabodhanam //MU_2,18.43// sukhsanopaviena yathsambhavam anat / bhogajla sadcraviruddheu na tihat //MU_2,18.44// yathkaa yathdea pravicrayat sukham / yathsambhavasatsagam ida stram athetarat //MU_2,18.45// sdyate mahjnabodhas sasrantida / sa bhyo yena nyti yoniyantraprapanam //MU_2,18.46// etvaty eva ye bht bhogn prpya rase sthit / svamtvihkrimaya krtany na te 'dham //MU_2,18.47// u tvad idn tva kathyamnam ima may / rghava jnavistra buddhisratarntaram //MU_2,18.48// yayeda ryate stra t tu vistarata u / vicryate yathrtho 'ya yay ca paribhay //MU_2,18.49// yenehnanubhte 'rthe denrthvabodhanam / bodhopakraphalada ta dnta vidur budh //MU_2,18.50// dntena vin rma nprvo 'rtho 'vabudhyate / yath dpa vin rtrau bhopaskaraa ghe //MU_2,18.51// yair yai kkutstha dntais tva mayehvabodhyase / sarve sakras te hi prpya tu sad akraam //MU_2,18.52// upamnopameyn kryakraatodit / varjayitv para brahma sarvem eva vidyate //MU_2,18.53// brahmopadeadnto yasya veha hi kathyate / ekadeasadharmatva tatrta parighyate //MU_2,18.54// yo yo nmeha dnto brahmatattvvabodhane / dyate sa sa boddhavyas svapnadajagadgata //MU_2,18.55// eva sati nirkre brahmay kravn katham / dnta iti nodyanti mrkhavaikalpikoktaya //MU_2,18.56// any siddhaviruddhdidg dntapradae / svapnopamatvj jagatas samudeti na kcana //MU_2,18.57// avastu prvparayor vartamnavicritam / yath jgrat tath svapnas siddha blam akatam //MU_2,18.58// svapnasakalpanadhynavarapauadhdibhi / ye 'rths ta iha dnts tadrpatvj jagatsthite //MU_2,18.59// mokopyakt granthakrenye 'pi ye kt / granths tev iyam evaik vyavasth bodhyabodhane //MU_2,18.60// svapnbhatva ca jagata rute stre 'vabhotsyate / ghra na pryate vaktu vk kila kramavartin //MU_2,18.61// svapnasakalpasudhynanagardyupama jagat / yatas ta eva dnts tasmd bhntha netare //MU_2,18.62// akraa krain yad bodhyopamyate / na tatra sarvasdharmya sambhavaty upambhramai //MU_2,18.63// upameyasyopamnd ekena sadharmat / agkryvabodhya dhmat nirvivdin //MU_2,18.64// arthvalokane dpd bhmtrd te kila / na sthlatailavartydi kicid evopayujyate //MU_2,18.65// ekadeasadharmatvd upameyvabodhanam / upamna karoty aga dpo 'rtha prabhay yath //MU_2,18.66// dntasyamtrea bodhyabodhodaye sati / updeyatay grhyo mahvkyrthanicaya //MU_2,18.67// na kutrkikatm etya nany prabuddhat / anubhtyapalpttair apavitrair vikalpitai //MU_2,18.68// vicrad anubhavakri vmayaprasagatm upagatam asmaddiu / striyoktam apy aparam athpi vaidika vaco vacapralapanam eva ngama //MU_2,18.69// asmkam asti matir aga tayeti sarvastraikavkyakaraa phalita yato 'ta / prttikrthamayastranijgaput savedand itarad asti na na pramam //MU_2,18.70// pramadntanirayo nma sarga ekonavias sarga vasiha: viiasadharmatvam upamneu ghyate / ko bhedas sarvasdye tpamnopameyayo //MU_2,19.1// dntabuddhd ektmajnastrrthavedant / mahvkyrthasavitty ntir nirvam ucyate //MU_2,19.2// tasmd dntadrntavikalpollasitair alam / yay kaycid yuktyu mahvkyrtham rayet //MU_2,19.3// nti reya para viddhi tatprptau yatnavn bhavet / bhoktavya odana prpta ki tatsiddhivikalpitai //MU_2,19.4// akraa kraibhir bodhrtham upamyate / upamnais tpameyasadair ekadeata //MU_2,19.5// sthtavya neha bhogeu vivekavikaltman / upalodarasajtaparipnndhabhekavat //MU_2,19.6// dntair yuktibhir yatnd vchita tyajatetarat / vicraavat bhvya ntistrrthalin //MU_2,19.7// stropaamasaujanyaprajtajjasamgamai / antarntarasampannadharmyrthoprjanakriya //MU_2,19.8// tvad vicrayet prjo yvad virntim tmani / samprayty apunarn nti turyapadbhidhm //MU_2,19.9// turyavirntiyuktasya pratrasya bhavravt / jvato 'jvata caiva ghasthasytha v yate //MU_2,19.10// na ktenktenrtho na rutismtivibhramai / nirmandara ivmbhodhis sa tihati yathsthitam //MU_2,19.11// ekenopamnnm upameyasadharmat / boddhavy bodhyabodhya na stheya codyacacun //MU_2,19.12// yay kaycid yuktyu boddhavya bodhyam eva te / muktaye tan na payanti vykul codyacacava //MU_2,19.13// hdaye savidke virnte 'nubhavtmani / vastuny anartha ya pra codyacacus sa ucyate //MU_2,19.14// abhimnavikalpair ajo japti vikalpayan / bodha malinayaty antar mukha sarpa ivmalam //MU_2,19.15// sarvapramasattn padam abdhir apm iva / pramam ekam eveha pratyaka rma tac chu //MU_2,19.16// sarvrthasram adhyaka vedana vidur uttam / nna tat prati yat siddha pratyaka tad udhtam //MU_2,19.17// anubhter vedanasya pratipatter yathsthitam / pratyakam iti nmeha kta jvas sa eva ca //MU_2,19.18// sa eva savit sa punar ahantpratyaytmaka / sa yayodeti savitty s padrtha iti smt //MU_2,19.19// sa sakalpavikalpdyai ktannkramo bhramai / jagattay sphuraty ambu taragditay yath //MU_2,19.20// prg akraam evu sargdau sargallay / sphuritv krabhta pratyaka svayam tmani //MU_2,19.21// kraatva vicro 'sya jvasysad api sthitam / sad ivsy jagadrpasampattau vyaktim gatam //MU_2,19.22// svayam eva vicras tu sanaartha svaka vapu / nayitv karoty u pratyaka parama padam //MU_2,19.23// vicrayan vicro 'pi ntmnam adhigacchati / yad tad nirullekha param evvaiyate //MU_2,19.24// manasy anhite nte tair buddhndriyakarmabhi / neha kaicit ktair artho nktair apy abhvant //MU_2,19.25// manasy anhite nte na pravartanta eva te / karmendriyi karmdv asacritayantravat //MU_2,19.26// manoyantrasya calane kraa vedana vidu / prl drumeasya rajjur antargat yath //MU_2,19.27// rplokamanaskrapadrthdykula jagat / vidyate vedanasyntar vte 'ntas spandana yath //MU_2,19.28// sarvtmavedana uddha yathodeti tadtmakam / bhti prastadikklabhyntrpadehakam //MU_2,19.29// draaiva dyatbhsa sva rpa dhrayan sthita / sva yath tatra yad rpa pravibhti tathaiva tat //MU_2,19.30// sarvam tm yath tatra sakalpatvam ivgata / tihaty u tath tatra tadrpa iva rjate //MU_2,19.31// sarvtmakatay draur dyatvam iva yujyate / dratva drarasadbhve dyasya tv asti nsata //MU_2,19.32// akraakam evto brahmakalpam ida sthitam / pratyakam eva nirmt tasys tv anupdhaya //MU_2,19.33// svayatnamtretararpako yas taddaivaabdrtham apsya dre / rea sdho padam uttama tat svapaurueaiva hi labhyate 'nta //MU_2,19.34// vicraycryaparampar matena satyena sitena tvat / yvad viuddh svayam eva buddhm anantarp paratm upaii //MU_2,19.35// pramanirpaa nma sarga vias sarga vasiha: ryasagamayuktydau praj vddhi nayed balt / tato mahpuruat mahpurualakaai //MU_2,20.1// yo yo yena gueneha purua pravirjate / iketa ta tam evu tasmd buddhivivddhaye //MU_2,20.2// mahpuruat tv e amdigualin / samyagjna vin rma siddhim eti na kasyacit //MU_2,20.3// jnc chamdayo ynti vddhi satpuruakramt / lghany phalenntar ver iva navkur //MU_2,20.4// amdibhyo guebhya ca vardhate jnam uttamam / anntmakebhyo yajebhya livir ivottam //MU_2,20.5// gu amdayo jnc chamdibhyas tath jat / paraspara vivardhete ete 'bdasaras yath //MU_2,20.6// jna satpurucrj jnt satpuruakrama / paraspara gatau vddhi jnasatpuruakramau / eko 'pi naitayos tvat puruasyeha sidhyati //MU_2,20.7// yath kalamarakiy gty vitatatray / khagotsdena sahito gtnanda prasdhyate //MU_2,20.8// jnasatpuruehbhym akartr kartrpi / tath pus niricchena samam sdyate padam //MU_2,20.9// sadcrakrama prokto mayaia raghunandana / tathopaveyate samyag aya jnakramo 'dhun //MU_2,20.10// ida yaasyam yuya pururthaphalapradam / tajjd pttmastrrthc chrotavya kila dhmat //MU_2,20.11// rutv tu buddhinairmalyd bald ysyasi satpadam / yath katakasalet prasdam avaa paya //MU_2,20.12// viditavedyam ida hi mano mune vivaam eva hi yti para padam / yad avabuddham akhaitam uttama tadavabodhada na jahti hi //MU_2,20.13// jnasatpuruakramo nma sarga mumukuvyavahraprakaraa samptam 3. Prakaraa: Utpatti vasiha: vgbhbhir brahmavid brahma bhti svapna ivtmani / yad ida tat svaabdrthair yo yad vetti sa vettu tat //MU_3,1.1// nyyennena sarvasmin sarge brahmmbare sati / kim ida kasya vakti codyacacur nirkta //MU_3,1.2// aha tvad yathjna yathvastu yathkramam / yathsvabhva vacmda tat sarva ryat budh //MU_3,1.3// svapnavat payati jagac cinnabho dehavinmayam / svapnasasradnt ihaivntas samanvit //MU_3,1.4// mumukuvyavahroktimayt prakarad anu / athotpattiprakaraa mayeda parikathyate //MU_3,1.5// bandho 'ya dyasadbhvo dybhve na bandhanam / na sambhavati dya tu yatheda tac chu kramt //MU_3,1.6// utpadyate yo jagati sa eva kila vardhate / sa eva mokam pnoti svarga v naraka ca v //MU_3,1.7// atas te svavabodhrtha tat tvat kathaymy aham / utpatti sastv eti prvam eva hi yo yath //MU_3,1.8// ida prakarartha tva sakepc chu rghava / tata prakathayiymi vistara te yathepsitam //MU_3,1.9// yad ida dyate sarva jagat sthvarajagamam / tat suupta iva svapna kalpnte pravinayati //MU_3,1.10// tatas stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta yat kicid avaiyate //MU_3,1.11// tam tm para brahma satyam itydik budhai / kalpit vyavahrrtha yasya saj mahtmana //MU_3,1.12// sa tathbhta evtm svayam anya ivollasan / jvatm upaytva bhvinmakadarthanm //MU_3,1.13// tatas sa jvaabdrthakalankulat gata / mano bhavati mauntm manann mantharbhavat //MU_3,1.14// manas sampadyate tena mahata paramtmana / susthird asthirkras taraga iva vridhe //MU_3,1.15// tat svaya svairam evu sakalpayati nityaa / teneyam indrajlarr vitateva vitanyate //MU_3,1.16// yath kaakaabdrtha pthaktvrho 'sti knake / na nma kaake tadvaj jagacchabdrthat pare //MU_3,1.17// brahmay evsty ananytma yathsthitam ida jagat / na jagacchabdakrtho 'sti hemnva kaakdit //MU_3,1.18// asataivsat tpanadyeva lahar cal / manasaivendrajlarr jgat pravitanyate //MU_3,1.19// avidy sastir bandho my moho mahat tama / kalpitnti nmni yasys sakalavedibhi //MU_3,1.20// bandhasya tvad rpa tva kathyamnam ida u / tatas svarpa mokasya jsyasndusamnana //MU_3,1.21// draur dyatvasattga bandha ity abhidhyate / dra dyavad baddho dybhvd vimucyate //MU_3,1.22// jagat tvam aham itydisargtm dyam ucyate / yvad etat sambhavati tvan moko na vidyate //MU_3,1.23// neda nedam iti vyarthai pralpair nopamyati / sakalpajanakair dyavydhi pratyuta vardhate //MU_3,1.24// na ca tarkabharakodair na trthaniyamdibhi / sato dyasya jagato yasmd ete vicrak //MU_3,1.25// jagad dya tu yady asti na myaty eva tat kvacit / nsato vidyate bhvo nbhvo vidyate sata //MU_3,1.26// acetyacitsvarptm yatra yatraia tihati / tatra tatrsya dyars samudety apy adare //MU_3,1.27// tasmd asti jagad dya tat pramam ida may / tyakta tapodhynajapair iti kcikatptivat //MU_3,1.28// yadi nma jagad dyam asti tat pratibimbati / paramdare 'py asmi ciddare na saaya //MU_3,1.29// yatra tatra sthita rma yathdare prabimbati / adridyrvnaddi ciddare tathaiva hi //MU_3,1.30// tatas tatra punar dukha jar maraajanman / bhvbhvagrahotsargs sthlaskmacalcal //MU_3,1.31// ida pramrjita dya may ntrham sthita / etad evkaya bja samdhau sastismte //MU_3,1.32// sati tv asmi jagaddye nirvikalpasamdhin / na ckayasuuptatva turya vpy upapadyate //MU_3,1.33// vyutthne hi samdhn suuptnta ivkhilam / jagaddukham ida bhti yathsthitam akhaitam //MU_3,1.34// prpta bhavati he rma tat ki nma samdhibhi / bhyo 'narthanipte hi kaasmye 'pi ki sukham //MU_3,1.35// yadi vpi samdhne nirvikalpe sthiti vrajet / tad akayasuuptbha tan manye nmala padam //MU_3,1.36// prpyate sati dye 'smin na ca tan nma kenacit / yatra tatra kilyti cittabhrnty jagadbhrama //MU_3,1.37// dratha yadi parpat bhvayan balt / kilste tat tadante 'pi bhyo 'syodeti dyat //MU_3,1.38// na ca pattuly nirvikalpasamdhaya / kecit sthitim ynti sarvair ity anubhyate //MU_3,1.39// na ca pattuly rhi yts samdhaya / bhavanty agrya pada nta cidrpam ajam avyayam //MU_3,1.40// tasmd yadda sad dya tan na myet kadcana / myet tapojapadhynair dham ity ajakalpan //MU_3,1.41// lnavallarrpa yath padmkakoare / ste kamalinbja tath draari dyadh //MU_3,1.42// yath rasa padrtheu yath taila tildiu / kusumeu yathmodas tath draari dyadh //MU_3,1.43// yatra yatra sthitasypi karprdes sugandhat / yathodeti tath dya ciddhtor udare jagat //MU_3,1.44// yath ctra tava svapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,1.45// tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,1.46// yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,1.47// dravyasya hdy eva camatktir yath sadoditsty astamayojjhitodare / dravyasya cinmtraarrias tath svabhvabhtsty udare jagatsthiti //MU_3,1.48// bandhahetuvarana nma sarga dvityas sarga vasiha: idam kajkhyna u ravaabhaam / utpattykhya prakaraa yena rghava budhyase //MU_3,2.1// asthkajo nma dvija paramadhrmika / dhynaikanihas satata prajn ca hite rata //MU_3,2.2// sa cira jvati yad tad mtyur acintayat / sarvy eva krameha bhtny admi kilkaya //MU_3,2.3// evam kaja vipra na kasmd bhakaymy aham / atra me kuhit akti khagadhr yathopale //MU_3,2.4// iti sacintya ta hantum agacchat tatpura tad / tyajanty udyamam udyukt na kadcana kecana //MU_3,2.5// tatas tatsadana yvan mtyu praviati svayam / tvad ena dahaty agni kalpntajvalanopama //MU_3,2.6// agnijvlmahjla vidryntargato 'py asau / dvija dv samdtu hastenaicchat prayatnata //MU_3,2.7// na cakat puro dam api hastaatair dvijam / balavn apy avaabdhu sakalpapurua yath //MU_3,2.8// athgatya yama mtyur apcchat saayacchidam / kim ity aha na aknomi bhoktum kaja prabho //MU_3,2.9// yama: mtyo na kicic chaktas tvam eko mrayitu balt / mrayasya karmi tatkartha netarat //MU_3,2.10// tasmd etasya viprasya mrayasya yatnata / karmy anviccha te tva shyyenainam atsyasi //MU_3,2.11// tatas sa mtyur babhrma tatkarmnveadta / maalni digant ca sarsi sarito dia //MU_3,2.12// vanajagalajlni ailmbhodhitany api / dvpntary arayni nagari puri ca //MU_3,2.13// grmn akhilarri dentagahanni ca / eva bhmaala bhrntv sa kutacin na knicit //MU_3,2.14// tny kajakarmi labdhavn mtyur udyata / vandhyputram iva prjas sakalpdrim ivpara //MU_3,2.15// samapcchad athgatya yama sarvrthakovidam / paryaa hi prabhavas sandehev anujvinm //MU_3,2.16// mtyu: kajasya karmi kva sthitni vada prabho / dharmarjo 'tha sacintya sucira proktavn idam //MU_3,2.17// dharmarja: kajasya karmi mtyo santi na knicit / ea hy kajo vipro jta khd eva kevalt //MU_3,2.18// kd eva yo jtas sa vyomaivmala bhavet / sahakri no santi kray asya knicit //MU_3,2.19// sambandha prktanensya na mang api karma / asti vandhysutasyeva tathjtkter iva //MU_3,2.20// tasmd ajta evaia svayambhr aja eva ca / naitasya prvakarmsti nabhasva mahdruma //MU_3,2.21// naitad asyvaa cittam abhvt prvakarmaa / adya tvad anennyan na kicit karma sacitam //MU_3,2.22// ea kakotm viadkarpii / samdhau sasthito nitya karmy asya na knicit //MU_3,2.23// prktanni na santy asya karmy adya karoti no / kicid apy evam eo 'tra vijnkamtrakam //MU_3,2.24// praspando 'sya yat karma lakyate csmaddibhi / dyate 'smbhir evaitan na tv asysty atra karmadh //MU_3,2.25// deho 'sya dyate 'smbhir naia vetti part padt / bhinnam kam tmya citstambhe slabhajikm //MU_3,2.26// anutkr yath stambhe sasthit slabhajik / tathaia paramtmntas svtmabhtas sthito dvija //MU_3,2.27// yath dravatva payasi nyatva ca yathmbare / mrute ca yath spandas tathaia parame pade //MU_3,2.28// karmy adyatanny asya sacitni na santi hi / na prvy eva teneha na sasravaa gata //MU_3,2.29// sahakrikranm abhve ya prajyate / nsau svakrad bhinno bhavatty anubhyate //MU_3,2.30// nirmalkakotm dvija ea svayambhava / kart na prva npy adya katham kramyate vada //MU_3,2.31// yadaia kalan buddhy mtyunmn kariyati / tadaiva rahito buddhy svayam eva mariyati //MU_3,2.32// pthvydimn aham ayam iti yasya svanicaya / sa prthivo bhavaty u grahtu sa ca akyate //MU_3,2.33// ea tv aprthivkra uddhavijnarpavn / dharajjveva gagana grahtu naiva yujyate //MU_3,2.34// mtyu: bhagava jyate nya katha nma vadeti me / pthvydaya katha santi na santi vada v katham //MU_3,2.35// yama: na kadcana jto 'sau na ca nsti kadcana / dvija kevalavijnabhmtra tat tath sthitam //MU_3,2.36// mahpralayasampattau na kicid avaiyate / brahmste ntam ajaram ananttmaiva kevalam //MU_3,2.37// cetyanirmuktacinmtram anm au viddhi tat / tath tad au yensya nikae 'drinibha nabha //MU_3,2.38// sa cinmtrasvabhvatvd deho 'ham iti cetasi / kkatlyavad bhtam kra tena payati //MU_3,2.39// sa ea brhmaas tasmin sargdv ambarodare / svaya bhtas svayambhtva gato bhty ajarmara //MU_3,2.40// nsya deho na karmi na karttva na vsan / ea uddhacidko vijnaghanam tatam //MU_3,2.41// prktana vsanjla kicid asya na vidyate / kevala vyomarpasya bhrpasyeva tejasa //MU_3,2.42// kevala vedanmtrd evam eo 'valokyate / vedanmtrasantv do 'pi na dyate //MU_3,2.43// tasmd yath cidkas tath tatpratipattaya / kuta kiltra pthvyde kdas sambhava katham //MU_3,2.44// etadkramae mtyo tasmn m yatnavn bhava / grahtu yujyate vyoma na kadcana kenacit //MU_3,2.45// rma: brahmaiva kathito brahmas tvay me prapitmaha / svayambhr aja ektm vijntmeti me mati //MU_3,2.46// vasiha: evam etan may rma brahmaia kathitas tava / vivdam akaron mtyur yamenaitatkte pur //MU_3,2.47// manvantare sarvabhako yad mtyur haran praj / balam ety abjajkrntv rambham akarot svayam //MU_3,2.48// tad eva dharmarjena yamenv anusita / yad eva kriyate nitya ratis tatraiva jyate //MU_3,2.49// brahm kila parkavapur kramyate katham / manomtram asakalpa pthvydirahitkti //MU_3,2.50// ya cidvyomacamatkra kilknubhtimn / sa cidvyomaiva no tasya kraatva na kryat //MU_3,2.51// kasphuradkras sakalpapuruo yath / pthvydirahito bhti svayambhr bhsate tath //MU_3,2.52// na dyam asti no dra paramtmani kevale / svaya cittvt tathpy ea svayambhr iti bhsate //MU_3,2.53// sakalpamtram evaitan mano brahmeti kathyate / sakalpkapuruo nsya pthvydi vidyate //MU_3,2.54// yath citrakdantassth nirdeh bhti putrik / tathaiva bhsate brahm cidkccharajanam //MU_3,2.55// cidvyoma kevalam anantam andimadhya brahmeti bhti nijacittavat svayambh / kravn iva rasd iha vastutas tu vandhytanja iva nsti tu tasya deha //MU_3,2.56// dyasivarana nma sarga ttyas sarga rma: evam etan mana uddha pthvydirahita nabha / mune brahmeti kathita satya pthvydivarjitam //MU_3,3.1// tad atra prktan nma smti kasmn na kraam / yath mama tathnyasya bhtn ceti me vada //MU_3,3.2// vasiha: prvadeho 'sti yasydya prvakarmasamanvita / tasya smtis sambhavati kraa sastisthite //MU_3,3.3// brahmaa prktana karma yad kicin na vidyate / prktan sasmtis tasya tadodeti kuta katham //MU_3,3.4// tasmd akraa bhti v svacittvaikakraam / svakrad ananytm svayambhs svayamtmavn //MU_3,3.5// tivhika evsau deho 'sty asya svayambhuva / na tv dhibhautiko rma deho 'jasyopapadyate //MU_3,3.6// rma: tivhika eko 'sti deho 'nyas tv dhibhautika / sarvs bhtajtn brahmao 'sty eka eva kim //MU_3,3.7// vasiha: sarvem eva dehau dvau bhtn kratmanm / ajasya krasattvd eka evtivhika //MU_3,3.8// sarvs bhtajtnm eko 'ja kraa param / ajasya kraa nsti tensv ekadehavn //MU_3,3.9// nsty eva bhautiko deha prathamasya prajpate / ktmvabhty ea tivhikadehavn //MU_3,3.10// cittamtraarro 'sau na pthvydimaytmaka / dya prajpatir vyomatanu pratanute praj //MU_3,3.11// t ca nirvarpiyo vinnyai krantarai / yad yatas tat tad eveti sarvair evnubhyate //MU_3,3.12// nirvamtra prathama para bodhas tad eva ca / cittamtra tad evste na yti vasudhditm //MU_3,3.13// sarve bhtamanas sasravyavahri / prathamo 'sau praticchanda cittadehas svatodaya //MU_3,3.14// yasmt prvt praticchandd ananyaitatsvarpi / iya pravist sis spandadir ivnilt //MU_3,3.15// pratibhnkter asmt pratibhmtrarpadht / vibhty evam aya sargas satynubhavavat sthita //MU_3,3.16// dnto 'tra svapnapura svapnastrsurata tath / asad apy arthasampatty satynubhavabhsuram //MU_3,3.17// apthvydimayo bhti vyomktir adehaka / sadeha iva bhteas svtmabh purukti //MU_3,3.18// sa citsakalparpatvd udety apy atha myati / svyattatvt svabhvasya nodeti na ca myati //MU_3,3.19// brahm sakalparahita pthvydirahitkti / kevala cittamtrtm kraa trijagatsthite //MU_3,3.20// sakalpa ea kacati yath nma svasambhava / vyomtmaia tath bhti bhavatsakalpaailavat //MU_3,3.21// tivhikataikntavismty dharhay / dhibhautikabodhena mudh bhti picavat //MU_3,3.22// idamprathamatodyogasamprabuddhamahcite / nodeti uddhasavittvd tivhikavismti //MU_3,3.23// dhibhautikat tena nsyodeti picik / asaty mgateva mithy jyabhramaprad //MU_3,3.24// manomtra yad brahm na pthvydimaytmaka / manomtram ato viva yad yatas tat tad eva hi //MU_3,3.25// ajasya sahakri krani na santi yat / tajjasypi na santy eva tni tasmt tu knicit //MU_3,3.26// krat kryavaicitrya tentrsti na kicana / yda kraa uddha krya tdg iha sthitam //MU_3,3.27// kryakraat tv atra na kicid upapadyate / ydg eva para brahma tdg eva jagattrayam //MU_3,3.28// manastm iva ytena brahma tanyate jagat / ananyad tmana uddhd dravatvam iva vri //MU_3,3.29// manas tanyate sarvam asad evedam tatam / yath sakalpanagara yath gandharvapattanam //MU_3,3.30// dhibhautikat nsti rajjvm iva bhujagat / brahmdaya prabuddhs tu katha tihantu tatra te //MU_3,3.31// tivhika evsti na prabuddhamate kila / dhibhautikadehasya carcaivtra kuta katham //MU_3,3.32// manonmno manuyasya vividhkradhria / manorjya jagad iti satyarpam iva sthitam //MU_3,3.33// mana eva viricatva viddhi sakalpantmakam / svavapus sphrat ntv manaseda pratanyate //MU_3,3.34// virico manaso rpa viricasya mano vapu / pthvydi vidyate ntra tena pthvydi kalpitam //MU_3,3.35// padmke padminvntar manohdy asti dyat / manodyadau bhinne na kadcana kicana //MU_3,3.36// tath ctra bhavatsvapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,3.37// tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,3.38// yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,3.39// sac cen na myati kadcana dyadukha dye tv amyati na boddhari kevalatvam / dye tv asambhavati boddhari boddhbhva myet sthite 'pi hi tad asya vimokam hu //MU_3,3.40// bandhahetur nma sarga caturthas sarga vlmki: kathayaty evam uddmavacana muninyake / rotum ekarase jte jane maunavati sthite //MU_3,4.1// nteu kikijlasvaneu spandana vin / pajarntarahrtaukev apy astakeliu //MU_3,4.2// suvismtavilssu sthitsu lalansv api / citrabhittv iva nyaste samaste rjasadmani //MU_3,4.3// muhrtaeam abhavad divasa madhurtapam / vyavahro ravikarais saha tnavam yayau //MU_3,4.4// vavur utphullakamalaprakaronmadamsal / vyavo madhuraspanda ravartham ivgat //MU_3,4.5// ruta cintayitu bhnur ivhoracanbhramam / tatyjaikntam agamac chnyam astagires taam //MU_3,4.6// uttasthur mihikrambhaymat vanabhmiu / vijnaravad antatal ntat iva //MU_3,4.7// babhvur alpasacr jan daasu dikv api / svadhnatay rotum iva santyaktaceit //MU_3,4.8// chy drghatvam jagmur vsiha varanakramam / iva rotum ae vastn drghakandhar //MU_3,4.9// prathra pura prahvo bhtvha vasudhdhipam / deva snnadvijrcsu klo hy atigato bham //MU_3,4.10// tato vasiho bhagavn sahtya madhur giram / adya tvan mahrja rutam etvad astu va //MU_3,4.11// prtar anyad vadiyma ity uktv maunavn abht / ity karyaivam astktv bhpatir bhtivddhaye //MU_3,4.12// puprghyapdyasammnadakidnapjay / sadevarimunn viprn pjaym sa sdaram //MU_3,4.13// athottasthau sabh sarv sarjamunimaal / kualkraramyoghaparivevtnan //MU_3,4.14// parasparsasaghaaraatkeyrakaka / hrabhrhatasvarapabhorastantar //MU_3,4.15// ekharotsagavirntaprabuddhamadhupasvanai / saghughumairobhg patadbhir iva mrdhajai //MU_3,4.16// kcanbharaoddyotakanakktadimukh / buddhisthamunivgarthasantendriyavttaya //MU_3,4.17// jagmur nabhacar vyoma bhcar bhmimaalam / cakrur dinasamcra sva sarve sveu vemasu //MU_3,4.18// etasminn antare ym ymin samadyata / janasaghtanirmukte ghe blgan yath //MU_3,4.19// dentara bhsayitu yayau divasanyaka / sarvatrlokakarttvam eva stpurua vratam //MU_3,4.20// udabhd abhitas sandhy trnikaradhri / utphullakiukavan vasantarr ivodit //MU_3,4.21// ctanpakadambgragrmacaityaghodare / nililyire khag citte tad t vttayo yath //MU_3,4.22// bhnor bhs bhitair meghaleai kicit kicit kukumacchyayeva / pctyo 'dri ptavss tamo'bdhes trhraryuta kha sameta //MU_3,4.23// pjm dya sandhyy prayty yathgatam / andhakrs samuttasthur vetlavalay iva //MU_3,4.24// avayyakaasyand helvidhutapallava / komala kumudas vavv talo 'nila //MU_3,4.25// paramndhyam upjagmur dio 'pi sphuatrak / lambadrghatamakeyo vidhav iva yoita //MU_3,4.26// yayau bhuvana tejakraprea prayan / rasyanamaykra aikrravo nabha //MU_3,4.27// jagmus timirasaght palyya kvpy adyatm / rutajnagira cittn mahpnm ivjat //MU_3,4.28// ayo bhmipl ca munayo brhmas tath / cetasva vicitrrths svspadeu viaramu //MU_3,4.29// yamakyopam ym yayau timiramsal / yayau mihikkr tatra tem u anai //MU_3,4.30// alakyatm upjagmus tr nabhasi bhsur / prabhtapavaneneva ht kukumavaya //MU_3,4.31// dyatm jagmrkaprabhonmlitalocan / vivekavttir mahat manasva navodgat //MU_3,4.32// sabh punar upjagmur nabhacaramahcar / hyastanena krameaiva ktaprtastanakram //MU_3,4.33// s prvasanniveena vivea vipul sabh / babhvspanditkr vtamukteva padmin //MU_3,4.34// atha prasagam sdya rmo madhuray gir / uvca munirdla vasiha vadat varam //MU_3,4.35// rma: bhagavan manaso rpa kda vada me sphuam / yasmt teneyam akhil tanyate doamajar //MU_3,4.36// vasiha: rmsya manaso rpa na kicid api dyate / nmamtrd te vyomno yath nyajakte //MU_3,4.37// na bhye npi hdaye sadrpa vidyate mana / sarvatraiva sthita caitad viddhi rma yath nabha //MU_3,4.38// idam asysad utpanna mgatmbusannibham / rpa tu u sakepd dvityendubhramopamam //MU_3,4.39// sdho yad etad arthasya pratibhna prath gatam / sato vpy asato vpi tan mano viddhi netarat //MU_3,4.40// yad arthapratibhna tan mana ity abhidhyate / anyan na kicid apy asti mano nma kadcana //MU_3,4.41// sakalpana mano viddhi sakalpt tan na bhidyate / yath dravatvt salila tath spando yathnilt //MU_3,4.42// yatra sakalpana tatra tan mano 'ga tath sthitam / sakalpamanas bhinne na kadcana kecana //MU_3,4.43// satyam astv atha vsatya yad arthapratibhsanam / tvanmtra mano viddhi tad brahmaia pitmaha //MU_3,4.44// tivhikadehtm mana ity abhidhyate / dhibhautikabuddhis tu saddhs tu cirasthiti //MU_3,4.45// avidy sasti citta mano bandho mala tama / iti paryyanmni dyasya vidur uttam //MU_3,4.46// na hi dyd te kicin manaso rpam asti hi / dya cotpannam evaitan neti vakymy aha puna //MU_3,4.47// yath kamalabje 'ntas sthit kamalamajar / mahcitparamvantas tath dya jagat sthitam //MU_3,4.48// prakasya yathloko yath vtasya copanam / yath dravatva payaso dyatva draur dam //MU_3,4.49// agadatva yath hemni mganady yath jalam / bhittir yath svapnapure tath draari dyadh //MU_3,4.50// eva draari dyatvam ananyad iva yat sthitam / tad apy unmrjaymy u tvaccittdarato malam //MU_3,4.51// yad draur asydratva dybhve bhaved balt / tad viddhi kevalbhvam ata evsatas sata //MU_3,4.52// tattm upagate bhve rgadvedivsan / myaty aspandite vte spandasakubdhat yath //MU_3,4.53// asambhavati sarvasmin digbhmykarpii / prakye yda rpa prakasymala bhavet //MU_3,4.54// trijagat tvam aha ceti dye 'sattm upgate / draus syt kevalbhvas tdo vimaltmana //MU_3,4.55// anantkhilaaildipratibimbe hi yd / syd darpae darpaat kevaltmasvarpi //MU_3,4.56// aha tva jagad itydau prante dyasambhrame / syt td kevalat sthite draary avkake //MU_3,4.57// rma: sac cen na myatda v nbhvo vidyate sata / asatt ca na vidmo 'smin dye doapradyini //MU_3,4.58// tasmt katham iya myed brahman dyavicik / nnodbhavabhramakar dukhasantatidyin //MU_3,4.59// vasiha: asya dyapicasya ntyai mantram ima u / rmtyantam aya yena mtim eyati nakyati //MU_3,4.60// yad asti tasya no 'sti na kadcana rghava / tasmt tan naam apy antar bjabhta bhaved dhdi //MU_3,4.61// smtibj cidke punar udbhya dyadh / lokaailmbarkra doa vitanute 'tanum //MU_3,4.62// ittha nirmokadoas syn na ca tasyasambhava / yasmd devarimunayo dyante muktibhjanam //MU_3,4.63// yadi syj jagaddda tat syn moko na kasyacit / bhyastham astu htstha v dya nya kevalam //MU_3,4.64// tasmd im pratij tva u rmtibham / ym uttarea granthena nna tvam avabudhyase //MU_3,4.65// ayam kabhtdirpo 'ha ceti lakita / jagacchabdasya nmrtho nanu nsty eva kacana //MU_3,4.66// yad ida dyate kicid dyajla purogatam / eka brahmaiva tat sarvam ajarmaram avyayam //MU_3,4.67// pre pra prasarati nte nta para sthitam / vyomany evodita vyoma brahma brahmai tihati //MU_3,4.68// na dyam asti no dk ca na dra na ca daranam / na nya no jaa no cic chntam evedam tatam //MU_3,4.69// rma: vandhyputrea pio 'dri aaga pramyate / prasrya bhujasaghta il ntyati tavam //MU_3,4.70// sravanti sikats taila pahanty upalaputrik / garjanti citrajalad itveda vaca prabho //MU_3,4.71// jarmaraadukhdiailkamaya jagat / nstti kim ida nma bhavatpi mamocyate //MU_3,4.72// yatheda na sthita viva notpanna na ca vidyate / tath kathaya me brahman yenaitan nicita bhavet //MU_3,4.73// vasiha: nsamanvitavg asmi u rghava kathyate / yathedam asad bhti vandhyputra ivrav //MU_3,4.74// idam dv anutpanna sargdau tena nsty alam / ida hi manas bhti svapndau pattana yath //MU_3,4.75// mana eva ca sargdv anutpannam asadvapu / tathaitac chu vakymi yathaitad anubhyate //MU_3,4.76// mano dyamaya doa tanotma kaytmakam / asad evsadkra svapnas svapnntara yath //MU_3,4.77// tat svaya svairam evu sakalpayati dehakam / teneyam indrajlarr vitatena vitanyate //MU_3,4.78// sphurati gacchati valgati ycate bhavati majjati saharati svayam / amaratm upayty api kevala calati cacalaaktitay mana //MU_3,4.79// prakaraavarana nma sarga pacamas sarga rma: bhagavan munirdla kim iveha mano bhrame / vidyate katham utpanna mano mymaya kuta //MU_3,5.1// utpattim dv iti me samsena vada prabho / pravakyasi tata ia vaktavya vadat vara //MU_3,5.2// vasiha: mahpralayasampattv asatt samupgate / aeadye sargdau ntam evvaiyate //MU_3,5.3// ste 'nastamito bhsvn ajo devo nirmaya / sarvad sarvakt sarva paramtm mahevara //MU_3,5.4// yato vco nivartante yo muktair avagamyate / yasya ctmdiks saj kalpit na svabhvaj //MU_3,5.5// ya pumn skhyadn brahma vedntavdinm / vijnamtra vijnavidm ekntanirmalam //MU_3,5.6// ya nyavdin nya bhsako yo 'rkatejasm / vakt smart ta bhokt dra kart sadaiva ya //MU_3,5.7// sad apy asad yo jagati yo dehastho 'pi draga / citprako hy aya yasmd loka iva bhsvata //MU_3,5.8// yasmd vivdayo devs sryd iva marcaya / yasmj jaganty anantni budbud jaladher iva //MU_3,5.9// ya ynti dyavndni paysva mahmbudhim / ya tmna padrtha ca prakayati dpavat //MU_3,5.10// ke ya arre ca datsv apsu latsu ca / psuv adriu vteu ptleu ca sasthita //MU_3,5.11// ya plvayati sarabdha puryaakam itas tata / yena mkkt mh il dhynam ivsthit //MU_3,5.12// vyoma yena kta nya ail yena ghankt / po drut kt yena dpto yasya vad ravi //MU_3,5.13// prasaranti yata citrs sasrsradaya / akaymtasamprd ambhodd iva vaya //MU_3,5.14// virbhvatirobhvamayyas tribhuvanormaya / sphuranty avirata yasmin ghv iva marcaya //MU_3,5.15// narpo 'vintm yo 'ntassthas sarvavastuu / gupto yo vyatirikto 'pi sarvabhveu sasthita //MU_3,5.16// praktivratatir vyomni jt brahmasatphal / cittamlendriyadal yena ntyati vyun //MU_3,5.17// ya cinmai prakacati pratidehasamudgakam / yasminn indau sphuranty et jagajjlamarcaya //MU_3,5.18// prantacidghane yasmin sphuranty amtavarii / dhrjalni bhtni dayas taitas sphu //MU_3,5.19// camatkurvanti vastni yadlokanay mitha / asaj jtam asad yena yena sat sattvam gatam //MU_3,5.20// calatdam anicchasya kyyo yasya sannidhau / jaa paramaratnasya ntam tmani tihata //MU_3,5.21// niyatir deaklau ca calana spandana kriy / iti yena gata satt sarvasattvbhigmin //MU_3,5.22// uddhasavinmayatvd ya kha bhaved vyomavittay / padrthavittayrthatvam avatihaty anihita //MU_3,5.23// kurvann apva jagat mahatm anantaspanda na kicana karoti kadcanpi / svtmany anastamayasavidi nirvikre tyaktodayasthitimatis sthita eka eva //MU_3,5.24// mlakraadevasvarpavarana nma sarga ahas sarga vasiha: asya devtidevasya parasya paramtmana / jnd eva par siddhir na tv anuhnakhedad //MU_3,6.1// atra jnam anuhna na tv anyad upayujyate / mgatjalabhrntintivedanarpi tat //MU_3,6.2// na caia dre nke nlabhyo viamo na ca / svnandabhsarpo 'sau svadehd eva labhyate //MU_3,6.3// kicin nopakaroty atra tapodnavratdikam / svabhvamtravirntim te ntrsti sdhanam //MU_3,6.4// strasatsagasadyogiparataivtra kevalam / sdhana bodhana mohajlasya yad aktrimam //MU_3,6.5// aya sa deva ity eva samparijnamtrata / jantor na jyate dukha jvanmuktatvam eti ca //MU_3,6.6// rma: samparijtamtrea kilnentmantmani / punar do na bdhante marady kadcana //MU_3,6.7// devadevo mahn ea kuto drd avpyate / tapas kena tvrea kleena kiyatthav //MU_3,6.8// vasiha: svapauruaprayatnena vivekena viksin / sa devo jyate rma na tapassnnakarmabhi //MU_3,6.9// rgadveatamakrodhamadamtsaryavarjanam / vin rma tapodna klea eva na vstavam //MU_3,6.10// rgdyupahate citte vacayitv para dhanam / yad arjyate tato dnd yasyrthas tasya tatphalam //MU_3,6.11// rgdyupahate citte vratdi kriyate ca yat / sa dambha procyate tasya phalam asti man na v //MU_3,6.12// tasmt puruayatnena mukhyam auadham haret / sacchstrasajjansaga sastivydhinanam //MU_3,6.13// atraika paurua yatna varjayitvetar gati / sarvadukhakayaprptau na kcid upapadyate //MU_3,6.14// u tat paurua kdg tmajnasya labdhaye / yena myanty aeea rgadveavicik //MU_3,6.15// yathsambhavay vtty lokastrviruddhay / santoasantuaman bhogagardha parityajan //MU_3,6.16// yathsambhavam udyogd anudvignatay svay / sdhusagamasacchstraparat prathama rayet //MU_3,6.17// yathprptrthasantuo yo garhitam upekate / sdhusagamasacchstrarata ghra sa mucyate //MU_3,6.18// vicraparijtasvabhvasya mahmate / anukampy bhavanty ete brahmavivindraakar //MU_3,6.19// bha ya sujanaprya loks sdhu pracakate / sa viias sa sdhus syt ta prayatnena sarayet //MU_3,6.20// adhytmavidy vidyn pradhna tatkathrayam / stra sacchstram ity hur mucyate tadvicravn //MU_3,6.21// sacchstrasatsagamajair vivekais tath vinayanti baln malni / yath jaln kataknuagd yath janm abhayopayogt //MU_3,6.22// mumukuyatnopadeo nma sarga saptamas sarga rma: ya ea deva kathito yasmi jte vimucyate / vada kvsau sthito deva katham enam aha labhe //MU_3,7.1// vasiha: ya ea deva kathito naia dre 'vatihate / arre sasthito nitya cinmtram iti viruta //MU_3,7.2// ea sarvam ida viva na viva tv ea sarvaga / vidyate hy ea evaiko na tu vivbhidhsti dk //MU_3,7.3// cinmtram ea aibhc cinmtra garuadhvaja / cinmtram eva tapana cinmtra kamalodbhava //MU_3,7.4// rma: bl api vadanty etad yadi cetanamtrakam / jagad ity eva kaivtra nma syd upadeat //MU_3,7.5// vasiha: cinmtra cetana vivam iti yaj jtavn asi / na kicid etad vijta bhavat bhavatraam //MU_3,7.6// cetana nma sasro jva ea paus smta / etasmd eva nirynti jarmaraavcaya //MU_3,7.7// paur ajo hy amrto 'pi dukhasyaivaia bhjanam / cetanatvc cetatdam atyanarthas svaya sthita //MU_3,7.8// cetyanirmuktat y syd acetyonmukhatthav / asya s bharitvasth t jtv nnuocati //MU_3,7.9// bhidyate hdayagranthi chidyante sarvasaay / ksyante csya karmi tasmin de parpare //MU_3,7.10// tasya cetyonmukhatva tu cetysambhavana vin / roddhu na akya dya tu cetya myatu vai katham //MU_3,7.11// rma: sdhusagamasacchstrais sasrravatraka / dyate paramtm yas sa brahman vada kda //MU_3,7.12// vasiha: yad etac cetana jvo viro janmajagale / etam tmnam icchanti ye te 'j pait api //MU_3,7.13// jva eveha sasra cetand dukhasantate / asmi jte nvijta kicid bhavati kutracit //MU_3,7.14// jyate paramtm ced rma tad dukhasantati / kayam eti viveantv iva vicik //MU_3,7.15// rma: rpa kathaya me brahman yathvat paramtmana / yasmin de naro moht samagrt santariyati //MU_3,7.16// vasiha: ded dentara dra prptys savido vapu / nimeeaiva yan madhye tad rpa paramtmana //MU_3,7.17// atyantbhva evsti sasrasya jagatsthite / yasmin bodhamahmbhodhau tad rpa paramtmana //MU_3,7.18// dradyakramo yatra sthito 'py astam ala gata / yad ankam kas tad rpa paramtmana //MU_3,7.19// anyam iva yac chnya yasmi nya jagat sthitam / sargaughe sati yac chnya tad rpa paramtmana //MU_3,7.20// yan mahcinmayam api bhatpavat sthitam / jaa tv ajaam evntas tad rpa paramtmana //MU_3,7.21// sabhybhyantara sarva yena samprpya sagamam / svarpasattm pnoti tad rpa paramtmana //MU_3,7.22// prakasya yathloko yath nyatvam ambare / tatheda sasthita yatra tad rpa paramtmana //MU_3,7.23// rma: sarvata paramtmaia katha nmvabudhyate / iyato 'sya jagannmno dyasysambhava kuta //MU_3,7.24// vasiha: bhramasya jgatasysya jtasykavaravat / atyantbhvasambodhe yadi rhir ala bhavet //MU_3,7.25// taj jta brahmao rpa bhaven nnyena karma / dytyantbhvatas tu te nny ubh gati //MU_3,7.26// atyantbhvasampattau dyasysya yathsthite / iyate paramrtho 'sau budhyate jyate tata //MU_3,7.27// na cid apratibimbsti dybhvd te kvacit / kva vin pratibimbena kildaro 'vatihate //MU_3,7.28// jagannmno 'sya dyasya sattsambhavana vin / budhyate parama tattva na kadcana kenacit //MU_3,7.29// rma: iyato dyajlasya brahmasya jagatsthite / mune katham asattsti kva merus sarapodare //MU_3,7.30// vasiha: dinni katicid rma yadi tihasy akhinnadh / sdhusagamasacchstraparamas tad aha kat //MU_3,7.31// pramrjaymi te dya bodhe mgajala yath / dybhve drat ca myed bodho 'vaiyate //MU_3,7.32// dratva sati dye 'smin dyatva saty avekake / ekatva sati hi dvitve dvitva caikatvavedane //MU_3,7.33// ekbhve dvayor eva siddhir bhavati ntra hi / dvitvaikyadradyatvakaye sad avaiyate //MU_3,7.34// ahantdi jagaddya sarva te mrjaymy aham / atyantsattvasavitty manomakurato malam //MU_3,7.35// nsato vidyate bhvo nbhvo vidyate sata / yat tu nsti svabhvena ka kleas tatpramrjane //MU_3,7.36// jagad dv anutpanna yac ceda dyate tatam / tat svtmany eva vimale brahma cittvt svabhitam //MU_3,7.37// jagan nma na cotpanna na csti na ca dyate / hemnva kaakditva kim etanmrjane rama //MU_3,7.38// tathaitad vistareeha vakymo bahuyuktibhi / abdhita yath nna svayam evnubhyate //MU_3,7.39// dv eva hi notpanna yat tasyehstit kuta / kuto marau jalasarid dvityendau kuto graha //MU_3,7.40// yath vandhysuto nsti yath nsti marau jalam / yath nsti nabhovkas tath nsti jagadbhrama //MU_3,7.41// yad ida dyate rma tad brahmaiva nirmayam / etat purastd vakymo yuktito na giraiva va //MU_3,7.42// yan nma yuktibhir iha pravadanti tajjs tatrvahelanam ayuktam udrabuddhe / yo yuktiyuktam avamatya vimhabuddhy kavaho bhavati ta vidur ajam eva //MU_3,7.43// jagaddidysattpratij nma sarga aamas sarga rma: kayaitaj jyate yukty katham etat prasidhyati / nyye 'nubhta etasmin na jeyam avaiyate //MU_3,8.1// vasiha: bahuklam iya rh mithyjnavicik / jagannmn vicrkhyd te mantrn na myati //MU_3,8.2// vadmy khyyik rma y im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,8.3// no ced udvegalatvd ardhd utthya gacchasi / tat tiryagdharmias te 'dya kicin npi tu setsyati //MU_3,8.4// yo 'yam artha prrthayate tadartha yatate tath / so 'vaya tad avpnoti na cec chrnto nivartate //MU_3,8.5// sdhusagamasacchstraparo bhavasi rma cet / tad dinair eva no msai prpnoi parama padam //MU_3,8.6// rma: tmajnaprabodhya stra stravid vara / kinma tat pradhna syd yasmi jte na ocyate //MU_3,8.7// vasiha: tmajnapradhnnm idam eva mahmate / str parama stra mahrmyabhidham //MU_3,8.8// itihsottamd asmt paro bodha pravartate / sarvem itihsnm aya sra udhta //MU_3,8.9// rute 'smin vmaye yasmj jvanmuktatvam akatam / udeti svayam evta idam evtipvanam //MU_3,8.10// sthitam evstam yti jagad dya vicrat / yath svapne parijte svapnrthd eva bhvan //MU_3,8.11// yad ihsti tad anyatra yan nehsti na tat kvacit / ima samastavijnastrakoa vidur budh //MU_3,8.12// ya ida uyn nitya tasyodracamatkte / blasypi para bodha buddhir eti na saaya //MU_3,8.13// yasmai neda tv abhavyya rocate duktodayt / vicrayatu yat kicit sa stra jnavmayam //MU_3,8.14// jvanmuktatvam asmis tu rute samanubhyate / svayam eva yath pte nrogatva varauadhe //MU_3,8.15// ryame hi stre 'smi rot vetty etad tman / yathvad idam asmbhir na tkta varapavat //MU_3,8.16// myati sastidukham ida te svtmavicramahkathayaiva / no dhanadnataparutavedais tatkathanojjhitayatnaatena //MU_3,8.17// sacchstranirayo nma sarga navamas sarga vasiha: taccitts tadgatapr bodhayanta parasparam / kathayanta ca tan nitya tuyanti ramayanti ye //MU_3,9.1// te jnaikanihnm tmajnavicrat / s jvanmuktatodeti videhonmuktataiva y //MU_3,9.2// rma: brahman videhamuktasya jvanmuktasya lakaam / brhi yena tathaivha yate strad dhiy //MU_3,9.3// vasiha: yathsthitam ida yasya vyavahravato 'pi ca / astagata sthita vyoma sa jvanmukta ucyate //MU_3,9.4// bodhaikanihat yto jgarty eva suuptavat / ya ste vyavahartaiva sa jvanmukta ucyate //MU_3,9.5// nodeti nstam yti sukhe dukhe mukhaprabh / yathprptasthiter yasya sa jvanmukta ucyate //MU_3,9.6// yo jgarti suuptastho yasya jgran na vidyate / yasya nirvsano bodhas sa jvanmukta ucyate //MU_3,9.7// rgadveabhaydnm anurpa carann api / yo 'ntar vyomavad atyacchas sa jvanmukta ucyate //MU_3,9.8// yasya nhakto bhvo buddhir yasya na lipyate / kurvato 'kurvato vpi sa jvanmukta ucyate //MU_3,9.9// ya conmeanimebhy vidhe pralayasambhavau / payet triloky khasamas sa jvanmukta ucyate //MU_3,9.10// bhoktaiva yo na bhoktaiva uddhabodhaikat gata / buddhas supta ivste 'ntas sa jvanmukta ucyate //MU_3,9.11// nitya draaiva cdra jvann eva mtopama / vyavahartaiva ailbhas sa jvanmukta ucyate //MU_3,9.12// yasmn nodvijate loko lokn nodvijate ca ya / harmarabhayonmuktas sa jvanmukta ucyate //MU_3,9.13// ntasasrakalana kalvn api nikala / yas sacitto 'pi nicittas sa jvanmukta ucyate //MU_3,9.14// yas samastrthajteu vyavahry api tala / parrthev iva prtm sa jvanmukta ucyate //MU_3,9.15// jvanmuktapada tyaktv dehe klavat kate / cid yty adehamuktatva pavano 'spandatm iva //MU_3,9.16// videhamukto nodeti nstam eti na myati / na san nsan na drastha na cha na ca vetarat //MU_3,9.17// sryo bhtv pratapati viu pti jagattrayam / rudras sarvn saharati sarvn sjati padmabh //MU_3,9.18// kha bhtv pavanaskandhn dhatte sarkasursurn / kulcalagao bhtv lokaplapurspadam //MU_3,9.19// bhmir bhtv bibhartm lokasthitim akhaitm / tagulmalat bhtv dadti phalasantatim //MU_3,9.20// bibhraj jalnalkra jvalati dravati druta / candro 'mta prasavati mti hlhala viam //MU_3,9.21// teja prakaayaty s tanoty ndhya tamo bhavan / nya san vyomatm eti giris san rodhayaty alam //MU_3,9.22// karoti jagama cittve sthvara sthvarkri / bhtvravo valayati bhstriya valayo yath //MU_3,9.23// paramrkavapur bhtv prake 'ntar visrayan / trijagattrasarevogha ntam evvatihati //MU_3,9.24// yat kicid idam bhti bhta v bhm upaiyati / klatrayagata dya tad asau sarvam eva v //MU_3,9.25// rma: katham eva vada brahman bhyate viam hi me / dir e tu duprp durkramyeti nicaya //MU_3,9.26// vasiha: muktir eocyate rma brahmaitat samudhtam / nirvam etat kathita u samprpyate katham //MU_3,9.27// yad ida dyate dyam ahantvattdisayutam / sato 'py asypy anutpatty buddhayaitad avpyate //MU_3,9.28// rma: videhamukts trailokya sampadyante yad tad / manye te sargatm eva gat vedyavid vara //MU_3,9.29// vasiha: vidyate cet tribhuvana tat tatt samprayntu te / yatra trailokyaabdrtho na sambhavati kacana //MU_3,9.30// tatra trilokat yta brahmety uktyarthadh kuta / tasmn no sambhavaty any jagacchabdrthakalpan //MU_3,9.31// ananyac chntam bhsamtram kanirmalam / brahmaiva jagad ity eva satya satyvabodhina //MU_3,9.32// yath hi hemakaake vicrypi na dyate / kaakatva kvacin nma te nirmalahakam //MU_3,9.33// jald te payovcau nha paymi kicana / vcitva tvdair da yat tu nsty eva tatra hi //MU_3,9.34// spandatva pavand anyan na kadcana kutracit / spanda eva sad vyur jagat tasmn na vidyate //MU_3,9.35// yath nyatvam kas tpa eva marau jalam / teja eva yathloko brahmaiva trijagat tath //MU_3,9.36// rma: atyantbhvasampatty jagaddyasya muktat / yayodeti mune yukty t mamopadiottamm //MU_3,9.37// [vasiha:] mithas sampannayor dradyayor ekasakaye / dvaybhve sthiti yte nirvam avaiyate //MU_3,9.38// [rma:] dyasya jagatas tasmd atyantnudbhavo yath / brahma cettha svabhvastha budhyate vada me tath //MU_3,9.39// kayaitaj jyate yukty katham etat prasidhyati / etasmis tu mune siddhe na sdhyam avaiyate //MU_3,9.40// vasiha: bahuklam iya rh mithyjnavicik / nna vicramantrea nirmlam upamyati //MU_3,9.41// na akyate jhagity eva samucchedayitu kat / samaprayatane hy adrau samrohvarohae //MU_3,9.42// tasmd abhysayogena yukty nyyopapattibhi / jagadbhrntir yath myet tatheda kathyate u //MU_3,9.43// vadmy khyyik rma ym im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,9.44// athotpattiprakaraa mayeda tava kathyate / ya kilotpadyate rma tena muktena bhyate //MU_3,9.45// iyam ittha jagadbhrntir bhty ajtaiva khtmik / ity utpattiprakarae kathyate 'smin maydhun //MU_3,9.46// yad ida dyate kicij jagat sthvarajagamam / sarva sarvaprakrhya sasursurakinnaram //MU_3,9.47// tan mahpralaye prpte rudrdiparimini / bhavaty asad adya ca kvpi yti vinayati //MU_3,9.48// tatas stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta sat kicid avaiyate //MU_3,9.49// na nya npi cka na dya na ca daranam / na ca bhtapadrthaugho yad anantatay sthitam //MU_3,9.50// kim apy avyapadetma prt pratarkri / na san nsan na sadasan nbhvo bhavana na ca //MU_3,9.51// cinmtra cetyarahitam anantam ajara ivam / andimadhyaparyanta yad andhi nirmayam //MU_3,9.52// yasmi jagat prasphurati dimauktikahasavat / ya ceda ya ca naiveda devas sadasadtmaka //MU_3,9.53// akarajihvo 'nstvanetras sarvatra sarvad / ya oty svdayati jighran spati payati //MU_3,9.54// sa eva sadasadrpa yenlokena lakyate / sargacitram andyanta kharpa cpy arajanam //MU_3,9.55// ardhonmlitadg bhrbhmadhyatrakavaj jagat / vyomtmaiva sadbhsa svarpa yo 'bhipayati //MU_3,9.56// yasynyad asti na vibho kraa aagavat / yasyeda ca jagat krya taragaugha ivmbhasa //MU_3,9.57// jvalatas sarvato 'jasra cittasthlu tihata / yasya cinmtradpasya bhs bhti jagattrayam //MU_3,9.58// ya vinrkdayo 'py ete praks timiropam / sati yasmin pravartante trijaganmgatik //MU_3,9.59// saspande samudetva nisspande 'ntargateva ca / iya yasmi jagallakmr alta iva cakrat //MU_3,9.60// jagannirmavilayavilso vypako mahn / spandspandtmako yasya svabhvo nirmalo 'kaya //MU_3,9.61// spandspandamay yasya pavanasyeva sarvag / satt nmnaiva bhinneva vyavahrn na vastuta //MU_3,9.62// sarvadaiva prabuddho yas supto yas sarvadaiva ca / na supto na prabuddha ca yas sarvatraiva sarvad //MU_3,9.63// yadaspanda iva nta yatspandas trijagatsthiti / spandspandavilstm ya eko bharitkti //MU_3,9.64// moda iva pupeu na nayati viniu / pratyakastho 'py athgrhya auklya uklapaev iva //MU_3,9.65// mkopamo 'pi yo vakt mant yo 'py upalopama / yo bhokt nityatpto 'pi kart ya cpy akicana //MU_3,9.66// yo 'nago 'pi samastgas sahasrakaralocana / nakicit sasthitenpi yena vyptam ida jagat //MU_3,9.67// nirindriyabalasypi yasyeendriyakriy / yasya nirmanaso 'py et manonirmartaya //MU_3,9.68// yadanlocand bhnti sasroragabhtaya / yasmin de palyante sarvath sarvadetaya //MU_3,9.69// skii sphra bhse dhruve dpa iva kriy / sati yasmin pravartante citrehs spandaprvik //MU_3,9.70// yasmd ghaapakrapadrthaatapaktaya / taragakaakallolavcayo vridher iva //MU_3,9.71// sa evnyatayodeti ya padrthaatabhramai / kaakgadakeyranpurair iva kcanam //MU_3,9.72// yas tvam ekvabhstm yo 'ham ete jan ca ye / ya ca na tvam abuddhtman nha naite jan ca ye //MU_3,9.73// anyevvyatiriktaiva saivseva ca bhagur / payasva taragl yasmin sphurati dyabh //MU_3,9.74// yata klasya kalan yato dyasya dyat / mnas kalan yena yena bhs vibhsanam //MU_3,9.75// kriy rpa rasa gandha spara abda ca cetanam / yad vetsi tad asau devo yena vetsi tad apy asau //MU_3,9.76// dradaranadyn madhye yad darana sthitam / sdho tadavadhnena svtmnam avabudhyase //MU_3,9.77// ajam ajaram ajya vata brahma nitya ivam amalam andya vandhyavedyair anindyam / sakalakalananya kraa kranm anubhavanam avedya vedana vittvam anta //MU_3,9.78// paramakraavarana nma sarga daamas sarga rma: mahpralayasampattau yad etad avaiyate / bhavatv etad ankra nma nsty atra saaya //MU_3,10.1// na nya katham etat syn na praka katha bhavet / katha v na tamorpa katha v naiva khtmakam //MU_3,10.2// katha v naiva cidrpa jvo v na katha bhavet / katha na buddhitattva syt katha v na mano bhavet //MU_3,10.3// katha v na nakicit syt katha v sarvam ity api / anay ca vacobhagy mama moha ivodita //MU_3,10.4// vasiha: viamo 'yam ati prano bhavat samudhta / bhinadmy ena tv ayatnena naia tama ivumn //MU_3,10.5// mahkalpntasampattau yat tat sad avaiyate / tan nma na yath nya tad ida kathyate u //MU_3,10.6// anutkr yath stambhe sasthit slabhajik / tath viva sthita tatra tena nya na tat padam //MU_3,10.7// ayam ittha mahbhogo jagadkhyo 'vabhsate / satyo bhavatv asatyo v yatra tatra kva nyat //MU_3,10.8// yath na putriknyas stambho 'nutkraslika / tath tta jagad brahma tena nya na tat padam //MU_3,10.9// saumymbhasi yath vcir na csti na ca nsti ca / tath jagad brahmada nynyapada gatam //MU_3,10.10// deakldintatvt putrikracana drume / sambhavaty ajadhtau tu kena nntar vimuhyate //MU_3,10.11// tat stambhaputrikdy etat paramrthajagatsthite / ekadeena sadam upamna na sarvata //MU_3,10.12// na kadcid udetda parasmn na ca myati / ittharpa kevala sad brahma svtmani sasthitam //MU_3,10.13// anypekay nyaabdrthaparikalpan / anyatvsambhavata nyatnyate kuta //MU_3,10.14// brahmay aya prako hi na sambhavati bhtaja / srynalendutrdi kutas tatra kilvyaye //MU_3,10.15// mahbhtapraknm abhvas tama ucyate / mahbhtbhvaja tu tentra na tama kvacit //MU_3,10.16// svnubhtiprako 'sya kevala vyomarpia / yo 'ntar asti sa tenaiva na tv anyennubhyate //MU_3,10.17// mukta tamaprakbhym ity etad ajara padam / kakoam evaina viddhi koa jagatsthite //MU_3,10.18// bilvasya bilvasajasya yath bhedo na kacana / tatheha brahmajagator na mang api bhinnat //MU_3,10.19// salile 'ntar yath vcir mdo 'ntar ghaako yath / tath yatra jagatsatt tat katha khtmaka bhavet //MU_3,10.20// mjjaldyupamnars skrtr sam na s / brahma tv kaviada tasyntasstha tathaiva tat //MU_3,10.21// tasmd ydk cidkam kd api nirmalam / tadantasstha tdg eva jagacchabdrthabhg api //MU_3,10.22// marice 'ntar yath taikyam te bhoktur na lakyate / cinmtratva parke tath cetyakal vin //MU_3,10.23// tasmc cid apy acidrp cetyariktataytmani / jagatt tdy eveya tdmtrtmatva //MU_3,10.24// rplokamanaskrs tanmay eva netarat / yathsthitam ato viva suupta turyam eva v //MU_3,10.25// tena yog suupttm vyavahry api ntadh / ste brahma nirbhsa sarvabhs samudgakam //MU_3,10.26// krii yath saumye sthitas toye dravakrama / anktau tath viva sthita tatsada pare //MU_3,10.27// prt pra prasarati nirkrn nirkti / brahmao vivam bhta tad vivrthavivarjitam //MU_3,10.28// prt pra prasarati sasthita pram eva tat / ato vivam anutpanna yac cotpanna tad eva tat //MU_3,10.29// cetysambhavatas tasmin pade keva cidarthat / svdaksambhavato marice keva tkat //MU_3,10.30// satyeveyam asatyaiva cite cittodit pare / abhvt pratibimbasya pratibimbrhat kuta //MU_3,10.31// paramor api para tad ayo 'py ayasa / uddha skma para nta tad kodard api //MU_3,10.32// dikkldyanavacchinnarpatvd ativisttam / tad andyantam bhsa bhsanyavivarjitam //MU_3,10.33// cidrpam eva no yatra labhyate tatra jvat / katha syc cittatkr vsannilarpi //MU_3,10.34// cidrpnudayd eva tatra nsty eva jvat / na buddhit na cittatva nendriyatva na vsan //MU_3,10.35// eva sthita layrambhapram apy ajara padam / asmaddy sthita nta nyam kato 'dhikam //MU_3,10.36// rma: paramrthasya ki rpa tasynantacidkte / punar etat samcakva nipua bodhavddhaye //MU_3,10.37// vasiha: mahpralayasampattau sarvakraakraam / iyate yat para brahma tad ida varyate u //MU_3,10.38// nayitv svam tmna manaso vttisakaye / yad rpa yad ankhyeya tad rpa tasya vastuna //MU_3,10.39// nsti dya jagad dra dybhvd vilnavat / bhtti bhsana yat syt tad rpa tasya vastuna //MU_3,10.40// citer jvasvabhvo yo yadi cetyonmukho vapu / cinmtra vimala nta yat tat kraakraam //MU_3,10.41// aguhasytha vguly vtdyasparane sati / jvata cetaso rpa yat tad paramam tmana //MU_3,10.42// asvapny ananty ajay ghanasthite / yad rpa ciracintys tat tadnagha iyate //MU_3,10.43// yad vyomno hdaya yad v ily pavanasya ca / tasycetyasya cidvyomnas tad rpa paramtmana //MU_3,10.44// acetyasymanaskasya jvato y kriyvata / syt sthitis s par nt satt tasydyavastuna //MU_3,10.45// citprakasya yan madhya prakasya ghanasya v / daranasya ca yan madhya tad rpa paramtmana //MU_3,10.46// vedanasya prakasya dyasya tamasas tath / vedana yad andyanta tad rpa paramtmana //MU_3,10.47// yato jagad udetva nitynuditarpy api / vibhinnavad ivbhinna tad rpa pramtmana //MU_3,10.48// vyavahraparasypi yat pavad sanam / avyomna eva vyomatva tad rpa pramtmikam //MU_3,10.49// vedyavedanavetttvarpatrayam ida puna / yatrodety astam yti tat tat paramam uttamam //MU_3,10.50// vedyavedanavetttva yatreda pratibimbati / abuddhydau mahdare tad rpa parama smtam //MU_3,10.51// manaahendriyonmukta yad rpa syn mahcite / jagame sthvare vpi tat sargnte 'vaiyate //MU_3,10.52// sthvar hi yad rpa tac ced bodhamaya bhavet / manobuddhydinirmukta tat parea sama bhavet //MU_3,10.53// brahmrkaviuharaakrasadivdintau iva paramam etad ihaikam ste / ia pradiam avinaam akaam ia mira na miram aunritam ritena //MU_3,10.54// mahkalpntvaiaparamrthavarana nma sarga ekdaas sarga rma: ittharpam ida dya jagan nmsti bhsuram / mahpralayasampattau bho brahman kva nu gacchati //MU_3,11.1// vasiha: kuta yti kdg v vandhyputra kva gacchati / kva yti kuta yti vada v vyomaknanam //MU_3,11.2// rma: vandhyputro vyomavana naivsti na bhaviyati / kd dyat tasya kd tasya nstit //MU_3,11.3// vasiha: vandhyputravyomavane yath na sta kadcana / jagaddy akhila dya tath nsti kadcana //MU_3,11.4// na cotpanna na ca dhvasi yat kildau na vidyate / utpatti kd tasya naabdasya k kath //MU_3,11.5// rma: vandhyputranabhovkakalpan tvad asti hi / s yath najanmdy tathaiveda na ki bhavet //MU_3,11.6// vasiha: phullasytulabhus samyag lakai kuru kolanam / niranvay yathaivoktir jagatsatt tathaiva hi //MU_3,11.7// yath sauvarakaake dyamnam api sphuam / kaakatva tu nsty eva jagattva tu tath pare //MU_3,11.8// ke ca yath nsti nyatva vyatirekavat / jagattva brahmai tath nsty evpy upalabdhimat //MU_3,11.9// kajjaln na yath krya aitya ca na yath himt / pthag eva bhaved buddha jagan nsti pare pade //MU_3,11.10// yath ca aitya aino na himd vyatiricyate / brahmao na tath sargo vidyate vyatirekavn //MU_3,11.11// marunady yath toya dvityendau yathendut / nsty evaiva jagan nsti dam apy amaltmani //MU_3,11.12// savidvilocanloko bhty aya savidambare / jagadkhye 'male vyomni dimuktval yath //MU_3,11.13// cidke cidka cittvd ya kacati svayam / tad eva tena rpa sva jagad ity avabudhyate //MU_3,11.14// dv eva hi yan nsti krasambhavt svayam / vartamne 'pi tan nsti nas syt tatra kda //MU_3,11.15// kvsambhavadbhtajya phvyder jaavastuna / kraa bhavitu akta chyy tapo yath //MU_3,11.16// krabhvata krya neda tat kicanoditam / yat tatkraam evsti tad evettham avasthitam //MU_3,11.17// ajtam eva yad bhti savido bhnam eva tat / yaj jagad dyate svapne savitkacanam eva tat //MU_3,11.18// savitkacanam evntar yath svapnajagadbhrama / sargdau brahmai tath jagatkacanam tatam //MU_3,11.19// yad ida dyate kicit tat sad evtmani sthitam / nstam eti na codeti jagat kicit kadcana //MU_3,11.20// yath dravatva salila spandatva pavano yath / yath praka bhso brahmaiva trijagat tath //MU_3,11.21// yath puram ivste 'ntar vid eva svapnasavidi / tath jagad ivbhti svtmaiva paramtmani //MU_3,11.22// rma: eva cet tat katha brahman sughanapratyaya vada / ida dyavia jtam asatsvapnnubhtivat //MU_3,11.23// [vasiha:] sati dye kila dra sati draari dyat / ekasattve dvayor bandho muktir ekakaye dvayo //MU_3,11.24// atyantsambhavo yvad buddho dyasya nkaya / tvad draur adratva na sambhavati mokadam //MU_3,11.25// dya cet sambhavaty dau pact kayam upgatam / tad dyasmaranartharpo bandho na myati //MU_3,11.26// yatra kvacana sasthasya svdarasyeva cidgate / pratibimbo lagaty eva sargasmtimayo hy ayam //MU_3,11.27// dv eva hi notpanna dya nsty eva cet svayam / dradyabhrambhvt tat sambhavati muktat //MU_3,11.28// [rma:] tasmd asambhavanmukter mama protsrya yuktita / atyantsambhava dye kathaytmavid vara //MU_3,11.29// vasiha: asad eva yath bhti jagatsargtmaka tath / v aha kathay rma drghay kathaymi te //MU_3,11.30// vyavasyakathvkyair yvat tan nnuvaritam / na virmyati te tvad dhdi psur yath hrade //MU_3,11.31// atyantbhvam asys tva jagatsargabhramasthite / buddhvaikadhynanihtm vyavahra kariyasi //MU_3,11.32// bhvbhvagrahotsargasthlaskmacalcal / das tv vedhayiyanti na mahdrim iveava //MU_3,11.33// sa eo 'sty eka evtm na dvitysti kalpan / jagad atra yathotpanna tat te vakymi rghava //MU_3,11.34// tasmd imni sakalni vijmbhitni yo hdam aga sakale sakala mahtm / rpvalokanamanomananaprakakospada svayam udeti ca lyate ca //MU_3,11.35// paramrthavarana nma sarga dvdaas sarga vasiha: etasmt paramc chntt padt paramapvant / yathedam utthita viva tac chttamay dhiy //MU_3,12.1// suupta svapnavad bhti bhti brahmaiva sargavat / sarvam eka ca tac chnta tatra tvat krama u //MU_3,12.2// tasynantapraktmarpasytatacinmae / sattmtrtma kacana yad ajasra svabhvata //MU_3,12.3// tad tmani svaya kicic cetyatm iva gacchati / aghtrthaka savidhmaranascakam //MU_3,12.4// bhvinmrthakalanai kicidhitarpakam / kd au uddha ca sarvasmin bhvibodhanam //MU_3,12.5// tatas s param satt satta cetanonmukh / cinnmayogy bhavati kicillabhyatay tay //MU_3,12.6// ghanasavedant pacd bhvijvdinmik / s bhavaty tmakalan yad ynt part padt //MU_3,12.7// svataikabhvanmtrasr sasaraonmukh / tad vastusvabhvena tanvas tihanti tm im //MU_3,12.8// samanantaram etasy khasattodeti nyat / abddiguabja s bhaviyadabhidhrthad //MU_3,12.9// ahantodeti tadanu saha vai klasattay / bhaviyadabhidhrthe te bja mukhya jagatsthite //MU_3,12.10// tasy akte parys tu svasavedanamtrakam / etaj jlam asadrpa sad ivodeti visphurat //MU_3,12.11// evamprytmik s cid bja sakalpakhina / tatrpy ahakrakaras sa tatspandatay marut //MU_3,12.12// cid ahantvat vyomaabdatanmtrabhvant / svato ghanbhya anai khatanmtra bhavaty alam //MU_3,12.13// bhvinmrtharpa tad bja abdaughakhina / padavkyapramhyavedavndavikri tat //MU_3,12.14// tasmd udeyaty akhil jagacchr abdarpia / abdaughanirmitrthaughaparimavisri //MU_3,12.15// cid evamparivr s jvaabdena kathyate / bhviabdrthajlena bja bhtaughakhina //MU_3,12.16// caturdaavidha bhtajtam valitmbaram / jagajjaharayantraugha prasariyati vai tata //MU_3,12.17// asamprptbhidhsr cij jvatvt sphuradvapu / y saiva sparatanmtra bhvand bhavati kat //MU_3,12.18// pavanaskandhavistra bja sparaikakhina / sarvabhtakriyspandas tasmt samprasariyati //MU_3,12.19// tatra ya cidvilsena prako 'nubhavd bhavet / tejastanmtraka tattadbhaviyadabhidhrthadam //MU_3,12.20// tat srydivijmbhbhir bjam lokakhina / tasmd rpavibhedena sasra prasariyati //MU_3,12.21// bhavac caturm avatas tatas sata ivsata / svadana tasya saghasya rasatanmtram ucyate //MU_3,12.22// bhvivrivilstma tad bja rasakhina / anyo'nysvadanensmt sasra prasariyati //MU_3,12.23// bhaviyadgandhasakalpanmsau kalantmak / sakalptm sasaugandhatanmtratva prayacchati //MU_3,12.24// bhvibhgolakatvena bjam ktikhina / sarvdhrtmanas tasmt sasra prasariyati //MU_3,12.25// cit vibhvyamnni tanmtri parasparam / svaya pariatny antar ambunva nirantaram //MU_3,12.26// tathaitni vimiri viviktni punar yath / na uddhny upalabhyante sarvanntam eva hi //MU_3,12.27// savittimtrarpi sthitni gaganodare / bhavanti vaajlni yath bjakantare //MU_3,12.28// prasava paripayanti atakha sphuranti ca / paramvantare mnti kat kalpbhavanti ca //MU_3,12.29// vivartam eva dhvanti nirvivartni santi ca / cidveditni sarvi kat pibhavanti hi //MU_3,12.30// tanmtragaam etat s svasakalptmaka citi / vedanvasare 'vaugham ankraiva payati //MU_3,12.31// bja jagatsu nanu pacakamtram asya bja par vyavahit citiaktir dy / tajja tad eva bhavatti sadnubhta cinmtram ekam ajam dyam ato jagacchr //MU_3,12.32// sastibjopadeo nma sarga trayodaas sarga vasiha: parame brahmai sphre same samasamasthitau / anutpannanabhastejastamassattdiktmani //MU_3,13.1// prva cetyatvakalana svacetyasya cetant / udeti cittvakalana citiaktitvacetant //MU_3,13.2// tato jvatvakalana cetyasampoacetant / tato 'hambhvakalana cetyaikaparatvat //MU_3,13.3// tato buddhitvakalanam ahantparimata / etad eva manastdiabdatanmtrakdimat //MU_3,13.4// aucchnyd anyatanmtrabhvand bhtarpia / ayam ittha mahgulmo jagaddir vilokyate //MU_3,13.5// jhagity eva krameeti svapne puram ivktam / mahkamahavym udbhyodbhya nayatm //MU_3,13.6// jagatkarajakujn bjam etad avpajam / npekate kicid api kitivryanildikam //MU_3,13.7// etac cidtmaka pact kilorvydi kariyati / svapnasavitpuram iva cinmtrtmakam eva tat //MU_3,13.8// jagaddyakura yatratatrastham api mucati / jagata pacaka bja pacakasya cid avyay //MU_3,13.9// yad bja tat phala viddhi tasmd brahmamaya jagat / evam ea mahke sargdau pacako gaa //MU_3,13.10// cicchaktykabhttm kalpito 'sti na vstava / anenocchnatm etya yad apda vitanyate //MU_3,13.11// tad apy karptma kalantma na sanmayam / na kvacin nma tat siddha yad asiddhena sdhyate //MU_3,13.12// kharpa yad vikalptma katha tat satyatm iyt / atha cet pacaka brahma brahmtmakatay tay //MU_3,13.13// tat pacakavidhiprauho brahmaiva trijagadbhrama / yath sphurati sargdv ea pacakasambhava //MU_3,13.14// tathaivdyeha bhtatve yti kraat svayam / eva na jyate kicij jagaj jta ca lakyate //MU_3,13.15// svapnasakalpapuravad asat sad anubhyate / brahmka parko jvkatvam tmani //MU_3,13.16// iti vetty avadttm pthvydnm asambhavt / ity ea jva kathito vyomni khtm yathodita //MU_3,13.17// jvkas tv ima deha yath vindati tac chu / jvka kham evsau tasmis tu parammbare //MU_3,13.18// atra tejakao 'smti svaya cetati cintay / tam evocchnam iva sad bhvayaty tmanmbare //MU_3,13.19// asad eva sadkra sakalpendur yath aam / tam eva bhvayan dradyarpatay sthita / eka eva dvitm eti svapne svamtiboddhvat //MU_3,13.20// kicit sthaulyam ivdatte tatas trakat vidan / yathbhvitvam atrrthabhvitc citsvarpata //MU_3,13.21// kha eva khtm satato 'py aya so 'ham iti svayam / cittvt pratyayam datte svapne tvam iva pnthatm //MU_3,13.22// trakkram kra bhvidehbhidha tata / bhvayan yti tadbhva citta cetyrthatm iva //MU_3,13.23// parityajyeva tad bhya tatas trakakoare / antar bhti bahisstho 'pi parvato makure yath //MU_3,13.24// kpasastha yath deha samudgakagata ca v / svapnasakalpayos savid vetty eva jvako 'uke //MU_3,13.25// kharpatrakntasstho jvo yac cetati svayam / tad etad buddhicittdi jnasantnarpakam //MU_3,13.26// jvkas tatas tatra trakkakoaga / preke 'ham iti bhvena drau prasaratva khe //MU_3,13.27// tato randhradvayeneva bhvibhybhidha puna / yena payati tan netrayugma nmn bhaviyati //MU_3,13.28// yena spati ssya tvag yac choti rutis tu s / yena jighrati tad ghra sa svam tmani payati //MU_3,13.29// tat tasya svadana pacd rasanmnollasiyati / yat spandati sa tad vyuce karmendriyavrajam //MU_3,13.30// rplokamanaskrajtam ity eva bhvayan / tivhikadehtm tihaty ambaram ambare //MU_3,13.31// evam ucchnat tasmin bhvayas tejasa kae / asatya satyasaka brahmste jvaabdadht //MU_3,13.32// ittha sa jvaabdrthakalankulat gata / tivhikadehtm cittadehmbarkti //MU_3,13.33// svakalpanta kram aasastha prapayati / kacij jalagata vetti kacit samrsvarpiam //MU_3,13.34// bhvibrahmakalana payaty anubhavaty api / tmagarbhagha cittd yath sakalpittmaka //MU_3,13.35// deaklakriydravyakalanvedana sa tat / bhvaya abdanirmt abdair badhnti kalpitai //MU_3,13.36// tivhikadeho 'sv ity asatye jagadbhrame / asatya eva kacati svapneayana yath //MU_3,13.37// ity anudbhta evsau svayambhs svayam utthita / tivhikadehtm prabhur dya prajpati //MU_3,13.38// etasminn api sampanne brahmkrii bhrame / na kicid api sampanna na ca jta na dyate //MU_3,13.39// tad brahmkam kam eva sthitam aakitam / sakalpanagarkram etat sad api naiva sat //MU_3,13.40// anirmitam anaga ca etad khe citram utthitam / akta cnubhta ca na satya satyavat sthitam //MU_3,13.41// mahkalpe vimuktatvd brahmdnm asaayam / smtir na prktan kcit kraa s svayambhuva //MU_3,13.42// tena ydk svayambhs syt tdk tajjam ida smtam / andyanubhavas tv ittha ya evvanitdibhi //MU_3,13.43// svapnnubhta pthvydi prabodhe yda bhavet / smta sad vyomamtrtma sarvadaiveda jagat //MU_3,13.44// yatra yatra yath toye dravatva nma vidyate / tatra tatra tath nnyas sargo 'sti paramtmani //MU_3,13.45// sir evam iya prauh sarga evam aya sthita / brahma nma bhty eva vyomtmaivpanirmiti //MU_3,13.46// dyam evam ida nta khtma nirbhitti nirbhramam / nirdhra nirdheyam advaita caikyavarjitam //MU_3,13.47// jagatsavidi jtym api jta na kicana / paramkam nyam accham eva vyavasthitam //MU_3,13.48// sarvasahrakhe tv sd yad eva tad avasthitam / ndheya tatra ndhro na ca dya na drat //MU_3,13.49// brahma nsti na brahm na ca brahmik kvacit / na jagan nsti jagat ntam evkhila sthitam //MU_3,13.50// brahmaiva kacati svaccham ittham tmtmantmani / cittvd dravatvt salilam ivvartataytmani //MU_3,13.51// asad evedam bhti sad ivehnubhyate / vinayaty asad evnte svapne svamaraa yath //MU_3,13.52// atha vjasvarpatvt sad evedam anmayam / akhaitam andyanta jnamtrmbarodaram //MU_3,13.53// ka eva parame prathama prajeo nitya svaya kacati nyatay samna / sa hy tivhikavapur na tu bhtarp pthvydi tena na sad asti yad na jtam //MU_3,13.54// svayambhtpattivarana nma sarga caturdaas sarga vasiha: ittha jagadahantdi dyajta na kicana / ajtatvc ca nsty eva yac csti param eva tat //MU_3,14.1// paramka evsau jvat cetati svayam / nisspandmbhodhijahare salila spandatm iva //MU_3,14.2// karpam ajahad eva vettva dyatm / svapnasakalpaaildv iva cidvttir ntar //MU_3,14.3// pthvydirahito deho yo virtmano mahn / tivhika evsau cinmtrcchanabhomaya //MU_3,14.4// akayasvapnaailbhas sthirasvapnapuropama / citraktsthitacittasthacitrasainyasamkti //MU_3,14.5// anikhtamahstambhaputrikaughasamopama / brahmke 'nikhttm svastambhe slabhajik //MU_3,14.6// dya prajpati prva svayambhr iti viruta / prktann svakrym abhvd apakraa //MU_3,14.7// mahpralayaparyantev dy kila pitmah / mucyante sarva evta prktana karma teu kim //MU_3,14.8// moktavya eva kuytm dyo 'dya ca sasthita / na ca dya na ca dra na sra sarvam eva ca //MU_3,14.9// praticchanda padrthn sarvem ea eva sa / asmd udeti jvl dpl dpakd iva //MU_3,14.10// sakalpa eva sakalpt kilaiti kmdivarjita / kmdimn iva nikuyas svapnt svapnntara yath //MU_3,14.11// asmd eva praticchandj jvs samprasaranty am / sahakrikranm abhvc ca sa eva te //MU_3,14.12// sahakrikranm abhve kryakraam / ekam etad ato nnya parasmt sargavibhrama //MU_3,14.13// brahmaivdyo virtm virtmaiva sargat / jvkas sa evettha sthita pthvydy asad yata //MU_3,14.14// rma: ki syt parimito jvarir ho anantaka / hosvid asty ananttm jvapio 'calopama //MU_3,14.15// dhr payomuca iva kar iva vridhe / kas taptyasa iva kasmn nirynti jvak //MU_3,14.16// iti me bhagavan brhi jvajlavinirayam / jtam etan may pryas tad eva prakakuru //MU_3,14.17// vasiha: eka eva na jvo 'sti rn sambhava kuta / aaga samuya prayttva te vaca //MU_3,14.18// na jvo 'sti na jvn rayas santi rghava / na caika parvataprakhyo jvapio 'sti kacana //MU_3,14.19// jvaabdrthakalans samastakalannvit / na ca kcana santti nicayo 'stu tavcala //MU_3,14.20// uddha cinmtram amala brahmstha hi sarvata / tad yath sarvaaktitvd vindate y svaya kalm //MU_3,14.21// cinmtrnukrameaiva sampraphult latm iva / nanu mrtm amrt v tm evu prapayati //MU_3,14.22// jvo buddhi kriyspando mano dvitvaikyam ity api / svasatt prakacant t niyojayati vedane //MU_3,14.23// sbuddhaiva bhavaty eva bhaved brahmaiva bodhata / abodha prekay yti na na tu sa budhyate //MU_3,14.24// yathndhakro dpena prekyama praayati / na csya jyate tattvam abodhasyaivam eva hi //MU_3,14.25// eva brahmaiva jvtm nirvibhgo nirantara / sarvaaktir andyanta mahcitsrarpadht //MU_3,14.26// sarvnantatay tv asya na kcid bhedakalpan / vidyate y hi kalan s tad evnubhtita //MU_3,14.27// rma: evam etat katha brahmann ekajvecchaykhil / jagajjv na yujyante mahjvaikatvat //MU_3,14.28// vasiha: mahjvtma tad brahma sarvaaktimaytmakam / sthita yatheccham eveha nirvibhga nirantaram //MU_3,14.29// yad evecchati tat tasya bhavaty u mahtmana / prva tu nayatcch ced ato dvitvam udeti tat //MU_3,14.30// pacd dvitvavibhaktn svaaktn prakalpita / anenettha hi bhavatty eva tena kriykrama //MU_3,14.31// aktydyay tay brhmy niyamo ya prakalpita / ta vin nodayo 'nys pradhnecchaiva rohati //MU_3,14.32// yasy jvbhidhny akty yecch phalaty asau / pradhnaaktiniyamnuhnena vin tu na //MU_3,14.33// pradhnaaktiniyamas supratiho bhaven na cet / tat phala aktyaaktitvn nehitn kvacid bhavet //MU_3,14.34// eva brahma mahjvo vidyate 'ntdivarjita / jvat koimahkobhavaty atha na kicana //MU_3,14.35// cetyasavedanj jvo bhavaty yti sastim / tadasavedand rpa amam yti saste //MU_3,14.36// eva kanihajvn jyehajvakriykramai / samudety dyajvatva tmrm iva hemat //MU_3,14.37// atrnante parke ittham ea gao 'py asan / khtmaiva sann ivodeti ciccamatkaratmaka //MU_3,14.38// svayam eva camatkro yas samgamyate cit / bhaviyannmadehdi tad ahambhvana vidu //MU_3,14.39// cito yas syc cidlokas tanmayatvd anantaka / sa ea bhuvanbhoga iti tasy prabimbati //MU_3,14.40// parimavikrdiabdais saiva cid avyay / tdgrpyd abhedypi svaaktyaiva vibudhyate //MU_3,14.41// avicchinnavilstma svato yat svadana cita / acetyasya prakasya jagad ity eva tat sthitam //MU_3,14.42// kd api skmai y aktir vitat cita / s svabhvata evainm ahant paripayati //MU_3,14.43// tmany tmtmanaivsy yat prasphurati vrivat / jagadantam ahantu tad evsau prapayati //MU_3,14.44// camatkrakar cru yac camatkurute citi / iya svtmani tasyaiva jagannma tata ktam //MU_3,14.45// cita cittvam ahakras saiva rghava kalpan / tanmtrdi cid evto dvitvaikatve kva sasthite //MU_3,14.46// jvahetv asantyge tva cha ceti santyaja / ea sadasator madhye bhavety arthtmako bhavet //MU_3,14.47// cit yathdau kalit svasatt s tathodit / abhinn dyate vyomnas sattsatte 'tha vedmy aham //MU_3,14.48// citkha kha jagadh kha kham abdhivibudhcal / khkraciccamatkrarpatvn nnyad asti hi //MU_3,14.49// yo yadvilsas tasmt sa na kadcana bhidyate / api svayavt tattvt kaivnavayave kath //MU_3,14.50// citer nityam acetyy cin nsty avitatkte / yad rpa jagato rpa tat tatsphuraarpia //MU_3,14.51// mano buddhir ahakro bhtni girayo dia / iti paryyaracan citas tattvj jagatsthite //MU_3,14.52// cita cittva jagad viddhi njagac cittvam asti hi / ajagattvd acic cit syd bhvbhedj jagat kuta //MU_3,14.53// citer maricabjasya nij ynta camatkti / saivai jvatanmtramtra jagad iti sthit //MU_3,14.54// cittvt svaaktikacana yad ahambhvana cite / jvas spandtmakarmtm bhaviyadabhidho hy asau //MU_3,14.55// yac cic cittvena kalana svasampdybhidhrthadik / vyavacchedavikrais tad bhidyate 'to na vidyate //MU_3,14.56// citspandarpior asti na bheda kartkarmao / spandamtra bhavet karma sa eva puruas smta //MU_3,14.57// jva cittve parispanda pus citta sa eva ca / manas tv indriyarpa san nnnnaiva gacchati //MU_3,14.58// nteaviea hi citprakaccha jagat / kryakraatditva tasmd anyan na vidyate //MU_3,14.59// acchedyo 'ham adhyo 'ham akledyo 'oya eva ca / nityas satatagas sthur acalo 'ham iti sthitam //MU_3,14.60// vivadante yath hy atra vivadantu tath bhramai / bhramanto na vaya tv ete jt vigatavibhram //MU_3,14.61// dye mrte 'jasarhe vikrdi pthag bhavet / nmrte tajjakacite citkhe sadasadtmani //MU_3,14.62// cittaru cetyarasata akt kldinmik / tanoty kaviad cinmadhurs svamajar //MU_3,14.63// svaya vicitra sphurati citkarmukam anhatam / svaya vicitra kacati cidratnam apakraam //MU_3,14.64// svaya vilakaaspanda cidvyur ajatmaka / svaya vicitravalana cidvri na nikhtagam //MU_3,14.65// svaya vicitradhtccai cicchgam apanirmitam / svaya citrarasolls cijjyotsn satatodit //MU_3,14.66// svaya sadaiva prakaa cidloko 'maltmaka / svayam astagatevje je jnd udit citi //MU_3,14.67// svaya jaeu jyena pada sauuptam gat / svaya spandi tathspandi cittvc citimahnabha //MU_3,14.68// citprakaprako hi jagad asti ca nsti ca / cidkaikanyatva jagad asti ca nsti ca //MU_3,14.69// cidlokamahrpa jagad asti ca nsti ca / cinmrutaghanaspando jagad asti na csti ca //MU_3,14.70// cidghanadhvntakatva jagad asti ca nsti ca / cidarklokadivaso jagad asti na csti ca //MU_3,14.71// citkajjalarajaailaparamur jagadbhrama / cidagnyauya jagallekh jagac cicchakhauklat //MU_3,14.72// jagac cicchailajahara cijjaladravat jagat / jagac cidikumdhurya citkrasnigdhat jagat //MU_3,14.73// jagac ciddhimatatva cijjvljvalana jagat / jagac citsarpii sneho vci citsarito jagat //MU_3,14.74// jagac citkaudramdhurya jagac citkanakgadam / jagac citpupasaugandhya cillatgraphala jagat //MU_3,14.75// citsattaiva jagatsatt jagatsattaiva cidvapu / atra bhedavikrdi na khe malam iva sthitam //MU_3,14.76// itda sanmayatvena sad asad bhuvanatrayam / avikalpyatadtmatvt sattsatte tad eva v //MU_3,14.77// avayavvayavitabdrthau aagavat / anubhtyapalpya kalpitau yair dhig astu tn //MU_3,14.78// na vidyate jagad yatra sdridyrvnadvaram / cidekatvt prasagas syt kas tatretaravibhrame //MU_3,14.79// ilhdayapnpi svkaviadaiva cit / dhatte 'ntar akhila nta sannivea yath il //MU_3,14.80// padrthanikarke tvam kalavopama / tvattmatttmattattsattollekh na santi te //MU_3,14.81// pallavntaralekhaughasanniveavad tatam / anynanytmakam ida dhatte 'nta cit svabhvata //MU_3,14.82// samastakraaughn kradipitmaham / svabhvato 'kratma cittva viddhy anubhtita //MU_3,14.83// na csattvam acetyy cito vcpi sidhyati / yad asti tad udetti da bjd ivkuram //MU_3,14.84// gaganam iva sunyabhedam asti tribhuvanam aga mahcito 'ntar asy / paramapadamaya samastadya tv idam iti nicayavn bhavnubhte //MU_3,14.85// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,14.86// brahmatvapratipdana nma sarga pacadaas sarga vasiha: jagad kam eveda yath hi vyomni mauktikam / vimale bhti khtmaiva jagac cidgagane tath //MU_3,15.1// anutkraiva bhtva trijagatslabhajik / citstambhe na ca sotkr na cotkarttra vidyate //MU_3,15.2// samudre 'ntar jalspands svabhvd acyut api / vidi vedy bhavantva pare dyavidas tath //MU_3,15.3// jalntargatasrybhjlakracanny api / jagadbhna prati sthlny au prati yathcal //MU_3,15.4// jagadbhnam abhnbha brahmao 'vyatirekata / jalasryujla tu vyatireknubhtidam //MU_3,15.5// anubhtny apmni jagati vyomarpii / pthvydni na santy eva svapnasakalpayor iva //MU_3,15.6// piagrahe sad ity asmin vijnkarpii / marunady jalam iva na sambhavati kutracit //MU_3,15.7// jagaty apiagrhe 'smin gandharvanagaropame / marau sarid ivbhti dyat bhrntirpi //MU_3,15.8// svapndrieva jagat tuldeau na kaucana / pritau kalanonmukt dyarr vyoma kevalam //MU_3,15.9// varjayitvjavijtajagacchabdrthabhvanam / jagadbrahmakhaabdnm arthe nsty eva bhinnat //MU_3,15.10// ida tv acetyacinmtrabhnor bhna nabha prati / tath skma yath megha prati sakalpavrida //MU_3,15.11// yath svapnapura svaccha jgratpuravara prati / tath jagad ida svaccha sakalpitajagat prati //MU_3,15.12// tasmd acetyacidrpa jagad vyomaiva kevalam / nyau vyomajagacchabdau paryyau viddhi cinmayau //MU_3,15.13// tasmn na kicid utpanna jagaddha dyakam / ankhyam anabhivyakta yathsthitam avasthitam //MU_3,15.14// jagad eva mahka cidkam abhittimat / tad deasyumtrasya tuly cpraprakam //MU_3,15.15// karpam evccha piagrahavivarjitam / vyomni vyomamaya citra sakalpapuravat sthitam //MU_3,15.16// atreda maapkhyna u ravaabhaam / nissandeho yathaio 'rtha citte virntim eti te //MU_3,15.17// rma: sadbodhavddhaye brahman samsena vadu me / maapkhynam akhila yena bodho vivardhate //MU_3,15.18// vasiha: abhd asmin mahphe kulapadmo viksavn / padmo nma npa rmn bahuputro 'tikoavn //MU_3,15.19// marydplane 'mbhodhir dviattimirabhskara / kntkumudincandro doatahutana //MU_3,15.20// merur vibudhavndn yaacandrodbhavrava / saras sadguahasn kalkamalabhskara //MU_3,15.21// travmbhodapavano mnamtagakesar / samastavidydayitas sarvcaryagukara //MU_3,15.22// rrisgarakobhavilasanmandarcala / vilsapupaughamadhus saubhgyakusumyudha //MU_3,15.23// lllatlsyamarut shasotsavakeava / saujanyakairavaa durlllatiknala //MU_3,15.24// tasyst subhag bhry ll nma vilsin / sarvasaubhgyavalit kamalevoditvanau //MU_3,15.25// sarvasampattilalit llmadhurabhi / snandamandavalit dvityenddayasmit //MU_3,15.26// alaklimanohrivadanmbhojalin / tg karikgaur jagameva sarojin //MU_3,15.27// latvilsakundaughahsin rasalin / pravlahast puphy madhurr iva dehin //MU_3,15.28// avadtatanu puy janathldadyin / gageva g gat devanad hasavilsin //MU_3,15.29// tasya bhtalapupeos sakalhldadyina / paricary cira kartum any ratir ivodit //MU_3,15.30// udvigne prodvign mudit mudite samkulkulite / pratibimbasam knt sakruddhe kevala bht //MU_3,15.31// jagaty kapratipdanya maapopkhyne rjavarana nma sarga oaas sarga vasiha: bhtalpsaras srdham ananyavanitpati / aktrimapremarasa sa reme kntay tay //MU_3,16.1// udynavanagulmeu tamlagahaneu ca / pupamaapatalpeu latvalayasadmasu //MU_3,16.2// pupntapuraayysu pupasambhravthiu / vasantodynadolsu krpukariu ca //MU_3,16.3// candanadrumaaeu santnakataleu ca / kadambanimbageheu pribhadrodareu ca //MU_3,16.4// ailakandarakaccheu vtyanapureu ca / sarittaakaapreu vraoparisadmasu //MU_3,16.5// grme turaharmyeu latmaapakeu ca / hemamandiravkeu muktmikyabhittiu //MU_3,16.6// vikasatkundamandramakarandasugandhiu / vasantavanajleu kjatkokilamliu //MU_3,16.7// nnratnatn ca sthaleu mdudptiu / nirjhareu tarattrakarsravariu //MU_3,16.8// ailn hemamikyailphalahakeu ca / devarimunigeheu drapuyrameu ca //MU_3,16.9// kumudvatu phullsu smersu nalinu ca / vanasthalu phullsu phullstpalinu ca //MU_3,16.10// prahelikbhir khynais tathaivkaramuibhi / apadair bahddyotais tath ghacaturthakai //MU_3,16.11// nakkhyyikbhi ca lokair bindumatbhramai / deabhvibhgai ca nagaragrmaceitai //MU_3,16.12// sragdmamlyavalanair nnbharaayojanai / llvilolacalanair vicitrarasabhjanai //MU_3,16.13// rdrakramukakarpratmbldalacarvaai / samlambhanallbhir dolrohaavibhramai //MU_3,16.14// ghe kusumadolbhir anyo'nyndolanakramai / phullapupalatkujadehagopanakharvaai //MU_3,16.15// nauynayugyahastyavadntordigamgamai / jalakelivilsena parasparasamukaai //MU_3,16.16// nttagtakallsyatavodbhaavttibhi / sagtakais sakathanair vmurajavdanai //MU_3,16.17// udyneu sarittravkeu vanavthiu / antapureu harmyeu teu teu tath tath //MU_3,16.18// s bl sukhasavddh tasya praayin priy / ekad cintaym sa ubhasakalpalin //MU_3,16.19// prebhyo 'pi priyo bhart mamaia jagatpati / yauvanollsalakmvn katha syd ajarmara //MU_3,16.20// bhartrnena sahottugastan kusumasadmasu / katha svaira cira knt rameybdaatny aham //MU_3,16.21// tath yateya kramatas tapojapayamehitai / rajanaruc rj yath syd ajarmara //MU_3,16.22// jnavddhs tapovddhn vidyvddhn aha dvijn / pcchmi tvan maraa katha na syn nm iti //MU_3,16.23// athnyyu sampjya dvijn papraccha snat / amaratva katha vipr bhaved iti puna puna //MU_3,16.24// vipr: tapojapayamair devi samasts siddhasiddhaya / samprpyante 'maratva tu na kadcana labhyate //MU_3,16.25// ity karya dvijamukhc cintaym sa s puna / ida svaprajayaivu bht priyaviyogata //MU_3,16.26// maraa bhartur agre me yadi daivd bhaviyati / tat sarvadukhanirmukt sasthsye sukham tmani //MU_3,16.27// atha varasahasrea bhartdau cen mariyati / tat kariye tath yena jvo gehn na ysyati //MU_3,16.28// udbhramadbhartjve 'smin nije uddhntamaape / bhartrvalokit nitya nivatsymi yathsukham //MU_3,16.29// adyaivrabhyaitadartha dev japti sarasvatm / japopavsaniyamair toa pjaymy aham //MU_3,16.30// iti nicitya s ntham anuktvaiva vargan / yathstra cacrogra tapo niyamam sthit //MU_3,16.31// trirtrasya trirtrasya paryante ktapra / devadvijaguruprjavidvatpjparya //MU_3,16.32// snnadnatapodhynanityodyuktaarrik / sarvstikyasadcrakri kleabhri //MU_3,16.33// yathkla yathodyoga yathstra yathkramam / toaym sa bhartram aparijtatatsthitim //MU_3,16.34// trirtraatam eva s bl niyamalin / anratataponiham atihat kaaceay //MU_3,16.35// trirtr atentha pjit pratimm it / tu bhagavat gaur vgdam uvca tm //MU_3,16.36// sarasvat: nirantarea tapas bhartbhaktyatiyin / paritusmi te vatse gha varam psitam //MU_3,16.37// rj: jaya janmajarjvldhadoaaiprabhe / jaya hrdndhakraughanivraaraviprabhe //MU_3,16.38// amba m trijaganmtas tryasva kpam imm / ida varadvaya dehi yad iha prrthaye ubham //MU_3,16.39// eka tvad videhasya bhartur jvo mammbike / asmd eva hi m ysn nijntapuramaapt //MU_3,16.40// dvitya tv mahdevi prrthaye 'ha yad yad / daranya varrthena tad me dehi daranam //MU_3,16.41// ity karya jaganmt tathstv evam iti kat / uktvntardhnam agamad utthyormir ivrave //MU_3,16.42// atha s rjamahi paritueadevat / rutagteva hari babhvnandadhri //MU_3,16.43// parvttyugrakaake dinre varadaake / kaanbhau spandamaye klacakre vahaty api //MU_3,16.44// antardhim jagmsy patyus tac cetana tanau / sandyamna evu ukapare raso yath //MU_3,16.45// raakhaitadehe 'smin mte 'ntapuramaape / nirjal nalinvsau par mlnim upyayau //MU_3,16.46// vioavasanastabdhasakaldharapallav / prpa s maravasth malaydhityakm iva //MU_3,16.47// prpa s tamasndhatva tasmin maraam gate / dpajvllave ke sadmarr iva bhit //MU_3,16.48// kryam pa kaensau bl virasat gat / yath srotasvin srotakaye kmavidhsar //MU_3,16.49// kipram krandin kipra maunsakt viyogin / babhva cakravkva mnin maraonmukh //MU_3,16.50// atha tm atimtravihval sakd kabhav sarasvat / aphar hradaoavihval pratham vir ivnvakampata //MU_3,16.51// maapopkhyne rjparidevana nma sarga saptadaas sarga sarasvat: avbhtam ima vatse bhartra pupakambalai / cchdya sthpayeha tva punar enam avpsyasi //MU_3,17.1// pupi mlnim eyanti no na caia vinakyati / bhya ca tava bhartyam acirea bhaviyati //MU_3,17.2// etadya ca jvo 'sv kaviadas tava / na nirgamiyati kipram apy antapuramaapt //MU_3,17.3// [vasiha:] apadareinayan samkaryeti bandhubhi / s samvsitgatya payobhir iva padmin //MU_3,17.4// pati sasthpya tatraiva pupaprapragopitam / kicid vsittihat kpaeva nidhnin //MU_3,17.5// tasminn eva dine saik tasmi uddhntamaape / ardhartra parijane sarvasmin nidray hte //MU_3,17.6// japti bhagavat dev uddhajnamahdhiy / dukhd hvyaym sa sovaca samupetya tm //MU_3,17.7// [sarasvat:] ki smtsmi tvay vatse dhatse kim iti okitm / sasre bhrntayo bhnti mgatmbuvan mudh //MU_3,17.8// ll: kva mammba sthito bhart ki karoty atha kda / sampa naya m tasya naik aknomi jvitum //MU_3,17.9// dev: cittka cidkam ka ca ttyakam / tebhya nyatama viddhi cidka varnane //MU_3,17.10// nyam evedam akhila jagat tatra vyavasthitam / aha tvam iti dytma nnnnaiva nirvapu //MU_3,17.11// abhittimayam eveda kalpanrpita jagat / japtibhmtraka deatulpraavarjitam //MU_3,17.12// tac cidkakotm cidkaikyabhvant / avidyamnam apy u dyate 'thnubhyate //MU_3,17.13// ded dentaraprptau savido madhyam eva yat / nimeea cidka tad viddhi varavarini //MU_3,17.14// tasmin nirastanieasakalpasthitim ei cet / sarvtmakapada tat tad dv prpnoy asaayam //MU_3,17.15// atyantbhvasavitty jagatas tv etad pyate / nnyath madvareu tva tu prpsyasi sundari //MU_3,17.16// vasiha: ity uktv s yayau dev divyam tmyam spadam / ll tu llayaivsn nirvikalpasamdhibhk //MU_3,17.17// tat tatyja nimeea sntakaraapajaram / svadeha kham ivon nijana vihagam //MU_3,17.18// dadara ca svabhartra tasminn evlaymbare / sasthita pthivplam sthne bahurjake //MU_3,17.19// sihsanasamrha jaya jveti sastutam / prastuta maalnekakryam hartum dtam //MU_3,17.20// patkmajarkrarjadhnghasthitam / prvadvrasthitsakhyamuniviprarimaalam //MU_3,17.21// dakiadvragsakhyalalanlokamaalam / pacimadvragsakhyarjarjeamaalam //MU_3,17.22// uttaradvragsakhyarathahastyavasakulam / ekabhtyavinirtadakipathavigraham //MU_3,17.23// karantharacitaprvadeakriykramam / surrdhipanirtasarvamlecchottarpatham //MU_3,17.24// mlaveasamkrntasarvapctyatagaam / dakibdhitaytalakdtavinoditam //MU_3,17.25// prvbdhitaamhendrasiddhoktagaganpagam / uttarbdhitaytadtavaritaguhyakam //MU_3,17.26// pacimbdhitalokavaritstamayakramam / asakhyabaddhabhplakarkrkhiljiram //MU_3,17.27// yajavapahadviprajitatryogranissvanam / vandikolhalollsapratirudghanakandaram //MU_3,17.28// geyavdyodyatadhvnapradhvanadgaganntaram / hayahastirathvrirajomeghaghanmbaram //MU_3,17.29// pupakarpradhmotthagandhmoditaparvatam / sarvamaalasambhraracitnekasanam //MU_3,17.30// yaakarprajaladhisuuklmbaraparadam / rodasstambhabhtaikasvaprabhvajitrkakam //MU_3,17.31// rambhamantharodrakryasavyagrabhmipam / nnnagaranirmasodyogasthapatvaram //MU_3,17.32// papttha mahrambh s t narapates sabhm / vyomtmik vyomamay mihikevmbaravm //MU_3,17.33// bhramant tatra tm agre dadus te na kecana / anyasakalparacit puru kminm iva //MU_3,17.34// tath te t na dadus sacarant purogatm / anyasakalparacit madhye svanagar yath //MU_3,17.35// prktann eva tn sarvn s dadara purogatn / bhbhtaiva sama prptn nagarn nagarntaram //MU_3,17.36// tadves tanmaycrs tath tn eva blakn / t eva blavanits ts tn eva ca mantria //MU_3,17.37// tn eva bhuvi bhpls ts tn eva ca paitn / tn eva narmasacivn bhtys tn eva tdn //MU_3,17.38// athnyn anyaprv ca paitn suhdas tath / vyavahrs tath cnyn paurn anys tathaiva ca //MU_3,17.39// madhyhnakla divasa ghanagharmkul dia / antarika sacandrrka smbhodapavanadhvani //MU_3,17.40// mah hradanadailapurapattanamaitm / nnnagaravinysajagalagrmasakulm //MU_3,17.41// dvir aavara bhpla prktany jarasojjhitam / prktan janat sarv samastn grmavsina //MU_3,17.42// s tn lokya lalan cintparavabhavat / te 'smin nagaravstavy kaa sarve mt iti //MU_3,17.43// punaprajaptibodhena prktanntapurntaram / jagma dadartra srdhartra tathaiva tat //MU_3,17.44// avarpa svabhartra pupasambhragopitam / nidrkula parijanasannivea tathaiva tam //MU_3,17.45// atha sotthpaym sa nidrkrnta sakhjanam / ha ctva me dukham sthna dyatm iti //MU_3,17.46// bhartus sihsanasysya prve tihmy aha yadi / payant sabhyasaghta tat prajvmi nnyath //MU_3,17.47// sa rjaparivro 'tha tayety ukto yathkramam / sd anidras suvyagras sarvas sarvasvakarmasu //MU_3,17.48// paurn sabhyn samnetu yayur ykapaktaya / vyavahra kalayitum urvm arkakar iva //MU_3,17.49// sthnabhmi bhty ca mrjaym sur dt / prvpayodamalina kha aradvsar iva //MU_3,17.50// agana prati dpaughs tasthu ptatamo'mbhasa / cryadaranyeva prpt nakatrapaktaya //MU_3,17.51// janat praym su prair ajirabhmik / abdhn pralayasaukn pursarge ivmbhas //MU_3,17.52// jagmur mantrismants sva sva sthnam anindit / trailokye punar utpanne lokapl yath dia //MU_3,17.53// vavur krakarprasndr malayatal / utphullakusumodvntamsalmodino 'nil //MU_3,17.54// paryanteu prathrs tasthur dhavalavsasa / vamkrkatpntameghaml ivdriu //MU_3,17.55// prabhptatamapuj petu pupotkar bhuvi / meghamrutavidhvasts traknikar iva //MU_3,17.56// sthna praym sur mahplnuyyina / utphullakamalkra has iva sarovaram //MU_3,17.57// sihsanasampasthe haimavetrsane ubhe / upviad asau ll lleva smaracetasi //MU_3,17.58// dadara tn npn bhtyn sarvn eva yathsthitn / gurn ryn sakhn bhtyn suhtsambandhibndhavn //MU_3,17.59// sakalam eva hi prvavad eva s samavalokya muda param yayau / npatirrajana khalu jvatty uditay ca babhau aivac chriy //MU_3,17.60// llopkhyne sadehdeharravarana nma sarga adaas sarga vasiha: ittha vinodaymda dukhita cittam ity alam / bodhayitvegitair bhpn sthnd utthittha s //MU_3,18.1// praviyntapura bhartu prve 'ntapuramaape / vivea pupaguptasya cintaym sa ceti s //MU_3,18.2// aho vicitr myeyam ete 'smatpuramnav / bahir anta ciddare tatra ceha ca sasthit //MU_3,18.3// tltamlahintlamlit girayo 'py am / yath tatra tathehpi bata myeyam tat //MU_3,18.4// dare bahir anta ca yath ailo 'nubhyate / bahir anta ciddare tath sargo 'nubhyate //MU_3,18.5// atra bhrntimayas sarga kas syt ka pramrthika / iti pcchmi vgm abhyarcyottamasaayam //MU_3,18.6// iti nicitya t dev pjaym sa s tad / dadara ca pura prpt kumrrpadhrim //MU_3,18.7// bhadrsanagat devm upaviya purogat / paramrthamahakti llpcchad bhuvi sthit //MU_3,18.8// ll: anukampyasya no devi bhajanty udvegam uttam / tvayaiva kila sargdau sthpiteti pursthiti //MU_3,18.9// tad iya yat pur prahv pcchmi paramevari / tva brhi tvatkto nna saphalo me 'sty anugraha //MU_3,18.10// [dev:] asty daro jagannmna khd apy adhikanirmala / yasya yojanakon koayo 'vayavo mank //MU_3,18.11// nissandhibandho 'bhighano mdur masatala / acetyacid iti khyto nmn nirbhittir agraha //MU_3,18.12// dikklakalankaprakaniyatikram / yatreme pratibimbanti par parimiti gat //MU_3,18.13// trijagatpratibimbarr bahir anta ca sasthit / [ll:] tatrmba ktrim k syt ksau v syd aktrim //MU_3,18.14// dev: aktrimatva sargasya kda vada sundari / kda ktrimatva syd yathvat kathayeti me //MU_3,18.15// ll: yathham iha tihmi tva ca devi sthitmbike / asv aktrimas sarga iti devei vedmy aham //MU_3,18.16// yatrdhun sa bhart me sthitas sargas sa ktrima / aha manye yata nyo deakldyapraka //MU_3,18.17// dev: ktrimo 'ktrimt sargo na kadcana jyate / na hi kraata kryam udety asada kvacit //MU_3,18.18// ll: dyate krat krya suvilakaam ambike / ambv dtum aakt md ghaas tajjas tadspadam //MU_3,18.19// dev: sampadyate hi yat krya kraais sahakribhi / mukhyakraavaicitrya kicit tasyvalokyate //MU_3,18.20// na ca tvadbhartsargasya kicit pthvydi kraam / na bhmaalato bhmir jt tatra varnane //MU_3,18.21// gat cid ita uya kutas syd ihabhtalam / sahakri kny eva krany atra kraam //MU_3,18.22// kranm abhve 'pi yad eti sahakrim / tat prvakran nnyat sarveety anubhyate //MU_3,18.23// ll: smtis s devi madbhartus tath sphratvam gat / smte ca kraa vedmi sargo 'yam iti nicaya //MU_3,18.24// dev: smtir karpaiva yath tajjas tathaiva te / bhartsargo 'nubhto hi sa kham eva tathbale //MU_3,18.25// ll: smtykamayas sargo yath bhartur mamodita / tathaivemam aha manye sa sargo 'tra nidaranam //MU_3,18.26// dev: evam etad asatsargo bhartus te bhti bhsura / tathaivyam ihbhti paymy etad aha sute //MU_3,18.27// ll: yath patyur amrto 'smt sargt sargo bhramtmaka / jtas tathya vada me jagatkuyanivttaye //MU_3,18.28// dev: prksmtir bhrntimtrtm sargo 'yam udito yath / svapnabhramtmako bhti tatheda kathyate u //MU_3,18.29// asti kacic cidke kvacit sasramaapa / kakcadalavac chdancchdankti //MU_3,18.30// merustambhasthalokeapurarslabhajika / caturdapavarakas trigarto bhnudpaka //MU_3,18.31// koasthabhtavalmkavyptaparvataloaka / anekaputrajarahaprajeabrhmaspadam //MU_3,18.32// kaughakoakrhyavyomordhvatalaklim / nabhonivsisiddhaughamaakhitaghughuma //MU_3,18.33// payodaghadhmograjlvalitakoaka / vtamrgamahvaasthitavaimnikakrimi //MU_3,18.34// sursurdidurblallkalakalkula / lokntarapuragrmabhopaskaranirbhara //MU_3,18.35// saritsroto'bdhisarasjalokitamahtala / ptlabhtalasvargbhogabhsurakoara //MU_3,18.36// tatra kasmicid ekasmin kopavarakodare / ailaloatale 'sty eko girigrmakagartaka //MU_3,18.37// asmin nadailavanopaghe sgnis sadras sutavn aroga / gokravn rjabhayd vimukta sarvtithir dharmaparo dvijo 'bht //MU_3,18.38// llopkhyne sakalasargabhrntitvapratipdana nma sarga ekonavias sarga dev: vittaveavayakarmavidyvibhavaceitai / vasihasyeva sado na tu vsihacetana //MU_3,19.1// vasiha iti nmnbht tasybhd indusundar / nmn tv arundhat bhry bhmivyomany arundhat //MU_3,19.2// vittaveavayakarmavidyvibhavaceitai / sameva spy arundhaty na tu cetanasattay //MU_3,19.3// aktrimapremaras vilslasagmin / ssya sasrasarvasvam st kumudahsin //MU_3,19.4// sa vipras tasya ailasya snau sarasadvale / kadcid upavias san dadardho mahpatim //MU_3,19.5// samagraparivrea yntam kheakecchay / mahat sainyaghoea meror iva bibhitsay //MU_3,19.6// cmarai kracandru patkbhir latvanam / kurva kha sitacchatramaalai raupyakuimam //MU_3,19.7// avygnipatpraprarevabhravaravat / hstikottambhitakaravlakagopitam //MU_3,19.8// mahkalakalvartadravaddigbhtamaalam / kacatkcanamikyahrakeyrakualam //MU_3,19.9// tam lokya mahplam ida cintitavn asau / aho nu ramy npat sarvasaubhgyabhsit //MU_3,19.10// padtirathahastyavapatkcchatracmarai / kad sy daadikkujaprako 'ha mahpati //MU_3,19.11// kad me vyava kundamakarandasugandhaya / psyanty antapurastr surataramakarn //MU_3,19.12// karprea purandhr krena yaas dim / inddayvadtni kad kury mukhny aham //MU_3,19.13// ittha tataprabhty eva vipras sakalpavn abht / svadharmanirato nitya yvajjvam atandrita //MU_3,19.14// himanir ivmbhoja jarjarkartum dt / jar hrdnvitevaina javd dvijam upyayau //MU_3,19.15// sannamaraasytra bhry mlnim upyayau / tasya myati pupartau lateva grmabhtita //MU_3,19.16// mm athrdhitavat s tatas tvam ivgan / amaratva suduprpa buddhvema svod varam //MU_3,19.17// devi svamaapd eva jvo bhartur mtasya me / m ysd ity atas tasys sa evgkto may //MU_3,19.18// atha klavad vipras sa pacatvam upyayau / tasminn eva ghke jvkatay sthita //MU_3,19.19// sampanna prktannalpasakalpavaatas svayam / kavapur evorvpati paramaaktimn //MU_3,19.20// prabhvj jitabhpha pratpkrntaviapa / kpplitaptlas trilokavijay npa //MU_3,19.21// klgnir aripak str makaraketana / merur viayavyn sdhvabjn divkara //MU_3,19.22// daras sarvastrm arthin kalpapdapa / pdapha dvijgry rk dharmmtatvia //MU_3,19.23// svaghbhyantarke cittkamaytmani / tasmin dvije avbhte bhtkaarrii //MU_3,19.24// s tasya brhma bhry oketyantakarit / ukeva maimik hdayena dvidhgamat //MU_3,19.25// bhartr saha avbht deham utsjya drata / tivhikadehena bhartra samupyayau //MU_3,19.26// nad nikhtam iva ta bhartram anustya s / jagma viokatva savasanteva majar //MU_3,19.27// tatrsya viprasya sut ghi bhsthvardni ghanni santi / adyama vsaram ptamtyor jvo girigrmakamandirastha //MU_3,19.28// llopkhyne brhmaamaraa nma sarga vias sarga dev: sa te bhartdya sampanno dvijo bhpatvam gata / ysv arundhat nma brhma s tvam agane //MU_3,20.1// ihemau kuruto rjya tau bhavantau sudampat / cakravkv iva navau bhuvi jtau ivv iva //MU_3,20.2// ea te kathitas sarva prktanas sastibhrama / bhrntimtrakam kam eva jvasvarpadht //MU_3,20.3// bhramd asmc ciddare bhramo 'ya pratibimbita / asatya eva csatyd bhavator bhavabhagada //MU_3,20.4// tasmd bhrntimaya kas syt ko v bhrntyujjhito bhavet / sargo nirargalnalpabodhn nnyad vijmbhate //MU_3,20.5// vasiha: ity karya cira cruvismayotphullalocan / bhtvovca vaco ll lllasapadkaram //MU_3,20.6// devi tvadvacana mithy katha sampannam dam / kva viprajvas svaghe kveme vayam iha sthit //MU_3,20.7// tdg lokntara s bhs te ails t dio daa / katha mnti ghasyntar madbhart yev avasthita //MU_3,20.8// matta airvao baddhas siddhrthakaakodare / maakena kta yuddha sihaughair aukoare //MU_3,20.9// padmke sthpito merur nigro madhupyin / svapnbhragarjita rutv citre ntyanti varhia //MU_3,20.10// asamajasam evaitad yath sarvevarevari / tath ghnta pthiv ail cety asamajasam //MU_3,20.11// yathvad etad devei kathaymalay dhiy / prasdasughte hi nodvijante mahaujasa //MU_3,20.12// dev: nha mithy vadmda yathvac chu sundari / bhedana niyatn hi kriyate nsmaddibhi //MU_3,20.13// vibhidyamnm anyena sthpaymy aham eva ym / maryd t may bhinn ko 'para playiyati //MU_3,20.14// sagrma dvijajvtm tasminn eva svasadmani / vyomny eveda mahrra vyomtmaiva prapayati //MU_3,20.15// prktan s smtir lupt yuvayor uditnyath / svapne jgratsmtir yadvad etanmaraam agane //MU_3,20.16// yath svapne tribhuvana sakalpt trijagad yath / yath kathrthasagrmo marubhmau yath jala //MU_3,20.17// tasya brhmaagehasya saailavanapattan / iyam antassthit bhmis sakalpdarayor iva //MU_3,20.18// asatyaiveyam bhti satyeva ghanasargat / tasysatyvabhsasya cidvyomna koakoare //MU_3,20.19// asatyd yat samutpanna smty nma tad apy asat / mgattaragiys tarago 'pi na satyata //MU_3,20.20// ida tvadya sadana tadgehkakoagam / viddhi m tv ca sarva v tac ca vyomaiva kevalam //MU_3,20.21// svapnasagamasakalpasvnubhtiparampar / pramny atra mukhyni sambodhya pradpavat //MU_3,20.22// sthito brhmaagehe 'ntar dvijajvas tadantare / sasamudravan pthv sthitbja iva apad //MU_3,20.23// tasy kasmicid ekasmin pelave koarodare / ida pattanam bhti keouka ivmbare //MU_3,20.24// tasminn asmin pure tanvi taveda sadana sthitam / tasmt kim aumtre 'ntar gajavndam iva sthitam //MU_3,20.25// paramau paramau santi vatse cidtmani / antar antar jagantti kenaitan nma sakhyate //MU_3,20.26// ll: aama divasa vipras sa mta paramevari / gato varagao 'smkam ata katham ida bhavet //MU_3,20.27// dev: deadairghya yath nsti kladairghya tathaiva ca / nsty eveti yathnyya kathyamna may u //MU_3,20.28// yathaitat pratibhmtra jagatsargvabhsanam / tathaitat pratibhmtra kaakalpvabhsana //MU_3,20.29// kaakalpajagatsargatvattmatttmajanmanm / yathvat pratibhsasya vatse kramam ima u //MU_3,20.30// anubhya kaa jvo mithymaraamrchanm / tadaivonmeamtrea vyomny eva vyomarpy api //MU_3,20.31// dheyo 'ham ihdhre sthito 'ham iti cetati / hastapddimn deho mamyam iti payati //MU_3,20.32// yadaiva cetati vapus tadaiveda sa cetati / etasyha pitu putro varmni santi me //MU_3,20.33// ime me bndhav ramy mameda ramyam spadam / jto 'ham abhava blo vddhi yto 'ham da //MU_3,20.34// bndhav csya te sarve tathaiva viharanty api / cidkaghanaikyatvt svtmany api bhavanti te //MU_3,20.35// eva nmodite 'py asy cites sasraaake / na kicid apy abhyudita sthita vyomaiva nirmalam //MU_3,20.36// svapne draari yadvac cit tadvad dye cid eva s / sarvadaikatay tasmt s svapne dradaranam //MU_3,20.37// yath svapne tathodeti paralokad citi / paraloke yathodeti tathaivehpy udeti s //MU_3,20.38// tat svapnaparalokehaloknm asat sat / na mang api bhedo 'sti vcnm iva vrii //MU_3,20.39// ato 'jtam ida vivam ajtatvd ani ca / kharpatvc ca nsty eva yac ca bhti cid eva s //MU_3,20.40// yathai cetyanirhn paramavyomarpi / sacetypi tathaivai paramavyomarpi //MU_3,20.41// yasmc cetyam ato nnyad vcitvd iva vrit / vcitva ca na caivsti aagavad eva hi //MU_3,20.42// saiva cetyam ivpann svabhvd acyutpy alam / tasmn nsty eva dyo 'rtha kuto 'to dradyadh //MU_3,20.43// nimeeaiva jvasya mtimohd anantaram / trijagatsargadyar pratibhm upagacchati //MU_3,20.44// yathdea yathkla yathrambha yathkramam / yathotpda yathmt yathpit yathaurasam //MU_3,20.45// yathvayo yathsavid yathsthna yathehitam / yathbandhu yathbhtya yathehstamayodayam //MU_3,20.46// ajtam eva jto 'ham iti payati cidvapu / deaklakriydravyamanobuddhndriyi ca //MU_3,20.47// jhagity eva mter ante vapu payati yauvanam / e mt pit tv ea blo 'bhvam aha tv iti //MU_3,20.48// nnubhto 'nubhto v yas syt smtimaya krama / pacd udety asau tasya pupasyeva phalodaya //MU_3,20.49// nimeeaiva sakalo gata ity anubhyate / rtrir dvdaavari haricandre tathpy abht //MU_3,20.50// kntvirahim eka vsara vatsaryate / mto jto 'ham anyo me piteti svapnadhmni ca //MU_3,20.51// abhuktasyaiva bhogyasya bhuktadhr upajyate / bhukte cbhuktadhr dam ity ala kitavdiu //MU_3,20.52// nyam kratm eti tulya vyasanam utsavai / vipralambho 'pi lbha ca madasvapndisavidi //MU_3,20.53// taikya yath maricabjakae sthita sva stambhe 'thav racitaputrakajlam anta / dya tv ananyad idam evam aje 'sti nta kasysti bandhanavimokada kuta k //MU_3,20.54// maapopkhyne llopkhynparanmni jagata paramrthatvapratipdana nma sarga ekavias sarga dev: pratibhnti jaganty u mtimohd anantaram / jvasyonmland ako rpvkhilny alam //MU_3,21.1// dikklakalankadharmakarmamayni ca / parisphry anantni kalpntasthairyavanti ca //MU_3,21.2// nnubhta na yad da tan may ktam ity api / tat kat smtitm eti svapne svamaraa yath //MU_3,21.3// bhrntir evam ananteya cidvyomavyomni bhsur / apakuy jagannmn nagarkalpantmik //MU_3,21.4// aha jagad iya sargasmtir eveti jmbhati / drakalpakabhysaviparysaikakri //MU_3,21.5// nnubhtnubht ca japtir ittha dvirpi / prva kraarikteva cidrpaiva pravartate //MU_3,21.6// nnubhte 'nubhtatva savido 'ntar udety api / svapnabhramd ananyasmin pitarva pitsmti //MU_3,21.7// kadcit smtitm tyaktv pratibhmtram eva sat / bhti prathamasargearpea tadanu kramt //MU_3,21.8// dya tribhuvanddam anubhtasmtau sthitam / kecit tanvi kecin nnubhtasmtau sthitam //MU_3,21.9// pratibhsata eveda kecit smaraa vin / cidan prajeatva kkatlyavad yata //MU_3,21.10// atyantavismta dya moka ity abhidhyate / psitnpsite tatra na sta kecana kasyacit //MU_3,21.11// atyantbhvasampatti vinhantvajagatsthite / anutpdamaym eva nodety eva vimuktat //MU_3,21.12// rajjv sarpabhramas sarpaabdrthsambhava vin / anutpdamayo nitya nto 'pi na hi myati //MU_3,21.13// ardhanto na nto 'sau samety anyatay puna / udety ekapicnte pico 'nyo 'py adhmata //MU_3,21.14// sasra cyam bhog param eveti nicaya / krabhvato bhti yad ihbhvam eti tat //MU_3,21.15// ll: brhmaabrhmarpe sarge y kraa smti / katham abhyudit s syt smarayam ida vin //MU_3,21.16// dev: pitmahasmtis tatra kraa tasya ca smti / prva na sambhavaty eva muktatvt prvajanmana //MU_3,21.17// prva na sambhavaty eva smaray citis svayam / padmajditvam yti cetanasya yathsthite //MU_3,21.18// abhvam aham ity anya prajntha prajyate / kkatlyavat kacid bhavati pratibhmaya //MU_3,21.19// evam abhyudite loke na kicin na kadcana / kvacid abhyudita nma kevala cinnabhas sthitam //MU_3,21.20// dvividhys smter asy kraa parama padam / kryakraabhvo 'sv ekam eva cidambaram //MU_3,21.21// kryakraayos satt kraais sahakribhi / kryakraayor aikya tadabhvn na myati //MU_3,21.22// mahcidrpam eveda smarad viddhi vedanam / kryakraabhvo 'tra tena abdo na vstava //MU_3,21.23// eva na kicid utpanna dya trijagaddy api / cidka cidke kevala svtmani sthitam //MU_3,21.24// ll: aho nu param dir darit devi me tvay / rparr jgat prtaprabhayevekaadyute //MU_3,21.25// idnm aham etasy yvat pariat di / nbhysena vin tvad bhinddhma devi kautukam //MU_3,21.26// yatrsau brhmao gehe brhmay sahito 'bhavat / ta sarga ta girigrma naya m samavekitum //MU_3,21.27// dev: acetyacidrpamay param pvan dam / avalambyemam kram avamucya bhavmal //MU_3,21.28// tata prpsyasy asandeha vyomtmna nabhassthitam / bhmihanarasakalpo gagannta pura yath //MU_3,21.29// evasthita ta payvas saha sargam anantaram / eva taddaranadvre deho hi paramrgal //MU_3,21.30// ll: amun devi dehena jagad anyad avpyate / na v kasmd atra yukti kathaynugrahagraht //MU_3,21.31// dev: jagantmny amrtni mrtimanti mudhgraht / bhavadbhir avabuddhni hemanvormikdhiy //MU_3,21.32// hemny rmikrpavane 'py rmiktva na vidyate / yath tath jagadrpe jagattva nsti citpade //MU_3,21.33// jagad kam eveda brahmaiva na tu dyat / dyate kcid apy atra dhlir ambunidhv iva //MU_3,21.34// brahmaiva payati brahma nbrahma brahma payati / sargdinmn prathitas svabhvo 'syaivam da //MU_3,21.35// na brahmajagator asti kryakraatodaya / kranm abhvena sarve sahakrim //MU_3,21.36// yvad abhysayogena na nt bhedadhs tava / nna tvad atadrp na brahma paripayasi //MU_3,21.37// tatra rhim upyt ime ye tv asmaddaya / abhysd brahmasavitte paymas te hi tat padam //MU_3,21.38// sakalpanagarasyeva mamkaamaya vapu / brahmaiva vta paymi dehennena tat padam //MU_3,21.39// viuddhajnadehha yathaite padmajdaya / brahmtmajagadddam agam asmkam agane //MU_3,21.40// tavbhysa vin blo nkro brahmat gata / sthita kalanarptm tena tan nnupayasi //MU_3,21.41// yatra svasakalpapura svadehe nnulabhyate / tatrnyasakalpapura svadehe nnulabhyate //MU_3,21.42// tasmd ena parityajya deha cidvyomarpi / tat payasy etad evu kuru kryavid vare //MU_3,21.43// sakalpanagara satya yath sakalpina prati / sadeha v videha v netara prati kicana //MU_3,21.44// disarge jagadbhrntir yatheya sthitim gat / tath tadprabhty eva niyati prauhim gat //MU_3,21.45// ll: tvayokta devi gacchvo brhmaabrhmagham / sahetdam aha vacmi katha gantavyam amba he //MU_3,21.46// iha deha ima nyasya uddhasattvnuptin / cetas tat para ymi loka tva kathayeti tu //MU_3,21.47// dev: sakalpavyomavkas te yath sann api khtmaka / na kuytm na kuyena rodhyate npi kuyah //MU_3,21.48// uddhaikasattvanirmacittarpasya tat kila / pratibhnam atas tasmd paramd bhidyate mank //MU_3,21.49// so 'yam etdo deho naina santyajya ymy aham / anenaiva tam pnomi dea gandham ivnila //MU_3,21.50// yath jala jalair vgnir agnin vyunnila / milaty eva manodeho dehair anyair manomayai //MU_3,21.51// na hi prthivat savid ety aprthivasavid / ekatva kalpanailaailayo kvhatir mitha //MU_3,21.52// tivhika evya tvda cittadehaka / dhibhautikabuddhy tu ghta cirabhvant //MU_3,21.53// yath svapne yath drghakladhyne yath bhramai / yath vyasanisakalpe yath gandharvapattane //MU_3,21.54// vsantnava nna yad te sthitim eyati / taddhibhautikbhva punar eti na dehaka //MU_3,21.55// ll: tivhikadehatvapratyaye ghanat gate / tam avpnoty aya deho damohe vinayati //MU_3,21.56// dev: yad asti nma tatraia nnakramo bhavet / vastuto nsti yat tv eva nas syt tatra kda //MU_3,21.57// rajjv sarpabhrame nae satyabodhavat sute / sarpo na naas tan nao vety eva keva sakath //MU_3,21.58// yath satyaparijnd dyate ndhibhautika / tathtivhikajnd dyate ndhibhautika //MU_3,21.59// kalpan vinivarteta kalpit yadi kenacit / s il samapstaiva y nehsti kadcana //MU_3,21.60// paraspara parpram ida dehdika sthitam / iti satya vaya bhadre paymo nsi payasi //MU_3,21.61// disarge bhavec cittva kalpankalita yad / tad tataprabhty eka svatva dyam ivekyate //MU_3,21.62// ll: ekasminn eva sante dikkldyavibhgini / vidyamne pare tattve kalpanvasara kuta //MU_3,21.63// dev: kaakatva yath hemni taragatva yathmbhasi / satyatva ca yath svapnasakalpanagardiu //MU_3,21.64// nsty eva satynubhave tath nsty eva citpade / kalpana vyatirikttma tatsvabhvd anmayt //MU_3,21.65// yath nsty ambare psu pare nsti tath kal / akalkalana ntam idam ekam aja tata //MU_3,21.66// yad veda bhsate kicit tat tasyaiva nirmayam / kacana kcankhynakntasytimaer iva //MU_3,21.67// ll: etvanta cira klam eva devi vaya vada / bhrmit ke ca nmeme dvaitdvaitavikalpanai //MU_3,21.68// dev: avicrea tarale bhrntsi ciram kul / avicras svabhvotthas sa vicrd vinayati //MU_3,21.69// avicro vicrea nimed eva nayati / eo 'sann eva tenntar avidyai na vidyate //MU_3,21.70// tasmn naivvicro 'sti nvidy naiva bandhanam / na moko 'sti nirbdha uddhabodhas tv ida jagat //MU_3,21.71// etvanta yad kla tvayaitan na vicritam / tad na samprabuddh tva bhrntaivrava kul //MU_3,21.72// adyaprabhti buddhsi vimuktsi vivekin / vsantnave bja patita tava cetasi //MU_3,21.73// dv eva hi notpanna dya sasranakam / yad tad katha kena vsyate vsanpi k //MU_3,21.74// atyantbhvasampattau dradyadm ata / ekadhyne para rhe nirvikalpasamdhini //MU_3,21.75// vsankayabje 'smin kicid akurite hdi / kramn nodayam eyanti rgadvedik da //MU_3,21.76// sasrasambhava cya nirmlatvam upaiyati / nirvikalpasamdhna pratihm alam eyati //MU_3,21.77// vigatakalanaklimkalak gaganakalntaranirmal balena / sakalakaraakryakranta katipayakryavad bhaviyasti //MU_3,21.78// llopkhyne virntyupadeo nma sarga dvvias sarga dev: yath svapnaparijnt svapnadeho na vstava / anubhto 'py aya tadvaj jgraddeho na vstava //MU_3,22.1// yath svapnaparijnt svapnadeho 'pi myati / vsantnavt tadvaj jgraddeho 'pi myati //MU_3,22.2// svapnasakalpadehnte deho 'ya cetyate yath / tath jgradbhvanntar udety evtivhika //MU_3,22.3// svapne nirvsanbje yathodeti suuptat / jgraty avsanbje tathodeti vimuktat //MU_3,22.4// yeya tu jvanmuktn vsan s na vsan / uddhasattvbhidhna tat sattsmnyam ucyate //MU_3,22.5// y suptavsan nidr s suuptam iti smt / yat suptavsana jgrat sa ghano moha ucyate //MU_3,22.6// prakavsan nidr turyaabdena kathyate / jgraty api bhavaty etad vidite parame pade //MU_3,22.7// prakavsan yeha jvat jvitasthiti / amuktair aparijt s jvanmuktir ucyate //MU_3,22.8// uddhasattvnupatita ceta prabhinnavsanam / tivhikatm eti hima tpd ivplutam //MU_3,22.9// tivhikat yta buddha cittntarair mana / sargajanmntaragatais siddhair milati netarat //MU_3,22.10// yad te 'yam ahambhvas svbhysc chntim eyati / tadodeyati te sphr dynte bodhat svayam //MU_3,22.11// tivhikat jt sthiti te yti vatm / yad tadnyasakalplokt praktipvan //MU_3,22.12// vsantnave tasmt kuru yatnam anindite / tasmin prauhim upyte jvanmukt bhaviyasi //MU_3,22.13// yvan na pritas tv ea nirmalo bodhacandram / tvad deham iha sthpya lokntaram avekyatm //MU_3,22.14// msadeho msadehenaiva saleam cchati / na tu cittaarrea vyavahreu karmasu //MU_3,22.15// yathnubhavam evaitad yathsthitam udhtam / blasiddha sasiddha na nma varapavat //MU_3,22.16// avabodhaghanbhysd dehasysyaiva jyate / sasravsankrya nna cittaarrat //MU_3,22.17// udeyant ca saitra kenacin nopalakyate / kevala tu janair deho mriyamo 'valokyate //MU_3,22.18// dehas tv aya na mriyate na ca jvati kicana / ke kila svapnasakalpabhrnter maraajvite //MU_3,22.19// jvita maraa caitat sakalpapurue yath / asatyam eva bhty etad asmin putri arrake //MU_3,22.20// ll: tad etad upadia me jna devi tvaymalam / yasmi ruti gate ntim eti vivavicik //MU_3,22.21// atropakurute ko hi ko 'bhysa kdo 'thav / sa katha poam yti pue tasmi ca ki bhavet //MU_3,22.22// dev: yad eva kriyate kicid yena yena yad yad / vinbhysena tan neha siddhim eti kadcana //MU_3,22.23// taccintana tatkathanam anyo'nya tatprabodhanam / tadgatapramanana brahmbhysa vidur budh //MU_3,22.24// ye tv anta gata ppa jann puyakarmam / te dvandvamohanirmukt vijey brahmasevak //MU_3,22.25// adhytmastracintbhir ye gacchanti rtraya / vsantnavotkbhis te brahmbhysinas sthit //MU_3,22.26// ye virakt mahtmno bhogabhvanatnavam / bhvayanty abhavyntar bhavy bhuvi jayanti te //MU_3,22.27// uditaudryasaundary vairgyarasarajit / nandasyandin ye matis te 'bhysina pare //MU_3,22.28// atyantbhvasampatti jtu jeyasya vastuna / yukty stre yatante ye te brahmbhysinas sthit //MU_3,22.29// sargdv eva notpanna dya nsty eva tat sad / ida jagad aha ceti bodhbhysa vidu pare //MU_3,22.30// dysambhavabodhena rgadveditnave / ratir balodit ysau brahmbhysa udhta //MU_3,22.31// dysambhavabodhena rgadveditnavam / tapa ity ucyate loke dyadoas tu dukhakt //MU_3,22.32// dysambhavabodhe hi jna jeyasya kathyate / tadabhysena nirvam ity abhyso mahodaya //MU_3,22.33// bhavabahulaninitntanidr satatavivekavibodhavrisekai / pragalati himatalair ivoccai aradi mahmihikeva cetasti //MU_3,22.34// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,22.35// llopkhyne vijnbhysavarana nma sarga trayovias sarga vasiha: iti sakathana ktv tasy nii vargane / supte parijane nnam athntapuramaape //MU_3,23.1// dhkhilrgaladvragavke dakacetas / pupapraasusphtamsalmodamanthare //MU_3,23.2// amlnamlvasanaavaprvsanasthite / sakalmalaprenduvadanoddyotitspade //MU_3,23.3// samdhisthnaka gatv tasthatur nicalgake / ratnastambhd ivotkre citrabhittv ivrpite //MU_3,23.4// sarvs tatyajatu cints sakoca samupgate / divasnta ivbjinyau prastmodalekhike //MU_3,23.5// babhvatur bha nte uddhe spandavivarjite / girau aradi nirvta iva vybhramlike //MU_3,23.6// nirvikalpasamdhnj jahatur vyomni savidam / yath kalpalate knte pram tvantare rasam //MU_3,23.7// aha jagad iti bhrnter dyasydv anudbhava / yad tbhym avagatas svtyantbhvantmaka //MU_3,23.8// tad dyapico 'yam alam astagatas tayo / asattvd eva csmka aagam ivnagha //MU_3,23.9// dv eva hi yan nsti vartamne 'pi tat tath / bhta cbhtam evto mgatmbuvaj jagat //MU_3,23.10// svabhva kevala ntas strdvaya tad babhva ha / candrrkdipadrthaughadramuktam ivmbaram //MU_3,23.11// tenaiva jnadehena tatra japtidevat / mnu tv itareu jnjnnurpi //MU_3,23.12// gehntar eva prdeamtram ruhya vai diva / babhvatu cidkarpiyau vyomagkt //MU_3,23.13// atha te lalane lllne lalitalocane / svabhvc cetyasavitter nabho dram ivgate //MU_3,23.14// tatrasthe ekacidvtty pupluvte nabhastalam / koiyojanavistra drd dratarntaram //MU_3,23.15// dynusandhnanijasvabhvd kadehe api te mitho 'tra / parasparkravilokanena babhvatus snehapare vayasye //MU_3,23.16// llopkhyne llprajaptyor vijnadehkagamana nma sarga caturvias sarga vasiha: drd dra samplutya anair uccapada gate / haste hasta samsajya yntyau dadatur nabha //MU_3,24.1// ekravam ivocchna gambhra nirmalntaram / komala komalamarudasagasukhabhogadam //MU_3,24.2// hldakam ala saumya nyatmbhonimajjant / atyantauddhagambhra prasannam iva sajjanam //MU_3,24.3// gasthanirmalmbhodapnodarasudhlaye / viaramatur su pracandrodarmale //MU_3,24.4// siddhagandharvamandramlmodamanohare / candramaalanikrnte remte madhurnile //MU_3,24.5// sasnatur bhri gharmnte taidraktbjasakule / sarasva jalpramanthare meghajlake //MU_3,24.6// bhtalodyanmahailamnlkurakoiu / diku babhramatur bhri bhramaryau sarasv iva //MU_3,24.7// dhrghadhiy dhragagnirjharadhrii / vavatur vtavikubdhameghamaalamaape //MU_3,24.8// tato madhurakminyau virmyantyau svaaktita / nye dadatur vyoma mahsarambhamantharam //MU_3,24.9// adaprvam anyo'nyam anyasakaakoaram / pryamam nya jagatkoiatair api //MU_3,24.10// upary upary upary uccair anyair anyair vta pthak / vicitrvarakrair bhtbhruvimnakai //MU_3,24.11// parita pritavyomn mervdikulabhbhtm / padmargataoddyotai kalpajvlodaropamam //MU_3,24.12// muktikharabhprair himavatsnusundaram / kcandristhalrcirbhi kcanasthalabhsuram //MU_3,24.13// mahmarakatbhbhi dvalasthalanlima / draur dikaysatyajtadhvntotthaklima //MU_3,24.14// prijtalatlolavimnagaaketanam / bodhamajaritkram iva vairyabhtalam //MU_3,24.15// manovegamahsiddhajitavtagamgamam / vimnaghadevastrgtavdyaravkulam //MU_3,24.16// trailokyacarabhtaughasacraviralntaram / anyo'nydasacrasursurakulkulam //MU_3,24.17// paryantasthitakumbharakoguhyakamaalam / vtaskandhamahvegavahadvaimnikavrajam //MU_3,24.18// vahadvimnajhkramuigrhyaghanadhvani / graharkagaasacrasacaladvtayantrakam //MU_3,24.19// nikatapadagdhlpasiddhisiddhojjhitspadam / arkvamukhavtstadagdhamugdhavimnakam //MU_3,24.20// lokaplpsarovndasacrcracacalam / devntapurikdagdhadhpadhmmbudvtam //MU_3,24.21// vihaghtadevastrsvgavibhraabhaam / smnyasiddhsahyogratejapujatamobalam //MU_3,24.22// balavatsiddhasaghaagamgamavighaitai / ghanais sukaprvasthahimavanmerumandaram //MU_3,24.23// kkolkais sagdhraughai pujbhtai calair vtam / ntyadbhir kinvhais taragair iva vridhim //MU_3,24.24// prantyadyoginsaghai vakkorakharnanai / nirartha yojanaata gatvgacchadbhir vtam //MU_3,24.25// lokaplapurodvntadhpadhmbhramandiram / siddhagandharvamithunaprrabdhasuratotsavam //MU_3,24.26// svargagtaravonmattakhadirkrntamrgagam / anratavahaddhiyalakalakitapakikam //MU_3,24.27// vtaskandhanikhtntavahattripathagjalam / carylokanavyagrasacarattridarbhakam //MU_3,24.28// sandehasacaradvajracakralsiaktimat / kvacin nirbhittisadanagyattumburunradam //MU_3,24.29// meghamrgamahmeghamahrambhkula kvacit / citranyastasamkramkakalpntavridam //MU_3,24.30// utpakakajjaldrndrasundarmbhodhara kvacit / kvacit kanakaniyandakntatpdavridam //MU_3,24.31// kvacic candrbhatphyavamkmbudukam / kvacin nipavanmbhodhisanta nyatjalam //MU_3,24.32// kvacid vtanadprauhavimnatapallavam / kvacic caladalivrtaphatvakkntinirmalam //MU_3,24.33// kvacin merudarkalpavtadhlividhsaram / kvacid vimnagrvaprabhbhi citritganam //MU_3,24.34// kvacin nirambaronmattamtmaalamlitam / kvacin nityaravakvakubdhayogvargaam //MU_3,24.35// kvacic chntasamdhisthavirntamunimaalam / sama drstasarambha sdhucittamanoharam //MU_3,24.36// gyatkinnaragandharvasurastrmaala kvacit / kvacit stabdhapurkra vahatsuravara kvacit //MU_3,24.37// kvacid ruddhapurpra kvacid baddhamahpuram / kvacin myktapura kvacid gmipattanam //MU_3,24.38// kvacid bhramaccandrasara kvacit stabdhapayassara / kvacit saratsiddhagaa kvacid induktodayam //MU_3,24.39// kvacit sryodayamaya kvacid rtritamomayam / kvacit sandhyukapia kvacin nhradhsaram //MU_3,24.40// kvacid vimnadhavala kvacid varatpayodharam / kvacit sthalam ivkam eva virntalokapam //MU_3,24.41// rdhvdhogamanavyagrasursuragaa kvacit / prvparottarymyadiksacrkula kvacit //MU_3,24.42// api yojanalaki kvacid duprpadhpakam / avinatamapradavad vyomavat kvacit //MU_3,24.43// avinibhatteja kvacid arknalopamam / himnjaharta kvacic candrdisadmasu //MU_3,24.44// kvacid bhatpuronntyatkalpavkalatvanam / kvacid daityahatottugaprapataddevapattanam //MU_3,24.45// vaimnikaniptena vahnilekhkita kvacit / kvacit ketuatotptamithassaghaaghaitam //MU_3,24.46// kvacic chubhagrahagaapraghtdyamagalam / kvacid rtritamovypta kvacid divasabhsuram //MU_3,24.47// kvacid durgarjadambhoda kvacin mkacalmbudam / vtvakrauklbhrakhaapupotkara kvacit //MU_3,24.48// kvacid atyantaninyam avadtam anantaram / nandimduntccha jasyeva hdaya tatam //MU_3,24.49// ukavhanabhekaughai kvacid galaktravam / nyatrbhivalita ketram kavsinm //MU_3,24.50// mayrahemacdipakibhi kvacid vtam / vidydhar devn vhanair vihitspadai //MU_3,24.51// kvacid abhrntaronntyadguhamyramaalam / kvacid agniukai yma dvalnm iva sthalam //MU_3,24.52// kvacit preteamahiamahimn vhanmbudam / kvacid avais tagrsaakgrastsitmbudam //MU_3,24.53// kvacid devapuravypta kvacid daityapurnvitam / anyo'nyprpyanagara nagarandhrakarlinam //MU_3,24.54// kvacit kulcalkrantyadbhairavabhsuram / kvacid gandharvanagarasurastrvndabandhanam //MU_3,24.55// kvacid kampadgiridhvastavkalakokitmbudhim / kvacin myktkanalinjalatalam //MU_3,24.56// kvacit sapakaailendrasamantyadvinyakam / kvacid ghargharavthyapakapronaparvatam //MU_3,24.57// kvacid indukarvitalhldimrutam / kvacit taptnaldagdhadrumaparvatavridam //MU_3,24.58// kvacid atyantasantavtdyekntanirdhvani / kvacit parvatatulygniikhsadatodayam //MU_3,24.59// kvacit prvbharonmattaghanbhraravaghargharam / kvacit sursuragaapravttaraadurgamam //MU_3,24.60// kvacid vyombjinhassvarhtjavhanam / kvacin mandkintranalinluhaknilam //MU_3,24.61// arrin gagdisarit sannidhnata / pronamatsyamakarakulrntarakoaram //MU_3,24.62// ptlagrkajanitabhcchykkatodaram / kvacit kvacin maaleu grastacandrrkamaalam //MU_3,24.63// kvacit svargnildhtamykusumaknanam / patatpupahimsratrastavaimnikganam //MU_3,24.64// uumbarodaramaakakramabhramajjagattrayntaragatabhtasacayam / vilaghya tad varalalane vimucya kha mahtala punar api gantum udyate //MU_3,24.65// llopkhyne gaganavarana nma sarga pacavias sarga vasiha: nabhastald girigrma gacchantyau kicid eva hi / japticittasthite bhmitala dadatus striyau //MU_3,25.1// brahmanarahtpadma digaakadala bhat / girikesarasambdha svmodabharasundaram //MU_3,25.2// saritkesariknlam avayymbubindukam / arvarbhramarbhrnta bhtaughamaakkulam //MU_3,25.3// antarghuagakra surandhrais suirair vtam / uhyamna payaprair divaslokakntimat //MU_3,25.4// rasrdra khe bhramaddhasa rtrisakocabhjanam / ptlapakanirmagnanganthamlakam //MU_3,25.5// kadcid spadmbhodhikampakampitadigdalam / adho ngagatnantadaityadnavakaakam //MU_3,25.6// asuravraavallary sambhogasukumray / vyptabhbhnmahbjahdaya bjabhtay //MU_3,25.7// jambudvpa iti khyt vipul tatra karikm / saritkesariknl nagaragrmakesarm //MU_3,25.8// kulaailoddhurottugabjasaptakasundarm / madhyasthoccamahmerubjkrntanabhastalm //MU_3,25.9// saraprleyakaikvanajagalaythikm / svalekhmaalntassthajanajlbhramaalm //MU_3,25.10// t yojanaatkrai pratirk prabodhibhi / sgarair bhramarair vypt dikcatuayayibhi //MU_3,25.11// digdalakavirntasasvanmbhojaapadm / bhrtbhir navabhir bhpair navadh parikalpitm //MU_3,25.12// lakayojanavistrm kr ca rajolavai / nnjanapadavyhasthirvayyakarm //MU_3,25.13// dvpt tu dvigua sla lavaravalekhay / dadhaty valit bhye prakoham iva kambun //MU_3,25.14// tato 'pi dvigua deha dadhaty valayktim / jagadbhujalatvypt kkhyadvpalekhay //MU_3,25.15// tato 'pi dvigukradhriy pariveitm / pratyagrakraprbdhilekhay svdutay //MU_3,25.16// tato 'pi dvigukradhriy pariveitm / nnjanlaktay kukhyadvpalekhay //MU_3,25.17// tato 'pi dvigukra dhrayanty viveitm / dadhyabdhilekhay nitya santarpitasuraughay //MU_3,25.18// tata kraucbhidhadvpalekhayaivampramay / veit khtakhaday nav npapurm iva //MU_3,25.19// tato 'pi ca ghtmbhodhilekhayaivampramay / tato 'pi almalidvpalekhaymarapray //MU_3,25.20// tatas surmahmbhodhilekhay pupaubhray / easya dehalatay harimrtim ivritm //MU_3,25.21// tato gomedakadvpalekhayaivampramay / ikdalekhaypy eva himavatsnuuddhay //MU_3,25.22// tato 'pi pukaradvpalekhay dviguasthay / ante svddakmbhodhilekhayaivampramay //MU_3,25.23// saptasv aravalekhsu nairte kakubantare / jalendhanajvalajjvlavaavgnikakitm //MU_3,25.24// tato 'pi koidaaka taptakcanakntay / valit kntiliny bhuv grvabhogyay //MU_3,25.25// atha saptravadvpahemorv pramata / tato daaguendha ptlatalagmin //MU_3,25.26// nikhtavalayenoccai vabhrasambhrarpi / ptlagamamrgea valit bhayadtman //MU_3,25.27// etasmt khalu sarvasmt tato daaguoccay / vyoma sacaturdikka vabhrasambhrabhmay //MU_3,25.28// ardhe mlnatamorpalagnanlotpalasraj / nnmikyaikharakalhrakumudbjay //MU_3,25.29// loklokcalottlavipullamlay / valit trijagallakmdhammillavalanm iva //MU_3,25.30// etasmd atha sarvasmt tato daagutman / ajtabhtasacranmnrayena plitm //MU_3,25.31// etasmd atha sarvasmt tato daagutman / nabhaseva caturdikka vypt nirmalavri //MU_3,25.32// etasmd atha sarvasmt tato daagutman / mervdidrvaotkena jvljlena mlitm //MU_3,25.33// etasmd atha sarvasmt tato daagutman / mervdy apy acalanka nayat tapsuvat //MU_3,25.34// vahatdrndravisphoakridrvgnihri / ninyatvd aabdena marut parito vtm //MU_3,25.35// etasmd atha sarvasmt tato daagutman / parito valit vyomn ninyenaikarpi //MU_3,25.36// atha yojanalak atena ghanarpi / vypt brahmakhaena haimena raviparva //MU_3,25.37// iti jaladhimahdrilokapla tridaapurmbarabhtalapratam / jagadudaram avekya mnu prg bhuvi nijamandirakoara dadara //MU_3,25.38// llopkhyne bhlokavarana nma sarga avias sarga tato dadatus sadma svam eva siddhayoitau / adye eva lokasya maapa brhmaspadam //MU_3,26.1// cintvidhuradska bpaklinnganmukham / vidhvastapryaracana rapattrmbujopamam //MU_3,26.2// naotsavapurapryam agastyntam ivravam / grmadagdham ivodyna vidyuddagdham iva drumam //MU_3,26.3// vtacchinnam ivmbhoda himadagdham ivmbujam / svalpasnehadaa dpam ivlokanakhedadam //MU_3,26.4// sannamtyutaruntaravaktrakntisarajrataruparavanopamnam / vivyapyaparidhsaradearka jta ghevaraviyogahata gha tat //MU_3,26.5// atha s nirmalajnacirbhysena sundar / sampann satyasakalp satyakm ca devavat //MU_3,26.6// cintaym sa mm ete dev cem svabndhav / payantu tvat smnyalalanrpadhrim //MU_3,26.7// tato ghajanas tatra sa dadargandvayam / lakmgauryor yugam iva samudbhsitamandiram //MU_3,26.8// pda vividhmlnamlvalanasundaram / vasantalakmyor yugalam ivmoditaknanam //MU_3,26.9// sarvauadhivanagrma prayat ta rasyanai / talhldasukhada candradvayam ivoditam //MU_3,26.10// lamblakalatlolalocanlivilokitai / kirat kuvalayonmiramlatkusumotkarn //MU_3,26.11// drutahemarasprasaritsaraahri / dehaprabhprabhvena kanakktaknanam //MU_3,26.12// sahajy vapur lakmy lldolvilsin / tarateva taraghyanijalvayavridhe //MU_3,26.13// vilolabhulatikyugenruapin / prakirad v nava haimakalpavkalatvanam //MU_3,26.14// pdair amditmlnapupapallavakomalai / phullbjadalamlbhair aspadbhtala puna //MU_3,26.15// tltamlaan ukn airocim / lokanmtsekair janayad blapallavn //MU_3,26.16// namo 'stu vanadevbhym ity uktv kusumjalim / tatyja jyehaarmtha srdha ghajanena sa //MU_3,26.17// papta pdayor devyos tayos sakusumjali / prleyakarsra padminy iva padmayo //MU_3,26.18// jyehaarmdaya: jayata vanadevyau no dukhanrtham gate / prya paraparitram eva karma nija satm //MU_3,26.19// devyv abhavat snigdhv iha brhmaadampat / sarvtith kulakarau stambhabhtau dvijasthite //MU_3,26.20// tv adya gham utsjya saputrapaubndhavam / svarga gatau na pitarau tena nya jagattrayam //MU_3,26.21// pakio vkam ruhya vikipanta pratikaam / ghe nye mtv utk ocanti madhurasvanai //MU_3,26.22// guh ghuraghurrvapralpakalankul / saritsthlrudhrbhi pariroditi parvata //MU_3,26.23// nirjharkrandahriyo muktmbarapayodhar / taptanivsavidhvast para kryam it dia //MU_3,26.24// katavikatasarvga karukrandakarkaa / upavsaparo grmo dno mtiparas sthita //MU_3,26.25// divasa prati vkm avayysrubindava / gucchalocanakoebhyas tpo nipatanty adha //MU_3,26.26// prantajanasacr rathy kravidhsar / vidhav vigatnands sanyahdaya gat //MU_3,26.27// kokillipralpinyo vibpahat lat / uoavasan deha ghnanti pallavapibhi //MU_3,26.28// tmna atadh kartu bhacchvabhrc chiltale / nirjhar nipatanty ete tpataptaarrak //MU_3,26.29// nissakath gatark mk vilulitay / andhena tamas pr gh gahanat gat //MU_3,26.30// udynapupaaebhyo rudadbhyo bhramarravai / ptigandho viniryti svmodparanmaka //MU_3,26.31// ctadrumavilsinyo viras prativsaram / lat k vilyante sakucadgucchalocan //MU_3,26.32// prakeptum ambudhau deha pravtt gantum kul / kuly kalakallol lolayantyas tanu bhuvi //MU_3,26.33// aakamaakptaspandam apy aticpalam / kalayantyas sthit vpyo nisspandnandam tmani //MU_3,26.34// gyatkinnaragandharvavidydharasurganam / nnam adya nabho jtam asmatttbhyalaktam //MU_3,26.35// tad devyau kriyat tvad asmka okananam / mahat darana nma na kadcana niphalam //MU_3,26.36// ity uktavanta s putra mrdhni paspara pin / pallavennat namra mlagranthim ivbjin //MU_3,26.37// tasys sparena tensau dukhadaurbhgyasakaam / jahau prvghansagd grmatpam ivcala //MU_3,26.38// sarvo ghajanas so 'tha tayor devyor vilokant / lakmvn dukhanirmukto babhvmtapo yath //MU_3,26.39// rma: taysya llay mtr putrasya jyehaarmaa / kasmn na darana datta no datta kathito 'thav //MU_3,26.40// vasiha: buddha pthvydibodhena yena pthvydisaghaka / tasya pitmat dhatte vyomaivnyasya kevalam //MU_3,26.41// asad evga sad iva bhti pthvydivedant / yath blasya vetlo na bhti tadavedant //MU_3,26.42// yath pthvydit bht na pthvydi bhavet kat / svapne svapnaparijnt tath jgraty api sphuam //MU_3,26.43// pthvydi khatay buddha kham ity evnubhyate / tath hi kubdhadhtn kuye 'pi kha ivodyama //MU_3,26.44// svapne nagaram urv v nya khta ca budhyate / svapngan ca kurute nypy arthakriy nm //MU_3,26.45// kha pthvyditay buddha pthvydi bhavati kat / mrchay paraloko 'pi pratyakam anubhyate //MU_3,26.46// blo vyomaiva vetla mriyamno 'mbara vanam / keouka kham anyas tu kham anyo vetti mauktikam //MU_3,26.47// trastakvrdhanidr ca nauyn ca sadaiva khe / vetlavac ca vkdi payanty anubhavaty api //MU_3,26.48// prathbhvitam ete padrthnm ado vapu / abhysajanita bhvi nsty eka paramrthata //MU_3,26.49// llay tu yathvastu buddha pthvydi nsti tat / kam eva savitty bhvitvditayoditam //MU_3,26.50// brahmtmaikacidkamtrabodhavato mune / putramitrakalatri katha kni kad kuta //MU_3,26.51// hasta irasi yad datto llay jyehaarmaa / tat pravhasthitrambhasambodhy cite phalam //MU_3,26.52// bodho hi cetati yathaiva tath vibhti skmas tu khd atitar ca tath viuddha / sarvatra rghava sa eva padrthajla svapneu kalpitapurev anubhtam eva //MU_3,26.53// llopkhyne siddhadaranahetukathana nma sarga saptavias sarga vasiha: tasmin giritae grme tasmin maapakodare / antardhim v yayatus tatrasthe eva te striyau //MU_3,27.1// asmka vanadevbhy prasda kta ity atha / ntadukhe ghajane puyaprapare sthite //MU_3,27.2// maapkasaln llm ha sarasvat / vyomarp vyomarp smayt tm avasthitm //MU_3,27.3// sakalpasvapnayor moghakriyy kathana mitha / yathehrthakriy dhatte tayos s sakath tath //MU_3,27.4// pthvydinprder te 'py abhyudit tayo / s sakathanasavittis svapnasakalpayor iva //MU_3,27.5// sarasvat: jeya jtam aeea d draavyasavida / dya brahmasatt kim anyad vada pcchasi //MU_3,27.6// ll: mtasya bhartur jvo 'sau yatra rjya karoti me / tatrha ki na tair d dsmha sutena kim //MU_3,27.7// sarasvat: abhysena vin vatse tad te dvaitanicaya / nnam astagato nbhd tusandhv tur yath //MU_3,27.8// advaita yo na yto 'sau katham advaitakarmabhi / yujyate tpasasthasya cchygnubhava kuta //MU_3,27.9// llsmti vinbhysa tatra nstagato 'bhavat / yad bhvas tad satyasakalpatvam abhn na te //MU_3,27.10// adypi satynubhavs sakalps tena m yayu / sampayatv ity abhimata phalita tava sundari //MU_3,27.11// idn tasya bhartus tva sampa yadi gacchasi / tat tena vyavahras te prvavat sampravartate //MU_3,27.12// ll: ihaiva mandirke patir vipro mambhavat / ihaiva sa mto bhtv sampanno vasudhdhipa //MU_3,27.13// ihaiva tasya sasre tasmin bhmaalntare / rjadhnpure tasmin purandhry asmi vyavasthit //MU_3,27.14// ihaivntapure tasmin sa mto mama bhmipa / ihaivntapurke tasminn eva punar npa //MU_3,27.15// sampanno vasudhphe nnjanapadevara / sarvo javajavbhva ihaivyam avasthita //MU_3,27.16// asminn eva ghke sarv brahmabhtaya / sthits samudgakoasya yathntas sarapotkar //MU_3,27.17// tad adram aha manye tad bhartur mama maalam / kvacit prvasthitam iha yath paymi tat kuru //MU_3,27.18// rdev: bhtalrundhatisute bhartras tava samprati / trayo nmthavbhvan bahava atasammit //MU_3,27.19// nedyas tray tu dvijas te bhasmasdgata / rj mlymbaravtas sasthito 'ntapure ava //MU_3,27.20// sasramaape 'py asmis ttyo vasudhdhipa / mahsasrajaladhau patito bhramam gata //MU_3,27.21// bhogakallolavalanvikalkulacetana / jyajarjaracidvttis sasrmbhodhikacchapa //MU_3,27.22// citri rjakryi kurvann atykulny api / supta tejassthitatay na jgarti bhavabhrame //MU_3,27.23// varo 'ham aha bhog siddho 'ha balavn sukh / ity anantamahrajjv valito vaat gata //MU_3,27.24// tat kasya vada bhartus tv sampe varavarini / vty vanntara gandhalekhm iva vann naye //MU_3,27.25// anya eva sa sasras sevyo brahmamaapa / any eva ca t vatse vyavahraparampar //MU_3,27.26// sasramaalnha tni prve sthitny api / nna yojanakon koayas tev ihntaram //MU_3,27.27// kamtram etem ida paya vapu pura / merumandarakon koayas tev iha sthit //MU_3,27.28// paramau paramau sargavarg nirargalam / mahcitas sphuranty ant rucva trasareava //MU_3,27.29// mahrambhagury evam api brahmakni ca / tuly dhnakmtram api tni bhavanti no //MU_3,27.30// nnratncaloddyoto vanavad bhti khe yath / pthvydibhtarahit jagadvad bhti cit tath //MU_3,27.31// kacati japtir eveya jagad itydinmabhi / na tu pthvydi sampanna sargdv eva kicana //MU_3,27.32// yath taragas sariti bhtv bhtv punar bhavet / vicitrkrakalande jtsy ala tath //MU_3,27.33// ll: evam etaj jaganmtar may mtam ihdhun / mameda rjasa janma tmasa no na sttvikam //MU_3,27.34// brahmaas tv avatry aau janmaatni me / nnyonny attni paymvdhun pura //MU_3,27.35// sasramaale devi kasmicid abhava pur / lokntarbjabhramar vidydharavargan //MU_3,27.36// durvsankaluit tato 'ha mnu sthit / sasramaale 'nyasmis tagaevarakmin //MU_3,27.37// karajakujajambrakadambavanavsin / pattrmbaradhar ym abary aham athbhavam //MU_3,27.38// vanavsanay mugdh sampannham atho lat / gulucchanayan pattrahast vananivsin //MU_3,27.39// puyramalat sha munisagapavitrit / vangnidagdh tasyaiva kanybhva mahmune //MU_3,27.40// astrtvaphaladt karma parimata / rjha cbhava rmn surreu sam atam //MU_3,27.41// tln talakaccheu rjaduktadoata / nakul navavari kuhanagikbhavam //MU_3,27.42// vary aau surreu devi gotva may ktam / sohu durjanadujablagoplallay //MU_3,27.43// vihagy vairivinyast vgur vipinvanau / kleena mahat cchinn adyem vsan iva //MU_3,27.44// karikkroaayysu virntam alin saha / padmakumalakoeu bhuktakijalkay raha //MU_3,27.45// bhrntam uttugagsu hariy hrinetray / vanasthalu ramysu kirtahatamarmay //MU_3,27.46// dam asu dikv abdhikallolair uhyamnay / matsyvakacchapsphoaraananatanam //MU_3,27.47// pta carmavattre gyanty madhurasvanam / sratas surate svaira samantt sdhurajita //MU_3,27.48// tltamlakujeu taralnananetray / kvayekaavikobhai kta kntvalokanam //MU_3,27.49// kanakasyandasandohasundarair akapakajai / svargpsaro'mbujinyutoit suraapad //MU_3,27.50// maikcanamikyamuktnikarabhtale / kalpadrumavane meror yn saha rata ktam //MU_3,27.51// kallolkulakacchsu lasadgulugulsu ca / velvanaguhsv abdhe cira krmatay sthitam //MU_3,27.52// nalinnladolsu dolana sarasnilam / calatpattrasajlsu rjahasatay ktam //MU_3,27.53// dvaldaladolnm ndolanavinidratm / maakasya maylokya dna maikay sthitam //MU_3,27.54// tarattrataragsu cacadvcyagracumbanai / bhrnta ailasravantu jalavajulablay //MU_3,27.55// gandhamdanamandramandire madantura / patita pdayo prva vidydharakumraka //MU_3,27.56// krakarprapteu talpeu vyasantur / cira vilulitsmndor bimbev iva aiprabh //MU_3,27.57// yoniv anekavidhadukhaatnvitsu bhrnta mayonnamanasannamankulgy / sasradrghasarita calay lahary durvravtaharisaraakramea //MU_3,27.58// llopkhyne janmntaravarana nma sarga aavias sarga rma: vajrgasrd brahmakuyn nibiamaalt / koiyojanasavit katha te nirgate ubhe //MU_3,28.1// vasiha: kva brahma kva tadbhitti kvtrsau vajrasrat / kilvaya sthite devyv antapuravarmbare //MU_3,28.2// tasminn eva girigrme tasminn evlaymbare / brhmaas sa vasihkhya svdayati rjatm //MU_3,28.3// tam eva maapkakoaka nyamtrakam / catussamudraparyanta bhtala so 'nubhtavn //MU_3,28.4// ktmani bhphe tasmis tad rjapattanam / rjasadmnubhavati sa ca s cpy arundhat //MU_3,28.5// llbhidhn sajt tay ca japtir arcit / japty saha samullaghya kham caryamanoramam //MU_3,28.6// prdeamtre nabhasi s tatraiva ghodare / brahmntaram sdya giri vsavamandiram //MU_3,28.7// brahmt parinirgatya svaghe sthitim yayau / svapnt svapnntara prpya yath talpagata pumn //MU_3,28.8// pratibhmtram evaitat sarvam kamtrakam / na brahma na sasro na kuydi na drat //MU_3,28.9// svacittam eva kacati tayos td manoharam / vsanmtrasollekha kva brahma kva sasti //MU_3,28.10// nirvaraam eveda japtykam anantakam / kicit svacittenonnta spandayuktyeva mruta //MU_3,28.11// cidkam aja nta sarvatraiva hi sarvad / cittvj jagad ivbhti svayam evtmantmani //MU_3,28.12// yena buddha tu tasyaitad kd api nyakam / na buddha yena tasyaitad vajrasrcalopamam //MU_3,28.13// gha eva yath svapne nagara bhti bhsvaram / tathaitad asad evnta ciddhtau bhti bhsvaram //MU_3,28.14// yath marujale 'mbutva kaakatva ca hemani / asat sad iva bhtda tath dyatvam tmani //MU_3,28.15// evam kalayantyau te lalane lalankt / ghn niryayatur bhya crucakramaakramai //MU_3,28.16// adye grmalokena prekame puro girim / cumbitkakuhara sasprdityamaalam //MU_3,28.17// nnvarkhilotphullavicitravanakambalam / nnnirjharanirdhtakjadvanavihagamam //MU_3,28.18// vicitramajarpujapijarmbudamaalam / abhrakacchagulucchgravirntakhagasravam //MU_3,28.19// sravajulavistraguptkhilasarittaam / asamptailvabhralatnartanamrutam //MU_3,28.20// pupbhrapihitkakoakuakavridam / pataddrghasaritsrotassitamuktkalpakam //MU_3,28.21// caladvkavanavyhavtaghaitadiktaam / nnvankulopntacchysatatatalam //MU_3,28.22// atha te lalane tatra tad dadatus svayam / ta girigrmaka vyomnas svargakhaam iva cyutam //MU_3,28.23// vahatpralpaala prapukarijalam / dvijai kurukucai kjat suiravabhrakacchalam //MU_3,28.24// garjadgovndahukrakarlkhilakujakam / gujgulmakaahya sacchyaghanamrutam //MU_3,28.25// dupraverkakiraa ptha nhradhsaram / udacanmajarpujajalaviikhntaram //MU_3,28.26// ilphalahakasphraprocchalacchuklanirjharai / smritcalanirdhtakrodadhijalariyam //MU_3,28.27// phalamlmahbhrabhsurair ajiradrumai / nya pupasambhra tihadbhir iva sakulam //MU_3,28.28// tarattaralajhkrakrimrutakampitai / krapupamahvi drumair iva raskulai //MU_3,28.29// aakitailkasravadabbindujhktai / kicitktarava guptair aakai akitai khagai //MU_3,28.30// utphlalaharprntakarsvdankulai / nadym uayanvartavttibhir vihagair vtam //MU_3,28.31// uttlatlavirntakklokanaakitai / blai pragopitmikkhaa jrasvabhptakai //MU_3,28.32// pupaekharasambhravasanagrmablakam / kadambanimbajambragahanopntatalam //MU_3,28.33// kaumnutastsvaray majarprakaray / kutkntay bhrntarathya grmakheakakntay //MU_3,28.34// sarittaragasaghaasarvrutasakatham / karajyaghanatrsavchitaikntasasthitim //MU_3,28.35// dadhiliptsyahastsair baddhapupalatdharai / nagnair gomayapakkair blair kulacatvaram //MU_3,28.36// tradvalavalln dolndolanahribhi / taragair vhyamnmbulekhikkitasaikatam //MU_3,28.37// dadhikraghanmodamattamantharamakikam / klyabhaktrthanodbpajarjarmbarablakam //MU_3,28.38// gomaysiktavalayakaravrktakrudham / dhammillavalanvyagrabhtastrvihasajjanam //MU_3,28.39// dntapucchacchaacchannapatatkakudavyasam / gharathyganadvrakrakundakaraakam //MU_3,28.40// ghaprvasthitavabhrajtai kusumitadrumai / pratyaha prtar gulpham krakusumjiram //MU_3,28.41// saraccmarasragacalajagalaaakam / gujnikujasajtaapasuptamgrbhakam //MU_3,28.42// ekntarstavatsaikakaraspandstamakikam / gopocchiktadadhisamparkspandamakikam //MU_3,28.43// samastasadmasu kamkikkiptamakikam / phullokadrumoddyotaktalkikamandiram //MU_3,28.44// karsramarut nityrdravikacaddrumam / kadambamukulaprotasaptacchadacchadotkaram //MU_3,28.45// vtivrtalatphullaketakotkaramlinam / bhatpralpaalraadruaruravam //MU_3,28.46// vtyanaguhniryatsaudhavirntavridam / prapukaripaktiptarjapathntaram //MU_3,28.47// nrandhraviapacchytalmaladvalam / sarvapupsravadbindupratibimbitatrakam //MU_3,28.48// anratapatatpupahimavarasitlayam / vicitramajarpupapattrapalvalapdapam //MU_3,28.49// ghakakyntarlnameghaguptaciraikam / saudhasthameghavidyudbhir andeyapradpakam //MU_3,28.50// kandarnilajhkraghanaghughumamaapam / caraccakorahrtaharihrimandiram //MU_3,28.51// unnidrakandalodvntamsalmodamantharai / marudbhir mandam dtum rabdhair lolapallavam //MU_3,28.52// lvaklpallym lnalalankulam / kokakokilakkolakolhalasamkulam //MU_3,28.53// slatltamlhyanlapalvalamlitam / valvalayavinysavilsavalitadhruvam //MU_3,28.54// lolapallavalatvalitlaynm utphullakandalasilindhrasugandhitnm / srvavrivalankulagokulnm nlaapakusumasthalaobhitnm //MU_3,28.55// tradrumaprakaraguptasaridraym nrandhrapupitalatogravitnaknm / udynakundamakarandasugandhitnm gandhndhaapadakulntaritmbudnm //MU_3,28.56// saundaryatarjitapurandaramandirm rjvarjirajasruitmbarm / rahovahadgirinadravaghargharm kundvadtajaladadyutibhsurm //MU_3,28.57// saudhasthalollasitapupalatlayn llvilolakalakahavihagamnm / ullsikausumadalstaraasthaynm pdam valitamlyavilsinnm //MU_3,28.58// sarva tu sundaranavkuradanturm helollasadvanalatkulamrgagm / sajtakomalalatopalasakulnm varatpayodapaasavalitlaym //MU_3,28.59// nhrahriharitasthalavisttnm saudhasthameghataidkulitgannm / nlotpalollasitasaurabhasundarm hukrahriharitonmukhagokulnm //MU_3,28.60// vidhvastamugdhamgavaghgannm unmattabarhigaakaranirjharm / saugandhyamattapavanhtasaurabhnm vaprauadhijvalanavismtadpaknm //MU_3,28.61// kolhalkulakulyakulkulnm kulykulkalakalrutasakathnm / muktphalaprakarasundarabinduptatkhiladrumalattapallavnm //MU_3,28.62// lakmm anastamitapupaviksabhjm / aknoti ka kalayitu girimandirm //MU_3,28.63// llopkhyne girigrmavarana nma sarga ekonatrias sarga vasiha: tatra te petatur devyau grme 'ntataltmani / bhogamokariyau nte pusva vidittmani //MU_3,29.1// klenaitvat ll tenbhysena sbhavat / uddhajnaikadehatvt triklmaladarin //MU_3,29.2// atha sasmra sarvs t prktans saster gat / svs svaya svarasenaiva prgjanmamaradik //MU_3,29.3// ll: devi deam ima dv tvatprasdt smarmy aham / iha tat prktana sarva ceita veitntaram //MU_3,29.4// ihbhvam aha jr sirlg ksit / brhma ukadarbhgrabhedarkakarodar //MU_3,29.5// bhartu kulakar bhry dohamanthnaobhin / mt sakalaputrm atithn priyakar //MU_3,29.6// devadvijasat bhakt siktg ghtagorasai / gargarcarukumbhdibhopaskaraodhin //MU_3,29.7// nityam annalavktaikakcakambuprakohak / jmtduhitbhrtpitmtprapjin //MU_3,29.8// deha sadmavttyaiva prakadinaymin / vca cira ciram iti vadanty aniam kul //MU_3,29.9// kha ka iva sasra iti svapne 'py asakath / jy rotriyamhasya tdasyaiva durdhiya //MU_3,29.10// ekanih samicchkagomayendhanasacaye / mlnakambalasavtasirlak sagtrik //MU_3,29.11// tarakkarajhasthakriminiksatatpar / ghakavansekasatvar ghakarma //MU_3,29.12// nlatrataragktatatarpitatarak / pratikaa ghadvraktacandanavarak //MU_3,29.13// ntyartha ghabhtyn sdin ktavcyat / marydniyamd abdhivelevniam acyut //MU_3,29.14// jraparasavaraikakaradoldhirhay / kaatpajarbhtajvabhtyeva cihnit //MU_3,29.15// vasiha: ity uktv sacarant s ikharigrmakoare / sacarantys sarasvaty daraym sa s svayam //MU_3,29.16// iya me palaamait pupavik / iya me pupitodynamaapkravik //MU_3,29.17// iya pukaritradrumagrathitatarak / iya s kariknmn tarik bhuktaparik //MU_3,29.18// iya s medas k vark jalahrik / adyama dina bpaprk pariroditi //MU_3,29.19// iha devi may proktam ihoitam iha sthitam / iha suptam ihttam ida dattam ihhtam //MU_3,29.20// ea me jyehaarmkhya putro roditi mandire / e me jagale dhenur doghdr carati dvalam //MU_3,29.21// ghe 'vasanna dhya rka kravidhsaram / sva deham iha packhya payema praghana mama //MU_3,29.22// tumblatbhir ugrbhis tbhir iva veitam / mahnasasthnam ida mama deham ivparam //MU_3,29.23// ete rodanatmrk bandhavo bhuvi bandhanam / agadrpitarudrk haranty analendhanam //MU_3,29.24// anrata ilkacchagucchcchoanakribhi / taragais tugitkraspatralatdalai //MU_3,29.25// karkraparyantadvalasthalavellitai / ilphalahaksphlaphenilotphlakarai //MU_3,29.26// turktamadhyhnadivkarakarotkarai / phullapupotkarsrapradnotkataadrumai //MU_3,29.27// vidrumair iva sakrntaphullakiukakntibhi / vyptay puparn samullsanakribhi //MU_3,29.28// uhyamnaphalprasuvyagragrmablay / mahkalakalvartasaktay grmyakulyay //MU_3,29.29// veitas taralsphlajaladhautatalopama / ghanapattratarucchattracchysatatatala //MU_3,29.30// ayam lakyate pupalatvalanasundara / laladgulucchakacchannagavko ghamaapa //MU_3,29.31// atra me sasthito bhart jvkalavkti / catussamudraparyantamekhaly bhuva pati //MU_3,29.32// smta prvam etena kilsd abhivchitam / ghra sym iva rjeti tvrasavegadharmi //MU_3,29.33// dinair aabhir evsau tena rjya samddhimat / ciraklapratyayada prptavn paramevari //MU_3,29.34// atrsau bhartjvo me ghe vyomni sthito npa / adya khe yath vyur modo v yathnile //MU_3,29.35// ihaivguhamtrnte tad vyomnva pada sthitam / madbhartrjya mama tu gata yojanakoitm //MU_3,29.36// v kham eva tat kha ca bhartrjya mamevari / pra sahasrai ailnm aho myeyam tat //MU_3,29.37// tad devi bhartur nikaa punar gantu mamepsitam / tad ehi tatra gacchva ki dra vyavasyinm //MU_3,29.38// vasiha: ity uktv praat dev s praviyu maapam / vihagva tay srdha pupluve 'sinibha nabha //MU_3,29.39// bhinnjanacayaprakhya saumyaikravasundaram / nryagasada bhgaphmalachavim //MU_3,29.40// meghamrgam atikramya vtaskandhvani tath / saura mrgam athkramya cndra mrgam attya ca //MU_3,29.41// dhruvamrgottara gatv sdhyn mrgam eva ca / siddhn samattyorvm ullaghya svargamaalam //MU_3,29.42// brahmalokntare gatv tuitn ca maalam / goloka ivaloka ca pitlokam attya ca //MU_3,29.43// videhn ca devn dram uttrya dragam / drd dratara gatv kicid ruddh babhva s //MU_3,29.44// pacd lokaym sa samatta nabhastalam / yvan na kicic candrrkatrdy lakyate hy adha //MU_3,29.45// tamas stimitagambhram kuharaprakam / ekravodaraprakhya ilodaraghana sthitam //MU_3,29.46// ll: tad devi bhskardn kvdhas tejo gata vada / iljaharanisspanda muigrhya tama kuta //MU_3,29.47// dev: etvatm im vyomna padavm gatsi bho / arkdny api tejsi yato dyanta eva no //MU_3,29.48// yath mahndhakpdha khadyoto nvalokyate / phagena tathehto ndhas sryo 'valokyate //MU_3,29.49// ll: aho nu padavm et drm vm upgate / sryo 'py adho 'ukaavan na mang api lakyate //MU_3,29.50// ita uttaram any syt padav k nu kd / katha ca ptan bhavy kathyatm iti devi me //MU_3,29.51// sarasvat: ita uttaram agre te brahmapuakarparam / yasya vajrdayo nma dhliles samutthit //MU_3,29.52// vasiha: iti prakathayantyau te prpte brahmakarparam / bhramaryv iva ailasya kuya nibiamaalam //MU_3,29.53// akleenaiva te tasmn nirgate gagand iva / nicayatva hi yad vastu tad vajragati netarat //MU_3,29.54// nirvaraavijn s dadara tatas tata / jaldyvaran pre brahmasytibhsurn //MU_3,29.55// brhmd ad daagua toyatattva vyavasthitam / sthita veayitv tat tvag ivkoaphag //MU_3,29.56// tasmd daaguo vahnis tasmd daaguo 'nila / tato daagua vyoma tata paramam ambaram //MU_3,29.57// tasmin paramake vyomni madhydyantavikalpan / na kcana samudyanti vandhyputrakath iva //MU_3,29.58// kevala vimala nta tad andi gatabhramam / dyantamadhyarahita mahaty tmani tihati //MU_3,29.59// kalpam uttamabalena ivpati cet tasmin bald garuaketurathotpate cet / taddhynato 'valabhate vimale 'mbare 'ntam kalpam ekajavagmy atha mruto 'pi //MU_3,29.60// llopkhyne paramkavarana nma sarga trias sarga vasiha: pthivyaptejasm atra nabhasvannabhasor api / yathottara daagun attyvarakn kat //MU_3,30.1// dadara paramka tat pramavivarjitam / tath tata jagad ida yath tatrumtrakam //MU_3,30.2// tdkvaran sargn brahmeu dadara s / koias sphurit vyomni trasareur ivtape //MU_3,30.3// mahkamahmbhodhau mahnyatvavrii / mahciddravabhvotthn budbudn arbudakramn //MU_3,30.4// kcid patato 'dhastt kcic copari gacchata / kcit tiryaggatn anyn sthitn stabdhn svasavid //MU_3,30.5// yatra yatrodit savid ye ye yath yath / tatra tatrodita rpa te te tath tath //MU_3,30.6// na caiva tatra nmordhva ndho na ca gamgam / anyad eva pada kicid asmaddehgama hi tat //MU_3,30.7// utpadyotpadyate tatra svaya savit svabhvata / svasakalpai ama yti blasakalpajlavat //MU_3,30.8// rma: kim adhas syt kim rdhva syt ki tiryak tatra bhsure / iti brhi mama brahmann ihaiva yadi na sthiti //MU_3,30.9// vasiha: sasarvvarany atra mahaty antavivarjite / brahmao 'ni bhsante vyomni keouko yath //MU_3,30.10// asvatantr pradhvanti padrths sarva eva yat / brahma prthiva bhga tad adha nyam anyath //MU_3,30.11// pipliknm bhramat vyomni vartulaloake / daadikkam adhapd pham rdhvam udhtam //MU_3,30.12// vkavalmkajlena kecid dhdi bhtalam / sendvarkmaradaityena veita vyoma nirmalam //MU_3,30.13// sambhta marubhtena sagrmapuraparvatam / idakalpam alnena pakvkoam iva tvac //MU_3,30.14// yath vindhyavanbhoge prasphuranti kareava / tath tasmin parbhoge brahmatrasareava //MU_3,30.15// tasmin sarva tatas sarva tat sarva sarvata ca tat / tac ca sarvamaya nitya tath tad auka prati //MU_3,30.16// uddhabodhamaye tasmin paramlokavridhau / ajasram etya gacchanti brahmkhys taragak //MU_3,30.17// antanys sthit kecit sakalpakayartraya / tarag iva toybdhau prohyante nyatrave //MU_3,30.18// kecid anta kalpnta pravtto ghargharrava / na ruto 'nyair na ca jtas svabhvarasankulai //MU_3,30.19// anye prathamrambhedbubh vijmbhate / sargasasiktabjn koe 'kuralat yath //MU_3,30.20// mahpralayasampattau sryrcirvidrutray / pravtt galitu kecit tpe himaka yath //MU_3,30.21// kalpa nipatanty eva kecid aprptabhmaya / yvad virya jyante tathsavinmay kila //MU_3,30.22// stabdh eva sthit kecit keoukam ivmbare / vyos spand ivbhnti tathproditasampada //MU_3,30.23// crd vedastrm anya evnyathodita / rambho vitato 'nyem anittha sasthitakrama //MU_3,30.24// kecid brahmdipuru kecid vivdisargap / kecic cnye prajnth kecin nirnthajantava //MU_3,30.25// kecid vicitrasarge kecit tiryamayntar / kecid ekravpr jaletaravivarjit //MU_3,30.26// kecic chilganipi kecit krimipathntar / kecid devamay eva kecin naramayntar //MU_3,30.27// kecin nityndhakrhys tathlitajantava / kecin maakasampr uumbaraphalariya //MU_3,30.28// nitya nyntar kecic chnyaspandtmajantava / sargea tdennye pr ye 'smaddhiym iha / kalpanm api nynti vyomamkcal iva //MU_3,30.29// tdgantaram ete mahka tatas sthitam / jvita prayacchadbhir vivdyair yan na dyate //MU_3,30.30// pratyekam aagolasya sthita kahakaratnavat / bhtkikaro bhga prthivas sa svabhvata //MU_3,30.31// yas sargavibhavo 'smka dhiym aviayas tata / tajjagatkathane aktir na mamsti mahmate //MU_3,30.32// bhmndhakragahane sumahaty araye ntyanty adaritaparasparam eva matt / yak yath pravitate parammbare 'ntar eva sphuranti subahni mahjaganti //MU_3,30.33// llopkhyne brahmavarana nma sarga ekatrias sarga vasiha: evam kalayantyau te nirgatya jagato nijam / antapura dadatur jhagitva vinidrite //MU_3,31.1// sthitapupabharpramahrjamahavam / avaprvopavintacittallarrakam //MU_3,31.2// ghanartritaylplpamahnidrajankulam / dhpacandanakarprakukummodamantharam //MU_3,31.3// tam lokya punar bhartus sasra gantum dt / papta ll sakalpadehentraiva tannabha //MU_3,31.4// vivea bhartsakalpasasra kacid tatam / sasrvaraa bhittv bhittv brahmakarparam //MU_3,31.5// prpa srdha tay devy punar varanvitam / brahmamaapa sphra ta praviya tath javt //MU_3,31.6// dadara bhartsakalpajagaj jamblapalvalam / s has ailakamala tamojaladapakilam //MU_3,31.7// devyau viviatus tat te vyoma vyomtmake jagat / brahme 'ntar yath pakvamdubilva piplike //MU_3,31.8// tatra lokntary adrn antarikam attya te / prpatur bhtala ailamaalmbhodhisakulam //MU_3,31.9// merulakta jambudvpa navadalodaram / tatrtha bhrate vare llnthasya maalam //MU_3,31.10// etasminn antare tasmin maale maitvanau / cakre 'vaskandana kacit smntodriktabhmipa //MU_3,31.11// tena sagrmasarambhaprekrtha samupgatai / trailokyabhtais tad vyoma babhvtyantasakaam //MU_3,31.12// aakitgate te tu devyau dadatur nabha / nabhacaragakrntam ambudair iva mlitam //MU_3,31.13// siddhacraagandharvagaavidydharnvitam / ragrahaasarabdhasvargalokpsarovtam //MU_3,31.14// raktamsamukhonntyadbhtarakapicakam / vipupabharprahastavidydharganam //MU_3,31.15// vetlayakakumbhair dvandvlokanasdarai / yudhptarakrthaghtdritaair vtam //MU_3,31.16// astramrganabhobhgavidravadbhtamaalam / svargrharnayanavyagrendrabhaabhsuram //MU_3,31.17// rrthlaktottugalokaplgryavraam / gacchacchrasaghtagandharvonmukhacraam //MU_3,31.18// rotsukmarastraiakakekitasadbhaam / hopuruikkubdhaprekakmoanodbhaam //MU_3,31.19// sannabhmasagrmakivadantparamparam / llhsavilsotkasundardhtacmaram //MU_3,31.20// dharmyapakaprayuktgryamunisvastyayanastavam / sampannnekalokeavanitnavasastavam //MU_3,31.21// vradormaallealampaastrgakaram / uklena rayaas candrktadivkaram //MU_3,31.22// rma: bhagava raabdena kda procyate bhaa / svarge 'lakaraa kas syt ko v imbhato bhavet //MU_3,31.23// vasiha: stroktcrayuktasya prabhor arthena yo rae / mto 'thav jay v syt sa ra ralokabhk //MU_3,31.24// anyath tu nikttgo rae yo mtim pnuyt / imbhavahata proktas sa naro narakspadam //MU_3,31.25// ayathstrasacravttenrthena yudhyate / yo naras tasya sagrme mtasya nirayo 'kaya //MU_3,31.26// yathsambhavastrrthalokcrnuvttimn / yudhyate tdasyaiva bhakty ras sa ucyate //MU_3,31.27// gor arthe brhmaasyrthe mitrasyrthe ca sanmati / aragatayatnena mtas svarge vibhaam //MU_3,31.28// pariplya svadeaikaplanyasthiti sad / rj mtas tadartha yas sa vro vralokabhk //MU_3,31.29// prajopadravanihasya yasya rjo 'thav prabho / arthena ye mt yuddhe te vai nirayagmina //MU_3,31.30// dharmya yath tath yuddha yadi syt tad im sthitim / nayeyur ala matt yena lokabhayojjhit //MU_3,31.31// yatra yatra hata ras svargya ity adhamoktaya / dharmyo yoddh bhavec chra ity eva stranicaya //MU_3,31.32// sadcravatm arthe khagadhr sahanti ye / te r iti kathyante e imbhavhat //MU_3,31.33// tem arthe raavyomni tihanty utkahitay / surbhtamahsattvadayitotks surgan //MU_3,31.34// vidydharmadhuramantharagtagarbha mandramlyavalankulamninkam / virntakntasurasiddhavimnapakti vyomotsave racitaobham ivollalsa //MU_3,31.35// llopkhyne gaganacarayuddhaprekaknvitmbaravarana nma sarga dvtria sarga vasiha: atha vravarotkahantyadapsarasi sthit / ll vilokaym sa vyomni vidynvitvanau //MU_3,32.1// surramaale bhartplite vanamlite / kasmicid vitatraye dvitykabhae //MU_3,32.2// sendvitayam akubdha saumybdhidvitayopamam / mahrambhaghana matta sthira rjadvaynvitam //MU_3,32.3// yuddhasajja susannaddhasiddham agnim ivhutam / prvaprahrasamptaprekkubdhkilakakam //MU_3,32.4// udyatmalanistriadhrsrabruajjanam / kacatparavadhaprsabhiiplarddhisakulam //MU_3,32.5// garutmatpakavikubdhavanasamptakampitam / udyaddinakarlokakacatkanakakakaam //MU_3,32.6// parasparamukhlokakopaproddhsityudham / anyo'nyabaddhaditvc citrabhittv ivrpitam //MU_3,32.7// lekhmaryday drghabaddhay sthpitasthiti / anivryamahhryajhkrrutasakatham //MU_3,32.8// prvaprahrasmayata cirasantadundubhi / nibaddhayodhasasthnanicalnkamantharam //MU_3,32.9// dhanurdvitayamtrtmanyamadhyaikasetun / vibhakta kalpavtena mattam ekrava yath //MU_3,32.10// kryasakaasarambhacintparavaevaram / ravavadbhekakahatvagbhagurturahdguham //MU_3,32.11// prasarvasvasannysasodyogsakhyasainikam / karasthasaarajyaughatygonmukhadhanurdharam //MU_3,32.12// prahraptasampreknisspandsakhyasainikam / anyo'nyotkaakhinyabhaabhrkuisakaam //MU_3,32.13// parasparsasaghaakaukrakakaam / vrayodhadurdharabhruprojjhitakoaram //MU_3,32.14// mithassasthnaklokamtrasandigdhajvitam / samastgaruhsaktapsuvddhbhamnavam //MU_3,32.15// prvaprahrasamprekvyagrapritay tay / santakallolarava nidrmudrapuropamam //MU_3,32.16// santaakhasaghtatryanirhrdadundubhi / bhtalvaasalnasarvapsupayodharam //MU_3,32.17// palyanaparai pact tyaktam agulam agulam / visrimakaravyhamatsyasasthbdhibhsuram //MU_3,32.18// patkmajarpujavjitadrumanyakam / hstikottambhitakaraknanktakhntaram //MU_3,32.19// tarattaralabhprasapakasakalyudham / dhamad dham iti abdai ca vsotthair vyptakhntaram //MU_3,32.20// cakravyhakarkrntadurvttasubhasuram / garuavyhasarambhavivalanngasacayam //MU_3,32.21// yenavyhvibhinnograsanniveonnamaddhvani / anyo'nyasphoanipeaprapatacchravndakam //MU_3,32.22// vividhavyhavinysam ntarrvabhairavam / karapratolanollsamattamudgaramandiram //MU_3,32.23// kyudhujlena ymktadivkaram / anildhtaalmlatkarbhaaradhvani //MU_3,32.24// anekakalpakalpntasadharmam iva sasthitam / pralaynilasakubdham ekravam ivotthitam //MU_3,32.25// ptlakuharkubdham andhakram ivotthitam / loklokam ivonmattanttalolalasattaam / mahnarakasaghta bhittvvanim ivotthitam //MU_3,32.26// lolakuntamusulsiparavadhuymyamnam iva stapavriprai / ekrava bhuvanakoam ivcirea kartu samudyatam agdham anantaprai //MU_3,32.27// llopkhyna havrambhavikravarana nma sarga trayastrias sarga rma: bhagavan yuddham etan me samsena mang vada / rutir hldyate rotur yasmd etbhir uktibhi //MU_3,33.1// vasiha: atha khe tatra te devyau sagrma tad avekitum / vimne kalpite knte ruddhe ruruhatus sthire //MU_3,33.2// etasminn antare tatra lleapratipakata / tmyan sohum aaktas san dukhavyatikara rae //MU_3,33.3// pralayravakallola ivotpatyodbhao bhaa / jahau snv iva il bhaasyorasi mudgaram //MU_3,33.4// atha pravtta prasabha pralayravarahas / senayo astrasampta kirann analavidyuta //MU_3,33.5// tarattaraladhrgrarekhkitanabhastala / dhvanajjhaajhaabdamadhyalakitajhkti //MU_3,33.6// vrahukramirajyghargharrvaghasmara / pravttaaradhrbhrabhskarrcirvitnaka //MU_3,33.7// raatkakaakrapronakaapvaka / parasparhaticchinnahetikhaakhagmbara //MU_3,33.8// vradordrumasacravahadvananabhastala / kodaacakrakrekradravadvaimnikgana //MU_3,33.9// mahhalahalrvabhgktaghanadhvani / nirvikalpasamdhistha ivaikaghanatvat //MU_3,33.10// nrcsradhrgralnarairakaa / parasparsasaghaaraatkakaasakaa //MU_3,33.11// hukrahatahetyagrasaghaakaukta / taraddhrtaragogradantureadimukha //MU_3,33.12// hetisaghaavikobhamuigrhyajhaajjhaa / vikacatsphoakasphoaraaccaacarava //MU_3,33.13// pravahatkhagakrajvalacchaaaadhvani / saraccharabharodvntalasacchavaavasvana //MU_3,33.14// dhag dhag dhag iti vicchinnakahotthavraalohita / chinnabhuirakhagakhaanirvivarmbara //MU_3,33.15// kakaotthasphuradvahnicchapluairoruha / raatpatadasivrtadattapnajhaajjhaa //MU_3,33.16// kuntakuhitamtagataragodgatalohita / dantidantavinipeatrakrekrakarkaa //MU_3,33.17// mahmusulasamptapiavndoddhurasvara / taracchrairapadmaprakarcchditmbara //MU_3,33.18// vyomavyastabhujhndrapradhlimaymbuda / chinnahetinarrabdhakekeipratikriya //MU_3,33.19// nakhnakhinikkikaransomahbhaya / patatsamadamtagakampitorvluhadratha //MU_3,33.20// raaprsarayotpannavraaraktaparicchada / rajoracitanhrakacatpravahadyudha //MU_3,33.21// ekktaghanakobhasainyasgaragarvita / mattahsavilsena mtyun paricarvita //MU_3,33.22// garvitdrndrangendrakharvitmbhodagarjita / vkaprvatasannacakraaktyimudgara //MU_3,33.23// arortantunrandhravkayodhdimeaka / meghavibhrntivicchinnapatkpaacmara //MU_3,33.24// yantrapacakraughadrutavidrutakhecara / maraavyagrakttgayodhkrandtigharghara //MU_3,33.25// kudhrghtasaghtavidalanmastakavraa / dronakacatkhagakhaatrakitmbara //MU_3,33.26// akunirmuktaaktyoghaviaktebhvtvani / sainyavykulavetlavalganonmuktamudgara //MU_3,33.27// gaganottambhitottugaratomaratoraa / bhusubhagnakhagaughakhalvyomakuala //MU_3,33.28// kuntaveuvanavyastatpmbarakacacchikh / khagarivisantuarjapjitasainika //MU_3,33.29// rottambhitasacchragrahaodyamitpsar / gadnusravigalatsphuritgadadimukha //MU_3,33.30// prsaprasabhanipiakaaceabhaotkaa / cakricakrakhasacracchinncaturavraa //MU_3,33.31// parauvrtasamptapatatsamadavraa / lagualoanonapromararaadbhaa //MU_3,33.32// yantrapasamptapiaketurathadruma / karavlavilnogracchattrapakajapura //MU_3,33.33// kepaakobhasakasainyakoyopalakita / kabandhabandhamattebhaptasampiaprvaga //MU_3,33.34// akuakitaakhasthavravritavraa / pveavieajavrtiparidevana //MU_3,33.35// kurikkukinirbhedagalatpadmapatajjana / trilavadanodttalaakaranartana //MU_3,33.36// dhvaddhnukasampratakjanakkali / bhiiplabhaopapatrtrabhanaa //MU_3,33.37// vajramuivinipiaphasadbhaasakaa / yenavad vyomapadav protpatatstapaia //MU_3,33.38// akukrntarendramahebhahayaketana / hlhalahallnahelkulabalcala //MU_3,33.39// sutlottlakuddlanikhtabalabhtala / dhanurdviguadattstralnalokailvali //MU_3,33.40// krakacobhayaprvehcchinnamattamatagaja / sagrmolkhalpralokataulamausul / abhrbhakhaljlabaddhasenvihagama //MU_3,33.41// nrcavaravaravridavrapra mattbhrasambhramasanttakabandhabarh / kalpntakla iva vegavivartamnamtagaailavalito raasambhramo 'bht //MU_3,33.42// llopkhyne senayo prathamptavarana nma sarga catustrias sarga vasiha: atha rj yuyutsn bhan mantrim api / rabhasaprekak ca tatrem prodagur gira //MU_3,34.1// calatpadma sara iva vahadvihagam eva v / nabha rairakra bhti trakitkti //MU_3,34.2// paya raktapatprasindrruamrutai / sandhy iva vibhnty ete madhyhne 'mbudabhnava //MU_3,34.3// kim ida bhagini vyoma pallabharita sthitam / neda palla vrm ete arabharmbud //MU_3,34.4// yvanto bhuvi myanti rudhirair aureava / tvanty abdasahasri bhanm spada divi //MU_3,34.5// m bhaia naite nistri nlotpaladalatvia / am vrvalokiny lakmy nayanavibhram //MU_3,34.6// vrliganaloln nitambe surayoitm / mekhal ithilkartu pravtta kusumyudha //MU_3,34.7// laladbhujalatlolaraktapallavapaya / majarmattanayan madhvmodasugandhaya //MU_3,34.8// ycantyo madhurlpair nandanodynadevat / tavgamanam akya pravtt parinartitum //MU_3,34.9// pratyanka bhinatty anta kuhrai kahinair iyam / sen grmyeva vanit dayita duaceitai //MU_3,34.10// h pitur mama bhallena iro jvalitakualam / sryasya nikaa nta klenevamo graha //MU_3,34.11// pda khalprotabhramatsthlopaladvayam / bhramaya citradakhya cakram rdhvabhujo javt //MU_3,34.12// yodho yama ivym ymyd yti diktat / sarvatas saharan senm ehi ymo yathgatam //MU_3,34.13// sadyachinnairavabhramajjatkakakulkul / kabandh paya ntyanti tlottl ragane //MU_3,34.14// grvagaagohu pravtt sakath mitha / vada lokntara vr katha ysyanti ke kuta //MU_3,34.15// nigiranty gats sens sravantr iva sgar / samatsyamakaravyh aho nu viam bha //MU_3,34.16// kaeu kari kr dhrnrcaraya / patit iva sampr gasagheu vaya //MU_3,34.17// h kuntena iro nta mamety eva vivakata / ira ntam ity eva khe khageneva vitam //MU_3,34.18// yantrapavarea yensmn pariicati / sensy khaljlavalan kriyat balt //MU_3,34.19// sarvn samagrato mhn nayatrdhamtn narn / nijn pdaprahrea maitn mrayatdham //MU_3,34.20// dhammillavalanvyagre ghanotkahpsarogae / bhao divyaarrea prva prpto vilokyatm //MU_3,34.21// phullahemravindsu cchytajalnilai / svarganadys tav eva dryta vilokaya //MU_3,34.22// vividhyudhasaghaakhaitogrdrikoaya / khe carantyo jhaatkrai pramts trak iva //MU_3,34.23// vyomni nyanadvhe vahatsyakavrii / cakrvartini gacchanti girayo 'py aupakatm //MU_3,34.24// bhramadbhir grahamrgeu irobhir vrabhbhtm / yudhulatnlalagnsidalakaakai //MU_3,34.25// ketupaamlkatalair lagnailmukhai / vahadvtalalatpadma nabha padmasara ktam //MU_3,34.26// mtamtagasaghte girv iva piplik / bhrava parilyante striya puvakasva v //MU_3,34.27// aprvottamasaundaryakntasagamaasina / vnti vidydharastrm alakollsino 'nil //MU_3,34.28// chattreya yteu chinneu vyomacandrikm / indunaitya yaomrty kt ubhrtapatrat //MU_3,34.29// bhao maraamrchnte nimeemara vapu / svakalpailpiracita prptas svapnapura yath //MU_3,34.30// laaktyicakr vayo muktamuaya / vyombdhau matsyamakarakulr ravat sthit //MU_3,34.31// arotkttapatacchattrakalahasair nabhastalam / bhti sacitaprendubimbalakair ivvtam //MU_3,34.32// kriyate gaganonai cmarai crughargharai / vtvadhtasrvataraganikaradyuti //MU_3,34.33// dyante te 'tidalit chattracmaraketava / kaketranikipt yaa lilav iva //MU_3,34.34// vahadbhir vyomny asakhyeyai paya nt arai kaya / aktivir upynt sasyar alabhair iva //MU_3,34.35// e prastadordaabhaakhagacchanatkti / kahint kakaj jt mtyor evograhukti //MU_3,34.36// hetikalpnilaku dantanirjharavraya / janatkayakle 'smin bhagnang nag iva //MU_3,34.37// sacakranthastva vyharaktamahhrade / h h dhig bruita bhraa vinaa rathapattanam //MU_3,34.38// kaukakaakukakhagasaghaaktai / klartry prantyanty rae veva vdyate //MU_3,34.39// narebhvaavdribhyo ye cyut raktanirjhar / paya tadbindusiktena vyunruit dia //MU_3,34.40// astrujaladher vyomni klcikuramecak / arakorakabhrasrag ghemavidyud ivombhit //MU_3,34.41// anantaraktasaraktasenvanibhir yudhai / bhuvana bhty atijvlam agnilokam ivkulam //MU_3,34.42// bhusuaktilsimusulaprsavaya / anyo'nyacchedabhedbhy kaaprakaratm it //MU_3,34.43// akobhaikapraharad abuddhnyo'nyaceitam / sarambhveaapraja raa suptam iva sthitam //MU_3,34.44// ananyaabdviratahatahetijhaajhaai / gyatva kayakobhamudito raabhairava //MU_3,34.45// anyo'nyahatahetyagracrapro rarava / vlukmaya evbhc chinnacchattrataragaka //MU_3,34.46// atirabhasarasadvidritrya pratiravapritalokaplaloka / raagirir ayam ugrapakadaka pravistantta ivmbare yugnte //MU_3,34.47// h h dhik pravikaakakaanodyatpronaprakaataiccha pradpt / krekrasphuritaguerit raanto nrc ikhariilbhido vahanti //MU_3,34.48// chinnecch ccham iti na yvad agabhaga kurvanti jvaladanalojjval patk / tvad drg drutam ita ehi mitra ymo ymo 'ya pravahati vsara caturtha //MU_3,34.49// llopkhyne raaprekakajanoktivarana nma sarga pacatrias sarga vasiha: atha proayanodyuktaturagamataragaka / uttava ivmatto babhva sa rarava //MU_3,35.1// chattradiravirntaiteuapharotkara / avebhasainyollalanakallolkulakoara //MU_3,35.2// nnyudhanadntasainyvartavivttimn / mattahastighaphacalcalakulkula //MU_3,35.3// kacaccakraatvartavttibhrntairasta / dhljaladharptabhramatkhagaprabhjala //MU_3,35.4// makaravyhavistrabhagnbhagnabhaogranau / mahguuguvartapratirudghanakandara //MU_3,35.5// mnavyhavinikrntaarabjaughasarapa / hetivcighalnapatkvcimaala //MU_3,35.6// astravrikatmbhodasadvartakuala / sarambhaghanasacraghatimitimigila //MU_3,35.7// kyasapardhnacalatsenmbubhaa / kabandhvartalekhntarbaddhasainydribhaa //MU_3,35.8// arakaranhrasndhakrakakubgaa / nirghoeiteaabdaikaghanaghughuma //MU_3,35.9// patanotpatanavyagrairaakalakara / vartacakravyhntaprabhramadbhaakaka //MU_3,35.10// kaakrakodaakualormighaodbhaa / aakam eva ptld ivodyatsainikormimn //MU_3,35.11// gamgamaparnantapatkcchatraphenila / vahadraktanadrahaprohyamnarathadruma //MU_3,35.12// gajapratimasampannamahrudhirabudbuda / sainyapravhavivaladdhayahastijalecara //MU_3,35.13// sa sagrmo 'mbaragrma ivcaryakaro nm / abht pralayabhkampakampitcalacacala //MU_3,35.14// taratturagavihaga patatkarighataa / bhramadbhrumgnkas sphrjadghuraghurrava //MU_3,35.15// saraccharlarabha arabhagurasainyabh / taratturagaarabha arabhravahvani //MU_3,35.16// valadvrebhanirhrdo rasatryaguhgha / visaratsainyajalado luhadbhaamgdhipa //MU_3,35.17// prasaraddhlijalado vigalatsainyasnumn / patadrathavarhyaga prapatatkhagamaala //MU_3,35.18// protpatatpaapuphya patkchatravrida / vahadraktanadpra patatsrvavraa //MU_3,35.19// so 'bht samarakalpnto jagatkavalankula / paryastasadhvajacchatrapatkrathapattana //MU_3,35.20// patadvimalahetyoghabhribhskarabhsvara / kahinaprisantpatpitkhilamnava //MU_3,35.21// kodaapukarvartaaradhrnirantara / vahatkhagaillekhvidyudvalayitmbara //MU_3,35.22// ucchnaraktajaladhipatitebhakulcala / nabhovikranipatadyantrmagaatraka //MU_3,35.23// cakrakalpmbudvartapravyomaarmbuda / astrakalpgninirdagdhasainyalokntarntar //MU_3,35.24// hetivaranicchinnabhtabhtalabhdhara / gajarjagirivrtaptapiajanavraja //MU_3,35.25// aradhrdharnkameghacchannamahnabha / mahnkravakobhasaghaakahinrava //MU_3,35.26// vypta ugrniloddhtair jalavylnalcalai / anyo'nyadalanavyagrair astrotptaphalotthitai //MU_3,35.27// lsicakraaraaktigadbhusuprsdayo vidalanena mitho dhvananta / dpt dadhur daadia atao bhramanta kalpntavtaparivttapadrthallm //MU_3,35.28// llopkhyne raavarana nma sarga atrias sarga vasiha: atha gopamneu sthiteu avardiu / gagtulysu jtsu vahadraktanadu ca //MU_3,36.1// ntyatsu loladordaa kabandheu sabandhuu / bruatsu narahastyavaratheu rudhirmbhasi //MU_3,36.2// sarvasainyeu yteu viralatva visriu / sarvabhruu bhagneu vidruteu dio daa //MU_3,36.3// mtagaavaaileu virntmbudapaktiu / yakarakapiceu kratsu rudhirrave //MU_3,36.4// mahat dharmanihn laujassattvalinm / uddhn kulapadmn vrm anivartinm //MU_3,36.5// dvandvayuddhni jtni meghnm iva garjatm / mitho nigaraotkni milatsgarapravat //MU_3,36.6// sapajara pajari gajaughena gajoccaya / savanas savanendrir adrievmilad balt //MU_3,36.7// avaugho 'milad avn vndenrvirahas / taragoghena ghorea taragogha ivrave //MU_3,36.8// narnko narnka samyudham ayodhayat / vevaugham iva vevaugho marullolo maruccalam //MU_3,36.9// rathaugha ca rathaughena nipipekhila vapu / nagara nagareeva daivenonam ambaram //MU_3,36.10// saraccharabharsraracitprvavridam / yuyudhe sthagitk dhanurdharapatkin //MU_3,36.11// viamyudhayuddheu yoddhra pelavay / yad yukty palyante raakalpnale tad //MU_3,36.12// milit cakria cakrair dhanurdhrair dhanurdhar / khagibhi khagayoddhro bhusubhir bhusuina //MU_3,36.13// musulair musuloddhr kuntina kuntadhribhi / yyudh idharai prsibhi prsapaya //MU_3,36.14// samudgar mudgaribhis sagadair vilasadgad / prsamrgavida prsai paratk paravadhai //MU_3,36.15// laguaughair laguina upalair upalyudh / pibhi paparam akubhi akudhria //MU_3,36.16// kurikbhis sakurik bhiiplai ca tadbhta / vajramuidhars tatsthair akuair akuoddht //MU_3,36.17// halair halanikajs trilai ca trilina / khaljlino jlai rkhalair alikomalai //MU_3,36.18// ktkai aktiyoddhra lai lavirad / kubhit kalpavikubdhasgarormigha iva //MU_3,36.19// kubdha cakrajalvartai arakaramrutai / prabhramaddhetimakaro vyomaikrava babhau //MU_3,36.20// utphlyudhakallolas senkulajalecara / rodhorandhrasamudro 'sau babhvmaradustara //MU_3,36.21// digaakajannka pakadvayatay tay / ardhenrdhena kuita bhplbhy tath sthitam //MU_3,36.22// paya dedisakhyena prgdigbhgagatn imn / llnthasya padmasya pake janapad u //MU_3,36.23// prvasy kimagadh kosal mithilotkal / mekal kava purs tathaurs samagauak //MU_3,36.24// drimayo madrasuhm ca tmralipts tathaiva ca / prgjyoti vjimukh ambah purudak //MU_3,36.25// karkah avirotr mamnans tath / vyghravaktr kirt ca avar ekapdak //MU_3,36.26// mlyavn nma ailo 'tra ibiv jna eva ca / vabhadhvajapadmdys tathodayakaro giri //MU_3,36.27// atha prgdakiy tu ime vindhydrivsina / cedayo vatsadr agavagopavagak //MU_3,36.28// kaligapurajahar vidarbh mekhals tath / avar nagnapar ca kahatripuraprak //MU_3,36.29// kaakasthalanmna pthudvpakakomal / kahadr oik caiva tath carmavat api //MU_3,36.30// kokak hemakuy ca tath marudhar iti / baligrvamahgrv kikindh nrikelina //MU_3,36.31// atha llpater asya dakiasym ime 'draya / vindhyo 'tha kusumpo mahendro dunduras tath //MU_3,36.32// malayas sryav caiva gaarjyanrjyak / avantir iti vikhyt tath smbavatti ca //MU_3,36.33// daapury ekakacch iks turuk ak / vanavsopagirayas te bhadragirayas tath //MU_3,36.34// ngar daak caiva gaarjy nrjyak / sahr yamk ca krko vanatimbil //MU_3,36.35// padm nivsina caiva caurak karkavrak / vairik pik caiva dharmapattanapsik //MU_3,36.36// kik kacelr nrmads tmraparak / gonand kanak caiva cnapattananmak //MU_3,36.37// tlkas saritkr rahak veakrha / vaivuaks tumbavan ljinadvpakarak //MU_3,36.38// karikr ca ivaya kuku citrakak / karamacakaak mahkaaviks tath //MU_3,36.39// ndhr ca kollainaya ivtakacavairik / baladev pattanak krauc vs tathaiva ca //MU_3,36.40// ilk radato nandanandanmalaybhidh / te citrakaikhar lakrakogaspad //MU_3,36.41// atha pratyagdakiy mahrrasurrak / sindhusauvradrkhy bhr dramis tath //MU_3,36.42// koak aasindhvkhys tath kaliruh api / atra hemagiri ailas tath raivatako giri //MU_3,36.43// nabhukkhya mayavana yavans tatra jantava / pahlav mrgavart dhmrmbahakanmak //MU_3,36.44// tath ljaka caiva tathmragirivsina / tato 'bdhir aurvgniyut ete llpater jan //MU_3,36.45// atha tatpratipakasthn im janapad u / pacimy dii prauh ime tvan mahdraya //MU_3,36.46// matimn nma ailendra kurrpaagiris tath / vanaukah meghav ca cakravn astaparvata //MU_3,36.47// jan pacanad nma k brahmvastak / tathaiva trakataya prav ntiks tath //MU_3,36.48// prve vatakapokr girivnavams tath / santyaktadharmamaryds te 'dham mlecchajtaya //MU_3,36.49// tato janapad bhmir yojann atadvayam / tato mahendraikhar mukt maimayvani //MU_3,36.50// vto mahdharaatair athsto nma parvata / tato mahravo bhm priytragires tae //MU_3,36.51// pacimottaradigbhge deo girimatis sthita / tath veumati caiva tatas turamatir mah //MU_3,36.52// tath phalgunak caiva mavy ekanetrak / purukunds tukhr ca tlamallalahvah //MU_3,36.53// vandil navil vl drghakegabhava / rag khamnik kamp guruh cruhs tath //MU_3,36.54// tatas strrjyam atula govpatyabhjanam / athottarasy himavn kjo 'tha madhumn giri //MU_3,36.55// kailso vasumn merus tatpatheu jan ime / madrapauravayaudhey mlav rasenak //MU_3,36.56// rjany ca tathviny arjunvanayas tath / trigartakekaya kudramcelcstavsina //MU_3,36.57// ambal prasthal k kemadhrtaya eva ca / antaradvpagndhras tath vandivaastava //MU_3,36.58// atha takail nma tato 'pi lavavat / pukalvatidea ca yaovatimah tata //MU_3,36.59// tato maimat bhmi ymk khacars tath / dadn gavyasan daahavyasans tath //MU_3,36.60// dnad rak caiva vdhrs tathaiva ca / kohaka nagara caiva surabhtipura tath //MU_3,36.61// tato vai taakdar danturdara eva ca / tata pialamlavyayyaneybhidhnak //MU_3,36.62// mlahl hnahematlvs svamukhs tath / himavn vasumn kauja kailsa cetyags tath //MU_3,36.63// tato janapad bhmir atiatayojan / atha prguttarasy tvam im janapad u //MU_3,36.64// kault brahmaputr ca kuvind ca dindan / maav naarjy ca vanarrs tathaiva ca //MU_3,36.65// kaiabhalls sihapurs tath cmavatagan / srptak prvatak kamr darads tath //MU_3,36.66// abhisrajadrvk pallolukaciroun / kirt paupl ca cns svaramah tata //MU_3,36.67// devasthalopavanabhs tadanditarr vivvasos tadanu mandiram uttamarddhi / kailsabhs tadanu mujavana ca ailo vidydharmaravihravimnabhmi //MU_3,36.68// llopakhyne janapadavarana nma sarga saptatrias sarga vasiha: rae rabhasanirlnanaravraadrue / aha prvam aha prvam iti vndnuptini //MU_3,37.1// ete cnye ca bahavas tatra bhasmatvam gat / pravianta prayatnena alabh iva pvake //MU_3,37.2// atrnye madhyadey jan nodht may / tn im u vakymi pakyl llmahbhta //MU_3,37.3// uddehik rasen gu avatthanpak / uttamajyotikadri padamadhyamikdaya //MU_3,37.4// slvak ketak matsy dauleyakakapial / mavyapunagarasauragrv gurugrah //MU_3,37.5// priytr kurhya ca ymunoumbar api / gajhv ujjihn ca klakoikamthur //MU_3,37.6// kapoladharmray ca tathaivottaradaki / pclak kuruketrs tath srasvat jan //MU_3,37.7// avantsyandanarekuntai pacanaderit / syandamn vidravant nipapta mahbhgau //MU_3,37.8// k brahmvast ca chinns smbavatjanai / bhmau nipatits santo mathit mattavraai //MU_3,37.9// r daapur astrair nikttodrakandhar / trakatibhir kramya yojit yojane hrade //MU_3,37.10// yakrurukacch ca aivyaakuatkit / pakile pakat yt bhtale sainyamardanai //MU_3,37.11// vanavsopagirayo 'nilaye nilayrthina / parita paridhvanta patit yamunhrade //MU_3,37.12// drodaravinirytasvntratantrniyantrit / rtrik ntasacr picai carvit nii //MU_3,37.13// udravair bhadragiribhis sagrmdhvani dkitai / kogarteu nikipt rasal kamal iva //MU_3,37.14// vidrutyeva dravadrakt vidrvitamahrath / daakntrniloddht hehay hari iva //MU_3,37.15// dantidantavinirbhinn drad dalitraya / nt raktamahnady drum pallav iva //MU_3,37.16// nrcai carvit cn jrajarjarajvit / jahur jalanidhau dehn bhrabhtn avasthitn //MU_3,37.17// karasubhaonakuntakartitakandar / terur bhrar khe traknikar iva //MU_3,37.18// karndramakaravyharahashatahetaya / kekeiktrambh vinemur daak ak //MU_3,37.19// dard anir muktakhal jlabhrava / niln raktajamble vaitasts timayo yath //MU_3,37.20// grjarnkanena grjarkealuchanam / vihita taganottugaitaakuateraai //MU_3,37.21// siicu astrakodyadvidyud dyaunirgat dravt / aradhrvannva mnahetipradmbudt //MU_3,37.22// bhusumaaloddyotaymrkotptabhruu / bhrev araya petur goga haritev iva //MU_3,37.23// kntakcanakntg nagn taganavhin / bhukt gauabhaenganakhakeanikaraai //MU_3,37.24// raadgaganagsajjacakricakravikartanai / tagan kaaa kr kakagddhreu rudrakai //MU_3,37.25// laguloanona gaua guaguravam / rutv gndhragvogre dudruvu pramit iva //MU_3,37.26// kagravaprakhyo vahacchastrakadambaka / akarod praskn ghananaiatamobhramam //MU_3,37.27// mandarhananonakhasthakrodasundare / vanlvyudhny sa chattraprleyasnuni //MU_3,37.28// yad ambudair ivona astravndair nabho'gane / tad da vcivalayair lolai plutam ivrave //MU_3,37.29// atacandra sitacchatrai arai alabhanirbharam / aktibhi kkanrandhra dam kaknanam //MU_3,37.30// ln cracaykrandakria kekay kt / kakai kakakulkrntair vyomocchalitamastak //MU_3,37.31// himavacchailakanyn kma kalakalravai / agair anagat ntv bhairavair iva garjitam //MU_3,37.32// kair uddehakkrnt adyair dayay khagai / nirdhtapakai kubhitai pavanair iva psava //MU_3,37.33// unmattstravinirdhts tyaktahetirambar / nandannandanirmt nantur jahasur jagu //MU_3,37.34// prakvaatkikijla aktivaram upgatam / slvabniloddhtam agamat padktim //MU_3,37.35// aivystrai khait kaunt bhramatkuntair vighait / avbht diva nt d vidydhar iva //MU_3,37.36// dhardharaadharmiy dhray vrasenay / lohit punagar calanollsamtrata //MU_3,37.37// uddehak pacanadair dalit mattakibhi / kuntadantakatoddmai padm iva matagajai //MU_3,37.38// brahmavsantaknkai ktt cakrair gat mahm / mhry krakacotktt vk kusumit iva //MU_3,37.39// bhokkaknana lna kuhrair jahareritai / patad dadha prvastho bhadrea aravahnin //MU_3,37.40// kayo vandillnalagn jramatagaj / layam jagmur buddham iddhe 'gnv indhana yath //MU_3,37.41// trigartvartagarteu bhramitvaurs topam / viviur vyastamrdhna ptlnta palyit //MU_3,37.42// mandnilcalmbhodhibhsure mgadhe bale / nimagn vandil mand pake jragaj iva //MU_3,37.43// cedayac cetan jahnus tagann ragane / pup pathi rn saukumryam ivtap //MU_3,37.44// kosal pauravrvam asahanto 'rbhak iva / terur muktagadprsaaraaktyivaya //MU_3,37.45// babhur bhallanikttg drimayo vidrumadrum / ivdrau vidravatsvntrasndrsksravamrtaya //MU_3,37.46// nrcaugh mahhetimrutdhtamrtaya / babhramur bhramarnkabhsur jaladhv iva //MU_3,37.47// aradhrdharmegh arorpramecak / arapatrvt vk bhremur udgarjan jav //MU_3,37.48// vanarjyo javj jr kaakasthalajantava / atruan paramk pelav iva tantava //MU_3,37.49// ratherdhvasthacakreu nikhtonmagnamrdhasu / nipetur janasaght megh iva vandriu //MU_3,37.50// slatlavana prpya janatlavana ghanam / bhujvakartana csd uttlasthuknanam //MU_3,37.51// nanandur nandanodynasundaryo mattayauvan / vanopavanadeeu meror vravarrit //MU_3,37.52// tvat trrava reje sainyaknanam unnatam / yvan na parapakea krnta kalpnalaujas //MU_3,37.53// chinnn picasayukt hnpahtahetaya / ptayitv yayu karn dars tarak iva //MU_3,37.54// jahur bhagnasvar knti tjikjijanaujas / kaya kamalnva ukasrotassvinojas //MU_3,37.55// bhukhr mekhalai kr araaktyimudgarai / vidrut narake kipt krkoasthalanmani //MU_3,37.56// kauruketrsthas tavasai chadmayodhibhir vt / gu iva khalkrnt gat vyaktam aaktatm //MU_3,37.57// drimayo vaadhnn kaendya mastakam / bhallai palyyu gat vilnakamal iva //MU_3,37.58// mithas srasvatdity dinnta ktjaya / pait iva vdeu nodvign na parjit //MU_3,37.59// kav kharvitakudrvadhnai parvt / teja paramam jagmu ntgnaya ivendhanai //MU_3,37.60// kiyadkhyyata etaj jihvnicayai killam kulitam / vsukir api varayitu na samartho raavara nma //MU_3,37.61// llopkhyne janapadadvandvayuddhavara nma sarga aatrias sarga vasiha: evam atykule yuddhe ssphoabhaasakae / dinntam asaruddhe raatkahinakakae //MU_3,38.1// vahanttpatantu patantv amaviu / nadu kepaotthsu caatketvabjapaktiu //MU_3,38.2// mitha phalgraakotthavahnikarisu khe / yntu patantu dra aranadu ca //MU_3,38.3// vahallnairapadmacakrvartais taragitai / khrave prite hetivndamandkingaai //MU_3,38.4// samraaraadvriastracraghanair ghanai / sadhgeu siddheu kapikacchavyathpradai //MU_3,38.5// aabhgadaea pratpamadhurkti / astraghtaujas vra ivhas tanut yayau //MU_3,38.6// rntvena prabhagngrahetisaghtadptaya / dineena sama sen yayur mandapratpatm //MU_3,38.7// atha sendhinthbhy vicrya saha mantribhi / dt paraspara datt yuddha sahriyatm iti //MU_3,38.8// tata ramavan mandapattraastraparkramai / raasaharaa kle sarvair evorarktam //MU_3,38.9// tato mahrathottugaketuprnte ktspadam / balayor rurohaika eko yodho dhruvo yath //MU_3,38.10// auka bhrmaym sa sarvadimaalekitam / dym eva drgham indvau yuddha sahriyatm iti //MU_3,38.11// tato dundubhaya emu pratidhvanitadimukh / mahpralayasantau pukarvartak iva //MU_3,38.12// ardihetisarito vistre gaganasthale / pravtt oam gantu radyas sarito yath //MU_3,38.13// yodhadordrumasacras tanutm yayau anai / bhkampnte vanaspanda ivvta ivrava //MU_3,38.14// vinirgantu pravavte rarayd baladvayam / vripra caturdikka pralayaikravd iva //MU_3,38.15// utkiptamandarakrasamudravalankulam / sainya praamadvarta anais smyam upyayau //MU_3,38.16// kramesn muhrtena vikaodarabhaam / agastyaptravavac chnyam eva raganam //MU_3,38.17// avasantatisampra vahadraktamahhradam / parikjanajhkraprakhillvanopamam //MU_3,38.18// bhadraktasaritsrotastaragaravaghargharam / skrandvasthtasvatravyagramnavam //MU_3,38.19// mtrdhamtadehaugharaktaughasrutanirjharam / sajvanaraphasthaavaspandanabhtidam //MU_3,38.20// karndraavaryagravirntmbudakhaakam / virarathasaghtajitacchattramahvanam //MU_3,38.21// vahadraktanadrahaprohyamnarathadvipam / araaktyimusulagadprssisakulam //MU_3,38.22// parycalasannhakavacvtabhtalam / ketucmarapaaughaguptavaarrakam //MU_3,38.23// sphrasphoakatrakujakjatsamraam / araripalaughatalpasuptaavevaram //MU_3,38.24// maulihrgadoddyotacakracpavanvtam / vasglakhagkasndrntradrgharajjukam //MU_3,38.25// raktaketrakvaatkiciccheajvtidanturam / raktakardamanirmagnasajvanaradurduram //MU_3,38.26// varakacayaprekyanirgatkiatoccayam / vahadbhujaughakaughaghoraraktasaricchatam //MU_3,38.27// skrandabandhuvalitamtrdhamtamnavam / sarvyudharathvebhaparysacarntaram //MU_3,38.28// ntyatkabandhadordaaaaknanitmbaram / madamedovasgandhapiktaghrakoaram //MU_3,38.29// utphlrdhamtebhvamryamlpajvitam / vahadraktanadvcprahrahatadundubhi //MU_3,38.30// uhyamnamtvebhamakarsksaricchaam / mriyamanarnkaphtktsgghannilam //MU_3,38.31// svalpajvaarpramukhahikkkitasvaram / piahryavasgandhavtttotpalohitam //MU_3,38.32// unnsrdhamtebhendrakarkrntakabandhakam / niradhihitahastyavaptitodyatkabandhakam //MU_3,38.33// rudadbandhusakhibhraaavakubdhsguddhvani / mtabhartgale astratyaktaprakulganam //MU_3,38.34// avasthnaktodgrvabandhukyaparkaam / avahrakharkasampktanaravykulam //MU_3,38.35// keaevalavaktrbjacakrvartananartanam / tarattugataraghyavahadraktamahnadam //MU_3,38.36// prntasmtaputreamtdevadhanbhidham / hhhhtikathitamarmacchedanavedanam //MU_3,38.37// agalagnyudhoddhravyagrrdhamtamnavam / videamtaskrandahnataganatjikam //MU_3,38.38// mriyamamithodviaprrabdharathasagaram / dantayuddhsamarthsyasmtageheadaivatam //MU_3,38.39// mriyamapathalajjarritapalyanam / aakitsgvartantspadagamotsukam //MU_3,38.40// marmacchediaravrtavyathvihitahukti / kabandhabandhaprrabdhavetlavalankramam //MU_3,38.41// uhyamnadhvajacchattracrucmarapakajam / kiratsandhyrua diku tejasviraktapakajam //MU_3,38.42// rathacakravanvarta raktravam ivamam / patkphenapujhya crucmarabudbudam //MU_3,38.43// viparyastaratha bhmikampabhagnapuropamam / utptavtanirdhtadruma vanam ivtatam //MU_3,38.44// kalpadagdhajagatprakhya muniptravopamam / ativihato dea iva procchinnamnavam //MU_3,38.45// klyakuntavalita bhusumaalkulam / mattangaavkra sannatomaramudgaram //MU_3,38.46// ilikharasajtatlajlam ivtatam / patadraktanadtrajtakuntonnatadrumam //MU_3,38.47// nggasytahetyoghavkukusumkulam / kakakntraraanvndajlakitmbaram //MU_3,38.48// asksarovaradhvastapatknalingaam / raktakardamanirmagnanarhtasuhjjanam //MU_3,38.49// karndrakuapgraniryadbhtajanekitam / hetilnalatair vkais sandigdhograkabandhakam //MU_3,38.50// asnadvahaddhastikaakarparanaugaam / raktasrotassphuracchuklavastradirapiakam //MU_3,38.51// sacarannipatatkipramtyuvicchinnamnavam / ita ceta ca nipatatkabandhanavadnavam //MU_3,38.52// rdhvasthlakyacakraughachinnasainyadravajjanam / raktanissrvabhkrahikkrrdhamtravam //MU_3,38.53// sirmukhollasadraktadhrdhautavrajatkhagam / sutlottlavetlatlatavasakaam //MU_3,38.54// paryastarathadrvantarvanntaritasadbhaam / antassthasajjvabhaasyandisyandanabhtidam //MU_3,38.55// raktakardamaprsyakicijjvakvaacchavam / kicijjvanarodgrvakaadavavyasam //MU_3,38.56// ekmiograkravydayuddhakolhalkulam / ekmirthayuddhehmtakravydasakulam //MU_3,38.57// vivttsakhyvadviradapurudhvararathapravttstagrvapraktirudhirodgrasusarit / raodyna mtyos tad abhavad aukyudhalata saaila kalpnte jagad iva viparyastam akhilam //MU_3,38.58// llopkhyna havavarana nma sarga ekonatrias sarga vasiha: atha vra ivrakta klenstamito ravi / avattejaparimlnapratpo 'bdhau samujjhita //MU_3,39.1// raaraktarucivyomadarpaapratibimbit / ahnas sryairachede sandhylekhodabht kat //MU_3,39.2// bhptlanabhodigbhya pralaybdhijalaughavat / samjagmus tamastl vetlavalay iva //MU_3,39.3// da dhvntsidalite dinangendramastake / sandhyrgrukra trnikaramauktikam //MU_3,39.4// nissattveu tamo'ndheu sarassv arasaliu / sakocam yayu padm mtn hdayev iva //MU_3,39.5// mlatpak kat supt kacchavruitakandhar / kulyeu khag san sarvgev iva hetaya //MU_3,39.6// sannacandrasubhaglok kumudapaktaya / ullasaddhday jt vrapakev iva riya //MU_3,39.7// raktavrimay syasagaguptailmukh / sakucadvaktrapadmbhd raabhmir ivbjin //MU_3,39.8// upary abhd vyomasaras trkumudamaitam / adhas tv abhd vriviyat sphuratkumudatrakam //MU_3,39.9// tamsy aptakryi bhtni ckhilny alam / paysva viserni prastni dia prati //MU_3,39.10// sd ragana gyadvetlakulasakulam / kvaatkaklakahasthakakakkolakelimat //MU_3,39.11// rathakacitijvlsatrmbarabhsuram / pacatpacapacabdamedomsamaynalam //MU_3,39.12// avgsthisphusphoaluhacciticayolmukam / vetlalalanrabdhajalalltirohitam //MU_3,39.13// vakkayakavetlatlakolhalolbaam / samgamena bhtn samunavanopamam //MU_3,39.14// raktamsavasmedoharaavyagrakinam / carvitsgvasmsasravatskvipicakam //MU_3,39.15// sabhyamadhyacitlokaprakaskavavrajam / kharpiknyamnvasannyastamahavam //MU_3,39.16// uttavograkumbhamaalomarodaram / chamacchamivilpnta medo'sgbpasmbudam //MU_3,39.17// vahadraktanadrahorhabhcararpikam / vetlkulakaklakarakulakkakam //MU_3,39.18// mtebhodaramajsuptavetlablakam / viviktaikatarddeapnakrstharkasam //MU_3,39.19// mattavetlakalahe citltaraojjvalam / vahadraktavasmiragandhabandhuramrutam //MU_3,39.20// rpikpeake vegaraadruaruravam / ardhapakvaavsvdalubdhayakollasatkili //MU_3,39.21// tugavagakaliggatagangalagatkhagam / trptopamabhavatsamukhajvlarpikam //MU_3,39.22// patadvetlasollsamadhyasthsksurpikam / pickaritbhyarayogingaagyanam //MU_3,39.23// prastntramahtantrpryasampannavdanam / picavsanotkrntapicbhtamnavam //MU_3,39.24// rpiklokanprvatrsrdhamtasadbhaam / kvacidvetlarakobhir ahanvonnamadraam //MU_3,39.25// kharpikskandhapatacchavatrastanicaram / nabhassaghaitprvabhtapeakasakaam //MU_3,39.26// atiprayatnpahtamriyamanardhipam / subhakpekiyakekvikiptaavarimat //MU_3,39.27// ivmukhnalaikhkhaai chamitanaktagai / samunanavokapupaguccham ivbhita //MU_3,39.28// kabandhakandharbaddhavyagravetlablakam / yakarakapicjikacadkagolmukam //MU_3,39.29// kabhdharanikujaguhntarla piopamasthitatamo'mbudaphapram / vylolabhtarabhaskulakalpavta vydhtalokakarakakavakalpam //MU_3,39.30// llopkhyne nicarkulartriraganasthnavarava nma sarga catvriat sarga vasiha: eva nicarcraciraghore ragane / ullasantu vetlakvesmarravai //MU_3,40.1// nabhaprekakasensu pragatsu yathgatam / virntev iva bhpeu rathdiu nijspade //MU_3,40.2// mahsarojala iva jane dye ragane / ahanva jancre sthite ymcarehite //MU_3,40.3// hastahryatamapiasphuakuye nighe / lbhotsavocchalaccitte bhtasaghe prantyati //MU_3,40.4// niabdantasacre nidrmudre kakubgae / llpatir udrtm kicit khinnaman iva //MU_3,40.5// prtakrya vicryu mantribhir mantrakovidai / drghacandrasamkre ayane himatale //MU_3,40.6// candrodayanibhe vsaghe iirakoare / nidr muhrtam agaman mudritekaapukara //MU_3,40.7// atha te lalane vyoma tat parityajya tad gham / randhrair viviatur vtalekho 'bjamukula yath //MU_3,40.8// rma: iyanmtram ida sthla arra vgvid vara / randhrea tantutanun katha praviati prabho //MU_3,40.9// vasiha: dhibhautikadeho 'yam iti yasya matibhrama / tasysv aurandhrea gantu aknoti nnagha //MU_3,40.10// rodhito 'ham aneneti na mmy atreti yasya dh / anubhtnubhavin bhavatty anubhyate //MU_3,40.11// yennubhta prvrdha gacchmti sa tatkriya / katha bhavati pacrdhagamanonmukhacetana //MU_3,40.12// vri naivordhvam yti ndho gacchati pvaka / y yathaiva pravtt cit s tathaivvatihate //MU_3,40.13// chyym upaviasya kutas tpnubhtaya / anyasavedano 'nyo'rtha kenacin nnubhyate //MU_3,40.14// y yath sampravtt cit s tathaiva sthiti gat / paramea prayatnena nyate 'ny da puna //MU_3,40.15// sarpaikapratyayo rajjvm asatyapratyayd balt / nivartate 'nyath tv ea tihaty eva yathsthitam //MU_3,40.16// yath savit tath citta yath citta tathehitam / bla praty api sasiddham etat ko nnubhyate //MU_3,40.17// ya punas svapnasakalpapuruapratimkti / kamtrakkras sa katha kena rodhyate //MU_3,40.18// cittamtraarra tu sarvasyaiva hi sarvata / vidyate vedantve tat kvacid etva hdgatt //MU_3,40.19// yathbhimatam evsya bhavaty astamayodayam / disarge svabhvottha pacd dvaitaikyabhvanam //MU_3,40.20// cittka cidkam ka ca ttyakam / viddhy etat trayam evaikam avinbhvatvat //MU_3,40.21// etac cittaarra tva viddhi sarvagatodayam / yath savedanecchatvd yath savedanodayam //MU_3,40.22// vasati trasarevantar nyate gaganodare / lyate 'kurakoeu rasbhavati pallave //MU_3,40.23// ullasaty ambuvcitve prantyati ilodare / pravaraty ambudo bhtv ilbhyvatihate //MU_3,40.24// yatheccham ambare yti jahare 'pi ca bhbhtm / anantam kavapur dhatte 'tha paramutm //MU_3,40.25// bhavaty adrivardhro baddhapho nabhaira / dehasyntar bahir api dadhadvaratanruham //MU_3,40.26// bhavaty kam dhatte ko padmajasadmanm / ananys svtmanmbhodhir vartaracana iva //MU_3,40.27// anudbhinnaprabodho 'sau sargdau cittadehaka / ktm mahn bhtv vetti praktit gata //MU_3,40.28// asatyam eva vritva buddhvodetva tattay / vandhyputro 'yam asmti yath svapnabhrame nara //MU_3,40.29// rma: ki cittam etad bhavati ki v bhavati no katham / katham evamayd rpn nnyad bhavati v kat //MU_3,40.30// vasiha: pratyekam eva yac citta tad evarpaaktimat / pthak pratyekam udit praticitta jagadbhram //MU_3,40.31// kaakalpajagatsagt samudyanti galanti ca / nimet kasyacit kalpt kasyacit tat krama u //MU_3,40.32// marader mahmohd anantaram iya sthiti / kac cird vodety u tatrema tva krama u //MU_3,40.33// maradimay mrch pratyekennubhyate / yaivait viddhi sumate mahpralayayminm //MU_3,40.34// tadante tanute sarga sarva eva pthak pthak / sahajasvapnasakalpasambhramcalavttivat //MU_3,40.35// mahpralayartryante virtm manovapu / yatheda tanute tadvat pratyeka mtyanantaram //MU_3,40.36// rma: mter anantara sargo yath smtynubhyate / vir tathnubhavati nto vivam akraam //MU_3,40.37// vasiha: mahati pralaye rma sarve harihardaya / videhamuktat ynti smte ka iva sambhava //MU_3,40.38// asmaddiprabuddhtm kilvaya vimucyate / katha bhavantu vmukt videh padmajdaya //MU_3,40.39// adyatve te hi ye jvs te maraajanmasu / smti kraatm eti mokbhvavad iha //MU_3,40.40// jvo hi mtimrchnte yad anta pronmiann iva / anunmiita evste tat pradhnam udhtam //MU_3,40.41// tad vyoma praktis sokt tad avyakta jajaam / saster asmte caiva krama ea bhavodaye //MU_3,40.42// bodhonmukhatve hi mahat tat prabuddha yad bhavet / tad tanmtradikklakriybhtdy udeti kht //MU_3,40.43// tad evocchnam buddha bhavatndriyapacakam/ tad eva budhyate deha sa eo 'sty tivhika //MU_3,40.44// ciraklapratyayata kalpanparipvara / dhibhautikatbodham dhatte 'thaia eva va //MU_3,40.45// tato dikklakalans taddhratay sthit / udyanty anudit eva vyau spandakriy iva //MU_3,40.46// vddhim ittham aya yto mudhaiva bhuvanabhrama / svapngansagasamas svanubhto 'py asanmaya //MU_3,40.46 [sic!]// yadaiva mriyate jantu payaty u tadaiva sa / tatraiva bhuvanbhogam idam ittham avasthitam //MU_3,40.47// vyomnaivnubhavaty accham aha jagad iti bhramam / vyomarpa vyomarp jvo jta ivtmavn //MU_3,40.48// purapattanaailrkatrnikaradanturam / jarmaraavaiklavyavydhisakaakoaram //MU_3,40.49// sabhvbhvasarambhasthlaskmacalcalam / sdridyrvnadhortrikalpakayodayam //MU_3,40.50// aha jto 'mun pitr kiltrety ttanicayam / iya mt dhanam ida mamety uditavsanam //MU_3,40.51// sukta dukta ceti mameti ktakalpanam / blo 'bhvam aha tv adya yuveti vilasan hdi //MU_3,40.52// pratyekam evam uditas sasravanaaaka / trkusumito nlameghacacalapallava //MU_3,40.53// carannaramgnkas sursuravihagama / slokakausumarajomygahanakujaka //MU_3,40.54// abdhipukaripro mervdyacalaloaka / cittapukarabje 'ntar nilnnubhavkura //MU_3,40.55// yatraia mriyate jvas tatraiva payati kat / pratyekam uditev eva jagataeu bhria //MU_3,40.56// koayo brahmarudrendramarudviuvivasvatm / mervabdhimaaladvpalokntarada gat //MU_3,40.57// yt ysyanti ynty et dtayo 'naarpii / y brahmay upabhhye t ke gaayitu kam //MU_3,40.58// eva kuyamaya viva nsty eva manand te / manana ca kham evtas tad idn vicraya //MU_3,40.59// yad eva tac cidka tad eva parama smta / manana ca cidka tad eva parama padam //MU_3,40.60// yad evmbu sa varto na tv asty varta vastusat / dvaivste dyam iva dya na tv asti vastusat //MU_3,40.61// cidvyomno bhtanabhasi kacana yan maer iva / taj jagad bhti nntmaratna vabhram ivmbare //MU_3,40.62// madbuddhrtho jagacchabdo vidyate parama padam / tvadbuddhrthas tu nsty eva tvamahaabdakv api //MU_3,40.63// tasml llsarasvatyv kavapuau sthite / sarvage paramtmcche sarvatrpratighe 'naghe //MU_3,40.64// yatra tatra tad vyomni yathka yathepsitam / udaya kurutas tena tadghe te sthiti gate //MU_3,40.65// sarvatra sambhavati cidgagana tadantas tadvedana kalanam manana visri / tac ctivhikam ihhur akuyam eva deha katha ka iva ta vada ki ruaddhi //MU_3,40.66// llopkhyne maraasamanantara sastyanubhavana nma sarga ekacatvriattamas sarga tayo praviayor devyo padmasadma babhva tat / candradvayodayoddyotadhavalodarasundaram //MU_3,41.1// komalmalasaugandhyamdumandramrutam / tatprabhvea nidrlunpetararaganam //MU_3,41.2// saubhgyanandanodyna vidrutavydhivedanam / savasanta vanam iva phulla prtar ivmbujam //MU_3,41.3// tayor dehaprabhprai ainiyandatalai / hldito 'sau bubudhe rjokita ivmtai //MU_3,41.4// sanadvayavirnta sa dadarpsarodvayam / merugadvaye lna candradvayam ivoditam //MU_3,41.5// nimeam iva sacintya sa vismitaman npa / uttasthau ayanc ched iva cakragaddhara //MU_3,41.6// parisamyamitlambamlyahravarmbara / pupotkara ivotphulla jagrha kusumjalim //MU_3,41.7// upadhnapradeastht svaya paalakodart / baddhapadmsano bhmau bhtvovcedam nata //MU_3,41.8// jayat janmadaussthityadhadoaaiprabhe / devyau bhyntaratamovidrvaaraviprabhe //MU_3,41.9// tayor uktveti tatyja pdayo kusumjalim / tradrumo vikasita padminyo padmayor iva //MU_3,41.10// llyai bhpajanmtha vaktu mantriam var / bodhaym sa prvastha sakalpena sarasvat //MU_3,41.11// prabuddho 'psarasau dv praamya kusumjalim / tayo pdeu santyajya vivea purato nata //MU_3,41.12// uvca dev he rjan kas tvam kasya suta kad / iha jta iti rutv sa mantr vkyam abravt //MU_3,41.13// devyau yumatprasdo 'ya bhavatyor api yat pura / vaktu aknomi tad ida ryat janma matprabho //MU_3,41.14// sd ikvkuvaottho rj rjvalocana / rmatkundaratho nma dochycchditvani //MU_3,41.15// tasybhd induvadana putro bhadrarathbhidha / tasya vivaratha putras tasya putro bhadratha //MU_3,41.16// tasya sindhuratha putras tasya ailarathas suta / tasya kmaratha putras tasya putro mahratha //MU_3,41.17// tasya viuratha putras tasya putra kalratha / tasya sryaratha putras tasya putro nabhoratha //MU_3,41.18// ayam asmatprabhus tasya putra prmaladyute / amtpritaratha krodasyeva candram //MU_3,41.19// mahadbhi puyasambhrair vidratha iti ruta / jto mtus sumitry gaury guha ivpara //MU_3,41.20// pitsya daavarasya dattv rjya vana gata / playaty ea bhpha tataprabhti dharmata //MU_3,41.21// bhavantyv adya samprpte phalite suktadrume / devyau drghatapakleaataduprpadarane //MU_3,41.22// ity aya vasudhdho vidratha iti ruta / adya yumatprasdena par pvanat gata //MU_3,41.23// ity uktv sasthite t mantriy avanipe tath / ktjalau natamukhe baddhapadmsane 'vanau //MU_3,41.24// rjan smara vivekena prvajtim im svayam / vadant mrdhni paspara ta karea sarasvat //MU_3,41.25// atha hrdatamomy padmasya kayam yayau / saviksa ca hdaya japtispard athbhavat //MU_3,41.26// sasmra prvavttntam antassphurad iva sthitam / anyadehaikarjatva llvilasitnvitam //MU_3,41.27// jtv prajaptivttnta llyatnavijmbhitam / tmodanta babhvsv uhyamna ivrave //MU_3,41.28// uvctmani sasre bata myeyam tat / parijt prasdena devyor iha maydhun //MU_3,41.29// he devyau kim ida nma dinam eka mtasya me / gatam adyeha ytni vayo vari saptati //MU_3,41.30// smarmy anekakryi smarmi prapitmaham / smarmi blya truya mitrabandhuparicchadam //MU_3,41.31// japti: rjan mtimahmohamrchys samanantaram / tasmil lokntare 'tte tasminn eva muhrtake //MU_3,41.32// tasminn eva ghe 'thsmin naiva vetsy atha vacmi te / aya tasya ghasyntar vyomany eva kila sthita //MU_3,41.33// girigrmakaviprasya ghe 'ntar bhpamaapa / tasyntar idam bhti pratyeka ca jagadgham //MU_3,41.34// kila brhmaagehntar jvas te madvart sthita / tatraiva tasya bhpha tasmi ca nijamaapa //MU_3,41.35// tasyaiva ca ghasyntar ida sasramaalam / tatraiveda tava gha sthitam rambhamantharam //MU_3,41.36// tatraiva cetasi tava nirmalkanirmale / pratibhsgatam ida vyavahrabhrama tatam //MU_3,41.37// vidratha: yatheda nma me janma tathekvkukula mama / etannmna ete me purbhvan pitmah //MU_3,41.38// jto 'ham abhava blo daavarasya me pit / parivr vipina yta iha rjye 'bhiicya mm //MU_3,41.39// tato digvijaya ktv ktv rjyam akaakam / ambhir mantribhi paurai playmi vasundharm //MU_3,41.40// yajakriykramavato dharme playata praj / vayasas samattni mama vari saptati //MU_3,41.41// ida parabala prpta mama druavigraham / yuddha ktvedam yto gham asmi yathsthitam //MU_3,41.42// ime devyau gha prpte mamaite pjaymy aham / pjit hi prayacchanti devats sva samhitam //MU_3,41.43// mameyam etayor ek jna jtismtipradam / iha dattavat dev bhbjasyeva viksanam //MU_3,41.44// idn ktaktyo 'smi jto 'smi gatasaaya / mymi parinirvmi sukham se ca kevalam //MU_3,41.45// sarasvat: ityam tat bhrntir bhavato bhrisambhram / nnhravihrhy salokntarasacar //MU_3,41.46// yasminn eva muhrte tva mtim abhygata pur / tadaiva pratibhai te svayam abhyudit hdi //MU_3,41.47// ekm vartavalan tyaktvdhatte yathparm / kipram eva nadvha citpravhas tathaiva va //MU_3,41.48// vartntarasamiro yathvarta pravartate / kadcid eva sargarr mirmir ca vardhate //MU_3,41.49// tasmin mtimuhrte te pratibhnam upgatam / etaj jlam asadrpa cidbhge sad iva sthitam //MU_3,41.50// yath svapnamuhrte 'ntas savatsaraatakrama / yath sakalpanirme jvitn maraa puna //MU_3,41.51// yath gandharvanagare kuyamaapakuanam / yath nauynasarambhe vkaparvatacopanam //MU_3,41.52// yath svadhtusakobhe puraparvatanartanam / yath samajasa svapne svairaparikartanam //MU_3,41.53// mithyaiveyam iha prauh bhrntir tatarpi / vastutas tu na jto 'si na mto 'si kadcana //MU_3,41.54// uddhavijnarpas tva ntam tmani tihasi / payasvaitad akhila na ca payasi kicana //MU_3,41.55// sarvtmakatay nitya prakacasy tmantmani / mahmair ivodra loka iva bhsura //MU_3,41.56// vastutas tu na bhpham idam na ca bhavn ayam / na ceme girayo grm na ceha na ca vai vayam //MU_3,41.57// girigrmakaviprasya maapkake kila / tal llpatirjyhya jagad bhti bhsuram //MU_3,41.58// tatra llrjadhnmaapo maitkti / bhti tasyodare vyomni taveda vitata jagat //MU_3,41.59// yasmi jagati gehe 'ntar yasmin vayam iha sthit / eva te maapn vyoma vyomaiva nirmalam //MU_3,41.60// teu maapakhev asti na mah na ca pattanam / na vanni va ailaugh na meghasaridarav //MU_3,41.61// kevala tatra ninye viharanti ghe jan / na payanti jagan npi prthivn na ca bhdharn //MU_3,41.62// vidratha: eva cet tat katha devi mamehnucar ime / sampann tman santi te kim tmani nthav //MU_3,41.63// jagat svapnrthavad bhti tatra svapne navdraya / katham tmani satys syur nsaty veti me vada //MU_3,41.64// dev: rjan viditavedyeu uddhabodhaikarpiu / na kicid etat sadrpa cidvyomtmasu jgatam //MU_3,41.65// uddhabodhtmano bhti kuto nma jagadbhrama / rajjv sarpabhrame nte punas sarpabhrama kuta //MU_3,41.66// asadbhte parijte kutas satt jagadbhrame / parijte marujale punar jalamati kuta //MU_3,41.67// svapnakle parijte sve svapnamarae kuta / svasvapne svapnamtibhr amtasyaiva jyate //MU_3,41.68// buddhasya uddhasya arannabharsvacchvadtasya ghanayasya / aha jagac ceti kuabdakrthavarja yad asty aganavcika tat //MU_3,41.69// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,41.70// llopkhyne bhrntivicro nma sarga dvicatvriattamas sarga yas tv abuddhamatir mho rho na vitate pade / vajrasram ida tasya jagad asty asad eva sat //MU_3,42.1// yath blasya vetlo mtiparyantadukhada / asad eva sadkra tath mhamater jagat //MU_3,42.2// tpa eva yath vri mg bhramakraam / asatyam eva satybha tath mhadhiy jagat //MU_3,42.3// yath svapne mtir jantor asaty satyarpi / nrthakriykar bhti tatheda durvid jagat //MU_3,42.4// avyutpannasya kanake knake kaake yath / kaakajaptir evsti na mang api hemadh //MU_3,42.5// yathjasya purgranagangendrakalpan / iya dyadg evsti na tv any paramrthadk //MU_3,42.6// yath nabhasi muktlpichakeoukdaya / asatys satyat yt tatheda durd jagat //MU_3,42.7// drghasvapnam idam viva viddhy ahantdisayutam / atrnye svapnapuru yath satys tath u //MU_3,42.8// asti sarvagata nta paramrthaghana uci / acetyacinmtravapu paramkam tatam //MU_3,42.9// tat sarvaga sarvaakti sarva sarvtmaka svayam / yatra yatra yathodeti tathste tatra tatra vai //MU_3,42.10// tena svapnapure dra yn vetti puravsina / narn iti nar eva kat tasya bhavanti te //MU_3,42.11// yad drau citsvarpa tat svapnkntarasthitam / svapnkacitha hi naro 'neneti bhvitam //MU_3,42.12// citpakataikyavaato narataivvabudhyate / tmany ato digdvayena dvayor apy eti satyat //MU_3,42.13// rma: svapne te svapnapuru na satys syur mune yad / vada tat ko bhaved doo mymtraarrii //MU_3,42.14// vasiha: svapne 'nyapuravstavy vastutas satyarpia / pramam atra u me pratyaka nma netarat //MU_3,42.15// sargdv tmabhr bhti svapnbho 'nubhavtmaka / tatsakalpakal vivam eva svapnbham eva tat //MU_3,42.16// eva vivam ida svapnas tatra satya bhavn mama / yathaiva tva tathaivnye svapne svapna tath nm //MU_3,42.17// svapne nagaravstavys saty na syur ime yadi / tad ihpi tadkre na satya me bhavn api //MU_3,42.18// yathha tava satytm satyam eva bhavn mama / svapnopalambhe sasre mithas siddhyai prathed //MU_3,42.19// sasravipule svapne yath satyam aha tava / tath tvam api me satya sarvasvapnev iti krama //MU_3,42.20// rma: svapnadraari nirnidre tad da svapnapattanam / sadrpatvt tathaivste mamaiva bhagavan mati //MU_3,42.21// vasiha: evam etat tathaivste satyatvt svapnapattanam / svapnadraari nirnidre 'py kaviadkti //MU_3,42.22// etad stm ida tvad yaj jgrad iti manyase / viddhi tat svapnam evntar deakldyaprakam //MU_3,42.23// eva sarvam ida bhti na satya satyavat sthitam / rajayaty api mithyaiva svapnastrsuratopamam //MU_3,42.24// sarvatra vartate sarva dehasyntar bahis tath / yat tu vetti yath savit tat tathv eva payati //MU_3,42.25// yat koe vidyate dravya tad dv labhyate yath / tathsti sarva cidvyomni labhyate yat pracetyate //MU_3,42.26// vasiha: anantaram uvceda dev japtir vidratham / ktv bodhmtsekair vivekkurasundaram //MU_3,42.27// sarasvat: tad evam ea rjas tva llrtham upavarita / svasti te 'stu gamiyvo d dntadaya //MU_3,42.28// vasiha: iti prokta sarasvaty gir madhuravaray / uvca vacana dhmn bhmiplo vidratha //MU_3,42.29// mampi darana devi mogha bhavati nrthini / mahphalapradys tu katha tava bhaviyati //MU_3,42.30// aha deha samutsjya lokntaram ita param / nijam ymi he devi svapnt svapnntara yath //MU_3,42.31// atrdiu m mta prapanna aragatam / bhakte 'vahel varade mahat na virjate //MU_3,42.32// ya pradeam aham ymi tam evytv aya mama / mantr kumr caiveya bleti kuru me daym //MU_3,42.33// sarasvat: gaccha rjyam ucitgavicracru prgjanmamaalavare kuru nirviakam / asmbhir arthijanakmanirktir hi d na kcana kadcid apti viddhi //MU_3,42.34// llopkhyne svapnapuruasatyatvanirpaa nma sarga tricatvriattamas sarga sarasvat: asmin raavare rjan mtavya bhavatdhun / prptavya prktana rjyam etat pratyakam eva me //MU_3,43.1// kumry mantri caiva tvay ca prktana puram / gantavya avbhta prptavya taccharrakam //MU_3,43.2// v yvo yathyta vtarpea ca tvay / gantavya ca taddea kumry mantripi ca //MU_3,43.3// anyaiva gatir avasya gatir any kharorayo / madaklinnakapolasya gatir anyaiva dantina //MU_3,43.4// prastuteti kath yvan mitho madhurabhio / tvad praviya sambhrnta uvcordhva sthito nara //MU_3,43.5// deva syakacakrsigadparighavimat / mahat parabala prptam ekrava ivoddhata //MU_3,43.6// kalpaklniloddhtakulcalailopama / gadaktibhusun vn mucati vivat //MU_3,43.7// nagare nagasake lagno 'gnir vyptadiktaa / daha caacasphoai ptayaty uttam pur //MU_3,43.8// kalpmbudaghatuly vyomni dhmamahdraya / balt proayana kartu pravtt garu iva //MU_3,43.9// vasiha: sasambhrama vadanty eva purue parurave / udabht prayann bahi kolhalo mahn //MU_3,43.10// bald kakarn dhanu aravarim / bhat mattamattn kujar tarasvinm //MU_3,43.11// pure caacasphoair vellat jtavedasm / paur dagdhadr mahhalahalravai //MU_3,43.12// taratm agnikhan vakkrakahinravam / jvalantn parispandd dhvagadhvagiti crcim //MU_3,43.13// atha vtyand devyau mantr rj vidratha / dadu pronnamannda mahnii mahpuram //MU_3,43.14// pralaynilasakubdhapraikravarahas / pra parabalenograhetimeghataragi //MU_3,43.15// kalpntavahnivigalandehabhdharabhsurai / dahyamna mahjvljlair ambaraprakai //MU_3,43.16// muigrhyamahmeghagarjasantarjanorjitai / ghora kalakalrvair msalair mantrijalpitai //MU_3,43.17// pukarvartasakadhmbhrapihitmbaram / pronahembhranibhajvlpujair nirantaram //MU_3,43.18// taradulmukakhaoghatrtaralitmbaram / anyo'nyadehasadmaughaprajvalajjvlankulam //MU_3,43.19// hatasainyapurptadhtgrbhrakoaram / karkakrandanirdagdhalokaprogragarjitam //MU_3,43.20// knukaanrcanirantaratarmbaram / bhadagniikhjlaluhaddagdhapurotkaram //MU_3,43.21// raaddviradasaghaakuitodbhaasadbhaam / vidravattaskaracchedamrgakramahdhanam //MU_3,43.22// agrarinipatannaranryugrarodanam / sphuaccaacaabdapraluhatpluakakam //MU_3,43.23// vipulltacakraughaatasryanabhastalam / agraikharkrasamastavasudhtalam //MU_3,43.24// dagdhgnikhakrekraraajjvalanavaiikam / dagdhajantuparkrandarudatsakalasairibham //MU_3,43.25// paavirntarjastrvddhotsannahtanam / sakalagrasanrambhasodyoggnimahikham //MU_3,43.26// kaacchkkradukkrakahingniraadgham / anantajantubhojynnavahnimuktendhanaspham //MU_3,43.27// atha urva tatrsau giro rj vidratha / yodhn dahyamnn payatm abhidhvatm //MU_3,43.28// h mattamarud rdhvasthn agraghapdapn / raatkhagavaralnajvalann ptayan sthita //MU_3,43.29// h khagadhr prleyat deheu dantinm / lagn manassu mahatm iva vijnasktaya //MU_3,43.30// h tta hetayo lagns tarukavarte / jvalanti ukaparaugh iva vrnalerit //MU_3,43.31// vartavartin drgh vahaty rdhva taragin / payeya dhmayamun vyomagag pradhvati //MU_3,43.32// vahadulmukakaurdhvagmin dhmanimnag / vaimnikn andhayati paygnikaabudbud //MU_3,43.33// asya mt pit bhrt jmt tanayas sut / asmin sadmani nirdagdh dagdhaim antam icchati //MU_3,43.34// h h h gaccha bho ghram etad agramandiram / ita pravtta patitu sumero ikhara yath //MU_3,43.35// aho arailaktikuntaprssihetaya / jvlsandhyabhrapaala vianti alabh iva //MU_3,43.36// hetipravh jvalana nabhas sarve vianty aho / vaavnalam ujjvlam arapr ivravt //MU_3,43.37// dhmyante mahbhri jvlikharakoiu / sarasny api uyanti hdaynva rginm //MU_3,43.38// lnatvaruaivait dantibhir vkapaktaya / sphuatkaakarva ptyante ktaptktai //MU_3,43.39// pluapupaphalaskandhagandhark ghadrum / gat nirdagdhasarvasv ghasth iva dnatm //MU_3,43.40// mtpitvinirmukt blaks timirval / mathnanto 'geu rathysu kuyaptena h hat //MU_3,43.41// vata vidrvitndhasya kario raamrdhani / patadagrakgrabhria kaukjitam //MU_3,43.42// h kaham asinirbhinnaskandhe sannadholmuke / patito yantrapa puruasyanir yath //MU_3,43.43// gavvamahijoravaglavkair aho / ghoro raa ihrabdho mrgarodhaka kulai //MU_3,43.44// paai paapaabdair jvalajjvllimrutai / krandinyas striyo ynti sthalapadmcit iva //MU_3,43.45// str jvllav paya lihanty alakavallar / kurvanto 'okapupbh karabh iva pannag //MU_3,43.46// h h hariavky pakmalekaapakmasu / kugrev iva virntim eti krav ikh //MU_3,43.47// dahyamno 'pi niryti na kalatra vin nara / aho bata durucched prin snehavgur //MU_3,43.48// kar rabhasanirbhinnajvaladagrapdapai / pluapukaraka kopn mathnty utpukara sara //MU_3,43.49// dhmo'mbudapada prpya lolltataillatam / jvaladagranrcanikara parivarati //MU_3,43.50// iha dhmas sphuradvahnikaa vartavttimn / sthita pavn vyomni ratnapra ivmbare //MU_3,43.51// gauram ambaram bhti jvlikharatejas / mtyor ivotsave datta kukumka kadarthaka //MU_3,43.52// aho nu viama vaira vartate vttivarjitam / hriyante rjanryo 'pi varavrair udyudhai //MU_3,43.53// lolasragdmakusumair mrgaprakarakrik / ardhanirdagdhakavarkravakassthalmbar //MU_3,43.54// lolmbarasalakyanitambajaghanasthal / patanmikyavalay valitvanimaal //MU_3,43.55// chinnahralatjlavikrmalamauktik / ddastanaroiprvodyatkanakaprabh //MU_3,43.56// kurarkarkakrandamandktararav / dhrptyasrunrcabhinnaprvasthacetan //MU_3,43.57// raktakardamabpmbuklinnagrathitavsasa / bhujamlrpitabhujair nyamn baln nbhi //MU_3,43.58// ka ivsmatparitrt syd ity dnavkitai / utpalair iva varadbhi pariroditasainik //MU_3,43.59// mlakomalcchorumlajlais sunirmalai / svacchmbaratallakyair kanalinnibh //MU_3,43.60// lolamlyavasanbharagarg rykulnanacallakavallark / nandasundaranirakuamathyamnt kmravt samudit iva rjalakmya //MU_3,43.61// llopkhyne 'gnidhavarana nma sarga catucatvriattamas sarga vasiha: etasminn antare rjamahi mattayauvan / tad vivea gha lakmr iva pakajakoaram //MU_3,44.1// lolamlyavasan cchinnahralatkul / anuyt vayasybhir dsbhir bhayavihval //MU_3,44.2// candrnanvadtg vsotkampipayodhar / trakkradaan sthit dyaur iva rpi //MU_3,44.3// atha tasy vayasyaik rjna ta vyajijapat / vtrasagrmasarabhdam amarendram ivpsar //MU_3,44.4// deva dev sahsmbhi palyyntapurntart / araa devam yt vtrteva lat drumam //MU_3,44.5// rjadr hts stenair balavadbhir udyudhai / rmijlair mahbdhn tre drumalat iva //MU_3,44.6// antapurdhips sarve pi atrubhir uddhatai / aakitbhipatitair vtair iva vanadrum //MU_3,44.7// preakam ytai parair na puram htam / rtrau varsv ivodgrair udakaplavavribhi //MU_3,44.8// dhmravarmabhir unndair lelihngrahetibhi / vahnibhir na pura vypta parayodhai ca bhribhi //MU_3,44.9// parivravilsinyo devya htya mrdhajai / krandantyo baln nt kurarya iva dhvarai //MU_3,44.10// iti no yeyam yt kh prasaralin / pat tm alam uddhartu devasyaivsti aktit //MU_3,44.11// ity karyvalokysau devyau yuddhya ymy aham / kamyat mama bhryeya yumatpdbjaapad //MU_3,44.12// ity uktv niryayau rj kopkulitacetana / mattebhanirbhinnavana kandard iva kear //MU_3,44.13// ll ll dadartha svkrasadktim / pratibimbam ivytm dare crudaranm //MU_3,44.14// prabuddhall: kim ida devi me brhi kasmd iyam aha sthit / y sbhavam aha prva katha seyam iha sthit //MU_3,44.15// mantriprabhtaya paur yodhs sabalavhan / sarva eva ta eveme sthits tatra tathaiva ye //MU_3,44.16// tatrpdam aya devi sarve katham iha sthit / bahir anta ca makura ivaite ki pracetan //MU_3,44.17// dev: yath japtir udety antas tathnubhavati kat / citi cetyrthatm eti citta cittrthatm iva //MU_3,44.18// ydgbhvana evntacetanas tanute smtim / tdgarthajagadrpas tatraivodeti tatkat //MU_3,44.19// na deakladrghatva na vaicitrya padrthajam / bhyam asty antara bhti svapnrtho 'tra nidaranam //MU_3,44.20// yad antas svapnasakalpapuravat kacana cite / tad etad bhyanmnaiva svbhyst susphua sthitam //MU_3,44.21// ydgbhvo mto bhart tava tasmis tad pure / tdgbhvas tam evrtha tatraiva samupgata //MU_3,44.22// anya eva hy am bhtys tebhyas tatsad api / sadrp eva caitasya svapnasakalpasainyavat //MU_3,44.23// avisavdi sarvrtharpa yad anubhyate / tasya tvad vada katha kd vpy asatyat //MU_3,44.24// athavottarakle tu bhaguratvn na vastusat / tad dk sarvam eveda tatra k nstikdhik //MU_3,44.25// svapno jgraty asadrpas svapne jgrad asadvapu / mtir janmany asadrp mtau janmpy asanmayam //MU_3,44.26// vicraviarrutvd anubhte ca sundari / eva na san nsad ida bhrntimtra vibhsate //MU_3,44.27// mahkalpntasampattv apy adynyayuge 'thav / na kadcana yan ni tad brahmaivsti taj jagat //MU_3,44.28// tasmin madhye kacantm bhrntayas sinmik / vyomni keouknva na kacanti tu vastuta //MU_3,44.29// yath tarag jaladhau tathems saya pare / utpatyotpatya lyante rajsva mahnile //MU_3,44.30// tasmd bhrntimaybhse mithytvam ahamtmake / mgatjalaraye kevsth sargabhasmani //MU_3,44.31// bhrntaya ca na tatrnys ts t eva para padam / ghane tamasi yakbh tama eva na yakak //MU_3,44.32// tasmj janma mtir moho vyomha tvam ida tatam / sarva tac ca mahkalpantau yad avaiyate //MU_3,44.33// ntas satyam ida da na csatya kadcana / dvayam evaitad atha v brahma tatraiva sambhavat //MU_3,44.34// kaparamvantar dravyder auke 'pi v / jvur yatra tatreda jagad vetti nija vapu //MU_3,44.35// agnir auya yath vetti nijabhvakramoditam / payatda tathaivtm svtmabhta viuddhacit //MU_3,44.36// yath srytape gehe bhramanti trasareava / tatheme paramke brahmatrasareava //MU_3,44.37// yath vyau sthitas spanda moda aityam ambare / piagrahavinirmukta tath viva sthitam pare //MU_3,44.38// bhvbhvagrahotsargasthlaskmacarcar / vivarjitasyvayavair bhv brahmaa dai //MU_3,44.39// skrasyeva bodhya vijey bhavatdhun / ananys svtmanas te syus taror avayav iva //MU_3,44.40// yathsthitam ida viva nijabhvakramoditam / rikta tad vivaabdrthair ananyad brahmai sthitam //MU_3,44.41// na tat satya na csatya rajjv sarpabhramopamam / mithynubhtitas satyam asatya tat parkat //MU_3,44.42// parama kraa vittvj jvatvam iva vetty alam / atas tad evnubhava jvatva vindate sphuam //MU_3,44.43// satya bhavaty asatya v khe 'pi bhtam ida jagat / rajayaty eva jvu svotthbhir anubhtibhi //MU_3,44.44// anubhtaya ets tu kcit prvnubhtita / aprvnubhav kcit sam caivsam ca t //MU_3,44.45// kvacit kadcit t eva kvacid eva sam api / kacanty asatys satybh jvke 'nubhtaya //MU_3,44.46// tatkuls tatsamcrs tajjanmnas tadhit / ta eva mantria paur pratibhne bhavanti va //MU_3,44.47// te caivtmany ala saty deaklehitais sam / sarvagtmasvarpy pratibhy iti sthiti //MU_3,44.48// yath rjtmani vyomni pratibhodeti sanmay / tathnv agagragodeti satyaiva pratibhsvare //MU_3,44.49// tvacchl tvatsamcr tvatkul tvadvapumay / iti lleyam bhti pratibh pratibimbaj //MU_3,44.50// sarvage saviddare pratibh pratibimbati / yd yatra s tatra tathodeti nirantar //MU_3,44.51// jvkasya yntassth pratibh kacati svayam / s bahi khe ciddarapratibimbd iya sthit //MU_3,44.52// e tvam ambaram aha bhuvana dhardi rjeti sarvam ajam eva vibhtamtram / cidvyoma bilvajahara vidur aga viddhi tva ceti ntam alam ssva yathsthiteha //MU_3,44.53// llopkhyne 'gnidhartriyuddhajagadbrahmatvavarana nma sarga pacacatvriattamas sarga sarasvat: vidrathas te bhartaia tanu tyaktv ragane / tad evntapura prpya tdgtm bhaviyati //MU_3,45.1// vasiha: ity karya vaco devy ll s tatpurspad / puna prahv sthitovca vacana vihitjali //MU_3,45.2// dvityall: dev bhagavat japtir nityam eva mayrcit / svapneu darana devi s dadti nisu me //MU_3,45.3// s ydg eva devei tdg eva tvam ambike / tva me kpaakruyd vara dehi varnane //MU_3,45.4// vasiha: ity ukt s tad japtis smtv tad bhaktibhvanm / ida prasann provca t ll tatpurspadm //MU_3,45.5// dev: ananyay bhvanay yvajjvam ajray / paritusmi te vatse ghbhpsita varam //MU_3,45.6// taddeall: rae deha parityajya yatra tihati me pati / anenaiva arrea tatra sym etadagan //MU_3,45.7// dev: evam astu tvayvighna pjitsmi sute ciram / ananyabhvay devi pupadhpasaparyay //MU_3,45.8// vasiha: atha taddeally phully tadvarodayt / prvallbravd dev sandehalulitay //MU_3,45.9// prvall: ye satyakms satyaikasakalp brahmarpia / tvds sarvam evu te siddhyaty abhpsitam //MU_3,45.10// tat tenaiva arrea kim artha nham vari / lokntaram ima nt ta girigrmaka ca v //MU_3,45.11// dev: na kicit kasyacid aha karomi varavarini / sarva sampdayaty u svaya jvas samhitam //MU_3,45.12// aha hi sarale japtis savinmtrdhidevat / pratyekam asmi cicchaktir jvaaktisvarpi //MU_3,45.13// jvasyodety ahaaktir yasya yasya yath yath / bhti tatphalad nitya tasya tasya tath tath //MU_3,45.14// m samrdhayanty u jvaaktis tathodit / yath bhavaty adehsy muktsmti cira tad //MU_3,45.15// tena tena prakrea tva may samprabodhit / tay yuktymala bhva ntsi varavarini //MU_3,45.16// anayaiva bhvanay bodhitsmi cira yad / tam evrtha prpnuvat tad svacitiaktita //MU_3,45.17// yasya yasya yathodeti svacitprayatana ciram / phala dadti klena tasya tasya tath tath //MU_3,45.18// tapo v devat vpi bhtv saiva cid avyay / phala dadty atha svaira nabhaphalaniptavat //MU_3,45.19// svasaviddyotand anyan na kicana kadcana / phala bhavati tenu yathecchasi tath kuru //MU_3,45.20// cidbhva eva nanu sarvagato 'ntartm ya cetati prayatate ca tad eti tacchr / ramya na ramyam athaveti vicrya tasmd yat pvana tad avabudhya tad antar ssva //MU_3,45.21// llopkhyne satyakmasatyasakalpasthitir nma sarga acatvriatitamas sarga rma: eva sakathayantu tsu tasmin ghodare / vidratha kim akaron nirgatya kupito ght //MU_3,46.1// vasiha: vidrathas svasadann nirgatya parivrita / parivrea mahat kaughenaiva candram //MU_3,46.2// sannaddhasarvvayavo lagnahravibhaa / mahjayajayrvais surendra iva nirgata //MU_3,46.3// samdian yodhagaa van maalasasthitim / lokayan vraran ruroha npo ratham //MU_3,46.4// bhtgrasamkra muktmikyamaitam / patkpujakavypta dyuvimnam ivgatam //MU_3,46.5// candrabhittiparisrotaprapatatkcankuram / muktjhaajhaatkracruvidrumakvaram //MU_3,46.6// sugrvair lakaopetai praastair dhavalai kai / javonnayanavegena prasravadbhi khurn iva //MU_3,46.7// vyn apva sahajn asahadbhir gatikramai / projjhadbhir iva pacrdham pibadbhir ivmbaram //MU_3,46.8// yojitair iva saprai candrai cmaradptibhi / avair aabhir baddham prakaheitai //MU_3,46.9// athodabht tadoddmangbhraravanirbhara / ailabhittipratidhvnadruo dundubhidhvani //MU_3,46.10// mattasainikanirmuktair vyptai kalakalravai / kikijlanidhvnair hetisaghaaktai //MU_3,46.11// dhanucaacaabdai aratkragyanai / parasparsanipiakavacaughajhaajjhaai //MU_3,46.12// jvaladagniaatkrair rtimatkrandanravai / paraspara bhahvnair bandvikubdharodanai //MU_3,46.13// ilghankteabrahmakuharo dhvani / hastagrhyo bhavadbhmo dakujapraka //MU_3,46.14// athodapatad dityapathapvararodhakam / rajonibhena bhpham ambaroayanonmukham //MU_3,46.15// garbhavsam ivpanna tenst tanmahpuram / mrkhatva yauvaneneva ghanatm yayau tama //MU_3,46.16// prayayu kvpi dpaugh divaseneva trak / yayur balam lol naiabhtaparampar //MU_3,46.17// dadus tanmahyuddha dve lle s kumrik / prasphuraddhdayenait devdattamahd //MU_3,46.18// praemur atha geheu prodyatkaakarav / ekravapayaprair vav iva vahnaya //MU_3,46.19// arais sen samkaran rj parabalntaram / vivea pakaprono merur ekam ivravam //MU_3,46.20// athodabhd guadhvna caaccaad iti sphuam / racittmamaymbhods teru araparampar //MU_3,46.21// yayur ambaram ritya nnhetivihagam / prasasrur alam su mihik astradptaya //MU_3,46.22// babhramu astrasaghaajvalan ulmukgnivat / jagarju aradhraughn varanto vravrid //MU_3,46.23// vilegu kakavatkrr vrgeu ca hetaya / petu paaparva hetinipiayo 'mbare //MU_3,46.24// jagmu ama tamsy u astrajvalanadpakai / babhvur akhils sen navanrcaroma //MU_3,46.25// uttasthur nttaytry kabandhanaapaktaya / jagur uccai raadroha picyo raadrik //MU_3,46.26// udagur mattasaghaatkrekr dantin bale / hu kepaapamattanadyo nabhastale //MU_3,46.27// petu ca rathasaghts saukavanaparavat / niryayur lohit nadyo radrer mtivaria //MU_3,46.28// praemu psavo raktais tamsy yudhavahnibhi / yuddhaikadhynata abd bhayni mtinicayai //MU_3,46.29// abhavat kevala yuddha saabdam asama bhramam / ankulmbuvhbhakhagavcisajhktam //MU_3,46.30// avaavaravasavahaccharaugha kaakaaravasapatadbhusui / jhaajhaaravasamilanmahstra nii navaraam sa suptavat tat //MU_3,46.31// llopkhyne vidrathanirya nma sarga saptacatvriattamas sarga vasiha: etasmin vartamne tu ghore samarasambhrame / lldvayam uvceda japti bhagavat pura //MU_3,47.1// lldvayam: devi kasmd akasmn no bhart jayati no rae / vada tvayy api tuym asmin vidrutavrae //MU_3,47.2// sarasvat: ciram rdhitnena vidrathanpri / aha pratijayrthena na vidrathabhbhuj //MU_3,47.3// tensv eva jayati jyate na vidratha / japtir antargat savid esau yad yath yad //MU_3,47.4// codayaty u tat tasya tad sampdaymy aham / yo yath codayati m tasya tihmi tatphal //MU_3,47.5// na svabhvodyata dhatte vahner auyam ivaia me / jayas syn mama sagrma ity anensmi pjit //MU_3,47.6// pratimrpi tena phalam pnoty asau tath / vidrathenaitam artha asacintysmi bodhit //MU_3,47.7// anena caiva muktas sym aham ity asmi bhvit / tasmd vidratho deha ta prpya saha bhryay //MU_3,47.8// tvaynay ca klena ble mukto bhaviyati / etadyas tv aya atrus sindhunma mahpati / hatvaina vasudhphe jay rjya kariyati //MU_3,47.9// vasiha: eva devy vadanty tu balayor yudhyamnayo / ravir draum ivcaryam jagmodaycalam //MU_3,47.11 [sic!]// celus timirasaght balnvlirpia / asjva avny san sandhyy trak divi //MU_3,47.12// anair vikaat jagm rakdribhmaya / bhuvana kajjalmbhodher ivotkiptam arjata //MU_3,47.13// petu kanakaniyandasundar raviramaya / aileu varavreu raaraktaccha iva //MU_3,47.14// adyata tato vyoma tath raamahtalam / bhubhir bhrntabhujaga prabhbhi krakcanam //MU_3,47.15// kualai kraratnaugha irobhir vddhapakajam / yudhai khaganrandhra arai arabhanirbharam //MU_3,47.16// raktbhsthirasandhyhya sasiddhapurua avai / hrais sasarpanirmoka paair evusakulam //MU_3,47.17// lasallatpatkbhir rubhi ktatoraam / hastapdai pallavita arai aravanopamam //MU_3,47.18// astrudvalayma astratrais sasaikatam / kram yudhamlbhir unmattam iva bhairavam //MU_3,47.19// phullokavankra astrasaghaavahnibhi / udghughuma mahabdair vidravatsiddhanyakam //MU_3,47.20// sauvararacitkra blrkakacityudhai / prssicakraaktyimudgarraitntaram //MU_3,47.21// etasminn antare sens sarvs sakayam yayu / sd ragana nyam ivlpobhayasainikam //MU_3,47.22// chinnabhinnamtadhvastaytavidrutamnavam / patacchavamahripakasravadasksarit //MU_3,47.23// vahadraktanadrahaprohyamnaavotkaram / bhusuaktikuntsisthlapasakulam //MU_3,47.24// raastrhaticchinnakabandhapatannvitam / tlatavivetlakulrabdhakalravam //MU_3,47.25// nye ragane dptau padmasindhurathau calau / adyet nabhacihnau candrasryau divva tau //MU_3,47.26// cakralabhusuariprsyudhasamkulau / sahasrea sahasrea vr parivritau //MU_3,47.27// vicarantau yathkma maale vitatvanau / sactkramahcakrapinekamtmtau //MU_3,47.28// tarantau raktasarito mattavraallay / keaevalasachannacakraraktajalrdrakau //MU_3,47.29// vahaccakrhatikobhaptitkulavraau / maimuktjhaatkraraatkvarakoarau //MU_3,47.30// vthatapatkgrapaatpaaparavau / anuytau mahvrair bhribhir bhtasainikai //MU_3,47.31// bhrn dadhadbhi kuntn ar dhanum api / aktn prsaakn cakr kacat ruc //MU_3,47.32// tatra tau kaam vtya maalair bhrimaalai / ubhau vyatibabhvte samukhv yudhmbudau //MU_3,47.33// nrcadhrnikaravikepakarakghanau / anyo'nyam abhigarjantau mattbdhijaladv iva //MU_3,47.34// tayo praharator bn vasudh narasihayo / pamusulkr vyomavistrio 'bhavan //MU_3,47.35// karavlaphal kecin mudgarnanak pare / itacakramukh kecit kecit parauvaktrak //MU_3,47.36// kecic chaktimukh b kecit kuramukh api / kecit kuntographalak ardhacandramukhs tath //MU_3,47.37// sihopalamukh kecit kecic chlaikhmukh / trilavadan kecit sthl iva mahil //MU_3,47.38// pralayapavanaptit ilaugh iva vicaranti ilmukhs tad sma / pramilitam abhavat tayos tadn pralayavijmbhitasindhusabhramea //MU_3,47.39// llopkhyne vidrathasindhusamgamo nma sarga aacatvriattamas sarga vasiha: prpya rj pura prpta sindhum uddhurakandharam / madhyhnatapanbhena kopena vitato 'bhavat //MU_3,48.1// dhanur sphlaym sa parirvitadimukham / kalpntapavansphoa ivmaragires taam //MU_3,48.2// visasarjorjito rj prtar arka karn iva / trarajanbaddh ilmukhaparampar //MU_3,48.3// eka eva viniryti gut tasya aro mahn / sahasra patati vyomni gacchan patati lakaa //MU_3,48.4// sindhor api tathaivsc chaktir lghavam eva ca / raver nanasmya vai vior dhnukat tayo //MU_3,48.5// musul nma te b musulktayo 'mbaram / chdaym sur unnd kalpntagirayo yath //MU_3,48.6// reju kanakanrcarjayo vyomni tasya t / aravy kalpavtrt patantya iva trak //MU_3,48.7// vidrathc charsr ajasram abhiniryayu / abdher iva payaprs sryd iva marcaya //MU_3,48.8// pracaapavanoddhtapupva mahtaro / ayapid ivottaptatit kaapaktaya //MU_3,48.9// dhr payomuca iva kar iva nirjhart / tatpurgnimahdht sphulig iva bhsvar //MU_3,48.10// tayo caacasphoa van kodaayor dvayo / baladvayam abht prekmka nta ivmbudhi //MU_3,48.11// vahanti sma arpr gagpra ivmbare / sindhor abhimukha yakaghargharravarahasa //MU_3,48.12// kacatkanakanrcaaravary anratam / vahacchavaavabda niryayur dhanur ambudt //MU_3,48.13// bamandkinpra vrajanta sindhuprae / vtyant tam lokya ll tatpuravsin //MU_3,48.14// tena basamhena jayam akya bhartari / uvca vkyam nandavikasanmukhapakaj //MU_3,48.15// jaya devi jayaty ea ntho 'smka vilokaya / kilnena araughena merur apy eti cratm //MU_3,48.16// tasym eva vadanty tu ghanasneharavkulam / prekaavyagrayor devyor hasantyor mnua hd //MU_3,48.17// tac charravam mattam apibat sindhuvava / aromapy agamyena jahnur mandkinm iva //MU_3,48.18// bavarea sakala syakaugha ghana ghanam / bhittv tato 'py adhaktv cikepa gaganrave //MU_3,48.19// yath dpasya ntasya na parijyate gati / tasya syakasaghasya na vijt tath gati //MU_3,48.20// ta chittv syaksra svaarmbudhara ghanam / vyomni prasraym sa saracchavaavnvitam //MU_3,48.21// vidrathas tam apy u vyadhamat syakottamai / smnyajalada mattakalpntapavano yath //MU_3,48.22// ktapratiktair eva bavarair mahpat / vyarthktair anayat prahram avirmiau //MU_3,48.23// athdade mohanstra sindhur gandharvasauhdt / prpta tena yayur lok vin moha vidratham //MU_3,48.24// nyastaastrmbar mk viaavadaneka / mt ivbhavan yodh citranyast ivthav //MU_3,48.25// yvad vidratharatho mohenyti mandatm / tvad vidratho rj prabodhstram updadhe //MU_3,48.26// tata prabodham pann praj prtar ivbjin / vidrathe 'bhavat sindhu kruddhotka iva rkase //MU_3,48.27// ngstram dadhe bhma pabandhanakhedadam / tenbhavan nabho vypta bhogibhi parvatopamai //MU_3,48.28// sarpair vivalit bhmir mlais saras yath / sampann girayas sarve kapannagakambal //MU_3,48.29// padrths sarva eveme pihit ahivigrahai / saparvatavanbhog yayau vivaat mah //MU_3,48.30// dhtgrakakr viavegasya asin / vavur uoanhr vtajvalanareava //MU_3,48.31// vidratho 'tha sauparam dadhe 'stra mahstravit / udagur garus tena sauvar iva parvat //MU_3,48.32// kcanktasarvs sarvapariprak / pakaparvatasarambhajanitapralaynil //MU_3,48.33// ghovivalankavasadbhujagamaal / mahgharagharrvapritmbhodaaak //MU_3,48.34// bhpraka tu sarpaugha sa suparaghano 'pibat / ka alaalyantam agastya iva vridhim //MU_3,48.35// sarpakambalanirmukta bhmaalam arjata / vilam iva nrandhram iva nirvri ri v //MU_3,48.36// tatas tadgarunka kvpy agacchad adyatm / dpaugha iva vtena aradvbhramaalam //MU_3,48.37// vajrabhtyeva pakhya parvataprakara puna / svapnada jagad iva sakalpapurapravat //MU_3,48.38// tatas tamo'stram asjat sindhur andhndhakradam / tenndhakro vavdhe kbhrajaharopama //MU_3,48.39// rodorandhre pravista ekrava ivbhavat / matsy ivbhava ails tr ca maayo 'bhavan //MU_3,48.40// andhakra pravavdhe mapakravopama / kajjalcalasambhro dhuta kalpntarair api //MU_3,48.41// andhakpe nipatit ivsan sakal praj / kalpnta iva saemur vyavahr di prati //MU_3,48.42// vidratho 'tha mrtam astra brahmamaape / dadv astravid reha puamantraviceita //MU_3,48.43// athoditas tamo'mbhodhim arkgastyo gabhastibhi / apibat kam ambhoda aratkla ivmala //MU_3,48.44// andhakrmbaronmukt virejur amal dia / bhpate purata knt iva ramyapayodhar //MU_3,48.45// yayu prakaatm antar akhil vanarjaya / lobhakajjalajlena mukt iva sat dhiya //MU_3,48.46// atha kopkulas sindh rkasstra mahbhayam / kad udraym sa mantroditaartmakam //MU_3,48.47// udagur bha digbhyas saruo vanarkas / ptlagajahkrakubdh iva mahrav //MU_3,48.48// kapilordhvajadhmrs sphuaccaacarav / agnayo lelihnograjihv ardrendhan iva //MU_3,48.49// svartavttayo vyomni bhmaakkrakt / agnidhamahdhmavipul iva solmuk //MU_3,48.50// darbiskurkrntamukhapakajadehak / utthit lomanirytaduprajvlaja iva //MU_3,48.51// nigiranta pradhvanto garjantas tarjitay / jaojjvlitaitpujajalads sajal iva //MU_3,48.52// etasminn antare tasmil llntho vidratha / nryastra pradadau duabhtanivraam //MU_3,48.53// udryama evsminn astrarje tu rjaya / rkasn praemus t andhakr ivodaye //MU_3,48.54// pramarkasnkam abhavad bhuvanatrayam / aradva gatmbhoda vyoma nirmalam babhau //MU_3,48.55// atha sindhur mumocstram gneya jvalitmbaram / jajvalu kakubhas tena kalpgnivalit iva //MU_3,48.56// dhmmbudabharacchann babhvus sakal dia / gaganaprotthaptlatimirkulit iva //MU_3,48.57// babhu prajvlitkr giraya kcan iva / praphullanavanrandhracapakaughavan iva //MU_3,48.58// yayur vyomdridikkuj jvljlajalatm / kukumenotsave mtyos samlabdh ivsj //MU_3,48.59// jvalit janatntaikaakinsannabhassp / sahasrktinor veavalit iva sgar //MU_3,48.60// jitv ripu punar asau yath praharate tath / vrua visasarjstra pjayitv vidratha //MU_3,48.61// yayus salilprs tamapr ivbhita / adhastd rdhvato digbhyo dravarp ivdraya //MU_3,48.62// bhg iva aradvyomno drutapt ivmbud / mahrav ivordhvasth kulaailail iva //MU_3,48.63// tamlaugh ivons sacit iva rtraya / kajjalaugh ivoddht lokloka ivottaa //MU_3,48.64// rastalaguhbhog iva vyomadidkava / mahghuraghurrvarahobhitamrtaya //MU_3,48.65// tpgnisantatilat s cacmmbusahati / bhuvanavypin sandhym u keva ymin //MU_3,48.66// tm agnisantati ptv praym sa bhtalam / jalars santata deha nirdravavyaktim yu //MU_3,48.67// evavidhn astramohn viruddhn eva netare / mitho mymayn agre payanty anubhavanti ca //MU_3,48.68// hetibhravahs sindho cakraraks tato 'mbhas / tnva gat prohya ratha csybhavat pluta //MU_3,48.69// etasminn antare sindhur astra sasmra oaam / pattrakara deva dadau ca ararpiam //MU_3,48.70// ammbumay my tena ymeva bhsvat / ye mts te mt eva babhvu oit bhuva //MU_3,48.71// atha mrkharu tulyatpas santpayan praj / jajmbhe jarjarjravanavistrakarkaa //MU_3,48.72// kacatkanakaniyandasundargacchavir dim / sd rjavarastrm ivgopgasagin //MU_3,48.73// tena gharmamay mrchm jagmus tadvirodhina / grmadvnalottapt mdava pallav iva //MU_3,48.74// vidratho raaddrghatrakrekramnasam / kodaa kualktya parjanystram athdadhe //MU_3,48.75// udagu paktayo 'bdn yminya iva sacit / tamlavipinonasarambhrambhamanthar //MU_3,48.76// vsanvriprea garjanoddmasacar / mihikmanthareakakubmaalakual //MU_3,48.77// vavur valitsr meghambarabhedina / krakaranhrahrodrs samra //MU_3,48.78// prasphurus trastasauvarasarppasaraopam / vidyuto divi daityastrkakavalan iva //MU_3,48.79// jughrur garjanocchnapratirudghanakandar / dia calitamtagasiharkavanagharghar //MU_3,48.80// mahmusuladhrbhi petur sravaya / kaakrakahin ktntasyeva daya //MU_3,48.81// udabht prathama bpa uoo 'drinibho bhuva / ptld abhravndn yuddhyevbhravibhram //MU_3,48.82// tato nimeamtrea praemur mgatik / parabodharasprair yath sasravsan //MU_3,48.83// st pakkam akhila bhmaalam asacaram / prita pradhrbhis sindhus sindhum ivmbun //MU_3,48.84// vyavyam astram asjad ghritkakoaram / kalpntanttasapannaraadbhairavabhaam //MU_3,48.85// vavur aaniniptapiitg dalitailakal kakummukheu / pralayasamayascak bhan ktakauktaakinas samr //MU_3,48.86// llopkhyne astrayuddhavarana nma sarga ekonapacattamas sarga vasiha: vavur valitanhr vikraghanapallav / vyavo dhtavkaugh patanotpanodbha //MU_3,49.1// vikuitava vabhrabhittivibhedina / tentibhmavtena vidratharatho 'py atha //MU_3,49.2// uhyamno 'bhavan nady yath jarjarapallava / vidratho 'tha tatyja parvatstra mahstravit //MU_3,49.3// vyompi ghanat yena samdhtum ivodyatam / tena ailstraghtena virarma samraa //MU_3,49.4// ama ca tena ntena prayayau vyun yata / antarikagat vkapaktaya patit bhuvi //MU_3,49.5// nnjananavyhe kknm iva koaya / emu tkraakkrabhkkrokkrak dim //MU_3,49.6// pralp iva vidhvastaprath pavanavrudhm / girn apayan nabhasa patata parapattravat //MU_3,49.7// sindhus sindhur ivotpannn mainkdn itas tata / vajrstram asjad dpta terur vajraghans tata //MU_3,49.8// pibanto 'drn pratigira vahnidhd ivgnaya / te gir pur ca koituvakhaanai //MU_3,49.9// irsi taym su phalnvolbannil / vidratho 'tha vajrstrantyai brahmstram abhyadt //MU_3,49.10// tato brahmstravajrstre sama praamam gate / ymyma picstram atha sindhur acodayat //MU_3,49.11// tenodagu picn paktayo 'nantabhtid / sandhyym iva bhtyeva divasa ymat yayau //MU_3,49.12// pic bhuvana jahrur andhakrabhar iva / bhsmanastambhasads tlottlavilsina //MU_3,49.13// dyamnamahkr muigrhy nakicana / rdhvake kg ca kecic ca marul api //MU_3,49.14// kg maling ca grmy iva nabhacar / sabhy mhad ca yatkicanakar khal //MU_3,49.15// dn bahvina krr dn grmyajan iva / tarukardamarathyntanyagehagh cal //MU_3,49.16// lelihn pretarp kg vapac iva / jaghus te tad matt hataiam arer balam //MU_3,49.17// sannasainiks tatra vitrastakubdhacetan / tyaktyudhatanutrs trastaprs skhaladgam //MU_3,49.18// netrair agair mukhai pdair vikrabhayakria / tyaktakaupnavasan nirnagn hasanottar //MU_3,49.19// vih mtra ca kurvantas sthiram rabdhanartan / picarjo rjnam atha yvadvidratham //MU_3,49.20// samkrmati tvat sa my t bubudhe budha / picasagrmakar my vetti sa bhmipa //MU_3,49.21// tay picasainya tat parasainye nyayojayat / tatas svasainiks svasth parayodh picina //MU_3,49.22// tasytha rpikstra tad dadau cnyad asau ru / udagur bhtald vyomno rpiks stabdhamrdhaj //MU_3,49.23// nirnagn vikarlkyo lambaroipayodhar / udbhinnayauvan vddh pvargyo 'tha jarjar //MU_3,49.24// svarprpajaghan durnyavikasadbhag / narapadmairohast rudhirruagtrak //MU_3,49.25// ardhacarvitamssksravatskvktallan / nnnngavalannanonnamanasannam //MU_3,49.26// sirlabhujavaktrorukucaprvakargik / tktrbhakaavd anukntrarajjava //MU_3,49.27// vakkolkavadan nimnavaktrahandar / jaghus t pics tn durbaln duin iva //MU_3,49.28// picarpiksainya tadsd ekat gatam / nirnagna nartanottnavadangavilocanam //MU_3,49.29// parasparkrntikara bhaya ca parasparam / niksitamahjihva nnmukhavikradam //MU_3,49.30// avabhrhyam anyo'nya hriyamaavgakam / rudhirmbhasi majjat tadunmajjac ca lasattanu //MU_3,49.31// lambodara lambabhuja lambakarohansikam / raktamsavaspakev anyo'nya vellantma tat //MU_3,49.32// mandaroddhtadugdhbdhilasatkalakalkulam / yathaiva mysacras tena tasya kta puna //MU_3,49.33// tenpi tasyu tath kto buddhvu lghavam / vetlstra tato datta tenottasthu avavraj //MU_3,49.34// amrdhnas samrdhno vetlveavalgit / tata picavetlarpikaughakabandhavat //MU_3,49.35// udbabhva bala bhmam rvnigaraakamam / athetaro 'pi bhplo my sacrya cparm //MU_3,49.36// rkasstra sasarju trailokykramaonmukham / udagu parvatkrs sarvatas sthlarkas //MU_3,49.37// deham ritya nikrnt ptln narak iva / athbht tad bala bhma sasursurabhtidam //MU_3,49.38// garjadrakomahmbhodavdyantyatkabandhakam / rpikdrikrpa picasthnasusthiti //MU_3,49.39// ttakvaitavahya ira padmotkarkulam / lolntramlvalita rudhirmbusamukitam //MU_3,49.40// vetlatlasollsa lasaddhma picakam / medomsavasdyhya rudhirsavasundaram / kbavetlakumbhayakatavasakaam //MU_3,49.41// kumbhakottavadaapdakubdhsgutkiptataragasiktai / sandhybhradhrotkarakoikntair bhtair asksrotasi dattasetu //MU_3,49.42// llopkhyne dvitystrayuddha nma sarga pacas sarga vasiha: tasmis tad vartamne ghore samrambhavibhrame / sarvrisainyanrtham ekas svabalantaye //MU_3,50.1// sasmra smtimn antar anantodradhairyabht / astram astrevara rmad vaiava akaropamam //MU_3,50.2// atha yo 'sau aras tena vaiavstrbhimantrita / muktas tasya phalaprntd ulmuknva niryayu //MU_3,50.3// paktayas sphracakr atrkktadikta / gadnm abhiyntn atavaktmbar //MU_3,50.4// vajrm urudhr aracchgktmbar / paisn ca pan travkktmbar //MU_3,50.5// atha rj dvityo 'pi vaiavstraprantaye / dadau vaiavam evstra astranihvaprakam //MU_3,50.6// tato 'pi niryayur nadyo hetn hatahetaya / araaktigadprsapaisdipayoray //MU_3,50.7// astrstrasarit ts vyomni yuddham avartata / rodorandhrakayakara kulaailendradraam //MU_3,50.8// aratitalrikhagkuitapaisam / suprsaprahataprsa latitaaktikam //MU_3,50.9// armburimathanamattamudgaramandaram / gadvadalanodyuktadurvrdrinibhani //MU_3,50.10// ivipraamanabhramatkuntendumaalam / prsagrasanasarabdhaprodyacchakuktntakam //MU_3,50.11// cakrrdhacaitoccdrivajravijvaraparvatam / akuakitatkrakilailtalam //MU_3,50.12// bhusubhaitoddaabhiiploumaalam / paralakarnekaparalkalaghitam //MU_3,50.13// vahatkacakrakacavacchinnacacuracmaram / sphuaccaacasphoatruyattripathagrayam //MU_3,50.14// hetyaricrasabhramahbhramavitnakam / anyo'nyaastrasaghaabhramajjvlollasattait //MU_3,50.15// abdasphuradvirica ghtabhagnakulcalam / dhrnikttaastraugham astrayor yudhyamnayo //MU_3,50.16// sadastravraenaiva yta klo baltmana / svaya kiyadbala iti sindhau tihati helay //MU_3,50.17// vidratho 'stram gneya tatyjaniabdavat / jvlaym sa sa ratha sindho kakam ivrasam //MU_3,50.18// etasminn antare vyomni hetinirvivarodare / sa sannha iva prvpayodapainva v //MU_3,50.19// astrarjekaa ktv yuddha paramadrua / anyo'nya amam ytau savryau subhav iva //MU_3,50.20// etasminn antare 'strgn ratha ktvu bhasmast / prpa dagdhv vana sindhu mgendram iva kandart //MU_3,50.21// sindhur abhyato 'gnyastra vrustrea tayan / ratha tyaktvvani prpya khagakheakavn abht //MU_3,50.22// akor nimeamtrea rathvn ripo khurn / lulva karavlena mlnva lghavt //MU_3,50.23// vidratho 'pi viratho babhva kheaksimn / samyudhau samotshau ceratur maalnvitau //MU_3,50.24// khagau krakacat ytau mitha praharatos tayo / dantamleyam asyeva calecarcayata praj //MU_3,50.25// aktim dya cikepa khaga tyaktv vidratha / sindhv udghargharrva mahotpta ivanim //MU_3,50.26// avicchinna samynt patit ssya vakasi / apriyasya yath bhartur anicchant svakmin //MU_3,50.27// tena aktiprahrea nsau maraam ptavn / kevala rudhirasroto ngo jalam ivtyajat //MU_3,50.28// taddeall ta dv bhagna tama ivendun / saviks ghannand prvallm uvca ha //MU_3,50.29// devi paya nsihena hato bhartyam vayo / aktikoinakhair daityas sindhur uddhurakandhara //MU_3,50.30// sarastalasthangendravarahktavrivat / diyorasy asya niryti rakta uluulravai //MU_3,50.31// h kaa ratham nta sindhur rohum udyata / sauvara mairava ga pukarvartako yath //MU_3,50.32// paya devi ratho 'sysau mudgarevacrita / bhramatparvataptena sauvara nagara yath //MU_3,50.33// pravtto ratham ntam rohu patir ea me / kaa vajram ivendrea musula sindhuneritam //MU_3,50.34// vacayitv vilsena ratham ruhya lghavt / paya bhart madyo 'sau caksti nitar rae //MU_3,50.35// h dhik kaam asau sindhur ryaputraratha balt / hari vabhram ivarha plavenontar iva drumam //MU_3,50.36// khagenrohato 'sysacchinno bhart vilokaya / padmargagirir dyotam iva mucati oitam //MU_3,50.37// h h dhik kaam etena sindhun khagadhray / jaghayor me pati chinna krakaceneva pdapa //MU_3,50.38// h h hatsmi dagdhsmi mtsmy apahatsmi ca / mle iva lne me patyur dve api jnun //MU_3,50.39// ity uktv s tadlokya bhartbhvabhaytur / lat parauktteva mrchit patit bhuvi //MU_3,50.40// vidratho 'pi nirjnu praharann eva vidvii / papta syandane 'py u chinnamla iva druma //MU_3,50.41// patann evaia stena rathenaivpavhita / yad tadhati tasya kahe 'dt sindhur uddhata //MU_3,50.42// ardhavicchinnakaho 'sv anuyto 'tha sindhun / syandanenviat sadma padmam evendir yath //MU_3,50.43// sarasvatprabhvhya tat praveum asau gham / nakan maako matto mahjvlntara yath //MU_3,50.44// khagvakttagalagartagalatsavtaraktacchacchuritavastratanutragtram / tatyja ta bhagavatm abhito ghntas sta praviya mtitalpatale gatrim //MU_3,50.45// llopkhyne vidrathamaraa nma sarga ekapacattamas sarga vasiha: hato rj hato rj pratirjena sayuge / iti abde samudbhte rram sd bhaykulam //MU_3,51.1// bhopaskarabhrhyavidravatsakalaprajam / skrandrtakalatrhyadravanngara durgamam //MU_3,51.2// palyamnaskrandamrghtavadhgaam / anyo'nyaluhanavyagralokalagnamahhavam //MU_3,51.3// pararrajannkatavollsanravam / niradhihitamtagahayacrapatajjanam //MU_3,51.4// kavapanonakootthravaghargharam / luhitsakhyakaueyaprvtribhaodbhaam //MU_3,51.5// kurikotpitrdrntramtarjaghganam / rjntapuravirntacalavapacotkaram //MU_3,51.6// ghpahtabhojynnabhojanonmukhapmaram / sahemabhracauraughapdhatarudacchiu //MU_3,51.7// aprvatarukrntakentapurikganam / caurahastacyutnargharatnadanturamrgadik //MU_3,51.8// hayebharathasaghaavyagrasmantamaalam / abhiekodyamdeaparamantripurassaram //MU_3,51.9// rjadhnvinirmasnusthasthapatvaram / kpavtyanavabhranipatadrjavallabham //MU_3,51.10// jayaabdaatodghoasindhurjanyanirbharam / asakhyanijarjaughavtasindhuktasthitim //MU_3,51.11// grmntarasamkrntavidravadrjavallabham / maalntarasajtanagaragrmaluhanam //MU_3,51.12// anantacauryamaukharyaruddhamrgagamgamam / mahnubhvavaidhuryasanhradintapam //MU_3,51.13// mtabandhujankrandair rutatryaravair api / hayebharathaabdai ca piagrhyaghanadhvani //MU_3,51.14// sindhudevo jayaty ekacchattrabhmaaldhipa / ity anantaram remur bherya pratipura tad //MU_3,51.15// rjadhn vivetha sindhur uddhatakandhara / prajs srau yugasynte manur jagad ivpara //MU_3,51.16// pravtt daadigbhyo 'tha praveu saindhava puram / nar karihaygrai ratnapr ivmbhudhim //MU_3,51.17// nibandhanni cihnni sanni di prati / kaa niveaym sur maala prati mantria //MU_3,51.18// udabhd acireaiva dee dee pure pure / jvite marae mne niyamo yamato yath //MU_3,51.19// atha emur nimeea deopaplavavibhram / prantotptapavan padrthvttayo yath //MU_3,51.20// saumyatm jagmu deo daadiganvita / kroda kubhitvarto drg ivodvttamandara //MU_3,51.21// vavur alakacayn vilolayanto mukhakamallimukhni saindhavnm / jalalavavalankuls samr aivagu iva sarvata kaena //MU_3,51.22// llopkhyne sindhurjya nma sarga dvipacattamas sarga vasiha: etasminn antare ll samuvca sarasvatm / vsvaeam lokya prva bhartram agragam //MU_3,52.1// pravtto deham utsrau madbhartyam ihmbike / sthit ca mtakalpeya ll nisspandagtrik //MU_3,52.2// dehennena gantavyam anay vrabhryay / yatrvbhy ca tat sthna katha gantavyam ambike //MU_3,52.3// japti: evarpamahrambhe sagrme rrasambhrame / sapanne 'pi sthite 'py uccair vicitrrambhamanthare //MU_3,52.4// na kicid api sapanna rra na ca mahtalam / na sthita kvacanpy eva svapntmakam ida yata //MU_3,52.5// tasya tvanmaapasynta avasya nikambare / ittha bhrram bhti bhartjvasya te 'naghe //MU_3,52.6// antapuragha te tad ida rrnvitodaram / vasihavipragehe 'nta avagehe jagat sthitam //MU_3,52.7// evam ea mahrambho jagattrayamayo bhrama / tvay maynaynena sayuktas sravvani //MU_3,52.8// girigrmakagehe 'ntar madhye gaganakoake / khtmvakacati vyakto na kacaty eva v kvacit //MU_3,52.9// evam rambhaghanayor api maapayos tayo / udare nyam kam evsti na jagadbhrama //MU_3,52.10// bhramadraur abhve hi kd bhramat bhrame / nsty eva bhramasatt tu yad asti tad aja padam //MU_3,52.11// bhrame dyam asat tasya draur drada kuta / dradyakrambhvd atra yat sahaja hi tat //MU_3,52.12// tat pada parama viddhi notpdavivarjitam / svaka kacati cbhta ntam dyam anmayam //MU_3,52.13// kila maapagehntas svasvabhvodittmani / viharanti jans tatra svaghe savyavasthay //MU_3,52.14// na jagat tatra no sarga kacit tair anubhyate / tenha jagad kam ajam ity eva vacmi te //MU_3,52.15// sarva nytmavijna mervdigirijlakam / neda kuyamaya kicid yath svapne mahpuram //MU_3,52.16// dee prdeamtre 'pi girijlamayny api / vajrasri khny eva sambhavanty auke 'uke //MU_3,52.17// kadalpallavpasanniveena bhria / trijagac cidav antar asti svapnapura yath //MU_3,52.18// tasypy antar vibhgena kramd ekaikao jagat / te yasmi jagaty eva padmo rj avas sthita //MU_3,52.19// ll tava sapatn ta prpt prvatara ubhe / yadaiva mrchm yt lleya puratas tava / tadaiva bhartu padmasya avasya nikae sthit //MU_3,52.20// ll: katham e gat devi sampann tatra dehin / katha katha v tatpatnbhvam ptavat sthit //MU_3,52.21// te vsy vada ki rpa payanty atha vadanti kim / tadgehavaravstavys samseneti me vada //MU_3,52.22// dev: u sarva samsena yathda vadmi te / lle llsvavttntam antada dyadurdm //MU_3,52.23// padma eva sa bhartaia bhrnti tvat tatm imm / ittha jaganmay svasminn eva sadmani payati //MU_3,52.24// bhrntiyuddham ida yuddham ime bhrntijan jan / bhrntyaivstha maraam ea caiva bhramtmaka //MU_3,52.25// bhramakramenenaiva llsya dayit sthit / tva cai ca varrohe svapnamtr vargane //MU_3,52.26// tath bhavatyor bhartaia tathaivham api svayam / jagacchobhaiva sasre dyase tad ihocyate //MU_3,52.27// etad eva parijta dyaabdrtham ujjhati / evam e tvam eva ca sampannaivam asau npa //MU_3,52.28// aha ctmani satyatvagats sarvataytmana / ime vayam ihnyo'nya sampanns svodit iva //MU_3,52.29// ittha sarvtmakatay mahcidghanasasthite / evam e sthit rj hrihsavilsin //MU_3,52.30// llvilolanayan navayauvanalin / pealcramadhur madhurodrabhi //MU_3,52.31// kokilasvarasak madamanmathamanthar / asitotpalapattrk vttapnpayodhar //MU_3,52.32// kntakcanagaurg pakvabimbaphaldhar / tvatsakalptmakasyai yath bhartur manakal //MU_3,52.33// tad tvatsadkr sthitai ciccamatktau / tvadbhartmarae kipra samanantaram eva hi //MU_3,52.34// tvadbhartai puro d tvatsakalptmanun / yaddhibhautika bhva ceto 'nubhavati svayam //MU_3,52.35// vetty asanmayam evta tivhikakalpanam / yaddhibhautika bhva vetty eta tu na sanmayam //MU_3,52.36// tivhikasakalpas tad so 'nyasya jyate / ato maraasavitty punarjanmamaye bhrame //MU_3,52.37// tva hi saviditnena tvayvagata ea sa / ittha tv davn ea da caia tvayeti ca //MU_3,52.38// tvam asytmani sapann sarvagatvc cidtmana / brahma sarvagata yasmd yath yatra yadoditam //MU_3,52.39// bhavaty u tath tatra tat svaaktyaiva payati / sarvatra sarvaaktitvd yatra y aktim unnayan //MU_3,52.40// ste tatra tath bhti tvrasavegahetuta / mtimohakaenaiva tad etau dampat sthitau //MU_3,52.41// tadaivbhym ida buddha pratibhsavad dhdi / vayo pitarv etv ime caivpi mtarau //MU_3,52.42// deha ea dhana ceda karmeda prvam dam / v vivhitv evam eva nmaikat gatau //MU_3,52.43// etayo cpi janat yt tatraiva satyatm / tathaivtrsti dnta pratyakas svapnavedanam //MU_3,52.44// ity evabhvay lle llayham athrcit / mha sy vidhavety eva varo datto maypy asau //MU_3,52.45// ity arthva mt prvam eeha khalu blik / bhavat cetannm aha cetanadharmi //MU_3,52.46// kuladev sad pjypy ata etat karomy aham / athsy jvako deht pramrutarpadht //MU_3,52.47// manas valita prpto mukhgra tyaktadehaka / tato maraamrchnte ghe 'sminn eva caitay / buddho bhvita kro do jvtman tata //MU_3,52.48// sampannai harianayan pracandrnanarr mnonnaddh dayitavalit kntam bhoktukm / prvasmty sarabhasamukh sayatntassvabhv svapnastheva praktavibhav padminvoditeva //MU_3,52.49// llopkhyne maraasamanantara dehapratibhvana nma sarga tripacattamas sarga vasisha: atha labdhavar dehennenaiva mahpatim / pati prptu praymy e nabhomrgea viapam //MU_3,53.1// iti sacintya snandam uddmamakaradhvaj / pupluve pealkr pakiva nabhastale //MU_3,53.2// kumr tatra s prpa japtyaiva prahit hitm / svasakalpamahdart purato nirgatm iva //MU_3,53.3// kumr: duhitsmi sakhi japte svgata te 'stu sundari / pratkam tvm eva sthitsmha nabhapathe //MU_3,53.4// ll: devi bhartsampa m naya nrajalocane / mahat darana yasmn na kadcana niphalam //MU_3,53.5// vasiha: ehi tatraiva gacchva ity uktv s kumrik / puras tasys sthit vyomni mrgadaranatatpar //MU_3,53.6// tatas tadanuyt s prpa koaram ambaram / nirmala karavlga yath lakaalekhik //MU_3,53.7// meghamrgam athollaghya vtaskandhntarotthit / sryamrgd atigat trmrgamahm it //MU_3,53.8// vyvindrasurasiddhn lokn ullaghya lghavt / brahmaviumahen prpa brahmakarparam //MU_3,53.9// himaaitya yathntasstha kumbhabhitter bahir bhavet / tath sakalpasiddh s brahmn nirgat bahi //MU_3,53.10// svacittamtradehai svasakalpaprabhvajam / antare vnubhavati kilaiva nma vibhramam //MU_3,53.11// tato brahmaprasth jaldyvaran nava / samullaghya pura prpa mahcidgaganntaram //MU_3,53.12// adapraparyantam ativegena dhvat / sarvato garuenpi kalpakoiatair api //MU_3,53.13// tatra brahmalaki santy asakhyni bhria / anyo'nya tny adni phalnva mahvane //MU_3,53.14// tatraikasmin purassasthe vitatvaranvite / vedhayitv viventar vadana krimiko yath //MU_3,53.15// punar brahmendravivdi lokn ullaghya bhsurn / s mahmaala rmat prpa trpathd adha //MU_3,53.16// tatra tan maala prpya tatpura ta ca maapam / praviya pupaguptasya avasya nikae sthit //MU_3,53.17// etasminn antare stra na dadara kumrikm / mym iva parijt kvpi yt varnan //MU_3,53.18// mukham lokya s tasya svabhartu avarpina / ida buddhavat satya pratibhvaatas svata //MU_3,53.19// aya sa bhart sagrme nihato mama sindhun / vralokn imn prpya kaa ete yathsukham //MU_3,53.20// aha devy prasdena saarrainam dam / iha prptavat dhany madany nsti kcana //MU_3,53.21// iti sacintya s haste ghtv crucmaram / vjaym sa cndrea ta dyaur vvanimaalam //MU_3,53.22// ll: te bhtys t ca v dsyas sa rj v prabuddhavn / vakyanti vadat devi ki kayeva katha dhiy //MU_3,53.23// dev: sa rj s ca te bhtys sarva eva parasparam / cidkaikatyogd vayo ca prabhvata //MU_3,53.24// mahcitpratibhs ca mahniyatinicayt / anyo'nyam eva vetsyanti mithas sampratibimbitam //MU_3,53.25// iya me sahaj bhry mameya sahaj sakh / mameya sahaj rj bhtyo 'ya sahajo mama //MU_3,53.26// kevala tvam aha s ca yathvttam akhaitam / jsyma mahadcarya na tu kacid aptara //MU_3,53.27// ll: amunaiva arrea kimartha ngat patim / e vare 'pi saprpte ll lalitavdini //MU_3,53.28// dev: aprabuddhadhiyas siddhalokn puyavaoditn / na samarths svadehena prptu chy ivtapn //MU_3,53.29// disarge hi niyatis sthpiteti prabodhibhi / yath satyam alkena na milaty eva kicana //MU_3,53.30// yvad vetlasakalpo blasya kila vidyate / nirvetladhiyas tvad udayas tasya ka katham //MU_3,53.31// avivekajvaroatva vidyate yvad tmani / tvad vivekatuaitya kuta udety alam //MU_3,53.32// aha pthvydideha khegatir nsti mamottam / iti nicayavn yo 'nta katha syt so 'nyanicaya //MU_3,53.33// ato jnavivekena puyentha varea v / puyadehe na gacchanti para lokam anena no //MU_3,53.34// ukapara kilgre patad evu dahyate / aya devamay deha prpta eva viryate //MU_3,53.35// etvad eva bhavati varalbhavijmbhitai / yath savit sa evha tath smta iti sthiti //MU_3,53.36// yas sarpapratyayo rajjv sa katha sarpakryakt / tmany eva hi yo nsti tasya k kryakrit //MU_3,53.37// yat tv etan mta ity eva mithy samanubhyate / prgabhysasya puasya nmaitat pravijmbhitam //MU_3,53.38// svnubhte jagajjle sugame sastibhrama / nnyasakalpite nma sargdyabhysa da //MU_3,53.39// antar anubhyamns sastayo bhyabhtajlnm / aviditavedyadm atidre pusm ivaindava bimbam //MU_3,53.40// llopkhyne sastivicropadeo nma sarga catupacattamas sarga dev: tasmd ye vedyavettro ye v dharma para rit / tivhikadehatva prpnuvanty eva netare //MU_3,54.1// dhibhautikadehatva mithy bhramamaytmakam / katham anye sthiti ytu cchys te katham tape //MU_3,54.2// ll viditavedy no parama dharmam rit / kevala tena s bhartkalpita nagara gat //MU_3,54.3// ll: evam e prayt tu bhart paya mammbike / pravtta prasantyge kartavyam kim ihdhun //MU_3,54.4// bhvbhveu bhvn katha niyatir gat / katha bhyo 'py aniyatir mtijanmdicit //MU_3,54.5// katha svabhvasasiddhi katha satt padrthag / katham agnydiatva pthvydau sthirat katham //MU_3,54.6// himdiu katha aitya k satt klakhdiu / bhvbhvagrahotsargas sthlaskmada katham //MU_3,54.7// katham atyantam ucchrya tagulmkurdikam / vastunyty anae 'pi sthite svocchryakrae //MU_3,54.8// dev: mahpralayasapattau sargsthstamaye sati / anantkam nta sad brahmaivvatihate //MU_3,54.9// taccidrpatay tejakao 'ham iti cetati / svapne savid yath hi tvam kagamandi v //MU_3,54.10// tejakao sausthlatvam tmantmani vindati / asatyam eva satybha brahma tad ida smtam //MU_3,54.11// tatrntar brahma tad vetti brahmham ayam ity atha / manorjya sa kurute khtmaiva tad ida jagat //MU_3,54.12// tasmin prathamatas sarge y yath yatra savida / kathits ts tath tatra sthit adypi nical //MU_3,54.13// yad yath sphurita cittva tat tathnyatma cid bhavet / svayam evniyamitas tatas syn neha kicana //MU_3,54.14// na ca nma nakicittva yujyate citsvarpia / tyaktv samastasasthna hi satihatu vai katham //MU_3,54.15// sargdau svayam evnta cid yath kacittmani / himgnyditaydypi s tathste svasattay //MU_3,54.16// tasmt svasattsantygas sata kartu na yujyate / yad ciddes teneya niyatir na vinayati //MU_3,54.17// yad yath kacita yatra vyomarpy api prthivam / sargdau tasya calitum adya yvan na yujyate //MU_3,54.18// y yath cit prakacit pratipakavida vin / na s tata pracalati vedanbhysatas svayam //MU_3,54.19// jagaddv anutpanna yac cedam anubhyate / tat savidvyomakacana svapnastrsurata yath //MU_3,54.20// asatyam eva satybha pratibhnam iti sthitam / iti svabhvasavittir ittha bhtnubhtaya //MU_3,54.21// sargdau y yath rh savitkacanasantati / sdypi clitnyena sthit niyatir dyate //MU_3,54.22// ghtavyomatsavic cidvyoma vyomat gatam / ghtaklatsavic cinnabha klat gatam //MU_3,54.23// ghtajalasavid cidvyoma vri vyavasthitam / svapne tath hi purua payaty tmani vritm //MU_3,54.24// svamarutsavid bhti bhavaty e yathsthit / ciccamatkracturyam asad etat samhate //MU_3,54.25// khatva maruttvam urvtvam aptvam agnitvam apy asat / vetty antas svapnasakalpadhynev iva citis svayam //MU_3,54.26// maranantara karmaphalnubhavanakramam / sarvakarmehantyartha ruta reyaskara u //MU_3,54.27// rhdisarge niyatir yaikadvitricaturmit / puydiv yua pus tasytha niyati u //MU_3,54.28// deaklakriydravyauddhyauddh svakarmam / natve cdhikatve ca n kraam yua //MU_3,54.29// svakarmadharme hrasati hrasaty yur nm iha / vddhe vddhim upyti samam eva bhavet same //MU_3,54.30// blamtyupradair blo yuv yauvanamtyudai / vddhamtyupradair vddha karmabhir mtim cchati //MU_3,54.31// yo yath stram rabdha svadharmam anutihati / bhjana bhavati rmn sa yathstram yua //MU_3,54.32// eva karmnusrea jantur anty dam ita / bhavaty astagatavaco dmarmacchedivedana //MU_3,54.33// ll: maraa me samsena kathayendusamnane / ki sukha maraa ki v dukha mtv ca ki bhavet //MU_3,54.34// dev: trividh purus santi dehasynte mumrava / mrkho 'tha dhrabhys yuktimn puruas tath //MU_3,54.35// abhyasya dhra ce deha tyaktv yathsukham / prayti dhrabhys yuktiyuktas tathaiva ca //MU_3,54.36// dhra yasya nbhysa prpt naiva sa muktibhk / mrkhas svamtikle 'sau dukham ety avaaya //MU_3,54.37// vsanveavaivaya bhvayan viayaya / dnat paramm eti parilnam ivmbujam //MU_3,54.38// astrasasktamatir asajjanaparyaa / mtv anubhavaty antar dham agnv iva cyuta //MU_3,54.39// yad ghargharakahatva vairpya divarajam / gacchaty ea vintm tad bhavati dnadh //MU_3,54.40// paramaymalloko divbhyuditartrika / bhramaddimaalbhogo ghanamecakitmbara //MU_3,54.41// marmavyathvidhurita prabhramadvkamaala / kbhtavasudho vasudhbhtakhntara //MU_3,54.42// parivttakakupcakra uhyamna ivrave / nyamna ivke ghananidronmukhaya //MU_3,54.43// andhakpam ivpanna ilntar iva yojita / svaya jabhavajjihvo vikartita ivaye //MU_3,54.44// patatva nabhomrgd ghuvarta ivrpita / rathadruta ivrho himavadgalanonmukha //MU_3,54.45// jyotkurvann iva sasra vahnimadhya spann iva / bhramita kepaeeva vtayantra iva sthita //MU_3,54.46// bhramito v bhrama iva ko raanayeva v / bhramann iva jalvarte astrayantra ivrpita //MU_3,54.47// prohyamnas tam iva mahaty aravamrute / droho vriprea nipatann iva vave //MU_3,54.48// anantagagane vabhre cakrvarte patann iva / adridyrvviparysadam anubhavan sthita //MU_3,54.49// patann ivnavarata protpatann iva vbhita / ghtkrkaranodbhrnta prasarvendriyavraja //MU_3,54.50// kramc chymalat ynti tasya sarvrthasavida / yathstagacchanti ravau mandlokatay dia //MU_3,54.51// prvpara na jnti smtis tnavam gat / yath pctyasandhynte na dir digaake //MU_3,54.52// manakalpanasmarthya jahty asya vimohita / avivekena tensau mahmohe nimajjati //MU_3,54.53// yadeanmoham datte ndatte pavanas tad / na tv datte yath prn moham yty ala tad //MU_3,54.54// anyo'nya puat ytair moht savedanabhramai / jantu patm eti sthitam ity disargata //MU_3,54.55// ll: vyath vimoha mrch ca bhrama vydhim acetanam / kim artham ayam yti deho khagavn api //MU_3,54.56// dev: eva savidita karma sargdau spandana vida / yady asmin samaye dukha klenaitvatedam //MU_3,54.57// syt kacaty eva viapagucchavat tat svabhvajam / vetti cittvavijmbhottha nnyad atrsti kraam //MU_3,54.58// yad vyathvan nyas svasakocaviksane / tyajanti maruto deht pariynti nij sthitim //MU_3,54.59// pravi na vinirynti niryt pravianti no / yad vt vinitvt tadspandn mtir bhavet //MU_3,54.60// na viaty eva v naiva niryti pavano yad / arrn nivaidhurye mta ity ucyate tad //MU_3,54.61// gantavya may na klenaitvateti y / prva savidit savid yti taccodit mtim //MU_3,54.62// dena mayehettha bhvyam ity disargaj / savid bjakalna na kadcana gacchati //MU_3,54.63// savido vedana nma svabhvo 'vyatirekavn / tasmt svabhvasavitter nnyan maraajanman //MU_3,54.64// kvacid vartavad daussthya kvacin nady jala yath / kvacit saumya kvacij jvadharmda cetana tath //MU_3,54.65// yath laty parvi drghy madhyamadhyata / tath cetanasatty janmni marani ca //MU_3,54.66// na jyate na mriyate cetana purua kvacit / svapnasambhramavad bhrntam etat payati kevalam //MU_3,54.67// purua cetanmtra sa kad kveva nayati / cetanavyatirikta ca vadnyat ki pumn bhavet //MU_3,54.68// kvdya yvan mta brhi cetana kasya ki katham / mriyante dehalaki cetana sthitam akayam //MU_3,54.69// amariyat tu cec cittvam ekasminn eva tanmte / abhaviyan sarva eva mt ekamtv iha //MU_3,54.70// vsanmtravaicitrya yaj jvo 'nubhavet svayam / tasyaiva janmamarae nman parikalpite //MU_3,54.71// eva na kicin mriyate jyate na ca kacana / vsanvartagarteu jvo luhati kevalam //MU_3,54.72// atyantsambhavd eva dyasysau ca vsan / nsty eveti vicrea dhajne vinayati //MU_3,54.73// anuditam udita jagatprabandha bhavabhayato vyasanair vilokya samyak / alam anuditavsano hi jvo bhavati vimukta itha satyam astu //MU_3,54.74// llopkhyne maraavicro nma sarga pacapacattamas sarga ll: yathaia jantur mriyate jyate ca yath puna / tan me kathaya devei punar bodhavivddhaye //MU_3,55.1// dev: npravhe vidhure yad vtavisasthatm / jantu prpnoti hi tad myatvsya cetanam //MU_3,55.2// uddha hi cetana nitya nodeti na ca myati / sthvare jagame vyomni aile 'gnau pavane sthitam //MU_3,55.3// kevala vtasarodhd yad spanda pramyati / mta ity ucyate dehas tad sa jaanmaka //MU_3,55.4// tasmin dehe avbhte vte khnilat gate / cetana vsanyukta khtma tatraiva tihati //MU_3,55.5// jva ity ucyate tasya nmor vsanvata / tatraivste sa ca avgre gaganake tath //MU_3,55.6// tato 'sau pretaabdena procyate vyavahribhi / cetano vsanmiras smodnilavat sthita //MU_3,55.7// ida sarva parityajya yadste daranntare / sa svapna iva sakalpa iva nnktis tad //MU_3,55.8// tasminn eva pradee 'nta prvavat smtibhg bhavet / tadaiva mtimrchnte payaty anyac charrakam //MU_3,55.9// tmany asthighapuam anyasya vyoma kevalam / dhre bhtale srkam kajanavsanam //MU_3,55.10// bhavanti yadvidh prets te bhedam ima u / smnyappino madhyappinas sthlappina //MU_3,55.11// smnyadharm madhyasthadharm cottamadharmavn / ete kasyacid bhedo dvau trayo 'py atha kasyacit //MU_3,55.12// kacin mahptakavn vatsarn mtimrchanm / vimho 'nubhavaty anta pahdayopamm //MU_3,55.13// tata klena sambuddho vsanjaharoditam / anubhya cira kla vsandukham akatam //MU_3,55.14// bhuktv yoniatny uccair dukhd dukhntara gata / kadcid imam yti sasrasvapnavibhramam //MU_3,55.15// atha v mtimohnte ja dukhaatkul / kad vkditm eva htsthm anubhavanti te //MU_3,55.16// svavsannurpi dukhni narake puna / anubhytha yonu jyante bhtale cirt //MU_3,55.17// atha madhyamappo yo mtimohd anantaram / sa iljahara jya kacit kla prapayati //MU_3,55.18// tata prabudhya klena kenacid v tathaiva v / tiryagdikramair bhuktv yons sasram eyati //MU_3,55.19// mta evnubhavati kacit smnyaptak / svavsannusrea deha sampannam akatam //MU_3,55.20// sakalpa iva sakalpa iva vetti sa tdam / tasminn eva kae tasya smtir ittham udety api //MU_3,55.21// ye tttamamahpuyamtimohd anantaram / svarga vidydharapura smtysv anubhavanti te //MU_3,55.22// tato 'nyakarmasada bhuktvnyatra nija phalam / jyante mnue loke sarke sajjanspade //MU_3,55.23// ye 'tha madhyamadharmo mtimohd anantaram / ta ihottra kurvantas sthita payanti dehakam //MU_3,55.24// ye 'tha smnyadharmo mtimohd anantaram / te vyomavyuvalit praynty oadhipallavn //MU_3,55.25// tatra cruphala bhtv praviya hdaya nm / tatas tm adhitihanti garbhe jtikramodite //MU_3,55.26// svavsannusrea pret et vyavasthiti / mrchnte 'nubhavanty anta krameaivkramea ca //MU_3,55.27// dau mt vayam iti budhyante tadanukramt / bandhupididnena protpann iti vedina //MU_3,55.28// tato yamabha ete klapnvits tath / nyamno vrajmy ebhi kad yamapura tv iti //MU_3,55.29// udynni vimnni obhanni puna puna / svakarmabhir upttni puynty eva puyavn //MU_3,55.30// imni kaakavabhraastrapattravanni ca / svakarmaduktotthni saprptnti ppavn //MU_3,55.31// iya me saumyasapt dharai tadval / snigdhacchysavpk purassastheti madhyama //MU_3,55.32// aya prpto yamapuram ayam ea sa bhtapa / aya karmavicro me kta ity anubhtimn //MU_3,55.33// iti pratyekam abhyeti pthus sasraaaka / yathsasthitanieapadrthcrabhsura //MU_3,55.34// ka eva ninye nytmaiva vibhodhavn / deaklakriydairghyabhsuro 'pi na kicana //MU_3,55.35// ito 'yam aham dias svakarmaphalabhojane / gacchmy u ubha svargam ito narakam eva v //MU_3,55.36// aya svargo may bhukto bhukto 'ya narako 'thav / ims t yonayo tyakt jye 'ha sastau puna //MU_3,55.37// aya lir aha jta kramt phalam iha sthitam / ity udarkaprabodhena buddhyamno bhaviyati //MU_3,55.38// sasuptavsanas tv eva bjat yty asau nare / tadbja yonigalita garbho bhavati mtari //MU_3,55.39// sa garbho jyate loke prvakarmnusrata / bhavyo bhavaty abhavyo v blako lalitkti //MU_3,55.40// tato 'nubhavatda hi yauvana madanonmukham / tato jar padmamukhe himanim iva cyutm //MU_3,55.41// tato 'pi vydhimaraa punar maraamrchanam / punas svapnavad yta piair dehaparigraham //MU_3,55.42// ymya yti punar loka punar ena bhramakramam / bhyo bhyo 'nubhavati vyomny eva vyomarpavn //MU_3,55.43// ll: disarge yath devi bhrama eva pravartate / tath kathaya me bhya prasdd bodhavddhaye //MU_3,55.44// dev: paramrthaghana ail paramrthaghana drum / paramrthaghana pthv paramrthaghana nabha //MU_3,55.45// sarvtmakatvt sa yato yathodeti cidvara / paramkauddhtm tath tatra bhavaty alam //MU_3,55.46// sargdau svapnapuruanyyendiprajpati / yath sphuratprakacitas tathdypi sthit sthiti //MU_3,55.47// prathamo 'sau praticchanda padrthn hi bimbakam / pratibimbitam etasmd yat tad adypi sasthitam //MU_3,55.48// yan nma suira sthna dehn tadgato 'nila / karoty agaparispanda jvatty ucyate tata //MU_3,55.49// sargdv eva me vai jagame 'dhihit sthiti / cetan api nisspands tena te pdapdaya //MU_3,55.50// cidko 'yam eva kurute cetanoditam / sa eva savid bhavati ea tad api naiva tat //MU_3,55.51// naro yadi khuraprnta cetaty akipaa na tu / tat tasya nkiirjva njvaty eva sarvata //MU_3,55.52// tath kha khatay bhmir bhmitvenptay jalam / yad yath cetati svaira tad vetty eva tathvapu //MU_3,55.53// iti sarvaarrea jagamatvena jagamam / sthvara sthvaratvena sarvtm bhvayan sthita //MU_3,55.54// tasmd yaj jagama nma tat sacopanarpadht / tena buddha tatas tadvat tad evdypi sasthitam //MU_3,55.55// yaj jabhidham buddha sthvara tena vai puna / jaam adypi saviddhi iltarutdi tat //MU_3,55.56// na tu jya pthak kicid asti npi ca cetanam / nsti bhedo 'tra sargdau sattsmnyakena tu //MU_3,55.57// vkm upaln y nmntassths svasavida / buddhydnhitny eva tni tem iha sthiti //MU_3,55.58// vido 'ntas sthvarder ys tasy buddhydayo hi te / anybhidhns tv anyrths saketair aparais sthit //MU_3,55.59// krimikapatagn yem antas svasavida / tny eva te buddhydny anybhikhyrthakni tu //MU_3,55.60// yathottarbdhijanat dakibdhijanasthitim / na kicid api jnti nijasavedand te //MU_3,55.61// svasajnubhave lns tath sthvarajagam / parasparajas sarve svasaketaparya //MU_3,55.62// yath ilntassasthn bahissthn ca vedanam / asaj jaa ca bhekn mitho'ntas tasthu tath //MU_3,55.63// tatra sarvagata cittvc cidvyomn yat pracetitam / sargdau copana vyus sa ihdypi sasthita //MU_3,55.64// vidita yat tu sauirya tan nabhas tatra mruta / spandtmetydi sa mahn padrthev iti copanam //MU_3,55.65// cittva tu paramrthena sthvare jagame sthitam / copanny anilair eva bhavanti na bhavanti ca //MU_3,55.66// eva bhrntimaya viva padrths savidaava / sargdiu yathaivsas tathaivdypi sasthit //MU_3,55.67// yath vivapadrthn svabhvasya vijmbhaam / asatyam eva satybha tad etat kathita tava //MU_3,55.68// ayam astagataprya paya rj vidratha / mlavasya padmasya patyus te yti hdguhm //MU_3,55.69// ll: kena mrgea devei yntyau vai avamaapam / enam evu paantyv v gacchva uttame //MU_3,55.70// dev: manuyavsanntasstha mrgam ritya gacchati / eo 'ham apara loka dra ymti cinmayam //MU_3,55.71// mrgevsanenaiva y vas tenaiva sammatam / parasparecch savittir na hi sauhrdabandhin //MU_3,55.72// vasiha: iti vihitakathamakramy paramadi praste prabodhabhnau / npativarasutmanasy udre vigalitavij jaraho vidratho 'bht //MU_3,55.73// llopkhyne sasramaraayor calana nma sarga apacattamas sarga vasiha: etasminn antare rj parivttkitraka / babhvaikatanupras sadya ukasitdhara //MU_3,56.1// jraparasavarbha kapumukhacchavi / bhgakjitasacchyvsakvikita //MU_3,56.2// mahmaraamrchndhakpe nipatitaya / antarnilnanieanetrdndriyavttimn //MU_3,56.3// citranyasta ivkramtradyo vicetana / nisspandasarvvayavas samutkra ivopale //MU_3,56.4// bahuntra kim uktena tludeena ta jahau / pra pipatiu vka supakvntarikaga //MU_3,56.5// ta te dadatur ble divyad nabhogatam / jva pramaya savidgandhaleam ivnile //MU_3,56.6// s jvasavid gaganavtenvalit sat / khe dra gantum rebhe vsannuvidhyin //MU_3,56.7// tm evnusasrtha strdvaya jvasavidam / bhramaryugala vtalagn gandhakalm iva //MU_3,56.8// tato muhrtamtrea nte maraamrchane / smbare bubudhe savid gandhalekheva vayun //MU_3,56.9// apayat purun ymyn nyamna ca tair vapu / bandhupiapradnena arra jtam tmana //MU_3,56.10// mrge karmaphalollsavati dratare sthitam / vaivasvatapura gantu pravttam anivritam //MU_3,56.11// prpta vaivasvatapuram dia ca tato yath / asya karmy aubhri naiva santi kadcana //MU_3,56.12// nityam evvadtn kartya ubhakarmam / bhagavatys sarasvaty vareya vivardhita //MU_3,56.13// prktano 'sya avbhto deho 'sti kusummbara / praviatv ea ta gatv tyajyatm ity avekya sa //MU_3,56.14// tatas tyakto nabhomrga yantropala iva pluta / atha jvakal ll japti ceti traya nabha //MU_3,56.15// pupluve jvalekh tv arpiy ete na payati / tam evnusarantyau te samullaghya nabhastalam //MU_3,56.16// lokntary attytha vinirgatya jagadght / dvitya jagad sdya bhmaalam upetya ca //MU_3,56.17// knte sakalparpiyau sagate jvalekhay / padmarjapura prpya llntapuramaapam //MU_3,56.18// kad viviatus svaira vyulekhe yathmbudam / srytapo yathmbhoja sugandha pavana yath //MU_3,56.19// rma: brahman prpta katham asau avasya nikaa gham / katha tena parijto mrgo mtaarri //MU_3,56.20// vasiha: tasya svavsanntasstham avaya kila rghava / tat sarva hdgata tasmn msau prpnotu tat katham //MU_3,56.21// bhrntimtram asakhyeya jagajjvakaodare / bje vaatarum iva sthita ko vai na payati //MU_3,56.22// svabhvabhta cidaus trailokyanicaya tath / naro yathaikadeastho dradentarasthitam //MU_3,56.23// sapayati nidhna sva manasnrata sad / yath jvadvapur jvamakura hdi payati //MU_3,56.24// tath svavsanntasstham abhha paripayati / jvo jtiathyo 'pi bhrame parigato 'pi v //MU_3,56.25// rma: bhagavan piadndivsanrahitkti / kdk sapadyate deha pio yasmai na dyate //MU_3,56.26// vasiha: pio 'tha dyat mtre pio datto mameti cet / vsan hdi sarh tat piaphalabh nara //MU_3,56.27// yaccittas tanmayo jantur bhavatty anubhtaya / sadeheu videheu na bhavanty anyath kvacit //MU_3,56.28// sapio 'smti savitty nipio 'pi hi piavn / nipio 'smti savitty sapio 'pi na piavn //MU_3,56.29// yathbhvanam ete padrthn hi satyat / bhvan ca padrthebhya kraebhya udeti hi //MU_3,56.30// yath vsanay jantor viam apy amtyate / asatyas satyatm eti padrtho bhvant tath //MU_3,56.31// kraena vinodeti na kadcana kasyacit / kryat kcid api bho iti nicayavn bhava //MU_3,56.32// kraena vin kryam mahpralaya kvacit / na da na ruta kicit svaya svaikatay te //MU_3,56.33// vid eva vsan saiva dhatte svapna ivrthatm / kryakraatm eti saivam anyeva tihati //MU_3,56.34// rma: dharmo nsti mamety eva ya preto vsannvita / tasya cet suhd bhridharm ktv samarpita //MU_3,56.35// tatra ctra sa ki dharmo naas syd uta bhvanam / satyrthd vpy asatyrthd bhvant ki baldhikam //MU_3,56.36// vasiha: deaklakriydravyasampadbhya ceti bhvan / yatraivbhyudit smyt sa dvayor adhiko jay //MU_3,56.37// dharmadtu pravddh ced vsan tat tay kat / pryate pretamatir no cet pretadhiyu s //MU_3,56.38// eva parasparajayo jayaty atrtivryavn / tasmc chubhena yatnena ubhbhysam upharet //MU_3,56.39// rma: deakldhik brahman vsan samudeti cet / tan mahkalpasargdau deaklodaya kuta //MU_3,56.40// kraais samudetda kais tad sahakribhi / sahakrikranm abhve vsan kuta //MU_3,56.41// vasiha: evam etan mahbhga satytmani kadcana / mahpralayasargdau deakldi kicana //MU_3,56.42// sahakrikranm abhve sati dyadh / neyam asti na cotpann na ca sphurati kcana //MU_3,56.43// dyasysambhavd dheto kicid yad dyate tv idam / tad brahmaiva kacadrpa sthitam ittham anmayam //MU_3,56.44// etac cgre yuktiatai kathayiyma eva te / etadartha prayatno 'ya vartamnakath u //MU_3,56.45// tat te dadatu prpte mandira sundarodaram / kra pupopakrea vasantam iva talam //MU_3,56.46// prabhtcrasrambharjadhny sama sthitam / mandrakundasragdmavndmbaravalacchavam //MU_3,56.47// avaayyirassthgryaprakumbhdimagalam / anivttaghadvragavkakahinrgalam //MU_3,56.48// pramyaddpiklokaymalmalabhittikam / ghaikadeasasuptamukhavsasastktam //MU_3,56.49// sampracandraakalodarakntikntasaundaryanirjitapurandaramandirarddhi / vairicapadmamukulntaracruobh niabdam abdam iva nirmalam indukntam //MU_3,56.50// llopkhyne maraasamanantarapretavyavasthvarana nma sarga saptapacattamas sarga vasiha: tato dadatus tatra avaayyaikaprvagm / ll vidrathasygre mt t prathamgatm //MU_3,57.1// prgve prksamcr prgdeh prksvavsanm / prktankrasadasarvarpgasundarm //MU_3,57.2// prksmtyavayavaspand prgambaraparvtm / prgbhaabharacchann kevala tatra sasthitm //MU_3,57.3// ghtacmar cru vjayant mahpatim / maunasth vmahastasthavadanendutaynatm //MU_3,57.4// bhaulatpupai phullm iva vanasthalm / kurv vkaair diku mlatyutpalavaraam //MU_3,57.5// sjantm tmalvayd bindn indn ivoditn / nardhiptmano vior lakmm iva samgatm //MU_3,57.6// udit pupasambhrd iva pupkarariyam / bhartur vadanavinyastadim iva viceitm //MU_3,57.7// kicitpramlnavadan mlnacandr nim iva / tbhy s lalan d tay te tu na lakite / yasmt te satyasakalpe s na tvat tathodit //MU_3,57.8// rma: tasmin pradee s prvall sasthpya dehakam / dhynena japtisahit gatbhd iti varitam //MU_3,57.9// kim idn ca ll y dehas tatra na varita / ki sampanna kva vyta iti me kathaya prabho //MU_3,57.10// vasiha: kvsl llarra tat kutas tasya hi satyat / s kila bhrntir evbhj jalabuddhir marv iva //MU_3,57.11// yathaiva bodhe llsau parimam it kramt / pare tathaiva tasys tad dhimavadgalita vapu //MU_3,57.12// tivhikadehasya klenbhyudito bhrama / dhibhautikadeho 'ham iti rajjubhujagavat //MU_3,57.13// tivhikadehena dya yad avakalpitam / bhmydi nma tasyaiva kta tat tv dhibhautikam //MU_3,57.14// vstavena tu rpea bhmydytmdhibhautika / na abdena na crthena abdrthau aagavat //MU_3,57.15// puso hariako 'smti svapne yasyodit mati / sa kim anviyati mga svamgatvaparikaye //MU_3,57.16// udety asatyam evu tathsatyam pralyate / bhrntir hi bhramato rajjvm iva sarpatvasagrahe //MU_3,57.17// samastasyprabuddhasya manojtasya kasyacit / viambena dg eveya mithyrhim upgat //MU_3,57.18// svapnopalambha sargkhya sva sarvo 'nubhavan sthita / ciram vttadehtm bhcakrasphuraa yath //MU_3,57.19// rma: brahmal lokai purassthasya gacchato yogino nijm / tivhikat deha kdo 'ya vilokyate //MU_3,57.20// vasiha: dehd dehntaraprpti prvadehavinad / tivhikadehe hi svapnev iva vikasvar //MU_3,57.21// yathtpe himakaa aradvyomni sito 'mbuda / dyamno 'py adyatvam ety eva yogidehaka //MU_3,57.22// jhagity evthav kacid yogideho na lakyate / sayogibhi puro vegt prona iva khe khaga //MU_3,57.23// svavsankrameaiva kvacit kecit kadcana / mto 'yam iti payanti kacid yoginam agrag //MU_3,57.24// bhrntimtra tu dehtma te tad upamyati / satyabodhena rajjn sarpabuddhir ivtmani //MU_3,57.25// ko deha kasya v satt kasya na katha kuta / sthira tad eva yad abhd abodha kevala gata //MU_3,57.26// rma: tivhikat yti dhibhautika eva kim / utnya iti me brhi yenohya iva na prabho //MU_3,57.27// vasiha: bahuo 'py uktam etan me na ghsi kim uttaram / tivhika evsti nsty evehdhibhautika //MU_3,57.28// tasyaivbhysato 'bhyeti sdhibhautikatmati / yad myati saivsya tad prv pravartate //MU_3,57.29// tad gurutva khinya bhittimattva mudhgraha / myet svapne narasyeva boddhur bodhn nirmayt //MU_3,57.30// laghutlasampattis tatas samupajyate / svapne svapnaparijnd yath deho laghbhavet //MU_3,57.31// tath bodhd aya dehas sthlavat plutimn bhavet / anekadinasakalpadehe pariattmanm //MU_3,57.32// asmin dehe ave dagdhe tatraiva sthitim yum / laghudehnubhavanam avayabhvi vai tath //MU_3,57.33// prabodhtiayd eti jvatm api yoginm / udity smtau tatra sakalptmham ity alam //MU_3,57.34// ydas sa bhaved dehas tdo 'ya prabodhina / bhrntir evam iya bhti rajjvm iva bhujagat / ki naam asy nay jty ki prajyate //MU_3,57.35// rma: anantara te vstavy lle payanti te yadi / tat satyasakalpatay budhyante ki tata prabho //MU_3,57.36// vasiha: eva jsyanti te rj dukhiteyam iha sthit / vayasy kcid anyeya kuto 'py asy upgat //MU_3,57.37// sandeha ka ivtrai paavo hy avivekina / yathda viceante kuta e vicra //MU_3,57.38// yath loo luhan vka vacayitvu gacchati / ajtvaivjajanat tathdryagnisurdikam //MU_3,57.39// yath svapnavapur bodhena jne kveva gacchati / asatyam eva tad yasmt tathaivehdhibhautikam //MU_3,57.40// rma: bhagavan svapnaikhar prabodhe kveva gacchati / iti me saaya chindhi aradabhram ivnila //MU_3,57.41// vasiha: svapne bhrame 'tha sakalpe padrth parvatdaya / savido 'ntar milanty ete spandanny anila yath //MU_3,57.42// aspandasya yath vyos svaspando 'ntar viaty alam / asphurant tu tenaiva yty ekatva tadtmik //MU_3,57.43// savitsvapnrthayor dvitva na kadcana labhyate / yath dravatvapayasor yath v spandavtayo //MU_3,57.44// yas tv atra syd dvitbodhas tad ajnam anuttamam / sai sastir ity ukt mithyjntmikodit //MU_3,57.45// sahakrikranm abhve kila kd / savit svapnapadrthn dvitva svapne nirarthakam //MU_3,57.46// yath svapnas tath jgrad ida ntrsti saaya / svapne puram asad bhti sargdau bhti asaj jagat //MU_3,57.47// na crtho bhavitu aktas satyatve svapnacodita / savido nityasatyatva svapnrthnm asatyat //MU_3,57.48// jhagity eva yathka bhavati svapnaparvata / kramea v tath bodhe kha bhavaty dhibhautika //MU_3,57.49// uno 'ya mto veti payanti nikae sthit / jntivhikbhtasvasvabhvahat yata //MU_3,57.50// mithydaya evems sayo mohadaya / mymtrado bhnti nys svapnnubhtaya //MU_3,57.51// svapnnubhtaya im marantarbodhabhtetarabhramadas sphuasargabhsa / bhnty tivhikaarragats samast mithyodit mganadmaraakramea //MU_3,57.52// aapacattamas sarga vasiha: etasminn antare japtir jva vaidratha pura / sakalpena rurodhu manasas spandana yath //MU_3,58.1// ll: vada devi kiyat klo gato 'yam iha mandire / samdhau mayi lny mahplaave sthite //MU_3,58.2// japti: iha msas tv atikrnta iha dsyv ime ubhe / rakrtha vsakaghe svapato vahite sthite //MU_3,58.3// u dehasya ki vtta taveha varavarini / arra kila pakea cotklinnasnyut gatam //MU_3,58.4// nirjva patita bhmau saukam iva pallavam / khakuyopasajta ava tuhinatalam //MU_3,58.5// tato mantribhir gatya mtaiveyam iti svayam / kledalokd vinirya bhty niklita ght //MU_3,58.6// bahuntra kim uktena ntv candanadrubhi / citau prakipya saghta sahas bhasmastktam //MU_3,58.7// tato rj mte 'tyuccai ktv rodanam kula / parivras tavea ktavn aurdhvadehikam //MU_3,58.8// idn tvm ihlokya saarrm ihgatm / paralokd gateti mahac citra bhaviyati //MU_3,58.9// tva tu tenaiva dehena satyasakalpatas sute / dyase svavadtena tena citta tavopari //MU_3,58.10// yadvsan tvam abhavo deha prati tad eva te / rpam abhyudita ble tena prksada tava //MU_3,58.11// svavsannusrea sarvas sarva hi payati / dnto 'trvisavd blavetladaranam //MU_3,58.12// tivhakadehsi sampann siddhasundar / vismtas tava deho 'sau prktano nayatas svayam //MU_3,58.13// dhtivhikada pramyaty dhibhautika / buddhasya dyamno 'pi aranmegha ivmbare //MU_3,58.14// rhtivhikbhva avo bhavati dehaka / nirjalmbhodasado nirgandhakusumopama //MU_3,58.15// adyrabhya prarhym tivhikasavidi / deho vismtim yti garbhasastheva yauvane //MU_3,58.16// ekatrie 'dya divase prpt vayam ihmbaram / prabhte mohite dsyau mayaite nidraydhun //MU_3,58.17// tad ehi yval llyai lle sakalpallay / tmna darayvo 'syai vyavahra pravartatm //MU_3,58.18// v tvad ime ll payatv ity eva cintite / japty devyau tatas tatra dye dpte babhvatu //MU_3,58.19// s vidrathalltha samkulavilocan / gham lokaym sa tat tejapujabhsuram //MU_3,58.20// candrabimbd ivotkra dhauta hemadravair iva / jvly iva tys sumadhyam iva bhittimat //MU_3,58.21// gham lokya purato lljapt vilokyate / utthya sambhramavat tayo pdeu spatat //MU_3,58.22// majjayygate devyau jayata jvitaprade / iha prvam aha prpt bhavatyor mrgaodhin //MU_3,58.23// ity uktavaty tasy t mninyo mattayauvan / upvian viareu lat meruirassv iva //MU_3,58.24// japti: sute vada katha prpt tvam ima deam dita / ki vtta te tvay da kim ivdhvani kutra v //MU_3,58.25// vidrathall: devi tasmin pradee s jtamrch tadbhavam / dvityendukalevha kalpntajvlayvt //MU_3,58.26// na cetita may kicit sama viamam eva v / tatas taralapakmnte vinimlya vilocane //MU_3,58.27// tato maraamrchnte paymi paramevari / yvad abhyutthitsmy u plut ca gaganodaram //MU_3,58.28// bhtke 'nilaratha samrhsmy aha tath / nt gandhalekheva tenham imam layam //MU_3,58.29// iha paymi sadana nyakenbhyalaktam / dptadpa vivikta ca mahrhaayannvitam //MU_3,58.30// patim lokaymma yvad ea vidratha / ete kusumaguptgo madhu pupavane yath //MU_3,58.31// atha sagrmasarambharamrto 'ya svapity alam / iti nidr maysyaiva devevari na vrit //MU_3,58.32// anantaram ima dea prpte devyv ime tv iti / yathnubhta kathita madanugrahakrii //MU_3,58.33// japti: he hasahrigminyau lle lalitalocane / utthpaymo npati avatalpatald imam //MU_3,58.34// sety uktv mumuce jvam modam iva padmin / sa samralavkras tannsnikaa yayau //MU_3,58.35// ghrakoa viveu vaarandhram ivnila / svavsanatny antar dadhad abdhir man iva //MU_3,58.36// antassthajva vadana tasya tatkntim yayau / padmasyvagrahe padma praviam iva vrii //MU_3,58.37// kramd agni sarvi sarasni cakire / tasya pupkara iva latjlni bbhta //MU_3,58.38// athbabhau kalpras sa rkym ivour / bhsayan bhavana bhri vadanendumarcibhi //MU_3,58.39// sphraym sa so 'gni rasavanti mdni ca / kanakojjvalakntni pallavnva mdhava //MU_3,58.40// unmlayam sa dau vimallokakrae / hriyau subhagbhoge candrrkau bhuvana yath //MU_3,58.41// uttasthau prollasatkyo vindhydrir iva vddhimn / uvca kas sthita iha prabhkapiitlaya //MU_3,58.42// lldvayam athsygre provcdiyatm iti / sa dadara puro namra lldvayam avasthitam //MU_3,58.43// samdhra samkra samarpa samasthiti / samavkya samodyoga samnanda samodayam //MU_3,58.44// k tva keya kuta ceyam ity ha sa vilokayan / tasmai llha he deva ryat yad vadmy aham //MU_3,58.45// mahil tava llha prktan saha vardhit / vg arthasyeva sasakt sthit salealin //MU_3,58.46// iya ll dvity te mahil helay may / uprjit tvadarthena kathayiye 'ham dam //MU_3,58.47// irobhgopavieya yeha hemamahsan / e sarasvat dev trailokyajanan iv //MU_3,58.48// asmka puyasabhrair iha skd upgat / anaysi parl lokd ihnto mahpati //MU_3,58.49// ity karya samutthya rj rjvalocana / lambamlymbaradhara papta japtipdayo //MU_3,58.50// sarasvati namas tubhya sarvalokahitaprade / prayaccha varade medh drgham yur dhanni ca //MU_3,58.51// ity uktavanta hastena paspara japtidevat / tva putrbhimatrthhyo bhaveti vacannvita //MU_3,58.52// sarasvat: sarvpadas sakaladuktadaya ca gacchantu va amam anantasukhni samyak / yntu nityamudit janat bhavantu rre sthir ca vilasantu sadaiva lakmya //MU_3,58.53// llopkhyne padmajvana nma sarga navapacattamas sarga vasiha: sarasvat tadetyuktv tatraivntardhim yayau / prabhte pakajais srdha bubudhe sakalo jana //MU_3,59.1// liliga ghana ll ll ca dayita kramt / puna punar mahnando mtaprojjvito npa //MU_3,59.2// tadsd rjasadana madamanmathamanthara / nandamattajanata vdyageyaravkulam //MU_3,59.3// jayamagalapuyhaghoaghughumaghargharam / hapuajankrarjalokavtganam //MU_3,59.4// siddhavidydharonmuktapupavarasatktam / dhvananmdagamurajakhalakhadundubhi //MU_3,59.5// rdhvktabhaddhastahstikastanitotkaam / uttlatavastraiaprganalasaddhvani //MU_3,59.6// mithassaghaanipatannnopyanadanturam / pupaekharasambhramayasragdmasundaram //MU_3,59.7// vikrapitakauma mantrismantangarai / sthalapadmamaya vyoma raktais tavinkarai //MU_3,59.8// mattastrkandharvttallndolitakualam / pranttapdasamptapronnamatpupakardamam //MU_3,59.9// paavsaaranmeghavitnakavitnitam / varganmukhair ntyaccandralakyaghjiram //MU_3,59.10// paralokd upnto rjtm patir eva ca / ity eva vttagthbhir jagur dentare jan //MU_3,59.11// padmo bhmipati rutv vttntakathana mank / cakre snna samntai catussgaravribhi //MU_3,59.12// tato 'bhiiicur vipr mantrio bhbhuja atam / labdhodayam ananteham amarendram ivmar //MU_3,59.13// ll ll ca rjtha jvanmukt mahdhiya / remire prvavttntakathanais suratair iva //MU_3,59.14// sarasvaty prasdena svapauruaktena tat / prpta lokadvaya reya padmeneti mahbhuj //MU_3,59.15// prajaptijnasabuddho rj lldvaynvita / cakre varyutny aau tatra rjyam aninditam //MU_3,59.16// jvanmukto jitaman jitapacendriyabhrama / asasaktaman maun yathprptnuvttimn //MU_3,59.17// tasya lvayajaladher bindur indur ivoddhta / tasya pratpakalpgner bhnu kaa ivotthita //MU_3,59.18// jvanmukts ta ity eva rjya varyutakam / ktv videhamuktatvam sedus siddhasavida //MU_3,59.19// yad udayi viada vidagdhamugdha samuditam tmahita ca peala ca / tad akhilajanatoada svarjya ciram anuplya sudampat vimuktau //MU_3,59.19// llopkhyne nirva nma sarga aitamas sarga vasiha: etat te kathita rma dyadoanivttaye / llopkhynam anagha ghanat jagatas tyaja //MU_3,60.1// ntaiva dyasattsy amana nopayujyate / sato hi mrjana kleo nsatas tu kadcana //MU_3,60.2// jnenkarpea dya jeya kharpakam / ity ekbhtam lokya jas tihaty ambaropama //MU_3,60.3// pthvydirahiteneda cidbhsaiva svayambhuv / sdhita yad asiddhena tan na dvytma na sdhitam //MU_3,60.4// savid yath y yatate s tath bhyalekhik / vist sicinnady yvad yatnn na bodhit //MU_3,60.5// cidkvabhso 'ya jagad ity eva budhyate / cidvyomnaivtmani svacche paramukaa prati //MU_3,60.6// evam asy mudhbhrnte k satt keva vsan / ksth k niyati keh kvayambhvitocyatm //MU_3,60.7// sarva caitad yathda sthitam ittham akhaitam / myaivaivam ananteya na ca mysti kcana //MU_3,60.8// rma: aho nu param dir darit bhagavas tvay / dvrcirdyakaky dhantau kalaindav //MU_3,60.9// aho nu sucireaitaj jta jtavyam akatam / may yatheda yac ceda ydk ceda yato yad //MU_3,60.10// mymva dvijareha nirvmvvikalpana / etad caryam khyna vykhyna stradiu //MU_3,60.11// ida me bhagavan brhi saaya sarvakovida / tava ptu na tpto 'smi rotraptrair vaco'mtam //MU_3,60.12// sa sargatritaye klo llbhartur hi yogata / sa kvacit kim ahortra kvacit ki msamtraka //MU_3,60.13// kvacit ki bahuvari kasyacit ki supelava / kasyacit ki mahdrgha kasyacit ki kaasthita //MU_3,60.14// iti me bhagavan brhi tva yathvad anugraht / sakc chruta na virntim eti loe yath jalam //MU_3,60.15// vasiha: yena yena yad yad yad yath savedyate 'nagha / tena tena tad tat tat tath samanubhyate //MU_3,60.16// amtatva via yti sadaivmtavedant / atrur mitratvam yti mitrasavittivedant //MU_3,60.17// yathbhvitam ete padrthn nija vapu / tad eva hi cirbhysn niyater vaam gatam //MU_3,60.18// kacanaiktmikai cid yath kacati ydam / tath tatru bhavati tat svabhvaikakrat //MU_3,60.19// nimee yadi kalpaugha pravidan parivindate / nimea eva tat kalpbhavaty atra na saaya //MU_3,60.20// kalpe yadi nimeatva vetti kalpo 'py asau tata / nimebhavati kipra tdgrptmik hi cit //MU_3,60.21// dukhitasya ni kalpas sukhinas saiva ca kaa / kaas svapne bhavet kalpa kalpa ca bhavati kaa //MU_3,60.22// tath ca mtv jto 'ha taruo 'ham avasthita / yto 'smi yojanaata svapna ity anubhyate //MU_3,60.23// rtri dvdaavari haricandro 'nubhtavn / lavao bhuktavn yur ekartry sam atam //MU_3,60.24// yo nimea prajeasya sa manor jvita mune / jvita yad viricasya tad dina kila cakria //MU_3,60.25// dhyne prakacittasya na dinni na rtraya / na padrth na ca jagat satya ntmpi yogina //MU_3,60.26// madhura kautm eti kaubhvena cintitam / kav apy yti mdhurya madhuratvena cetitam //MU_3,60.27// mitrabuddhy dvian mitra ripubuddhy ripus suht / bhavatti mahbho yathsavedana jagat //MU_3,60.28// anabhyast padrth ye straphajapdaya / e savedanbhysn nnam abhyeti stmat //MU_3,60.29// naur yyin bhramrtn vedant tu vivartate / avedand bhramrtnm api nai vivartate //MU_3,60.30// nyam kratm eti vedant svapnadkv iva / vedant ptam nla ukla vpy anubhyate //MU_3,60.31// padvad utsava kheda karoti parimohina / kuye 'pi kha ivcro do dhtuvikria //MU_3,60.32// asadyako vimhn prn apy apakarati / vedant svapnavanit jgratva ratiprad //MU_3,60.33// yad yathbhysam yta tat tath sthirat gatam / asad eva nabhasy eva nabha eva cidtmani //MU_3,60.34// atahastakhuracchynaavttam ivtatam / gagane mnasa spanda jagad viddhi na vastu tat //MU_3,60.35// mithyjnapicasya sandaranam ankti / kymtrakam evedam arodhakam abhittimat //MU_3,60.36// ida bhsvaram bhsa svapnasandarana cita / aprvam eva supty narasyevodita vidu //MU_3,60.37// akht cetati stambho yda slabhajik / paramrthamahstambhas s cetati tdam //MU_3,60.38// ydo mnava prve svapne kubdho mahbhaai / tdo brahmaas sargo buddha eva suuptavat //MU_3,60.39// tagulmalatyukta iirnte yath rasa / vsantas sasthito bhmau tath sarga pare pade //MU_3,60.40// yath dravatva kanake sthitam antar anunmiat / tath sthita pare sarga khtm valgann av aau //MU_3,60.41// sanniveo yathgnm agino 'nanyad tmana / jagad evam anagasya khtmana khtma brahmaa //MU_3,60.42// ydg ekanarasvapnayuddham anyanara prati / tda sadasadrpa khtmeda vyomaga jagat //MU_3,60.43// mahkalpntasargdau citsvabhva ida vapu / kraatva mitha pacd asad vetti na vstavam //MU_3,60.44// mukte 'smin brahmai yadi brahmnyas smtijo bhavet / tatsmtir japtije sarge sthiteva japtimtrata //MU_3,60.45// rma: paur mantrimukhyn vidrathakulakrama / samam eva katha tatra sarve pratibhsita //MU_3,60.46// vasiha: citas samanuvartante mukhyys sarvasavida / yath vipulavtyys smny vtalekhik //MU_3,60.47// parasparnubhvena tathrpea savida / kacits t prajplaprajvstavyamantrim //MU_3,60.48// evarpt kulj jto rjsmkam aya tv asau / kacit iti vstavyavido vaidrathe pure //MU_3,60.49// kacane citsvabhvasya na ca kraamrgaam / yukta mahmaer bhsm ivnyat svasvabhvata //MU_3,60.50// aham eva kulcro rjsy bhuva ity api / vidrathavido ratnd udit pratibhprabh //MU_3,60.51// yvanto jantavo yasmin ye ye sarge yad yad / te sarvagatvc ciddhtor anyo'nydarat gat //MU_3,60.52// tvravegavat y syt tatra savid akalpit / saivyti para sthairya smokatvaikarpi //MU_3,60.53// balavadvidvilsnm anuvtty parasparam / svabhv pratibimbanti ciddarasvabhvata //MU_3,60.54// tatrtiyatn jayati snys savida tmast / kurvat sarid ambhodhigmins sarito yath //MU_3,60.55// ye sams tv atra te tvad yatante citsvabhvata / yvad eko jayet tatra dvityas sannimajjati //MU_3,60.56// jyamneu nayatsu vartamneu bhria / eva sargasahasreu paramukaa prati //MU_3,60.57// na kicit kenacid vypta na ca kicit kvacit sthitam / cidkam aja ntam etat sarvam abhittimat //MU_3,60.58// ayam bhsate svapno nirnidro dravarjita / avayambhvabodha ca so 'nubhto 'py asanmaya //MU_3,60.59// pupapattraphaltm yathaikas svsthito druma / anantasarvaaktytm caika eva tath vibhu //MU_3,60.60// mtmeyapramdimaytmakam aja padam / buddha vismtim yti na kadcana kasyacit //MU_3,60.61// nyodaystamayavastu tamaprakadikklarpy api sad ekam andiuddham / dyantamadhyarahita sthitam accham ambusomyatvavcivalanhyam ivaikam eva //MU_3,60.62// aha tvam itydi jagatsvarp viuddhabodhaikavibh vibhti / kakoe nijanyataiva dvaitaikyasakalpavikalpan kva //MU_3,60.63// llopkhyne prayojanavarana nma sarga ekaaitamas sarga rma: aha jagad iti bhrnti parasmt kraa vin / yathodeti tath brahman bhya kthaya sdhu me //MU_3,61.1// vasiha: samasts samam evntas savido vindate yata / sarvath sarvad sarva sarvtmaikam ajas tata //MU_3,61.2// sarvdiabdrthakal brahmaivait ptha na tu / sarvrthaabddikalrpam s na vidyate //MU_3,61.3// kaakatva pthag ghemnas taragatva pthag jalt / yath na sambhavaty eva na jagat pthag vart //MU_3,61.4// a eva jagadrpa jagadrpa tu nevara / hemaiva kaakditva kaakatva tu hema no //MU_3,61.5// yathvayavino rpam anekvayavtmakam / tathnavayavys tu cittva sarvtmaka cita //MU_3,61.6// yat tulyaklam akhila tanmtrvedana pare / antasstha tad ida bhti jagad ity aham ity api //MU_3,61.7// lekhaughn yath bhed sannivea ilodare / tathnanyaj jagad aha cety anta cidghane ghanam //MU_3,61.8// sthits tarags salile yathntarataragite / siabdrtharahits tathntas saya pare //MU_3,61.9// nsarga tihati para sargas tihati npara / avayavvayavivat sattnavayavaitayo //MU_3,61.10// cidrpea khasavitty khatanmtra vibhvyate / svam eva rpa hdaya vtena spandana yath //MU_3,61.11// tatklam ea abdu ciccamatkrarpadht / cetyate aminaivntas sakalpa iva cetas //MU_3,61.12// tadaivnilat vetti nijasatttmik svayam / antargataspandaras pavanas spandatm iva //MU_3,61.13// tadaivbhsatm eti nijasatttmik svayam / koasthitlokalav teja prakaatm iva //MU_3,61.14// tadaivpt cetayate nijasatttmikm aja / htsastharasatanmtr salila dravatm iva //MU_3,61.15// tadaivvanit vetti svacittaiktmikm aja / antassthagandhatanmtrm urv sthairyakalm iva //MU_3,61.16// tulyaklanimealakabhga prattaya / nitya cita prakacana tat sargaughaparampar //MU_3,61.17// eva sakt svabhvntar dyamadhyam anmayam / udaystamayonmukta brahma tihaty anihitam //MU_3,61.18// buddha sad apasarga tat sasargam api tat samam / abuddha sargarptma visargam api tat sad //MU_3,61.19// cidbrahma yad yath yena vindate svatvam tmani / tat tat tathnubhavati sarva tat sarvaaktimat //MU_3,61.20// tat satya vidvilsatvn nitynubhavarpata / tad asatya manaaha sarvkhytigata yata //MU_3,61.21// yath tat saraa vyau tath sargas sthita pare / asatkalpe tv asatkalpas satye 'satya ivpi ca //MU_3,61.22// anyarp yathnany tejasy lokatodare / tath brahmai vivars satysatytmiktmani //MU_3,61.23// anutkr yath pake putrik vtha drui / var yath makalke tath sargs sthit pare //MU_3,61.24// ananynyeva kacati brahmatattvamarusthale / asatynityasatteya trijaganmgatik //MU_3,61.25// brahma cinmayentmsargtmaiva vibhvyate / na bhvyate cnanyatvd bjenntar iva druma //MU_3,61.26// yath krasya mdhurya tkatva maricasya ca / dravatva payasa caiva spando 'nta pavanasya ca //MU_3,61.27// sthito 'nanyo 'py athnyas san na sthita ca tathtmani / sargo 'nargalacidrpa paramtmtmarpadht //MU_3,61.28// kacana brahmaratnasya jagad ity eva yat sthitam / tad akraaka tasmt tena na vyatiricyate //MU_3,61.29// vsancittajvdivedana vedanoditam / nodety avedand eva yan nntmaiva pauruam //MU_3,61.30// nstam eti na codeti kvacit kicit kadcana / sarva ntam aja brahma cidghana suilghaam //MU_3,61.31// paru prati sargaugh cittvd bhnti sahasraa / tev anye 'v av anta kaivtra gaan katham //MU_3,61.32// yath jalntar rmydy guptgupts svaaktaya / jgratsvapnasuuptdys tath jve 'ntar sthit //MU_3,61.33// jt ced aratir bhogn prati mang api / tadsau tvataivoccai pada prpta iti ruti //MU_3,61.34// yato yato viyujyate tatas tato vimucyate / ato 'ham ity asavida ka eti janmasavidam //MU_3,61.35// cita parparm ajm arpikm anmikm / carcardharmay vidanti ye jayanti te //MU_3,61.36// pare cid asty aprakadvity svvartalekheva jaladrave 'nta / s hanta yena trijaganti dhatte na santi nsanti partmakni //MU_3,61.37// ahammay padmajabhvan cit sakalpabhedt pratanoti vivam / antar mudhaivnubhavaty ananta nimeakoyaavidhau yugntam //MU_3,61.38// jagattkacanavarana nma sarga dviaitamas sarga vasiha: paramunime lakakalansv api / jagatkalpasahasri satynva vibhnty alam //MU_3,62.1// tev apy antas tathaivnta paramukaa prati / bhrntir evam anantho iyam ity avabhsate //MU_3,62.2// vahantm par satt nts sargaparampar / saliladravatevntar asphuvartavartik //MU_3,62.3// mithytmikaiva sargarr vahatha mahmarau / tradrumalatonmuktapupva taragi //MU_3,62.4// svapnendrajlapuravat sakathehpurdrivat / sakalpavad asatyaiva bhti sargnubhtibh //MU_3,62.5// rma: aiktmyaikatayaiva hi jte samyagvicrat / nirvikalptmani jne parijnavat vara //MU_3,62.6// kimartham iha tihanti dehs tattvavidm api / daiveneva samkrnt daivam atra ca ki bhavet //MU_3,62.7// vasiha: astha niyatir brhm cicchaktispararpi / avayambhavitavyaikasatt sakalakalpag //MU_3,62.8// disarge hi niyatir bhvavaicitryam akayam / anenettha sad bhvyam iti sampadyate param //MU_3,62.9// mahsatteti kathit mahcitir iti smt / mahaktir iti khyt mahdir iti sthit //MU_3,62.10// mahkriyeti gadit mahodbhava iti rut / mahspanda iti prauh mahtmaikatayodit //MU_3,62.11// tnti jagantti daity iti sur iti / iti ng iti nag ity kalpam iti sthiti //MU_3,62.12// kadcid brahmasatty vyabhicro 'numyate / citram kakoe v nnyath niyates sthiti //MU_3,62.13// viricdytmabhir buddhair bodhyvidittmanm / bhat saiva niyatis sargo 'yam iti kathyate //MU_3,62.14// acala calavad da brahmay ryavyavasthitam / andimadhyaparyanta stro vka ivmbaram //MU_3,62.15// podaralekhaughanyyentmani tihat / brahma niyatis sargo buddho bodhayateva kham //MU_3,62.16// dehe yathgingdi spyate citsvabhvata / brahma padmajatvena niyatydyagaka tath //MU_3,62.17// e daivam iti prokt sarva sakalaklagam / padrtham alam kramya uddh cid iti sasthit //MU_3,62.18// spanditavya padrthena bhvya v bhokttpadam / anenettham anenettham avayam iti daivadh //MU_3,62.19// eaiva puruaspandatagulmdi ckhilam / eaiva sarvabhtdi jagatklakriydi ca //MU_3,62.20// anay pauru satt sattsy pauruea ca / lakyete bhavana yte dve ektmatayeti hi //MU_3,62.21// narea paurueaiva krye satttmike ubhe / dy eva hi niyatir eva niyatipauruam //MU_3,62.22// praavyo 'ha tvay rma daivapauruanirayam / madukta paurua plya tvayeti niyatis sthit //MU_3,62.23// bhojayiyati m daivam iti daivaparyaa / yat tihaty akriyo mauna niyater ea nicaya //MU_3,62.24// pauruea samhtya bhogn bhukte nara ca yat / rjydn mokaparyantn niyater ea nicaya //MU_3,62.25// muktir bhavati sasrn na kalpanicayair api / bhramat yac charraughair niyater ea nicaya //MU_3,62.26// nsy buddhir na karmi na vikrdi nkti / kevala tv ittham kalpa sthity bhvyam iti sthitam //MU_3,62.27// avaya bhavit hy evam idam ittham iti sthiti / na akyate laghayitum api rudrdibuddhibhi //MU_3,62.28// pauruam na parityjyam enm ritya dhmat / paurueaiva rpea niyatir hi niymik //MU_3,62.29// apaurua hi niyati paurua saiva sargag / niphalpaurukr saphal paurutmik //MU_3,62.30// niyaty mkathetunipauruataykriya / yas tihati pramarutspandas tasya kva gacchati //MU_3,62.31// atha prakriyrodham api ktv virmadam / yadi tihati tat sdhur mukta eva kim ucyate //MU_3,62.32// pauruaiktmat reyo moko 'tyantam akarmat / bhy tu abala pako dukhyaiva mahtmanm //MU_3,62.33// niyatir brahmatattvbh tasy cet pariamyate / nna paramauddhy tat prptaiva par gati //MU_3,62.34// etair niyatydimahvilsair brahmaiva visphrjati sarvagtma / tdivalltarugulmajlais satteva toyasya dharntarasth //MU_3,62.35// daivaabdrthavicro nma sarga triaitamas sarga vasiha: etad brahmatattva sarvath sarvadaiva sarvata eva sarvaakti sarvkra sarvevara sarvaga sarvam eveti | ea tv tm sarvaaktitvd anantaaktitvc ca kvacic cicchakti prakaayati kvacij jaaakti kvacid ullsa kvacic chnti kvacit kicit kvacin nakicit prakaayati | yatra yad yad evsau yath bhvayati tatra tad tad evsau tath payati | (MU_3,63.1) sarvaakter hi y yaiva yathodeti tathaiva s / tad svaaktir nnbhrpi s svabhvata //MU_3,63.2// im aktayo 'yam tmety eva vikalpajla vyavahrrtha dhmadbhi parikalpita loke na tv tmani vidyate bheda | yathormitaragai payas kaakgadakeyrair v hemna avayavvayavinos savit klpanik dvidh na vstav | yath yac cetyate tathaiva tan na bhyato nntarata cetana samudeti hi | sarvtmatvt svam bhsa kvacit kicit prapayati sarvkramaya brahmaiveda tatra mithyjnavadbhi aktiaktimatte avayavvayavirpe kalpite na pramrthike sad v bhavatv asad v cid yat sakalpayaty abhinivi tat tatpayati sakala tat tat sadvastuvad bhti | (MU_3,63.3) cittvatro nma sarga catuaitamas sarga vasiha: yo 'ya sarvagato deva paramtm mahevara / svacchas svnubhavnandarpo 'ntdivivarjita //MU_3,64.1// etasmt paramnandc chuddhacinmtrarpia / jvas sajyate prva sa citta tat tato jagat //MU_3,64.2// rma: svnubhtiprame 'smin brahman brahmai bhite / katha sattm avpnoti jvako dvaitavarjite //MU_3,64.3// vasiha: asadbhsam adhytma brahmstha prabhitam / bhaccidbhairavavapur nandbhidham avyayam //MU_3,64.4// tasya yat samam pra uddha sattvam acihnitam / tadvidm apy anirdeya tac chnta parama padam //MU_3,64.5// tasyaivodyan mahnti yat sattva savidtmakam / svabhvt spandana tat taj jvaabdena kathyate //MU_3,64.6// tatrem paramdare cidvyomny anubhavtmik / asaty pratibimbanti jagajjlaparampar //MU_3,64.7// brahmaas sphuraa kicid yad avtmbudher iva / dpasya vpy avtasya taj jva viddhi rghava //MU_3,64.8// ntatvpagame 'cchasya manksavedantmakam / svbhvika yat sphuraa cidvyomnas so 'ga jvaka //MU_3,64.9// yath vtasya calana kor uat yath / tat v turasya tath jvatvam tmana //MU_3,64.10// cidrpasytmatattvasya svabhvavaatas svayam / manksavedana prva yat taj jva iti smta //MU_3,64.11// tad eva ghanasavitti yty ahantm anukramt / vahnyaus svendhandhikyt sv prakakatm iva //MU_3,64.12// yathsya traksarge vyomnas sphurati nlim / nyasypy asya jvasya tathhambhvabhvan //MU_3,64.13// jvo 'haktim datte sakalpakalayeddhay / svayaiva v ghanatay nlimnam ivmbaram //MU_3,64.14// ahambhvo hi dikklavyavacchedkitkti / khasthas sakalpavaato vtaspanda iva sphuran //MU_3,64.15// sakalponmukhat ytas tv ahakrbhidhas sthita / citta jvo mano my prakti ceti nmabhi //MU_3,64.16// tatsakalptmaka ceto bhtamtrtmakalpanam / kurvas tatt vrajaty eva sakalpd yti pacatm //MU_3,64.17// tanmtrapacakkra citta tejakao bhavet / ajtajagati vyomni trak pelav yath //MU_3,64.18// tejakaatvam datte citta tanmtrakalpant / anais svasmt parispandd bjam akuratm iva //MU_3,64.19// asau tejakao 'khyt kalpant kacid aatm / prayty antassphuradbrahm jalam patm iva //MU_3,64.20// kacid drgiti dehdikalpand yti dehatm / bhrntyutth tadatadrp gandharveccheva priyam //MU_3,64.21// kacit sthvaratm eti kacij jagamatm api / kacid yti khavrydirpa sakalpatas svajt //MU_3,64.22// sargdv dijo deho jvasakalpasambhava / kramea padam sdya vairica kurute jagat //MU_3,64.23// tmabh kalantmbho yat sakalpayati kat / tat svabhvavad eva jtam eva prapayati //MU_3,64.24// citsvabhvt svam yta brahmatva sarvakraam / sastau kraa pact karma nirmya sasthitam //MU_3,64.25// cittva svabhvt sphurati cita phena ivmbhasa / karmabhir badhyate pacd diram iva rajjubhi //MU_3,64.26// sakalpa karmao bja tadtmaiva hi jvaka / karma pact tanoty uccair utthykarmakakramam //MU_3,64.27// kroktkur prva bja dhatte svabjatm / pacn nntvam yti pattrkuraphalabhramai //MU_3,64.28// anye kha eva ye jv evam evkti gat / prvotpanne jagati te ynti bhtrits sthitim //MU_3,64.29// svakarmabhis tato janmamtikraat gatai / praynty rdhvam adhastd v karma citspanda ucyate //MU_3,64.30// citspandana bhavati karma tad eva daiva citta tad eva ca tad eva ubhubhdi / tasmd bhavanti bhuvanni jaganti prva bhtni cu kusumni taror ivdyt //MU_3,64.31// bjkuranirayo nma sarga pacaaitamas sarga vasiha: etasmt krad eva mana prathamam utthitam / manantmakam bhogi tatstham eva sthiti gatam //MU_3,65.1// bhvbhvarddhimaddolas tenyam avalokyate / sargas sadasadbhsa pr gandharvecchay yath //MU_3,65.2// na kacid vidyate bhedo dvaitaikyakalantmaka / brahmajvamanomykartkarmajagaddm //MU_3,65.3// apravnavistrasavitsalilavalganai / cidekrava evya svayam tm vijmbhate //MU_3,65.4// asatyam asthairyavat satya svapratibhsata / yath svapnas tath citte jagat sadasadtmakam //MU_3,65.5// na san nsann aya jta cetaso jgato bhrama / oadhsamavynm indrajlam ivotthitam //MU_3,65.6// drghas svapnas sthiti ytas sasrkhyo manovat / asamyagdarant sthv iva pumpratyayo mudh //MU_3,65.7// antmlokanc citta cittatvennuocati / vetlakalpand bla iva sakalpite bhaye //MU_3,65.8// ankhyasya svarpasya sarvtigattmana / cetyonmukhatay cittva cittvj jvatvakalpanam //MU_3,65.9// jvatvd apy ahambhvas tv ahambhvc ca cittat / cittatvd indriyditva tato dehdivibhrama //MU_3,65.10// dehdimohatas svarganarakau mokabandhane / bjkuravad rambhas sarho dehakarmao //MU_3,65.11// dvaita yath nsti cidtmatattvayos tathaiva bhedo 'sti na jvacittayo / yathaiva bhedo 'sti na jvacittayos tathaiva bhedo 'sti na dehakarmao //MU_3,65.12// karmaiva deho nanu deha eva citta tad evham itva jva / sa jva evevaracit sa tm sarva ivt tv ekapadottham etat //MU_3,65.13// jvavicro nma sarga aaitamas sarga vasiha: evam eka para vastu rmnntvam apy alam / nntvam iva sayta dpd dpaata yath //MU_3,66.1// yathbhtam asadrpam tmna yadi payati / vicrya cetas tad ahambhvahna na ocati //MU_3,66.2// cittamtra naras tasmin nte ntam ida jagat / upnadrhapdasya nanu carmvtaiva bh //MU_3,66.3// pattramtrd te nnyat kadaly vidyate yath / bhramamtrd te nnyaj jagat vidyate tath //MU_3,66.4// jyate blatm eti yauvana vrdhaka tath / mti svarga ca naraka bhramc ceto hi ntyati //MU_3,66.5// vicitrabudbudollse svtmano 'vyatirekii / yath surys smarthya tath cittasya sastau //MU_3,66.6// yath dvitva akdau payaty aki malbilam / cic cetanakalkrnt tathaiva paramtmani //MU_3,66.7// yath madavad bhrntn kva payati pdapn / tath cetanavikubdh sasr cit prapayati //MU_3,66.8// yath llbhramd bla kumbhakccakravaj jagat / bhrnta payati cittvt tu cid vai dya tathaiva hi //MU_3,66.9// yad cic cetati dvitva tad dvaitaikyavibhrama / yad na cetati dvitva tad dvaitaikyayo kaya //MU_3,66.10// yac cetyate tad itarad vyatirikta cito 'sti no / kicin nstti santy cita myati cetanam //MU_3,66.11// cidghanenaikatm etya yad tihasi nicala / myan vyavaharan vpi tad santa ucyase //MU_3,66.12// tanv cetayate cetya ghan cin nga cetati / alpakva kobham eti ghanakvo hi myati //MU_3,66.13// cidghanaikya praytasya rhasya parame pade / nairtmyanyavddyai paryyai kathana bhavet //MU_3,66.14// cic cetanena cetyatvam ity eva payati bhramam / jye jvmi naymi sasarmty asanmayam //MU_3,66.15// svabhvd vyatirikta tu na cita csti cetanam / spandd te yath vyv ata ki kena cetyate //MU_3,66.16// cetye tv asambhavaty eva kicid yac cetyate cit / rajjos sarpabhrambhsa tad avidybhrama vidu //MU_3,66.17// savinmtracikitsye 'smin vydhau sasranmani / cittamtraparispande sarambho 'nagha ki tava //MU_3,66.18// yadi sarva parityajya tihasy utkrntavsanam / amunaiva nimeea tan mukto 'si na saaya //MU_3,66.19// yath rajjv bhujag vingacalana kat / savinmtravivartena nayaty eva hi sasti //MU_3,66.20// yatrbhilas tan nna santyajya sthyate yadi / prpta evga tan moka kim etvati dukaram //MU_3,66.21// api prs tam iva tyajantha mahay / yatrbhilas tanmtratyge kpaat katham //MU_3,66.22// yatrbhilas tat tyaktv cetas niravagraham / prpta karmendriyair ghas tyajann ia ca tiha bho //MU_3,66.23// yath karatale bilva yath v parvata pura / pratyakam evam asylam ajatva paramtmana //MU_3,66.24// tmaiva bhti jagad ity uditas taragai kalpnta eka iva vridhir aprameya / jtas sa eva hi dadti vimokasiddhim ajta eva manas cirabandhanya //MU_3,66.25// sastyupaamayogo nma sarga saptaaitamas sarga rma: manastvayogyo jvo 'ya ko bhavet paramtmana / katha vsmin samutpanna ko vya vada me puna //MU_3,67.1// vasiha: samastaaktikacita brahma sarvevara sad / yayaiva akty sphurati prpt tm eva payati //MU_3,67.2// svaya y vetti sarvtm citi cetanarpim / s prokt jvaabdena saiva sakalpakri //MU_3,67.3// svabhvakraa dvitve prva sakalpya cit svayam / nnkraat pacd yti janmamtisthitau //MU_3,67.4// rma: eva sthite munireha daiva nma kim ucyate / kim ucyate tath karma kraa ca kim ucyate //MU_3,67.5// vasiha: spandspandasvabhva hi cinmtram iha vidyate / khe vta iva tatspandt sollsa ntam anyath //MU_3,67.6// cita cittva bhvita sat spanda ity ucyate budhai / dyatvbhvita caitad aspandanam iti smtam //MU_3,67.7// spandt sphurant cit sargo nisspand brahma vatam / jvakraakarmdy citspandasybhidhs smt //MU_3,67.8// ya evnubhavtmya citspando 'sti sa eva hi / jvakraakarmkhyo bjam etad dhi saste //MU_3,67.9// ktadvitvacidbhsavad deha upasthite / sakalpavividhrthatva citspando 'nubhava cirt //MU_3,67.10// nnkraat yta citspando mucyate cirt / kacij janmasahasrea kacid ekena janman //MU_3,67.11// svabhvakrad dvitva cit sametytha gacchati / svargpavarganarakabandhakraat anai //MU_3,67.12// hemnva kaakditva khaloasamasthitau / dehe tihati nntva jae bhvavikrajam //MU_3,67.13// ajtam apy asadrpa payatma bhrama mana / jtas sthito mto 'smti bhramntapatana yath //MU_3,67.14// aha mamety asadrpam eva ceta prapayati / adaparamrthatvd vivaasasthiti //MU_3,67.15// mathurdhipate rjo yath vapacasambhrama / sd eva hi cittasya sphuratya jagatsthiti //MU_3,67.16// sarvam eva manomtrabhrntyullsavijmbhaam / ida jvatay nma prasphuraty ambubhagavat //MU_3,67.17// ivt prk krat prva cic cetyakalanonmukh / udeti saumyj jaladhe payasspando mang iva //MU_3,67.18// sphuraj jvacakratvam etya cittormit gatam / cidvri brahmajaladhau kurute sargabudbudam //MU_3,67.19// svacchasaumyasamasyead yat sihasyeva jmbhaam / brahmaas sa cidbhsas tat sacetyam iva svayam //MU_3,67.20// cit sacetyocyate jvas sa sakalpn mano bhavet / buddhi cetyam ahakro myetydyabhidha tata //MU_3,67.21// tanmtrakalpan prva tanotda jagan mana / asatya satyasaka gandharvanagara yath //MU_3,67.22// yath nyadas trmuktvalydidaranam / yath svapne bhrama caiva tath cittasya sasti //MU_3,67.23// uddha tm nityatpta iva ntas samasthiti / apayan payatvema cittkhya svapnavibhramam //MU_3,67.24// sastir jgrad ity ukta svapna vidur ahaktim / citta suuptabhvas syc cinmtra turyam ucyate //MU_3,67.25// atyantauddhacinmtre parima cirya ya / turytta pada yat syt tatstho bhyo na ocati //MU_3,67.26// tasmin sarvam udetda tasminn eva pralyate / tatraiva tanute ceda dau muktval yath //MU_3,67.27// arodhakatvt kha hetur yath vkasamunnate / akartry api tath kartr cetanc cij jagatsthite //MU_3,67.28// sannidhnd yath loha pratibimbasya hetutm / yty daras tathaivya cinmayo 'py arthavedane //MU_3,67.29// bjam akurapattrdiyukty yadvat phala bhavet / cinmtra cetyajvdiyukty tadvan mano bhavet //MU_3,67.30// svato bja phaldy ujjhad yath bja punar bhavet / tath cic cetyacittdi tyaktv svsthyena tihati //MU_3,67.31// yady apy abodhe bodhe ca bjntas tarubjayo / iva bhedo 'sti na jagadbrahmaor api cittayo //MU_3,67.32// tathpi vyajyate bodhe saty tmatvam akhaitam / rparr iva dpena cinmtrlokam eti yat //MU_3,67.33// yad yan nikhanyate bhmer yath tat tan nabho bhavet / y y vicryate 'vidy tath s s para bhavet //MU_3,67.34// sphaikntas sanniveas svn vedand yath / uddho 'pi bhti nneva tath brahmodara jagat //MU_3,67.35// brahma sarva jagad vastu pia ekam akhaitam / phalapattralatgulmapha bjam iva sthitam //MU_3,67.36// rma: aho citra jagad idam asat sad iva bhsate / aho bhad aho svaccham aho sphuam aho tanu //MU_3,67.37// brahmai pratibhstm tanmtragaagolaka / avayyakabho 'sau yath sphurati tac chrutam //MU_3,67.38// yathsau yti vaimukhya yath bhavati ctmabh / yath svabhvasiddhir v tath kathaya me prabho //MU_3,67.39// vasiha: atyantsambhavad rpam ananyat svasvabhvata / atyantnanubhta sat svanubhtam ivgrata //MU_3,67.40// hullas sabhullo ghullgha iti blahdi sphuam / yathodeti tathodeti pare brahmai jvat //MU_3,67.41// mnameytmikuddhsatyaiva satyavat sthit / bhinneva ca na bhinnsmd brahmao bhatmik //MU_3,67.42// yath brahma bhavaty u jva kalanajvita / tath jvo bhavaty u mano mananavedanam //MU_3,67.43// citta tanmtramanana payaty u svarpavat / ea sagho 'nilalavaprakhyas sphurati khntare //MU_3,67.44// aucchnyam eo 'nubhavaty avayyakaopamam / savedantmaka klakalitaikntam tmani //MU_3,67.45// aha kim iti abdrthavedanm so 'gasavidam / savidan vastuabdrtha jva payati srthakam //MU_3,67.46// tdksavedanas so 'tha rasaabdrthavedanam / bhvijihvrthanmnaikadee 'nubhavati kat //MU_3,67.47// tdksavedanj jva abdrthonmukhat gata / bhaviyannetranmnaikadee bhavati bhsanam //MU_3,67.48// tdksavedanas so 'tha ghra tadvttivedant / sthito yasmin bhaviyant tvad dyditatsthiti //MU_3,67.49// evampryas sa jvtm kkatlyavac chanai / viiasanniveatva bhvita payati svata //MU_3,67.50// sa tasya sanniveasya tv asato 'pi satas sata / abdabhvaikadeatva ravarthena vindati //MU_3,67.51// sparabhvaikadeatva tvakchabdrthena vindati / rasabhvaikadeatva jihvrthkti payati //MU_3,67.52// rpabhvaikadeatva netrrthkti payati / gandhabhvaikadeatva nsiktvena payati //MU_3,67.53// evambhvamayaitatt prakakaraakamam / bhaviyad indriykhya s randhra payati dehake //MU_3,67.54// ity evam dijvasya rghavdyatanasya ca / udeti pratibhstm deha evtivhika //MU_3,67.55// ankhyaiva par satt svtivhikatm iva / s gacchaty apy agacchant tdkaktytmabhvant //MU_3,67.56// mtmeyapramdi yad brahmaiva vedant / tadtivhikoktn ka prasagas tad eva tat //MU_3,67.57// rma: anyatvavedand anya parasmd tivhika / brahmatvavedand brahma nsavittir hi snyath //MU_3,67.58// asambhavd asavitter brahmtmakataythav / ko moka ko vicras syd vasiha: ala bhedavikalpanai //MU_3,67.59// siddhntakla evaia pranas te rma rjate / aklapupaml hi obhanpi na obhate //MU_3,67.60// srthaivnarthikklaml vivalit yath / tathaivklagr jantos sarva kle hi obhate //MU_3,67.61// pratibandhbhyanujn klo dteti dyate / nanu sarvapadrthn klena phalayogit //MU_3,67.62// evam ea sa jvtm supttm samupasthita / pitmahatvam ucchna payann tmani klata //MU_3,67.63// omuccraasavittiprva vedn prapayati / ya karoti manorjya bhavaty u sa tanmati //MU_3,67.64// idam evam asat sadvad vidan vyomni suttmani / parvataughkti vyomajagad vyomni vijmbhate //MU_3,67.65// neha prajyate kicin neha kicana nayati / jagad gandharvanagararpea brahmabhitam //MU_3,67.66// yathaiva brahmajdn jvn sadasanmay / satt tathaiva sarvem sarspam suram //MU_3,67.67// savidvibhrama evyam evam abhyutthito 'py asat / brahma kasavittes samyaksavedanakaya //MU_3,67.68// yath sampadyate brahm kas sampadyate tath / kas tu rhabhtaughavalant tucchakarmata //MU_3,67.69// yad eva jvana jve cetyonmukhamaytmakam / tad eva paurua tasmin sra karma tad eva ca //MU_3,67.70// brahmaas sargathante kasypy asadutthite / cittamtrtmake bhrnte prekmtrabhavatkaye //MU_3,67.71// mtmnaprameyrtho na cinmtretaro yad / tad dvaitaikyavdrtha aagbjinsama //MU_3,67.72// bhvadrhytmaka mithy brahmao 'a vibhvyate / tmaiva koakrea llrptmaka yath //MU_3,67.73// sattay brahma yad yad yath da vibhti tat / tat tath dyate tajjais svabhvasyaia nicaya //MU_3,67.74// yath yad udita vastu tan na tatt vin bhavet / nimeam api kalpo v svabhvasyaia nicaya //MU_3,67.75// alkam idam utpannam alka ca vivardhate / alkam eva svadate tathlka vilyate //MU_3,67.76// uddha sarvagata brahmnantam advitya duravabodhavad auddham ivsad ivnekam ivsarvagam ivvabudhyate | jalam anyat tarago 'nyad iti blakalpanay bheda parikalpyata eva na vstava | tasmd yo 'yam bhti bhedas sa kevalam atattvavidbhi parikalpito rajjvm ahitvam iva | (MU_3,67.77) eva bhedbhedaaktyor abhinnayor eva brahmay eva sambhavt tentmandvityenaiva dvitvam ivnta yath salilena taragakalpanay suvarena kaakaparikalpanayaivam iti atas tena svayam evtmantmnya iva cetyate | ata kalan jt | saiva sphrat prpya manas sampann | tenhambhva kalpita nirvikalpapratyakarpa yat prathama tan mana | tad aha bhavati kipram ahaabdrthabhvant | tato mano'hakrbhy smtir anusahit | tais tribhis tadanubhtatanmtri kalpitni | satsu tanmtreu jvena citttman svayam kkatlyavad dhastapddimn sannivea kalpito dyata eva yad eva mana kalpayati tad eva payati sad v bhavatv asad v | citta yat kalpayaty abhinivia tat tat payati sad iva pratibhsam upgata yath svapne | (MU_3,67.78) cinmtrasyntare sarga cinmtra sakalntare / tattvt samastasattn cinmtra sarvam eva v //MU_3,67.79// cinmtram eva bahir antar upary adhastn mnaprameyam iti mtpada ca dhatte / nityopantam iti tena samastasatt nitya sthita susamam ekam apetaturyam //MU_3,67.80// satyopadeo nma sarga aaaitamas sarga vasiha: atraivodharantmam itihsa purtanam / rkasyokta mahpranajlam valitkhilam //MU_3,68.1// asti kajjalapakdrer ivogr slabhajik / himdrer uttare prve karka nma rkas //MU_3,68.2// vicikbhidhn y kany s nyyabdhik / vindhyavva dehena yukty kryam upgat //MU_3,68.3// mahbalgninayan rodorandhrvapri / nlmbarmbar k dehabaddheva ymin //MU_3,68.4// nhravasancchann medurbhrairapa / lambbhrabimborasij nityordhvatimirordhvaj //MU_3,68.5// sthiravidyullatnetr tamlatarutrak / vairyarpgranakh bhasmanhrahsin //MU_3,68.6// nirmsanaradehaughapupasragdmabhit / sarvgogrntrasamprotaavamlvirjit //MU_3,68.7// vetlveavivalatklakaklakual / arkdnotkadptbhrabhmograbhujamaal //MU_3,68.8// tasy vipulakyatvd durlabhatvn nijndhasa / atpto 'ravalekhy ivbhj jharo 'nala //MU_3,68.9// na kadcana s tptim upyti mahodar / vaavnalajihveva cintaym sa caikad //MU_3,68.10// jambudvpagatn sarvn nigirmi jann yadi / anratam anucchvsa jalarn ivrava //MU_3,68.11// meghena mgateva tan me kud upamyati / aviruddhaiva s yuktir yaypadi hi jvyate //MU_3,68.12// mantrauadhatapodnadevapjdirakitam / samam eva jana sarva nirbdha ka prabdhate //MU_3,68.13// tapa karomi paramam akhinnenaiva cetas / tapasaiva mahogrea yad durpa tad pyate //MU_3,68.14// iti sacintya s sarvajantujtajighatsay / tapo'rtham atha sasmra pradea bhtadurgamam //MU_3,68.15// ruroha ca tac chga sthiravidyudvilocan / hastapddimaddeh ymalevbhramaal //MU_3,68.16// tatrmbarmbar sntu tapa kartu ktasthiti / atihad ekapdena candrrkspandalocan //MU_3,68.17// kramea divas paks tasy msartavo yayu / ttapev aloly ktty iva ailata //MU_3,68.18// s babhvbhramlys sam sastambhitkti / kotthitordhvake kham hartum iva codbhuj //MU_3,68.19// lokya t pavanajarjaritgakatvakklv sajhktiraatpavanvadhtai / rdhvasthamrdhajatamapaalair dadhn traughamauktikam ajas samupjagma //MU_3,68.20// rkasvarana nma sarga ekonasaptatitamas sarga vasiha: atha varasahasrea t pitmaha yayau / drua hi tapas siddhyai vihgnir api tah //MU_3,69.1// manasaiva praamyaina s tatheti sthit sat / ko vara kutkayylam iti cintnvitbhavat //MU_3,69.2// anyas cyas ca sym aha jvascik / asyokty dvividh scbhtvlaky vimy aham //MU_3,69.3// prena saha sarve hdaya surabhir yath / yathbhimatam etena graseya sakala janam //MU_3,69.4// kramea kudvinya kudvina para sukham / iti sacintayant tm uvca kamalodbhava //MU_3,69.5// anydas tay das tv amtbhraravopamam / brahm: putri karkaike rakakulaailbhramlike //MU_3,69.6// uttiha tvayi tuo 'smi ghbhimata varam / bhagavan bhtabhavyea sym aha jvascik //MU_3,69.7// anyas cyas ca vikalpaya ca me varam / vasiha: evam astv iti tm uktv punar eva pitmaha //MU_3,69.8// scikm ha sarge tva bhaviyasi vicik / skmay myay sarvalokahis kariyasi //MU_3,69.9// durbhojan durrambh mrkh dussthitaya ca ye / durdeavsino dhs te his kariyasi //MU_3,69.10// praviya hdaya prai padmaplhdivedhant / vtalekhtmik vydhir bhaviyasi vicik //MU_3,69.11// sagua vigua vpi janam sdayiyasi / guini tvaccikitsrtha mantro 'ya tu mayocyate //MU_3,69.12// brahm: himdrer uttare prve karka nma rkas / vicikbhidhn y kany s nyyabdhik //MU_3,69.13// tasy mantra: o hr hr hr rm | viuaktaye nama | bhagavati viuakte en daha daha paca paca matha matha hana hana utsdaya utsdaya drkuru | svh | vicike rkhra rkhra rkhra himavanta gaccha himavanta gaccha jva | sa sa sa candramaala gatsi | svh | (MU_3,69.14) iti mantra mahmantra nyasya vmakarodare / mrjayed turkra tena hastena sayata //MU_3,69.15// himaailbhimukhyena vidrut t vicintayet / karka karkakrand mantramudgaracritm //MU_3,69.16// tura cintayec candre rasyanahrade sthitam / ajarmaraa mukta sarvdhivydhivibhramai //MU_3,69.17// sdhako hi ucir bhtv svcntas susamhita / kramenena sakal procchinatti vicik //MU_3,69.18// iti gaganagatas trilokantho gaganagasiddhaghtasiddhamantra / gata ibhagataakravandyamno nijapuram akayam agryam ujjvalari //MU_3,69.19// scyupkhyne vicikmantrakathana nma sarga saptatitamas sarga vasiha: atha vairyagbh s mahk rkas / kajjalmbudalekheva tnava gantum udyat //MU_3,70.1// babhvbhropamkratyge viapirpi / pumpram tato 'py st tato 'bhd dhastamtrakam //MU_3,70.2// tata prdeamtrbh tato 'py agularpi / tato maimtuly tatas sc babhva ha //MU_3,70.3// tata kaueyasctva padmakesarasundaram / prpt s ikharkr sakalpdrir ivtat //MU_3,70.4// rarja scik k lakyasakalmay / puryaakena valit vyomag vtavhin //MU_3,70.5// scir dyata evsau na tv ayo nma vidyate / savidbhramakalaivai svapnascva lakyate //MU_3,70.6// ratnascva mas manomananasayut / vairyaramilekheva daasantnasundar //MU_3,70.7// kajjalmbhojakijalkalateva pavanht / skmarandhrekaasvacchadavyomakannik //MU_3,70.8// svamukhagrhyastrea lakapucchaikhun / dy vaipulyantyartha para maunavrata gat //MU_3,70.9// sudrd dpavad da sutanmtratvam gatam / drd eva manojena prodgirant mukhena kham //MU_3,70.10// kucitekaasandyadrghadpukomal / sadyassnnasamucchnabhlablavilsin //MU_3,70.11// tantur bisd ivon bhyasacrakautukt / brahmanir ivodyukt bahir indvaasundar //MU_3,70.12// niyatendriyaaktis sv jveneva bahikt / bauddhatrthikavijnasantnavad alakit //MU_3,70.13// nyasiddhntaisik randhrnilalavbhay / kadpuscyeva tkaynupalabhyay //MU_3,70.14// grsrtha scit yt sa csy nopayujyate / vicrita tay naitad aho maurkhyavijmbhitam //MU_3,70.15// sgr sacintaym sa na sc tuccharpatm / caittam hitam evaika payanty ste yathsukham //MU_3,70.16// avicryaiva scitva tay mhadhiyrthitam / nnrthabuddhes sphurati prvparavicra //MU_3,70.17// srthakriyo 'gryasmarthyo yti bhvanaynyatm / padrtho 'bhimatrthhy nivseneva darpaa //MU_3,70.18// scbhva prapannys tyajanty pvara vapu / mahmaraam apy asy rkasys susukha sthitam //MU_3,70.19// ekavastvanurgm aho nu viam gati / deho 'pi tavat tyakto rkasy nijayecchay //MU_3,70.20// ekavastvatigarvea nayanty any hi savida / rksasy grsagarvea dehano 'pi nekita //MU_3,70.21// no 'pi sukhayaty ajam ekavastvatirgiam / scbht videhpi parituaiva rkas //MU_3,70.22// any babhva tallagn s tath jvascik / vyomtmik nirkr vyomavttiarrak //MU_3,70.23// tejastantupravhbh pratantumaytmik / lasavedankr tadrandhrrkusundar //MU_3,70.24// pthaksthevsidhr s paramvvalva ca / kausum gandhalekheva kalkalanarpi //MU_3,70.25// pptmik manovttis s hi tasys tath sthit / parapradavedhaparamrthaparya //MU_3,70.26// evam asys tanur jt scidvayamay hi s / nvrakavat tanv karpsusupelav //MU_3,70.27// tanudvayena tensau praviya hdaya nm / vedhayant tata krr prababhrma dio daa //MU_3,70.28// sarvas svasakalpaval laghur bhavati v guru / karkayogra vapus tyaktv sctvam urarktam //MU_3,70.29// tuccho 'py artho 'lpasattvn yty atiprrthanyatm / scvttapictva rkasy tapasrjitam //MU_3,70.30// api puyaarr jtibandho na myati / anusci pictva rkasy samuprjitam //MU_3,70.31// tasy digantabhramae pravtty sahnilai / tatraiva s tanus sthl galit radbhravat //MU_3,70.32// kasyacid vivagasya kvasya vipulasya v / praviyntar vtasc bhavaty ati vicik //MU_3,70.33// kasyacit tanudehasya svacchasya sudhiyo 'pi ca / praviya jvascitve bhavaty antar vicik //MU_3,70.34// eva kvacit tpyati s durbuddhihdayasthit / kvacid ucchidyate puyair mantrauadhiktakramai //MU_3,70.35// sd bahni vari bhramaaikaparya / dehadvayena gacchant vyomni bhmitale tath //MU_3,70.36// rajastirohit bhmau haste 'gulitirohit / prabhtirohit vyomni vastre stratirohit //MU_3,70.37// antassth snyusariti durbhage psupuni / ukarekhsaritkhte skmarekhjaratte //MU_3,70.38// arthahne gatacchye nye ucchvsakrii / makikvtaharae rvkaparivarjite //MU_3,70.39// sthlsthigranthivalite nityakampasphurattale / antmycchanhrauddhukaktabhrame //MU_3,70.40// kiasthvagravirntamakikvikavyase / raukyarharasadvte vilolgulikhini //MU_3,70.41// malbhralekhsasre svgulivraagartake / svedvayyaduhyte parvavlmkaparvate //MU_3,70.42// kacatpsujalabhrntau nakhjagarakarkae / kvacit kvacit saridbhtabhtaykkupnthake //MU_3,70.43// viral ukasandapiakptapalvale / madhyasthalekhmrgaughe tavasanagocare //MU_3,70.44// grastayknaraughskpraskvinakhsyatm / dadhatguhayakea krnte sarvatra ptin //MU_3,70.45// nnviracan citrapaapattanagmin / gamgamaparirnt tatrtyantacirvag //MU_3,70.46// nagarn nagare nyastastrabhikabhri / prpte karatalraye balvardavivartin //MU_3,70.47// gupte viramayaiva mank karaparicyut / tantuprotamukhkikhinn kvpi viryate //MU_3,70.48// vedhana karasali kahinpi na skarot / na hi tko bahi krye ncatva vijahti cet //MU_3,70.49// syassc manasscy valit vijahra ha / dikv apsv iva ilgurv nvagavalit sat //MU_3,70.50// visasra diganteu sntakaraasattay / talekheva pavanaakty sastirpay //MU_3,70.51// mukhena skmastrnta tyajant suirombhane / parprodyamenu jteva hdaynvit //MU_3,70.52// parpraraseneva scy ht suviksitam / anratavamat skmastrntam iva smbhane //MU_3,70.53// tkair api ciraka pryate nirvicraam / dnto 'tra kat scy prito jarjara paa //MU_3,70.54// strunirgatair yogya scy hdayam arjitam / parapraayaivu teja ca kacitrkaruk //MU_3,70.55// akasmt tena rhea kapraarpi / hdaye rkas sc karmatapyateva s //MU_3,70.56// vedha khuraraveaiva karotatpracrit / praktena nijenpi khedya vyavahrit //MU_3,70.57// sacrayati vastreu stra caturavedhan / drgha vsantantu arrev iva vedan //MU_3,70.58// sacryam vegena dhvatvkipane / adaritamukh eva durjan marmavedhina //MU_3,70.59// skandhavastrajavaprot vedhk sukham kate / katham ena bhinadmti tknm etad psitam //MU_3,70.60// samam eva ca kaueye kaume ca vasane it / jaa ka iva v nma guguam upekate //MU_3,70.61// s dadhnojjvala stram aguhgulipit / antratantum ivnantam udgirant nirkate //MU_3,70.62// tksyahdayatvena saraseu na keucit / stritpi padrtheu viaty alasagmin //MU_3,70.63// agardabhmukhaprot sutkpi na cpi dh / avedhitpy ahday rjaputry api durbhag //MU_3,70.64// vin parpakrea tke saraam hate / vedhand rodhit sci karape pralambate //MU_3,70.65// ete ki cru maitryeva buse karaparicyut / svarpasada mitra kasmai nma na rocate //MU_3,70.66// mirit mhacittn vttibhi prkte jane / tihaty tmasam ko hi sagati tyaktum icchati //MU_3,70.67// bhavaty ayaskracitau santyaktntardhigmin / bhastrvtair vivalit gaganoayanonmukh //MU_3,70.68// prpnapravhasth htpadmntaragmin / dukhaaktir mahghor jvaaktir ivodyat //MU_3,70.69// samnavaipartyena samnasamagmin / udnavipartatvd udnasamagmin //MU_3,70.70// vynasth vydhijanan sarvgarasacri / htkaalotplavanavaivaryonmdakri //MU_3,70.71// pryas saucikahastasth suptorgaakoare / blahaste 'gultalpavedhanaikavilsin //MU_3,70.72// pdapravi rudhirapnapjiravistt / tuyaty atitar tucchabhojan tucchabhojanai //MU_3,70.73// ete kardamakoasth ciraklam adhomukh / icchnurpam sdya ka ivspadam ujjhati //MU_3,70.74// krauryepahttmna darayaty upavedhanai / utsavd api ncn kalaho hi sukhyate //MU_3,70.75// kapardik valabhyntartmna bahu manyate / durucched hi bhtnm ahakracamatkti //MU_3,70.76// vetikyugmalabhyena shtentman nm / mtim dhsyate citr svrthe nodeti mhat //MU_3,70.77// vastratantuvibhedena paramraam u me / ida sampadyata iti bhavaty atyantanirmal //MU_3,70.78// sthpit malam datte sc yad gharaa vin / parpavedhavirahd vydhis so 'sy pravartate //MU_3,70.79// skmady vedhadtr kad vismtim eti v / tk bhedakar krr sciceeva daivik //MU_3,70.80// tantuvedhanamtrea hato 'nya iti toit / durjano yena tenaiva nito vetti duatm //MU_3,70.81// pake majjati yti khe viharati vyomnilair dikta ete psuu bhtale pathi ghe hae vane 'ntapure / haste rotrasaroruhe 'tha mduni svasthorikgaake randhre khamd ca nihdaye dravytmasattaiva s //MU_3,70.82// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,70.83// scyupkhyne scivyavahravarana nma sarga ekasaptatitamas sarga vasiha: atha s bahuklena karka nma rkas / sarve naramsn nna tptim upyayau //MU_3,71.1// prveaiva kilhn s tpt rudhirabindun / scy kim iva mty antas tscis tu durbhar //MU_3,71.2// cintaym sa h kaa kim ida scit gat / skmsmi hataakti ca mayi grso na mti ca //MU_3,71.3// kva me tni vilni gatny agni durdhiya / klameghavilsni vane rni paravat //MU_3,71.4// mayy asy mandabhgyy mang api na mti ca / svdumsarasagrso vasvsita sava //MU_3,71.5// pake 'ntar vinimajjmi patmi dharatale / hatsmi janapadaughais taskarair dalitsmi ca //MU_3,71.6// h hatham anthham anvs nirspad / dukhd dukhe nimajjmi sakat sakae 'pi ca //MU_3,71.7// na me sakh na me ds na me mt na me pit / na me bandhur na me bhtyo na me bhrt na me suta //MU_3,71.8// na me deho na me sthna na me kacit samraya / naikasthnasamvso bhrammi vanaparavat //MU_3,71.9// pad dhuri tihmi nivismi sudrue / abhvam abhivchmi so 'pi sampadyate na me //MU_3,71.10// svako deha parityakto mhacetanay may / kcabuddhy vimhena hastc cintmair yath //MU_3,71.11// patant manomoha prvam pat prayacchati / pacd anarthavistrarpea pravijmbhate //MU_3,71.12// buseu parisuptsmi mrgeu lulitsmi ca / vraeu preitsmy antar h me dukhaparampar //MU_3,71.13// parapreyakar nitya parasacracri / para krpayam yt jt paravasmy aham //MU_3,71.14// bhti karomi tucchaiva spi vedhanarpi / aho mamlpabhgyy daurbhgyam api durlabham //MU_3,71.15// utthitas sphravetla kurvanty ntim eva me / sarvano dhandne pravtty mamodita //MU_3,71.16// kim andhay may tdk santyakta tan mahvapu / yath nena v bhvya tathodety aubh mati //MU_3,71.17// mm avntaranirdagdh nyn kakad api / uddhariyati ko nma psuriu hritm //MU_3,71.18// viviktamanas buddhau kva sphuranti hatay / grmamrgatnva girer upari vsinm //MU_3,71.19// sthitnm ajasambodhe katham abhyudayo bhavet / av apy udeti prkya na khadyotnusevina //MU_3,71.20// ata kiyanta no jne klam valitpadam / maypacchvabhragarteu luhitavya hatehay //MU_3,71.21// kad sym ajanamahailaputrakarpi / dyvpthivyor vairyastambhatm anutihat //MU_3,71.22// meghamlsamabhuj sthiravidyucchaeka / nhrajlavasan proccakesitmbar //MU_3,71.23// lambodarbhrasandarapranartitaikhain / lambalolastan ymadehaptadravatsur //MU_3,71.24// hsabhasmacchacchannasryamaalarodhin / ktntagrasanodyuktaktyaikktidhri //MU_3,71.25// kulolkhalabsrpasragdmabhri / parvatt parvate ge nyasya pda vihri //MU_3,71.26// kad me syd uruvabhrabhsura tan mahodaram / kad me syc charanmeghamedur nakharval //MU_3,71.27// kad me syn mahrakovidrvaakara smitam / svasphigvdyair arayny kad ntyeyam unmad //MU_3,71.28// vassavamahkumbhair mtamssthisacayai / kad kariye virata madhurodarapraam //MU_3,71.29// kad ptamahlokarudhir kvat gat / bhaveyam uditonntt mudrit nidray tata //MU_3,71.30// mayaiva kutapovahnau tad dagdhv bhsura vapu / bhasmatva kanakeneva scitvam urarktam //MU_3,71.31// kva kiljanaailbha vapur bharitadiktaam / kva mikkhurasama scitva tapelavam //MU_3,71.32// tyajaty u md ity aja prpypi kanakgadam / may scitvalobhena santyakta bhsura vapu //MU_3,71.33// h mahodara vindhydrisanhraguhopamam / adya nnta karoi tva katha sihaiahastinm //MU_3,71.34// h bhujau bharanirbhugnaikharau aabhnnakhau / puroadhiy candra katham adya na dhvatha //MU_3,71.35// h vaka kcavairyagirndrataasundara / ndya sihdiyauka tad dhta romavana tvay //MU_3,71.36// h netre karajanjvalacchukavanojjvale / kasmn na me bhayatho dgjvlmlay dia //MU_3,71.37// h skandhabandho nao 'si vibhrao 'si mahtale / klena vinivio 'si nigho 'si ilodare //MU_3,71.38// h mukhendo tapasi ki ndya tvaddantaramibhi / kalpgnidagdhasantacandrabimbamanohara //MU_3,71.39// h h hastau mahkrau tv adya kva gatau mama / sampann kim aha sc makikkhuradolit //MU_3,71.40// h bhagograkarajhyasukhadavabhraobhana / vindhydryarayavipulanitambmalabimbaka //MU_3,71.41// kvkro 'mbarapraka kva ca nava tucchtmascvap rodorandhrasama kva csyakuhara kveda ca scmukham / kva grso bahumsabhrabahala kvbbindun rodhana skmsy etad aho mayaiva racita svtmakaye nakam //MU_3,71.42// vicikparidevana nma sarga dvisaptatitamas sarga vasiha: sc ssambhavadv cintayitvety akalpayat / punas taddehalbhya bhavmy u tapasvin //MU_3,72.1// iti sacintya sattvastha sahtya janamraam / tad eva himavacchga jagma tapase sthiram //MU_3,72.2// apayad eva sctva s tan mnasam tmani / pravttmak prai praviya hatamnav //MU_3,72.3// athtmany eva sctva payanty eva manomay / pravtaarrsau jagma himavacchira //MU_3,72.4// dhadvnale tatra sarvabhtavivarjite / mahiltalakobharke psuvidhsare //MU_3,72.5// tasthv abhyutthitaiksau niste vipulasthale / marv akasmt sajt uk taikh yath //MU_3,72.6// skmasyaikasya pdasya srdhenaivritorvar / svasavidekapdtmatapa kartu pracakrame //MU_3,72.7// skmapdatalenai vasudhreusakaam / nivryttapad kcchrd yatnenordhvamukh sthit //MU_3,72.8// katvahisrattaiky vttsy pavananai / yatnt pada nibadhnant revapalasakae //MU_3,72.9// araye kubhit sarp drlokrtham utthitm / pucchakoisthit ptalolm anucakra s //MU_3,72.10// mukharandhravinikrnt tasy bhskaraddhiti / sakh babhva scybh pacdbhgaikaraki //MU_3,72.11// kudre 'pi svajanbhte yti vatsalat jana / ddhitypi sakhvtta scys scitayritam //MU_3,72.12// babhva tasys svacch y dvity tpas sakh / enasscva malin tay pact ktaiva s //MU_3,72.13// scysyanirgatrkuptkasmayakitam / pact smayatat d s dhlyaivtra kevalam //MU_3,72.14// dhlypi prekyate y tm api drumalatdaya / mahtapasvin sc drau notkahayanti ke //MU_3,72.15// sthirabaddhapadm en sumanovttim utthitm / anil kobhay cakrur mukhanirgatabhktai //MU_3,72.16// prastni bhaviymo nigrny anayciram / kausumni rajsy asy ity sya paryappuran //MU_3,72.17// tapoharendraprahitavtanunnmia raja / tay tv ahttvavyjena na nigra mukhe 'pi sat //MU_3,72.18// na nigravat tni rajsi dhanicay / antassratay krya laghavo 'py pnuvanti hi //MU_3,72.19// na pibanty syasasthnitay puparajsy api / vismaya pavana prpa sumernmlandhikam / irapihit pakai pritpi mahjalai //MU_3,72.20// vidhutpi bhadvtais trsitpi taidbhramai / uddhlitpi jaladai kobhitpy abhragarjitai //MU_3,72.21// api varasahasrais s cittasthadhanicay / paagaakasupteva nkampata tapasvin //MU_3,72.22// nivtty bahisspandd atha kle 'sahgate / vicrayantys tasys svam tmatattva svacetanam //MU_3,72.23// jnlokas samudabht s parvaradarin / babhva nirmal sc citsc pvan param //MU_3,72.24// jt viditavedy s svayam eva tay dhiy / tapas dukte ke sc svamukhascan //MU_3,72.25// iti varasahasri skarod drua tapa / sapta saptamahlokasantpakaram unmukh //MU_3,72.26// tasy kalpgnibhmena tapas himavn giri / babhva tena jvalito jajvleva tato jagat //MU_3,72.27// kasyeda tapaskrnta jagad ity atha vsava / nrada paripapraccha sa tasykathayac ca tat //MU_3,72.28// sapta varasahasri sc drghatapasvin / may vijtadehsau teneda jvalita jagat //MU_3,72.29// ng vasanti vidalanti nag patanti vaimnik jaladavridhaya praynti / oa dio 'rkasahit malinbhavanti scyendra paya tapas kayamyayaiva //MU_3,72.30// sctapaprabhvo nma sarga trisaptatitamas sarga vasiha: karkakauvttnta sarvam karya vsava / nrada paripapraccha punarjtakuthala //MU_3,73.1// akra: scvttapictva tapasoprjya tat tay / karkay himavatkuky ke bhukt vibhav mune //MU_3,73.2// nrada: jvasc pictva gat y kapelavam / ast kryas scis tasys svam avalambanam //MU_3,73.3// tat svam lambana tyaktv vyomavtarathasthay / pramrutamrgea tay dehapraviay //MU_3,73.4// sarvsm antratantr snyumedovassjm / randhreu pakiyevntar nilna malingay //MU_3,73.5// yasy ny na yo vyur mti tat tm upetay / tatra la kta mla nyagrodhgra ivotkaam //MU_3,73.6// tac charrendriyais tni tathnyni bahni ca / bhuktni naramsni bhojanny ucitni ca //MU_3,73.7// supta vivalitnalpamlay mugdhablay / kntavakassthalasytamliapattrakapolay //MU_3,73.8// vihta vtaoksu vihagy vanavthiu / kalpadrumotthapupbhradvigumbhodapaktiu //MU_3,73.9// pta modimandramakarandakasava / vanev amaraailnm alinylinilnay //MU_3,73.10// carvitni avgni gdhragarvtivddhay / khagayayeva sagrme vrgni javeddhay //MU_3,73.11// sarvgakoanu dikv ivnilalekhay / unam avana ca kkyeva vyomavthiu //MU_3,73.12// virtmahdi pr vtaskandhs sphuranti khe / yath tath prasphurita prati dehagha tay //MU_3,73.13// sarvapriarreu bhrnta cicchaktiduay / dpaprabhbhsitay ghiyeva svasadmasu //MU_3,73.14// vihta rudhirev antar dravaaktyeva vriu / abdhiv vartavttyeva jahareu vivalgitam //MU_3,73.15// supta medassu ubhreu egev iva auri / svditas svmagandho 'ntar vtaaktymta yath //MU_3,73.16// tarugulmauadhdn htsthraynilariy / paribhuktny aaktni hisay vkitni ca //MU_3,73.17// aha jvamay sc sym itcchvarea s / sampann mnas sci cetan pvan it //MU_3,73.18// adyay tay tena mrutograturagay / ayasscnilayay vihta diku ruddhay //MU_3,73.19// pta bhukta vilasita hasita dattam htam / nartita gtam uitam anantai pridehakai //MU_3,73.20// adyay arriy mana pavanadehay / ktam karpiy na tad asti na yat tay //MU_3,73.21// mattayaktay svduras carvitum etay / blaylnam ritya kariyeva vivalgitam //MU_3,73.22// kallolabahaldynadehaduanadv alam / vegair vaidhuryakriy mattay makaryitam //MU_3,73.23// aaktay nigiritu medomsa tay hdi / dna suciram arthhyavddhturadhiy yath //MU_3,73.24// gajoramgahastyavasihdihdi nartitam / nartakyeva cira rage vellayantygam agake //MU_3,73.25// bahir anta ca vynm ekatvam anuytay / gandhalekhikayevntassthita durlakyaynay //MU_3,73.26// mantrauadhatapodnadevapjdibhir hit / valgadgirinadtugataragavad apadrut //MU_3,73.27// dpaprabhevvijtagatir gatvu lyate / ayasscy mtarva tatra nivtim eti s //MU_3,73.28// svavsannusrea sarva spadam hate / scitvam eva rkasy scitvenspadktam //MU_3,73.29// sarvo vihtypi dias svam evspadam padi / jvasc lohascm ivyti jao jana //MU_3,73.30// eva prayatamn s viharant dio daa / mnas tptim yti na rr kadcana //MU_3,73.31// sati dharmii dharm hi sambhavantha nsati / arra dyate yasya tasya tat kila tpyati //MU_3,73.32// atha tptasya dehasya smarat prktanasya s / babhva dukhit svduprodarasukhrthin //MU_3,73.33// tata prktanadehrtha karomi vipula tapa / iti sacintya tapase dea nirya ctman //MU_3,73.34// vivekagdhrasya hdaya taruasya s / pramrutamrgea kha mgeva khakhelag //MU_3,73.35// sa gdhras tm ayassc kcid evasamritm / cit tayerita cacv vtti mana ivdadhe //MU_3,73.36// scm dya gdhro 'sau yayau taccintita girim / antas scpicyu nunno 'bda iva vyun //MU_3,73.37// tatrjane mahraye sthpaym sa tm asau / sarvasakalparahite pade yogva cetanm //MU_3,73.38// ekenaivun tena pdaprntena mrchit / s pratihpitevdrer mrdhni gdhrea devat //MU_3,73.39// rajakaabhacchgairasy ekena sun / pdentihad udgrva ikheva girimrdhani //MU_3,73.40// utthit sthpit sc gdhrntar jvascik / dv bahir vinirgantu khagadeht pracakrame //MU_3,73.41// gdhraprn nirjagma sc pronmukhacetan / pavand gandhalekheva ghravtalavonmukh //MU_3,73.42// jagma gdhras sva dea bhra tyaktveva bhrika / nivttavydhir iva sa babhvntarankula //MU_3,73.43// ayasscitaydhras tapase parikalpita / dhasya sado 'rthn viniyogo hi rjate //MU_3,73.44// na hy amrtasya sidhyanti vindhra kila kriy / ity dhraikanihatvam ritysau tapassthit //MU_3,73.45// jvasc lohasc pic iapm iva / sarvato valaym sa vtyevmodalekhikm //MU_3,73.46// tatas tataprabhty e sc drghatapasvin / arayny sthit akra tatra varagan bahn //MU_3,73.47// tasy varrtha yatna tva kuru kartavyakovida / cirea sambhta lokam ala dagdhu hi tattapa //MU_3,73.48// vasiha: iti nradata rutv akras scinirkae / mruta preaym sa daadimaalny atha //MU_3,73.49// jagmtha marutsavid tman t nirkitum / avamucya nabhomrga vicacra tvarnvita //MU_3,73.50// s vtasavit kipr vai naiva sarvagat sat / param cid ivvighna sahasaiva dadara ha //MU_3,73.51// bhmes saptasamudrnte nibaddh vipulasthale / loklokdriraan nnmaimayopalm //MU_3,73.52// svddakbdhivalaya sakoarakakubgaam / pukaradvpavalaya tadantargirimaalam //MU_3,73.53// madirmbhodhivalaya tajjalecarasasthitam / gomedhadvpakaaka tanmadhyaviayavrajam //MU_3,73.54// ikdakbdhiparikh sntargirigantarm / kraucadvporvarpha sntargatagirikramam //MU_3,73.55// krbdhimuktvalaya samadhyagatanyakam / vetkhyadvpavalaya sabhtapratibhgakam //MU_3,73.56// bhmer ghtodavalana sntasthmaramandiram / kuadvpavtivysa sumahailakoaram //MU_3,73.57// dadhyambhoriraan snta carapurodarm / kadvporvarkra sntassthaviayntaram //MU_3,73.58// krmbhoriparikh sntassthapuraparvatm / jambudvpamahmeru kulaparvatasakulam //MU_3,73.59// vtaskandhebhya evdau pataty anilavellan / kramenena paryante tenaiva prasteha s //MU_3,73.60// vyur lokayann ittha jambudvpa nirkya ca / tat prpa himavacchga yatra scis tapasvin //MU_3,73.61// gamrdhni mahaty ugre so 'raynm avpa tm / dvitykavitat varjit prikarmabhi //MU_3,73.62// asajtatavyh nikaatvd vivasvata / rajomaym eva tat sasraracanm iva //MU_3,73.63// mgatnadsrthapraybdhit gatm / akrakodaasakamgatsaricchatm //MU_3,73.64// amitopntaparyant lokaplekitair api / kevala pavanaspandapracaladdhlikualm //MU_3,73.65// sryukukumair lipt lagnacandrucandanm / vilsinm iva vyomno vtatkragyanm //MU_3,73.66// saptadvpasamudramudraasamucchnaikaderaya bhpha parito vihtya pavano drghdhvan jarjara / t prpygragiristhalm alivapurvyomgalagnm iva vyttnantadigantaprakabhaddeho viarma sa //MU_3,73.67// sctapaparipkavarana nma sarga catussaptatitamas sarga vasiha: tatra tasyordhvagasya tasy mrdhamahvanau / dadara madhye t sc protthit saikhm iva //MU_3,74.1// ekapda tapasyant uyant ciram mapm / satatnaanc chuk pibhtodaratvacam //MU_3,74.2// sakdviksinsyena ghtvaiva tam nilam / pact tyajant hdaye 'py eva mntm anratam //MU_3,74.3// uk caukiraair jarjar vanavyubhi / acalant nijt sthnt snapitm induramibhi //MU_3,74.4// prva rajo'unaikena samadhihitamastakm / ktrthatva kalayat dadatnyasya nspadam //MU_3,74.5// arayeneva dattrgh cirj jtaikhm iva / mrdhnva sthpitapr jakavatm iva //MU_3,74.6// t vkya pavanas sc vismaykulacetana / praamylokya carita bhtabhta ivgrata //MU_3,74.7// mahtapasvin sci kimartha tapyase tapa / neti vaktu aksau tattejorinirjita //MU_3,74.8// bhagavaty mahscy aho citra mahat tapa / ity eva kevala dhyyan mruto gagana yayau //MU_3,74.9// samullaghybhramrga tu vtaskandhn attya ca / siddhavndny adha ktv sryamrgam upetya ca //MU_3,74.10// rdhvam etya vicrebhya prpa akrapurntaram / scidaranapuya tam liliga purandara //MU_3,74.11// pa ca kathaym sa da sarva mayety asau / sahadevanikyya akrysthnavsine //MU_3,74.12// vyu: jambudvpe 'sti ailendro himavn nma snnata / jmt yasya bhagavn skc chaikaldhara //MU_3,74.13// tasyottare mahgaphe paramarpi / sthit tapasvin sc tapa carati druam //MU_3,74.14// bahuntra kim uktena vtdyaanantaye / tay svodarasauirya piktya nivritam //MU_3,74.15// ntasakocam mrtha viksysya rajo'un / taydya sthagita tavtananivttaye //MU_3,74.16// tasys tvrea tapas tuhinkram utsjan / agnykram ago ghan devadussevyat gata //MU_3,74.17// tad uttihu gacchmas sarva eva pitmaham / tadvarrtham anarthya viddhi taddussaha tapa //MU_3,74.18// iti vterita akras saha devagaena sa / jagma brahmao loka prrthaym sa ta prabhum //MU_3,74.19// scy aha vara dtu gacchmi himavacchira / brahmaeti pratijte akras svargam upyayau //MU_3,74.20// etvattha klena s babhva ca pvan / sc nijatapastpatpitmaramandir //MU_3,74.21// mukharandhrasthitrkud svacchyayaiva s / vismayiny vivartiny dinntam upekit //MU_3,74.22// kaueyascy tavan merus sthairyea nirjita / majjanitryeti vddhyeva yuktaydyantayor dine //MU_3,74.23// madhyhne tpabhtyeva vianty mtur antaram / anyad gauravd dy drata prekyamay //MU_3,74.24// s tm avekite 'krt tpd age nimajjati / sakae vismaraty eva jano gauravasatkriym //MU_3,74.25// chyscis tpascis tayety tmattyay / trikoa tapas pta vrasys sama ktam //MU_3,74.26// gats tena trikoena trivaraparikhvat / vyava psavo ye 'pi te par muktim gat //MU_3,74.27// viditaparamakratha jt svayam anu cetanasavida vicrya / svamananakalannusra ekas tv iha hi guru paramo na rghavnya //MU_3,74.28// scitapaparipkavarana nma sarga pacasaptatitamas sarga vasiha: atha varasahasrea t pitmaha yayau / vara putri gheti vyjahra nabhastalt //MU_3,75.1// sc karmendriybhvj jvamtrakalvat / na kicid vyjahrsmai cintaym sa kevalam //MU_3,75.2// prsmi gatasandeh ki varea karomy aham / mymi parinirvmi sukham se ca kevalam //MU_3,75.3// jta jtavyam akhila nts sandehajlik / svaviveko vikasita kim anyena prayojanam //MU_3,75.4// yath sthiteyam asmha santiheya tathaiva hi / satysatyakalm eva tyaktv kim itarea me //MU_3,75.5// etvantam aha klam avivekena bdhit / svasakalpasamutthena vetleneva blik //MU_3,75.6// idnm upanto 'sau svavicraay svayam / psitnpsitair artha ko bhavet kalpitair mama //MU_3,75.7// iti nicayayukt t sc karmendriyojjhitm / t sthit sa niyates sampayan bhagavn sthitim //MU_3,75.8// brahm punar uvcem vtarg prasannadh / vara putri gha tva kacit kla ca bhtale //MU_3,75.9// bhogn bhuktv tata pacd gamiyasi para padam / avyvttisvarpy niyater ea nicaya //MU_3,75.10// tapasnena sakalpas saphalo 'stu tavottame / pn bhava punas saiva himaknanarkas //MU_3,75.11// yay prva viyuktsi tanv jaladarpay / bjntarvkat putri bhadvkatay yath //MU_3,75.12// yogam eyasi bhyas tva tanv tadbjarpi / tayaiva ramase putri latayevkurasthiti //MU_3,75.13// bdh viditavedyatvn na ca loke kariyasi / antauddh ntavt aradvbhramaal //MU_3,75.14// antaradhynavirat kadcil llay yadi / bhaviyasi bahrh sarvtmadhynarpi //MU_3,75.15// vyavahrtmakadhynadhradhrarpi / vtasvabhvavaddehaparispandavilsin //MU_3,75.16// tad virodhin putri svakarmaspandarodhin / nyyena kunnivttyartha bhtabdh kariyasi //MU_3,75.17// bhaviyasi nyyavttir loke tva nyyabdhik / jvanmuktatay dehe svavivekaikaplik //MU_3,75.18// ity uktv gaganatalj jagma devas sc s bhavatu mameti ki virga / rgo vbjajavacanrthadhrae 'sminn ity antar mananamay mang babhva //MU_3,75.19// prdea prathamam abht tato 'pi hasto vysa cpy atha viapas tato 'bhraml / sodyatsvayavalat babhau nimet sakalpadrumakaikkurakramea //MU_3,75.20// tanmtry avikalaaktimanti dehd udbhtny atha karaendriyi samyak / sakalpadrumanavapupavat samantd bje yny alam abhavas tirohitni //MU_3,75.21// scarralbho nma sarga asaptatitamas sarga vasiha: athbhavad asau sc karka rkas puna / skmaiva sthaulyam yt meghalekheva vrik //MU_3,76.1// nijam kram sdya kicit pramudit sat / bhadrkasagarva tadbodht kacukavaj jahau //MU_3,76.2// tatraiva dhyyin tasthau baddhapadmsanasthiti / lambya savida uddh sasthit girikavat //MU_3,76.3// atha s msaakena dhynd bodham upgat / mahjaladandena prvva ikhain //MU_3,76.4// prabuddh s bahirvttir babhva kutparya / yvajjva svabhvo 'sya dehasya na nivartate //MU_3,76.5// atha s ki grasa iti cintaym sa cintay / bhoktavya parakya ca nyyena na vin may //MU_3,76.6// yad ryagarhita yad v nyyena na samarjitam / tasmd grsd vara manye maraa dehinm iha //MU_3,76.7// yadi deha tyajmma tan nyyoprjita vin / na kicid admi nirnyya bhukto 'rtho hi garyate //MU_3,76.8// yan na lokakramaprpta tena bhuktena ki bhavet / na jvitena no mty kicit kraam asti me //MU_3,76.9// manomtram aha hy sa dehdibhramamtrakam / tac chnta svvabodhena dehdehadau kuta //MU_3,76.10// eva sthit maunavat urva gagand giram / rakassvabhvasantygatuenokt nabhasvat //MU_3,76.11// gaccha karkai mhs tva jnenv avabodhaya / mhottraam eveha svabhvo mahatm iti //MU_3,76.12// bodhyamno bhavatypi yo na bodham upaiyati / svanyaiva jto 'sau nyyyo grso bhavet tava //MU_3,76.13// rutvety anughtsmi tvayety uktavat anai / uttasthau ailaikhart kramd avaruroha ca //MU_3,76.14// adhityakm attyu gatv copatyaktat / vivea ailapdastha kirtajanamaalam //MU_3,76.15// bahvannapaulokaughadravyasasyauadhmiam / anantamlapnnnamgakakhagdikam //MU_3,76.16// pracalitagalitjancalbh himagiripdanievita sudeam / tadanu gatavat nicar s nii sughanndhatamisramrgabhmau //MU_3,76.17// nyyabdhiknyyo nma sarga saptasaptatitamas sarga vasiha: etasminn antare tatra kirtajanamaale / hastahryatamapi babhvsitaymin //MU_3,77.1// nlameghapaacchannanirindugaganntar / tamlavanasampiamaalonakajjal //MU_3,77.2// latghanatay grmakoaraikndhyamanthar / ghacatvarasambdhanagare navayauvan //MU_3,77.3// catvareu tamapiaprajihmktadpik / kucikcchidranikrntadpikromarjik //MU_3,77.4// svavayasyeva karkay parintyatpicik / mattakaklavetl khamaunam iva sthit //MU_3,77.5// suuptamtabhtaugh ghananhrahri / mandamandamarutspandaaratprleyakar //MU_3,77.6// sarassu viraadvrikokabhekataragik / antapureu ramaaraannrnarnan //MU_3,77.7// jagaleu jvalajjvlajalajvalanojjval / kedrev ambusasekapuapkamilatsil //MU_3,77.8// nabhasy alakitaspandaparivttarkacakrak / vaneu visaradvtapatatpupaphaladrum //MU_3,77.9// vabhreu kauiksyttavyasydyhtrav / taskarkrntaparyantagrmykrandanakarka //MU_3,77.10// grmev acetanagrmy nagare suptangar / vaneu visaradvt nev aspandapaki //MU_3,77.11// guhsu suptasihaugh kujecchvasitaiak / khe svayyanikar vipine maunadhri //MU_3,77.12// kajjalmbhodamadhybh kcaailodaropam / pakapintaraghan khagacchedyndhyamsal //MU_3,77.13// pralaynilavikubdh kajjalcalacacal / ekravamahpakaparvatodaramedur //MU_3,77.14// agrakoinakhar sauuptapadasundar / ajnanidrnivi bhgaphacchavicchavi //MU_3,77.15// tasy rajany bhmy kirtajanamaale / mantri saha bhplas tasminn avasare tad //MU_3,77.16// nirjagma sudhrtm nagart suptangart / aav vikramo nma viam vracaryay //MU_3,77.17// aavy karka s tau carantau rjamantriau / apayad dhtadhairyau vetllokanonmukhau //MU_3,77.18// atha s cintaym sa labdho bhako 'dya ho may / mhv etv antmajau bhro deha kilnayo //MU_3,77.19// ihmutra ca nya mho dukhya jvati / yatnd vinanyo 'sau nnartha pariplyate //MU_3,77.20// apayatas svam tmna mtir mhasya jvitam / maraenodayo 'systi ppasampattihetuta //MU_3,77.21// disarge ca niyama kta pakajajanman / hisrbhibhojanystu mhtm ntmavn iti //MU_3,77.22// tasmd imau mayaivdya bhoktavyau bhojyat gatau / abhavya eva nirdoa prptam artham upekate //MU_3,77.23// m kadcid imau syt guayuktau mahayau / tdnaravino hi svabhvn me na rocate //MU_3,77.24// tad etau samparke 'ha yadi tvad gunvitau / tad bhakya na karomy etau na hisy guina kvacit //MU_3,77.25// aktrima sukha krtim yu caivbhivchat / sarvbhimatadnena pjany gunvit //MU_3,77.26// yadi naymi dehena tan na bhokye gunvitam / sukhayanti hi cetsi jvitd api sdhava //MU_3,77.27// api jvitadnena guina pariplayet / guavatsagamauadhy mtyur apy eti mitratm //MU_3,77.28// yatrham api rakmi rkas gualinam / tatrnya cnukuryt ta hdvicram ivmalam //MU_3,77.29// udraguayukt ye viharantha dehina / dhartalendavas sagd bha talayanti te //MU_3,77.30// mtir guatiraskro jvita guisaraya / phala svargpavargdi jvitd guisarayt //MU_3,77.31// tasmd imau parke 'ha kadcit pranallay / ki mnajnakv etv iti tmarasekaau //MU_3,77.32// dau vicrya sugugualeayuktim gas tato 'dhikatara ca gud ydi syt / kuryt tatas samupapattivaena daa dayasya laghv atha dha dhanasambhave v //MU_3,77.33// rkasvicro nma sarga aasaptatitamas sarga vasiha: atha s rkas rakakulaknanamajar / tamasy evbhralekheva gambhra ninanda s //MU_3,78.1// ndnte samuvceda prkraparua vaca / garjitnantara jtakarakaniabdavat //MU_3,78.2// bho bho ghoravvyomapadavaibhskarau / mahmytamaphailkoarakakau //MU_3,78.3// kau bhavantau mahbuddh durbuddh v samgatau / madgrsapatham pannau kan maraakovidau //MU_3,78.4// rj: bho bho bhtaka ki sys tva kva tihasi ca dehakam / daraysys tava gira ko bibhety alindhvane //MU_3,78.5// sihavat sarvavegena patanty artha kilrthina / samam kraabdbhy bhvaysmn bibhei kim / na kicid drghastr sidhyaty tmakayd te //MU_3,78.6// vasiha: rjety ukte ramyam uktam iti sacintya s tayo / prakypy adhairyya nanda ca jahsa ca //MU_3,78.7// tato dadatus tau t abdapritadiggam / svahsaprabhpiapraprakaitktim //MU_3,78.8// kalpbhranikena ghm adritam iva / svanetravidyudvalayvalanjvalitmbarm //MU_3,78.9// timiraikravaurvgnijvlvivalanm iva / garjadghanaghaopapvarsitakandharm //MU_3,78.10// raadvadanasarambhahhhatanicarm / rodaskajjalastambhallayollsit pura //MU_3,78.11// rdhvake sirlg kapilk tamomaym / yakarakapicnm apy analpabhayapradm //MU_3,78.12// darrandhralasatsvsy vtajhkrabham / musulolkhallt halarpakaekharm //MU_3,78.13// sphurantm iva kalpnte vairyaikharisthalm / hsaghaitavive klartrm ivoditm //MU_3,78.14// ghanavyomav sbhr ktadehm ivgatm / arri mahbhrhy yminm iva msalm //MU_3,78.15// arrasanniveena pakaphm ivotthitm / tanu candrrkayuddhya tamaseva samritm //MU_3,78.16// indranlataavabhralambbhrayugalopamau / ulkhaldihlhyau dadhnm asitau stanau //MU_3,78.17// nagnm agrakena samlabdhamahtanum / drumbhspadasamiralaladbhujalattanum //MU_3,78.18// tm avekya mahvrau tathaivkubhitau sthitau / na tad asti vimohya yad viviktasya cetasa //MU_3,78.19// mantr: mahrkasi sarambho hstm kim aya tava / laghavo hy atha v nryo lghave 'py atisambhram //MU_3,78.20// tyaja sarambham rambho nya tava virjate / viaye hi pravartante dhmantas svrthasdhak //MU_3,78.21// tvdn sahasri maiknm ivbale / asmka vsanvtyvyhni taparavat //MU_3,78.22// sarambhajvaram utsjya samay svasthay dhiy / yukty ca vyavahriy so 'rtha prjena sdhyate //MU_3,78.23// svenaiva vyavahrea krya sidhyatu mthav / mahniyatintyaiva bhramasyvasaro hi ka //MU_3,78.24// kathaybhimata ki te kim arthayasi vrthin / arth svapne 'pi nsmkam aprptrtha purogata //MU_3,78.25// vasiha: ity ukt s tad tena cintaym sa rkas / aho nu vimalcra sattva puruasihayo //MU_3,78.26// na smnyv imau manye citraiveya camatkti / vacovaktrekany eva vadanty antarvinicayam //MU_3,78.27// vacovaktrekitadvrair dhmatm ay mitha / ekbhavanti sarit paysi valanair iva //MU_3,78.28// bhy prya parijto mama bhvo 'nayor may / na vinyau mayemau v svayam evvininau //MU_3,78.29// manye bhavata tmajau ntmajnd te mati / pramasadasadbhv bhavaty astabhay mte //MU_3,78.30// tad etau paripcchmi kacit sandeham utthitam / prpya prpya na pcchanti ye kicit te nardham //MU_3,78.31// iti sacintya pcchyai tan nnvasara tatam / aklakalpbhrarava hsa sayamya sbravt //MU_3,78.32// kau bhavantau narau vrau kathyatm iti me 'naghau / jyate darand eva maitr viadacetasm //MU_3,78.33// mantr: aya rj kirtnm asyha mantrit gata / udyatau rtricrea tvdgjanavinigrahe //MU_3,78.34// rjo rtrindina dharmo duabhtavinigraha / svadharmatygino ye tu te vinnalendhanam //MU_3,78.35// rkas: rjas tvam asi durmantr durmantritvd ar ayam / sadbhpasya bhaven mantr rj sanmantri bhavet //MU_3,78.36// rjaivdau vivekena yojanyas sumantri / tenryatm upyti yath rj tath praj //MU_3,78.37// samagraguajlnm adhytmajnam uttamam / tadvad rj bhaved rj tadvan mantr ca mantravit //MU_3,78.38// prabhutva samaditva tac ca syd rjavidyay / tm eva yo na jnti nsau mantr na so 'dhipa //MU_3,78.39// bhavantau tadvidau sdh yadi tac chreya psyatha / no ced anarthadau svasy prakter ndmy aha yuvm //MU_3,78.40// ekopyena matprvd blakv uttariyatha / matpranapajara sra ced vicrayatho dhiy //MU_3,78.41// pranni m kathaya prthiva ntha mantrinn atrrthin bham aha pariprayrtham / agktrtham adadat ka ivsti loke doea sakayakarea na yujyate ya //MU_3,78.42// rkasvicro nma sarga ekontitamas sarga vasiha: ity uktv rkas prann s vaktum upacakrame / ucyatm iti rjokte tn im u rghava //MU_3,79.1// rkas: ekasynekasakhyasya kasyor ambudher iva / antar brahmalaki lyante budbud iva //MU_3,79.2// kim kam anka nakicit kicid eva kim / ko 'ham evpi sampanna ko bhavn apy aha sthita //MU_3,79.3// gacchan na gacchati ca ka ko 'tihann eva tihati / ka cetano 'pi pa ka cidvyomani citrakt //MU_3,79.4// vahnitm ajahac caiva ka ca vahnir na dhaka / avahner jyate vahni kasmd rjan nirantaram //MU_3,79.5// acandrrkgnitro 'pi ko 'vina prakaka / anetralabhyt kasmc ca praka ca pravartate //MU_3,79.6// latgulmkurdn jtyandhn tathaiva ca / anyem apy anakm loka ka ivottama //MU_3,79.7// janaka ko 'mbardn satty kas svabhvada / ko jagadratnakoas syt kasya koe maer jagat //MU_3,79.8// ko 'us tama praka ca ko 'ur asti ca nsti ca / ko 'ur dre 'py adre ca ko 'ur eva mahgiri //MU_3,79.9// nimea eva ka kalpa ka kalpo 'pi nimeaka / ki pratyakam asadrpa ki cetanam acetanam //MU_3,79.10// ka cvyu ca vyu ca ka abdo 'abda eva ca / kas sarva ca nakicid ca ko 'ha nha ca ki bhavet //MU_3,79.11// ki prayatnaataprpta labdhvpi bahujanmabhi / labdha nakicid bhavati nanu sarva ca labhyate //MU_3,79.12// svasthena jvataivoccai kena svtmpahrita / kenunntar vriyate merus tribhuvana tam //MU_3,79.13// kenukaamtrea prit atayojan / ko 'ur eva bhavan mti na yojanaatev api //MU_3,79.14// kenlokanamtrea jagadbla pranyate / kasyor antare santi kulvanibht gha //MU_3,79.15// autvam ajahat ko 'ur meros sthlatarkti / vlgraatabhgtm ko 'ur uccai iloccaya //MU_3,79.16// ko 'u prakatamasor dpa prakaanaprada / kasyor antare santi samagrnubhavava //MU_3,79.17// ko 'ur atyantanissvdur api sasvadate bham / kena santyajat sarvam aun sarvam ritam //MU_3,79.18// kentmcchdanakter auncchdita jagat / jagan nayena kasyos sadbhtam abhijvati //MU_3,79.19// ajtvayava ko 'us sahasrakaralocana / ko nimeo mahkalpo mahkalpaatni v //MU_3,79.20// aau jaganti tihanti kasmin bja iva drum / bjdyni phalntni sphuny anuditny api //MU_3,79.21// kalpa kasya nimeasya jvasyevntare sthita / ka prayojakakarttvam apy anritya kraka //MU_3,79.22// dyasampattaye drapy tmna dyat nayet / dya payan svam tmna ko na payati netravat //MU_3,79.23// antargalitadya ca ka tmnam akhaitam / dysampattaye payan puro dya na payati //MU_3,79.24// tmna darana dya ko bhsayati dyavat / kaakdni hemneva nigra kena ca trayam //MU_3,79.25// kasmn na kicic ca pthag rmydva mahmbhasa / kasyecchay pthak csti vciteva mahmbhasa //MU_3,79.26// dikkldyanavacchinnd ekasmd asatas sata / dvaitam apy apthak kasmd dravateva mahmbhasa //MU_3,79.27// tmna darana dya sad asac ca gatakramam / ko 'ntarbjam ivgastha sthita ktv triklagam //MU_3,79.28// bhtabhavyabhaviyastha jagadvnda bhadbhramam / nitya samasya kasyntar bjasyntar iva druma //MU_3,79.29// bja drumatayaivu drumo bjatayaiva ca / svayam ekam asadrpam udety anudito 'pi ka //MU_3,79.30// bisatantur mahmerur bho rjan yadapekay / tasya kasyodare santi merumandarakoaya //MU_3,79.31// kenedam tatam anekacid eva viva kisra evam abhivalgasi hasi psi / kidaranena na bhavasy atha v sad eva nna bhavasy asamadg vada tatprantyai //MU_3,79.32// eo 'sau pragalatu saayo mamoccai cittarmukhamihikmalnulepa / yasygre na galati saayas samlo naivsau kvacid api paitoktim eti //MU_3,79.33// ena me yadi na nayiyatha kramokty santi laghutarasaaya subuddh / tad rakojaharahutanendhanatva nirvighna jhagiti gamiyatha kaena //MU_3,79.34// pact t janapadamaal samantd bhvatkm urujahar kad grase 'ham / eva te bhavati surjateva manye mrkhnm atirasa eva sakayya //MU_3,79.35// ity uktv vipulagabhrameghanda prollsaprakaagir nicar s / tm apy ativikaktis tadsc chuddhntaaradamalbhramaalva //MU_3,79.36// rkasprano nma sarga titamas sarga vasiha: mahnii mahraye mahrkasakanyay / iti prokte mahprane mahmantr gira dadau //MU_3,80.1// mantr: u toyadasake pranam ena bhinadmi te / anukramtmaka matta gajendram iva kesar //MU_3,80.2// bhavaty paramtmaia kathita kamalekae / anayaiva vacobhagy brahmavidbodhayogyay //MU_3,80.3// ankhyatvd agamyatvn manasm apy agocara / cinmtram evam tmur kd api skmaka //MU_3,80.4// cidao paramasyntas sad evsad iva sthitam / sattpy evam asatteva sphuratda jagat sthitam //MU_3,80.5// sa kicidanubhtitvt sargtmakatay sthita/ tadtmakatay prva bhvasatt kilgata //MU_3,80.6// atndriyatvn no kicit sa evur anantaka / sarvtmakatvd bhukte ca tena kicin na kicana //MU_3,80.7// cidao pratibhst svd ekasynekatodit / asatyaivpi satyeva hemna kaakat yath //MU_3,80.8// eo 'u paramkas skma khd apy alakita / manaahendriyttas sthitas sarvtmako 'pi san //MU_3,80.9// sarvtmakas syn naivsau nyo bhavati karhicit / yad asti na tad astti vaktonmatta iti smta //MU_3,80.10// kaycid api yuktyeha sato 'sattva na yujyate / sarvtm khtaguptena karpreeva daryate //MU_3,80.11// cinmtrus sa eveha sarva kicid ghana sthita / na kicid indriyttarpatvd amalas sthita //MU_3,80.12// sa eva caiko 'neka ca sarvasatttmavedant / sa eveda jagad dhatte jagatkos tathaiva ca //MU_3,80.13// im cittvamahmbhodhes trijagajjalavcaya / prajs tasmin kacanty apsu dravatvc cakrat iva //MU_3,80.14// cittendriydyalabhyatvt so 'u nya kharpadht / svasavedanalabhyatvd anya vyomarpy api //MU_3,80.15// so 'ha bhavann eva bhavt sampanno dvaitavedant / bhavn bhavann aha jto bodhabhbhadvapu //MU_3,80.16// tvatthanttmaka sarva vinigryvabodhata / na tva nha na sarva vsarva v bhavati svayam //MU_3,80.17// gacchan na gacchaty eo 'ur yojanaughagato 'pi san / savitty yojanaughatva tasyor antare sthitam //MU_3,80.18// na gacchaty ea yto 'pi samprpto 'pi na cgata / svasattkakoe 'ntar vsitvd deaklayo //MU_3,80.19// gamya yasya arrastha kva kilsau prayti hi / kucakoaraga putra ki mtrnyatra vkyate //MU_3,80.20// gamyo yasya mahdeo yvatsambhavam akaya / antassthas sarvakartu ca sa katha kveva gacchati //MU_3,80.21// yath dentaraprpte kumbhe vaktrasumudrite / tadkasya gamangamau na stas tathtmana //MU_3,80.22// cititsthute 'syntar yad sto 'nubhavtmike / cetana ca jaa caiva tadsau dvayam eva hi //MU_3,80.23// yad cetanapasattaiktmaiva cidvapu / tad cetana evsau pa iva rkasi //MU_3,80.24// parame vyomny andyante cinmtraparamun / vicitra trijagac citra tenedam akta ktam //MU_3,80.25// tatsavitty vahnisatt tentyaktnalkti / sarvago 'py adahann eva sa jagaddravyapcaka //MU_3,80.26// ajvalan bhsurkrn nirmald gagand api / prajvala cetanaiktm tasmd agni prajyate //MU_3,80.27// savedand anarkdi pradhne sa prakaka / na nayaty dyabhrpo mahkalpmbudair api //MU_3,80.28// anetralabhyo 'nubhavarpo hdghadpaka / sarvasattprado 'nanta prakas sa paras smta //MU_3,80.29// pravartate 'smd loko manaahendriytigt / yenntar api vastn dydyacamatkti //MU_3,80.30// latgulmkurdnm anak ca so 'uka / utsedhavedankra prako 'nubhavtmaka //MU_3,80.31// klkakriysattsvabhvn svavedant / svm kart pit bhokt khtmatvc ca na kicana //MU_3,80.32// autvam ajahat so 'ur jagadratnasamudgaka / mtmnaprameytm jagat tatrsti vedane //MU_3,80.33// sa eva sarvajagati sarvatra kacati sphuam / yad jagat samudge 'smis tadsau paramo mai //MU_3,80.34// durbodhatvt tamas so 'u cinmtratvt prakadk / so 'sti savittirpatvt tadakttay tv asat //MU_3,80.35// dre 'sau nkalabhyatvc cidrpatvd adraga / sarvasavedanc chail asv evur eva san //MU_3,80.36// tat savedanamtra yat tad ida bhsate jagat / na satyam asti aildi tenv eva merut //MU_3,80.37// nimeapratibhso hi nimea iti kathyate / kalpaikapratibhso hi kalpaabdena kathyate //MU_3,80.38// kalpakriyvilso hi nimee pratibhsate / bahuyojanavistra manasva mahpuram //MU_3,80.39// nimeajahare kalpasarambhas samudeti hi / mahnagaranirma makure 'ntar ivmale //MU_3,80.40// nimeakalpaailbdhipurayojanakoaya / yatrv eva vidyante tatra dvaitaikate kuta //MU_3,80.41// ktavn prg idam aham iti buddhv udeti hi / kat satyam asatya ca dntassvapnavibhram //MU_3,80.42// dukhe klas sudrgho hi sukhe laghutaras sad / rtrir dvdaavari haricandrasya codit //MU_3,80.43// nicayo ya udety antas satyo vsatya eva v / hemnva kaakditvam rmis sindhau virjate //MU_3,80.44// na nimeo 'sti no kalpo ndra na ca drat / cidaupratibhaiveva sthitnanynyavastuvat //MU_3,80.45// prakatamasor drdrayo kaakalpayo / ekacitkoayor eva na bhedo 'sti mang api //MU_3,80.46// pratyakam akasratvd apratyaka tato 'tigam / dyatvenaiva codeti vitvd draaiva sadvapu //MU_3,80.47// yvat kaakasavittis tvan nsty eva hemat / yvac ca dyatpattis tvan nsty eva s kal //MU_3,80.48// kaakatve kate dye suvaratvam ivtatam / kevala nirmala buddha brahmaiva pariiyate //MU_3,80.49// sarvatvd ea sadrpo durlakyatvd asadvapu / cetana cetantmatvc cetysambhavatas tv acit //MU_3,80.50// ciccamatkramtrtmany asmis tatpratibhtmani / jagaty anilavkbhe ciccetyakalane kuta //MU_3,80.51// yath tapasy apnasya bhsana mgatik / eka pvaram advaita tath cidbhsana jagat //MU_3,80.52// arkuskmatarabhnirma yad anmayam / astitnstite tatra kuyder iva kaiva dh //MU_3,80.53// mypsukake khe yath kacati kcanam / tath jagad ida bhti ciccetyakalane kuta //MU_3,80.54// svapnagandharvasakalpanagare kuyavedanam / na san nsad yath tadvad viddhi drghabhrama jagat //MU_3,80.55// tath caivavidhanyyabhvanbhysanirmal / kuykena nirynti yathbhtrthadarina //MU_3,80.56// na kuykayor bhedo dhasavedand te / brahmajvakaland yad rha rham eva tat //MU_3,80.57// pratibhsmalke khatvakuyatvanyat / prakacanti ghanbhvt prabhpia iva prabh //MU_3,80.58// pthakt pratibhsasya svacamatkrayogata / sarvtmik hi pratibh par vktmabjavat //MU_3,80.59// bjam antassthavkatva nnnn yathaikadk / tathsakhya jagad brahma ntam kakoavat //MU_3,80.60// bjasyntassthavkasya vyomdvait sthitir yath / brahmao 'ntassthajagato vyomkubdh sthitis tath //MU_3,80.61// nta samastam ajam ekam andimadhya nehsti kcana kal kalan kathacit / nirdvandvantam atirekam anekam accham bhsarpam alam ekaviksam ssva //MU_3,80.62// pranabhedo nma sarga ektitamas sarga rkas: aho nu paramrthokti pvan tava mantria / rj rjvapattrka idnm ea bhatm //MU_3,81.1// rj: eo 'uvedand vyur vyu ca bhrntidita / tato na kicid vyvdi kevala uddhacetanam //MU_3,81.2// abdasavedanc chabda abda ca bhrntidaranam / tato 'tra abdaabdrthadir dratara gat //MU_3,81.3// so 'us sarva nakicic ca so 'ha nha sa eva ca / sarvaaktytmano 'syaiva pratibhaivtra kraam //MU_3,81.4// tm yatnaatai prpyo labdhe 'smin na ca kicana / labdha bhavati tac caitat parama nma kicana //MU_3,81.5// tvaj janmavasanteu sastivratati ciram / vikasaty udito yvan na bodho mlakakt //MU_3,81.6// aunnena rpa sva dyatm iva gacchat / tpenmbu dhiyaiveva svasthenaivpahritam //MU_3,81.7// anena savida nn merus tribhuvana tam / vamitv bahir antasstha mytmakam avekyate //MU_3,81.8// cidaor antare yad yad asti tad dyate bahi / sakalpeligandi dnto 'tra hi rgia //MU_3,81.9// disarge sarvaakti cid yath codittman / tathu payaty akhila sakalpamativat svata //MU_3,81.10// abhijtayasyntar yad yath pratibhsate / tat tath payatvsau dnto 'tra ior mana //MU_3,81.11// paramuta evpi cinmtremunun / pariskmatamenaiva vivag viva prapritam //MU_3,81.12// aur eva na mty ea yojann atev api / sarvagatvd andyantarpatvd vedankti //MU_3,81.13// yath dhrtena igena pus bla pranyate / sabhrvikranayananirkaaviceitai //MU_3,81.14// cidlokena uddhena saparvatata jagat / nyate 'virata tadvad vivtybhinaya sad //MU_3,81.15// tenaivnantarpatvd aun vsas yath / savidantar bhaved bhye ktv mervdi veitam //MU_3,81.16// dikkldyanavacchinnarpatvn meruto bhat / vlgraatabhgtmpy ea skma paro 'uka //MU_3,81.17// uddhasavedankarpasya paramun / obhate na hi smyoktir merusarapayor iva //MU_3,81.18// mykalparutva nirmy paramtmat / hemnva kaakatvena nto 'tra samat bhavet //MU_3,81.19// prakao 'nena dpena prako 'nubhavtman / svasattnaprvo hi vinnena bhavet tu sa //MU_3,81.20// yadi srydika sarva jagad ekajaa bhavet / tata kim tm ki rpa prakas syt kva vtha kim //MU_3,81.21// uddhacinmtrasattva yat svatas svtmani sasthitam / tad etad aun tejo da bahir iva sthitam //MU_3,81.22// tejsy arkenduvahnnm abhinnni tamoghant / etvn atra bhedo 'sti yad vare auklyakate //MU_3,81.23// ydk kajjalanhrameghanhrayor bhavet / tdk prakatamasor bheda ceti tayos sthita //MU_3,81.24// jaayor upalambhya cidditya kilaitayo / yad tapati tenaite labdhasattaikat gate //MU_3,81.25// tapaty eka ciddityo rtrindivam atandrita / antar bahi ildyantar apy anastamayodaya //MU_3,81.26// trilok bhti teneya jvasya prathittmana / nnopalambhabhhy ku kahinakoar //MU_3,81.27// tamastva tamaso deham avinayatmun / tapyate bhsay bhs sarvam bhsyate tama //MU_3,81.28// padmotpalau yathrkea tapat prakaktau / prakatamasos satte citaiva prakakte //MU_3,81.29// arka kurvann ahortra darayaty kti yath / citis sadasat ktv darayaty kti tath //MU_3,81.30// cidaor antare santi vicitrnubhavava / yath madhurasasynta pattrapupaphalariya //MU_3,81.31// udyanti cidaor ete samagrnubhavava / madhumsarasc citr iva aaparampar //MU_3,81.32// paramtmur atyanta nissvdas skmatvat / samagrasvdasattaikajanakas svadate svayam //MU_3,81.33// yo yo nma rasa kacit svasatty ktasthiti / pratibimbam ivdare t vin nsty asau svata //MU_3,81.34// tyajat sarita sarva cinmtraparamun / tyakta jagad asavitty savitty sarvam ritam //MU_3,81.35// aaktaypy tmaguptau sarvam cchdita jagat / citutm eva par samprasrya vitnavat //MU_3,81.36// tmagupti na aknoti paramtmmbarkti / mang api kaam api gajo drvvane yath //MU_3,81.37// tathpy krntavn viva jat gopayati kat / jagaddhn kaa bla ivho ghanamyit //MU_3,81.38// cinmtrunayeneda jagat samabhijvati / vasantarasavedhena vicitreva vanval //MU_3,81.39// citsattaiveyam akhila svato jagad ivodit / madhumsarasolls citro hi vanaaaka //MU_3,81.40// satya cinmayam eveda jagad ity eva viddhy alam / vasantarasam eveda viddhi pallavagulmakam //MU_3,81.41// sarvvayavisratvt sahasrakaralocana / paraur asv eva nitynavayavodaya //MU_3,81.42// nimevabodhe 'pi cidao pratibhsate / yata kalpasahasraughas svapnavrddhakablyavat //MU_3,81.43// tatas so 'py nimeu kalpakoiatny alam / sarvasattvilsena pratibhaik hi jmbhate //MU_3,81.44// abhuktavaty eva yath bhuktavn aham ity alam / jyate pratyayas tadvan nimee kalpanicaya //MU_3,81.45// abhuktv bhuktavn asmty eva pratyayalina / dyante vsanvis svapne svamaraam yath //MU_3,81.46// jaganti paritihanti paramau cidtmani / pratibhs pravartante tata eva hi jgat //MU_3,81.47// yad asti yatra tat tasmt samudeti tad eva tat / krii vikrdi da na gagane 'male //MU_3,81.48// citi bhtni bhtni vartamnni samprati / bhaviyanti bhaviyanti aktibje drum iva //MU_3,81.49// nimeakalpv etena tuennakav iva / valitau naia caitbhym aus svgtmaka cita //MU_3,81.50// udsnavad sno na saspo mang api / ea bhokttvakarttvai khtm kurva jaganty api //MU_3,81.51// jagatsattoditeya hi uddhacitparamuta / parmao ca bhokttvakarttve kveva sasthite //MU_3,81.52// jagan na kicit kriyate sarvadaiva na kenacit / vilyate ca no kicin mtrasydy asya khaanam //MU_3,81.53// sarva samarasbhsam idam kakoagam / jagatparyyaabdkhya viddhy ankhya ca rkasi //MU_3,81.54// cidaur dyasiddhyartham ntar ciccamatktim / bahrpatay dhatte svtmantmani sasthitm //MU_3,81.55// etad bahisstham antasstham asti abde na vastuni / upadeya sattvn cidrpatvj jagattraye //MU_3,81.56// dra dyapada gacchann tmna samprapayati / netra dybhiptva sad evsad iva sthitam //MU_3,81.57// na ca gacchati dyatva dra hy asad avstavam / tmany eva na yat kicit tattm eti katha pura //MU_3,81.58// dg eva locane s ca vsan tan nija vapu / bahurpatay dya ktv dratayodit //MU_3,81.59// na vin dratm asti dyasatt kathacana / pitteva vin putra dvitevaikyapada vin //MU_3,81.60// draaiva dyatm eti na dratva vinsti tat / vin pitreva tanayo vin bhoktreva bhogyat //MU_3,81.61// draur hi dyanirme cittvd asty eva aktat / kanakasyvadtasya kaakatvaktv iva //MU_3,81.62// dyasya dranirme jaatvn nsti aktat / kaakatvasya mohasya yath kanakanirmitau //MU_3,81.63// cetand dyanirma cit kacaty asad eva yat / akraa mohahetur hemaiva kaakabhrama //MU_3,81.64// kaakatvvabhse hi yath hemno na hemat / satyaiva prakacaty eva draur dyasthitau vapu //MU_3,81.65// dra dyatay tihan dratm ujjhatva hi / saty kaakasavittau hema kcanatm iva //MU_3,81.66// ekasmin pratibhse 'sti na satt dradyayo / pumpratyayaprakacane kva paupratyayodaya //MU_3,81.67// dya payan svam tmna na dra sva prapayati / draur hi dyatpattau sattsatteva tihati //MU_3,81.68// bodhd galitadyasya draus sattaiva bhsate / abuddhakaakatvasya hemna kanakat yath //MU_3,81.69// dye 'saty asti na dra dya draari nsati / dvayena ca vin naikya naikyam apy asti cnayo //MU_3,81.70// sarva yathvad vijya uddhasavinmaytmana / vcm aviayas svsthya kicid evvaiyate //MU_3,81.71// tmtha darana dya dpenevvabhsitam / kta ca sarvam etena cinmtraparamun //MU_3,81.72// mtmeyapramkhya buddhau nigirati trayam / hemeva kaakditvam asanmayam upasthitam //MU_3,81.73// yath na jalam rmyde pthak kicin mang api / tathaitasmt svabhvor na kicit pthag eva hi //MU_3,81.74// sarvagnubhavtmatvt sarvnubhavarpata / ekatvnubhave nyyye rhe sarvaikatsya hi //MU_3,81.75// asyecchay pthaktsti vciteva mahmbhasa / icchnurpasampatter bhvitrthaikalbhina //MU_3,81.76// dikkldyanavacchinna paramtmsti kevala / sarvtmatvt sa sarvtm sarvnubhavatas svata //MU_3,81.77// sann ea cetantmatvd asann anavabodhata / dvaitaikye ntra vidyete satyarpe mahtmani //MU_3,81.78// yadi kacid dvityas syt tad ekasyaikat bhavet / dvitvaikyayor mithas siddhir tapacchyayor iva //MU_3,81.79// yatra nsti dvityo hi tatraikasyaikat katham / ekatym asiddhy dvayam eva na vidyate //MU_3,81.80// eva sthite tu yac chia tat syd riktam ihsthite / tasmn na vyatirikta tadrpa drava ivmbhasa //MU_3,81.81// nnrambhavila ca smyenkubdharpi ca / bjasyntas tarur iva brahmao 'ntas sthita jagat //MU_3,81.82// dvaitam apy apthak tasmd dhemna kaakat yath / smyabuddhvabodhe hi dvaita sac ca nasanmayam //MU_3,81.83// yath dravatva payasas spandana mtarivana / vyomna nyatvam eva hi na pthag dvaitam vart //MU_3,81.84// dvaitdvaitopalambho hi dukhyaia kaytmane / nipuo 'nupalambho yas tv etayos tat para vidu //MU_3,81.85// mtmnaprameydi dradaranadyat / etvaj jagad etac ca paramau citas sthitam //MU_3,81.86// aya jagadaur nityam anenusumeru / spandana pavaneneva svga eva dhta kuta //MU_3,81.87// aho nu bhm myeyam atha v myit par / paramvantar evsti yat trailokyaparampar //MU_3,81.88// athsambhavamyitvam evaitat sarvad sthitam / cinmtraparamvantamtram eva jagat sthitam //MU_3,81.89// antargatajagajjlo 'py eo 'us smyam atyajan / sthito 'ntassthabhadvka bja bhodare yath //MU_3,81.90// bje 'ntar vkavistras sthitas saphalapallava / paray dyate dy jagac ca cidadare //MU_3,81.91// sa khphalavkatvam ajahad bjakoare / yath tarus sthitas tadvad viksi cidaau jagat //MU_3,81.92// sasthitadvaitam advaitabjakoam iva sthitam / jagac citparamvantar ya payati sa payati //MU_3,81.93// na dvaita na ca vdvaita na bja na ca vkura / na sthla na ca v skma njta jtam eva no //MU_3,81.94// na csti na ca nstda na somya kubhita na ca / trijagaccidaor antas sattva vtha na kicana //MU_3,81.95// na jagan njagad vsti vidyate citparut / sarvtmik yad yatra y yathodeti tat tath //MU_3,81.96// udety anudito 'py ea svasavedanajmbhita / paramtmur ektm samagrtmatayeva khe //MU_3,81.97// drumbhyeva bjatvam ivodety anudayy api / para tattva jagadbhagy jagannodayena ca //MU_3,81.98// drumo bjatayevu na santyaktasamasthiti / tihaty apagataspandatygtyga paro 'uka //MU_3,81.99// bisatantur mahmeru partmor apekay / dya kila bise tantur adyk partmat //MU_3,81.100// bisatantur mahmeru paramo kiltmana / tasyaiva tadghanc cntassthit mervdikoaya //MU_3,81.101// etena tena mahat paramun ca vypta tata viracita janita kta ca / vivaprapacaracana nabhaseva vivak nyatvam accham abhita parilabdham eva //MU_3,81.102// dvaitena sundaratara svam anujjhateva rpa suuptasadena parvabodht / aikya gata sthitagamgamamuktam evam ittha sthita nanu jagat paramrthapia //MU_3,81.103// jagatparamrthapikaraa nma sarga dvyatitamas sarga vasiha: iti rjamukhc chrutv karka vanamarka / avabuddhapadntasstha jahau mtsaryacpalam //MU_3,82.1// antatalat toa virntim apatpatm / prpt prvmayrva sajyotsneva kumudvat //MU_3,82.2// tay rjagir tasy nanda udabhd bham / garbho 'nta khe balky raveeva payomuca //MU_3,82.3// rkas: aho bata pavitreya bhavator bhti emu / anastamitasrea prabodhrkea bhsit //MU_3,82.4// sit samaras uddh jyotsneva aimaalt / vivekakaik d bhavator hdayd iyam //MU_3,82.5// vivekino jagatpjys sevy manye bhavd / tvatsagt savikssmi candreeva kumudvat //MU_3,82.6// saurabha kusumsagd iva satsagamc chubham / pravartate 'rkasamparkd vikso 'mburuhm iva //MU_3,82.7// mahatm eva sasargt punar dukha na bdhate / ko hi dpaikhhastas tamas paribhyate //MU_3,82.8// mayemau jagale prptau bhavantau bhmibhskarau / pjanyv ata ghram hita kathyat ubham //MU_3,82.9// rj: asmajjanapade rakakulaknanamajari / janasya bdhate 'tyartha sad hdayalanam //MU_3,82.10// yad sarvaiva janat sad dhavicik / manmaale 'dya tenha nirgato rtricaryay //MU_3,82.11// lni hdaye n na myanti yadauadhai / tadha tvadvidhaproktamantrdyarthena nirgata //MU_3,82.12// tvdasya ca lokasya mugdhalokbhightina / nigrahrtha pravttir me s ca sampattim etv alam //MU_3,82.13// etvad eva ca ubhe nanv agkriyat tvay / bhyo bhavaty yat pr hisany na kasyacit //MU_3,82.14// rkas: bham eva karomy adyaprabhty avitatha prabho / satyam eva na kicid dhi hisanya maydhun //MU_3,82.15// rj: yady eva phullapadmki paradehaikabhojane / ki syc charravtty te sthity matsamhite //MU_3,82.16// rkas: abhir varaatai rjan prabuddhys samdhita / jtabhojanasakalp bhojaneccheyam adya me //MU_3,82.17// idn ikhara gatv tad eva dhynanical / yvadiccha sukhense sajv slabhajik //MU_3,82.18// mt dhra baddhv dhraymi arrakam / yatheccham atha klena tyakymti matir mama //MU_3,82.19// arraparitygam idn na may npa / hisany paraprs teneda madvaca u //MU_3,82.20// himavn nma ailo 'sti ruc candrunirmala / ya uttarhdaye spaprvparrava //MU_3,82.21// tatrha nivasmy ugre hemagadarghe / yas stambhalekheva karka nma rkas //MU_3,82.22// tapas prrthito brahm janatmraecchay / vicik prahar sy skmsmti vai may //MU_3,82.23// tasmt samprptavaray bahn varagan may / bhukt viciktvena janat jvavedhanai //MU_3,82.24// tvay na guino hisy iti me brahma kta / niyamrtha mahmantras tadyattsmi sasthit //MU_3,82.25// so 'ya praghyat tena sarva hdayalanam / amam eyati loke 'smin k kath matkte bhrame //MU_3,82.26// virataivsmi histo yat pur hisita may / janasya hdaya tena nyo vaidhuryam gat //MU_3,82.27// hisitv raktamsni santyakt ye may jan / tebhyo vidhuranibhyo ye jts te 'pi td //MU_3,82.28// rjan vicikmantras so 'ya sampanna eva te / na hi sattvavatm asti dussdhyam iha kicana //MU_3,82.29// ato durnikoeu ln parintaye / mantro yo brhma prokto rja ghra gha tam //MU_3,82.30// gaccha nikaa nady gacchmas tatra bhpate / svcntbhy sayatbhy bhavadbhy suvrat dade //MU_3,82.31// vasiha: iti tasy tad rtry rkasmantribhbhta / jagmus te saritas tra mithassajtasauhd //MU_3,82.32// anvayavyatirekbhy rkasys sauhda tath / jtv sthitau tau svcntv ubhv ante nivsinau //MU_3,82.33// tay brahmopadio 'sau tatas tbhy yathkramam / snehd vicikmantra pradatto japasiddhida //MU_3,82.34// tatas sajtasauhrdau tau visjya nicar / yad gantu pravttsau tad rjbravd vaca //MU_3,82.35// rj: gurus tva nau mahdevi vayasy ca sunirvt / nimantrayvahe yatnt tvm ambhoruhasundari //MU_3,82.36// na prrthan tathsmka vitathkartum arhasi / sauhrda sujann hi darand eva vardhate //MU_3,82.37// laghusaubhgyasayukta ktvkra manoharam / gacchsmadgha bhavy tatra tiha yathsukham //MU_3,82.38// rkas: mugdhastrrpadhriyai dtu aknoi bhojanam / santarpayasi m kena rkasrpadhrim //MU_3,82.39// rako'nnam eva me tuyai na smnyajananam / prvasiddhas svabhvo 'yam sargntd vivardhate //MU_3,82.40// rj: hemasragdmavalit dinni katicid ghe / mama strrpi tiha yvadiccham anindite //MU_3,82.41// tato duktina caurn vadhy atasahasraa / maalebhyas samnya dade tubhya subhojane //MU_3,82.42// kntrpa parityajya ghtv rkasa vapu / dya vadhy ataa purus tn svasacitn //MU_3,82.43// nayasva himavacchga tatra bhukva yathsukham / mahannm eknte bhojana hi sukhyate //MU_3,82.44// supt nidr parityajya bhava bhyas samdhibhk / samdhivirat bhyo 'py gatya punar anyad //MU_3,82.45// neyasy anyn vadhyanarn his nai ca dharmata / svadharmea ca hisaiva mahkaruay sam //MU_3,82.46// tva sameyasi cvaya m samdhivirmi / asatm api sarha sauhrda na nivartate //MU_3,82.47// rkas: yuktam ukta tvay rjan karomy evam aha sakhe / sauhrdena pravttasya ko vkya nbhinandati //MU_3,82.48// vasiha: ity uktv rkas tatra sampann s vilsin / hrakeyrakaakapaasragdmadhri //MU_3,82.49// rjann gaccha gacchma ity uktv npamantriau / agre gantu pravttau tau rtrv anusasra s //MU_3,82.50// atha te prthivagha prpya t rajan mitha / kathayaikaghe ramye kapaym sur dt //MU_3,82.51// prabhte 'ntapure tasthau purandhrijanallay / rkas mantrirjnau svavyprau babhvatu //MU_3,82.52// tato divasaakena sacitni mahbht / npntarapurebhyo 'pi svamaalagat tath //MU_3,82.53// tri vadhyasahasri tni tasyai taddadau / s babhva nikle saivogr k rkas //MU_3,82.54// tni vadhyasahasri jagrha bhujamaale / dhrnikarajlni meghamleva koare //MU_3,82.55// yayau rjnam pcchya tad eva himavacchira / daridr labdhahemeva gham ugraarri //MU_3,82.56// tatr tpter bha bhuktv sukha suptv dinadvayam / st prabuddh susvacch s samdhivat puna //MU_3,82.57// pacabhir v tribhir vpi varais s samprabudhyati / tat tato maala yti tena rj ca pjyate //MU_3,82.58// tatra virambhagarbhbhi kathbhi kacid eva s / sthitv kla ghtv tn vadhyn svspadam ety atha //MU_3,82.59// jvanmuktatayaivam eva vipine sdypi rako'gan / tasminn eva girau sthit vigalitadhynaikatnay //MU_3,82.60// tasmin rjani ntim gatavati tyaktaiaentman / tadrrdhipasauhdais svakavaln svdayant ciram //MU_3,82.61// rkassauhrda nma sarga tryatitamas sarga vasiha: kirtamaale tasmin ye ye santi mahbhta / tais tais saha par maitr tasys samabhijyate //MU_3,83.1// sarvs tatra mahotptn picdibhayny api / rog ca yogasiddh s nivrayati rkas //MU_3,83.2// bahuvaragaair nai dhynd viratim gat / tatrgatya samanti vadhy jantn susacitn //MU_3,83.3// adypi tatra ye vadhys te tadartha mahbhuj / dyante mitrasammne ke hi ndhyavasyina //MU_3,83.4// tasy dhynaniay kirtajanamaale / anynty cira kla janadoaprantaye //MU_3,83.5// s dev kandarnmn magaletaranmik / samprasthpit proccai pure gahanakoare //MU_3,83.6// tata prabhti tatrnyo yo yo bhavati bhmipa / sa kandar bhagavat pratihpayati svayam //MU_3,83.7// ya kandar pratih v na karoti npo 'dhama / tasyopatpanicay praj nighnanti yatnata //MU_3,83.8// tatpjand avpnoti janas tatrepsita phalam / svabhvanvaocchnam anarthyprapjanam //MU_3,83.9// vadhyalokopacrea s dev paripjyate / pratimy sthitdypi cittasthaphaladyin //MU_3,83.10// sakalalokasamagalakri kavalitkhilavadhyamahjan / jayati stra kirtajanspad paramabodhavat ciradevat //MU_3,83.11// scyupkhyna sampta nma sarga caturatitamas sarga vasiha: etat te kathita sarvam upkhynam aninditam / karkay vanarkasy yathvad anuprvaa //MU_3,84.1// rma: himavadgahvaraprokt s katha karkas / katha ca karka nmn yathvad vada me prabho //MU_3,84.2// vasiha: kulni santy anekni rkasn svabhvata / tni kni uklni haritny ujjvalni ca //MU_3,84.3// karkaaprisada karkao nma rkasa / babhva tajj s k karka karkakti //MU_3,84.4// karkapranasasmty mayai kathit tava / adhytmoktiprasagena citsvarpanirpae //MU_3,84.5// sampannam evam ekasmd asampannam api sphuam / ida jagad andyantt padt paramakrat //MU_3,84.6// bhvinyo vcayo vriy anynanys sthit yath / vartamn api pare sayas sasthits tath //MU_3,84.7// ajvalann eva kheu vahnir arthakriy yath / karoti markadn tpaharadikm //MU_3,84.8// sama saumyatvam ajahad eva nityoditasthiti / tath brahma karotda nnkarteva saj jagat //MU_3,84.9// apy angata evyam eva sarga upgata / bhos slabhajiksavid druva subodhit //MU_3,84.10// bjd yathnanyad api phaldy anyad ivotthitam / cites tathnanyad api cetyam anyad ivotthitam //MU_3,84.11// acchedd ekasatty na bheda phalabjayo / ciccetyayo ca vryrmyor iva vastuni kacana //MU_3,84.12// avicrd te bhedo naitayor upapadyate / yata kutacid uditas sa vicrea nayati //MU_3,84.13// bhrntir e yathyt tath ytu raghdvaha / jsyasy etat prabuddhas tvam en kevalam utsja //MU_3,84.14// bhrntigranthau vitruite maduktiravat tava / jnaabdrthabhedn vastu jsyasy ala svayam //MU_3,84.15// cittd iyam anarthars tac ca s cetara ca te / maduktiravad eva ntim eyanty asaayam //MU_3,84.16// brahmaas sarvam utpanna sarva brahmaiva ceti ca / madgrbhis samprabuddhas sa jsyasy alam anindita //MU_3,84.17// rma: tasmd idam iti brahman vyatirekrthapacam / nanu ki vaki deved abhinna sarvam ity api //MU_3,84.18// vasiha: upadeya streu jta abdo 'thavrthaja / pratiyogivyavacchedas sakhylakaapakavn //MU_3,84.19// bhedo dyata evya vyavahrn na vstava / vetlo blakasyeva kryrtha parikalpita //MU_3,84.20// dvaitaikyam api no yasy yathbhtrthasasthitau / asti tasym das syt kutas sakalpaviplava //MU_3,84.21// kryakraabhvo hi yath svasvmilakaa / hetu ca hetum caiva tathaivvayavakrama //MU_3,84.22// vyatirekvyatirekaparimdivibhrama / tath bhvavikr ca vidyvidye sukhsukhe //MU_3,84.23// evamdimay mithysakalpakalanombhit / ajnm avabodhrtha na tu bhedo 'sti vastuni //MU_3,84.24// asambodhd aya bhedo jte dvaita na vidyate / jte santakalana maunam evvaiyate //MU_3,84.25// param ekam andyantam avibhgam akhaitam / iti jsyasi siddhntakle bodham upgata //MU_3,84.26// vikalpante hy asambuddhs svavikalpavijmbhitai / upaded aya vdo jte dvaita na vidyate //MU_3,84.27// vcyavcakasambandho vin dvaita na sidhyati / na ca dvaita sambhavati mauna v vca ity alam //MU_3,84.28// mahvkyrthanih tva buddhi ktv raghdvaha / vacobhedam andtya yad ida vacmi tac chu //MU_3,84.29// jta kutacid utthya gandharvapuravan mana / bhrntimtra tanotda jagadkhya svajmbhaam //MU_3,84.30// yath cetas tanotm jaganmy tathnagha / u tva kathaymda dnta sivedane //MU_3,84.31// ya rutv sarvam eveda bhrntimtram iti svayam / rma nicayavn bhtv dre tyakyasi vsanm //MU_3,84.32// manomanananirmamtram eva jagattrayam / sarvam utsjya nttm svtmany eva nivatsyasi //MU_3,84.33// madvkyrthvadhnastho manovydhicikitsane / vivekauadhilepena prayatna ca kariyasi //MU_3,84.34// eva sthite jagadrpa cittam eveha jmbhate / na vidyate arrdi sikatntaratailavat //MU_3,84.35// cittam eva hi sasro rgdikleaditam / tad eva tair vinirmukta bhavnta iti kathyate //MU_3,84.36// citta sdhya planya vicrya kryam ryavat / hrya vyavahrya ca sacrya dhryam dart //MU_3,84.37// evam abhyantare citra bibharti trijagan mana / aa myram iva tad yathkla vijmbhate //MU_3,84.38// yo 'ya cittasya cidbhgas sai sarvrthabjat / ya csya jaabhgas svas taj jagat so 'ga vibhrama //MU_3,84.39// avidyamnam evedam disarge dhardikam / nirktir ajas svapna payatva na payati //MU_3,84.40// sargdi drghasavitty aildi jaasavid / skma skmavid vetti deha nya na vstavam //MU_3,84.41// sarvagentman vypta svacetytmavapur mana / tala somyavimala vrva ravitejas //MU_3,84.42// cittablo jagadyaka mithy payaty abodhata / bodhato 'sau para rpa sva payati nirmayam //MU_3,84.43// yathtm dyatm eti dvaitaikyabhramadyinm / u tat te pravakymi vakyamakathkramai //MU_3,84.44// yat kathyate hi hdayagamayopamnayukty gir madhuramugdhapadrthay ca / rotus tad aga hdaya parito visri vypnoti tailam iva vrii vry aakam //MU_3,84.45// tyaktopamnam amanojapada durartha kubdha tvarvidhurita vinigravaram / rotur na yti hdaya pravinam eva sayti cjyam iva bhasmani hyamnam //MU_3,84.46// khynakni bhuvi yni kath ca y y yad yat prameyam udita paripeala v / dntadikathanena tad eti sdho prkyam u bhuvana sitaramineva //MU_3,84.47// mano'kurotpattikathana nma sarga pactitamas sarga vasiha: pur me brahma prokta sargasakathaynagha / yad ida tat pravakymi tvayi pcchati rghava //MU_3,85.1// pur may hi bhagavn pa kamalasambhava / ime katham upynti brahman sargaga iti //MU_3,85.2// brahm: eva hi mana evedam ittha sphurati bhtavat / calair jalayas sphrair vicitrai cakrakair iva //MU_3,85.3// dindau samprabuddhasya sasra sraum icchata / purkalpe hi kasmicic chu ki vttam aga me //MU_3,85.4// kadcid akhila sarga sahtya divasakaye / eka evham ekgras svasthas svm anaya nim //MU_3,85.5// ninte samprabuddhas san sndhy ktv tath vidhim / praj drau das sphre vyomni yojitavn aham //MU_3,85.6// yvat paymi gagana na tamobhir na tejas / vyptam atyantavitata nyam antavivarjitam //MU_3,85.7// sarga sakalpaymmam iti nicitya tan may / kham evekitum rabdha uddhaskmea cetas //MU_3,85.8// athha davs tatra manas vitate 'mbare / pthaksthitn mahrambhn sargn sthitinirargaln //MU_3,85.9// parasparea cdn brahmavivindrasayutn / sasursuragandharvakinnaroragamnavn //MU_3,85.10// merumandarakailsamahendramalaycaln / sdridyrvnad ca sakhyay daabhsurn //MU_3,85.11// teu tatpratibimbbh padmakodhivsina / rjahasarathrhs sasthit daapadmaj //MU_3,85.12// pthaksthiteu daasu tedyadbhtapaktiu / jvalajjvleu drgheu jagatsjjvaladptiu //MU_3,85.13// pravahanti mahnadya pradhvananti tathbdhaya / pratapanty uarucaya prasphuranty ambare 'nil //MU_3,85.14// divi kranti vibudh bhuvi kranti mnav / dnav bhogina caiva ptleu sukha sthit //MU_3,85.15// klacakrapariprot a chubhs sakalartava / yathkla phalapr bhayanty abhito mahm //MU_3,85.16// prauhi ubhubhcrasthitaya kakubh prati / narakasvargaphalads sarvatra samupgat //MU_3,85.17// bhogamokaphalrthinyas samast bhtajtaya / samhita yathkla prayatante yathkramam //MU_3,85.18// saptaloks tath dvps samudr girayas tath / avekam kalpnta sphuranty urutarravam //MU_3,85.19// kvacid rtritvam yta kvacit sthiratay sthitam / sthita parvatakujeu tamas tejolavadrutam //MU_3,85.20// nabhonlotpalasyntar bhramadabhramadhuvratam / prasphurattrakjla kesarprat gatam //MU_3,85.21// kalpntaghananhro merukujeu sasthita / almaler amala tlam ahlkoarev iva //MU_3,85.22// loklokdriraan raadaravaghurghurm / tamakhaendranlhy nijaratnavirjitm //MU_3,85.23// dadhn vasudh bhtaravakkalighughumm / sasthit bhuvanbhoge svntapura ivgan //MU_3,85.24// gaurhapaktimadhyastharajanrjirjit / padmotpalasraja iva lakyante vatsarariya //MU_3,85.25// bahugarbhavibhgasthabhtalok pthak pthak / tejo'ru vilokyante dimnva aake //MU_3,85.26// tripravh tripathag ktvordhvdhogamgam / jagadyajopavtbh sphurantndukalmal //MU_3,85.27// ita ceta ca gacchanti ryante prodbhavanti ca / diglatsu taitpup vtnte meghapallav //MU_3,85.28// gandharvanagarodynavimnvalimlit / samudrabhminabhas padav pravirjate //MU_3,85.29// lokntareu saghena devsuranarorag / udumbareu maak iva ghughumits sthit //MU_3,85.30// yugakalpakaalavakalkkalakita / klo vahaty akalitas sarvanapratkaka //MU_3,85.31// evam lokya uddhena parea svena tejas / bha vismayam panna kim etat katham ity aham //MU_3,85.32// katha msamayenk yan na paymi kicana / tan myjlam atula paymi manasmbare //MU_3,85.33// athlokya cira kla manasaivham ambart / arka tasmj jagajjld ekam nya pavn //MU_3,85.34// gaccha devadevea bho bhskara mahdyute / svgata te 'stv iti prokta maysau kathito 'py atha //MU_3,85.35// kas tva katham ida jta jagad eka jaganti v / yadi jnsi bhagavas tad etat kathaynagha //MU_3,85.36// ity ukto mm asv arkas samparijtavn atha / namasktybhyuvcedam anindyapaday gir //MU_3,85.37// bhnu: asya dyapicasya nitya kraatm api / gata kasmn na jne ki mm vara pcchasi //MU_3,85.38// atha madvkyasandarbhe ll cet tava sarvaga / acintitt samutpanna tac chu tva vadmy aham //MU_3,85.39// sad asad iti kalbhir tata sad bhramabharabhedavimohadyinbhi / pravitataracanbhir vartma pravilasatha mano mahan mahtman //MU_3,85.40// brahmdityasamgamo nma sarga aatitamas sarga bhnu: kalpanmni mahdeva hyastane divase tava / tale kailsaailasya jambudvpaikakoake //MU_3,86.1// suvarajaanmn yat tvatputrair janitaprajai / maala kalpita rmad analpasukhasundaram //MU_3,86.2// tatrbhd atidharmtm brhmao brahmavittama / indur nmtinttm kayapasya kulodbhava //MU_3,86.3// tasmis tad nivasato nitya svajanamaale / na babhvtmajas tasya marubhmes ta yath //MU_3,86.4// na vyarjata s bhry tasya niphalapupit / jv gaur suuddhpi ny aralat yath //MU_3,86.5// tau tato dampat khinnau putrrtha tapase gire / kailsasysam rhau rhv iva vanadrumau //MU_3,86.6// bhtair anvte nye tasmin kailsakujake / tepte tau tapo ghora jalhrau tarusthitau //MU_3,86.7// eka pnyaculaka ptv divasaparyaye / nispandam utthitau vrk vttim ritya sasthitau //MU_3,86.8// tasthatus tau tad tatra tvad vanataruvratau / yvat tret dvpara ca yuge dve eva te gate //MU_3,86.9// tatas tuo 'bhavad devas tayo aikaldhara / dinatpottpitayor indu kumudayor iva //MU_3,86.10// jagma tam uddea yatra tau vipradampat / salatpdapa dea pupkara ivevara //MU_3,86.11// dampat tau vrha soma somrdhaekharam / phullnana dadatu kumude aina yath //MU_3,86.12// tau ta praematur deva turmalam varam / dyvpthivyv udita paripram ivoupam //MU_3,86.13// tarjayan pavandhtanavaveuvanasvanam / mdddma smitasyandi provctha vaca iva //MU_3,86.14// vara: vara vipra ghu tuo 'smi tava vchitam / madhumsaraskrntavkavan mudito bhava //MU_3,86.15// vipra: bhagavan devadevea daa putr mahdhiya / bhavy bhavantu me bhya oko yena na bdhate //MU_3,86.16// bhnu: athaivam astv iti procya jagmntardhim vara / vyomni vrinidhau hrda ktvevormir mahvapu //MU_3,86.17// tatas tau dampat tuau ivt prpya vara gham / gatau grvasadau kham ivommahevarau //MU_3,86.18// tatra s brhma gehe babhvodragarbhi / babhau prodar ym meghalekheva vri //MU_3,86.19// klena suuve putrn pratipaccandrakomaln / daa bln madhau mugdh vasudheva navkurn //MU_3,86.20// te ktabrahmasaskr vddhim yur mahaujasa / svalpenaiva hi klena prvva navmbud //MU_3,86.21// te saptavaravayaso babhvur jtavmay / virejus tejas tatra nabhasvmal grah //MU_3,86.22// atha kalena mahat te tau pitarau tad / sajagmatus tanu tyaktv sv gati gatikovidau //MU_3,86.23// mtpitbhy rahit daa te brhmas tata / yayu kailsaikhara gha santyajya drata //MU_3,86.24// tatra sacintaym sur udvigns te vibndhav / ki syt param iha reya cu ceda parasparam //MU_3,86.25// kim iha syt samucita bhrtara kim adukhadam / ki mahattva mahaivarya ki mahvibhava ubham //MU_3,86.26// kiyad etad anaivarya smant hi cirevar / smantasampat ki nma rjno hi mahevar //MU_3,86.27// ki nma sampad bhpn samr iha mahevara / ki nma sampat smrjyam indro hha mahevara //MU_3,86.28// ki nma vastv athendratva yan muhrta prajpate / vinayati na yat kalpe ki syt tad iha obhanam //MU_3,86.29// vadamnev athaiteu jyeho bhrt mahmati / gambhravg uvceda mgaythn mgo yath //MU_3,86.30// aivary hi sarvem akalpntavini yat / rocate bhrtaras tan me brahmatvam iha netarat //MU_3,86.31// etat taduktam akhil dvijaputrs tadottam / vacobhir aindavs tatra sdhu sdhv ity apjayan //MU_3,86.32// cu ceda katha tta sarvadukhpamarjanam / padmsana jagatpjya viricatvam avpnuma //MU_3,86.33// bhrtr tena puna prokt bhrtaro bhritejasa / madukta sarva evaite bhavanta playantv alam //MU_3,86.34// padmsanagato bhsvn brahmham iti cetas / sjmi saharmti dhynam astu cirya va //MU_3,86.35// agrajeneti kathite bha ktv ta uttam / dhyndhnadhiyas tasthus sahaiva jyyas rast //MU_3,86.36// lipikarmaktkr dhynsakt daaiva te / antassthenaiva manas cintaym sur dt //MU_3,86.37// ayam utphullakamalakoacakronnatsana / brahmha jagatas sra kart bhokt mahevara //MU_3,86.38// yajakriykramayuts sgopgamaharddhaya / sarasvaty sagyatry yukt vedavar ime //MU_3,86.39// lokaplapurkrntasacaratsiddhamaala / ayam uddmasaubhgyas svargas suravibhita //MU_3,86.40// parvatadvpajaladhiknanais samalaktam / ida bhmaala nla trilokkarakualam //MU_3,86.41// etat ptlakuhara daityadnavabhoginm / amtastrgakra gha gahanakoaram //MU_3,86.42// ayam indro mahbhur vajrlaktadordruma / trailokyanagarm eka pti pvanayajabhuk //MU_3,86.43// dptijlavaratrbhir avaabhyeva diggaam / kramea pratapanty ete bhnavo bhribhnava //MU_3,86.44// lokapl ime loka rakanty akubdhavttaya / marydbhir atucchbhir gopl gogaa yath //MU_3,86.45// unmajjanti nimajjanti prasphuranti patanti ca / tarag iva toynm im pratidia praj //MU_3,86.46// sjmmam aha sarga saharmi tathdta / ayam tmani tihmi mymi bhuvanevara //MU_3,86.47// aya savatsaro yta ida pariata yugam / sir iyam asau klas tv aya saharaasya ca //MU_3,86.48// ayam adya gata kalpo brhm rtrir iya tata / ayam tmani tihmi prtm paramevara //MU_3,86.49// iti bhvitay buddhy te dvij aindav daa / abahirvttayas tasthus samutkr ivopalt //MU_3,86.50// adhigatakamalsanakrams te parigalitetaratucchavttijl / satatagajavajarjarsanasth ciram iti padmajakalpane vireju //MU_3,86.51// aindavasamdhna nma sarga sapttitamas sarga bhnu: pitmahakrame tasmis tatas te baddhabhvan / karmabhis tais samkrntamanasks tasthur dt //MU_3,87.1// yvat te dehaks te tpena pavanais tath / yayu oa yath grme chinn kamalapallav //MU_3,87.2// jakus tn dehaks tatra kravyd vanavsina / ita ceta ca luhits satphalnva marka //MU_3,87.3// atha te ntabhyrth brahmatve ktabhvan / tasthu caturyugasynte yvat kalpa kaya gata //MU_3,87.4// kyame tata kalpe tapaty dityasacaye / pukarvartakeccair varatsu kahinravam //MU_3,87.5// vahatsu kalpavteu sthita eva mahrave / keu bhtavndeu te tathaiva vyavasthit //MU_3,87.6// adya prabuddhe bhavati draum icchati sastim / svakenaiva krameoccais te tathaiva vyavasthit //MU_3,87.7// ta ete bhagavan brahman brahmao brhma daa / ta ete daa sasr manovyomani sasthit //MU_3,87.8// tem ekatamasyyam aham kamandira / bhnur bhuvi vibho klakalkarmai yojita //MU_3,87.9// ea te kathitas sargo danm abjasambhava / brahma sambhavo vyomni yathecchasi tath kuru //MU_3,87.10// vividhakalpanam valitmbara yad idam uttamajgatam utthitam / kiraajlakamohitamohana tad akhila nijacetasi vibhrama //MU_3,87.11// jagaddaakanirayo nma sarga atitamas sarga brahm: brhmaa brahmao bhnur ity uktv brahmao mama / brahman brahmavid reha tm eva babhva sa //MU_3,88.1// tata ukta may tasya ciram sacintya cetas / bhnor bhno vadu tva kim anyat sasjmy aham //MU_3,88.2// etni daa vidyante kila yatra jaganti hi / tatrnyo mama sargea ko 'rtha kathaya bhskara //MU_3,88.3// bhnu: nirhasya niricchasya ko 'rthas sargea te prabho / vinodamtram eveya sis tava jagatpate //MU_3,88.4// nikmd eva bhavatas sargas sampadyate prabho / arkd iva jalditya pratibimbam ivdhiya //MU_3,88.5// arrasanniveasya tyge rge mate yad / nikmo bhagavan bhvo nbhivchati nojjhati //MU_3,88.6// sjasda tad deva vinodyaiva bhtapa / punas sahtya sahtya dina dinapatir yath //MU_3,88.7// tava nityam asasaktavinodyaiva kevalam / ida kartavyam eveti jagan na tu ghanecchay //MU_3,88.8// si na ca karoi tvam aharvypram tmana / nityakarmaparitygt kim aprvam avpsyasi //MU_3,88.9// yathprpta hi kartavyam asaktena sat sad / makurekalakena pratibimbakriy yath //MU_3,88.10// yathaiva karmakarae kman nsti dhmata / tathaivkarmakarae kman nsti dhmata //MU_3,88.11// atas suuptopamay vtty nikmaynay / suptaprabuddhasamay kuru krya yathgatam //MU_3,88.12// sargair athenduputr toam eti jagat prabho / tadaite toayiyanti na tv sargs surevara //MU_3,88.13// cittanetrair bhavn etn sargn payati no d / apaya caku sarga sam ity eva vetti ka //MU_3,88.14// yenaiva manas sargo nirmita paramevara / sa eva msanetrea ta payati hi netara //MU_3,88.15// na caitn daa sasrn daanrajasambhavn / kacin nayitu akta cito drhyc cira sthitn //MU_3,88.16// karmendriyair yat kriyate tad roddhu kila yujyate / na manonicayakta kacid rodhayitu kama //MU_3,88.17// yo baddhapadat yto jantor manasi nicaya / sa tenaiva vin brahman nnyena vinivryate //MU_3,88.18// bahukla yad abhyasta manas dhanicayam / penpi na tasysti kayo nae 'pi dehake //MU_3,88.19// yad baddhapham abhito manasi prarha tadrpa eva puruo bhavatha nnya / tadbodhand itaram atra kilbhyupya ailaugham ekam iva niphalam eva manye //MU_3,88.20// aindavanicayakathana nma sarga ekonanavatitamas sarga bhnu: ryate hi pur deva magadheu mahpati / indradyumna iti khyta indradyumna ivpara //MU_3,89.1// tasyendubimbapratim bhry kamalalocan / ahaly nma tatrsc chakasyeva rohi //MU_3,89.2// tasminn eva pure iga kilsd balavn iti / indranmpara kacic chrmn viprakumraka //MU_3,89.3// ahaly prvam indrasya babhveety ahalyay / ruta rjamahiytha kathprastvata kvacit //MU_3,89.4// karya tad ahaly s babhvendrnurgi / ahaly m na kasmt sa akro 'bhyetti sotsuk //MU_3,89.5// mlahrakadalpallavstaraeu s / atapyata bha bl latln vanev iva //MU_3,89.6// khedam pa samagrsu tsu bhpavibhtiu / mats nidghataptsu parilol sthalev iva //MU_3,89.7// ayam indro 'yam indra cety eva jtapralpay / lajjpi hi tay tyakt vaivayam upaytay //MU_3,89.8// ity rty ghanasneham atha tasy vayasyay / uktam li tavvighnam indram apy naymy aham //MU_3,89.9// indra tavnaymti rutv vikasiteka / papta pdayos sakhy naliny nalin yath //MU_3,89.10// tata prayte divase samyte nigame / s vayasy tam indrkhya yayau viprakumrakam //MU_3,89.11// bodhayitv yathyukta s tam indrakumrakam / ahalynikaa rtrv naym sa satvaram //MU_3,89.12// s tatas tena igena mahendrea rati yayau / kasmicit sadane gupte bahumlyavilepan //MU_3,89.13// hrgadamanojena tena s taru tad / ratenvarjit vall rasena madhun yath //MU_3,89.14// tatas tadanurakt s payant tanmaya jagat / na snantagukra bhartra bahv amanyata //MU_3,89.15// kenacit tv atha klena tasy indrnurgit / s jt rjasihena tanmukhavyomacandrik //MU_3,89.16// indra dhyyati s yvat tvat tasy virjate / mukha prena candrea prabuddham iva kairavam //MU_3,89.17// evam anyo'nyam saktabhvam lokya bhpati / cakra bahubhir daais sa dvayor atha sanam //MU_3,89.18// tv ubhv api santyaktau hi santau salilaye / tuau jahasatus tatra na kheda samupgatau //MU_3,89.19// apcchat tau tato rj khinnau stha ki na durmat / tv catur mahpla jalayasamuddhtau //MU_3,89.20// sastyvm ihnyo'nya mukhakntim aninditm / muhyvo na mahpla svgair api vikartitai //MU_3,89.21// vahnv api parikiptv akhinnv evam eva tau / catur mudittmnv anyo'nya smtiharitau //MU_3,89.22// grathitau gajapdeu nakhinnv eva sasthitau / evam evocatur bhpam anyo'nya smtiharitau //MU_3,89.23// kahatv akhinnau tv evam eva kilocatu / pakamagnv akhinnau tv evam eva kilocatu //MU_3,89.24// anyasmc chsanjlt kalpitc ca puna puna / uddhtv catu pau tam evrtha puna puna //MU_3,89.25// uvcendro mahpla jagan me dayitmayam / na sanni dukhni bdhante kicid eva me //MU_3,89.26// asy caiva jagad rjan sarva manmayam eva hi / tena nau sandukha kicid eva na bdhate //MU_3,89.27// mano nma vaya rjan mano hi puruas smta / prapacamtram evya deho dyata eva hi //MU_3,89.28// samaklaprayuktena sahas daarin / dhra mano bhedhayitu na mang api akyate //MU_3,89.29// k nma t mahrja kdya kasya aktaya / ybhir mansi bhidyante dhanicayavanty api //MU_3,89.30// patatdetu v deho ytu v viarrutm / bhvitrthbhipatita manas tihati prvavat //MU_3,89.31// ie 'rthe ciram via bhaktu dhra sthita mana / bhv bhv arrasth mama akt na kecana //MU_3,89.32// bhvita tvravegena manas yan mahpate / tad eva payaty acala na arraviceitam //MU_3,89.33// na kcana kriy rjan varapdik api / tvrasavegasampanna akt clayitu mana //MU_3,89.34// tvravegena sasakta puru hy abhivchite / mana clayitu akt na mahdri mg iva //MU_3,89.35// rmeyam asitpg manakoe pratihit / devgre mahotsedhe dev bhagavat yath //MU_3,89.36// na dukham anugacchmi priyay jvarakay / girir grmadadha lagnayevbhramlay //MU_3,89.37// yatra yatra yath rjas tihmy abhipatmi v / tatresagamd anyat kicin nnubhavmy aham //MU_3,89.38// ahalydayitnmn manasendrbhidha mana / sasaktam idam yti na svabhvd te param //MU_3,89.39// ekakryanivia hi mano dhrasya bhpate / na clyate merur iva varapabalair api //MU_3,89.40// deho hi varapbhym anyatvam upagacchati / na tu dhra mano rjan vijigutayotthitam //MU_3,89.41// etni ctra manas na ca krani rja arraakalny asamutthitni / ceto hi kraam amu arrakeu vrva sarvavanaaalatraseu //MU_3,89.42// dya arram iha viddhi mano mahtman sakalpit jagati tena arrasagh / dya arram abhitihati yatra tatra tat tad bha phalati netarad asya pusa //MU_3,89.43// mukhykura subhaga viddhi mano hi puso dehs tata pravists tarupallavbh / nae 'kure punar udeti na pallavarr na tv akura kayam upaiti dalakayeu //MU_3,89.44// dehakaye vividhadehagaa karoti svapnvanv iva vana navam u ceta / citte kate na tu karoti hi kicid eva dehas tatas samanuplaya cittaratnam //MU_3,89.45// dii dii harikm eva paymi rjan priyayuvatimanastvn nityam nandito 'smi / tava sukhaviktn yat phala dukhadyi kaam atha sucira v tan na paymi kicit //MU_3,89.46// ktrimendravkya nma sarga navatitamas sarga bhnu: athendreaivam ukto 'sau rj rjvalocana / muni bharatanmna prvasastham uvca ha //MU_3,90.1// rj: bhagavan sarvadharmaja payasy asya durtmana / bham adya mukhe sphra dhrya maddrahria //MU_3,90.2// ppnurpam apy asya pa dehi mahmune / yad avadhyavadht ppa vadhatygt tad eva hi //MU_3,90.3// ity ukto rjasihena bharato munisattama / yathvat pravicryu ppa tasya durtmana //MU_3,90.4// sahnay duktiny bhartdrohbhibhtay / vina vraja durbuddhe iti pa visavn //MU_3,90.5// bhnu: tatas tau snehasambaddhamanaskv eva pata / patitau bhtale vkavicyutv iva pallavau //MU_3,90.6// atha vyasanasasaktau mgayonim upgatau / tato dvv api sasaktau bhyo jtau vihagamau //MU_3,90.7// adysmka vibho sarge mithassambaddhabhvanau / tapaparau mahpuyau jtau brhmaadampat //MU_3,90.8// bhrato hi tayo pas sa samartho babhva ha / arramtrkramae na manonigrahe prabho //MU_3,90.9// tv adyvadhitenaiva dehasaskrahetun / yatra yatropajyete bhavatas tatra dampat //MU_3,90.10// aktrimapremarasnuviddha sneha tayos ta prasamkya kntam / vk api sneharasnuviddh gracekulit bhavati //MU_3,90.11// ekanavatitamas sarga bhnu: tenaitad vacmi bhagavan yathjta mano mune / anigrhyam abhedya ca pair api dursadai //MU_3,91.1// aindavnm atas sikram pravinanam / yujyate na na ca brahman yuktam etan mahtmana //MU_3,91.2// ki tad asti jagaty asmin vividheu jagatsu v / tavpi ntha nthasya yad dainyya mahtmana //MU_3,91.3// mano hi jagat kart mano hi puruas smta / manakta kta loke na arrakta ktam //MU_3,91.4// yan manonicayakta tad dravyauadhidaanai / hantu na akyate janto pratibimba maer iva //MU_3,91.5// tasmd ete 'tra tihantu bhsurais sargasambhramai / tva sveha prajs tiha buddhyke 'py anantaka //MU_3,91.6// cittka cidka ka ca ttyaka / anants traya evaite cidkaprakit //MU_3,91.7// eka dvau v bahn vpi kuru sargn prajpate / svecchaytmani tiha tva ki ghta tavaindavai //MU_3,91.8// brahm: athaindave jagajjle bhnunettham udhte / may sacintya suciram idam ukta mahmune //MU_3,91.9// yuktam ukta tvay bhno vitata hi kilmbaram / mana ca vitata cpi cidka ca vistta //MU_3,91.10// tad yathbhimata sarga nitya karma karomy aham / kalpaymi bahny u bhtajlni bhskara //MU_3,91.11// tat tvam evu bhagavan prathamo 'tra manur bhava / kuru sarga yathkma may samabhicodita //MU_3,91.12// athaitat sa mahtej mama vkya prabhkara / agktya dvidhtmna cakra tapat vara //MU_3,91.13// ekena prktane tasmin vapu sryat gata / vyomdhvagatay sarge tatna divasvalm //MU_3,91.14// manmanutva dvityena ktv svavapu kat / sasarja sakal si tatm abhimat mama //MU_3,91.15// pratibhsam upyti yad yad asya hi cetasa / tat tat prakaatm eti sthairya saphalatm api //MU_3,91.16// smnyabrhma bhtv pratibhsavat kila / aindav brahmat yt manasa paya aktatm //MU_3,91.17// yathaivaindavajvs te cittatvd brahmat gat / vaya tathaiva cidbhvc cittatvd brahmat gat //MU_3,91.18// citta hi pratibhstma yac ca tatpratibhsanam / tad ida bhti dehdikhbha nto 'sti dehadk //MU_3,91.19// cittvam tmacamatkras tac camatkurute svata / yad yvatsambhava svtmany evntar marictmavat //MU_3,91.20// tad etac cittavad bhtam tivhikanmakam / tad evodharanty etad dehanmn ghana bhrami //MU_3,91.21// kathyate jvanmnaitac ceta pratanuvsanam / nta dehacamatkra jva viddhi kramt param //MU_3,91.22// nha na cnyad astha cittva cittam ida sthitam / vasihaindavasavidvad asat sattm ivgatam //MU_3,91.23// yathaindavamano brahm tathaivyam aha sthita / matkta cham eveda sakalptmaiva bhsate //MU_3,91.24// kacic cittavilso 'ya brahmham iti sasthita / svabhva eva dehdi viddhi nyatartmakht //MU_3,91.25// uddh cit paramtmaikarpity eva bhvant / jvbhya mano bhtv vettttha dehat mudh //MU_3,91.26// sarvam aindavasasravad ida bhti cidvapu / sampannam aprabodhtma drghasvapnas svaaktija //MU_3,91.27// dvicandravibhramkra tanmtrkravibhramam / aindavbjajavad rha cita cittva mano bhavet //MU_3,91.28// na san nsad aharpa sattvsattve tathaiva ca / upalambhena sadrpam asatya tadvirodhata //MU_3,91.29// jajaa mano viddhi sakalptma bhadvapu / ajaa brahmarpatvj jaa dytmatgamt //MU_3,91.30// dynubhavasatytma tadabhve vilyi tat / kaakatva yath hemni tath brahmai sasthitam //MU_3,91.31// sarvatvd brahmaas sarva jaa cinmayam eva v / asmaddiilnttma na jaa na ca cetanam //MU_3,91.32// drvdnm acittvena nopalambhasya sambhava / upalambho hi sadasambandhd eva jyate //MU_3,91.33// upalabdher jaa viddhi cetana sarvam eva hi / upalambho hi sambandht sambandho hi samtmano //MU_3,91.34// jaacetanantdiabdrtharr na vidyate / anirdeye pade pattralatdva mahmarau //MU_3,91.35// citau yac cetyakalana tan manastvam udhtam / cidbhgo 'trjao bhgo jyam atra tu cetyat //MU_3,91.36// cidbhgo 'trvabodho jaa cetya hi dyat / iti jvo jagadbhrnti payan gacchati lolatm //MU_3,91.37// cit sva eva bhvo 'sau uddhayaiva dvaykta / atas sarva jagat saiva dvaita labdham eva tat //MU_3,91.38// svam evnyatay dv citir dyatay vapu / nirbhgpy ekabhgbha bhramatva bhramtur //MU_3,91.39// na bhrntir asti bhramabh naivetha hi nicaya / pariprravaprakhy citttha sasthit citi //MU_3,91.40// sarvatvj jyam astv asy citi cittva ca vetsi tat / cidbhgo 'trvabodhas tv ahantjaatodaya //MU_3,91.41// ahantvdi pare tattve mang api na vidyate / rmydva pthak toye savitsra hi tad yata //MU_3,91.42// ahampratyayasandya cetya viddhi samutthitam / mgatsv ivtas tan nna vidyata eva no //MU_3,91.43// ahantpadamtrtmapada viddhi nirmayam / vida vidur ahantdi aityam eva yath himam //MU_3,91.44// citaiva cetyate jya svapne svamaraopamam / sarvtmatvt sarvaakt kurvat naiti smyatm //MU_3,91.45// mana padrthditay sarvarpa vijmbhate / nntm cittadeho 'yam kaviadkti //MU_3,91.46// dehdi dehapratibhrptma tyajat sad / vicrya pratibhstma cittva cittvena vai sphuam //MU_3,91.47// cittatmre odhite hi paramrthasuvaratm / gate 'ktrima nanda ki dehopalakhaakai //MU_3,91.48// yad vidyate odhyate tad dhauta kena khapdapa / dehdyavidy saty ced yukta et prati graha //MU_3,91.49// asatybhinivin dehdv adhiym iha / ye nmopadianty aj kecit te puruaiak //MU_3,91.50// yathaitad bhvayet svnta tathaitad bhavati kat / dnto 'traindavhalyktrimendrdinicaya //MU_3,91.51// yad yad yath sphurati svapratibhtma citta tat tat tath bhavati dehatayodittma / deho 'yam asti na na cham iti svarpa vijnam ekam avagamya niriccham ssva //MU_3,91.52// deho 'yam ea ca kilham iti svabhvd dehrtham eva yatate tata eti nam / yakdikalpanavad bhayam eti blo niryakadeagata eva kaypi yukty //MU_3,91.53// jvvatraakramopadeo nma sarga dvinavatitamas sarga vasiha: ity uktavn sa bhagavn may kamalasambhava / raghdvaha puna po vkyam kipya bhtapa //MU_3,92.1// tvayaiva bhagavan prokt pamantrdiaktaya / amogh iti t eva katha moghkt puna //MU_3,92.2// pena mantravryea manobuddhndriyy api / sarvy eva vimhni dni kila jantuu //MU_3,92.3// yathaitau pavanaspandau yath snehaghte tath / abhinnau tadvad evaitau manodehau sadaiva hi //MU_3,92.4// atha nsty eva v deha kevala cetasohita / mudhnubhyate svapnamgatdvicandravat //MU_3,92.5// ekane dvayor eva no 'trbhyupapadyate / avayabhv tu manone dehaparikaya //MU_3,92.6// mana pdibhir doai katha nkramyate prabho / katham kramyate vpi brhi me paramevara //MU_3,92.7// brahm: na tad asti jagatkoe ubhakarmnuptin / yat pauruea uddhena na samsdyate janai //MU_3,92.8// brahmasthvarnta ca sarvad sarvajtaya / sarv eva jagaty asmin dviarr arrim //MU_3,92.9// eka manaarra tu kiprakri sthita calam / akicitkaram anyat tu arra msanirmitam //MU_3,92.10// yatra msamaya kyas sarvasyaiva vaagata / sarvair ysyate pais tathdhivydhisacayai //MU_3,92.11// mkapryo hy aakto 'sau dna kaavinavara / padmapattrmbucapalo devdivivaasthiti //MU_3,92.12// mano nma dvityo ya kya kyavatm iha / sa yatto 'pi nyatto bhtn bhuvanatraye //MU_3,92.13// paurua svam avaabhya dhairyam lambya vatam / yadi tihaty agamyo 'sau dukhn tad anindita //MU_3,92.14// yath yathsau yatate manodeho hi dehinm / tath tathsau bhavati svanicayaphalaikabhk //MU_3,92.15// saphalo msadehasya na kacit pauruakrama / manodehasya saphala sarvam eva svaceitam //MU_3,92.16// pavitram anusandhna cetas yas smaran sthita / niphals tatra pdy ilym iva syak //MU_3,92.17// patatv ambhasi vahnau v kardame v kalevaram / mano yad anusandhatte tad evpnoti nicitam //MU_3,92.18// paurutiayas sarvas sarvabhvopamardaja / dadty avighnena phala mano hi manaso mune //MU_3,92.19// pauruea balennta citta ktv priymayam / ktrimendrea dukhrtir na d sansv api //MU_3,92.20// pauruea mana ktv nrga vigatajvaram / mavyena jit kle laprnte 'pi tihat //MU_3,92.21// andhakpe sthitenpi mnasair yajasacayai / i drghatapas samprpta vaibudha puram //MU_3,92.22// indo putrair narair eva purudhyavasyata / dhynena brahmat prpt y maypi na khayate //MU_3,92.23// anye 'py svadhn ye dhrs suramaharaya / cittt svam anusandhna na tyajanti mang api //MU_3,92.24// dhayo vydhaya caiva p ppadas tath / na khaayanti tn padmapattrght ilm iva //MU_3,92.25// ye vpi khait kecic chpdyair dhisyakai / svavivekkama te mano manye 'py apauruam //MU_3,92.26// na kadcana sasre svadhnaman mank / svapne 'pi kacid asty eva doajlai khalkta //MU_3,92.27// manasaiva manas tasmt pauruea pumn iha / svakam eva svakenaiva yojayet pvane pathi //MU_3,92.28// pratibhta yad evsya tathrpa bhavaty alam / kad eva mana pna blavetlavan mune //MU_3,92.29// pratibhsasynupada prktan sthitim ujjhati / kullakarmnupada ghao mtpiatm iva //MU_3,92.30// pratibhtrthatm eti kad eva mano mune / spandamtrtmaka vri yath tugataragatm //MU_3,92.31// anusandhnamtrea sryabimbe 'pi yminm / mana payaty auddhka candrabimbe dvitm iva //MU_3,92.32// yat payati tad evu phalbhtam ida mana / saha haravidbhy bhukte tasmt tad eva sat //MU_3,92.33// pratibhnupada caitac candre 'py agniikhatam / dv dham avpnoti dagdha ca paritapyate //MU_3,92.34// pratibhnupada ceta kre 'pi hi rasyanam / dv ptv par tpti yti valgati dpyati //MU_3,92.35// pratibhnupada ceto vyomany api mahvanam / dv lunti ltv ca punar ropayaty alam //MU_3,92.36// ittha yad eva parikalpayatndrajla kipra tad eva paripayati tta ceta / nsaj jagan na ca sad ity avagamya nnam en da vividhabhedavat jahhi //MU_3,92.37// manomhtmyavarana nma sarga trinavatitamas sarga vasiha: iti me bhagavat prvam uktam | tad etad adya tubhya kathitam | tasmd asmd ankhyd brahmaas sarvagatt prva man mananam utpadyate | svayam eva tad ghanat prpya manas sampadyate | tan manas tanmtrakalpanaprvaka sannivea bhvayati | tatas taijasa puruas sampadyate | so 'ya brahmety tmani nma ktavn | tena nma yo 'ya parameh tan manastattva viddhi | sa manastattvkro bhagavn brahm sakalpamayatvd yad eva sakalpayati tad eva payati | tatas teneyam avidy parikalpitntmany tmbhimnamayti | tena brahma giritajaladhimayam ida kramea jagat parikalpitam | ittha kramea brahmatattvd iyam gat sir anyata ivgateyam iti lakyate | (MU_3,93.1) tasmt sarvapadrthn trailokyodaravartinm / utpattir brahmao rma taragnm ivravt //MU_3,93.2// evam utpanne jagati y brahmaa cin mananarpi shakra parikalpya brahmatm eti | ys tv any cicchaktayas sarvaaktibhir abhinn eva bhinn kalpyanta iva jagati sphrat nte pitmaharpea manas samullasanti | ta ete sahasrao viparivartamn jv ucyante | te 'bhyutthit eva cinnabhaso nabhasi tanmtrair valit gaganapavanntarvartina caturdaavidhy bhtajter madhyd yasy abhye tihati tasy eva praaktidvrea praviya arra sthvara jagama v bjat gacchanti | tadanu yonito jagati jyante tadanu kkatlyotpannavsanpravhnurpakarmaphalabhgino bhavanti | tata karmaphalarajjubhir vsanvalitbhir baddha arr bhramanta patanti protpatanti ca | ittha cait bhtajtaya | (MU_3,93.3) kcij janmasahasrhy patanti vanaparavat / karmavty paribhrnt luhanti girikukiu //MU_3,93.4// aprameyabhav kcit santatjnamohit / cirajt bhramantha bahukalpaatny api //MU_3,93.5// kcit katipayttamanoramabhavntar / viharanti jagaty asmi ubhakarmaparya //MU_3,93.6// kcid vijtavijn param eva pada gat / vtoddht payomadhya smudr iva bindava //MU_3,93.7// utpattis sarvabjnm iti hi brahmaa padt / virbhvatirobhvabhagur bhavargi //MU_3,93.8// vsan viavaiamyavaidhuryajvaradhri / anantasakanarthakryasakarakri //MU_3,93.9// nndigdeaklntaailakandaracri / racitottamavaicitry vihitvartasambhram //MU_3,93.10// e jagajjagalajravall samyaksamlokakuhraktt / vilnavikubdhamanaarr bhyo na sarohati rmabhadra //MU_3,93.11// utpattidarana nma sarga caturnavatitamas sarga vasiha: uttamdhamamadhyn padrthnm itas tata / utpattn vibhgo 'ya u vakymi rghava //MU_3,94.1// itthamprathamatotpanno yo 'sminn eva hi janmani / brahmaas sttvik tasya prathamotpattir iyate //MU_3,94.2// idamprathamatnmn ubhbhysasamudbhav / ubhalokray s ca ubhakrynubandhin //MU_3,94.3// s ced vicitrasasravsanvyavahri / bhvai katipayair mokam yu guapvar //MU_3,94.4// tdkphalapradnaikakrykrynumnad / tena rjasasattveti procyate s kttmabhi //MU_3,94.5// atha cec citrasasravsanvyavahri / atyantakalu janmasahasrair jnabhgin //MU_3,94.6// tdkphalapradnaikadharmdharmnumnad / asv adhamasattveti procyate s kttmabhi //MU_3,94.7// saiva sakhytignantajanmavndd anantaram / sandigdhamok yadi tat procyate 'tyantatmas //MU_3,94.8// anadyatanajanmttamatis tdakra / yotpattir madhyam puso rma dvitribhavntar //MU_3,94.9// tadvatkrynug loke rjas rjasattama / aviprakajanmdhv socyate ktabuddhibhi //MU_3,94.10// s hi tajjanmamtrea mokayogy mumukubhi / tdkkrynumnena prokt rjasasttvik //MU_3,94.11// saiva ced itarair alpair janmabhir mokabhgin / tat td hi s tajjai prokt rjasarjas //MU_3,94.12// saiva janmaatair mokabhgin cec ciraii / tad ukt tdgrambh sadbh rjasatmas //MU_3,94.13// saiva sandigdhamok cet sahasrair api janmanm / tad ukt tdgrambh rjastyantatmas //MU_3,94.14// bhuktajanmasahasr tu yotpattir brahmao nm / ciramok hi kathit tmas s maharibhi //MU_3,94.15// tajjanmanaiva mokasya bhgin cet tad ucyate / tajjais tmasasattveti tdgrambhaasin //MU_3,94.16// bhvai katipayair mokabhgin cet tad ucyate / tamorjasarpeti tdair guavttibhi //MU_3,94.17// prva janmasahasrhy puro janmaatair api / mokayogy tata prokt tajjais tmasatmas //MU_3,94.18// prva tu janmalakyhy janmalakyai puro 'pi cet / sandigdhamok tad asau procyate 'tyantatmas //MU_3,94.19// sarv ets samynti brahmao bhtajtaya / kicitpracalit bhogt payorer ivormaya //MU_3,94.20// sarv et vinikrnt brahmao jvaraya / svatejasspandit bhogd dpd iva marcaya //MU_3,94.21// sarv eva samutpann brahmao bhtapaktaya / svamarcibaloddhtd altgt ka iva //MU_3,94.22// sarv evotthits tasmd brahmao jvajtaya / mandramajarrp candrabimbd ivava //MU_3,94.23// sarv eva samutpann brahmao dyadaya / yath viapina citrs tadrp viapariya //MU_3,94.24// sarv eva samutpann brahmao jvaaktaya / kaakgadakeyrayuktaya kanakd iva //MU_3,94.25// sarv evotthit rma brahmao jvaraya / nirjhard amaloddyott payasm iva bindava //MU_3,94.26// ajasyaivkhil rma bhtasantatikalpan / kasya ghaasthlrandhrkdayo yath //MU_3,94.27// sarv evotthit lokakalan brahmaa padt / karvartalaharbindava payaso yath //MU_3,94.28// sarv evotthit rma brahmao dyadaya / mgattaragiyo yath bhskaratejasa //MU_3,94.29// sarv dyado draur vyatirikt na rpata / taramer iva jyotsn svlok iva tejasa //MU_3,94.30// evam et hi lokn jtayo vividhray / tasmd eva samynti tasminn eva vianti ca //MU_3,94.31// kcij janmasahasrntjtaya ciraklik / kcit katipayttajanmarp vyavasthit //MU_3,94.32// ittha jagatsu vividheu vicitrarps tasyecchay bhagavato vyavahravatya / yanti ynti nipatanti tathotpatanti bhtariya kaagha iva pvakotth //MU_3,94.33// brahmaas sarva samutpadyata iti pratipdana nma sarga pacanavatitamas sarga vasiha: abhinnau karmakartrau samam eva part padt / svaya prakaat ytau pupmodau taror iva //MU_3,95.1// sarvasakalpanmukte jv brahmai nirmale / sphuranti vitate vyomni nlimna iva candrak //MU_3,95.2// aprabuddhajancro yatra rghava dyate / tatra brahmaa utpann jv ity uktayas sthit //MU_3,95.3// samprabuddhajancre vaktum eva na obhanam / yad brahmaa ida jta na jta veti rghava //MU_3,95.4// kcid v kalan yvan na nt rghava prathm / upadeyopadears tval loke na obhate //MU_3,95.5// ato bhedada dnm agktyopadiyate / brahmedam ete jv ca veti vcm aya bhrama //MU_3,95.6// iti dy nirsagd brahmao jyate jagat / tajja tad eva tattva tu gata duravabodhata //MU_3,95.7// merumandarasak bahavo jvaraya / utpatyotpatya salns tasminn eva pare pade //MU_3,95.8// andyants sphuranty anye jyamns sahasraa / nnkakubnikujeu pdapev iva pallav //MU_3,95.9// jvaugh codbhaviyanti madhv iva navkur / tatraiva layam eyanti grme madhulat iva //MU_3,95.10// tihanty ajasra kleu ta evnye ca bhria / jyante 'tha pralyante parasmi jvarjaya //MU_3,95.11// pupmodv ivbhinnau pumn karma ca rghava / paramet samytau tatraiva viata anai //MU_3,95.12// ittham ete jagaty asmin daityoraganarmar / udbhavanyagbhavbhvai prasphuranti puna puna //MU_3,95.13// hetur viharae tem tmavismarad te / na kacil lakyate sdho janmdhvaphalado 'para //MU_3,95.14// rma: avisavditrtha sad yat pramikadibhi / vtargair vinirta tac chstram iti kathyate //MU_3,95.15// mahsattvaguopet ye dhrs samadaya / yannide phalopets sdhavas ta udht //MU_3,95.16// iya tu dis sakal siddhaye sarvakarmam / sdhuvttatay stra sarvadaivnuvartate //MU_3,95.17// sdhusavyavahrastha stra yo nnuvartate / bahikurvanti ta sarve sa ca dukhe nimajjati //MU_3,95.18// iha loke ca vede ca rutir ittha sad prabho / yath karma ca kart ca paryyeeha sagate //MU_3,95.19// karma kriyate kart kartr karma pramyate / bjkuravad mnyo loke vedokta ea sa //MU_3,95.20// karmao jyate jantur bjd iva navkura / janto prajyate karma punar bjam ivkurt //MU_3,95.21// yay vsanay karma dyate bhavapajare / tadvsannurpea phala samanubhyate //MU_3,95.22// eva sthite katha nma janmabjena karma / vinotpattis tvay prokt bhtn brahmaa padt //MU_3,95.23// pakenena bhagavan bhavat janmakarmao / tiraskt jagajjtpy avinbhvitaitayo //MU_3,95.24// karmay akrae brahma janmdiu phaleu tu / karma phalam astti tvay loke pramrjitam //MU_3,95.25// sajte sakare loke karmasv aphaladyiu / mtsye nyye vilasati na evvaiyate //MU_3,95.26// ki tat kta bhavaty eva bhagavan brhi tattvata / eta me saaya sphra chinddhi vedavid vara //MU_3,95.27// vasiha: sdhu rghava po 'smi tvay pranam ima ubham / u vakymi te yena bha jnodayo bhavet //MU_3,95.28// manaso yas samunmea kalkalanarpata / etat tat karma bja phalam asyaiva vidyate //MU_3,95.29// yad eva hi manastattvam utthita brahmaa padt / tad eva karma jantn jvo dehatay sthita //MU_3,95.30// kusummodayor bhedo na yath bhinnayor iha / tathaiva karmamanasor bhedo nsty api bhinnayo //MU_3,95.31// kriyspando jagaty asmin karmeti kathito budhai / prva tasya manodeha karmta cittam eva hi //MU_3,95.32// na sa ailo na tad vyoma na s di na triviapam / asti yatra phala nsti ktnm tmakarmam //MU_3,95.33// aihika prktana vpi karma yad racita sphuam / pauruo 'sau paro yatno na kadcana niphala //MU_3,95.34// brahmaa protthita citta karma viddhha netarat / tad eva janatbja viddhi rghava netarat //MU_3,95.35// ded dentaraprpter anusandhnahetuta / prva hi kraa ceta karma cittam ato vidu //MU_3,95.36// akubdhasgaraprakhyd brahmaas spandadharmi / y cid hur ata citta janatjvat gatam //MU_3,95.37// mana karma mano jva kyas tenaiva tanyate / ata karma ca kart ca na bhinnau tilatailavat //MU_3,95.38// kartkarmtmakv arthv abhinnau nityam eva hi / abodhd bhedam ytau kalpyamnau mudhaiva hi //MU_3,95.39// dve karmamanas rma mrkh na tu dhmatm / samudrmbu taragmbu blnm iva bhedadh //MU_3,95.40// paryyaabdv etau hi viddhi tva cittakarma / paryyaabdat tyaktv sthite duravabodhata //MU_3,95.41// mana karmtmaka prva parasmt sampravartate / modtmeva kusuma vividhkti pdapt //MU_3,95.42// kartkarmbhidhnha cetsy avirata padt / parasmt sampravartante tarag iva sgart //MU_3,95.43// uddhtny eva tasmis tu jvasajni tni tu / sphuritv pravilyante tarag iva sgare //MU_3,95.44// manas kriyate karma yad yat tat saphala bhavet / manasy eva na kyottha kart karma manas tata //MU_3,95.45// lokalchitbhoge makure rjate sukham / brahmatattvaparme karttva manasi sphuam //MU_3,95.46// guo guini auklydi padau sasthito yath / tath manasi karttva jvanmni vyavasthitam //MU_3,95.47// yath aitydirahitas turo nopalabhyate / tath karma vin citta na kicid upalabhyate //MU_3,95.48// katsakaye yadvat kyate kajjala svayam / spandtmakarmavigame tadvat prakyate mana //MU_3,95.49// karmano manono manono hy akarmat / muktasyaiva bhavaty ea nmuktasya kadcana //MU_3,95.50// vahnyauyayor iva sad liayo cittakarmao / dvayor ekatarbhve dvayam eva vilyate //MU_3,95.51// citta sad spandavilsam etat spandaikarpa nanu karma viddhi / karmtha citta kila dharmadharmi pada gate rma parasparea //MU_3,95.52// karmapuruayor aikyapratipdana nma sarga aavatitamas sarga vasiha: mano hi bhvanmtra bhvan spandarpi / kriy tadbhvita rpa phala sarvo 'nudhvati //MU_3,96.1// rma: vistarea mama brahma jaasypy ajakte / rpam rhasakalpa manaso vaktum arhasi //MU_3,96.2// vasiha: anantasytmatattvasya sarvaakter mahtmana / sakalpaaktisahita yad rpa tan mano vidu //MU_3,96.3// jajaador madhye dolyitavapus sthitam / yat tattva dviparma tad rpa manaso vidu //MU_3,96.4// nha cidavabhstm kpao 'smti nicaya / yas sadkrntakalanas tad rpa manaso vidu //MU_3,96.5// bhvas sadasator madhye n sphurati nicala / kalanonmukhat ytas tad rpa manaso vidu //MU_3,96.6// kalantmikay karmaakty virahita mana / na sambhavati loke 'smin guahno gu yath //MU_3,96.7// yathnalauyayos satt na sambhavati bhinnayo / tathaiva karmamanasos tathtmamanasor api //MU_3,96.8// svenaiva cittarpea karma phaladharma / sakalpaikaarrea nnvistaralin //MU_3,96.9// y yena vsan yatra latevropit yath / s tena phalabhs tatra tad eva prpyate tath //MU_3,96.10// karmabja manas spanda kathyate 'thnubhyate / kriys tu vividhs tasya kh citraphals taro //MU_3,96.11// mano yad anusandhatte tat karmendriyavttaya / sarvs sampdayanty ets tasmt karma manas smtam //MU_3,96.12// mano buddhir ahakra ceta karmtha kalpan / sastir vsanvidy prayatnas smtir eva ca //MU_3,96.13// indriya praktir my kriy cettar api / citr abdariyo bahvyas sasrabhramahetava //MU_3,96.14// kkatlyayogena tyaktasphracamatkte / cite cetynuptinya kt paryyavttaya //MU_3,96.15// rma: parys savido brahmann et paryyavttaya / kalpyamnavicitrrth katha rhim upgat //MU_3,96.16// vasiha: gateva sakalakatva yad cit kalantmakam / unmearpi jt tadaiva hi manassthiti //MU_3,96.17// bhvnm anusandhna yad nicitya sasthit / tadai procyate buddhir niyat grahaakam //MU_3,96.18// yad mithybhimnena satt kalayati svayam / ahakrbhidh tena procyate bhavabandhan //MU_3,96.19// ida tyaktvedam yti blavat pelav yad / vicra samparityajya tad s cittam ucyate //MU_3,96.20// yad spandaikadharmatvt karmapaiunyaasin / dhvati spandaphala tad karmety udht //MU_3,96.21// kkatlyayogena tyaktvaikadravyanicayam / yadehita kalpayati bhva teneha kalpan //MU_3,96.22// prva dam ada v prg sam iti nicayam / yadaieh vidhatte 'ntas tad smtir udht //MU_3,96.23// yad padrthaaktn sambhuktnm ivntare / vasaty astamitnyeha vsaneti tadocyate //MU_3,96.24// asty tmatattva vimala dvity dir akit / 'jt hy avidyamnaiva tadvidyeti kathyate //MU_3,96.25// sphuraty tmavinya vismrayati tat padam / mithyvikalpajlena tan mala parikalpyate //MU_3,96.26// rutv sv ca dv ca bhuktv ghrtv vimya ca / indram modayaty e tenendriyam iti smt //MU_3,96.27// sarvasya dyajlasya paramtmany alakite / praktatvena bhvn loke praktir ucyate //MU_3,96.28// sadasatt nayaty u satt vsattvam ajas / sad vsad v vikalpaugha tena myeti kathyate //MU_3,96.29// daranaravaaspararasanaghrakarmabhi / kriyeti kathyate loke kryakraat gat //MU_3,96.30// cita cetynuptiny gatys sakalakatm / prasphuradrpadharmiy et paryyavttaya //MU_3,96.31// cittatm upayty gaty prkta padam / svair eva sakalpaatair bha rhim upgat //MU_3,96.32// cetanyakalakk jyajlnuptin / sakhyvibhgakalit svavikalpkulaiva cit //MU_3,96.33// jva ity ucyate loke mana ity api kathyate / cittam ity ucyate caiva buddhir ity ucyate tath //MU_3,96.34// nnsakalpakalila paryyanicaya budh / vadanty asy kalakiny cyuty paramrthata //MU_3,96.35// rma: mana ki syj jaa brahmann atha vpi ca cetanam / ity eko mama tattvaja nicayo 'ntar na jyate //MU_3,96.36// vasiha: mano hi na jaa rma npi cetanat gatam / mln jaja dir mana ity eva kathyate //MU_3,96.37// madhye sadasato rpa pratibhta yad bilam / jagata kraa rma tad etac cittam ucyate //MU_3,96.38// vatenaikarpea nicayena vin sthiti / yeha s cittam ity ukt tasmj jtam ida jagat //MU_3,96.39// jajaador madhye dolrha svakalpanam / yac cito mlnarpiyas tad etan mana ucyate //MU_3,96.40// cinniyando hi malina kalakavikalntara / mana ity ucyate rma na jaa na ca cinmayam //MU_3,96.41// tasyemni vicitri nmni kalitny alam / ahakramanobuddhijvdyntary api //MU_3,96.42// yath gacchati ailo rpyatva tathaiva hi / mano nmnyatm eti rma karmntara vrajan //MU_3,96.43// citrdhikravaato vicitrdhiktbhidhm / yath yti nara karmavad yti tath mana //MU_3,96.44// y et kathits saj may rghava cetasa / et evnyath prokt vdibhi kalpanatai //MU_3,96.45// svabhvbhimat yuktim ropya manas kt / manobuddhndriydn vicitr nmagtaya //MU_3,96.46// mano hi jaam anyasya bhinnam anyasya jvata / tathhaktir anyasya buddhir anyasya vdina //MU_3,96.47// ahakramanobuddhidayas sakalpan / ekarpatay prokt y may raghunandana //MU_3,96.48// naiyyikair itarath td parikalpit / anyath kalpits skhyai crvkair api cnyath //MU_3,96.49// jaiminyair rhatai ca bauddhair vaieikais tath / anyair api vicitrehai pcartrdibhis tath //MU_3,96.50// sarvair eva hi gantavya tat pada pramtmikam / vicitradeaklotthai puram ekam ivdhvagai //MU_3,96.51// ajnt paramrthasya vipartvabodhata / kevala vivadante te vikalpair rurukava //MU_3,96.52// sva mrgam abhiasanti vdina citray d / vicitradeaklotth mrga sva pathik iva //MU_3,96.53// tair mithy rghava prokt karmamnasacetasm / svavikalprpitair arthais svs sv vaicitryayuktaya //MU_3,96.54// yathaika puruas snnadndnanakriy / kurva kartvaicitryam eti tadvad ida mana //MU_3,96.55// vicitrakryavaato nmabhedena kartt / manasa procyate jvavsankarmanmabhi //MU_3,96.56// cittam evedam akhila sarveaivnubhyate / acitto hi naro loke payann api na payati //MU_3,96.57// rutv spv ca dv ca ghrtv bhuktv ubhubham / antar hara vida ca samanasko hi vindate //MU_3,96.58// loka iva rpm arthn kraa mana / badhyate baddhacitto hi muktacitto hi mucyate //MU_3,96.59// ta jan vara viddhi jaa yenocyate mana / ta cvagacchata jaa mano yasya hi cetanam //MU_3,96.60// na cetana na ca jaa yad ida protthita mana / vicitrasukhadukheha jagad abhyutthita tata //MU_3,96.61// ekarpe hi manasi sasra pravilyate / bila kraa bhrnter bhrnty jagad upasthitam //MU_3,96.62// ajaa hi mano nma sasrasya na kraam / jaa copaladharmpi sasrasya na kraam //MU_3,96.63// mana kraam arthn rpm iva bhsanam / cittd te 'nyad yad asti tad acittasya ki jagat //MU_3,96.64// na cetana na ca jaa tasmj jagati rghava / sarvasya bhtajtasya samagra pravilyate //MU_3,96.65// nnkarmadaven mano nnbhidheyatm / eka vicitratm etya yti klo yathrtubhi //MU_3,96.66// yadi nmmanasknm ahakrendriyakriy / kobhayanti arra tat santu jvdaya pare //MU_3,96.67// daraneu tu ye prokt bhed manasi tarkata / kvacit kvacid vdakarair apavdakarai kila //MU_3,96.68// te rma na virudhyante viiyante na ca kvacit / sarv hi aktayo deve vidyante sarvage yata //MU_3,96.69// yadaiva khalu uddhy mang api hi savida / jaeva aktir udit tad vaicitryam gatam //MU_3,96.70// ranbhd yath tantur jyate cetanj jaa / nitya prabuddht paramd brahmaa praktis tath //MU_3,96.71// avidyvaata citr bhvans sthitim gat / cittaparyyaabdrth bhinns teneha vdinm //MU_3,96.72// jvo mana ca nanu buddhir ahakti cety eva prathm upagateyam anirmal cit / saivocyate jagati cetanacittajvasajgaena kila nsti vivda ea //MU_3,96.73// manassajvicro nma sarga saptanavatitamas sarga rma: brahman manasa evedam ata ambara smtam / yatas tad eva karmeti vkyrthd upalabhyate //MU_3,97.1// dhabhvoparaktena manasaivorarktam / marucatapeneva bhsurvaraa vapu //MU_3,97.2// brahman manye jagaty asmin mana evkti gatam / kvacin naratay rha kvacit suratayoditam //MU_3,97.3// kvacid daityatayollsi kvacid yakatayotthitam / kvacid gandharvat prpta kvacit kinnararpi ca //MU_3,97.4// nnvananagbhogapurapattanarpay / manye vitataykty mana eva vijmbhate //MU_3,97.5// eva sthite arraughas takhalavopama / tadvicraay ko 'rtho vicrya mana eva na //MU_3,97.6// teneda sarvam bhogi jagad atykula tatam / manye tadvyatirekea paramtmaiva iyate //MU_3,97.7// tm sarvapadttas sarvagas sarvasaraya / tatprasdena sasre mano dhvati valgati //MU_3,97.8// ato manye mana karma tac charreu kraam / jyate mriyate tad dhi ntmandgvidho gua //MU_3,97.9// mana eva vicrea manye vilayam eyati / manovilayamtrea tata reyo bhaviyati //MU_3,97.10// manonmni parike karmay ahitasambhrame / mukta ity ucyate jantu punar nma na jyate //MU_3,97.11// bhagavn bhavat prokt jtayas trividh nm / prathama kraa ts manas sadasadtmakam //MU_3,97.12// tat katha uddhacinnmnas tattvc chuddhivivarjitam / utthita sphrat yta jagaccitrakara mana //MU_3,97.13// vasiha: k hi trayo nma vidyante vitatntar / cittka cidko bhtkas ttyaka //MU_3,97.14// ete hi sarvasmnys sarvatraiva vyavasthit / uddhacittattvaakty tu labdhasattaikat gat //MU_3,97.15// sabhybhyantarastho yo vett sattvabodhaka / vyp samastabhtn cidkas sa ucyate //MU_3,97.16// sarvabhtahitas sra ya kalkalantmaka / yenedam tata sarva cittkas sa ucyate //MU_3,97.17// daadimaalbhogair avyucchinnavapur hi ya / bhttm so 'yam ka pavanbddisaraya //MU_3,97.18// kacittkau dvau cidkavaodbhavau / cit kraa hi sarvasya kryaughasya dina yath //MU_3,97.19// jao 'smi na jao 'smti nicayo malina cita / yas tad eva mano viddhi tenkdi bhvyate //MU_3,97.20// aprabuddhtmaviayam katrayakalpan / kalpyate hy upadertha prabuddhaviaya na tu //MU_3,97.21// ekam eva para brahma sarva sarvvaprakam / prabuddha vimala nitya kalkalanavarjitam //MU_3,97.22// dvaitdvaitasamudbhedair vkyasandarbhagarbhitai / upadiyata evjo na prabuddha kathacana //MU_3,97.23// yvad rmprabuddhatvam katrayakalpan / tvad evvabodhrtha may ta upadiyate //MU_3,97.24// kacittkdy cidkt kalakitt / prast dvadahand yath marumarcaya //MU_3,97.25// cito hi malina rpa cittat samupgatam / trijagantndrajlni racayaty kultmakam //MU_3,97.26// cittatvam asya malinasya cidtmakasya tattvasya dyata ida nanu bodhahnai / uktau yath rajatat na tu bodhavadbhir maurkhyea bandha iha bodhabalena moka //MU_3,97.27// cidkamhtmya nma sarga aanavatitamas sarga vasiha: yata kutacid utpanna citta yat kicid eva hi / nityam tmavimokya yatate yatnato 'nagha //MU_3,98.1// asti nmtivitat ny ntpi bha / arayn nabho yasy lakyate koamtrakam //MU_3,98.2// tasym eko hi puruas sahasrakaralocana / parykulamatir bhmas sasthito vitatkti //MU_3,98.3// sahasrea sa bhnm dya parighn bahn / praharaty tmana phe svtmanaiva palyate //MU_3,98.4// dhaprahrai praharan svayam evtmantmani / pravidravati bhttm sa yojanaatny api //MU_3,98.5// krandan palyamno 'sau gatv dram itas tata / ramavn vivakro viracaragaka //MU_3,98.6// patito 'vaa evu mahaty andho 'ndhakpake / kartritamobhmanabhogambhrakoare //MU_3,98.7// tata klena mahat so 'ndhakpt samutthita / puna prahrai praharan vidravaty tmantmana //MU_3,98.8// punar dratara gatv karajavanagulmakam / pravia kaakavypta alabha pvaka yath //MU_3,98.9// tasmt karajagahand vinikramya kad iva / svaya prahrai praharan vidravaty tmantmana //MU_3,98.10// punar dratara gatv tam evndho 'ndhakpakam / sa sampravias tvaray virvayavkti //MU_3,98.11// andhakpt samutthya pravia kadalvanam / puna prahrai praharan vidravaty tmantmana //MU_3,98.12// punar dratara gatv akakaratalam / kadalknana knta sampravio hasann iva //MU_3,98.13// kadalaakt tasmd vinikramya puna kat / kadalknanc chubhra karajavanagulmakam //MU_3,98.14// karajakavant kpa kpd rambhvanntaram / praviya prahara caiva svayam tmani sasthita //MU_3,98.15// evarpanijcras so 'valokydarn may / avaabhya bald eva muhrta paribodhita //MU_3,98.16// pa ca kas tva kim ida kenrthena karoi v / ki nmbhimata te syt ki mudh parimuhyasi //MU_3,98.17// iti pena kathita tena me raghunandana / nha kacin na caiveda mune kicit karomy aham //MU_3,98.18// tvayyam avabhagno 'smi tva me atrur arindama / tvay do 'smi nao 'smi dukhya ca sukhya ca //MU_3,98.19// iti uktv mm asv agny lokya svni tihavn / rurodrtarava dno megho varann ivrav //MU_3,98.20// kaamtrea tatrsv upasahtya rodanam / svny agni samlokya jahsendvauvat sitam //MU_3,98.21// athahsaparyante sa pumn purato mama / kramea tni tatyja svny agni samantata //MU_3,98.22// prathama patita tasya ira paramadruam / tatas te bhava pacd vakas tadanu codaram //MU_3,98.23// atha kaena sa pums tny agni ca sambhrama / sarvam antardhim yta svapno bodhavato yath //MU_3,98.24// vicrya niyate akti tato gantum upasthita / davn aham eknte punar anya tath naram //MU_3,98.25// so 'pi prahrn parita prayacchan svayam tmani / bhubhi pvarkrais svayam eva palyate //MU_3,98.26// kpe patati kpt tu samutthybhidhvati / puna patati kuje 'nta punar rta palyate //MU_3,98.27// puna praviati svaccha kaa iiraknanam / rua puna punas tua puna praharati svayam //MU_3,98.28// evampryanijcra ciram lokya sasmayam / sa may samavaabhya paripas tathaiva hi //MU_3,98.29// tenaivtha kramesau ruditv samprahasya ca / agair viratm etya yayv alam alakyatm //MU_3,98.30// vicrya niyate akti tato gantum upasthita / davn aham eknte punar anya tath naram //MU_3,98.31// praharas tadvad evsau svayam eva palyate / palyamna patito mahaty andho 'ndhakpake //MU_3,98.32// tatrha sucira klam avasa tatpratkaka / yvat sa sucirepi kpd abhyutthita aha //MU_3,98.33// athham udyato gantu davn purua puna / tda tdcra prayatanta tathaiva ca //MU_3,98.34// avaabhya tathaivu tasya prokta punar may / tathaivotpalapatrka nsau tad avabuddhavn //MU_3,98.35// kevala mm asau mho naiva jnmi kicana / ppa durdvijety uktv svavyprapro yayau //MU_3,98.36// atha tasmin mahraye tath viharat may / bahavas td d puru doakria //MU_3,98.37// matp kecid ynti svapnasambhramavac chamam / madukta nbhinandanti kecic chvaviruta yath //MU_3,98.38// vinipatyndhakpebhya kecin na protthit puna / kadalaakt kecic cirepi na nirgat //MU_3,98.39// kecid antarhits sphre karajavanakujake / na kvacit sthitim ynti kecid bhramaparya //MU_3,98.40// evavidh s vitat raghdvaha mahav / adypi vidyate yasym ittha te purus sthit //MU_3,98.41// s ca dav rma tvayeha vyavahri / blyt tu buddhitattvasya na tva smarasi rghava //MU_3,98.42// s bha vividhasakaasakag ghorav ghanatamogahan ca lokai / gatya nirvtim abuddhihatair na tajjair sevyate kusumagulmakavikeva //MU_3,98.43// cittopkhyna nma sarga ekonaatatamas sarga rma: ksau mahav brahman kad d katha may / ke ca te purus tatra ki tat kartu ktodyam //MU_3,99.1// vasiha: raghuntha mahbho u vakymi te 'khilam / na s mahav nma dre naiva ca te nar //MU_3,99.2// yeya sasrapadav gambhrsrakoar / t tva ny vikrhy viddhi rma mahavm //MU_3,99.3// vicrlokalabhyena yadaikenaiva vastun / pr nnyena sayukt kevalaiva tadaiva s //MU_3,99.4// tatra ye te mahkr puru prasaranti hi / mansi tni viddhi tva dukhe nipatitny alam //MU_3,99.5// dra yo 'yam aha te saviveko mahmate / vivekena may tni dny anyni rghava //MU_3,99.6// may tny eva budhyante vivekena mansi hi / satata svaprakena kamalnva bhnun //MU_3,99.7// matprabodha samsdya matprasdn mahmate / mansi knicit tni gatny upaamt param //MU_3,99.8// knicin nbhinandanti m viveka vimohata / mattiraskravaata kpev eva patanty uta //MU_3,99.9// ye te 'ndhakp gahan naraks te raghdvaha / mansi tni tev antar nipatanty utpatanti ca //MU_3,99.10// yat tat karajagahana tat kalatrarasa vidu / dukhakaakasambdha mnuya trividhaiaam //MU_3,99.11// karajagahana yni pravini mansi tu / mnuye tni jtni tatraikarasikni ca //MU_3,99.12// kadalknana yat tac chakakaratalam / tan manohldanakara svarga viddhi raghdvaha //MU_3,99.13// kadalknana yni sampravini tni tu / svargaikarasikni tva mansi jtum arhasi //MU_3,99.14// praviny andhakpntar nirgatni na yni tu / mahptakayuktni tni cittni rghava //MU_3,99.15// karajavanaytni nirgatni na yni tu / tni mnuyajtni cittni raghunandana //MU_3,99.16// knicit samprabuddhni tatra muktni bandhant / knicid bahurpi yoner yoni vianti hi //MU_3,99.17// knicit puyaptena tapas drutman / dhrayanti arri sasthitny ucitny ca //MU_3,99.18// yair aha pumbhir abudhair durdvijeti tiraskta / tair manobhir antmajais svavivekatiraskta //MU_3,99.19// tvay do vinao 'smi atrur me tvam iti drutam / yad ukta tad dhi cittena galat paridevitam //MU_3,99.20// rudita yan mahkranda pus bahvasru rghava / tad bhogajla tyajat manas rodana ktam //MU_3,99.21// ardhaprptavivekasya na prptasymala padam / cetasas tyajato bhogn paritpo bha bhavet //MU_3,99.22// rudatgni dni kruyenvabodhin / kaam etni santyajya ki praymti cetas //MU_3,99.23// ardhaprptavivekasya na prptasymala padam / cetasas tyajato 'gni paritpo hi vardhate //MU_3,99.24// hasita yat tad nandi pus madavabodhata / pariprptavivekena tat tua rma cetas //MU_3,99.25// pariprptavivekasya tyaktasasrasaste / cetasas tyajato rpam nando hi vivardhate //MU_3,99.26// hasatgni dni pus yny upahsata / tni dni manas vipralambhapradni hi //MU_3,99.27// mithyvikalparacitair vipralabdham aha ciram / ity agny upahsena dni svni cetas //MU_3,99.28// mana prptaviveka hi virnta vitate pade / prktan dnat dhra hasat payati drata //MU_3,99.29// yadsau samavaabhya may pa prayatnata / tad viveko balc cittam datta iti daritam //MU_3,99.30// yad agni virni gatny antardhim agrata / tac cittena vinrthecch myantti pradaritam //MU_3,99.31// sahasranetrahastatva yat pusa parivaritam / tad anantktitva hi cetasa paridaritam //MU_3,99.32// yad tmani prahraughai pumn praharati svayam / tat tatkukalpanghtai praharaty tmano mana //MU_3,99.33// palyate yat puruas svtmana praharan svayam / svavsanprahrebhyas tan mana prapalyate //MU_3,99.34// svaya praharati svnta svayam eva svayecchay / palyate svaya caiva payjnavijmbhitam //MU_3,99.35// svavsanopataptni sarvy eva mansi hi / svayam eva palyante gantum utkni tat padam //MU_3,99.36// yad ida vitata dukha tat tanoti svaya mana / svayam evtikhinntma punas tasmt palyate //MU_3,99.37// sakalpavsanjle svayam yti bandhanam / mano llmayair vlai koakrakrimir yath //MU_3,99.38// yathnartham avpnoti tath krati cacalam / bhvi dukham apayan sva durllbhir ivrbhaka //MU_3,99.39// apayan kharandhrasthavakramaa yath / klotp kapir dukham etda hi manas tath //MU_3,99.40// ciraplanay ceta cirabhvanay tath / abhyst svasthatm etya na bhya pariocati //MU_3,99.41// manapramdd vardhante dukhni girikavat / tadvad eva nayanti sryasygre hima yath //MU_3,99.42// yvajjvam anindyay varamate strrthasajtay plya vsanay mano hi munivan maunena rgdiu / pact pvanapvana padam aja tat prpyate talam yatsasthena na ocyate punar ala pus mahpatsv api //MU_3,99.43// cittopkhyna sampta nma sarga atatamas sarga vasiha: cittam etad upyta brahmaa paramt padt / atanmaya tanmaya ca taragas sgard iva //MU_3,100.1// prabuddhn mano rma brahmaiveha na cetarat / jalasmnyabuddhnm abdher nnyas taragaka //MU_3,100.2// mano rmprabuddhn sasrabhramakraam / apayato 'mbusmnyam anyatmbutaragayo //MU_3,100.3// aprabuddhadhiy pake tatprabodhya kevalam / vcyavcakasambandhakto bheda prakalpyate //MU_3,100.4// sarvaakti para brahma nityam pram avyayam / na tad asti na tasmin yad vidyate vitattmani //MU_3,100.5// sarvaaktir hi bhagavn yaiva tasmai hi rocate / aktis tm eva vitat prakayati sarvaga //MU_3,100.6// cicchaktir brahmao rma arrev abhidyate / spandaakti ca vteu jaaaktis tathopale //MU_3,100.7// dravaaktir athmbhassu tejaaktis tathnale / nyaaktir athke bhvaaktir bhavasthitau //MU_3,100.8// brahmaas sarvaakter hi dyate daadiggat / naaktir vinyeu okaakti ca okiu //MU_3,100.9// nandaaktir mudite vryaaktir mahbhae / sargeu sargaakti ca kalpnte sarvahrit //MU_3,100.10// phalapupalatpattrakhviapaparvavn / vkabje yath vkas tatheda brahmai sthitam //MU_3,100.11// pratibhsavad eva madhyastha cittvajyayo / jvetarbhidha cittam antar brahmai dyate //MU_3,100.12// nntarulatgulmajlapallavalaya / yathartau aktayas tadvaj jveh brahmai sthit //MU_3,100.13// vyuptasarvartukusum km deavidhibhedata / yath dadti pupi tath cittni lokakt //MU_3,100.14// kvacit kcit kadcic ca tasmd ynti aktaya / deaklt tu vaicitryt kmtald iva laya //MU_3,100.15// nirvikalpakacinmtranmvijtakalpanam / brahmaivedam aha tva ca jagad ca rghava //MU_3,100.16// sa tm sarvago rma nityoditamahvapu / yan manmanan akti dhatte tan mana ucyate //MU_3,100.17// pichabhrntir yath vyomni payasy vartadhr yath / pratibhsakalmtra mano jvas tathtmani //MU_3,100.18// yad etan manaso rpam udita manantmakam / brhm aktir asau tasmd brahmaiva tad arindama //MU_3,100.19// ida tad aham ity eva vibhga pratibhsaja / manaso brahmao 'nyatve moha paramakraam //MU_3,100.20// yad yac caitanmananat kicit sadasadtmakam / abdita sarvaaktes s aktir brahmaiva t vidu //MU_3,100.21// manassatttmaka nma yad etan manasi sthitam / taj jta pratibhsena tenaivnyena nayati //MU_3,100.22// pratiyogivyavacchedasakhyrpdaya ca ye / manaabdai prakalpyante brahmajn brahma viddhi tn //MU_3,100.23// yath yathsya manasa pratibhsa pravartate / tath tathaiva bhavati dnto 'tra kilaindav //MU_3,100.24// svayam akubdhavimale yath spando mahmbhasi / sasrakraa jvas tathya paramtmani //MU_3,100.25// jasya sarvacit rma brahmaivvartate sad / kallolormitaragoghair abdher jalam ivtmani //MU_3,100.26// dvity nsti sattaiva nmarpakriytmik / pare nntarage 'bdhau kalpaneva jaletar //MU_3,100.27// jyate nayati tath yad ida yti tihati / tad ida brahmai brahma brahmaaiva vivartate //MU_3,100.28// svtmany evtapas tvro mgatikay yath / vaicitryevicitro 'pi sphuraty tmtman tath //MU_3,100.29// kraa karma kart ca janana maraa sthiti / sarva brahmaiva nnyo 'sti tad vin kalanrthata //MU_3,100.30// na lobho 'sti na moho 'sti na tsti nirajan / ka tmany tmano lobhas t moho 'thav kuta //MU_3,100.31// tmaiveda jagat sarvam tmaiva kalankrama / hemgadatayevyam tmodeti manastay //MU_3,100.32// abuddha brahma yad rma tac citta jva ucyate / aparijta evu bandhur yty abandhutm //MU_3,100.33// cinmayentmanjena svasakalpanay svayam / nyat gaganeneva jvat prakakt //MU_3,100.34// tmaivntmavad iha jvo jagati rjate / dvndutvam iva durdes sac csac ca samutthitam //MU_3,100.35// mohdiabdrthador etayor atyasambhavt / sarvatvd tmana caiva kvtm baddha kva mucyate //MU_3,100.36// nitysambhavabandhasya bandho 'stti kukalpan / yasya klpanikas tasya moko mithy na satyata //MU_3,100.37// rma: mano yannicaya yti tat tad bhavati nnyath / tena klpaniko nsti bandha katham iva prabho //MU_3,100.38// vasiha: mithyklpanikaiveya mrkh bandhakalpan / mithyaivbhyudit tem itar mokakalpan //MU_3,100.39// evam ajnakalane bandhamokadau smte / vastutas tu na bandho 'sti na moko 'sti mahmate //MU_3,100.40// kalpany avastutva samprabuddhamati prati / rajjvaher iva he prja na tv abuddhamati prati //MU_3,100.41// bandhamokdisammoho na prjasysti kacana / sammoho bandhamokdir ajasyaivsti rghava //MU_3,100.42// dau manas tadanu bandhavimokad pact prapacaracan bhuvanbhidhn / itydik sthitir iya hi gat pratihm khyyik bhavati blajanociteva //MU_3,100.43// cittacikitsprvaka cittotpattivarana nma sarga ekdhikaatatamas sarga rma: kim ucyate munireha blakkhyyikkrama / kramea kathayaitan me manovaranakraam //MU_3,101.1// vasiha: mugdhamugdhamatir blo dhtr pcchati rghava / kcit karapathyt varaykhyyikm iti //MU_3,101.2// s blasya vinodya dhtr tasya mahmate / khyyik kathayati prasannamadhurkarm //MU_3,101.3// kvacit santi mahtmno rjaputrs traya ubh / vistre nyanagare vyomnvojjvalatrak //MU_3,101.4// dvau na jtau tathaika ca garbha eva hi na sthita / ubhcr ubhkr iti bhntndavo yath //MU_3,101.5// athtyuttamalbhrtham ekad samavyata / nirbandhava khinnamukh okopahatacetasa //MU_3,101.6// te tasmc chnyanagarn nirgat viktnan / gagand iva sali budhaukraanaicar //MU_3,101.7// irasukumrg phato 'rkea tpit / mrge glni gat grmatprty pallav iva //MU_3,101.8// santaptamrgasikatdagdhapdasaroruh / h ttmbeti ocanto mg ythacyut iva //MU_3,101.9// darbhgrabhinnacaras tpasvinngasandhaya / ullaghya dram adhvna dhlidhsaramrtaya //MU_3,101.10// majarjlajaila phalapallavitmbaram / mgapakigadhra prpur mrge tarutrayam //MU_3,101.11// tasmin vkatraye vkau dvau na jtau mang api / bjam eva ttyasya svrohasya na vidyate //MU_3,101.12// virnts te parirnts tatraikasya taror adha / prijtatale svarge akrnilayam iva //MU_3,101.13// phalny amtasni bhuktv ptv ca tadrasam / ktv gulucchakair ml cira viramya te yayu //MU_3,101.14// punar dratara gatv madhyhne samupasthite / sarittritayam sedus taragataralravam //MU_3,101.15// tatraik pariukaiva mang apy ambu na dvayo / vidyate saritor dir andhalocanayor iva //MU_3,101.16// pariuk bha ysau tasy te sasnur dt / gharmrt divi gagy viubrahmahar iva //MU_3,101.17// cira ktv jalakr ptvmtasama paya / jagmus te rjatanay prahamanasas sukham //MU_3,101.18// athsedur dinasynte lambamne divkare / bhaviyan navanirma nagara nagasannibham //MU_3,101.19// patkpadminvyptanlmbarajalayam / drarutisamullsagyannagaramaalam //MU_3,101.20// dadus tatra ramyi tri sadvibhavni te / maikcanagehni gva mahgire //MU_3,101.21// anirmite dve sadane eka nirbhitti tatra vai / abhittimandira cru pravis te nars traya //MU_3,101.22// sampraviyopaviyu viharanto varnan / prpus sthltraya tatra taptakcananirmitam //MU_3,101.23// yatra karparat yte dve ek crat gat / jaghu crarp t sthl te drghabuddhaya //MU_3,101.24// droair navanavaty tais tasy droena cndhasa / tatra droaata hna randhita bahubhojibhi //MU_3,101.25// tato bhukta janaatair brhman atais tath / tribhis tai rjaputrai ca par nirvtim gatai //MU_3,101.26// bhaviyannagare tasmin rjaputrs trayo 'pi te / sukham adya sthit putra mgayvyavahria //MU_3,101.27// khyyikai kathit may ramy tavnagha / et hdi kuru prja vidagdhas tva bhaviyasi //MU_3,101.28// dhtryeti kathit rma blykhyyik ubh / tui jagma bla ca ubhkhyyikaynay //MU_3,101.29// e hi kathit rma cittkhynakath prati / blakkhyyik tubhya may kamalalocana //MU_3,101.30// iya sasraracan sthitim evam upgat / blakkhyyikevograis sakalpair vyarthakalpitai //MU_3,101.31// vikalpajlikaiveya pratibhstmiknagha / bandhamokdikalanrpea pravijmbhate //MU_3,101.32// sakalpamtrd itarad vidyate neha kicana / sakalpavaata kicin nakicit kicid eva v //MU_3,101.33// dyau kam vyur ka parvats sarito dia / sakalpakalita sarvam etat svapnavad tmana //MU_3,101.34// rjaputrs trayo nadyo bhaviyannagara tath / yath sakalparacan tatheya trijagatsthiti //MU_3,101.35// sakalpamtram abhita parisphurati cacalam / payomtrtmako 'mbhodhir ambhasvtmantmani //MU_3,101.36// sakalpamtram utpanna prathama paramtmani / tad ida sphrat yta vyprair divasa yath //MU_3,101.37// sakalpajlakalanaiva jagat samagra sakalpam eva nanu viddhi vilsi cetyam / sakalpamtram alam utsja nirvikalpam ritya nicayam avpnuhi rma ntim //MU_3,101.38// blakkhyyik nma sarga dvyuttaraatatamas sarga vasiha: svasakalpavan mho moham eti na paita / ayake yakasakalpn muhyate iunaiva hi //MU_3,102.1// rma: ko 'sau sakalpita kena yako brahmavid vara / asataiva mahmoha yendatte sadaiva hi //MU_3,102.2// vasiha: amun bhtasagena yako 'hakrarpadht / vetla iuneveha mithyaiva parikalpita //MU_3,102.3// ekasminn eva sarvasmin sthite paramavastuni / kuta ko 'yam aha nma katha nma kilodita //MU_3,102.4// vastuto nsty ahakra paramtmany abhedata / asamyagdarann mrg sarit tvrtape yath //MU_3,102.5// manomair mahrambhas sasra iti lakyate / tmantmnam ritya sphuraty ambu yathmbun //MU_3,102.6// asamyagdarana tena tyaja rma nirrayam / sraya satyam nandi samyagdaranam raya //MU_3,102.7// dhiy vicradharmiy mohasarambhahnay / vicraydhun satyam asatya samparityaja //MU_3,102.8// abaddho baddha ity uktv ki ocasi mudhaiva hi / anantasytmatattvasya ki katha kena badhyate //MU_3,102.9// nnnntvakalansv avibhinne mahtmani / sarvasmin brahmatattve 'smin ki baddha ki vimucyate //MU_3,102.10// anrto 'py rtisadbhvc chinne 'ge ki ca tmyasi / bhedbhedavikrrti kcin ntmani vidyate //MU_3,102.11// dehe nae kate ke ktmana katir gat / bhastry paridagdhy tatstha hema na nayati //MU_3,102.12// deha patatu vodetu k na katir upgat / ko naa prakate pupe modo vyomasaraya //MU_3,102.13// patantu vapupadma sukhadukhahimariya / koayane 'ln k na katir upasthit //MU_3,102.14// deha patatu vodetu ytu v gaganntaram / tadvilakaarpasya ksau bhavati te kati //MU_3,102.15// yath payodamarutor yath apadapadmayo / tath rghava sambandhas tvaccharratvadtmano //MU_3,102.16// mano nma arra hi jagatas sakalasya ca / tmaakti cid asytm na nayati kadcana //MU_3,102.17// yo 'sv tm mahprja nayatty avagacchasi / na nayati kadcid sa ki mudh paritapyase //MU_3,102.18// vire 'bhre yath vta uke 'bje apado yath / yty anantapada vyoma tathtm dehasakaye //MU_3,102.19// sasre 'smin viharato mano 'pi hi na nayati / jngnin vin jantor tmane tu k kath //MU_3,102.20// ya kuabadaranyyo yo ghakayo krama / sthitir dehtmanos saiva savinvinayo //MU_3,102.21// badara hastam yti yath sphuati kuake / tm gaganam yti tath calati dehake //MU_3,102.22// kumbhe gacchaty akumbhatva kumbhko yathmbare / tihaty evam aya deh dehe ke nirmaya //MU_3,102.23// mano deho hi jantn deaklatirohita / muhur mtipacchanna ete ki paridevan //MU_3,102.24// deaklatirodhne mho 'pi marae nara / ki bibheti mahbho neha nayati kacana //MU_3,102.25// atas tva vsan rma mithyaivham iti sthitm / tyaja pakvaro vyomagamanotka ivakam //MU_3,102.26// yai hi mnas aktir ininubandhin / anayeda mudh bhrnty svapnavat parikalpitam //MU_3,102.27// avidyai durantai dukhyai hi vardhate / aparijyamnai tanotdam asanmayam //MU_3,102.28// e kuyavad ka turam anala yath / paripayati vibhrnt svarpasya svabhvata //MU_3,102.29// asad evedam rambhamanthara sad ivotthitam / kalpita jagad bhogi drghasvapna ivaitay //MU_3,102.30// bhvanmtram evsys svarpa kartt gatam / jagatm kula cakur vyomni pichakatm iva //MU_3,102.31// layam asys svarpa tva naya rma vicrat / yath himailys tu tapand divasdhipa //MU_3,102.32// himbhvrthino 'rkasya svodayena hita yath / sidhyaty eva vicrea manonrthino 'rthitam //MU_3,102.33// avidy sampravtt hi vitatnarthadurgam / nnendrajlakalaa mbar hema varati //MU_3,102.34// svavinakriy cait mana eva karoty alam / mano hy tmavadha nma naka parintyati //MU_3,102.35// tmnam kate cetas svavinya kevalam / na hi jnti durbuddhir vina pratyupasthitam //MU_3,102.36// asakalpanamtrea svavikalpadam idam / manas sasdhayaty u kleo ntropayujyate //MU_3,102.37// sva vikalpya vikalpyu vivekopahita mana / santyajya rpam rambhi karoty tmvabodhanam //MU_3,102.38// mahodayo manono mahotpto 'sya tdaya / manone prayatna tva kuru m manaso jave //MU_3,102.39// aviralasukhadukhavkaae viamaktntamahorage vane 'smin / prabhur idam akhile vivekahna subhaga mano mahad padekahetu //MU_3,102.40// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,102.41// tryuttaraatatamas sarga vasiha: parasmd utthita ceta kao lola ivravt / sphratm etya bhuvana tanotdam itas tata //MU_3,103.1// hrasva drghkaroty u drgha nayati kharvatm / svat nayaty anyad ala sva tathaivnyatm api //MU_3,103.2// prdeamtram api yad vastu bhvanayaiva tat / svaya sampannayaivu karoty adrndrabhsuram //MU_3,103.3// labdhapratiha paramt padd ullasita mana / nimeeaiva sasrn karoti na karoti ca //MU_3,103.4// yad ida dyate kicij jagat sthsnu cariu ca / sarva sarvaprakrhya cittd etad upgatam //MU_3,103.5// deaklakriydravyaaktiparykulktam / bhvd bhvntara yti lolatvn naavan mana //MU_3,103.6// sad asatt nayaty u satt csan nayaty alam / tdny eva cdatte sukhadukhni bhvitam //MU_3,103.7// yathnicayam datte yathaiva capala mana / hastapddisaghtas tath prayatate sad //MU_3,103.8// tatas saiva kriy cittasamhitam ala phalam / kat prayacchati lat kle sikteva tdam //MU_3,103.9// citr kranakare yath pakd ghe iu / karoty eva mano rma vikalpt kurute jagat //MU_3,103.10// manaiujanakrmddgralavev ata / kim eka tatpadrtheu rpa jagati kalpyate //MU_3,103.11// karoty tukara klo yath rpnyat taro / cittam eva padrthn tem evnyatm iha //MU_3,103.12// manorathe tath svapne sakalpakalansu ca / gopada yojanavyhas svsu llsu cetasa //MU_3,103.13// kalpa kakaroty etat kaa nayati kalpatm / manas tadyattam ato deaklakrama vidu //MU_3,103.14// tvramandatvasavegd bahutvlpatvabhedata / vilambate na ca cira na ca cittam aaktita //MU_3,103.15// vymohasambhramnarthadeaklagamgam / cetasa prabhavanty ete pdapd iva pallav //MU_3,103.16// jalam eva yathmbhodhir auyam eva yathnala / tath vividhasarambhas sasra cittam eva hi //MU_3,103.17// sakartkarmakaraa yad ida cetyam tatam / dradaranadyhya tat sarva cittam eva va //MU_3,103.18// citta jaganti bhuvanni vanntari salakyate svayam upgatam tmabhedai / keyramaulikaakais tadatatsvarpa tyaktaikakcanadhiyeva janena hema //MU_3,103.19// cittamhtmya nma sarga caturuttaraatatamas sarga vasiha: atra te u vakymi vttntam imam adbhutam / jgathendrajlar cittyatt sthit yath //MU_3,104.1// asty asmin vasudhphe nnnagavankula / uttar pav nma sphto janapado mahn //MU_3,104.2// nrandhranavajambravanavirntatpasa / vidydharktalatdolopavanapattana //MU_3,104.3// vtoddhtbjakijalkapujapijaraparvata / lasatkusumasambhravanamlvatasaka //MU_3,104.4// karajamajarkujaguptaparyantajagala / kharjrntaritagrmaghughumadhvanitmbara //MU_3,104.5// pkapigamilacchreilikedrapigala / nlakaharavoddmavanamaalamaita //MU_3,104.6// srasravasarambharaatkamalaknana / tamlapaalnlagirigrmakakuala //MU_3,104.7// vicitravihagavyhavirvhitakkali / nadparisaronnidrapribhadradrumrua //MU_3,104.8// gyatkalamakedradrikhtamanmatha / pupasthalavaladvtavydhtakusummbuda //MU_3,104.9// darghavinikrntasiddhacraavandita / svargd iva samhya lvayam abhinirmita //MU_3,104.10// gyatkinnaraparyantakadalaamaita / mandnilabaloddhtapupopavanapura //MU_3,104.11// tatrsti lavao nma rj paramadhrmika / haricandrakulodbhto bhmv iva divkara //MU_3,104.12// yadyaakusumottasapuraskandhamaal / tatra ail virjante har proddhlit iva //MU_3,104.13// kpaakalotkttaniertimaalt / artiloka prpnoti yadanusmaraj jvaram //MU_3,104.14// yasyodrasamrambham ryaloknuplanam / carita sasmariyanti harer iva cira jan //MU_3,104.15// yasypsarobhir adrndramrdhasv amarasadmasu / viksipulakollsa gyante guagtaya //MU_3,104.16// yasya svassundargt lokaplacirarut / viricahasair dhvanyante svbhysd guagtaya //MU_3,104.17// svapnev api na smny yasyodracamatkte / rma d rut vpi dainyadoamarcaya //MU_3,104.18// jihmat yo na jnti na d yena gdhnut / udrat yena dht brahmaevkamlik //MU_3,104.19// dinabhga ka gate divasdhipe / kadcit sa sabhsthne sihsanagato 'bhavat //MU_3,104.20// sukhopavie tatrsmin rjanndv ivmbare / praviantu smantasensu ca sasambhramam //MU_3,104.21// gyantv atha kntsu spavieu rjasu / manoharati shlde vvaakalrave //MU_3,104.22// crucmarahastsu savilssu rjani / devsuraguruprakhye virnte mantrimaale //MU_3,104.23// prastuteu prakeu rjakryeu mantribhi / proktsu deavrtsu nipuai cratantribhi //MU_3,104.24// itihsamaye puye vcyamne ca pustake / pahatsu ca stut puy puraprahveu vandiu //MU_3,104.25// sabh vivea sopa kacit tm aindrajlika / varahitasarambho vasudhm iva vrida //MU_3,104.26// sa nanma mahpla ikharodrakandharam / pdopntagata knta aila phalatarur yath //MU_3,104.27// sacchyasyonnatsasya phalina pupadhria / savivea puro rjas taror agre kapir yath //MU_3,104.28// capalo lampao 'rthn smodasukhamrutam / uvcotkandhara bhpa sa padmam iva apada //MU_3,104.29// vilokaya vibho tvad ekm iha kharolikm / phastha eva scary vyomna candra ivvanim //MU_3,104.30// ity uktv bhramit tena pichik bhramadyin / nnviracanbja myeva paramtman //MU_3,104.31// t dadara mahplas tejorekhvirjitm / akras suravimnasthas svakrmukalatm iva //MU_3,104.32// sabh saindhavasmanto vivesmin kae tad / trpatikarkr vyomavthm ivmbuda //MU_3,104.33// ta caivnujagmva asya paramavegavn / devalokonmukhas tv abdhe akram uccairav iva //MU_3,104.34// sa tam avam updya prthiva samuvca ha / soccairav iva krasgaro marut patim //MU_3,104.35// idam uccairavaprakhya hayaratna mahpate / jave jayanale tu mrtimn iva mruta //MU_3,104.36// avo 'yam asmatprabhu prabho samprahitas tvayi / rjate hi padrtharr mahatm arpac chubh //MU_3,104.37// ity uktavati tasmis tu pratyuvcaindrajlika / jaladastanite nte ctako bhdhara yath //MU_3,104.38// sadavam enam ruhya bhuvana vihara prabho / svapratphitnalpaobhm urv ravir yath //MU_3,104.39// avam lokaym sa tenokta iti prthiva / nirhrdascita megha sa mayra ivotsuka //MU_3,104.40// athnimeay dy rj citropamkti / babhvlokayann ava lipikarmrpitopamam //MU_3,104.41// kaam lokya pichvau tasthau sa sthagitekaa / dakubdhasamudrdrir bhrur ekataro yath //MU_3,104.42// tasthau muhrtayugma tu dhynsakta ivtmani / vtargo munir buddha parnanda iva sthita //MU_3,104.43// bodhita kenacin nsau svapratpajitorjita / bhayt km apy aya bhpa cint cintayatti ha //MU_3,104.44// babhvu kevala tatra nisspandasitacmar / cmariyo hi arvaryas stambhitendukar iva //MU_3,104.45// virejur vismaypr nisspands te sabhsada / nisspandakijalkadal padm pakakt iva //MU_3,104.46// praama sabhsthne janakolhala anai / prantaprvo vyomnas smbhodam iva garjitam //MU_3,104.47// sandehasgaronmagn jagmu cint sumantria / vidati gadpv asurjv ivmar //MU_3,104.48// vitatavismayajihmatay tay janatay bhavamohaniaay / stimitacakui bhmipatau sthite mukulitbjavanasya dht dyuti //MU_3,104.49// indrajlopkhyne npavymoho nma sarga pacottaraatatamas sarga vasiha: muhrtadvitayentha bodham pa mahpati / prveymbunirmuktam ambhoruham ivottamam //MU_3,105.1// sant sgadottasa prabuddho 'sv akampata / savanbhogaggro bhkampa iva parvata //MU_3,105.2// babhv ardhaprabuddho 'sv sane parikampita / vikubdha iva ptlvarae mandarcala //MU_3,105.3// patanta dhraym sus ta purog npa bhujai / meru pralayavikubdha kulaails taair iva //MU_3,105.4// purogair dhryamo 'sau parykulamatir npa / vcivikobhitasyendor babhra vadane riyam //MU_3,105.5// ko 'ya pradea kasyeya sabheti sa npa anai / dadhvna majjadambhojakoastha iva apada //MU_3,105.6// athovca sabh deva kim etad iti sdaram / raanmadhukar bhnu darhum ivbjin //MU_3,105.7// athaina paripapracchu purog mantrias tath / pralayollsasantrasta mrkeyam ivmar //MU_3,105.8// tvayttha sasthite deva vayam atyantam kul / abhedyam api bhindanti nirnimittabhram mana //MU_3,105.9// ptaramayeu paryantaviraseu ca / bhogev iva vikalpeu keu te luhita mana //MU_3,105.10// satatodravttsu kathsu parilitam / manas te nirmala kasmt sambhrameu nimajjati //MU_3,105.11// tucchlambanam lnavira lokavttiu / mano moham updatte na mahattvavijmbhitam //MU_3,105.12// statyena hi yaivsya manaso vttir utthit / arramadamattsu tm evnuvidhvati //MU_3,105.13// atucchlambana uddha prabuddha guahri ca / tavpi hi mana citram lnam iva lakyate //MU_3,105.14// anabhyastaviveka hi deaklavanugam / mantrauadhavaa yti mano nodravttimat //MU_3,105.15// nityam ttavivekasya katham lnarat / dunoti vitata ceto vtyeva vibudhcalam //MU_3,105.16// iti jtsu grv asya bhpate kntir nanam / bhaym sa tu msnta iva prat //MU_3,105.17// rarja rj scaryam unmlitavilocana / gate himartau prollsipupaugha iva mdhava //MU_3,105.18// athtisambhramcaryakhinnasmitamukho babhau / sannamtyum lokya rhum indur ivmbare //MU_3,105.19// aindrajlikam lokya provctha hasann iva / babhru histmaka dv sarparpva takaka //MU_3,105.20// jlma jla jalena kim etad bhavat ktam / mnaspandprasanno 'bdhi kad eti prasannatm //MU_3,105.21// citra citr hi devasya padrthaataaktaya / suaktam api me cittam bhir mohe niveitam //MU_3,105.22// kva vaya lokaparyyavttntaparidevina / kva manomohadyinyo vitat prktpada //MU_3,105.23// apy abhyastamahjna manas tihati dehake / kadcin moham datte kaa matimatm api //MU_3,105.24// idam caryam khyna uttha sabhsada / mama mbarikeeha yan muhrta pradaritam //MU_3,105.25// davn aham etasmin bahv kryada cal / muhrte protthitadhvastaakrs sr ivbjaja //MU_3,105.26// ity uktvonmukhanetreu sabhyeu sa hasann iva / rj varayitu citra vttntam upacakrame //MU_3,105.27// rj: iha vividhapadrthasakuly hradanadaparvatapattankulym / kulaikharisamudrasakay bhuvi vibhavvalito 'sty aya pradea //MU_3,105.28// rjaprabodho nma sarga auttaraatatamas sarga rj: asti tvad aya deo nnvananadyuta / vasudhmaalasysya sahodara ivnuja //MU_3,106.1// asmi cyam aham rj paurbhimatavttimn / indras svarga ivsy tu sabhym adya sasthita //MU_3,106.2// yvad abhygato drt kacic chmbarikas tv ayam / rastald abhyutthito my maya iva svayam //MU_3,106.3// anena bhrmitaieha pichik rjirjit / kalpntapavanbhrea akracpalat yath //MU_3,106.4// lokyaitm aha lolm asyvasya purassthite / pham rhavn eka tman bhrntamnasa //MU_3,106.5// tato 'dri pralayakubdha pukarvartako yath / tath calanta calitas svavam rhavn aham //MU_3,106.6// gantu pravtto mgaym eko 'ham atha rahas / urvarm iva nirbhettu kallola pralaymbudhe //MU_3,106.7// tennilavilolena dra nto 'smi vjin / bhogbhysajaenjo mugdhas svamanas yath //MU_3,106.8// akicanamananya strcittam iva durbhagam / tata pralayanirdagdhajagadspadabhaam //MU_3,106.9// nipaki kranhra nirvkam ajala mahat / samprpto 'ham aparyantam araya tntavhana //MU_3,106.10// tad dvityam ivka tathamam ivmbudhim / pacama sgaram iva sauka nyakoaram //MU_3,106.11// jasyeva vitata ceto mrkhasyeva ruo 'javam / adajanasasargam ajtatapallavam //MU_3,106.12// araya mahad sdya matir me khedam gat / lalanevaitya dridrya nirannaphalabndhavam //MU_3,106.13// kacanmarumarcyambupraplutakakubmukhe / srynta dina tatra prakrnta sdat may //MU_3,106.14// tad araya mayttam atikcchrea khedin / vivekineva sasro madhyanytatkti //MU_3,106.15// taddinentivhyha prptav jagala mahat / astdrisnu khinna kha nya bhrntveva bhskara //MU_3,106.16// jambkadambapryeu kallp patatria / yatra sphuranti aeu pnthnm iva bandhava //MU_3,106.17// yatra apaikhreyo dyante 'virals sthale / kadarthalakmy jihmasya hdvnandavttaya //MU_3,106.18// prvd arayd arast tad dhi kicit sukhvaham / atyantadukhn marad vara vydhir hi jantuu //MU_3,106.19// tatra jambraaasya tala samprptavn aham / mrkeya ivgendram ekravavihrata //MU_3,106.20// lambit may tatra skandhasasagin lat / nl jaladamleva tpataptena bhbht //MU_3,106.21// mayi pralambamne 'sy praytas sa turagama / gagvalambini jane yath duktasacaya //MU_3,106.22// ciradrghdhvaga khinnas tatra virntavn aham / bhnur astcalotsage tale kalpataror iva //MU_3,106.23// yvat samastasasravyavahrabharais samam / ravir viramayeva nivio 'stcalgane //MU_3,106.24// anai ymikay graste samaste bhuvanodare / rtrisavyavahreu sampravtteu jagale //MU_3,106.25// aha tanute tasmin pelave aakodare / nilno 'virallasyas svane vihago yath //MU_3,106.26// vipadbhraavivekasya cchinnasya galatsmte / vikrtasyeva dnasya magnasyevndhakpake //MU_3,106.27// tatra kalpasam rtrir mohamagnasya me gat / ekravohyamnasya mrkeyamuner iva //MU_3,106.28// na sntavn na sthitavn na tad bhuktavn aham / kevala me gat rtris spad dhuri tihata //MU_3,106.29// vinidrasya vidhairyasya sphuratas saha pallavai / mama dukhtidairghyea s vyatyya arvar //MU_3,106.30// tatas timiralekhsu saha trendukairavai / mayvpadyamnsu mlnatm alasnanai //MU_3,106.31// myantu ca vetlakvesv ajanajagale / saha trtimaddantapaktikrastktai //MU_3,106.32// mm abantaranirmagna hasantm iva davn / aha prv dia prtar madhupnrum iva //MU_3,106.33// kad aja iva jna daridra iva kcanam / davn aham arka khavrarohaonmukham //MU_3,106.34// utthya vrava ca tata sphoita may / hasticarma hareeva sandhynttnurgi //MU_3,106.35// pravttas tm aha sphr vihartu jagalasthalm / klo jagatku kalpadagdhabhtagam iva //MU_3,106.36// na kicid dyate tatra bhta jarahajagale / abhijto gualavo yath mrkhaarrake //MU_3,106.37// kevala vigataka aabhramaacacal / cckccvacan viharanti vihagam //MU_3,106.38// athabhgam panne vyomno divasanyake / ukvayyalesu sntsv iva latsu ca //MU_3,106.39// bhramattra may d drikaudanadhri / ghtmtasatkumbh dnaveneva mdhav //MU_3,106.40// tarattrakanetr t ymm adhavalmbarm / aham abhygatas tatra arvarm iva candram //MU_3,106.41// mahyam odanam v etad ble balavadpade / dehi dnrtiharat sphrat ynti sampada //MU_3,106.42// kud antar dahatya m ble vddhim upeyu / kasarp prasteva koarasth jaraddrumam //MU_3,106.43// ycaypi tay mahyam ittha datta na kicana / yatnaprrthitay lakmy yath duktine dhanam //MU_3,106.44// kevala ciraklena mayy atyantnugmini / at aa nipatati cchybhte purassthite //MU_3,106.45// tayokto hrakeyri cal viddhi mm iti / rkasm iva sukrr puruvagajnanm //MU_3,106.46// rjan ycanamtrea matto npnoi bhojanam / grmyd anabhijteht saujanyam iva sundara //MU_3,106.47// ity uktavaty gacchanty skhalantyeva pade pade / kujakeu nimajjanty llvanatayoditam //MU_3,106.48// dadni bhojanam ida bhart bhavasi cen mama / loko nopakaroty artha smnyas snigdhat vin //MU_3,106.49// vhayaty atra me dntn ure pukkasa pit / mana iva vetla kudhito dhlidhsara //MU_3,106.50// tasyedam anna bhavati bharttve dyate sthite / prair api hi sampjy vallabh puru yata //MU_3,106.51// athokt s may bhart bhavmi tava suvrate / kenpadi vicryante varadharmakulakram //MU_3,106.52// tatas tayaudand ardha mahyam eka samarpitam / mdhavvmtd ardham indrygnimate pur //MU_3,106.53// jambphalarasa ptas sa bhukta pukkasaudana / virnta ca may tatra mohpahtacetas //MU_3,106.54// m takam ivprya s prvymal gat / hastena samupdya pra bahir iva sthitam //MU_3,106.55// durkti durrambham sasda bhayapradam / pitara pvarkram avcim iva san //MU_3,106.56// tay madanuagiy svrthas tasmai nivedita / mtagya bhramaryeva nissvanenlilagnay //MU_3,106.57// sa tasy bham ity uktv dinnte samupasthite / mumoca dntv baddhau ktnta kikarv iva //MU_3,106.58// nhrbhrakarsu diku proddhlitsv iva / vetlavad vant tasmd dinnte calit vayam //MU_3,106.59// kaena pakkaa prpts sandhyy drghajagalt / mand iva vetl manam itaran mahat //MU_3,106.60// vikartitavarhvakapikukkuavyasam / raktasiktorvarbhgaprabhramanmakikgaam //MU_3,106.61// orthaprastrdrntratandrjlapatatkhagam / nikusthitajambraaalagnavajghani //MU_3,106.62// uyadguruvaspiaprlindalasatkhagam / dtiprasaktaraktktacarmasravadasglavam //MU_3,106.63// blahastasthitakravyapiraitamakikam / jarjarajyehacalatarjitraitrbhakam //MU_3,106.64// tat pravi vaya krairo'ntra bhmapakkaam / mtabhta jagat kalpe ktntnucar iva //MU_3,106.65// sambhramopahitnalpakadaldalaphake / aham sthitavs tatra nave vauramandire //MU_3,106.66// varv me kekarkys tu tensrulavacaku / jmtyam iti prokta tay tad abhinanditam //MU_3,106.67// atha viramya calabhojanny ajinsane / sacitny upabhuktni duktnva bhria //MU_3,106.68// anantadukhabjni namanojatary api / tni praayavkyni rutny asubhagny alam //MU_3,106.69// nirabhrmbaranakatre kasmicin divase tata / tais tair rambhasarambhais tair vastravibhavrpaai //MU_3,106.70// datttha tena s mahya kumr bhayadyin / suk kavarena dukteneva san //MU_3,106.71// sarabhasam abhito vinedur atra prastamahmadirsav vapk / hatapaupaah vilsavantas svayam iva duktarayo mahnta //MU_3,106.72// calvivho nma sarga saptottaraatatamas sarga rj: bahuntra kim uktena svotsavvarjitaya / tataprabhti tatrha sampanna puapukkasa //MU_3,107.1// saptartrotsavasynte kramn msaka gatam / pupit stha sampann sthit garbhavat tata //MU_3,107.2// prsta dukhad kany vipad dukhakriym iva / s kany vavdhe ghra mrkhacinteva pvar //MU_3,107.3// puna prsta s varais tribhi putram aobhanam / anartham iva durbuddhir pavidhyakam //MU_3,107.4// puna prsta kany ca punar apy arbhaka tata / kalatravn aha jto vane jarahapukkasa //MU_3,107.5// tay saha sams tatra may bahvyo 'tivhit / narake cintay srdha brahmaghneneva nayat //MU_3,107.6// tavttapakleavivaena vanntare / cira vilulita vddhakacchapeneva palvale //MU_3,107.7// kalatracinthatay dhiy sandahyamnay / d kaasamrambh dia prajvalit iva //MU_3,107.8// kaumnekasamkapaakhaakadhri / khabhro vane vyho yo mrtam iva duktam //MU_3,107.9// yaukakrajaraklinnagandhikaupnavsas / hyspadavalkn tale nt ghangam //MU_3,107.10// kalatrpraotkena jarjarea himnilai / hemante durdureeva nilna vanakukiu //MU_3,107.11// nnkalahakallolatpaprasaravidrut / bpavyjena nirmukt netrbhy raktabindava //MU_3,107.12// yminyo vipine klinnavarhmiabhojin / iltalakukoe nt jaladaviplut //MU_3,107.13// kle kaya gate snehe kalatre 'ghanat gate / asauhrdena bandhn kalahai ctisantatai //MU_3,107.14// sarvatra jtaakena kullmukharrbhake / may kpaacittena nt paraghe sam //MU_3,107.15// calkalahodvignacaacalatarjanai / mukha jarjarat ytam ind rhuradair iva //MU_3,107.16// carvit kharvitohena dvppiitapeaya / narakhtavikrt nrakyo rasan iva //MU_3,107.17// himavatkandarodgr ca hemantavyava / age nirambare soh mtyumukt iveava //MU_3,107.18// jarajjarahamhena mlni kabhruhm / suktnm ivaikena samutkhtni bhria //MU_3,107.19// arvakev aavy ca palala pakvam dart / amena janair bhukta kukalatravat may //MU_3,107.20// grahttejakataye bahuvaktravikri / bhgadheyam ivtmya vikrta payam anyata //MU_3,107.21// pryagavapuas svasya protktyotktya peaya / yua pari vikrt vindhyapakkaabhmiu //MU_3,107.22// janmntarasahasrottha sva ppam iva vddhaye / avakra ca sakra maalrmabhmiu //MU_3,107.23// da kuddlaka dy jvy snehasamutkay / rauravpatiteneva tatkkas snigdhat gata //MU_3,107.24// vindhyakandaragulmn bandhutvam iva gacchat / pulindavapu pattrapaktayo 'ge samarpit //MU_3,107.25// tarpit lagusphlajitakauleyarahas / putradr kadannena grmyakd ycitena ca //MU_3,107.26// dhrsraraatpattraukatlatale ni / nt raitadantena srdha vipinavnarai //MU_3,107.27// romabhi koiu proccai tenoddhitasya me / varsu muktkaavad dhts salilabindava //MU_3,107.28// ajjimlakhartha kutkobhakakuki / kalatrea mahavy kta kalaha kula //MU_3,107.29// vane raitadantena takekaracaku / mamalinagtrea vetlasvajanyitam //MU_3,107.30// sarittreu matsyrtha bhrnta baiadhri / kalpe jagatsu bhtrtha ktnteneva pin //MU_3,107.31// pta bahpavsena samyakkttn mgorasa / tatklakoa rudhira mtus stanapayo yath //MU_3,107.32// manasasthitn matto raktaraktt palina / vidrut vanavetl caikbhidrut iva //MU_3,107.33// vgur vipine vyupt bandhrtha mgapakim / iva vivddhyartha putradrakalatraj //MU_3,107.34// may mymayair loks strajlamayai khag / jlair jarjarat nt dia ca suktyum //MU_3,107.35// tatrtidattaprasare manaso duktodaye / prasrit dra prvva taragi //MU_3,107.36// karabhy iva sarpea vidruta drato hriy / dre tyakt day dehd bhujageneva kacukam //MU_3,107.37// kraurya mukharasarambhi aravari nindi ca / agkta nidghnte nabhasevsitmbuda //MU_3,107.38// viksinyo 'katkr dra pariht janai / vabhreeva kumajarya ciram h maypada //MU_3,107.39// vakkkulakosu narakorabhmiu / upt duktabjn muayo mohavaya //MU_3,107.40// vgursimat vindhyakandarasthena nirdayam / bhtev iva ktntena mgeu parivalgitam //MU_3,107.41// pmarkahakuyeu virntairas may / suptam astavivekena egev iva auri //MU_3,107.42// vilolaparmbaray arvollsidhmay / mama tanv sanhravindhyakacchaguhyitam //MU_3,107.43// kadehena yaukhy kanth skandhe may ciram / grmeh balodbht varhea yathorvar //MU_3,107.44// bahuo 'ha vanotthgninirdagdhaprimaala / kalpgnibhuktajagata klasynukti gata //MU_3,107.45// lohalig yath rogn anarthn iva durgrah / prasts tatra me dr dukhny api sutn api //MU_3,107.46// triblaputrikeaikatanayena tad may / nt nrandhradoea ai kalpasams sam //MU_3,107.47// kruam uddhatarava rudita vipatsu bhukta kadannam uita hatapakkaeu / klntara bahu mayopahatena tatra durvsannigaabandhagatena sabhy //MU_3,107.48// indrajlopkhyna padvarana nma sarga aottaraatatamas sarga rj: atha gacchati kle 'tra jarjarjarityui / turapraapaughasamamarudhte mayi //MU_3,108.1// karmavtvanunneu sarasev arasev api / patatsu vsaraugheu raparagaev iva //MU_3,108.2// jv iva araugheu sukhadukhev anratam / kalahev atha kryeu gacchatsu vrajatsu ca //MU_3,108.3// vikalpakalanvartavartinva jagadbhrame / samudra iva kallolabhare bhramati cetasi //MU_3,108.4// cala cintcita cakram rhe bhrnta tmani / prohyamne ta iva svarte klasgare //MU_3,108.5// vindhyorvvraakasya grmaikaaraasya ca / dvibhor gardabhasytra ka ittha samgae //MU_3,108.6// vismte mama bhpatve avasyeva mahjvare / calatve sthirbhte chinnapaka ivcale //MU_3,108.7// sasram iva kalpnto dvgnir iva knanam / sgarormis taam iva ukavkam ivani //MU_3,108.8// akamaraonacaacalamaalam / nirannatapattrmbu vindhyakaccha tad yayau //MU_3,108.9// na varati ghanavrte danae kvacit sthite / ptgrakaonmiragatau vahati mrute //MU_3,108.10// ramarmaraparsu dvgnivalitsu ca / vanasthalu nysu cirapravrajitsv iva //MU_3,108.11// akam abhavad bhmam uddmadavapvakam / oiteagahana bhasmaeatolapam //MU_3,108.12// psudhsarasarvga kudhiteamnavam / nirannatapnyadeodyaddvamaalam //MU_3,108.13// kacanmarumarcyambumajjanmahiamaalam / vtotthasaikatavyhavrivhvtmbaram //MU_3,108.14// pnyaabdamtraikaravaotkanaravrajam / tapd atisaoasdatsakalamnavam //MU_3,108.15// putragrasanasarabdhakudhitojjhitajvitam / svgacarvaasarambhaluhaddaanamaalam //MU_3,108.16// msaaknigrograkhadirgnikaotkaram / makvaagrastavanapakhaakam //MU_3,108.17// anyo'nyadrutasasaktamtputrapitvrajam / gdhrodararaatsgranigravanarikam //MU_3,108.18// paraspargavicchedaraktasiktadhartalam / harigrasanasarabdhamattakubhitavraam //MU_3,108.19// darnigiraaikotkasihabhramaabhaam / anyo'nyagrasanodyuktalokamallakthavam //MU_3,108.20// nipattrapdaponaptgramaynilam / raktapnotkamrjralhadhtutalvani //MU_3,108.21// jvlghanaghanopasvatasavannilam / sarvaskhalajjvaladvahnipujapijarajagalam //MU_3,108.22// dagdhjagarakujotthadhmamsalagulmakam / mrutvalitajvlsandhybhravalitmbaram //MU_3,108.23// umaramarudbhrntabhsmanastambhamaalam / skrandanaradantgrarrbhakaktravam //MU_3,108.24// sambhrntapuruavyhadantakttamahavam / msabhogajavagrastaraktaraktanijguli //MU_3,108.25// nlapattralatabdaptadhmaghanacchavi / bhramadgdhranigrogranabhobhrntolmukmiam //MU_3,108.26// itaretarabhinngalokavidravakulam / jvalitgnianatkravidrahdayodaram //MU_3,108.27// gatamrutabhkrabhmadvgnivalganam / bhtjagaraphtkrapatadagrapdapam //MU_3,108.28// tad aka sphua prpya sa dea ukakoara / dvdarkgnidagdhasya jagato 'nukti yayau //MU_3,108.29// jvaladanalajalavkaaa prastamarutprasarpanunnaloka / jvalanatapanabhskartmajn ramaaghnukti jagma dea //MU_3,108.30// indrajlopakhyne 'kavarana nma sarga navottaraatatamas sarga rj: tasmis tad vartamne kae vidhiviparyaye / aklolbaakalpnte nitnttapadyini //MU_3,109.1// jan kecana nikramya sakalatrasuhjjan / gat dentara vyomna aradva payodhar //MU_3,109.2// dehvayavasalnaputradrgryabndhav / r kecana tatraiva cchinn iva vane drum //MU_3,109.3// bhukt kecana digvyghrair nirgacchantas svamandirt / ajtapakak yenai khag nodgat iva //MU_3,109.4// pravi kecid anala jvalita alabh iva / kecic chvabhreu patit il ailacyut iva //MU_3,109.5// aha tu tn parityajya vaurdn svak jann / kalatramtram dya kcchrd ded vinirgata //MU_3,109.6// analn anil caiva rakakn bhakakn api / vacayitv bhayn mtyos sadro 'ha vinirgata //MU_3,109.7// prpya taddeaparyanta tatra tlataros tale / avaropya sutn skandht tn anarthn ivolban //MU_3,109.8// virnto 'smi cirarnto rauravd iva nirgata / grmadvanidghrto grme padma ivjala //MU_3,109.9// atha calakanyy virnty taros tale / supty talacchye dvau samligya drakau //MU_3,109.10// thutthako nma tanayo mamaika puratas sthita / atyantavallabho 'smka kanyn kntimn iti //MU_3,109.11// sa mm uvca dntm bpapravilocana / pta dehy u me msa pna ca rudhira kat //MU_3,109.12// puna punar vadann eva sa blas tanayo mama / prntik da prptas skrando hi puna kudh //MU_3,109.13// tasyokta hi may putra msa nstti bhria / tathpi msa dehti vadaty eva sudurmati //MU_3,109.14// atha vtsalyamhena may dukhtibhri / tasyokta putra manmsa pakva sambhujyatm iti //MU_3,109.15// tad apy agkta tena dehti vadat puna / manmsabhakaa kavttin lathakttin //MU_3,109.16// sarvadukhpanodya snehakruyamohita / marayttamitrya tato 'ha sahasotthita //MU_3,109.17// grmatpopataptni khny htya jagalt / maraytmanas tatra cit viracit may //MU_3,109.18// lelihnnalajvl cit prajvlittha s / kac caacasphoais sthit madabhikki //MU_3,109.19// mayokta tanaysy tu city patitt puna / utktyotktya bhoktavya matto msa kat tvay //MU_3,109.20// ity uktv yvad tmna sva city kipmy aham / luhito 'smi javt tvad asmt sihsann npa //MU_3,109.21// tatas tryanindena jayaabdena cbhita / bham eva prabuddho 'ha smty ca valitas sthita //MU_3,109.22// iti mbarikeeha moha utpdito mama / ajneneva jvasya daatasamanvita //MU_3,109.23// tmodanta bhavatsv ittham ena kathitavn aham / mrkeya ivnanta kalpadukha surjasu //MU_3,109.24// vasiha: ity uktavati rjendre lavae bhritejasi / antardhna jagmsau tatra mbarika kat //MU_3,109.25// athedam cus te sabhy vismaykulacetasa / anyo'nylokanavyagrapadmapattranibheka //MU_3,109.26// aho nu khalu citreya my nanu vilaka / ko nu mbariko nma kva csv agrato gata //MU_3,109.27// sarvaakter vicitr hi aktaya atao vidhe / yad vivekimano 'py ea vimohayati myay //MU_3,109.28// vijtalokavttnta kva nmya mahpati / kva smnyamanovttiyogy vipulasambhram //MU_3,109.29// na ca mbarikottheya my manasi mohan / arthasya gdhnavo hy ete nitya mbarik kila //MU_3,109.30// yatnena prrthayante 'rtha nntardhna vrajanti te / iti sandehadoly sasthitau luhit vayam //MU_3,109.31// sabhym avasa tasym aha rma tad kila / tena pratyakato da mayaitan nptata rtam //MU_3,109.32// atibahukalanvivardhitga naya nijacittam ida ama mahtman / amam upagamite para svabhve paramam upaiyasi pvana pada tat //MU_3,109.33// mbarikopkhyna nma sarga daottaraatatamas sarga vasiha: parasmt krad dau cic cetyapadaptin / kalanpadam sdya kalakakalanntaram //MU_3,110.1// asatsv eva vimoheu rmaivampryavttiu / ghaneu tucchatm etya cirya parimajjati //MU_3,110.2// asad eva manovttir mln vistrayaty alam / dukha doasahasrea vetlam iva blaka //MU_3,110.3// sad eva hi mahdukham asatt nayati kaam / nikalak manovttir andhakram ivrkaruk //MU_3,110.4// nayad abhyat dram abhya drat nayat / mano valgati bhteu blo blakhagev iva //MU_3,110.5// abhaya bhayam ajasya cetaso vsanvata / drato mugdhapnthasya sthur yti picatm //MU_3,110.6// atrutva akate mitre kalakamalina mana / madviamatir jantur bhramat payati bhtalam //MU_3,110.7// parykule hi manasi aino jyate 'ani / amta viabhvena bhukta yti viakriym //MU_3,110.8// purapattananirmam asat sad iva payati / vsanvalita cetas svapnavaj jgrad eva hi //MU_3,110.9// mohaikakraa jantor manaso vsanolba / utkhtavy prayatnena mlacchedena caiva s //MU_3,110.10// vsanvgurko manohariako nm / par vivaatm eti sasravanagulmake //MU_3,110.11// yenocchinn vicrea jvasya jena vsan / nirabhrasyeva sryasya tasyloko virjate //MU_3,110.12// atas tva mana eveda nara viddhi na dehakam / jao deho manas tv atra na jaa njaa vidu //MU_3,110.13// yat kta manas rma tat kta viddhi rghava / yat tyakta manas rma tat tyakta viddhi rghava //MU_3,110.14// manomtra jagat ktsna mana parvatamaalam / mano vyoma mano bhmir mano vyur mano mahn //MU_3,110.15// mano yadi padrtha tu tadbhvena na yojayet / tatas srydayo 'py ete na prak kadcana //MU_3,110.16// mano moham updatte yasysau mha ucyate / arre moham panne na ave mha ucyate //MU_3,110.17// mana payad bhavaty aki vac ravaat gatam / tvagbhva sparand eti ghratm eti ighant //MU_3,110.18// rasand rasatm eti vicitrsv atra vttiu / nake naavad dehe mana evbhivartate //MU_3,110.19// laghu drgha karoty etat sattsatt ca gacchati / kaut nayati svdu ripu nayati mitratm //MU_3,110.20// ya eva pratibhso 'sya cetaso vttivartina / tat sad eva hi pratyaka tanmtrnubhavd iha //MU_3,110.21// pratibhsavad eva svapnrthalitacetasa / haricandrasya sampann rtrir dvdaavrik //MU_3,110.22// cittnubhvavaato muhrtatva gata yugam / indradyumnasya vairicapurbhyantaravartina //MU_3,110.23// manojay manovtty sukhat yti rauravam / prtaprpyasvarjyasya subaddhasyeva bandhanam //MU_3,110.24// jite manasi sarvaiva vijitaivendriyval / ryate ca yath tantau dagdhe sauktikamlik //MU_3,110.25// sarvatas sthitay svaccharpay nirvikray / samay skmay nitya cicchakty skibhtay //MU_3,110.26// sarvabhvnugatay na cetyrthavibhinnay / rmtmasattaymkam api dehasama jaam //MU_3,110.27// mano 'ntar valgati vyastamananaiaam rjay / bahirgirisaridvyomasamudrapurallay //MU_3,110.28// jgrac cbhimata vastu nayaty amtamatm / anhita ca viat nayaty amtam apy alam //MU_3,110.29// prasjya sarvabhvnm alam tmacamatktim / manas tv abhimatkra rpa sjati vastuu //MU_3,110.30// spandeu vyutm eti prakeu prakatm / draveu dravatm eti cicchakticchurita mana //MU_3,110.31// pthvy kahinatm eti nyavttiu nyatm / sarvatrecchsthitau yti cicchakticchurita mana //MU_3,110.32// ukla kkaroty etat ka nayati uklatm / vinaiva deaklbhy akti paysya cetasa //MU_3,110.33// manasy anyatra sasakte carvitasypi jihvay / bhojanasytimasya na svdo hy anubhyate //MU_3,110.34// yac cittada tad da na da tadalokitam / andhakre yath rpam indriya nirmanas tath //MU_3,110.35// indriyea vinodeti mano nendriyam unmana / indriyi prastni manaso nendriyn mana //MU_3,110.36// atyantabhinnayor aikya yem cittaarrayo / jtajey mahtmno namasys te supait //MU_3,110.37// kusumollsidhammil helvalitalocan / khakuyopamgeu lagnpy amanaso 'gan //MU_3,110.38// manasy anyatra sasakte vtargea knane / kravydacarvito 'gasthas svakaro 'pi na lakita //MU_3,110.39// sukhkartu sudukhni dukhkartu sukhni ca / sukhenaivu yujyante manaso 'tiayn mune //MU_3,110.40// manasy anyatra sasakte kathyamnpi yatnata / lat parauktteva kath vicchidyate bata //MU_3,110.41// manasy adritarhe ghasthenpi jantun / vabhrbhrakandarabhrntidukha samanubhyate //MU_3,110.42// manasy ullasite svapne hdy eva puraparvat / ka iva vistre dyante nirmit kat //MU_3,110.43// mano vilulita svapne hdy evdripurvalm / tanoti calito 'mbhodhir vccayam ivtmani //MU_3,110.44// antar abdher jald yadvat taragpavcaya / dehntar manasas tadvat svapndripurarjaya //MU_3,110.45// akurasya yath pattralatpupaphalariya / manaso 'sya tath jgratsvapnavibhramabhtaya //MU_3,110.46// vyatirikt yath hemno na haimavanit tath / jgratsvapnakriylakmr vyatirikt na cetasa //MU_3,110.47// dhrkaormiphenarr yath salakyate 'mbhasa / tath vicitravibhav nnteya hi cetasa //MU_3,110.48// svacittavttir eveya jgratsvapnadodit / rasved updatte aila iva bhmikm //MU_3,110.49// calatva hi lavaa pratibhsavad yath / tatheda jagad bhogi manomananamtrakam //MU_3,110.50// yad yat savedyate kicit tena tenu bhyate / manomanananirma yathecchasi tath kuru //MU_3,110.51// nnpurasaricchailarpatm etya dehinm / tanoty antasstham eveda jgratsvapnabhrama mana //MU_3,110.52// suratvd daityatm eti ngatvn nagatm api / pratibhsavac cittam pada lavao yath //MU_3,110.53// naratvd eti nrtva pittvt putrat puna / yath kipra prati naas svasakalpt tath mana //MU_3,110.54// sakalpata pramriyate sakalpj jyate puna / mana ciratarbhyastj jvatm ety ankti //MU_3,110.55// mano mananasammham havsanamrutt / sakalpd yonim yti sukha dukha bhaybhaye //MU_3,110.56// sukha dukha ca manasi tile tailam iva sthitam / tad deaklavaato ghana v tanu v bhavet //MU_3,110.57// taila tilasya ca krnty sphuatm eti vatm / cetaso manansagd ghanbhte sukhsukhe //MU_3,110.58// deaklbhidhnena rma sakalpa eva hi / kathyate tadvad yasmd deaklau sthiti gatau //MU_3,110.59// pramyaty ullasaty eti yti nandati valgati / mana arrasakalpe phalite na arrakam //MU_3,110.60// nnsphlasamullsais svasakalpopakalpitai / mano valgati dehe 'smin svavavra ivjire //MU_3,110.61// cpale prasaras tasmd antar yena na dyate / mano vinayam dhatte tasylna iva dvipa //MU_3,110.62// na spandate mano yasya astrastambha ivottama / sadvastuno 'sau purua i kardamakak //MU_3,110.63// yasycpalat yta mana ekatra sasthitam / anuttamapadensau dhynennugato 'nagha //MU_3,110.64// sayamn manasa ntim eti sasrasambhrama / mandare 'spandat yte yath kramahrava //MU_3,110.65// manaso vddhayo y y bhogasakalpavibhramai / sasraviavkasya t evkurayonaya //MU_3,110.66// citta calatkuvalaya valayanta ete mh mahjaajave madamohamand / vartavartini vilnaviracitt cakrabhrame puruadurbhramar patanti //MU_3,110.67// cittavarana nma sarga ekdaottaraatatamas sarga vasiha: asya cittamahvydhe cikitsy varauadham / svyatta u yuktytmasusdha svtmani sthitam //MU_3,111.1// svenaiva paurueu svasavedanarpi / yatnena cittavetlas tyaktvea vastu jyate //MU_3,111.2// tyajann abhimata vastu yas tihati nirmaya / jitam eva manas tena kudnta iva dantin //MU_3,111.3// svasavedanayatnena plyate cittablaka / avastuno vastuni ca yojyate bodhyate 'pi ca //MU_3,111.4// strasagamadhrea cinttaptam atpin / chinddhi tvam ayasevyo manasaiva mano mune //MU_3,111.5// ayatnena yath bla ita ceta ca yujyate / bhavyais tathaiva ceto 'nta kim ivtrtidukaram //MU_3,111.6// satkarmai samkrntam udarkodayadyini / svapaurueaiva mana cetanena niyojayet //MU_3,111.7// svyattam ekntahita svepsitatygavedanam / yasya dukarat yta dhik ta puruakakam //MU_3,111.8// aramya ramyarpea bhvayitv svasavid / malleneva iu cittam ayatnenaiva jyate //MU_3,111.9// pauruea prayatnena cittam v eva jyate / acittensapatnena pada brahmai dhyate //MU_3,111.10// svyatta ca susdha ca svacittkrntimtrakam / aknuvanti na ye kartu dhik tn puruajambukn //MU_3,111.11// svapauruaikasdhyena svepsitatygarpi / manapraamamantrea vinsti na ubh gati //MU_3,111.12// manomraamtrea sdhyena svtmasavid / nissapatnam andyantam aniganam ihoyatm //MU_3,111.13// psitvedangy tu manapraamanariyi / gurpadeastrrthamantrdy yuktayas tam //MU_3,111.14// sarva sarvagata nta brahma sampadyate tad / asakalpanaastrea cchinna cittagada yad //MU_3,111.15// svasavedanasdhye 'smin sakalpnarthanane / ntasycchbhravapui pusa keva kadarthan //MU_3,111.16// nna daivam andtya mhasakalpakalpitam / pururthena savitty naya cittam acittatm //MU_3,111.17// t mahpadavm ek km apy anusara ciram / citta cidbhakita ktv cittvd api para bhava //MU_3,111.18// bhavabhvanay mukto yukta paramay dhiy / dhraytmnam avyagro 'grastacitta cita param //MU_3,111.19// para pauruam ritya ntv cittam acittatm / t mahpadavm ehi yatra nsi na cetarat //MU_3,111.20// savedanaviparysarpirir ivbala / jetum u mano rma pauruenaiva akyate //MU_3,111.21// anudvega riyo mlam anudvegt pravartate / jantor manojayo yena trilokvijayas tam //MU_3,111.22// na astradahanotptapt yasy mang api / svabhvamtravyvttau tasy keva kadarthan //MU_3,111.23// api svavedankrntv aakt ye nardham / katha vyavahariyanti vyavahradasu te //MU_3,111.24// pumn dto 'smi jto 'smi jvmti kudaya / cetaso vttayo ynti capalasysadutthit //MU_3,111.25// na kacaneha mriyate jyate neha kacana / svaya vetti mti dehe lokam anya gata mana //MU_3,111.26// ito yta pare loke sphuraty anyatay mana / na nayaty etad mokam ato mtibhaya kuta //MU_3,111.27// deharpea vicarad ihaloke paratra ca / cittam mokam ste 'sya rpam anyan na vidyate //MU_3,111.28// sute bhrtari bhtydau klea kramaa nm / na svacitte svacaitanyavyvttytmeti me mati //MU_3,111.29// tiryag rdhvam adhastc ca bhyo bhyo vicritam / yvan nsti kilopya cittopaamand te //MU_3,111.30// te pathye tate uddhe bodhe hdy udite citi / manovilayamtrea virntir upajyate //MU_3,111.31// dhyyate hdayke citi ciccakradhray / mano mraya niaka tv pramathnanti ndhaya //MU_3,111.32// yadi ramyam aramyatve tvay savidita vid / chinnny eva tad agni cittasyeti matir mama //MU_3,111.33// aya so 'ham ida tan me etvanmtraka mana / tadabhvanamtrea dtreeva vilyate //MU_3,111.34// chinnbhram amale vyomni yath aradi dhyate / nirvikalpe pare tattve tath nirvsana mana //MU_3,111.35// vahanti yatra astrgnipavans tatra bhr bhavet / svyatte mduni svacche kim asakalpane bhayam //MU_3,111.36// ida reya ida neti siddham blam akatam / bla putram ivodre mana reyasi yojayet //MU_3,111.37// akapacnana cetassiha sastibhaam / ghnanti ye te jayantha nirvapadaptina //MU_3,111.38// bhms sambhramadyinyas sakalpakaland im / vipadas samprasyante mgat maror iva //MU_3,111.39// kalpntapavan vntu yantu caikatvam arav / tapantu dvdadity nsti nirmanasa kati //MU_3,111.40// manobjt samudyanti ubhubhaphalaprad / sasraaak ete lokasaptakapallav //MU_3,111.41// asakalpanamtraikasdhye sakalasiddhaye / asakalpbhismrjye tihvaambhatatpara //MU_3,111.42// prayacchaty uttamnanda kyama mana kramt / kaakgako 'gro yathgrakayrthina //MU_3,111.43// api brahmakulakya manasa cet samhitam / tad aor antare vyakta vibhakta paridyate //MU_3,111.44// sakalpamtravibhavena kttyanartha sakalpantivibhavena susdhitrtham / santoamtravibhavena mano vijitya nityoditena jayam ehi nirhitena //MU_3,111.45// paramapvanay vimanastay samatay mataytmavidm ati / amitay mitayntar ahantay yad avaiam aja padam astu tat //MU_3,111.46// manaaktisvarpapratipdana nma sarga dvdaottaraatatamas sarga vasiha: yasmin yasmin padrthe hi yena yena yath tath / tvrasavegasampanna mana payati vchitam //MU_3,112.1// jyate mriyate cai manasas tvravegit / saumymbubudbudlva nirnimitt svabhvata //MU_3,112.2// tat tuhinasyeva kajjalasyeva kat / lolat manaso rpa tvrtvraikarpia //MU_3,112.3// rma: katham asytilolasya vegvegaikakraam / calat manaso brahman balato vinivryate //MU_3,112.4// vasiha: neha cacalathna mana kvacana dyate / cacalatva manodharmo vahnidharmo yathoat //MU_3,112.5// yai hi cacal spandaakti cittatvasasthit / t viddhi mnas akti jagadambartmikm //MU_3,112.6// spandaspard te vyor yath sattaiva nohyate / tathsti cittasatt no cacalaspandand te //MU_3,112.7// yat tu cacalathna tan mano mtam ucyate / sa eva ca tapastraprasiddho moka ucyate //MU_3,112.8// manovilayamtrea dukhantir avpyate / manojananamtrea dukha param avpyate //MU_3,112.9// dukham utpdayaty uccair utthita cittarkasa / sukhynantabhogyya ta prayatnena ptaya //MU_3,112.10// tasya cacalat yai hy avidy nma socyate / vsanparanmn t vicrea vinaya //MU_3,112.11// avidyay vsanay taynta cittantay / vilnay tygavat para reyo 'dhigamyate //MU_3,112.12// yat tat sadasator madhya yan madhya cittvajyayo / tan mana procyate rma dvayadolyitkti //MU_3,112.13// jynusandhnahta jytmakatayeddhay / ceto jaatvam yti dhbhysavaena hi //MU_3,112.14// vivekaiknusandhnc cidatmatay mana / citaikatm upyti dhbhysavat sthiram //MU_3,112.15// pauruea prayatnena yasminn eva pade mana / ptyate tat pada prpya bhavaty abhysalohitam //MU_3,112.16// ata pauruam ritya cittam kramya cetas / vioka padam ritya nirakas sthiro bhava //MU_3,112.17// bhavabhvanay bhagna manasaiva na cen mana / bald uttryate rma tad upyo 'sti netara //MU_3,112.18// mana eva samartha vai manaso dhanigrahe / arj kas samarthas syd rjo rghava nigrahe //MU_3,112.19// tgrhaghtn sasrravarahasi / vartair uhyamnn dra svamana eva nau //MU_3,112.20// manasaiva mana chittv pa paramabandhanam / unmocito na yentm nsv anyena mokyate //MU_3,112.21// y yodeti manonmn vsan vsitntar / t t pariharet prjas tato 'vidykayo bhavet //MU_3,112.22// bhogaughavsan tyaktv tyaja tva khedavsanm / bhvbhvau tatas tyaktv nirvikalpas sukh bhava //MU_3,112.23// abhvana bhvanys tv etvn bhvankaya / ea eva manonas tv avidyna ucyate //MU_3,112.24// yad yat savedyate kicit tatrsavedana varam / asavittis tu nirva dukha savedand bhavet //MU_3,112.25// svenaiva tat prayatnena pusas sampadyate kat / bhvasybhvana bhtyai tat tasmn nityam haret //MU_3,112.26// rgdayo ye manasepsits te buddhvaiva ts ts tvam avastubhtn / tyaktv tadsthkuram astabja m haraokau samupaii tpta //MU_3,112.27// khuraraveopadeakathana nma sarga trayodaottaraatatamas sarga vasiha: e hi vsan nityam asaty eva yad utthit / dvicandrabhrntivat tena tyaktu rghava yujyate //MU_3,113.1// avidyvidyamnaiva naaprajasya vidyate / nmnaivgktbhv samyakprajasya s kuta //MU_3,113.2// m bhavjo bhava prjas samyag rma vicraya / nsty evendur dvitya khe bhrnty salakyate mudh //MU_3,113.3// ntmatattvd te kicid vidyate vastv avastu v / rmimlini vistre vriprd te yath //MU_3,113.4// svavikalpaktn etn bhvbhvn asanmayn / nitye tate site uddhe m samropaytmani //MU_3,113.5// nsi kart kim etsu kriysu mamat tava / ekasmin vidyamne hi ki kena kriyate katham //MU_3,113.6// m ckart bhava prja kim akarttayeha te / sdhya sdhyam updeya tasmt svastho bhavnagha //MU_3,113.7// kart sas tvam asaktatvd bhavkart raghdvaha / asaktatvd akartpi kartvat spandana kuru //MU_3,113.8// satya cet syd updeya mithy syd dheyam eva tat / updeyaikasaktatvd yukt saktir hi karmai //MU_3,113.9// yatrendrajlam akhila mymayam avastukam / tatra ks t katha rma heyopdeyadaya //MU_3,113.10// sasrabjakaik yaividy raghdvaha / e hy avidyamnaiva satva sphrat gat //MU_3,113.11// yeyam bhoginissrasasrrambhacakrik / vijey vsanai s caitas mohadyin //MU_3,113.12// cruvaalatevntanyanissrakoar / sarittaragamleva na vyucchinn vinavar //MU_3,113.13// ghyampi hastena grahtu naiva yujyate / mdvy apy atyantatkgr nirjharormir ivotthit //MU_3,113.14// dyate prakabhs sadarthe nopayujyate / taragi taragbhsv kraparinihit //MU_3,113.15// kvacid vakr kvacid jv drgh kharv sthir cal / yatprasdodbhav tasmd vyatirekam upgat //MU_3,113.16// antanypi sarvatra dyate 'srasundar / na kvacit sasthitpha sarvatraivopalakyate //MU_3,113.17// jaaiva cinmayvsv anyaspandopajvin / nimeam apy atihant sthairyak prayacchati //MU_3,113.18// jvleva uddhavarpi mamalinakoar / valgaty anyaprasdena kyate tadavkit //MU_3,113.19// loke vimale mln tamasy ativirjate / mgateva susphr nnvaravilsin //MU_3,113.20// vakr viamay tanv mdv kaakakarka / lalan cacal kuddh t jihveva bhogina //MU_3,113.21// svaya dpaikhevu kyate snehasakaye / sindradhlilekheva vin rga na rajate //MU_3,113.22// kaaprak taral ktasasth jaaye / mugdhn trsajanan vakr vidyud ivodit //MU_3,113.23// yatnd ghtv dahati bhtv bhtv pralyate / labhyate 'pi ca nnvi vidyudvad atibhagur //MU_3,113.24// aprrthitaivopanat ramaypy anarthad / aklapupamleva reyase nbhinandit //MU_3,113.25// atyantavismtaivtisukhya bhramadyin / dussvapnakalaneveyam anarthyaiva stthit //MU_3,113.26// pratibhsavad eva trijaganti mahnti ca / muhrtamtreotpdya dhatte grskaroti ca //MU_3,113.27// muhrto vatsarare lavaasynay kt / rtrir dvdaavari haricandrasya nirmit //MU_3,113.28// viyoginm athnye kntvirahalinm / rtrir vatsaravad drgh bhavaty asy prasdata //MU_3,113.29// sukhitasylpatm eti dukhitasyaiti drghatm / klo hy asy prasdena viparysaikalin //MU_3,113.30// asys svasattmtrea karttaitsu vttiu / dpasylokakry yath tadvan na vastuta //MU_3,113.31// sanitambastan citre na str strdharmi yath / tathaivkradhreya kartu yogy na kicana //MU_3,113.32// manorjyam ivkrabhsvar satyavarjit / sahasraatakhpi na kicit paramrthata //MU_3,113.33// araye mgateva mithyaivambarnvit / viambayati tn mugdhamgn eva na mnun //MU_3,113.34// phenamleva sajtadhvast vicchedavarjit / jaaiva cacalkr ghyamn na kicana //MU_3,113.35// anany cetanasypi nnam anyeva ca sthit / krimitantur ivdrgh jaaivpy ajarit //MU_3,113.36// kaluomarakr rajaprasaradhsar / cal kalpntavtyeva svkrntabhuvanntar //MU_3,113.37// dhmlvgasalagn dhasvedapradyin / garbhktaraskramya jaganti parivartate //MU_3,113.38// dhr jaladharasyeva sudrgh jaanirmit / asrasaghtadharajjus tagaair iva //MU_3,113.39// taragotpalamleva kalpanmtravarit / mlva bahucchidr pakaprauh jatmik //MU_3,113.40// jvleva dyate vddhitatpar na ca vardhate / visvda ivptamadhurnte sudru //MU_3,113.41// na dpaikhevai na jne kveha gacchati / mihikevgradpi ghyam na kicana //MU_3,113.42// psumuir ivstrya prekit pramav / kanlimevai nirnimittaiva dyate //MU_3,113.43// dvicandramohavaj jt svapnavad vihitabhram / yath nauyyinas sthuspandas tadvad ihotthit //MU_3,113.44// anayopahate citte drghaklam ivkulai / janair lakyate drghas sasrasvapnavibhrama //MU_3,113.45// manojam api satya ca dyate sad asattay / amanojam asatya ca dyate 'sac ca sattay //MU_3,113.46// anayopahate tv asmi citr cetasi vibhram / utpadyante vinayante tarags toyadher iva //MU_3,113.47// padrtharatham rh bhvanai balnvit / krmati mana kipra vihaga vgur yath //MU_3,113.48// kruyt spandamnk sravatkralavastanm / nayaty ullsitnanda janan ghipadam //MU_3,113.49// vikaroti niyandasantarpitajagattrayam / sudh srdram api kipra pravddh bimbam aindavam //MU_3,113.50// unmattavaravetlavartanrambhasambhramam / sthavas samprayacchanti mkam apy eti yad dhiy //MU_3,113.51// sandhydiu ca kleu loapabhittaya / asy prasdd dyante sarp jagati dibhi //MU_3,113.52// eko 'pi dvitayodeti yath dviaidarane / dram abhyat yti svapne 'bdhitaraa yath //MU_3,113.53// drgha kaatm eti klas se yath ni / kao varam ivbhti kntvirahim iva //MU_3,113.54// na tad asti na yan nma na karotyam uddhat / asys tv akicanys tu aktat paya rghava //MU_3,113.55// sarodhayet prayatnena savidaivu savidam / savitsrotonirodhena uyaty e manonad //MU_3,113.56// avidyamnayaiveda pelavgy sutucchay / mithybhvanay nma citram andhkta jagat //MU_3,113.57// arpay nirkty crucetanahnay / asatyevu nayanty citram andhkta jagat //MU_3,113.58// lokena vinayanty sphuranty tamaso 'ntare / kauikekaadharmiy citram andhkta jagat //MU_3,113.59// kukarmaikntakriy na sahantyvalokanam / deham apy avijnanty citram andhkta jagat //MU_3,113.60// sudhrcradharmiy nitya prktakntay / anratstagatay citram andhkta jagat //MU_3,113.61// anantadukhkulay sadaiva dhtaynay / sambodhahnay nma citram andhkta jagat //MU_3,113.62// kmakrodhaghanastany tamaprasaravaktray / acetanaarriy citram andhkta jagat //MU_3,113.63// tmndhakpspaday jaay jyajray / dukhadrghapralpiny citram andhkta jagat //MU_3,113.64// purusagabhaginy rogiykatamyay / vivartiny vivaksu citram andhkta jagat //MU_3,113.65// puruasya na y akt sohum kitam apy alam / tay striyaraay citram andhkta pumn //MU_3,113.66// na yasy cetanaivsti ypy anaaiva nayati / tay striypuruay citram andhkta pumn //MU_3,113.67// anantaduprasaravilsakri kayodayonmukhasukhadukhakri / iya prabho vigalati kena vsan manoguhnilayanibaddhabhvan //MU_3,113.68// avidyvarana nma sarga caturdaottaraatatamas sarga rma: avidyvibhavaprottha jagata puruasya v / mahad ndhyam ida brahman katha nma vinayati //MU_3,114.1// vasiha: yath turanalin bhskarlokant kat / nayaty evam avidyeya nayaty tmvalokant //MU_3,114.2// tvat sasrabhguu svtman saha dehinam / ndolayati s yai dukhakaakajliu //MU_3,114.3// avidy yvad asys tu notpann kayakri / svayam tmvalokecch mohasakayadyin //MU_3,114.4// asy para prapayantys svtmana pravartate / tapnubhavrthiny chyy iva rghava //MU_3,114.5// de sarvagate deve svayam eva vilyate / sarvbhyudite chy dvdarkagae yath //MU_3,114.6// icchmtram avidyeha tanno moka ucyate / sa csakalpamtrea siddho bhavati rghava //MU_3,114.7// mang api manovyomni vsantamasi kate / klim tanutm eti ciddityamahodayt //MU_3,114.8// yathodite dinakare kvpi yti tamasvat / tath viveke 'bhyudite kvpy avidy pralyate //MU_3,114.9// dhavsanay bandho ghanatm eti cetasa / calavetlasakalpas sandhykle yath io //MU_3,114.10// rma: yvat kicid ida dya svidy kyate ca s / tmabhvanay brahmann tmsau kdas smta //MU_3,114.11// vasiha: cetynuptarahita smnyena ca sarvagam / yac cittattvam ankhyeya sa tm paramevara //MU_3,114.12// brahmastambaparyanta tdi yad ida jagat / tat sarva sarvadtmaiva nvidy vidyate 'nagha //MU_3,114.13// sarva ca khalv ida brahma nitya cidghanam akayam / kalpanny manonmn vidyate na hi kcana //MU_3,114.14// na jyate na mriyate kicid asmi jagattraye / na ca bhvavikr satt kvacana vidyate //MU_3,114.15// kevala kevalbhsa sarvasmnyam akatam / cetynuptarahita cinmtram iha vidyate //MU_3,114.16// asmin nitye tate uddhe cinmtre nirupadrave / nte samasambhoge nirvikrodittmani //MU_3,114.17// yai svabhvbhigata svaya sakalpya dhvati / cic cetya svayam amln s mln tan manas smtam //MU_3,114.18// ekasmt sarvagd devt sarvaakter mahtmana / vibhgakalanaktir laharvotthitmbhasa //MU_3,114.19// ekasmin vitate nte y na kicana vidyate / sakalpamtrea gat s siddhi paramtmani //MU_3,114.20// atas sakalpasiddheya sakalpenaiva nayati / yenaiva jt tenaiva vahnijvleva vyun //MU_3,114.21// pauruodyogasiddhena bhogrpat gat / asakalpanamtrea svidy parilyate //MU_3,114.22// nha brahmeti sakalpt sudhd badhyate mana / sarva brahmeti sakalpt sudhn mucyate puna //MU_3,114.23// sakalpa paramo bandhas tv asakalpo vimuktat / sakalpam avajityntar yathecchasi tath kuru //MU_3,114.24// d maymbare 'trsti nalin hemapakaj / lolavairyamadhup sugandhitadigambar //MU_3,114.25// uddaai prakabhogair mlabhujamaalai / vihasant prakasya aino ramimaalt //MU_3,114.26// vikalpajlikaivettham asatyaivpi satsam / manassvsthyavinrtha yath blena kalpyate //MU_3,114.27// tathaiveyam avidyeha bhvanbhavabandhan / capalensukhyaiva manoblena kalpit //MU_3,114.28// ko 'tidukh baddho 'ha hastapddimn aham / iti bhvnurpea vyavahrea badhyate //MU_3,114.29// nha dukh na me deha ko bandho 'sytmana cita / iti bhvnurpea vyavahrea mucyate //MU_3,114.30// nha msa na csthni dehd anya paro hy aham / iti nicayavn antakvidya ihocyate //MU_3,114.31// prottugasuraailgravairyaikharaprabh / atha vrkudurbhed timirars sthitopari //MU_3,114.32// kalpyate hi yath vyomna klimeti svabhvaja / pus dharaisasthena svavikalpanayeddhay //MU_3,114.33// kalpitaivam avidyeyam antmany tmabhvan / purueprabuddhena na prabuddhena rghava //MU_3,114.34// rma: merunlamaicchy neya npi tamaprabh / tad ida ki kta brahman nlatva nabhaso vada //MU_3,114.35// vasiha: na rma nlat vyomna nyasya guavat sthit / anyaratnaprabhbhvn na cpy etra mairav //MU_3,114.36// tejomayatvd aasya sphratvt siddhatejasa / prkyd aaprasya tamaso ntra sambhava //MU_3,114.37// kevala nyataivai bahv subhaga dyate / vayasyevnurpy avidyy na sanmay //MU_3,114.38// svadikayasampattv asad evotthita tama / vastu svabhvt tad vyomna kryam ity avalokyate //MU_3,114.39// etadbuddhy yath vyomni dyamno 'pi klim / na klimeti bodhas syd avidytimire tath //MU_3,114.40// asakalpo hy avidyy nigraha kathito budhai / yath gaganapadminys sa ctisukaras svayam //MU_3,114.41// bhramasya jgatasysya jtasykavaravat / apunassmaraa manye sdho vismaraa varam //MU_3,114.42// nao 'ham iti sakalpd yath dukhena nayati / prabuddho 'smti sakalpj jano 'bhyeti tath sukham //MU_3,114.43// tath sammhasakalpn mhatm eti vai puna / prabodhodrasakalpt prabodhynudhvati //MU_3,114.44// kat sasmarad em avidyodeti vat / yatnd vismarad artha parinayati tattvata //MU_3,114.45// bhvan sarvabhvn sarvabhtavimohan / tra svtmano ne svtmavddhau vinik //MU_3,114.46// mano yad anusandhatte tat sarvendriyavttaya / kat sampdayanty et rjjm iva mantria //MU_3,114.47// tasmn mano'nusandhna bhveu na karoti ya / anta cetanayatnena sa ntim adhigacchati //MU_3,114.48// yad dv eva nstda tad adypi na vidyate / yad ida bhti tad brahma ntam ekam aniganam //MU_3,114.49// mananyamanomnny ata kasya katha kuta / nirvikram andyantam syatm apayantraam //MU_3,114.50// para pauruam ritya yatnd paramay dhiy / bhogbhvan cittt samlam alam uddharet //MU_3,114.51// yad udeti paro moho jarmaraakraam / paatolls vsan tad vijmbhate //MU_3,114.52// mama putr mama dhanam aha so 'yam ida mama / ityam indrajlena vsanaik vivalgati //MU_3,114.53// nya eva arre 'smin vilolo 'rjunavtavat / avidyay vsanay tv ahambhvhir arpita //MU_3,114.54// paramrthena tattvaja mamham idam ity alam / tmatattvd te manye na kadcana kicana //MU_3,114.55// sdridyrvgirirey sidy puna puna / saivnyeva vicitreyam avidy parivartate //MU_3,114.56// udety ajnamtrea nayati jnamtrata / savinmtraparicchedy rajjvm iva bhujagama //MU_3,114.57// sdridyrvnad seya yvidy jasya rma s / nvidy tasya tad brahma sve mahimni vyavasthitam //MU_3,114.58// rajjusarpavikalpau dvv ajnaikopakalpitau / jena tv ekaiva nirt brahmadir aktrim //MU_3,114.59// m bhavjo bhava jas tva jahi sasravsan / antmany tmabhvena kim anya iva rodii //MU_3,114.60// kas tavya jao mko deho bhavati rghava / yadartha sukhadukhbhym avaa parihyate //MU_3,114.61// yath hi khajatunor yath badarakuayo / liayor api naikatva dehadehavatos tath //MU_3,114.62// bhastrdhe yath dho na bhastrntaravartina / pavanasya tath dehane ntma vinayati //MU_3,114.63// dukhito 'ha sukhhyo 'ham iti bhrnt raghdvaha / anayopahate citte dupreha kadarthan //MU_3,114.64// mithyaivnarthakriy manomananapnay / anay dukhadyiny mahmohamalndhay //MU_3,114.65// candrabimbe sudhrdre 'pi ktv rauravakalpanm / nraka dhasaoadukha samanubhyate //MU_3,114.66// jalaloloccakalhrapupatalavciu / sarassu mgathya mahattva paridyate //MU_3,114.67// nabhonagaranirmaptotpatanasambhram / svapndiv anubhyante vicitrasukhadukhad //MU_3,114.68// sasravsan ceto yadi nma na prayet / taj jgratsvapnasarambh ka nayeyur ihpadam //MU_3,114.69// dyante rauravvcinaraknarthasan / mithyjne gate vddhi svargopavanabhmiu //MU_3,114.70// anay vedhita ceto bisatantv api kat / payaty akhilasasrasgarvartavibhramam //MU_3,114.71// anayopahate citte rjya eva hi sasthita / ts t da jano yti y na yogy vapkina //MU_3,114.72// tasmd rma parityajya vsan bhavabandhanm / sarvabhvamay tiha nrgas sphaiko yath //MU_3,114.73// tihatas tava kryeu mstu rgnurajan / sphaikasyeva citri pratibimbni ghata //MU_3,114.74// vigatakautukasagasamiddhay yadi karoi sadaiva hi llay / varadhiy jagati praktikriys tad asi kena mahn upamyase //MU_3,114.75// yathkathitadoaparihropadeo nma sarga pacadaottaraatatamas sarga vlmki: evam ukto bhagavat vasihena mahtman / rma kamalapattrka unmlita ivbabhau //MU_3,115.1// viksitntakaraa obhm alam upyayau / vastas tamasi ke padmo 'rklokavn iva //MU_3,115.2// bodhavismayasajtasaumyasmitasitnana / dantaramisudhdhautm im vcam uvca ca //MU_3,115.3// rma: aho nu citra padmotthair baddhs tantubhir adraya / avidyamn yvidy tay sarve vakt //MU_3,115.4// ida tad vajrat yta rpam asmi jagattraye / avidyaypi yan nma sad evsad iva sthitam //MU_3,115.5// asys sasramyy nays tribhuvangane / rpa sadavabodhrtha kathaynugraht puna //MU_3,115.6// anyac ca saayo 'ya me mahtman hdi vartate / lavao 'sau mahbhga ki tm padam ptavn //MU_3,115.7// saliayor ahatayor dvayor v dehadehino / brahman ka iva sasr ubhubhaphalaikabhuk //MU_3,115.8// lavaasya tath dattv tm padam anuttamm / ki gata cacalrambha ka csv aindrajlika //MU_3,115.9// vasiha: khakuyopamo deho na kicana ivnagha / svapnloka ivnena cetas parikalpyate //MU_3,115.10// cetas tu jvat yta cicchaktipariritam / viddhi sasri sumate kapipotakacacalam //MU_3,115.11// ceto hi karmabhg dehe nnkra arradht / ahakramanojvanmabhi parikathyate //MU_3,115.12// tasyemny aprabuddhasya suprabuddhasya rghava / sukhadukhny anantni na arrasya knicit //MU_3,115.13// aprabuddha mano nnsajkalpitakalpanam / vttr anupatac citr vicitrktit gatam //MU_3,115.14// aprabuddham bhaved yvan nidrnta tvad eva hi / sambhrama payati svapne na prabuddha kadcana //MU_3,115.15// ajnanidrkulito jvo yvan na bodhita / tvat payati durbodha sasrrambhavibhramam //MU_3,115.16// samprabuddhasya manasas tamas sarva vilyate / kamalasya yath hy ndhya dinlokaviksina //MU_3,115.17// cittvidymanojvavsaneti kttmabhi / karmtmeti ca ya proktas sa deh dukhakovida //MU_3,115.18// jao deho na dukhrho dukh jvo 'vicrata / avicro ghanjnd ajna dukhakraam //MU_3,115.19// ubhubhn dharm jvo viayat gata / avivekaikadoea koe neda mahpadam //MU_3,115.20// avivekmayottabdha mano vividhavttimat / nnkravihrea paribhramati cakravat //MU_3,115.21// udeti rauti hanty atti yti valgati nandati / mana eva arre 'smin na arra kadcana //MU_3,115.22// yath ghapatir gehe rathe v srathir yath / yath bhujago bhastry arre 'smis tath mana //MU_3,115.23// acale cacalkra pdape pavano yath / sphuraty eva mano dehe sthito deho na cetasi //MU_3,115.24// sarveu sukhadukheu sarvsu kalansu ca / mana kart mano bhokt mnasa viddhi mnavam //MU_3,115.25// atra te u vakymi vttntam imam adbhutam / lavao 'sau yath yta calatva manobhramt //MU_3,115.26// mana karmaphala bhukte ubha vubham eva v / yathaitad budhyase nna tathkaraya rghava //MU_3,115.27// haricandrakulotthena lavaena purnagha / ekntaikopaviena cintita manas ciram //MU_3,115.28// pitmaho me sumahn rjasyasya yjaka / aha tasya kule jtas ta yaje manas makham //MU_3,115.29// iti sacintya manas ktv sambhram dita / rjasyasya dky vivea sa mahpati //MU_3,115.30// tvija crcaym sa pjaym sa sanmunn / devat vandaym sa jvlaym sa pvakam //MU_3,115.31// tasyettha yajamnasya manasy upavanntare / yayau savatsaras sgro devaridvijapjay //MU_3,115.32// bhtebhyo dvijaprvebhyo dattv sarvasvadakim / vyabudhyata dinasynte svasminn upavane npa //MU_3,115.33// eva sa lavao rj rjasyam avptavn / manasaiva hi puena yuktas tasya phalena ca //MU_3,115.34// ata citta nara viddhi bhoktra sukhadukhayo / tad andv anyse satye yojaya rghava //MU_3,115.35// pre cetasi sampra pumn nae vinayati / deho 'ham iti ye tu nicayas tair ala budhai //MU_3,115.36// pre vivekavati cetasi samprabuddhe dukhny ala vigalitni viviktabuddhe / bhsvatkaraprakaite nanu padmaae sakocajyatimiri cira ktni //MU_3,115.37// sukhadukhabhoktur upadeana nma sarga oaottaraatatamas sarga rma: rjasyaphala prpta lavaena khila prabho / prama kim ivtra syt kalpanjlaambare //MU_3,116.1// vasiha: yad mbarika kle samprpto lva sabhm / tadham avasa tatra tat pratyakea davn //MU_3,116.2// aha sabhyais tatas tatra gate ambarakrii / kim etad iti yatnena pa ca lavaena ca //MU_3,116.3// cintayitv may dv tatra yat kathita tata / u tat te pravakymi rma mbarikehitam //MU_3,116.4// rjasyasya kartro ye hi te dvdabdikam / paddukha prpnuvanti nnkradamayam //MU_3,116.5// ata akrea gagand dukhya lavaasya sa / prahito devadto hi rma mbarikkti //MU_3,116.6// rjasyakriykartus tasya dattv mahpadam / agacchat svanabhomrga surasiddhanievitam //MU_3,116.7// tasmt pratyakam evaitad rma ntra sandeho 'sti | mano hi vilakan kriy kart bhokt ca | tad eva nighya saodhya cittaratnam iha himakaam ivtapena vilnat vivekena ntv para reya prpsyasi | cittam eva sakalabhuvanajagadambarakrim avidy viddhi | s vicitravikalpajlavad idam utpdayati | avidycittajvabuddhiabdn bhedo nsti vkataruabdayor iveti jtv cittam eva vilna kuru | (MU_3,116.8) abhyudite tu cittavimalrkabimbe sakalavikalpoddmatimirahrii na tad asti rghava yan na dyate yan nsdyate yan ntmkriyate yan na parityajyate yan na ryate ntmya yan na parakya | sarva sarvad sarvo bhavatti paramrtha | (MU_3,116.9) bhvaris tath bodhe sarvo yty ekapiatm / vicitramdbhagao yathpakvo jale sthita //MU_3,116.10// rma: eva manovttiparikaye sakalasukhadukhnm anta prpyata iti bhagavat proktam | tat katha mahtmann aticapalavttes svarpasysya manasas satt bhavati | (MU_3,116.11) vasiha: raghukulendo u manapraamane yuktim | jtv svavavra iva durava manas sayamayiyasi | iha hi tvad brahmaas sarvabhtn trividhotpattir iti prvam uktam | tatredamprathama tay manakalanodeti | s brahm bhavati | brahmarpi sakalpamay bhtv yad eva sakalpayati tad eva payati | teneda bhuvanambara kalpayati | tatra jananamaraasukhadukhamohdika sasaraa kalpayant kalpn bahn rambhamanthara sthitv svaya vilyate himakaikevtapagat | (MU_3,116.12) kloditasakalpavat punar anyatay jyate | spi punar vilyate | punar anyodeti saiva veti bhyo bhyo 'nusarant sasravtts | svayam upaamayya myati | ittham anant brahmakoayo 'smin brahme 'nyeu ca samatt bhaviyanti | santi cetar anant ys sakhy na vidyata eva | (MU_3,116.13) tatrsy dau vartamnym vard gatya jvo yath jyate yay ca mucyate tac chu | brahmao manaaktir utthit purassthitm kaaktim avalambya tatrasthapavannuptin ghanasakalpatva gacchati | tata punaprptabhtatanmtrapacakatm etyntakaraanmn sat skm praktir bhtv gaganapavanasamparkt prleyarpatm upetya lyoadhiu viati | prino garbhat v gacchati | jyate tasmt | tata puruas sampadyate | tena tu puruea jtamtreaiva blyt prabhti vidygrahaa kartavya | guravo 'nugantavy | tata kramt pusas taveva camatktir jyate | tvatsadacittavtte puruasya heyopdeyavicra utpadyate | (MU_3,116.14) tdgvivekavati sakalitbhimne pusi sthite vimalasattvamaygryajtau sapttmikvatarati kramaa ivya cetaprakanakar nanu yogabhmi | (MU_3,116.15) sttvikajanmvatro nma sarga saptadaottaraatatamas sarga rma: kdyo bhagavan yogabhmiks sapta siddhid / samseneti me brhi sarvatattvavid vara //MU_3,117.1// vasiha: ajnabhs saptapad jabhs saptapadaiva ca / padntary asakhyni bhavanty anyny athaitayo //MU_3,117.2// svayatnamdhavarasn mahsatttarau late / ete pratipada baddhamle sva phalata phalam //MU_3,117.3// tatra saptaprakratva tvam ajnabhuva u / tatas saptaprakratva royasi jnabhmijam //MU_3,117.4// svarpvasthitir muktis tadbhrao 'hantvavedanam / etat sakepata prokta tajjatvjatvalakaam //MU_3,117.5// uddhacinmtrasavittes svarpn na calanti ye / rgadveodaybhvt te njatvasambhava //MU_3,117.6// yat svarpaparibhraa cetyrthaparimajjanam / etasmd aparo moho na bhto na bhaviyati //MU_3,117.7// arthd arthntara citte yte madhye hi y sthiti / nirastamananksau svarpasthitir ucyate //MU_3,117.8// santasarvasakalpa y ilntaravat sthiti / jyanidrdinirmukt s svarpasthitis smt //MU_3,117.9// ahantdv ala nte bhede nisspandacittat / aja yat pratapati tat svarpam iti smtam //MU_3,117.10// bjajgrat tath jgran mahjgrat tathaiva ca / jgratsvapnas tath svapnas svapnajgrat suuptakam //MU_3,117.11// iti saptavidho moha punar ea parasparam / lio bhavaty anekkhya u lakaam asya ca //MU_3,117.12// prathama cetana yat syd ankhya nirmala cita / bhaviyaccitijvdinmaabdrthabhjanam //MU_3,117.13// bjarpa sthita jgrad bjajgrat tad ucyate / e japter navvasth tva jgratsasthiti u //MU_3,117.14// eva prastasya pard aya cham ida mama / iti ya pratyayas svacchas taj jgrat prgabhvan //MU_3,117.15// aya so 'ham ida tan me iti janmntarodita / pvara pratyaya prokta mahjgrad iti sphurat //MU_3,117.16// arham atha vrham anidram abahirmayam / yaj jgrato manorjya jgratsvapnas sa ucyate //MU_3,117.17// dvicandrauktikrpyamgatdibhedata / abhysa prpya jgrattva tad anekavidha bhavet //MU_3,117.18// alpakla may dam etan no satyam ity api / nidrklnubhte 'rthe nidrnte pratyayo hi ya //MU_3,117.19// sa svapna kathitas tasya mahjgrat sthita hdi / cirasandaranbhvd apraphultabhadvapu //MU_3,117.20// svapno jgrattayrho mahjgratpada gata / yat kate vkate dehe svapnajgran mata hi tat //MU_3,117.21// aavasthparityge jaajvasya y sthiti / bhaviyaddukhabodhhy sauupt socyate gati //MU_3,117.22// ete tasym avasthy taloaildaya / padrths sasthits sarve purpctyantan //MU_3,117.23// saptvasth iti prokt mayjnasya rghava / ekaik atakhtra nnvibhavarpi //MU_3,117.24// jgratsvapna cira rho jgrattm eva gacchati / nnpadrthabhedena sa viksa vijmbhate //MU_3,117.25// asy cpy udare santi mahjgraddada / tsm apy antar any ca santy eva sastir ghan //MU_3,117.26// suuptasvapnakalane sv antaradasv api / sthite tenyam akhilas sthito moha ilghana //MU_3,117.27// svapnt svapnntara loko mohn mohntara vrajet / adhaptijalvarta iva yti jalntaram //MU_3,117.28// kcit sastayo drghasvapnajgrattay sthit / kcit punapunas svapn jgratsvapns tathetar //MU_3,117.29// ajnabhmir iti saptapad mayokt nnvikradapadntarabhedabhinn / asys samuttarasi cruvicrabhir de prabodhavimale svayam tmanti //MU_3,117.30// ajnabhumikvarana nma sarga adaottaraatatamas sarga vasiha: im saptapad jnabhmim karaynagha / na yay jtay mohapake bhyo nimajjasi //MU_3,118.1// vadanti bahubhedena vdino yogabhmik / mama tv abhimat nnam im eva ubhaprad //MU_3,118.2// avabodha vidur jna tad ida sptabhmikam / muktis taj jeyam ity ukt bhmik saptakt param //MU_3,118.3// satyvabodho moka caiveti paryyanman / satyabodhena jvo 'ya neha bhya prarohati //MU_3,118.4// jnabhmi ubhecchkhy pratham samudht / vicra dvitytra tty tanumnas //MU_3,118.5// sattvpatti caturth syt tato 'sasaktinmik / padrthbhvan ah saptam turyag smt //MU_3,118.6// sm ante sthit muktis tasy bhyo na ocate / ets bhmikn tvam ida nirvacana u //MU_3,118.7// sthita ki mha evsmi preke 'ha strasajjanam / vairgyaprvam iccheti ubhecchety ucyate budhai //MU_3,118.8// strasajjanasamparkavairgybhysaprvakam / sadcrapravttir y procyate s vicra //MU_3,118.9// vicraubhecchbhym indriyrthev araktat / yatrtanutbhvt procyate tanumnas //MU_3,118.10// bhmiktritaybhysc citte 'rthavirater vat / sattvtmani sthite uddhe sattvpattir udht //MU_3,118.11// dacatuaybhysd asasagaphalena vai / rhasattvacamatkr proktsasaktinmik //MU_3,118.12// bhmikpcakbhyst svtmrmatay dham / bhyantar bhyn padrthnm abhvant //MU_3,118.13// paraprayuktena cira prayatnenrthabodhant / padrthbhvannmn ah sajyate gati //MU_3,118.14// bhmiakacirbhysd bhedasynupalambhata / yat svabhvaikanihatva s jey turyag gati //MU_3,118.15// e hi jvanmukteu turyvastheha vidyate / videhamuktaviaya turyttam ata param //MU_3,118.16// ye hi nma mahbhgs saptam bhmikm it / tmrm mahtmnas te mahat padam gat //MU_3,118.17// jvanmukt na majjanti sukhadukharasasthitau / prktenryakryea kicit kurvanti v na v //MU_3,118.18// prvasth bodhits santas sarvcre kramgatam / cram caranty eva suptabuddhavad akat //MU_3,118.19// tmrmatay ts ts sukhayanti na kcana / jagatkriys susasuptn rplokariyo yath //MU_3,118.20// bhmiksaptaka tv etad dhmatm eva gocaram / na pausthvardn na ca mlecchdicetasm //MU_3,118.21// prpt jnadam et paumlecchdayo 'pi ye / sadeh vpy adeh v te mukt ntra saaya //MU_3,118.22// japtir hi granthivicchedas tasmin sati vimuktat / mgatmbubuddhydintimtrtmakas tv asau //MU_3,118.23// ye tu mohd ghant tr na prpt pvana padam / te sthit bhmiksv su svtmalbhaparya //MU_3,118.24// sarvabhmigat kecit kecid ntaikabhmik / bhmitrayagat kecit kecit pacamabhgat //MU_3,118.25// bhmiakagat kecit kecit srdhaikabhmik / bhcatuayag kecit kecid bhmidvaye sthit //MU_3,118.26// bhmyaabhjan kecit kecit srdhatribhmik / kecit srdhacaturbhks srdhaabhmik pare //MU_3,118.27// vivekino nar loke caranta iti bhmiu / ghyatanatpasya daveeu sasthit //MU_3,118.28// te hi dhrs surjno dasv su jayanti te / tyate tu digdantighabhaaparjaya //MU_3,118.29// etsu bhmiu jayanti hi ye mahnto vandys ta eva hi jitendriyatravs te / samr vir api ca yatra tyate tat sphra pada jhagiti te samavpnuvanti //MU_3,118.30// jnabhmikopadeo nma sarga ekonaviottaraatatamas sarga vasiha: rmiksavid hema yath vismtya hematm / virauti nha hemeti vthtmhantay tath //MU_3,119.1// rma: rmiksavidudaya katha hemno mahmune / ahambhvtmaka iti yathvad brhi me prabho //MU_3,119.2// vasiha: sata evgampyau praavyau nsatas sad / ahantvam rmiktva ca sat tu na kadcana //MU_3,119.3// hema dehy rmiktva tva ghety udite yadi / tad dyate sormikea tat tad asti na saaya //MU_3,119.4// rma: eva cet tat prabho 'tra syd rmiktva tu kdam / anayaivrthavicchitty jsymi brahmao vapu //MU_3,119.5// vasiha: rpa rghava nrpam asata cen nirpyate / tad vandhytanaykragun me tvam udhara //MU_3,119.6// rmiktva mudh bhrntir myevsatsvarpi / rpa tad etad evsy prekit yan na dyate //MU_3,119.7// mgatmbhasi dvndv ahantrucakdiu / etvad eva rpa yat prekyama na lakyate //MU_3,119.8// ya uktau rajatkra prekate rajatasya sa / na samprpnoty aum api kaa kam api kvacit //MU_3,119.9// aparylocanenaiva sad ivsad virjate / yath uktau rajatat jala marumarciu //MU_3,119.10// yan nsti tasya nstitva prekyama prakate / aprekyama sphurati mgatsv ivmbudh //MU_3,119.11// asad eva ca tat kryakara bhavati ca sthiram / bln marayaiva vetlabhrntisagama //MU_3,119.12// hemat varjayitvaik vartate hemni netarat / rmikkaakditva taildi sikatsv iva //MU_3,119.13// nehsti satya no mithy yad yath pratibhsate / tat tathrthakriykri blayakavikravat //MU_3,119.14// sad v bhavatv asad vpi sudha hdaye tu yat / tat tad arthakriykri viasyevmtakriy //MU_3,119.15// paramaiva hi svidy myai sastir hy asau / asato nipratihasya yadhantvasya bhvanam //MU_3,119.16// hemny asti normikditvam ahantdy asti ntmani / ahantvbhvatas tv eva svacche nte same pare //MU_3,119.17// na santanat kcin na ca kcid viricat / na ca brahmat kcin na ca kcit surdit //MU_3,119.18// na lokntarat kcin na ca sargdit kvacit / na merut nmbarat na manast na dehat //MU_3,119.19// na mahbhtat kcin na ca kraat kvacit / na cartuklakalan na bhvbhvavastut //MU_3,119.20// tvatthanttmat tatt sattsatt na kcana / na kvacid bhedakalan na bhvbhvarajan //MU_3,119.21// sarva nta nirlambha jam accha vata ivam / anmayam anbhsam anmakam akraam //MU_3,119.22// na san nsan na madhynta na sarva sarvam eva ca / manovacobhir agrhya nynya suvatam //MU_3,119.23// rma: avabuddha mahbrahman sarvam etan maydhun / tathpi bhya kathaya sarga kim avalokyate //MU_3,119.24// vasiha: pare nta para nma sthitam ittham idantay / neha sargo na sargkhy kcansti kadcana //MU_3,119.25// mahravmbhasvmbu sasthita parame pade / jala dravatvt spandva nisspanda parama padam //MU_3,119.26// bhsvtmanva kacati na kacac caiva tat padam / bhsate kacana bhs para tv akacana vidu //MU_3,119.27// adha rdhva varjayitv yathbdher udare paya / sphuraty eva pare cittvd ida nneva tatparam //MU_3,119.28// advidan svaya cittvd anyatm iva payati / budhyate sarga ity eva amc chmyati vatam //MU_3,119.29// sargas tu paramrthasya sajety eva vinicaya / na nsti nyam asty antar ambarasya yathmbaram //MU_3,119.30// cittvt sargasampattir acittvt sargasakaya / pare parama sante hemnva kaakabhrama //MU_3,119.31// sann eva sargo 'sargatvam eti vittvaamodaye / asat sattm avpnoti svatas savedanodaye //MU_3,119.32// savedanam ahambhvasargasambhavasambhrama / asavedanam nta para viddhi na taj jaam //MU_3,119.33// nnena sargo nnya jsyaiktm ivtmaka / pustakarmakt sen mmay ilpin yath //MU_3,119.34// ida pram anrambham anantam anavodayam / pre pra parprai prvam evvatihate //MU_3,119.35// yad aya lakyate sargas tad brahma brahmai sthitam / nabho nabhasi virnta nta nte iva ive //MU_3,119.36// makurapratibimbasthe nagare nagara jane / yath dram adra ca tathee tadatatkrama //MU_3,119.37// asad abhyutthita viva sad apy abhyudita sad / pratibhst sadbhsam avastutvd asanmayam //MU_3,119.38// daranagarkre mgatmbubhsvare / dvicandravibhrambhse sarge 'smin keva satyat //MU_3,119.39// mycraparikepd yath vyomni purabhrama / tath savidi sasras sro 'sra ca bhsate //MU_3,119.40// yvad vicradahanena samladha dagdh na jarjaralateva bald avidy / khpratnagahan gahanni tvan nnvidhni sukhadukhavanni ste //MU_3,119.41// muktyupadeo nma sarga viatyuttaraatatamas sarga vasiha: hemormikdivan mithy kacity kayonmukham / tvam ahantvam avidyy u rghava kdam //MU_3,120.1// lavao 'sau mahplas tad dv tath bhramam / dvitye divase gantu pravttas t mahavm //MU_3,120.2// yat tad da may dukham arayn smarmi tm / cittdaragat cittvt kadcil labhyate ca s //MU_3,120.3// iti nicitya sacivais sa yayau dakipatham / punar digvijayyaiva prpa vindhyamahdharam //MU_3,120.4// prvadakiapctyamahravataasthalm / babhrma kautukt sarv vyomavthm ivoaruk //MU_3,120.5// athaikasmin pradee t bhittv iva purogatm / dadarogrm arayn paralokamahm iva //MU_3,120.6// sarvatra viharas ts tn vttntn sakaln api / davn dav caiva jtav ca visismaye //MU_3,120.7// tn parijtav csd vydhn pukkasajn pura / vismaykulay buddhy bhyo babhrma sambhram //MU_3,120.8// atha prpa mahavy paryante dhmadhsaram / tam eva grmaka yasmin so 'bhavat puapukkasa //MU_3,120.9// tatrpayaj jans ts ts striyas ts t kurik / tn rm jaldhrs ts t ca vasudhtan //MU_3,120.10// ta ckaparibhraa tn vks tn vtivrajn / ts tathaiva samuddes tadvttntaikalchitn //MU_3,120.11// anysu vddhsu sabpanetrsv rtybhiyuktsu ca varayant / aklakntravirabandhudukhny asakhyni sakh sakhu //MU_3,120.12// vddh pravddhojjvalabpnetra kanthvt ukakuc kg / avagrahogranidagdhadee tatrntarnt parirodityam //MU_3,120.13// h putra putrvtasarvagtra dinatraybhojanajarjarga / ktteun carmai jradeht katha kva mukt bhavatsavas te //MU_3,120.14// tllatlambanam ambudrdradantntarasthruasatphalasya / smarmi gujphaladmaheto puras svavadhv rasahsinas te //MU_3,120.15// kadambajambralavagagujakujntar atrastatarattarako / paymi putrasya kad nu bhyo bhayakary plutivalgitni //MU_3,120.16// na tni tmblavilsinn mukheu obhalalitni santi / tamlanle cibukaikadee sutasya yny syagatmiasya //MU_3,120.17// sutpi nt saha tena bhartr yamena ysy yamun samn / tamlavall sahapupagucch samraeneva vanecarea //MU_3,120.18// h putri gujphaladmahre samunnatbhogapayodhargi / vtollasatkajjalanlavare parmbare 'bdharaje 'mbudante //MU_3,120.19// h rjaputrendusamna knta santyajya uddhntavilsins t / rati prayto 'si mamtmajy na spi te susthiratm upet //MU_3,120.20// sasranadys svataragabhagai kriyvilsair vihitopahsai / ki nma tuccha na kta npo 'sau yad yojita pukkasakanyakym //MU_3,120.21// s trastasragasamnanetr sa tptardlasamnavrya / ubhau gatv ekapadena nam sahrthena yath ca hema //MU_3,120.22// mtevarsmy astamittmajsmi durdeaytsmi ca durgatsmi / durjtajtsmi mahpadsmi skt svaya vonnamitpadsmi //MU_3,120.23// ncvamnaprabhavasya manyo kudhvasannasya kalatrakasya / okasya vegd anivryavtter nryas sadaikyatana vinth //MU_3,120.24// daivopataptasya vibndhavasya mhasya rhasya mahdhibhmau / yat prana tan maraa mahpad y syn mtir jvitam uttama tat //MU_3,120.25// janair vihnasya videavtter dukhny anantni samullasanti / sahasrakhrasasakulni tni varsv iva parvatasya //MU_3,120.26// eva lapant svakalatravddh dsibhir vsya npas striya tm / papraccha ki vttam ihsi k ca k te sut ka ca patis taveti //MU_3,120.27// uvca sodbpavilocantha grmas tv aya pukkasaghoanm / ihbhavat pukkasaka patir me babhva tasyendusam sutaik //MU_3,120.28// s daivayogt patim indutulyam ihgata daivavaena bhpam / nye vira madhukumbham pa vane vark karabh yathaik //MU_3,120.29// s tena srdha sucira sukhni bhuktv prast tanay sut ca / vddhi gat knanakoare 'smis tumblat pdapasavteva //MU_3,120.30// calocana nma sarga ekaviatyuttaraatatamas sarga cal: kenacit tv atha klena grmake 'smi janevara / avidukham abhavad bhaa bhagnamnavam //MU_3,121.1// mahatnena dukhena sarve te grmakj jan / vinirgatya gat dra tatra pacatvam gat //MU_3,121.2// tenem dukhabhginya ny vayam iha prabho / ocy ocma udbpam cntekaavraya //MU_3,121.3// ity karyganvaktrd rj vismayam gata / mantri mukham lokya citrrpita ivbhavat //MU_3,121.4// bhyo vicraym sa tad caryam anuttamam / bhyo bhya ca papraccha babhvcaryavn ati //MU_3,121.5// te samucitair mnasammnair dukhasakayam / ktv karuayviddho dalokaparvara //MU_3,121.6// sthitv tatra cira kla vimya niyater gat / jagma pura paurair vandita pravivea ca //MU_3,121.7// prtas tatra sabhsthne mm apcchad asau npa / katham ea mune svapna pratyaka iti vismita //MU_3,121.8// yathvastu may tasya tattadyukty sa tda / saayo hdayn nunno vtenevmbudodaya //MU_3,121.9// itya rghavvidy mahat bhramadyin / asat satt nayaty u sac csatt nayaty alam //MU_3,121.10// rma: katham eva vada brahman svapnas satyatvam gata / bhramabhra ivaio 'rtho na me lagati cetasi //MU_3,121.11// vasiha: sarvam etad avidyy sambhavaty eva rghava / ghaeu paat d svapnasambhramadivat //MU_3,121.12// dra nikaavad bhti makure 'ntar ivcala / cira ghratvam yti ynas seeva ymin //MU_3,121.13// asambhava sambhavati svapne svamaraa yath / asac ca sad ivodeti svapnev iva nabhogati //MU_3,121.14// susthira suhu calati bhrame bhmivivartavat / abalo balam yti madavikubdhacittavat //MU_3,121.15// vsanvalita ceto yad yath bhvayaty alam / tat tathnubhavaty u na sad asti na cpy asat //MU_3,121.16// yadaivbhyuditvidy tv ahantdimay mudh / tadaivndimadhynt bhramasynantatodit //MU_3,121.17// pratibhsavad eva sarva viparivartate / kaa kalpatvam yti kalpa ca bhavati kaa //MU_3,121.18// viparyastamatir jantu km avasth na vpatet / bibharti sihatm eo vsanvaatas svayam //MU_3,121.19// viabhramamadvidymohhantdayas sam / sarve cittaviparyst phalasampattihetava //MU_3,121.20// kkatalyavac cetovsanvaatas svata / savianti mahrambh vyavahr parasparam //MU_3,121.21// vtta prk pakkae rja kasyacil lavaasya yat / pratibhta tad etasya sad vsad v manogatam //MU_3,121.22// vismaraty api vistr kriy cetakt yath / tath ktm apy aktm iti smarati nicitam //MU_3,121.23// tathpy abhuktavn asmi bhuktavn iti vetti hi / svapne dentaragama ckto 'py avabudhyate //MU_3,121.24// vindhyapukkasaktagrmavyavahro 'yam da / pratibhsgatas tasya svapne prvakath yath //MU_3,121.25// atha v lavaenu do yas svapnavibhrama / sa eva savida prpto vindhyapukkasacetasa //MU_3,121.26// vindhyapukkasasavid vrh prthivacetasi / yath bahn sada vacana nma cnanam //MU_3,121.27// tath svapno 'pi bhavati klo dea kriypi ca / vyavahragates tv asys sattsti pratibhsata //MU_3,121.28// satt sarvapadrthn nny savedand te / savedane 'ntar bhti vicitr sargasantati //MU_3,121.29// bhtabhavyabhaviyatsth tarubje tarur yath / tasys sattvam asattva ca na san nsad iti sthitam //MU_3,121.30// sat sad eva hi savitter asavitter na sanmayam / nvidy vidyate kicit taildi sikatsv iva //MU_3,121.31// hemna ki kaukatva tad anyat syd dhemat vin / avidyaytmano 'cchasya sambandho nopapadyate //MU_3,121.32// sambandhas sadn yas sa sphuas so 'nubhtida / jatukhdisambandho yas sa no samayor ata //MU_3,121.33// nnyo'nynubhavtmsau tad ekspadamtrakam / paramrthamaya sarva yad tenopaldaya //MU_3,121.34// cit samabhicetyante sambandhavaatas samt / yad cinmtrasanmtramays sarve jagadgat //MU_3,121.35// bhvs tad vibhnty ete mithas svnubhavasthitau / na sambhavati sambandho viam nirantara //MU_3,121.36// na parasparasambandhd vinnubhavana mitha / sade sada vastu kad gatvaikatm alam //MU_3,121.37// rpam sphrayaty ekam ekatvd eva nnyath / cic cit milit dyarpayodeti cetanam //MU_3,121.38// jaa jaena milita jaa sampadyate ghanam / na ca cijjaayor aikya vailakayt kvacid bhavet //MU_3,121.39// cijjaau cet sta ekatra na tau sammilata kvacit / cinmayatvc cidlehe cidlehena vedanam //MU_3,121.40// drupabhedn na tu hy ete cidtmak / padrtho hi padrthena pariamynubhyate //MU_3,121.41// jihvayeva rasas s ca sajtyoday cal / aikya ca viddhi sambandha nsty asrasasrayo //MU_3,121.42// jaacetanayos tena nopaldi jaa matam / cid evopalakuydirpi milit cit //MU_3,121.43// ekbhva gat dradydi kurute bhramam / khopaldy aea hi paramrthamaya yad //MU_3,121.44// tadtmanntassambaddha dyatvenopalabhyate / sarva sarvaprakrhyam anantam iva yat tatam //MU_3,121.45// viva sanmtram evaitad viddhi tattvavid vara / asatpy aga vivena vivalakaatabhramai //MU_3,121.46// prita ciccamatkro na ca kicana pritam / sakalpanagar n mitha payati no yath //MU_3,121.47// na deaklabodhya tath sarg citi sthit / bhedabodho hi sargatvam ahantdibhramodaya //MU_3,121.48// hemasavitparityge kaakdibhramo yath / kaakdibhramo hemni dedes sambhavd bhavet //MU_3,121.49// tvaddaranapartt tu nvidysti pthak par / kaakdimahbhedam eka brahma tathmalam //MU_3,121.50// bodhaikatvd aya sargas sattaivsad bhavaty alam / sen mtsavid citr mmtram iva mmay //MU_3,121.51// jalam eka taragdi drv eka slabhajik / mmtram eka kumbhdi brahmaika trijagadbhrama //MU_3,121.52// sambandhe dradyn madhye draur hi yad vapu / dradaranadydivarjita tad ida param //MU_3,121.53// ded dea gate citte madhye ya cetaso vapu / ajyasavinmanana tanmayo bhava sarvad //MU_3,121.54// ajgratsvapnanidrasya yat te rpa santanam / acetana cjaa ca tanmayo bhava sarvad //MU_3,121.55// jaat varjayitvaik ily hdaya hi yat / akubdho vthav kubdhas tanmayo bhava rghava //MU_3,121.56// kasyacit kicanpha nodeti na vilyate / akubdho vthav kubdhas svasthas tiha yathsukham //MU_3,121.57// nbhivchati na dvei dehe kicit kvacit pumn / svasthas tiha niraka dehavttim upgata //MU_3,121.58// bhaviyadgrmakagrmyakrye tihasi no yath / cittavttiu m tiha tath tathytmat gata //MU_3,121.59// yath dentaranaro yath kha yathopala / tathaiva paya citta tvam acittaiva yathtmat //MU_3,121.60// yath dadi nsty ambu yathmbhasy analas tath / svtmany evsti no citta paramtmani tat kuta //MU_3,121.61// prekyama na yat kicit tena yat kriyate kvacit / kta bhavati tan neti matv citttigo bhava //MU_3,121.62// atyantntmabhtasya cec cittasynuvartase / paryantavsina kasmn na mlecchasynuvartase //MU_3,121.63// nirantaram andtya tvam rc cittapukkasam / svastham ssva niraka pakeneva kto jaa //MU_3,121.64// citta nsty eva me bhta mtam evdya veti ca / bhava nicayavn bhtv ilpuruanicala //MU_3,121.65// prekym asti no citta tadvihno 'si tattvata / tat kimartham anarthena tadarthena kadarthyase //MU_3,121.66// asat cittayakea ye 'thavtivakt / te pelavabuddhn candrd aanir utthit //MU_3,121.67// citta dre parityajya yo 'si so 'si sthiro bhava / bhava bhvanay mukto yukty paramaynvita //MU_3,121.68// asato ye 'nuvartante cetaso 'sattvarpia / vyomaknanakarmaikantakln dhig astu tn //MU_3,121.69// vyapagalitaman mahnubhvo bhava bhavapram upgatmaltm / suciram api vicrita na labdhamalam alam tmani mnastma kicit //MU_3,121.70// cittbhvapratipdana nma sarga dvviatyuttaraatatamas sarga vasiha: prathama jtamtreaiva pus kicidvikacitabuddhinaiva satsagamaparea bhavitavyam | anavaratapravhpatito 'yam avidynadnivaha amastrasajjanasamparkd te taritu na akyate | tena vivekavata puruasya heyopdeyavicra utpadyate | tensau ubhecchbhidhn vivekabhuvam patito bhavati | tato vivekavaato vicraay samyagjnensamyagvsan tyajatas sasravsanto manas tanutm eti | tena tanumnas nma vivekabhmim avatro bhavati | yadaiva yoginas samyagjnodayas tadaiva sattvpatti | tadvad vsan tanut gat yad tadaivsv asakta ity ucyate | karmaphalena na badhyata iti | (MU_3,122.1) atha tvad asv asattve bhvantnavam abhyasyati | yvat kurvann api vyavaharann api asatyeu sasravastuu sthito 'pi | svtmany eva kamanastvd abhysavad bhya vastu kurvann api na karoti payann api na payati nlambate tam eva | tentidhyyati | tanuvsanatvc ca kevalam ardhasuptaprabuddha iva kartavya karoti na tu bhvitamanaska | tena yogabhmim abhvanm adhirha ity antarlnacitta katicit savatsarn abhyasya sarvathaiva kurvann api bhyapadrthabhvan tyajati | turytm bhavati | tato jvanmukta ity ucyate | (MU_3,122.2) nbhinandati samprpta nprptam abhiocati / kevala vigatakas samprptam anuvartate //MU_3,122.3// tvaypi rghava jta jtavyam akhilntaram / manye te sarvakryebhyo vsans tanut gat //MU_3,122.4// arrttavttis tva arrastho 'thav bhava / m g oka ca hara ca tvam tm vigatmaya //MU_3,122.5// tvayy tmani sthite svacche sarvage satatodite / kuto dukhasukhe rma kuto maraajanman //MU_3,122.6// abandhur api kasmt tva bandhudukhni ocasi / advitye sthite hy asmin bndhav ka ivtmani //MU_3,122.7// dyate kevala dehaparamucaya param / deaklnyatpatter ntmodeti na lyate //MU_3,122.8// avino 'pi kasmt tva vinaymti ocasi / amtyuvaini svacche vina ka ivtmani //MU_3,122.9// ghae kaplat yte ghako na nayati / yath tath arre 'smin nae tva na vinayasi //MU_3,122.10// mgattaragiy ky ntapo yath / vinayati tath dehe nae ntm vinayati //MU_3,122.11// vchaivodeti te kasmd bhrntir antar nirarthik / advityo dvitya tat ki vastv tmbhivchatu //MU_3,122.12// ravya spya tath dya ramya ghreya ca rghava / na kicid asti jagati vyatirikta yad tmana //MU_3,122.13// sarvaaktv ims tasminn tmany evkhils sthit / aktayo vitate vyakte ka iva nyat //MU_3,122.14// cittd rghava rheya triloklalanodare / trividhena krameeha janat janitabhram //MU_3,122.15// manapraamane siddhe vsankayanmani / karmakaybhidhne ca myeya pravinayati //MU_3,122.16// sasrogrraghae 'smin y dh yantravhin / rajjus t vsanm et chinddhi rghava yatnata //MU_3,122.17// aparijyamnai mahmohapradyin / parijt tv anantkhyasukhad brahmagmin //MU_3,122.18// gat brahmao bhuktv sasram iha llay / punar brahmaiva sasmtya brahmay eva vilyate //MU_3,122.19// ivd rghava nrpd aprameyn nirmayt / sarvabhtni jtni prkynva tejasa //MU_3,122.20// rekhvnda yath pare vcijla yath jale / kaakdi yath hemni tathauydi yathnale //MU_3,122.21// tadatadbhvabhta hi tatheda bhuvanatrayam / tasminn eva sthita tajja tasmd eva tad eva ca //MU_3,122.22// sa ea sarvabhtnm tm brahmeti kathyate / tasmi jte jagaj jtam ajte 'jtam eva tat //MU_3,122.23// strasavyavahrrtha tasysya vitatkte / cid brahmtmeti nmni kalpitni kttmabhi //MU_3,122.24// viayendriyasayoge harmaravivarjit / yai uddhnubhtir hi so 'yam tm cidavyaya //MU_3,122.25// ktitarcchccham ida tasmi cidtmani / svbhoga eva hi jagat pthagvat pratibimbati //MU_3,122.26// buddhs tadvyatirekea lobhamohdayo 'ritm / ynty athvyatirekea buddhs tasmis tadaiva te //MU_3,122.27// adehasyaiva te nma nirvikalpacidkte / lajjbhayavidkhya kuto mohas samutthita //MU_3,122.28// adeho dehajair doair lajjdibhir asanmayai / ki mrkha iva durbuddhe vikalpair abhibhyase //MU_3,122.29// akhaacitirpasya dehe khaanam gate / asamyagdarino 'py asti na na kim u sanmate //MU_3,122.30// yad etad arkamrge 'pi na viruddhagamgamam / cittva rma sa vijeya puruo na arrakam //MU_3,122.31// arre saty asati v pumn ea jagattraye / jo 'py ajo 'pi sthito rma nae dehe na nayati //MU_3,122.32// ynmni vicitri dukhni paripayasi / tni sarvi dehasya ngrhyasya cidtmana //MU_3,122.33// manomargd attatvd ysau nyam iva sthit / cit katha nma s dukhais sukhair v parighyate //MU_3,122.34// savidtm tad asmt tu viid dehapajart / abhyast vsan yti apada kham ivmbujt //MU_3,122.35// asac ced tmatattva tad asmis te dehapajare / nae ki nma naa syd rma yennuocasi //MU_3,122.36// satya bhvaya tena tva m moham anubhvaya / niricchasytmano necch kcid apy anaghkte //MU_3,122.37// skibhte same svacche nirvikalpe cidtmani / svaya jaganti dyante sanmav iva ramaya //MU_3,122.38// niriccham abhisambandho yath darpaabimbayo / svabhvavaasampannas tath cijjagator ayam //MU_3,122.39// dvitvaikatve sthite yad varmakurapratibimbayo / tathaivehtmajagator bhedbhedau vyavasthitau //MU_3,122.40// sryasannidhimtre tu yathodeti bhuvi kriy / citsattmtrakeneda jagan nipadyate tath //MU_3,122.41// piagrahe nivtte 'sy eva rma jagatsthite / kam e sampann bhavatm api cetasi //MU_3,122.42// sattmtrea dpasya yath dptis svabhvata / cittattvasya svabhvt tu tatheya jgat kriy //MU_3,122.43// prva manas samudita paramtmatattvt tentata jagad ida svavikalpajlam / nyena nyam amalena yathmbarea nlatvam ullasati crulatbhirmam //MU_3,122.44// sakalpasakayavad galite tu citte sasramohamihik galit bhavanti / svaccha vibhti aradva kham rity cinmtram ekam ajam dyam anantam anta //MU_3,122.45// karmtmaka prathamam eva mano 'bhyudeti sakalpata kamalajaprakti tad etya / nnvidha jagad anantam ida tanoti vetladehakalanm iva mugdhabla //MU_3,122.46// asanmaya sad iva puropalakyate punar bhavaty atha parilyate puna / svaya mana citi vitata sphuradvapur mahrave jalavalayval yath //MU_3,122.47// paramrthanirpaa nma sarga trayoviatyuttaraatatamas sarga vasiha: eva tvad ida viddhi dya jagad iti sthitam / aha cetydy ankra bhrntimtram asanmayam //MU_3,123.1 (= MT_4,1.2)// akartkam anaga ca gagane citram utthitam / adraka snubhavam anidra svapnadaranam //MU_3,123.2// bhaviyatpuranirma citrasastham ivoditam / markanalatpbham ambvvartavad sthitam //MU_3,123.3// sadrpam api ninya tejas sauram ivmbare / ratnbhjlam iva khe dyamnam abhittimat //MU_3,123.4// sakalpapuravat prauham anubhtam asanmayam / kathrthapratibhntma na kvacit sthitam asti ca //MU_3,123.5// nissram apy atvntassra svapncalopamam / bhtkam ivkrabhsura nyamtrakam //MU_3,123.6// aradabhram ivgrastham alakyakayam kayi / varo vyomatalasyeva dyamnam avastukam //MU_3,123.7// svapnganratkram arthaniham anarthakam / citrodynam ivotphullam arasa saraskti //MU_3,123.8// prakam iva nisteja citrrknalavat sthitam / anubhta manorjyam ivsatyam avstavam //MU_3,123.9// citrapadmkara iva srasaugandhyavarjitam / nye prakacita nnvaram krittmakam //MU_3,123.10// paramrthena uyadbhir bhtapelavapallavai / tata jaam asrtma kadalstambhabhsuram //MU_3,123.11// sphritekaadyndhakracakrakavat tatam / atyantam abhavadrpam api pratyakavat sthitam //MU_3,123.12// vr budbuda ivbhogi nyam antas sphuradvapu / rastmaka satyarasam avicchinnakayodayam //MU_3,123.13// nhra iva vistri ghta san na kicana / jaa nyspada nya kecit paramuvat //MU_3,123.14// kicid bhtamayo 'stti sthita nyam abhtakam / ghyamam asadrpa nitama ivotthitam //MU_3,123.15// rma: mahkalpakaye dyam ste bja ivkuram / pare bhya udety etat tata eveti ki vada //MU_3,123.16// evambodh kim ajs syur uta tajj iti sphuam / yathvad bhagavan brhi sarvasaayantaye //MU_3,123.17// vasiha: ida bje 'kura iva dyam ste mahkaye / brte ya param ajatvam etat tasytiaiavt //MU_3,123.18// spare ki tad asambaddha katham etad avstavam / viparto bodha ea vaktu rotu ca maurkhyakt //MU_3,123.19// bjakle 'kura iva jagad sta itha y / buddhis ssatpralprth mh u katha kila //MU_3,123.20// bja bhavet svaya dya cittdndriyagocara / vaadhndi dhnydi yuktam atrkurodbhava //MU_3,123.21// manaahendriytta ya khd atitarm api / bja tad bhavitu akta svayambhr jagata katham //MU_3,123.22// kd api skmasya parasya paramtmana / sarvknupalabhyasya kd bjat katham //MU_3,123.23// sat skmam asadbhsam asad eva hy ataddm / kd bjat tatra bjbhve kuto 'kura //MU_3,123.24// gagangd api svacche nye tatra pare pade / katha santi jaganmerusamudragagandaya //MU_3,123.25// nakicid yat katha kicit tatrste vastv avastuni / asti cet tat katha tatra vidyamna na dyate //MU_3,123.26// nakicidtmana kicit katham eti kuto 'tha v / nyarpd ghakj jto 'dri kva kuta kad //MU_3,123.27// pratipake katha kicid ste chytape yath / katham ste tamo bhnau katham ste hime 'nala //MU_3,123.28// merur ste katham aau kuta kicid anktau / tadatadrpayor aikya kva cchytapayor iva //MU_3,123.29// skre vaadhndv akuro 'stti yuktimat / ankre mahkra jagad astty ayuktimat //MU_3,123.30// dentare yac ca narntare ca buddhydisarvendriyaaktyadyam / nsty eva tattadvidhabuddhibodhe nakicid ity eva tad ucyate ca //MU_3,123.31// kryasya tat kraat prayta vaktti yas tasya vimhabodha / kair nma tatkryam udeti tasmt svai kraaughais sahakrirpai //MU_3,123.32// durbuddhibhi kraakryabhva sakalpita dratare vyudasya / yad eva tat satyam andimadhya jagat tad eva sthitam ity avehi //MU_3,123.33// janyajanakanirkaraa nma sarga caturviatyuttaraatatamas sarga vasiha: athaitadabhyupagame vacmi vedyavid vara / samastakalantte mahcidvyomni nirmale //MU_3,124.1 (= MT_4,2.1)// jagaddyakuras tatra yady asti tad asau tad / kair ivodeti kathaya kraais sahakribhi //MU_3,124.2// sahakrikranm abhve vkurodgati / vandhykany ca deha na kadcana kenacit //MU_3,124.3// sahakrikranm abhve yac ca voditam / mlakraam evtm tat svabhve sthita tath //MU_3,124.4// sargdau sargarpea brahmaivtmani tihati / yathsthitam ankra kva janyajanakakrama //MU_3,124.5// atha pthvydayo 'nye v kuto 'py gatya kurvate / sahakrikraatva tat prvaivtra da //MU_3,124.6// tasmt pare jagac chntam ste tat sahakraai / vin prasaratty uktir blasya na vipacita //MU_3,124.7// tasmd rma jagan nsn na csti na bhaviyati / cetankam evccha kacatttham ivtmani //MU_3,124.8// atyantbhva evsya jagato vidyate yad / tad brahmedam akhilam iti sad rma nnyath //MU_3,124.9// prvapradhvasannyo'nybhvair yad upamyati / antam eva tac citte na myaty eva tad yata //MU_3,124.10// atyantbhvam evto jagaddyasya sarvath / varjayitvetar yuktir nsty evnarthasakaye //MU_3,124.11// cidkasya bodho 'ya jagaddti yat sthitam / aya so 'ham ida rplokacittakaldy api //MU_3,124.12// idam arkdi pthvydi tatheda vatsardi ca / aya kalpa kaa cyam ime maraajanman //MU_3,124.13// aya kalpntasarambho mahkalpnta ea sa / aya sa sargaprrambho bhvbhvakramas tv asau //MU_3,124.14// lakmni kalpnm im brahmakoaya / ime brahmendranicay im vivdiaktaya //MU_3,124.15// ete ceme pariat ime bhya upgat / imni dhiyajlni deaklakal im //MU_3,124.16// mahcitparamkam anvttam anantakam / yath prva sthita ntam ity eva kacati svayam //MU_3,124.17// paramusahasrabhsa et mahcite / svabhvabht evntassthit nynti ynti no //MU_3,124.18// svayam anta camatkro yas samudgryate cit / tat sargabhna bhtda bhrpa na ca bhittimat //MU_3,124.19// nodyanti na ca nayanti nynti na ca ynti ca / mahilntarlekhn sannivea ivcal //MU_3,124.20// ime sarg prasphuranti svatas svtmani nirmale / nabhasva nabhobhg nirkr nirktau //MU_3,124.21// dravatvnva toyasya spand iva sadgate / vart iva vmbhodher guino vthav gu //MU_3,124.22// vijnaghana evaikam idam ittham avasthitam / sodaystamayrambham ananta ntam tatam //MU_3,124.23// sahakrydihetnm abhve nyat jagat / svayambhr jyate ceti kilonmattakaphtktam //MU_3,124.24// prantasarvrthakalkalako nirastanieavikalpatalpa / cirya vidrvitadrghanidro bhavbhayo bhitabh prabuddha //MU_3,124.25// smtibjopanyso nma sarga pacaviatyuttaraatatamas sarga rma: mahpralayasargdau prathamo 'sau prajpati / smtytm jyate sarge smtytmaiva tato jagat //MU_3,125.1 (= MT_4,3.1)// vasiha: mahpralayasargdv evam etad raghdvaha / smtytmaiva bhavaty dau prathamo 'sau prajpati //MU_3,125.2// tatsakalptma ca jagat smtytmaivam ida tata / bhti sakalpanagara sthita prvaprajpate //MU_3,125.3// iti sthite 'pi s rma tasya prvaprajpate / sthitir na sambhavaty eva nabhasva mahdruma //MU_3,125.4// rma: na sambhavati ki brahman sargdau prktan smti / mahpralayasammohair nayati prksmti katham //MU_3,125.5// vasiha: prmahpralaye prja prve brahmdaya pur / kila nirvam yts te 'vaya brahmat gat //MU_3,125.6// prktany kas smtes smart tasmt kathaya suvrata / smtir nirmlat yt smartur muktatay yata //MU_3,125.7// atas smartur abhve s smti kodetu ki katham / avaya hi mahkalpe sarve mokaikabhgina //MU_3,125.8// nnubhte 'nubhte ca svata cidvyomni y smti / s jagacchrr iti prauh dybhve hi citprabh //MU_3,125.9// bhti savitprabhaivccham andyantvabhsin / yat tad etaj jagad iti svayambhr iti ca sthitam //MU_3,125.10// andiklasasiddha yad bhna brahmao nijam / sa tivhiko deho virjo jagadkti //MU_3,125.11// paramv ida bhti jagat sabhuvanatrayam / deaklakriydravyadinartrikramnvitam //MU_3,125.12// paramu prati tatas tasyntas tdg eva ca / bhti bhsvaritkra tdggirikulvtam //MU_3,125.13// tatrpi tdgkram eva praty aum tatam / dyam bhti bhrpam etad aga na vstavam //MU_3,125.14// ity asty anto na sadder asadde ca v kvacit / asys tv abhyudita buddham abuddha prati vnagha //MU_3,125.15// buddha pratda brahmaiva kevala ntam avyayam / abuddha prati tu dvaitabhsura bhuvannvitam //MU_3,125.16// yatheda bhsura bhti jagad aakajmbhitam / tath koisahasri bhnty anyny apy av aau //MU_3,125.17// yath stambhe putrikntas tasy cgeu putrik / tasy ca putriksty age tath trailokyaputrik //MU_3,125.18// na bhinn na ca sakhyey yathdrau paramava / tath brahmabhanmerau trailokyaparamava //MU_3,125.19// sryaughuu sakhytu akyante laghavo 'ava / nndyant cidditye trailokyaparamava //MU_3,125.20// yathavo vahanty arkadptiv apsu rajassu ca / tath vahante cidvyomni trailokyaparamava //MU_3,125.21// nynubhavamtrtma bhtkam ida yath / sargnubhavamtrtma cidkam ida tath //MU_3,125.22// sargas tu sargaabdrthatay buddho nayaty adha / sa brahmaabdrthatay buddha reyo bhavaty alam //MU_3,125.23// vijntm sit vivabja brahmaivdya sva cidkamtram / tasmj jta yat tad eveti vedya budhyasvntar bodhasambodhamtram //MU_3,125.24// jagadanantyavarana nma sarga aviatyuttaraatatamas sarga vasiha: indriyagrmasagrmasetun bhavasgara / tryate netareeha kenacin nma karma //MU_3,126.1 (= MT_4,4.1)// strasatsagambhysais saviveko jitendriya / atyantbhvam evsya dyaughasyvagacchati //MU_3,126.2// etat te kathita sarva svarpa rpi vara / sasrasgarareyo yathynti praynti ca //MU_3,126.3// bahuntra kim uktena mana karmadrumkura / tasmi chinne jagacchkha chinna karmatarur bhavet //MU_3,126.4// manas sarvam ida rma tasminn anta cikitsite / cikitsito 'ya sakalo janmajlamayo bhava //MU_3,126.5// tad etaj jyate loke mano malalavkulam / manaso vyatirekea deha kva kila dyate //MU_3,126.6// dytyantsambhavanam te nnyena hetun / manapica praama yti kalpaatair api //MU_3,126.7// etac ca sambhavaty eva manovydhicikitsane / dytyantsambhavtma paramauadham uttamam //MU_3,126.8// mano moham updatte mriyate jyate mana / kasyacit tu prasdena badhyate mucyate puna //MU_3,126.9// sphuratttha jagat sarva citte mananamanthare / nya evmbare sphre gandharv pura yath //MU_3,126.10// manasda jagat ktsna sphra sphurati csti ca / pupaguccha ivmodas tatsthas tasmd ivetara //MU_3,126.11// yath tilakae taila guo guini v yath / yath dharmii v dharmas tatheda manasi sthitam //MU_3,126.12// yathmbhasi taragaugha indau dvndubhramo yath / mgat yath tpe sasra cittake tath //MU_3,126.13// ramijla yath srye yathloka ca tejasi / yathauya citrabhnau v manasda tath jagat //MU_3,126.14// aitya yathaiva tuhine yath nabhasi nyat / yath cacalat vyau manasda tath jagat //MU_3,126.15// mano jagaj jagad akhila tath mana paraspara tv avirahita sadaiva hi / tayor dvayor manasi nirantara kate kata jagan na tu jagati kate mana //MU_3,126.16// sthityakurakathana nma sarga saptaviatyuttaraatatamas sarga rma: bhagavan sarvadharmaja prvparavid vara / aya manasi sasras sphra katham iva sthita //MU_3,127.1 (= MT_4,5.1)// yathya manasi sphra rambhas sphurati sphuam / dntady sphuay tath kathaya me 'nagha //MU_3,127.2// vasiha: yathaindavn vipr jaganty avapum api / sthitni jtadrhyni manasda tath sthitam //MU_3,127.3// lavaasya yath rja cendrajlkulkte / calatvam anuprpta tatheda manasi sthitam //MU_3,127.4// bhrgavasya cira kla svargabhogabubhukay / bhogevaratva ca yath tatheda manasi sthitam //MU_3,127.5// rma: bhagavan bhguputrasya svargabhogabubhukay / katha bhogdhinthatva sasritva babhva ca //MU_3,127.6// vasiha: u rma pur vtta savda bhguklayo / snau mandaraailasya tamlaviapkule //MU_3,127.7// pur mandaraailasya snau kusumasakule / atapyata tapo ghora kasmicid bhagavn bhgu //MU_3,127.8// tam upste sma tejasv bla putro mahmati / ukras sakalacandrbha praka iva bhskaram //MU_3,127.9// bhgur varavane tasmin samdhv eva sasthita / sarvakla samutkro vanopalatald iva //MU_3,127.10// ukra kusumaayysu kaladhautbjinu ca / mandratarudolsu blo 'ramata llay //MU_3,127.11// vidyvidydor madhye ukro 'prptamahpada / triakur iva rodo'ntar avartata tad kila //MU_3,127.12// nirvikalpasamdhisthe sa kadcit pitary atha / avyagro 'bhavad eknte jitrir iva bhmipa //MU_3,127.13// dadarpsarasa tatra gacchant nabhasa path / krodamadhyalulit lakmm iva janrdana //MU_3,127.14// mandramlyavalit mandnilacallakm / hrijhkrigaman sugandhitanabho'nilm //MU_3,127.15// lvayapdapalat madaghritalocanm / amtktatadde dehenddayakntibhi //MU_3,127.16// kntm lokya tasybhd ullsatarala mana / de nirmalaprendau vapur ambunidher iva //MU_3,127.17// manasijeuathatam aye sa parirudhya manas tadanan / vigalitetaravttitaytman suravadhmaya eva babhva sa //MU_3,127.18// bhrgavopkhyne bhrgavaskhalana nma sarga aviatyuttaraatatamas sarga vasiha: atha t manas dhyyas tatraivmlitekaa / rabdhavn manorjyam idam eka kiloan //MU_3,128.1 (= MT_4,6.1)// e hi lalan vyomni sahasranayanlaye / samprpto 'yam aha svargam lolasurasundaram //MU_3,128.2// ime te mdumandrakusumottasasundar / dravatkanakaniyandavilsivapuas sur //MU_3,128.3// ims t locanollsasanlbjavaya / mugdh hsavilsinya knt hariadaya //MU_3,128.4// ime te kaustubhoddyot anyo'nyapratibimbit / vivarpopamkr maruto mattakina //MU_3,128.5// airvaakamodaviraktamadhuparut / ims t kkalgt grvagaagtaya //MU_3,128.6// iya s kanakmbhojacaradvairicasras / mandkintaodynavirntasuranyik //MU_3,128.7// ete te yamacandrendrasrynilajalnal / lokapls tanddyotakradptojjvalrcia //MU_3,128.8// aya sa suravikrntahetikayitnana / airvao raaddantaprotadaityendramaala //MU_3,128.9// ime te bhtalasthn vyomatrakat gat / vaimnik calaccruhracmarakual //MU_3,128.10// ims t vividhodynamaimandiramait / vimnapaktaya crucmkaramaytap //MU_3,128.11// merpalatalsphlakarkradevat / ets t kramandr gagsalilavcaya //MU_3,128.12// et prastamandramajarpujapijar / dollolpsarareya akropavanavthaya //MU_3,128.13// ime te kundamandramakarandasugandhaya / candrunikarkr prijtasamra //MU_3,128.14// pupakesaranhrapaavseraotsukai / latgangaair vyptam ida tan nandana vanam //MU_3,128.15// kntagtaravnandapranartitasurganau / imau tau vallaksnigdhasvarau nradatumbur //MU_3,128.16// ime te puyakartro bhribhaabhit / vyomany uayamneu vimneu sukha sthit //MU_3,128.17// madamanmathamattgya ims ts surayoita / devevara nievante vana vanalat iva //MU_3,128.18// candrujlakusum cintmaigulucchak / kalpavka ime pakvaratnastabakadantur //MU_3,128.19// iha tvad ima akram aham sanasasthitam / dvityam iva devea pjayaivbhivdaye //MU_3,128.20// iti sacintya ukrea manasaiva acpati / tenbhivditas tatra dvitya iva vai bhgu //MU_3,128.21// atha sdaram utthya ukra akrea pjita / ghtahastam nya sampa upaveita //MU_3,128.22// dhanyas tvadgamendya svargo 'ya ukra obhate / uyat ciram eveha akra ittham uvca tam //MU_3,128.23// atha tatropaviysau bhrgava obhitnana / riya jahra ainas sakalasymalasya ca //MU_3,128.24// sakalasuragabhivandito 'sau bhgutanaya atamanyuprvasastha / cirataram atulm avpa tui naramatim ujjhitavn ala babhva //MU_3,128.25// bhrgavopkhyne bhrgavamanorjya nma sarga ekonatriaduttaraatatamas sarga vasiha: iti ukra pura prpya vaibudha svena cetas / visasmra nija bhva prktana vyasana vin //MU_3,129.1 (= MT_4,7.1)// muhrtam atha viramya tasya prve acpate / svarga vihartum uttasthau svarvsiparicodita //MU_3,129.2// svargariya samlokya lolalocanalchitam / straia drau jagmsau nalinm iva srasa //MU_3,129.3// tatra t mgavk kntm adhygatm asau / dadara vipinntassth bhga ctalatm iva //MU_3,129.4// tm lokya lasallolavilsavalitktim / sd vilyamngo jyotsnayendumair yath //MU_3,129.5// vilyamnasarvgas tm avaikata kminm / candraknta iva jyotsn tal khe vilsinm //MU_3,129.6// tenvalokit spi tatparyaat gat / ninte cakravkena knteva parikjit //MU_3,129.7// rasd vikasator nnam anyo'nyam anuraktayo / prtar arkanalinyor y obh saiva tayor abht //MU_3,129.8// sakalpitrthadyitvd deasya madanena s / sarvga vivaktya ukryaiva samarpit //MU_3,129.9// petus smaraars tasy mduv ageu bhria / palev iva padminy dhr navapayomuca //MU_3,129.10// s babhva smardht lollivalaylak / mandavtavinunny majarys sahadharmi //MU_3,129.11// nlanrajanetr t hasavraagminm / madana kobhaym sa pra kamalinm iva //MU_3,129.12// atha t td dv ukras sakalpitrthabhk / tamas sakalpaym sa sahram iva bhtakt //MU_3,129.13// triviapasya deo 'sau babhva timirkula / bhlokasyndhatamaso loklokatao yath //MU_3,129.14// lajjndhakratkau tasmis timiramaale / pratihm gate tasya mithunasyeva manmathe //MU_3,129.15// teu sarveu bhteu gatev abhimat diam / tasmt praded bhloka dinnte vihagev iva //MU_3,129.16// s drghadhavalpg pravddhamadan tath / jagma bhgo putra mayr vrida yath //MU_3,129.17// dhavalgramadhyasthe paryake parikalpite / vivea bhrgavas tatra kroda iva mdhava //MU_3,129.18// s pdv avalambysya vivaeva varnan / rarja ca surebhasya pdalagneva padmin //MU_3,129.19// uvca ceda lalita lasatsnehotkay gir / vaco madhuram nandi vilsavalitkaram //MU_3,129.20// paymalenduvadana maalktakrmuka / abalm anubadhnti mm ea kimanagaka //MU_3,129.21// phi mm abal ntha dn tvaccharam iha / kpavsana sdho viddhi saccaritavratam //MU_3,129.22// snehadim ajnadbhir mhair eva mahmate / praay avagayante na rasajai kadcana //MU_3,129.23// aakitopasampanna praayo 'nyo'nyaraktayo / adhakaroti niyanda cndram svdita priya //MU_3,129.24// na tath sukhayaty e cetas tribhuvaneat / yath parasparnand sneha prathamaraktayo //MU_3,129.25// tvatpdasparaneneya samvastsmi mnada / candrapdaparm yath nii kumudvat //MU_3,129.26// sasparmtapnena tava jvmi sundara / candrurasapnena cakor capal yath //MU_3,129.27// mm im caraln bhramar karapallavai / ligymtasampre satpadmahdaye kuru //MU_3,129.28// ity uktv pupamdvag s tasya patitorasi / vyghritlinayan sutarv iva majar //MU_3,129.29// tau dampat tatra vilsakntau vilesatus tsu vanasthalu / kijalkagaurnilaghritsu mattau dvirephv iva padminu //MU_3,129.30// bhrgavopkhyne navasagamo nma sarga triaduttaraatatamas sarga vasiha: iti cittavilsena ciram utprekitai priyai / praayair bhrgavasyst tuaye sasamgama //MU_3,130.1 (= MT_4,8.1)// mandradmkulay vaibudhsavamattay / tad tena tay srdha dvityenmalendun //MU_3,130.2// vihta mattahassu hemapakajinu ca / taev amaravhinys saha kinnaracraai //MU_3,130.3// ptam indudalasyandi devais saha rasyanam / prijtalatjlanilayeu vilsin //MU_3,130.4// crucaitrarathodynalatdolsu llay / cira vilasita vyagrais saha vidydhargaai //MU_3,130.5// nandanopavanbhogo mandareeva vridhi / bham ullolat nta pramathais saha mbhavai //MU_3,130.6// blahemalatjlajailsu daru ca / bhrntam unmattargea mairavv abjinv iva //MU_3,130.7// kailsavanakujeu tay saha vilsin / hrendudhaval rtri kapit gaagtibhi //MU_3,130.8// gandhamdanaailasya viramyopari snuu / s tena kanakmbhojair pdam abhimait //MU_3,130.9// loklokatanteu vicitrcaryahriu / krita ktahsena rma tena tay saha //MU_3,130.10// mandarntarakaccheu srdha hariavakai / avasat sa sam ai kalpitmaramandira //MU_3,130.11// krravataev asya vanitsahacria / ka ktayugd ardha vetadvpajanais saha //MU_3,130.12// gandharvanagarodynallviracanair asau / snantajagatse klasynukti gata //MU_3,130.13// athvasad asau ukra purandarapure puna / sukha caturyugny aau hariekaay saha //MU_3,130.14// puyakaynusandhnt tata cvanimaale / tayaiva saha mniny paptpahtkti //MU_3,130.15// parlnasamastgo htasyandananandana / cintparavao dhvastas samitvhato bhaa //MU_3,130.16// patitasyvanau tasya cintay saha drghay / arra atadh yta ilptva nirjhara //MU_3,130.17// sarayor dehakayo citte te vsanvte / viceratus tayor vyomni nirnau vihagau yath //MU_3,130.18// tatrviviatu cndra te citte ramijlakam / prleyatm upetyu litm atha jagmatu //MU_3,130.19// ls tn bhuktavn pakvn dareu dvijottama / aukr ukrgangarbhn mlaveu ca bhpati //MU_3,130.20// ajyatoan prva dareu dvijottamt / npd uttamasaubhgyn mlaveu tadagan //MU_3,130.21// sa tatra vavdhe blas s tatra vavdhe 'gan / tau prvadampat jtau svarbhrav iva bhtale //MU_3,130.22// atha oaavaro 'bhc chukras sraganmabht / pitur ghe yauvanav rmn viprakumraka //MU_3,130.23// mlnmasurastr s kumr rjasadmani / bhgeka gat vddhi lat varavane yath //MU_3,130.24// rjaputr tato ml pjaym sa akaram / labheya prktana siddha patim ity ania ubh //MU_3,130.25// atha mlavabhpasya yaje dvijasabhgatam / ml dadara sraga pitr saha samgatam //MU_3,130.26// ta dv snavadyg prktanasnehabhvit / dacandrendumaivat snehasvinngik babhau //MU_3,130.27// tato yajasabhmadhye dradvijadrakam / bharttve varaym sa s ml mlavtmaj //MU_3,130.28// kramt ktavivhya tasmai vrdhakajarjara / mlaveo 'khila rjya pratipdya vana yayau //MU_3,130.29// sa sragas tay srdha tasmin mlavamaale / cakrtisukh rjya akravac charad atam //MU_3,130.30// atha klena mahat cacalatvc ca cetasa / apriyatva mitho ytau dampat tau vidher vat //MU_3,130.31// sragas tu jarjra ptasajjakalevara / dadhre vasanaaithilyj jraparasavaratm //MU_3,130.32// jyjanavirgea vrdhaktiayena ca / maraa mandamandeho nirho 'bhinananda sa //MU_3,130.33// atha nrasarjyasya dukhtiayaasina / araya iva vetlo moho 'tighanat gata //MU_3,130.34// mohndhakpapatita bhogsagd anratam / avivekinam ajnam asajjanaparyaam //MU_3,130.35// jahraina tato mtyus tkavalitayam / patagam iva maka ktkrandam akicanam //MU_3,130.36// tata karmaphala bhuktv sva paratra ubhubham / ageu dhvaro jtas sa durbhvavat tad //MU_3,130.37// tatra dhvarakarmi kurvan sa arad atam / dukhajarjaracetastvd vairgya samupyayau //MU_3,130.38// dukha sasra ity eva cintayan bhskara tata / sampatas tena sajtas sryavae mahnpa //MU_3,130.39// ubhabhvavat so 'tha kicij jnam avptavn / jaje npatanu tyaktv gurus sarvopadeaka //MU_3,130.40// mantrasdhitasiddhir hi so 'tha vidydharo 'bhavat / kalpam eka tu bubhuje tato vaidydhar purm //MU_3,130.41// kalpvasnasamaya ntv pavanarpay / tanv sau pravtty bhyo jto munes suta //MU_3,130.42// tato munn samparkt tapasy ugre vyavasthita / avasan merugahane manvantaram anindita //MU_3,130.43// tatra tasya samutpanno mgy putro narkti / tatsnehena para moha punar abhyyayau kat //MU_3,130.44// putrasysya dhana me 'stu gu cyu ca vatam / ity anratacintbhir jahau satym avasthitim //MU_3,130.45// dharmacintparibhrat putrrtha bhogacintant / kyua tam aharan mtyus sarpa ivnilam //MU_3,130.46// bhogaikacintay srdha sa samutkrntacetana / prpya madreaputratvam sn madramahpati //MU_3,130.47// madradee cira ktv rjyam ucchinnatrava / jarm abhyjagmtra himanir ivmbujam //MU_3,130.48// madrarjatanu t tu tapovsanay saha / tatyja tena jto 'sau tapasv tpastmaja //MU_3,130.49// samagy mahnadys taam sdya tpasa / tapas tepe mahbuddhis sa rma vigatajvara //MU_3,130.50// vividhajanmadavivaayas samanustya arraparamparm / sukham atihad asau bhgunandano varanadsutae dhavkavat //MU_3,130.51// bhrgavopkhyne vividhajanmnubhavana nma sarga ekatriaduttaraatatamas sarga vasiha: iti cintayatas tasya ukrasya pitur agrata / jagmtitar klo bahusavatsartmaka //MU_3,131.1 (= MT_4,9.1)// atha klena mahat pavantapajarjara / kyas tasya paptorvy chinnamla iva druma //MU_3,131.2// manas tu cacalbhoga tsu tsu dasu ca / babhrmtivicitrsu vanarjiv ivaiaka //MU_3,131.3// bhrntam udbhrntam abhita cakrrpitam ivkulam / manas tasya viarma samagsaritas tae //MU_3,131.4// anantavttntaghan pelav sudhm api / t sastida ukro videho 'nubhavan sthita //MU_3,131.5// mandarcalasnusth s tanus tasya dhmata / tpaprasarasauk carmae babhva ha //MU_3,131.6// rrarandhrapravahadvtatkrarpay / cedukhakaynandt kkalyeva sma gyati //MU_3,131.7// prnusmaraocchvsam iva bpa sma mucati / canilavilsena lulitv vanabhmiu //MU_3,131.8// manovarkam avae luhita bhavabhmiu / hasantvtiubhrbhrasitay dantamlay //MU_3,131.9// darayant svaka nya vapur akor aktrimam / mukhrayajaratkparpay gartaobhay //MU_3,131.10// tpopatapt sasikt varjalabharea s / psun pavanotthena dukteneva rit //MU_3,131.11// ukakhavad lol pteu ktajhkt / dhrnikaraptena vinunn jaladgame //MU_3,131.12// prvnirjharaprea plut girinadtae / tramrutatkr vanopala iva sthit //MU_3,131.13// vakr ukntratantr ca pt jhkrakri / arayalakmveva nyacarmamayodar //MU_3,131.14// rgadveavihnatvt tasya puyramasya tu / mahtapastvc ca bhgor na bhukt mgapakibhi //MU_3,131.15// yamaniyamakktgayae carati tapas sma bhgdvahasya ceta / tanur atha pavanpantarakt ciram aluhan mahatu s ilsu //MU_3,131.16// bhrgavopkhyne bhrgavakalevaravarana nma sarga dvtriaduttaraatatamas sarga vasiha: atha varasahasrea divyena paramevara / bhgu paramasambodhd virarma samdhita //MU_3,132.1 (= MT_4,10.1)// npayad agre tanaya ta nayvanatnanam / smnta guasmy puya mrtam iva sthitam //MU_3,132.2// apayat kevala kla kakla purato mahat / dehayuktam ivbhgya dridryam iva mrtimat //MU_3,132.3// tpaukavapu kttirandhrasphuritatittiri / saukntrodaraguhchyvirntadarduram //MU_3,132.4// netragartakasasuptaprasnavanakakam / makikpajaraprotakoakrakrimivrajam //MU_3,132.5// prktanm upabhogehm iniaphalapradm / dhrdhautntay tanv hasac chuksthimlay //MU_3,132.6// iroghaena ubhrea sampannenenduvarcas / viambayac ca karpraplutaligairariyam //MU_3,132.7// jv saukasitay svsthimtrvaeay / grvaytmnustay drghkurvad ivktim //MU_3,132.8// mlikpuray dhrvadhutamsay / nssthilatay vaktra ktasmkrama dadhat //MU_3,132.9// drghakandharay nnam uttnktavaktray / prekamam iva prn utkrntn ambarodare //MU_3,132.10// jaghorujnudordaair dvigua drghat gatai / pramimam ivnta drghdhvaramabhtita //MU_3,132.11// udaretinimnena carmaeea oi / pradarayad ivjasya hdayasytinyatm //MU_3,132.12// prekya tac chukakaklam lnam iva dantina / prvparaparmaram akurvan bhgur utthita //MU_3,132.13// lokasamakla hi pratibhta tato bhgo / ciram utkrntajva ki matputro 'yam iti kat //MU_3,132.14// acintayata evsya bhaviyattbala tata / kla prati babhvu kopa paramadrua //MU_3,132.15// akla eva matputro nta kim iti kopita / klya pam utsrau bhagavn upacakrame //MU_3,132.16// athkalitarpo 'sau kla kavalitapraja / dhibhautikam sthya vapur munim upyayau //MU_3,132.17// khagapadhara rmn kual kavacnvita / abhuja amukho bahvy vta kikarasenay //MU_3,132.18// yaccharrasamutthena jvljlena valgat / phullakiukavkasya babhrdre riya nabha //MU_3,132.19// yatkarasthatrilgranihytair agnimaalai / virejur uditair knakair iva kualai //MU_3,132.20// yatpavasanyastaikhar medinbhta / dolm iva samrh celu petu ca ghrit //MU_3,132.21// yatkhagamaaloddyotayma bimba vivasvata / kalpadagdhajagaddhmaparykulam ivbabhau //MU_3,132.22// sa upetya mahbhu kupita ta mahmunim / kalpakubdhbdhigambhra sntvaprvam uvca ha //MU_3,132.23// vijtalokasthitayo mune daparvar / hetunpi na muhyanti kim u hetum vinottam //MU_3,132.24// tvam anantatap vipro vaya niyatiplak / tena sampjyase pjya sdho netarayecchay //MU_3,132.25// m tapa kapaya kubdhai kalpaklamahnalai / yo na dagdho 'smi me tasya ki tva pena dhakyasi //MU_3,132.26// sasrvalayo grast nigr rudrakoaya / bhuktni viuvndni kena apt vaya mune //MU_3,132.27// bhoktro hi vaya brahman bhojana yumaddaya / svaya niyatir e hi nvayor etad hitam //MU_3,132.28// svayam rdhva prayty agnis svaya ynti paysy adha / bhoktra bhojana yti si cpy antaka svayam //MU_3,132.29// idam ittha mune rpam asyeha paramtmana / svtmani svayam evtm svata eva vijmbhate //MU_3,132.30// neha kart na bhoktsti dy naakalakay / bahava ceha kartro dynaakalakay //MU_3,132.31// karttkartte brahman kevala parikalpite / asamyagdaranenaiva na samyagdaranena va //MU_3,132.32// pupi taruaeu bhtni bhuvaneu ca / svayam ynti yntha kalpyate hetut vidhe //MU_3,132.33// abbimbitasya candrasya calane kartrakartte / na satye nnte yadvat tadvat klasya siu //MU_3,132.34// mano mithybhraml loke karttkarttmaym / karoti kalan rajjv bhrntekaa ivhitm //MU_3,132.35// tena m g mune kopam padm da krama / yad yath tat tathaivstu satyam lokaykula //MU_3,132.36// na vaya prabhutrthena nbhimnavakt / svato hevkavaata kevala niyatau sthit //MU_3,132.37// praktavyavahreh niyat niyater vat / prjas samanuvarteta nbhimnamahtam //MU_3,132.38// kartavyam eva kriyate kevala kryakovidai / sauupt vttim ritya kaycid api nay //MU_3,132.39// kva s jnamay di kva mahattva kva dhrat / mrge sarvaprasiddhe hi kim andha iva muhyasi //MU_3,132.40// triklmaladaritva dhrayann api cetasi / avicrya jagadytr ki mrkha iva muhyasi //MU_3,132.41// svakarmaphalapkotthm avicrya da sute / ki mrkha iva sarvaja mudh m aptum arhasi //MU_3,132.42// dehinm iha sarve arra dvividha mune / ki na jnsi v deham ekam anyan mano'bhidham //MU_3,132.43// tatra deho jao 'tyartha vinaikaparyaa / manas ttthnaniyata kadartht kyate na v //MU_3,132.44// caturea yath sdho rathas srathinohyate / kurvat kicana sveh deho 'ya manas tath //MU_3,132.45// asat sakalpya kriyate sac charra vinyate / kaena manas pakapurua iun yath //MU_3,132.46// cittam eveha puruas tatkta ktam ucyate / tad baddha kalanheto kalansta vimucyate //MU_3,132.47// aya deha ida netram idam agam ida ira / ida sphravikra tan mana evbhidhyate //MU_3,132.48// mano hi jvaj jvkhya nicyakatay tu dh / ahakro 'bhimnitvn nntva tv idam eti hi //MU_3,132.49// dehavsanay cetas tv anyni svni ceddhay / prthivni arri santva paripayati //MU_3,132.50// lokayati cet satya tad asatyamay mana / arrabhvan tyaktv param yti nirvtim //MU_3,132.51// tan manas tava putrasya samdhau tvayi sasthite / svamanorathamrgea drd dratara gatam //MU_3,132.52// idam auanasa tyaktv deha mandarakandare / prayta vaibudha sadma nona khago yath //MU_3,132.53// tatra mandrakujeu prijtagheu ca / nandanodynaaeu lokaplapureu ca //MU_3,132.54// mune caturyugny aau vivc devasundarm / asevata mahtej apada padminm iva //MU_3,132.55// tvrasavegasampannas svasakalpopakalpite / atha puyakaye jte nhra iva rvare //MU_3,132.56// pramlnakusumottasas svinngvalaylasa / sa papta tay ska klapakva phala yath //MU_3,132.57// vaibudha tat parityajya nabhasy eva arrakam / bhtkam athsdya vasudhym ajyata //MU_3,132.58// sd dvijo dareu kosaleu mahpati / dhvaro 'gamahavy hasas tripathagtae //MU_3,132.59// sryava npa paure sauras slveu daiika / kalpa vidydhara rmn dhmn atha munes suta //MU_3,132.60// madrev atha mahplas tatas tpasablaka / vsudeva iti khytas samagys tae sthita //MU_3,132.61// anysv api vicitrsu vsanvaatas svayam / viamsv ea putras te cacrnantayoniu //MU_3,132.62// abhd vindhyavane gopa kirata kekayeu ca / sauvreu ca smantas traigarta caiva daiika //MU_3,132.63// vaagulma kirteu haria crajagale / sarspas tlatale tamle vanakukkua //MU_3,132.64// aya sa putro bhavato bhtv mantravid vara / prajajpa pur vidy vidydharapadapradm //MU_3,132.65// tensau bhagavan brahman vyomni vidydharo mahn / hrakualakeyr llnicayalsaka //MU_3,132.66// nyiknalinbhnu pupacpa ivpara / vidydhar dayito gandharvapurabhaam //MU_3,132.67// sa kalpvadhim sdya dvdadityadhmani / jagma bhasmaeatva alabha pvake yath //MU_3,132.68// jagannirmarahite sphre nabhasi s tata / vsan tasya babhrma nirn vihag yath //MU_3,132.69// atha klena sajte vicitrrambhakrii / sasrambarrambhe brhm rtriviparyaye //MU_3,132.70// s manovsan tasya vtavyvalit sat / kte brhmaatm etya jtdya vasudhtale //MU_3,132.71// vsudevbhidhno 'sau mune viprakumraka / jto matimat madhye samadhtkhilaruti //MU_3,132.72// kalpa vidydharo bhtv nady adya mahmune / tapa carati te putras samagys tae sthita //MU_3,132.73// vividhaviamavsannuvtty khadirakarajakarlakoarsu / jagati jarahayoniu prayto gahanatarsu ca knanasthalu //MU_3,132.74// bhrgavopkhyne klavkya nma sarga trayastriaduttaraatatamas sarga kla: adyoddmataragaughajhkraraitnile / tre varataragiys tapas tapati te suta //MU_3,133.1 (= MT_4,11.1)// javn akavalay jitasarvendriyabhrama / tatra varaatny aau sasthitas tapasi sthire //MU_3,133.2// yadcchasi mune drau ta svaputramanobhramam / tat samunmlya vijnanetram u vilokaya //MU_3,133.3// ity ukte jagadena klena samadin / munis sacintaym sa jnk tanayehitam //MU_3,133.4// dadara ca muhrtena pratibhsavad asau / putrodantam aeea buddhidarpaabimbitam //MU_3,133.5// punar mandarasnusth kle klgrasasthitm / samagys tad etya vivea svatanu bhgu //MU_3,133.6// vismayasmeray dy klam lokya kntay / vtargam uvceda vtargo munir vaca //MU_3,133.7// bhgu: bhagavan bhtabhavyea bl vayam anbil / tvdm eva dhr deva triklmaladarin //MU_3,133.8// nnkra vikrhy satyevsatyarpi / vibhrama janayaty e dhrasypi jagadgati //MU_3,133.9// tvam eva deva jnsi tvadabhyantaravarti yat / rpam asy manovtter indrajlavidhyakam //MU_3,133.10// matputrasysya bhagavan mtyu kila na vidyate / tenema mtam lokya jtas sambhramavn aham //MU_3,133.11// akajvita putra klo me ntavn iti / niyater vaato deva tvacchpecch mamodit //MU_3,133.12// na tu vijtasasragatayo vayam padam / sampada vpi gacchmo harmaravaa kila //MU_3,133.13// ayuktakrii krodha prasdo yuktakrii / kartavya iti rheya ssr bhagavan sthiti //MU_3,133.14// ida kryam ida neti yvajjva jagatkrama / yvad agnis sthit tvad auyadhdidaya //MU_3,133.15// ida kryam ida neti hey yasya jagatsthiti / tasyaitatsamparitygo heya eva jagadguro //MU_3,133.16// kevala tnay cintm anlokya yad vayam / bhagavan bhavate kubdh yts smas tena vcyatm //MU_3,133.17// tvayednm aha deva smritas tanayehitam / samagys tae tena do 'ya tanayo may //MU_3,133.18// manye jagati bhtn dve arre na sarvaga / mana eva arra hi yeneda bhvyate jagat //MU_3,133.19// kla: samyag ukta tvay brahma arra mana eva na / karoti deha sakalpya kumbhakro ghaa yath //MU_3,133.20// karoty aktam kra kta nayati kat / sakalpena mano mohd blo vetlaka yath //MU_3,133.21// tath ca sambhrame svapnamithyjndibhsvar / gandharvanagarkr d manasi aktaya //MU_3,133.22// sthladida tv etm avalambya mahmune / puso mana arra ca kyau dvv iti kathyate //MU_3,133.23// manomanananirmamtram etaj jagattrayam / na san nsad iva sphram udita netaran mune //MU_3,133.24// cittadehgalatay bhedavsanayeddhay / dvicandratvam ivjnn nnteya samutthit //MU_3,133.25// bhedavsanay bahvy padrthanicaya mana / bhinna payati sarvatra ghavaapadikam //MU_3,133.26// ko 'tidukh mho 'ham et cny ca bhvan / bhvayat svavikalpotth yti sasrat mana //MU_3,133.27// manana ktrima rpa mamaitan na patmy aham / iti tattygata nta ceto brahma santanam //MU_3,133.28// yath pravitate 'mbodhau tate 'nekataragii / somyaspandamaynekakallolvalilini //MU_3,133.29// vrytmani same svacche uddhe svduni tale / avinini vistre mahmahimani sphue //MU_3,133.30// tryaras taragas sva rpa bhvayan sa svabhvata / tryaro 'smti vikalpena karoti svena kalpanm //MU_3,133.31// bhraya caiva paribhraarpo 'smti taltalam / bhvayan bhtala yti tdgbhvanay tay //MU_3,133.32// utthita ca bald rdhvam utthito 'smti bhvita / tais tair vikalpais tadbhva vikalpayati sbhidham //MU_3,133.33// sasryapratibimbas tu prako 'smti bhvita / sarajapujaptas tu malino 'smti bhvita //MU_3,133.34// saratnaramijlas tu obhate dptay riy / turabharaviddhas tu talo 'smti vindati //MU_3,133.35// satacaladvgnipratibimbojjvaladvapu / bibheti vata dagdho 'smty ttamna ca kampate //MU_3,133.36// pratibimbitaveldritaapakivanadruma / mahn rambhasarambhasayuto 'smti rjate //MU_3,133.37// vimalollasanotpannadhvastalolaarraka / khaaa pariyto 'smty ttkranda ivrav //MU_3,133.38// na cormayas te jaladher vyatirikt payorast / na caika rpam ete kicit sann apy asanmayam //MU_3,133.39// na ca te nynadairghydy gus teu ca teu te / normayas sasthit abdhau na ca tatra na sasthit //MU_3,133.40// kevala svasvabhvasthasakalpavikalkt / nana punar jt jtjt puna kat //MU_3,133.41// parasparaparmarn nntm upaynty alam / ekarpmbusmnyamay eva nirmay //MU_3,133.42// tathaivsmin pravitate site uddhe nirmaye / brahmamtraikavapui brahmai sphrarpii //MU_3,133.43// sarvaaktv andyante pthagvad apthakkt / sasthit aktaya citr vicitrcracacal //MU_3,133.44// nnakti hi nntvam eti svavapui sthitam / bhita brahmai brahma payasvormimaalam //MU_3,133.45// nnrpakarpatvd vairpyaatakri / niyatir niyatkr padrtham adhitihati //MU_3,133.46// ja jyam updatte cittvam yti cinmay / vsanrpi aktis svasvarpasthittmana //MU_3,133.47// brahmaivnagha teneda sphrkra vijmbhate / nnrpai parispandai paripra ivrava //MU_3,133.48// nnt svayam datte nnkravihrata / tmaivtmany tmanaiva samudrmbha ivmbhasi //MU_3,133.49// vyatirikt na payaso vicitr vcayo yath / vyatirikt na sarvet samagr kalans tath //MU_3,133.50// stambhapupalatpattraphalakorakayuktaya / yathaikasmi sthit bje tath brahmai aktaya //MU_3,133.51// nnkarttay nnaktit purue yath / tathaivtmani sarvaje sarvad sarvaaktit //MU_3,133.52// vicitravarat yadvad dyate kahintape / vicitraaktit tadvad devee sadasanmay //MU_3,133.53// vicitrarpodetyam avicitrt sthiti ivt / ekavart payovhc chakracpalat yath //MU_3,133.54// ajaj jaatodeti jyabhvanahetuk / ranbhd yath tantur yath pusas suuptat //MU_3,133.55// acitta caitas akti svabandhyecchay iva / tanoti tntava koa koakrakrimir yath //MU_3,133.56// svecchaytmtmano brahman bhvayitv svaka vapu / sasrn mokam yti svlnd iva vraa //MU_3,133.57// yad eva bhvayaty tm satata bhvitas svayam / tayaivpryate akty ghram eva mahn api //MU_3,133.58// bhvit aktir tmnam tmat nayati kat / anantam api kha prvmihik mahat yath //MU_3,133.59// y aktir udit ghra yti tanmayatm aja / ym eva tu sthiti ytas tanmayo bhavati druma //MU_3,133.60// na moko moka asya na bandho bandha tmana / bandhamokadau loke na jne protthite kuta //MU_3,133.61// nsya bandho na mokso 'sti tanmaya caiva lakyate / grasta nityam asatyena mymayam aho jagat //MU_3,133.62// yadaiva citta kalitam akalena kiltman / koakavad tmyam anenvalitas tad //MU_3,133.63// ananyarps tv anyatvavikalpitaarrak / manaaktaya etasmd im nirynti koia //MU_3,133.64// tatsths tajj pthagrps samudrd iva vcaya / tatsths tajj pthaksth ca candrd iva marcaya //MU_3,133.65// asmin spandamaye sphre paramtmamahmbudhau / cijjale vitatbhoge cinmtrarasalini //MU_3,133.66// kcit sthit haribrahmarudracidvalandhik / laharya prasphuranty ets svabhvodbhvittmik //MU_3,133.67// kcid yamamahendrrkavahnivairavadik / ghnanti kurvanti tihanti laharya capalaia //MU_3,133.68// kcit kinnaragandharvavidydharasurdik / utpatanti patanty ugr laharya parivalgit //MU_3,133.69// kcit kicitsthitkr yath kamalajdik / kcid utpannavidhvast yath suranardik //MU_3,133.70// krimikapatagdigonsjagardik / kcit tasmin mahmbhodhau sphuranty eteu binduvat //MU_3,133.71// kcic calnanamgagdhravajulakdaya / sphuranti girikujeu velvanataev iva //MU_3,133.72// sudrghajvit kcit kcid atyalpajvit / svatucchabhvant tuccht kcit tucchaarrik //MU_3,133.73// sasrasvapnasarambhe kcit sthairyea bhvit / svavikalpahat kcic chakante susthira jagat //MU_3,133.74// alplpabhvan kcid dainyadoavakt / ko 'tidukh mho 'ham iti dukhair dhkt //MU_3,133.75// kcit sthvarat yt kcid devatvam gat / kcit puruat prpt kcid dnavat gat //MU_3,133.76// kcit sthit jagati kalpaatny analp kcid vrajanti parama purua suuddh / brahmravt samudit laharvilol citsavido hi mananparanmavatya //MU_3,133.77// bhrgavopkhyne sasrapravttipradaranayogopadeo nma sarga catustriaduttaraatatamas sarga kla: sursuranarkr im ys savido mune / brahmravd abhinns te satyam etan metarat //MU_3,134.1 (= MT_4,12.1)// mithybhvanay brahman svavikalpakalakit / na brahma vayam ity antarnicayena hy adhogat //MU_3,134.2// brahmao vyatiriktatva brahmravagat api / bhvayantyo vimuhyanti bhmsu bhavabhmiu //MU_3,134.3// y ets savido brhmyo mune naikakalakit / etat tat karma bjam atha karmaiva viddhi v //MU_3,134.4// sakalparpayaivntar mune kalanayaitay / karmajlakarajn bjamuy karlay //MU_3,134.5// im jagati vistre arropalapaktaya / tihanti parivalganti rudanti ca hasanti ca //MU_3,134.6// brahmastambaparyanta spandanai pavano yath / ullasanti niyacchanti mlyanti vihasanti ca //MU_3,134.7// t et kcid atyacch yath harihardaya / kcid alpavimohasth yathoraganarmar //MU_3,134.8// kcid atyantamohasth yath tarutdaya / kcid ajnasammh krimikatvam gat //MU_3,134.9// kcit tavad uhyante dre brahmamahodadhe / aprptabhmik et yathoraganardaya //MU_3,134.10// taamtra samlokya kcit khedam upgat / jtjt nikhanyante ktntajaradkhun //MU_3,134.11// kcid antaram sdya brahmatattvamahmbudhe / gats tattm aokya haribrahmahardik //MU_3,134.12// alpamohnvit kcit tam eva brahmavridhim / adargarogaugham avalambya vyavasthit //MU_3,134.13// kcid bhoktavyajanmaugh bhuktajanmaughakoaya / vandhy prakatmasyas sasthit bhtajtaya //MU_3,134.14// kcid rdhvd adho ynti tathdhastn mahat padam / rdhvd rdhvatara kcid adhastt kcid apy adha //MU_3,134.15// bahusukhadukhakaaka kriyeya paramapadsmarat samgateha / paramapadvagamt prayti na vihagapatismarad viavyatheva //MU_3,134.16// bhrgavopkhyne vistrotpattivarana nma sarga pacatriaduttaraatatamas sarga kla: ets bhtajtnm rmm iva sgare / vividhn vicitr latnm iva mdhave //MU_3,135.1 (= MT_4,13.1)// madhyj jitamanomoh dalokaparvar / jvanmukt bhramantha yakagandharvakinnar //MU_3,135.2// anye tu khakuybh mhs sthvarat gat / aparikamohs te ki te pravicryate //MU_3,135.3// loke prabudhyamnn bhtnm tmasiddhaye / viharantha stri kalpitny ucittmabhi //MU_3,135.4// samprabuddhay ye tu duktn parikaye / te stravicreu nirmal dh pravartate //MU_3,135.5// vilyate manomohas sacchstrapravicrat / nabhoviharad bhno rvara timira yath //MU_3,135.6// akyama hi mano mohyaiva na siddhaye / nhra iva sachdya vetla iva valgati //MU_3,135.7// sarvem eva bhtn sukhadukhrthabhjanam / arra mana eveha na tu msamaya mune //MU_3,135.8// yo 'ya mssthisaghto dyate cdhibhautika / manovikalpita viddhi na deha pramrthika //MU_3,135.9// manaarrea tava putro yat ktavn mune / tad eva prptavn u vaya ntrpardhina //MU_3,135.10// svay vsanay loko yad yat karma karoti ya / sa tathaiva tad pnoti netarasytra kartt //MU_3,135.11// nnusahitam antar yan manovsanay svay / ko nma bhuvane so 'sti tat kartu yasya aktat //MU_3,135.12// ye svarganarakbhog ys svarganarakaia / svamanomananendos sa niyando mndyadukhada //MU_3,135.13// bahuntra kim uktena abdasandarbhakri / uttiha bhagavan ymo yatra te tanayas sthita //MU_3,135.14// sarva cittaarrea bhuktv ukra kad iha / adyenduramisaghat samagtpasas sthita //MU_3,135.15// tatprapavana cittvayukta indvauga phalam / avayyatay bhtv vryatvena naras sthita //MU_3,135.16// vlmki: ity uktv bhagavn klo hasann iva jagadgat / hastd dhastena jagrha bhgum indum ivumn //MU_3,135.17// aho nu citr niyater vyavastheti vada anai / bhagavn bhgur uttasthv udaydrer yath ravi //MU_3,135.18// tejonidh susamasagasamutthitau tau bhtas tad varavane satamlajle / tulyodayv iva nabhasy amale vihartum abhyudyatv ajaladau sakalendusryau //MU_3,135.19// ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,135.20// bhrgavopkhyne samvsana nma sarga atriaduttaraatatamas sarga vasiha: atha klabhg devau mandarcalakandart / gantu pravttv avanau samagsaritas taam //MU_3,136.1 (= MT_4,14.1)// tau aild avarohantau davantau mahdyut / navahemalatjlakujasuptn nabhacarn //MU_3,136.2// vallvalayadolbhi krantr gagangan / harimugdhamugdhkiprekitasmritotpal //MU_3,136.3// sihn adhysitottugailakalaviarn / dhtkrn ivotshn heldajagattrayn //MU_3,136.4// tlottlalatnyastahastn hastighapatn / madvalepanidrln madn mrtim ivsthitn //MU_3,136.5// pupakesararaktgapavanruavladhn / cacal camar cru bhbhnmagalaclitn //MU_3,136.6// ktjasrapatatpupadhrsranimajjann / bhramarn sarjakharjrakharaat gatn //MU_3,136.7// parasparaphalghtakvevijitakcakn / dhtupalasadvaktrn markan aanotkan //MU_3,136.8// latvitnasachannasnpavanamandirn / siddhn amaranrbhir mandrakusumhatn //MU_3,136.9// dhtupalanirvripayodapaasavtn / tan ajanasasargn bauddhn pravrjitn iva //MU_3,136.10// sarita kundamandrapinaddhalahargha / sgarotkatayevttamadhumsaprasdhan //MU_3,136.11// pupabhrapinaddhgn vkn pavanakampitn / kvn iva madhuprptau ghranmadhukarekan //MU_3,136.12// ailarjariya spht payantau tv itas tata / prptavantau vasumat purapattanamaitm //MU_3,136.13// kad avpatus tatra pupalolataragim / samag sarita sdh sarvapupamaym iva //MU_3,136.14// dadartha tae tasy kasmicit tanaya bhgu / dehntaraparvtta bhvam anyam upgatam //MU_3,136.15// ntendriya samdhistham acacalamanomgam / sucird iva virnta sucira ramantaye //MU_3,136.16// cintayantam ivnant cirabhukt cirojjhit / sasrasgaragatr haraokanirantar //MU_3,136.17// nna nicalat ytam atibhramitacakravat / anantajagadvartavivarttiayd iva //MU_3,136.18// ekntasasthita knta kntyaikkinam ritam / upantehita tyaktacittasambhramasagamam //MU_3,136.19// nirvikalpasamdhistha virata dvandvavttita / hasantam akhil lokagat talay dhiy //MU_3,136.20// viditkhilavttnta vigateakautukam / nirastakalpanjlam lambitamahpadam //MU_3,136.21// anantavirntitate pade virntam tmani / pratibimbam aghanta sita maim iva sthitam //MU_3,136.22// heyopdeyasakalpavikalpbhy samujjhitam / suprabuddhamati dhra dadara tanaya bhgu //MU_3,136.23// tam lokya bhgo putra klo bhgum uvca ha / vkyam abdhidhvaninibha tava putras tv asv iti //MU_3,136.24// vibudhyatm iti gir samdher virarma sa / bhrgavo 'mbhodaghoea anair iva ikhaabht //MU_3,136.25// unmlya netre so 'payad agre klabhg prabh / samodayv ivytau devau aidivkarau //MU_3,136.26// kadambalatikphd athotthya nanma tau / sama samgatau kntau viprau hariharv iva //MU_3,136.27// mitha ktasamcr ily samupvian / meruphe jagatpjy brahmaviuhar iva //MU_3,136.28// atha ntatap nma sa samagtae dvija / tv uvca vaca ntam amtasyandasundaram //MU_3,136.29// bhavator daranenham adya nirvtim gata / samam gatayor loka taloarucor iva //MU_3,136.30// yo na strair na tapas na jnena na vidyay / vinao me manomoha ko 'sau daranena vm //MU_3,136.31// na tath sukhayanty antar nirmalmtavaya / yath praharayanty et mahatm eva daya //MU_3,136.32// carabhym ima dea bhavantau bhritejasau / kau pavitritavantau na akrkv ivmbaram //MU_3,136.33// ity uktavanta provca bhgur janmntartmajam / smartmna prabuddho 'si njo 'sti raghdvaha //MU_3,136.34// prabodhito 'sau bhgu janmntarada nij / muhrtamtra sasmra dhynonmlitalocana //MU_3,136.35// athsau vismayasmeramukho muditamnasa / vitarkamanthar vcam uvca vadat vara //MU_3,136.36// jayaty aviratrambh niyati paramtmana / yadvad idam bhogi jagaccakra vivartate //MU_3,136.37// mamnantny attni janmny aviditni ha / tni tntadahyni sasmtny ucitni ca //MU_3,136.38// bhuktni bahukryi vicitravibhavny ati / daphalny anantni kalpntakalitni ca //MU_3,136.39// d kahinasarambh vibhavoprjanabhram / vihta vtaoksu cira merusthalu ca //MU_3,136.40// ptam modi mandrakusumruita paya / mandkinys sakalhra taev amarabhbhta //MU_3,136.41// bhrnta santnakujeu phullahemalatliu / merau kalpatarucchypupasundarasnuu //MU_3,136.42// na tad asti na yad bhukta na tad asti na yat ktam / na tad asti na yad dam inisu diu //MU_3,136.43// jta jtavyam adhun da draavyam akatam / virnto 'smi cirarnto gato me sakalo bhrama //MU_3,136.44// uttiha tta gacchma paymo mandarasthitm / t tanu tvad uk uk vanalatm iva //MU_3,136.45// nsamhitam astha na samhitam asti me / niyate racan drau kevala viharmy aham //MU_3,136.46// kim iti subhagam ryasevita tat sthiram anuymi madekabhvabuddhy / tad alam abhimatmatair mamstu praktam ima vyavahram carmi //MU_3,136.47// bhrgavopkhyne bhrgavajanmntaravarana nma sarga saptatriaduttaraatatamas sarga vasiha: vicrayantas tattvaj iti te jgatr gat / samagys tat tasmt pracelu cacalava //MU_3,137.1 (= MT_4,15.1)// kramd kam kramya nirgatymbudakoarai / samprpus siddhamrgea mandara hemakandaram //MU_3,137.2// adhityaky tasydrer rdraparvaguhitm / dadara bhrgava uk prvajanmodbhav tanum //MU_3,137.3// uvca ceda he tta tanv tanur iya hi s / y tvay sukhasambhogai pur samabhillit //MU_3,137.4// iya s mattanur yasy mandrakusumotkarai / racit tal ayy merpavanabhmiu //MU_3,137.5// iya s mattanur mattadevastrgaallit / sarspamukhaku paya ete dhartale //MU_3,137.6// nandanodynaaeu mama tanv yaynay / cira vilasita seya ukakaklat gat //MU_3,137.7// surgangasasagd uttugnagaragay / cetovtty rahitay tanveha mama uyate //MU_3,137.8// teu teu vilseu tsu tsu dasu ca / tath t bhvan baddhv katha svastho 'si dehaka //MU_3,137.9// h tano kvvabhagnsi tpasaoam gat / karakat praytsi m bhvayasi durbhage //MU_3,137.10// dehenha vilseu yenaiva mudito 'bhavam / kakalatm upagatt tasmd eva bibhemy aham //MU_3,137.11// trjlasamkro yatra hro 'bhavat pur / mamorasi nilyante paya tatra piplak //MU_3,137.12// dravatkcanakntena lobha nt vargan / yena madvapu tena paya kakalatohyate //MU_3,137.13// payeme vitatsyena tpasaukakttin / matkaklakuvaktrea vitrsyante vane mg //MU_3,137.14// paytisaukatay avodaradar mama / prakrkujlena vivekeneva obhate //MU_3,137.15// mattanu pariukeya sthitottn vanvanau / vairgya nayatvtmatucchatvenmbarasthitn //MU_3,137.16// abdarparasasparagandhalobhavimuktay / nirvikalpasamdhyeva mama tanvoyate girau //MU_3,137.17// sante cittavetle ym nandakal tanu / yti tm api rjyena jgatena na gacchati //MU_3,137.18// paya virntasarveha vigateakautukam / nirastakalpanjla sukha ete kalevaram //MU_3,137.19// cittamarkaasarambhasakubdha kyapdapa / tath vegena calati yath mlni kntati //MU_3,137.20// cittnarthavimukto 'drau gajbhraharivibhramam / nya payati me deha parnanda iva sthita //MU_3,137.21// sarvjvarasammohamihikaradgamam / acittatva vin nnyac chreya paymi jantuu //MU_3,137.22// ta eva sukhasambhogasmnta samupgat / mahdhiya ntadhiyo ye yt vimanaskatm //MU_3,137.23// sarvadukhadamukt sant vigatajvarm / diy paymy amanan vane tanum imm aham //MU_3,137.24// rma: bhagavan sarvadharmaja bhrgavea tad kila / subahny upabhuktni arri puna puna //MU_3,137.25// bhguotpdite kye tat tasmis tasya ki mune / mahn atiayo jta paridevanam eva v //MU_3,137.26// vasiha: ukrasya kalan rma ysau jvada gat / karmtmik samutpann bhgor bhrgavarpi //MU_3,137.27// s hdamprathamatvena sametya paramt padt / bhtkapada prpya vtavyvalit sat //MU_3,137.28// prpnapravhea praviya hdaya bhgo / kramea vryatm etya sampannauanas tanu //MU_3,137.29// vihitabrhmasaskr tatas s pitur agrag / klena mahat prpt ukakaklarpatm //MU_3,137.30// idamprathamam yt yad s brahmaas tanu / tatas t prati ukrea tad tat paridevitam //MU_3,137.31// vtargo 'py aniccho 'pi samagviprarpavn / sv uoca tanu ukras svabhvo hy ea dehaja //MU_3,137.32// ki tu pradarita tena okavyjena dhmatm / vairgyapratipattyai tat pthaktva dehadehino //MU_3,137.33// jasyjasya ca dehasya yvajjvam aya krama / lokavad vyavahro yat saktysaktytha v sad //MU_3,137.34// ye parijtagatayo ye cj paudharmia / lokasavyavahreu te sthit vanajlavat //MU_3,137.35// vyavahr yathaivjas tathaiva kila paita / vsanmtrabhedo 'tra kraa bandhamokayo //MU_3,137.36// yvac charra tvad dhi dukhe dukha sukhe sukham / asasaktadhiyo dhr darayanty aprabuddhavat //MU_3,137.37// sukheu sukhit nitya dukhit dukhavttiu / mahtmno hi dyante nnam antas tu tal //MU_3,137.38// stambhasya pratibimbni kubhyanti na vapus sthiram / jasya karmendriyy eva kubhyanti na manas sthiram //MU_3,137.39// calcalatay tajjo lokavttiu tihati / adhassthitir iva svaccha pratibimbeu bhskara //MU_3,137.40// santyaktalokakarmpi baddha evprabuddhadh / atyaktamohallo 'pi mukta eva prabuddhadh //MU_3,137.41// muktabuddhndriyo mukto baddhakarmendriyo 'pi hi / baddhabuddhndriyo baddho muktakarmendriyo 'pi hi //MU_3,137.42// sukhadukhador loke bandhamokados tath / hetur buddhndriyy eva tejsva prakane //MU_3,137.43// bahir lokocitcras tv antar cravarjita / samo 'sann iva tiha tva santasakalaiaa //MU_3,137.44// sarvaiavimuktena svtmantmani tihat / kuru karmi kryi nna smanasi sthiti //MU_3,137.45// dhivydhimahvarte garte sasravartmani / mamatogrndhakpe 'smin m pattapadyini //MU_3,137.46// na tva bhveu no bhvs tvayi tmarasekaa / uddhabuddhasvabhvas tvam tmasasthas sthiro bhava //MU_3,137.47// vyapagatamamatmahndhakra padam amala vigataiaa sametya / prabhavasi yadi cetaso mahtmas tad atidhiye mahate sate namas te //MU_3,137.48// atriaduttaraatatamas sarga vasiha: athkipya vacas tasya tanayasya tad bhgo / uvca bhagavn klo vaco gambhranissvanam //MU_3,138.1 (= MT_4,16.1)// kla: samagtpasm et tanu santyajya bhrgava / praviem tanu sdho nagarm iva prthiva //MU_3,138.2// kle prvajay tanv tapa ktvnay puna / gurutvam asurendr kartavya bhavatnagha //MU_3,138.3// mahkalpnta yte bhavat bhrgav tanu / apunargrahayai tyjy pramlnapupavat //MU_3,138.4// jvanmuktapada prptas tanv prktanarpay / mahsurendragurut kurvas tiha mahmate //MU_3,138.5// kalyam astu v ymo vaya tv abhimat diam / na kicid api tac citta yasya nbhimata bhavet //MU_3,138.6// ity uktv mucato pupa tayos so 'ntaradhyata / taptur iva rodasyos samam aubhir aumn //MU_3,138.7// gate tasmin bhagavati tm uktv bhavitavyatm / vicrya bhrgavo 'bhedy niyat niyater gatim //MU_3,138.8// klakraasauk bhvipupaphalodaym / vivea t tanu bl sulatm iva mdhava //MU_3,138.9// s brhmaatanur bhmau vivaravadangik / papta kampit tra chinnaml lat yath //MU_3,138.10// tasy praviajvy putratanv mahmuni / cakrpyyana mantrais sakamaaluvribhi //MU_3,138.11// sarvanyas tatas tanvys tasy pr virejire / sarita prvvmbuprapritakoar //MU_3,138.12// nalin prvvsau madhv iva nav lat / yad pr tad tasy pr pallavit babhu //MU_3,138.13// atha ukras samuttasthau vahatprasamraa / rasamrutasayogd pra iva vrida //MU_3,138.14// puro 'bhivdaym sa pitara pvankti / prathamollsito meghas staniteneva parvatam //MU_3,138.15// pittha prktan tasypy liliga tanu tata / snehrdravttir jalada cird giritam iva //MU_3,138.16// bhgur dadara sasneha prktan tnay tanum / matto jto 'yam ity sth haraty api mahmatim //MU_3,138.17// matputro 'yam iti sneho bhgum apy aharat tad / parattmyat ceya yvadkti bhvin //MU_3,138.18// babhvatu pitputrau tv athnyo'nyaobhitau / nivasnamuditv arkapadmkarv iva //MU_3,138.19// cirasagamasambaddhv iva cakrhvadampat / ghangamaghanasnehau mayrajaladv iva //MU_3,138.20// cirakladhotkahayogyay kathay tay / sthitv tatra muhrta tv athotthya mahmat //MU_3,138.21// samagdvijadeha ta bhasmast tatra cakratu / ko hi nma jagajjta cra nnutihati //MU_3,138.22// eva tau knane tasmin pvane bhgubhrgavau / sasthitau tapas dptau divva aibhskarau //MU_3,138.23// ceratur jtavijeyau jvanmuktau jagadgur / deakladaaugheu sugama susthira tapa //MU_3,138.24// athsuragurutva sa ukra klena labdhavn / bhgur apy tmano yogye pade 'tihad anmaye //MU_3,138.25// ukro 'sau prathamam iti kramea jta etasmt paramapadd udrakrti / svenu smtipadavibhramea pacd eva ca pravilulito dantareu //MU_3,138.26// bhrgavopkhyne ukrapunarjvana nma sarga ekonacatvariaduttaraatatamas sarga rma: bhagavan bhguputrasya pratibh snubhtita / yathsya saphal jt tathnyasya na ki bhavet //MU_3,139.1 (= MT_4,17.1)// vasiha: idamprathamam utpann s tad brahmaa padt / uddh matir bhrgavasya nnyajanmakalakit //MU_3,139.2// sarvaian santau uddh cittasya y sthiti / tat sattvam ucyate sai vimal cid udht //MU_3,139.3// mano nirmalasattvtma yad bhvayati ydam / tat tathu bhavaty eva yathvarto 'rave 'mbhasa //MU_3,139.4// yath bhgusutasyaia vibhrama proditas svayam / pratyekam apy evam eva dnto 'tra bhgos suta //MU_3,139.5// bjasykurapattrdi sva camatkurute yath / sarve bhtasaghn bhramaaas tathaiva hi //MU_3,139.6// yad ida dyate vivam evam evkhila hi tat / pratyekam udita mithy mithyaivstam upaiti ca //MU_3,139.7// nstam eti na codeti jagat kicana kasyacit / bhrntimtram ida my mudhaiva parijmbhate //MU_3,139.8// yathsmatpratibhsasthas so 'ya sasraaaka / tath te sahasri mitho 'dni santi hi //MU_3,139.9// svapnasakalpanagaravyavahr parasparam / pthag yath na dyante tathaite sastibhram //MU_3,139.10// eva nagaravndni nabhassakalparpim / santi tni na dyante mitho jnada vin //MU_3,139.11// picayakaraksi santy evarpaki hi / sakalpamtradehni sukhadukhamayni ca //MU_3,139.12// evam eva vaya ceme sampann raghunandana / svasakalptmakkr mithysatyatvabhvit //MU_3,139.13// evarpaiva hi pare vartate sargasasti / na vstav vastutas tu sasthiteyam avastuni //MU_3,139.14// pratyekam udita vivam evam eva mudhaiva hi / navagulmakarpea vsantikaraso yath //MU_3,139.15// prathamo 'ya svasakalpas suprathm gatas tath / yathtipramrthyena dhenettha vibhvyate //MU_3,139.16// pratyekam udita citta svasvabhvodarasthitam / idam itthasamrambha jagat payad vinayati //MU_3,139.17// pratibhsavad asti nsti vastvavalokant / drghas svapno jagajjlam lna cittadantina //MU_3,139.18// cittasattaiva hi jagaj jagatsattaiva cittakam / ekbhve dvayor nas tac ca satyavicrat //MU_3,139.19// uddhasya pratibhso hi satyo bhavati cetasa / nikalake hi lagati pae kukumarajan //MU_3,139.20// anyennhtasynyo guo 'vaya vivardhate / ankrntasya sakalpai pratibhodeti cetasa //MU_3,139.21// suvaro na sthiti yti malavaty auke yath / ek dis sthiti yti na mlne cittake tath //MU_3,139.22// pramrjand iva maes tmrasyeva ca yuktita / ciram ekadhbhysc chuddhir bhavati cetasa //MU_3,139.23// rma: pratibhstmani jagaty ete klakriykram / sodaystamay jt katha ukrasya cetasa //MU_3,139.24// vasiha: ydg jagad ida da ukrea pitmtta / tdk tasya sthita citte mayre mayravat //MU_3,139.25// svabhvakot svadita tad anena kramoditam / bjenkurapattrdilatpupaphala yath //MU_3,139.26// jvo yadvsansras tad evnta prapayati / svapna evtra dnto drghasvapnas tv ida jagat //MU_3,139.27// pratyekam udito rma nanu sasraaaka / rtrau sainyanarasvapnajlavat svtmani sphua //MU_3,139.28// rma: ea sastiaaugho mithas sammilati svayam / no vpi yadi tan me tva yathvad vaktum arhasi //MU_3,139.29// vasiha: malina hi mano 'vrya na mitha leam arhati / ayo 'yasvsantapte uddhe tapte tu lyate //MU_3,139.30// cittatattvni uddhni sammilanti parasparam / ekarpi toyni ynty aikya nbilni hi //MU_3,139.31// uddhir hi cittasya vivsanatvam abhtasavedanarpam ekam / tasys suupttmapadt prabudhya tanmtrayukty parasagam eti //MU_3,139.32// manorjyasammlana nma sarga catvariaduttaraatatamas sarga vasiha: sarvasastiaeu bjarpakaltmana / tanmtrapratibhsasya pratibhse na bhinnat //MU_3,140.1 (= MT_4,18.1)// pravttir v nivttir v tanmtrpattiprvakam / sarvasya jvajtasya suuptatvd anantaram //MU_3,140.2// pravttibhjo ye jvs te tanmtrapada gat / tanmtraikatay sargn mitha payanti kalpitn //MU_3,140.3// tanmtraikyapralena citrs sargajalay / paraspara sammilanti ghanat ynti cbhita //MU_3,140.4// kecit pthak sthitim it pthag eva laya gat / kecin mithas sammilit jagatas sthit kt //MU_3,140.5// jagataasahasri yatrsakhyny av aau / aparasparalagnni knana brahma nma tat //MU_3,140.6// mithas sa melana naiti ghanat samupgata / yad yad yatra yath rha tat tat payati netarat //MU_3,140.7// vartamnamanorjyavaj jvaparampar / paraspara sammilits sarg rhibhvan //MU_3,140.8// dehasatt bha rh dehbhvas tu vismta / dehatvaparirhatvc cidvyomn vismttman //MU_3,140.9// yath uddhapramarut paraprbhivedhant / vetti vedhyamanorjya tath sargn narray //MU_3,140.10// sarve jvarnm tmvasthtraya rita / jgratsvapnasuuptkhyam atra deho na kraam //MU_3,140.11// evam tmani jvatvam anyvasthtraytmani / tpmbhasva vcitvam asmin kacati dehat //MU_3,140.12// citkalpadam sdya suuptntapade sthitam / buddho nivartate jvo mhas sarge pravartate //MU_3,140.13// svabhvauddhir hi yad tad maitr pravartate / dvayor ekatvarpaiva svasauhrdanidaran //MU_3,140.14// ajas suuptt sambuddho jva kacit svasargabhk / sarvagatvc cita kacit parasargea nyate //MU_3,140.15// sarge sarge pthagrpa santi sargntary api / tev apy antassthasargaugh kadaldalaphavat //MU_3,140.16// sarge sargntarprapattrapvaravttimn / svabhvatalo brahmakadaldalamaapa //MU_3,140.17// kadalym anyat nsti yath pattraatev api / brahmatattve 'nyat nsti tath sargaatev api //MU_3,140.18// bjt phala rasd bhtv yath bja punar bhavet / tath brahma mano bhtv bodhd brahma punar bhavet //MU_3,140.19// rasakraaka bja phalabhvena jmbhate / brahmakraako jvo jagadrpea jmbhate //MU_3,140.20// rasasya kraa ki syd iti vaktu na yujyate / svabhvo nirvieatvt para vaktu na yujyate //MU_3,140.21// na csatt sarvamaye vaktu kvacana akyate / nkrae kradi pare vsty dikrae //MU_3,140.22// bja jahan nijavapu phalbhta vilokyate / brahmjahan nijavapu phala bja ca sasthitam //MU_3,140.23// bjasyktimat sarva tennkti tatpadam / na yujyate samkartu tasmn nsty upam ive //MU_3,140.24// kham eva jyate khbhn na ca taj jyate 'nyadk / ato na jta v jta viddhi brahmanabho jagat //MU_3,140.25// dya payan svam tmna na dra samprapayati / prapackrntasavitte kasyodeti nij sthiti //MU_3,140.26// mgatjalabhrntau saty keva vidagdhat / vidagdhaty saty tu kevsau mgatik //MU_3,140.27// kaviado dra sarvago 'pi na payati / netra nijam ivtmna dbhtam aho bhrama //MU_3,140.28// kaviada brahma yatnenpi na labhyate / dye dyatayde tv asya lbhas sudrata //MU_3,140.29// tvdksthlo 'vadhnena vin yatra na dyate / tatrtidrodastaiva draus skmasya dyat //MU_3,140.30// dra draaiva bhavati na tu spati dyatm / dya ca dyate tena dra rma na dyate //MU_3,140.31// draaiva sambhavaty eko na tu dyam ihsti hi / dra sarvtmako dya sthita cet keva dyat //MU_3,140.32// sarvaaktimat rj yad yat sampdyate yath / tat tat tath bhavaty u sa evodeti tattay //MU_3,140.33// yath madhurasollsa ao bhavati bhsura / rasatm ajahac caiva phalapupadalonnata //MU_3,140.34// cidullsas tath jvo bhtv bhavati dehaka / cinmtrat tm ajahad eva daranadmaya //MU_3,140.35// nnaasahasraughair advityair nijtmana / yathodeti raso bhauma cit tathodety ahambhramai //MU_3,140.36// cidrasollsavk kacatm tmantmani / dyakhathynm iha nnto 'vagamyate //MU_3,140.37// aa pratyekam evntar yath rasacamatktim / svdayaty evam e cit pthak payati sast //MU_3,140.38// y yodeti yath yasy jvaaktes svasasti / tm t tathaiti s svnta cid bhtabhuvanasthitim //MU_3,140.39// jvasastaya kcit pramilanti parasparam / svaya vihtya sasre myanti ciraklata //MU_3,140.40// skmay paray dy sva payasy anay tath / jagajjlasahasri paramvantarev api //MU_3,140.41// bhittau nabhasi pe jvlym anile jale / santi sasralakyi tile tailam ivkhile //MU_3,140.42// uddhim eti yad cetas tad jvo bhavec citi / uddh ca s sarvagat tena sammelana mitha //MU_3,140.43// sarve padmajdn svasattbhramapraka / jagaddrghamahsvapnas svayam antas samutthita //MU_3,140.44// svapnt svapnntara ynti kcid bhtaparampar / tenopalambha kuydv s dhataras sthita //MU_3,140.45// yad yatra cid bhvayati tat tatru bhavaty alam / tay svapne 'pi yad da tatkle satyam eva tat //MU_3,140.46// cidaor antare santi samastnubhavava / yath bjntare pattralatpupaphalava //MU_3,140.47// paramu jagad antar dhatte citparamuka / lnam kam ke dvaitaikyabhramam utsja //MU_3,140.48// deaklakriydykhyais svair evubhir eva cit / an anubhavaty antar itaror asambhavt //MU_3,140.49// svaya sarvasya kacitas svaccha cidauaaka / brahmde kanihasya dehadynubhvita //MU_3,140.50// kacita kicid eveha vastutas tu na kicana / svaya svatva svdayante dvaita citparamava //MU_3,140.51// svaya prakacati sphradeha cidauaaka / netrdikusumadvrais savidmodam udgiran //MU_3,140.52// sampayattarn kacid bahrpea cidghann / sarvagatvd anatvd dyabjasya vai cite //MU_3,140.53// antar evkhila kacit payaty avikala jagat / tatrtikla kaland unmajjati nimajjati //MU_3,140.54// svapnt svapnntara tatra tath payan puna puna / mithyvaeu luhita ileva ikharacyut //MU_3,140.55// kecit sammlit kecid tmany eva bhrame sthit / magns svasavidrasatas sphuranto dehiaak //MU_3,140.56// svayam anta prapayanti ye jagajjvasambhramam / tai kaicit tat tath dyam asatsvapnavad ritam //MU_3,140.57// sarvtmatvt svabhvasya tad dya satyam tmani / sarvago vidyate yatra tatra sarvam udeti hi //MU_3,140.58// jvnta pratibhsasya sargasya punar antare / jvaaa udety uccais tasyntar itaro 'pi ca //MU_3,140.59// jvntar jyate jvas tasyntar api jvaka / sarvatra rambhdalavaj jvabja prajvati //MU_3,140.60// dyabuddhiparvddhi samam etad anantakam / hemnva kaakditva parijaptyaiva nayati //MU_3,140.61// vicro yasya nodeti ko 'ha kim idam ity alam / tasydyantvimukto 'sau drgho jvajvarabhrama //MU_3,140.62// vicra phalitas tasya vijeyo yasya sanmate / dinnudinam yti tnava bhogagdhnut //MU_3,140.63// yath dehopayukta hi karoty rogyam auadham / tathendriyajaye nyasto viveka phalito bhavet //MU_3,140.64// viveko 'sti vacasy eva citre 'gnir iva bhsura / yasya tena parityakt dukhyaiva vivekit //MU_3,140.65// yath sparena pavanas sattm yti no gir / tathecchtnavenaiva viveko 'syeti budhyate //MU_3,140.66// citrmta nmtam eva viddhi citrnala nnalam eva viddhi / citre 'gan nnam anaganaiva vc vivekas tv aviveka eva //MU_3,140.67// prva vivekena tanutvam eti rgo 'tha vaira ca samlam eva / pact parikyata eva yatra sa pvanas tatra vivekitsti //MU_3,140.68// bhrgavopkhyne jvaaakvatro nma sarga samptam utpattiprakaraam 4. Prakaraa: Sthiti prathamas sarga vasiha: athotpattiprakarad anantaram ida u / sthitiprakaraa rma jta nirvakri yat //MU_4,1.1// jvabja para brahma sarvatra kham iva sthiram / tena jvodarajagaty api jvo 'sty anekadh //MU_4,1.2 (= MT_4,19.1)// cidghanaikaghantmatvj jvntar jvajtaya / kadaldalavat santi k iva narodare //MU_4,1.3// yo yo rma yath grme kalkasvedd bhavet krimi / tattannma tath cittvt kha jvbhavati svata //MU_4,1.4// yath yath yatante te jvaks svtmasiddhaye / tath tath bhavanty u vicitropsanakramai //MU_4,1.5// devn devayajo yakayajo yakn vrajanti hi / brahma brahmayajo ynti yad atuccha tad rayet //MU_4,1.6// sa ukro bhguputro hi nirmalatvt svasavida / baddha prathamadena dyenu svabhvata //MU_4,1.7// abhijtparimln bl yat prathama pura / savit prpnoti tadrp bhavaty any na kcana //MU_4,1.8// rma: jgratsvapnadabheda bhagavan vaktum arhasi / katha ca jgraj jgrat syt svapno 'jgrat katha bhavet //MU_4,1.9// vasiha: sthirapratyayayukta yat taj jgrad iti kathyate / asthirapratyaya yat syt sa svapnas samudhta //MU_4,1.10// jgrac cet kaada syt svapna klntarasthita / taj jgrat svapnatm eti svapno jgrattvam cchati //MU_4,1.11// jgratsvapnadabhedo na sthirsthirat vin / samas sadaiva sarvatra samastnubhavo 'nayo //MU_4,1.12// yad eva sthiratm eti taj jgrad iti kathyate / kaabhagtmakas svapno yath bhavati tac chu //MU_4,1.13// jvadhtu arre 'ntar vidyate yena jvyate / tejo vrya jvadhtur itydyabhidham aga tat //MU_4,1.14// vyavahr yad kyo manas karma gir / bhavet tad sa sampanno jvadhtu prasarpati //MU_4,1.15// tasmin prasarpaty ageu spart savid udeti hi / puatvt saiti cittkhym antarlnajagadbhram //MU_4,1.16// sekadiu randhreu prasarpant bahirmayam / nnkravikrhya rpam tmani payati //MU_4,1.17// tatsthiratvt tathaivtha jgrad ity avagamyate / jgratkrama iti proktas suuptdikrama u //MU_4,1.18// manas karma vc yad kubhyati no vapu / nta tihati svaccho jvadhtus tad tv asau //MU_4,1.19// samatm gatair vtai kobhyate na hdantare / nirvtasadane dpo yathlokaikakraka //MU_4,1.20// tatas sarati ngeu savit kubhyati tena no / na cekadny yti randhry yti no bahi //MU_4,1.21// jvo 'ntar eva sphurati tailasavid yath tile / tasavid dhima iva snehasavid yath ghte //MU_4,1.22// jva klakal kcit tiha ntataytmani / dam yti sauupt saumyavt vicetanm //MU_4,1.23// jtv cetasy uparate myan vyavaharann api / jgratsvapnasuupteu prabuddhas turyavn smta //MU_4,1.24// sauuptt somyat ytai prais saclyate yad / sa jvadhtus s savit tata cittatayodit //MU_4,1.25// svntassastha jagajjla bhgabhgai kramabhramai / payati svntar evu sphra bjam iva drumam //MU_4,1.26// jvadhtur yad vtai kicit sakobhyate bham / tadohyate 'mbara iva payaty tmani khe gatim //MU_4,1.27// yadmbhas plvyate 'sau tad vrydisambhramam / antar evnubhavati svmoda kusuma yath //MU_4,1.28// yad pittdinkrntas tadgnyauydisambhramam / antar evnubhavati sphra bahir ivkhilam //MU_4,1.29// raktpro raktavarn deakln bahir yad / payaty anubhavtmatvt tatraiva ca nimajjati //MU_4,1.30// sevate vsan y t so 'nta payati nidrita / pavanai kobhito randhrair bahir akdibhir yath //MU_4,1.31// ankrantendriyacchidro yad akubdho 'ntar eva sa / savidnubhavaty u sa svapna iti kathyate //MU_4,1.32// samkrantendriyacchidro yat kubdho bhyasavid / paripayati taj jgrad ity hur matimattam //MU_4,1.33// iti viditavat tvaydhunnta prathitamahmatineha satyatsth / asati jagati naiva bhvany mtihtisastidoabhvan y //MU_4,1.34// jgratsvapnasuuptaturyasvarpavicro nma sarga dvityas sarga vasiha: etat te kathita sarva manorpanirpae / may rghava nnyena kenacin nma hetun //MU_4,2.1 (= MT_4,20.1)// dhanicayavac ceto yad bhvayati bhria / tatt yty analled ayapio 'gnitm iva //MU_4,2.2// bhvbhvagrahotsargada cittena kalpit / nsaty npi satys t manacpalakra //MU_4,2.3// mano hi hetu kart syt kraa ca jagatsthite / vivarpatayaiveda tanoti malina mana //MU_4,2.4// mano hi puruo rma tan niyojya ubhe pathi / tajjayaikntasdhy hi sarv jagati bhtaya //MU_4,2.5// arra cec charra syt katha ukro mahmati / agamad vividha bheda bahudehasamudbhavam //MU_4,2.6// tasmc citta hi purua arra cittam eva hi / yanmaya ca bhavaty etat tad avpnoty asaayam //MU_4,2.7// yad atuccham anysam anupdhi gatabhramam / yatnt tadanusandhna kuru tatt ca ysyasi //MU_4,2.8// abhipatati manassthiti arra na tu vapurcarita mana prayti / abhipatatu tavtra tena satya subhaga mana prajahtv asatyam anyat //MU_4,2.9// manorpanirpaa nma sarga ttyas sarga rma: bhagavan sarvadharmaja saayo me mahn ayam / hdi vyvartate lola kallola iva sgare //MU_4,3.1 (= MT_4,21.1)// dikkldyanavacchinne tate nitye nirmaye / mln savin manonmn kuta keyam upasthit //MU_4,3.2// yasmd anyan na nmsti na bhta na bhaviyati / kuta kdk katha tasya kalaka kutra vidyate //MU_4,3.3// vasiha: sdhu rma tvay prokta jt te mokabhgin / matir uttamaniyand nandanasyeva majar //MU_4,3.4// prvparavicrrthatatpareya matis tava / samprpsyati pada proccair yat prpta akardibhi //MU_4,3.5// pranasysya tu te rma na klas tava samprati / siddhnta kathyate yatra tatrya prana ucyate //MU_4,3.6// siddhntakle bhavat praavyo 'ham ida padam / karmalakavat tena siddhntas te bhaviyati //MU_4,3.7// siddhntakle pranoktir e tava virjate / prvy eva hi kekoktir yukt aradi hasag //MU_4,3.8// sahajo nlim vyomni obhate prva kaye / prvi tv atandagrapayodapaalotthita //MU_4,3.9// aya prakta rabdho manoniraya uttama / yadvaj janatjanma tad karaya suvrata //MU_4,3.10// eva praktir eveya manomananadharmi / karmeti rma nirta sarvair eva mumukubhi //MU_4,3.11// u lakaabhedena tan nnnmat katham / vgmin vadat yta citrbhi stradibhi //MU_4,3.12// ya ya bhvam updatte mano mananacacalam / ta tam eti ghanmodamadhyastha pavano yath //MU_4,3.13// tatas tam eva nirya tam eva ca vikalpayan / antas tay rajanay rajayan svm ahaktim //MU_4,3.14// tannicayam updya tatraiva rasam cchati / tanmayatva arre tu tato buddhndriyev api //MU_4,3.15// yanmaya hi mano rma dehas tadanu tadvat / tattm yti gandhnta pavano gandhatm iva //MU_4,3.16// buddhndriyeu valgatsu karmendriyagaas tata / sphurati svata evorvrajo lola ivnile //MU_4,3.17// karmendriyagae kubdhe svaakti prathayaty alam / karma nipadyate sphra psujlam ivnilt //MU_4,3.18// eva hi manasa karma karmabja manas smtam / abhinnaivaitayos satt yath kusumagandhayo //MU_4,3.19// yda bhvam datte dhbhysavan mana / tath spando 'sya karmkhyas tath kh vimucati //MU_4,3.20// tath kriy tatphalad nipdayati cdart / tatas tad eva csvdam anubhyu badhyate //MU_4,3.21// ya ya bhvam updatte tat tad vastv iti vindati / tac chreyo 'nyat tu nstti nicayo 'sya prajyate //MU_4,3.22// dharmrthakmamokrtha prayatante sadaiva hi / mansi dhabhvni pratipatty svayaiva hi //MU_4,3.23// manobhi kpiln tu pratipatti nijm alam / urarktya nirya kalpit stradaya //MU_4,3.24// moke tu nnyath prptir iti bhvitacetasa / sv di pravivvantas sthits svaniyamabhramai //MU_4,3.25// vedntavdino buddhy brahmedam iti rhay / yukti amadamopet nirya parikalpya ca //MU_4,3.26// muktau tu nnyath prptir iti bhvitacetasa / sv di pravivvantas sthits svaniyamabhramai //MU_4,3.27// vijnavdino buddhy sphuratsvabhramarpay / sv di pravivvanti svair eva niyamabhramai //MU_4,3.28// rhatdibhir anyai ca svaybhimatayecchay / citr citrasamcr kalpit stradaya //MU_4,3.29// nirnimittotthasaumymbubudbudaughair ivotthitai / svanicayair itiprauhair nnkr hi rtaya //MU_4,3.30// sarvsm eva caits rtnm eka kara / mano nma mahbho manm iva sgara //MU_4,3.31// na nimbek kausvd toau nendupvakau / yad yath manasbhyastam upalabdha tathaiva tat //MU_4,3.32// yas tv aktrima nandas tadartha prayateta vai / manas tanmayat neya tensau samavpyate //MU_4,3.33// dya sasraimbastha tuccha parijahan mana / tajjbhy sukhadukhbhy nvaa parikyate //MU_4,3.34// apavitram asadrpa mohana bhayakraam / dyam bhsam bhogi bandha m bhvaynagha //MU_4,3.35// myai s hy avidyai bhvanai bhayvah / savidas tanmayatva yat tat karmeti vidur budh //MU_4,3.36// draur dyaikatnatva viddhi tva mohana mana / bhramyaiva ca tan mithy mahmakkolakarmavat //MU_4,3.37// dyatanmayat yai svabhvasynubhyate / sasramadir seyam avidyety ucyate budhai //MU_4,3.38// anayopahato loka kalya ndhigacchati / bhsvara tapanloka paalndhekao yath //MU_4,3.39// svayam utpadyate s ca sakalpd vyomavkavat / asakalpanamtrea svayam eva vinayati //MU_4,3.40// asakalpanamtrea bhvany mahmate / ky svaprasdena vimarena vilsin //MU_4,3.41// asasage padrtheu sarveu sthirat gate / satyadau prasannym asatye kayam gate //MU_4,3.42// nirvikalpacidacchtm sa tm samavpyate / nsatt yasya no satt na sukha npi dukhit //MU_4,3.43// kevala kevalbhvo yasyntar upalabhyate / abhavyay bhvanay na cittendriyadibhi //MU_4,3.44// tmano 'nanyabhtbhir api ya parivarjita / vsanbhir anantbhir vyomeva ghanarjibhi //MU_4,3.45// sandigdhy yath rajjv sarpatva tadvad eva hi / cidktman bandhas tv abaddhenaiva kalpita //MU_4,3.46// kalpita kalpita vastu pratikalpanaynyay / tad evnyatvam datte kham ahortrayor iva //MU_4,3.47// yad atuccham anysam anupdhi gatabhramam / tattatkalpanay tdk tat sukhyaiva kalpate //MU_4,3.48// nya eva kusle 'ntas siho 'stti bhaya yath / nya eva arre 'ntar baddho 'smti bhaya tath //MU_4,3.49// yath nye kusle 'nta prekya siho na labhyate / tath sasrabandhrha prekitas san na labhyate //MU_4,3.50// ida jagad aya cham itya bhrntir utthit / bln ymale kle chy vaitlik yath //MU_4,3.51// kalpanvaato jantor bhvbhv ubhubh / kad asattm ynti sattm api puna puna //MU_4,3.52// mtaiva ghibhvaght kahalambin / karoti ghikrya suratnandadyin //MU_4,3.53// kntaiva mtbhvena ghtkahalambin / dra vismrayaty eva manmathonmdabhvanm //MU_4,3.54// bhvnusriphalada padrthaugham avekya ca / na jeneha padrtheu rpam ekam udryate //MU_4,3.55// dhabhvanay ceto yad yath bhvayaty alam / tat tatphala tadkra tvatkla prapayati //MU_4,3.56// na tad asti na yat satya na tad asti na yan m / yad yath yena nirta tat tath tena lakyate //MU_4,3.57// bhvitkamtaga vyomahastitay mana / vyomaknanamtag vyomasthm anudhvati //MU_4,3.58// tasmt sakalpam eva tva sarvabhvamaytmakam / tyaja rghava susvasthas svtmanaiva bhavtmani //MU_4,3.59// mair hi pratibimbn pratiedhakriy prati / na akto jaabhvena na tu rma bhavda //MU_4,3.60// yad yan manomaau rma taveha pratibimbati / tad avastv iti nirya m tengaccha rajanm //MU_4,3.61// tad eva satyam iti vpy abhinna paramtmana / manvnas tvam andyanta bhvaytmnam tman //MU_4,3.62// cetasi pratibimbanti ye bhvs tava rghava / rajayantv anyasakttman m te tv sphaika yath //MU_4,3.63// sphaikam apamala yath vianti prakaatay navarajan vicitr / iha hi vimanana tath viantu prakaatay bhuvanaia bhavantam //MU_4,3.64// vijnavdo nma sarga caturthas sarga vasiha: janto ktavicrasya vigaladvtticetasa / manana tyajato jatvt kicit parigattmana //MU_4,4.1 (= MT_4,22.1)// dya santyajato heyam updeyam upeyua / drara payato dyam adraram apayata //MU_4,4.2// asuptasya pare tattve jgarkasya jvata / suptasya ghanasammohamaye sasravartmani //MU_4,4.3// paryanttyantavairasyd arasasya rasev api / bhogev bhogaramyeu nrasasya niria //MU_4,4.4// vrajaty tmmbhasaikatva jrajye manasy alam / galaty apagatsage himpra ivtape //MU_4,4.5// taragitsu kallolajlalolntarsu ca / myantv atha tsu nadv iva ghantyaye //MU_4,4.6// sasravsanjle khagajla ivkhun / troite cdhagranthilathe vairasyarahas //MU_4,4.7// kataka phalam sdya yath vri prasdati / tath vijnavaatas svabhvas samprasdati //MU_4,4.8// nrga nirupsaga nirdvandva niruprayam / viniryti mano mohd vihaga pajard iva //MU_4,4.9// ntasandehadaurtmya gatakautukavibhramam / pariprntara ceta prendur iva rjate //MU_4,4.10// janitottamasaundary drodastanatonnat / samatodeti sarvatra ntavta ivrave //MU_4,4.11// andhakramay mh jyajarjaritntar / tanutm eti sasravsaneva prage kap //MU_4,4.12// dacidbhskar prajpadmin puyapallav / vikasaty amaloddyot prtar dyaur iva rpi //MU_4,4.13// praj hdayahriyo bhuvanhldanakam / sattvalakmya pravartante sakalendor ivava //MU_4,4.14// bahuntra kim uktena jtajeyo mahmati / nodeti naiva yty astam abhtkakoavat //MU_4,4.15// vicraparijtasvabhvasyodittmana / anukampy bhavanty ete brahmavivindraakar //MU_4,4.16// prakakram apy antar nirahakracetasam / npnuvanti vikalps ta mgatmbv ivaiak //MU_4,4.17// taragavad am lok praynty ynti cbhita / krokuruta tmotthe na ja maraajanman //MU_4,4.18// virbhvatirobhvau sasro netara krama / iti tbhy samloke ramate na sa khidyate //MU_4,4.19// na jyate na mriyate kumbhe kumbhanabho yath / bhite dite vpi dehe tadvad ihtmavn //MU_4,4.20// viveka udite te mithybhramabharodit / kyate vsan sbhre mgat marv iva //MU_4,4.21// ko 'ha katham ida veti yvan na pravicritam / sasrambara tvad andhakropama sthitam //MU_4,4.22// mithybhramabharodbhta arra padam padm / tmabhvanay neda ya payati sa payati //MU_4,4.23// deaklavaotthni na mameti gatabhramam / arrasukhadukhni ya payati sa payati //MU_4,4.24// tmnam itarac caiva d nityvibhinnay / sarva cijjyotir eveti ya payati sa payati //MU_4,4.25// apraparyantanabho dikkldikriynvitam / aham eveti sarvatra ya payati sa payati //MU_4,4.26// vlgralakabhgt tu koia parikalpita / aha skma iti vyp ya payati sa payati //MU_4,4.27// sarvaaktir ananttm sarvabhvntarasthita / advitya cid ity antar ya payati sa payati //MU_4,4.28// dhivydhibhayodvigno jarmaraajanmavn / deho 'ham iti na prjo ya payati sa payati //MU_4,4.29// tiryag rdhvam adhastc ca vypako mahim mama / na dvityo mamstti ya payati sa payati //MU_4,4.30// mayi sarvam ida prota stre maiga iva / cittantur aham eveti ya payati sa payati //MU_4,4.31// nha na cnyad astha brahmaivsti na csti tat / ittha sadasator madhya ya payati sa payati //MU_4,4.32// yan nma kicit trailokye sa eko 'vayavo mama / tarago 'bdhv ivety antar ya payati sa payati //MU_4,4.33// tmatparate tvattmatte yasya mahtmana / bhvd uparate syt sa payati sulocana //MU_4,4.34// ocy ply mayaiveya svaseya me kanyas / trilok pelavety uccair ya payati sa payati //MU_4,4.35// cetynuptarahita cidbhairavamaya vapu / pritajagajjla ya payati sa payati //MU_4,4.36// sukha dukha bhavo 'bhvo 'vivekakalan ca y / aha na veti v nna payan na parihyate //MU_4,4.37// svtmasattparpre jagaty anyena varjite / ki me heya kim deyam iti payan sad nara //MU_4,4.38// apratarkyam anbhsa sanmtram idam ity alam / heyopdeyakalan yasya k nammi tam //MU_4,4.39// ya kavad ektm sarvabhvagato 'pi san / na bhvarajanm eti sa mahtm mahevara //MU_4,4.40// tamaprakakalanmukta kltmat gata / yas somyas susamas svasthas ta naumi padam gatam //MU_4,4.41// yasyodaystamayasakalankalsu citrsu cruvibhavsu jagadgatsu / vttis samaiva sakalaikagater anant tasmai nama paramabodhavate ivya //MU_4,4.42// anuttamapadavirntasvarpanirpaa nma sarga pacamas sarga vasiha: sa uttamapadlamb cakrabhramavad sthita / arranagarrjya kurvann api na lipyate //MU_4,5.1 (= MT_4,23.1)// tasyeya bhogamokrtha tajjasyopavanopam / sukhyaiva na dukhya svaarramahpur //MU_4,5.2// rma: nagartva arrasya katha nma mahmune / en cdhivasan yog katha rjyasukhaikabhk //MU_4,5.3// vasiha: ramyeya dehanagar rma sarvagunvit / jasynantavilshy svlokrkaprakit //MU_4,5.4// netravtyanoddyotaprakabhuvanntar / karapratolvistraprptapdopajagal //MU_4,5.5// romarjilatgulm tvagalakamlit / gulphagulguluvirntajaghorustambhamaal //MU_4,5.6// rekhvibhaktapdograilprathamanirmit / carmamarmasirsrasandhismmanoram //MU_4,5.7// rudvayakavgranirmitopasthanirgam / kacatkacvalkcadalapracchdanvt //MU_4,5.8// bhrlalsyasacchyavadanodynaobhit / diptotpalkrakapolavipulasthal //MU_4,5.9// vakassthalasarassytakucapakajakorak / ghanaromvalicchannaskandhakriloccay //MU_4,5.10// udaravabhranikiptasvanneabhakakarpar / drghakahabilodgravtasarambhaabdit //MU_4,5.11// hdaypaanirtayathprptrthabhit / anrata navadvrapravahatprangar //MU_4,5.12// syasphrakhaddadantsthiakalkul / mukhaskhadbhramajjihvcillcarvitabhojan //MU_4,5.13// romaapabharacchannakarakoarakpak / sphikkkhalcitopntaphavistrajagal //MU_4,5.14// gudocchinnraghantaruddhtnantakardam / cittodynamahvalgadtmacintvargan //MU_4,5.15// dhvaratrdhbaddhacapalendriyamarka / vadanodynahasanapupodgamamanoram //MU_4,5.16// svaarrapur jasya sarvasaubhgyasundar / sukhyaiva na dukhya paramya hitya ca //MU_4,5.17// ajasyeyam anantn dukhn koaplik / jasya tv iyam anantn sukhn koaplik //MU_4,5.18// na kicid asy nay jasya naam arindama / sthity sasthita sarva teneya jasukhvah //MU_4,5.19// yad en jas samruhya sasre viharaty alam / aeabhogamokrtha teneya jarathas smta //MU_4,5.20// abdarparasasparagandhabandhuriyo yata / anayaiva hi labhyante teneya jasya lbhad //MU_4,5.21// sukhadukhakriyjla yadaiodvahati svayam / tadai rma sarvatra sarvavastubharakam //MU_4,5.22// tasy arrapury hi rjya kurvan gatabhrama / jas tihati gatavyagra svapurym iva vsava //MU_4,5.23// na kipaty avaope manomattaturagamam / na lobhadvandvarpya prajputr prayacchati //MU_4,5.24// ajnapararra ca na randhra tv asya payati / sasrribhayasyntar mlny ea nikntati //MU_4,5.25// tsraparvarte kmasakobhadurgrahe / na nimajjati paryastasukhadukhkadevane //MU_4,5.26// karoty avirata snna bahir antar api kat / saritsagamatrtheu manorathagati kramt //MU_4,5.27// sakalkijandya puraprekparmukha / dhynanmni sukha nitya tihaty antapurntare //MU_4,5.28// sukhvahai nagar nitya pramudittmana / bhogamokaprad divy akrasyevmarvat //MU_4,5.29// sthitay sasthita sarva kicin naa na naay / yay pury mahpasya s katha na sukhvah //MU_4,5.30// vinae dehanagare jasya naa na kicana / krntakumbhakoasya khasya kumbhakaye yath //MU_4,5.31// vidyamna ghaa vyu kila spati nsthitam / yath tathaiva deh sv arranagarm imm //MU_4,5.32// atrastha ea bhagavn tm sarvagato 'pi san / svavikalpakt bhuktv pustm adhigattmadk //MU_4,5.33// kurvann api na kurvas samyaksarvakriyonmukha / kadcit praktn sarvn kryrthn adhitihati //MU_4,5.34// kadcil llay lola vimnam adhirohati / anhatagati knta vihartum amala mana //MU_4,5.35// tatrastho lokasundary satata talgay / ramate rmay maitry nitya hdayasasthay //MU_4,5.36// dve knte tihatas tasya prvayos satyataikate / indor iva vikhe dve samhlditacetase //MU_4,5.37// ja imn akhill lokn dukhakrakacadritn / vlmkn iva phastha phd arka ivekate //MU_4,5.38// cira pritasarvas sarvasampattisundara / apunakhaanyendu prga iva rjate //MU_4,5.39// sevyamno 'pi bhogaugho na khedysya jyate / klaka kileasya kahe pratyuta rjate //MU_4,5.40// parijyopabhukto hi bhogo bhavati tuaye / vijyvsito maitrm eti cauro na atrutm //MU_4,5.41// naranrnaaughn kalahe dragmin / jena ytreva subhag bhogarr avalokyate //MU_4,5.42// aakitopasamprpt grmaytr yathdhvagai / prekyate tadvad eva jair vyavahramay kriy //MU_4,5.43// ayatnopanatev aki digdravyeu yath pura / nrgam eva patati tadvat kryeu dhradh //MU_4,5.44// indriy na harati prptam artha kadcana / na dadti tath prpta sampro jo 'vatihate //MU_4,5.45// aprptacints samprptasamupek ca sanmatim / nkampayanti taral pichaght ivcalam //MU_4,5.46// santasarvasandeho galitkhilakautuka / sakavsanjlo jas samr iva obhate //MU_4,5.47// tmany eva na mty antas svtmantmani jmbhate / samprpraparyanta krrava ivtmavn //MU_4,5.48// bhogecchkpa jantn dnn dnendriyi ca / anunmattaman nto hasaty unmattakn iva //MU_4,5.49// icchato 'nyanij jy yathaivnyena hasyate / indriyasyecchato bhoga tathaiva jena hasyate //MU_4,5.50// tyajanta susukha smya mano viayavidrutam / akueneva ngendra vicrea ama nayet //MU_4,5.51// bhogeu prasaro yasy manovtte pradyate / spy dv eva hantavy viasyevkurodgati //MU_4,5.52// titasya hi ya pact sammnas so 'py anantaka / ler grmopataptasya kuseko 'py amtyate //MU_4,5.53// anrtena hi sammno bahumno na budhyate / prn sarit prvpras svalpa virjate //MU_4,5.54// pras tpakto 'py anyat punar apy abhivchati / jagatpraaypy ambu ghty ekravo 'khilam //MU_4,5.55// manaso nightasya y pacd bhgamaan / tm evlabdhavistralabdhatvd bahu manyate //MU_4,5.56// baddhamukto mahplo grmamtrea tuyati / parair abaddho nkrnto na rjya bahu manyate //MU_4,5.57// hasta hastena sampya dantair dantn vicrya ca / agny agair ivkramya jaya svendriyatravn //MU_4,5.58// jetum anya ktotshai puruair udbubhubhi / prva hdayaatrutvj jetavynndriyy alam //MU_4,5.59// etvati dharaitale subhags te sdhucetan puru / puruakathsu ca gay na jit ye cetas svena //MU_4,5.60// hdayabile ktakuala ulbaakalanvio manobhujaga / yasyopantim gata udita tam arindama vande //MU_4,5.61// arranagardivibhtiyogo nma sarga ahas sarga vasiha: mahnarakasarjo mattaduktavra / araalkhy durjay hndriyraya //MU_4,6.1 (= MT_4,24.1)// svraya prathama deha ktaghn nayanti ye / te kukryamahko durjays svendriyraya //MU_4,6.2// kalevarraya prpya viaymiagardhata / akagdhr vivalganti krykryograpakia //MU_4,6.3// vivekatantujlena ght yena te ah / tasygni na lumpanti pakavala yath //MU_4,6.4// ptaramayeu ramanti viayeu ye / atyantavirasnteu patanti narakeu te //MU_4,6.5// vivekadhanavn asmin kukalevarapattane / indriyribhir antassthair avao nbhibhyate //MU_4,6.6// tath na sukhit bhp mmayograpurjua / yath svdhnamanasas svaarrapurvar //MU_4,6.7// svkrntendriyabhtyasya sughtamanoripo / vasanta iva majaryo vardhante buddhabuddhaya //MU_4,6.8// prakacittadarpasya nightendriyadvia / padminya iva hemante kyante bhogavsan //MU_4,6.9// tvan niva vetlyo valgante hdi vsan / ekatattvadhbhysd yvan na vijita mana //MU_4,6.10// bhtyo 'bhimatakarttvn mantr satkryakrat / smantas svendriykrnter mano manye vivekina //MU_4,6.11// llant snigdhalalan plant pvana pit / suhd uttamavivsn mano manye manim //MU_4,6.12// svlokita strad sudhyta svanunthitam / prayacchati par siddhi tyaktvtmna manapit //MU_4,6.13// sughas suparmas sudhtas svanubodhita / suguyojito bhti hdi hdyo manomai //MU_4,6.14// janmavkakuhri tathodarkodayni ca / diaty ea manomantr karmi ubhakarmaa //MU_4,6.15// eva manomai rma bahupakakalakitam / vivekavri siddhyai praklylokavn bhava //MU_4,6.16// bhavabhmiu bhmsu vivekavitato 'pi san / m patotptaprsu vivaa prkto yath //MU_4,6.17// sasramym uditm anarthaatasakulm / m mahmohamihikm im tvam avadhraya //MU_4,6.18// viveka param ritya buddhy satyam avekya ca / indriyrn ala jitv tro bhava bhavravt //MU_4,6.19// asaty eva arre 'smin sukhadukhev asatsu ca / dmavylakaanyyo m te bhavatu rghava //MU_4,6.20// ayam aham iti nicayo vth yas tam alam apsya mahmate subuddhy / yad itarad avalambya tat pada tva vraja piba bhukva na badhyase 'manaska //MU_4,6.21// manasy ptatpratipdana nma sarga saptamas sarga asmin viharato loke lokrmasya dhmata / reyase tihato yatnam uttamrthbhiptina //MU_4,7.1// dmavylakaanyyo m te bhavatu rghava / bhmabhsadruasthity tavstv ativiokat //MU_4,7.2// rma: dmavylakaanyyo m bhavatv ity udhtam / brahman kim etad bhavat bhavatppahri //MU_4,7.3// udrayaitay uddha samprabodhaya m gir / ghanatppahriy prveva kalpinam //MU_4,7.4// vasiha: dmavylakaanyya bhmabhsadruasthitim / rutv rghava tat pacd yad ia tat samcara //MU_4,7.5// st ptlakuhare sarvcaryamanohare / ambaro nma daityendro mymaimahrava //MU_4,7.6// kanagarodynaracitsuramandira / ktrimottamacandrrkabhittmyamaala //MU_4,7.7// ilakalasambhtapadmhyaramacala / anantavibhavrambhaparipritadnava //MU_4,7.8// gharatngangeyajitmaravadhdhvani / candrabimbaphalprakropavanapdapa //MU_4,7.9// phullanlotpalavyhajalaramalaya / ratnahasasamhtahemmburuhasrasa //MU_4,7.10// hemapdapakhgraktmbhoruhakumala / karajajlajanitamandrakusumotkara //MU_4,7.11// ratnayantramaynantadaityanirjitavsava / himatnalajvlnirmitodynamaapa //MU_4,7.12 (= MT_4,25.13)// sarvartukusumodynajitanandananandana / mysarpahtavylamalaycalacandana //MU_4,7.13// hemastrlokalvayajihmitntapurgana / krrthaspardhayenahatacakragaddhara //MU_4,7.14// ajasronaratnaughatrhyasvapurmbara / nnkusumasambhrajnudaghnaktgana //MU_4,7.15// nisv akhilaptlaatacandranabhastala / svaslabhajiklokagtigtaguotkara //MU_4,7.16// myairvaangendravidrutmaravraa / trailokyavibhavotkarapritntapurntara //MU_4,7.17// sarvasampattisubhagas sarvaivaryasamanvita / samastadaityasmantavanditgrynusana //MU_4,7.18// mahbhujavanacchyvirntsuramaala / sarvmbudhiguhsraratnakualamaita //MU_4,7.19// tasyotsditadevasya kahinomarkte / babhva vipula sainyam sura surananam //MU_4,7.20// tasmin mybale supte dentaragate tath / tatsainyntaram jagmu chidra prpya kilmar //MU_4,7.21// atha ambaradaityena dudrikahvadrumdaya / rakrtha mattasmants svasensu niyojit //MU_4,7.22// tn apy antaram sdya jaghnur grvanyak / vyomntaracar yen kalavikn ivkuln //MU_4,7.23// senpatn puna cny cakrsurasattama / capaln udbharvs taragn iva sgara //MU_4,7.24// devs tn api tasyu jaghnus tena sa kopavn / jagmmaranya paripras triviapam //MU_4,7.25// tatrsya mybhts te sur antardhim yayu / meruknanakujeu mg gaurguror iva //MU_4,7.26// krandatkudrmaragaa bpaklinnasurmukham / nya dadara sa svarga kalpakajagatsamam //MU_4,7.27// vihtya kupitas tatra labdham htya ambara / lokaplapurr dagdhv jagmtmyam layam //MU_4,7.28// eva dhatarbhte dvee dnavadevayo / devs svarga parityajya diku jagmur adaranam //MU_4,7.29// atha ambaradaityena ye ye sendhinyak / kriyante yatnatas ts t jaghnur yatnapars sur //MU_4,7.30// yvad udvegam panna ambara kopavn bham / tro 'bhi vtam anala iva jajvla cocchvasan //MU_4,7.31// trailokyam api cnviya na devl labdhavn atha / parepi prayatnena suktnva dukt //MU_4,7.32// sasarja myay ghorn asurs trn mahbaln / balarakrtham uditn kln mrtim ivsthitn //MU_4,7.33// nirmit myay bhm kalpapdapabhava / udagus te mahky pakakubdh ivdraya //MU_4,7.34// dm vyla kaa ceti nmabhi parilchit / yathprptaikakartra cetanmtradharmia //MU_4,7.35// abhvt karma te ca prktannm avsan / nirvikalpakacinmtraparispandaikakarmia //MU_4,7.36// karmabja kal tanv dadhn manantmikm / apu ktrimm antar dyodayam gat //MU_4,7.37// pramparyea te hy atra kkatlyavad bha / praktm anuvartante kriym ujjhitavsan //MU_4,7.38// ardhasupt yath bls svgair iganti kevalam / vsantmbhimnbhy hns te tadvad eva hi //MU_4,7.39// nbhipta na cpta vidus te na palyanam / na jvita na maraa na raa ca jayjayau //MU_4,7.40// kevala sainikn agre dvbhihananodyatn / abhijaghnu parn jau prahradalitdraya //MU_4,7.41// ambara cintaym sa parituaman pure / vijeyate hi matsen mysurasurakit //MU_4,7.42// inibhir ete hi vsanbhis samujjhit / tato rae bibhyati no vidravanti ca na sthir //MU_4,7.43// yadaite na palyante devair abhihat api / tadaitibal sen mamedn vyavasthit //MU_4,7.44// atibalsuradordrumaplit mama cams sthiratm alam eyati / amaravraadantavighaanev amaraparvatahemamah yath //MU_4,7.45// dmavylakaotpattir nma sarga aamas sarga vasiha: iti nirya daityendro dmavylakanvitm / sen sampreaym sa bhtala devaninm //MU_4,8.1 (= MT_4,26.1)// daitys sgarakujebhya kandarebhyas surcalt / udagur bhmanirhrds sapakagirillay //MU_4,8.2// rodaskuhara hastaprahrahatabhskaram / dnav praym sur dmavylakaerit //MU_4,8.3// athottasthur nikujebhya kandarebhyas surcalt / pralaynta ivkubdh bhts svarvsin ga //MU_4,8.4// devsurapatkinyos tad yuddham abhavat tayo / aklolbaakalpntabhaa bhuvanntare //MU_4,8.5// petu pralayaparyastasacandrrkdrivad diva / irsi kualodvntatejaptatamsy adha //MU_4,8.6// jughrur bhaanirmuktasihandavirvit / pralaynilasamprais sahs ivdraya //MU_4,8.7// rejur tmailtulyahetiptrtavttaya / kulcalata bhtavibhrntaharimaal //MU_4,8.8// teru parasparghtahatahetisamutthit / lolnalaka kalpavir iva trak //MU_4,8.9// viles raktamsaughapraikravatrag / kalpatlatanttl vetls tratlina //MU_4,8.10// prasphuradrudhirsrantapsupayodhare / vyomni hetihatakuamaulikualakoaya //MU_4,8.11// babhvur bhskarkrai kalpapdapabhubhi / prahradalitdrndrair daityair nirvivar dia //MU_4,8.12// jagmur jvaladasivrtaptapitabhittaya / kaaprakarat ail kalpgnivalit iva //MU_4,8.13// devs tejas samjagmur avamedhaidhit iva / asurn anusasrus t jaladn iva vyava //MU_4,8.14// jaghus tn athkramya jaradkhn ivotava / rejus sursur phullavanaloldrivad divi //MU_4,8.15// te 'nyo'nya praym su astraprair dio daa / vanni kusumavrtais sumeror iva mrut //MU_4,8.16// ghora samabhavad yuddha devadnavasainyayo / rodorandhroumbarntar mahmaakasaghayo //MU_4,8.17// athodapatad unnsair lokaplebhamaalai / kalpbhrai pritkro druas samarrava //MU_4,8.18// piagrahea nabhasi bhbhga iva kuimam / muigrhyo mahmeghamantharodarapvara //MU_4,8.19// prathamptasampiaastraailaraattaa / sphuaddhdayanissattvakarkakrandagharghara //MU_4,8.20// pralayapratyayollsikalpbhrravabhaa / dvdadityasaghaadravatkcanasannibha //MU_4,8.21// brahmakuyasaghat parvtyvani gata / mahsrotapayapras setvhata ivkaram //MU_4,8.22// calatsapakaailendrapakavtabaladhvani / kahinpraonasphuacchailendrakandara //MU_4,8.23// mandaroddhtadugdhbdhisakobhasadaka / pratirudghughumsphoaghaitadvpajantubh //MU_4,8.24// senayo kruddhayor sd yuddham uddhatadnavam / nipianagaragrmagiriknanamnavam //MU_4,8.25// mahhetiatacchinnadnavcalapradik / anyo'nyahatahetyadricraprmbarodaram //MU_4,8.26// bhusumaalsphoasphuanmeruiraatam / aramrutanirlnadaityadevsurmbujam //MU_4,8.27// cakrvartaatabhrntadevadaityajarattam / senpravhakallolavalanvalitmbaram //MU_4,8.28// hetyadriptanipiapatadvaimnikavrajam / hastntbdhivryoghaplvitavyomapattanam //MU_4,8.29// vahanmahstrvartsilaaktinadatam / ailapakodbhasphoajaabrahmamaapam //MU_4,8.30// daityapriprahraughapatallokeapattanam / nrhalahalrvaravatkanakamandiram //MU_4,8.31// luhaddaitycaloddhtamattravajaldribhi / dhautaraktanabhoyodhamuktandadravadvrajam //MU_4,8.32// lokapnekapmbhodacchannacchannryamnvitam / punas sursuroddyotair dasainyakulkulam //MU_4,8.33// sapakaparvatkradnavdrigamgamai / vahatpacapacabdabhribhkarabhaam //MU_4,8.34// yudhdrivibhinngradaityaparvatanirjharai / raktair aruiteavasudhravaparvatam //MU_4,8.35// utsannarranagaravipinagrmagahvarai / vtsakhysurebhvamanuyarathaparvatam //MU_4,8.36// sutlottlanrcarjirecitacraam / kalpbhrapaalsradhrdalitaparvatam //MU_4,8.37// muiprahrapisamattairvaavraam / mahanivinipeapionakulcalam //MU_4,8.38// kupitgnijvalajjvljlair jvalitadnavam / ekjalipuntasamudrotsditnalam //MU_4,8.39// cndraaitydisambhrailktamahjalam / vanavyhendhangnyarcirdrvitmbuiloccayam //MU_4,8.40// astranirmitadurvratamakalpntartrikam / mysryagaoddyotapttanutamapaam //MU_4,8.41// mygnivaranipatatkalpntagaavaraam / sadhrkrgnipavanaastrasaghaakaraam //MU_4,8.42// vajravaravinirdhtaailavarstrasambhavam / nidrbodhstrayuddhhya savarvagrahstrakam //MU_4,8.43// vahatkrakacavkstra jalgnyastraranvitam / brahmstrayuddhaviama tamastejo'straritam //MU_4,8.44// astrodgryudhnkanrandhrasakalmbaram / ilvarstravalita vahnivarstrabhsuram //MU_4,8.45// patkmaaikai cakractkragarjitai / muhrtena rathair laghitodaystamaycalam //MU_4,8.46// vajraprahrviratamriyamamahsuram / ukrmaramahvidyjyamnparsuram //MU_4,8.47// ubhagrahamahketuplitnm itas tata / utptamagalaughn yuddhair uddhatakandharam //MU_4,8.48// sdrikhorvsamudradyu jagad rudhiravribhi / phullaikakiukavana kurvad durvravairata //MU_4,8.49// parvatapratimsakhyaavapramahravam / samagratarukhsalambalolamahavam //MU_4,8.50// nyamnais svavtktai pakapupalasatphalai / tlottlai aravrtavanair vyptanabhastalam //MU_4,8.51// parvatapratimsakhyakabandhavanabhubhi / ntyadbhi patitmbhodavimnasuratrakam //MU_4,8.52// araaktigadprsapaisaprotaparvatam / lokasaptakavibhraakuyakhacitmbaram //MU_4,8.53// anratarasanmattakalpbhradhadundubhi / phaabdaravonndaptlatalavraam //MU_4,8.54// vinyakakarkadrghadnavaparvatam / ekadiktaanisspandasiddhasdhyamarudgaam //MU_4,8.55// palyamnagandharvakinnarmaracraam / avbhtakatakapatadgandharvanyakam //MU_4,8.56// kicillabdhajayapryadaityadnavamaalam / dyamnasurnkam ekntodvignavsavam //MU_4,8.57// uttarmiladvahniraktahetibhatprabham / pratikaa lasaddhaprakatimirolbaam //MU_4,8.58// vavur aaniniptapiitg dalitailakal di mukheu / pralayasamayascaks surm urutaraghargharaghasmars samr //MU_4,8.59// dmavylakaasagrmavarana nma sarga navamas sarga vasiha: tasmis tad vartamne ghore samarasambhrame / devsuraarreu patatsv adridalev iva //MU_4,9.1 (= MT_4,27.1)// vahatsv askpravheu gagprev ivmbart / dmni veitadevaughe muktakveghanrave //MU_4,9.2// vyle nijakarkipiasarvasurlaye / kae kahinasarambhasagarcchditmare //MU_4,9.3// airvae kamade palyanaparyae / pravddhe dnavnke madhyhna iva bhskare //MU_4,9.4// patitrdhyudhgni prasravadrudhiri ca / paysva visetni devasainyni dudruvu //MU_4,9.5// dmavylakas tni ciram antarhitny api / anujagmur lasanndam indhannva pvak //MU_4,9.6// anvin api yatnena nlabhantsurs surn / ghanajlavanonn sih hariakn iva //MU_4,9.7// alabdhev amaraugheu dmavylakas tad / jagmu ptlakoastha prabhu pramuditay //MU_4,9.8// atha dev vias te kaam vasya vai yayu / jayopyya vijit brahmam amitaujasam //MU_4,9.9// tem virabhd brahm raktaraktnanariym / sya raktktmbnm abdhnm iva candram //MU_4,9.10// praamya te surs tasmai tam artha ambareritam / samyak prakathaym sur dmavylakaakramam //MU_4,9.11// tam karykhila brahm vicrya ca vicravit / uvceda surnkam vsanakara vaca //MU_4,9.12// brahm: hanta varasahasrnte ambarea hare kramt / martavyam amareasya tatkla sampratkyatm //MU_4,9.13// dmavylakan etn adya tv amarasattam / yodhayanta palyadhva myyuddhena dnavn //MU_4,9.14// yuddhbhysavad e makurm ivaye / ahakracamatkra pratibimbam upaiyati //MU_4,9.15// ghtavsans tv ete dmavylakas sur / sujay vo bhaviyanti jlalagn khag iva //MU_4,9.16// adya tv avsan ete sukhadukhavivarjit / dhairyern vinighnanto devadurjayat gat //MU_4,9.17// vsantantubaddh ye pavakt / vayat ynti te loke rajjubaddh khag iva //MU_4,9.18// ye hi nirvsan dhrs sarvatrsaktabuddhaya / na hyanti na kupyanti durjays te mahdhiya //MU_4,9.19// yasyntarvsanrajjv granthibandha arria / mahn api bahujo 'pi sa blenpi jyate //MU_4,9.20// aya so 'ham ida me tad ity kalitakalpana / pad ptratm eti payasm iva sgara //MU_4,9.21// iyanmtraparicchinno yentmbhavyabhvita / sa sarvajo 'pi sarvatra par kpaat gata //MU_4,9.22// anantasyprameyasya yeneyatt prakalpit / tmatattvasya tentm svtmanaivvakta //MU_4,9.23// tmano vyatirikta yat kicid asti jagattraye / tatropdeyabhvena baddh bhavati bhvan //MU_4,9.24// sthmtram anantn dukhn kraa vidu / ansthmtram abhitas sukhn kraa vidu //MU_4,9.25// dmavylaka yvad ansth bhvasasthitau / tvan na nma jey vo maakm ivnil //MU_4,9.26// antarvsanay jantur dnatm anuytay / jito bhavaty anyath tu maako 'py amarcala //MU_4,9.27// vidyate vsan yatra tatra cyti dnat / gugunuviddhatva sato da hi nsata //MU_4,9.28// aya so 'ha mameda cety evam antas svavsanm / yath dmdaya akra bhvayanti tath kuru //MU_4,9.29// y y janasya vipado bhvbhvada ca y / tkarajavallys t majarya kaukomal //MU_4,9.30// vsantantubaddho 'ya loko viparivartate / s suvddhtidukhya sukhyocchedam gat //MU_4,9.31// dhro 'py atibahujo 'pi kulajo 'pi mahn api / tay badhyate jantus siha khalay yath //MU_4,9.32// dehapdapasasthasya hdaylayayina / t cittakhagasysya vgur parikalpit //MU_4,9.33// dno vsanay loka ktntenpakyate / rajjveva blena khago vivao 'niam ucchvasan //MU_4,9.34// alam yudhabhrea sagarabhramaena ca / vsan saviparys yuktyaiva tva ripo kuru //MU_4,9.35// antarakubhite dhairye ripor amaranyak / na astri na stri na cstri jayanti va //MU_4,9.36// dmavylakas tv ete yuddhbhysavaena ca / ahakramaym antas te grahyanti vsanm //MU_4,9.37// yadi te yantrapuru ambarea vinirmit / vsan nrayiyanti ysyanti tad ajayyatm //MU_4,9.38// tat tvad yuktiyuddhena tn prabodhayatmar / yvad abhysavaato bhaviyanti savsan //MU_4,9.39// tato vadhy bhaviyanti bhavat baddhabhvan / tprotay loke na kecana napelav //MU_4,9.40// samaviamam ida jagat samagra samupagata sthirat svavsanta / calati ca laharbharo yathbdhv ata iha saiva cikitsyat prayt //MU_4,9.41// dmavylakaopkhyne pitmahavkya nma sarga daamas sarga vasiha: ity uktv bhagavn devas tatraivntardhim yayau / velvanatae abda ktvevmbutaragaka //MU_4,10.1 (= MT_4,28.1)// surs tv karya tadvkya jagmus svm abhito diam / kamalmodam dya vanamlm ivnil //MU_4,10.2// dinni katicit sveu knteu sthirakntiu / dvireph iva padmeu mandireu viaramu //MU_4,10.3// kacit kla samsdya svtmodayakara ubham / cakrur dundubhinirghoa pralaybhraravopamam //MU_4,10.4// atha daityais saha vyomni tai ptlatalotthitai / klakepakara ghora punar yuddham avartata //MU_4,10.5// vavur asiaraaktimudgaraugh musulagadparagracakrasagh / aanigiriilhutavk ahigarudimukhni cyudhni //MU_4,10.6// myktyudhamahmbughanapravh kipra prati pratidia parinirjagma / paparvatamahtaavkalakakubdhmbupraghanaghoavat nad drk //MU_4,10.7// madhyapravhavahadulmukalaailaprssikuntaaratomaramudgarea / gagopammbuvalitmaramandirea sarvsu dikv aanivaraakaraena //MU_4,10.8// pthvydidruaarramay prahradnagrahe gaganaramiarrakaiva / y yopamyati sursurasiddhasen mykt punar udeti rasena saiva //MU_4,10.9// ailopamyudhavighaitabhdhari raktmbupraparipramahravni / devsurendrasuraailavirhakuntatlvanni kakubh vadanny athsan //MU_4,10.10// udgrakuntaaraaktigadsicakr helnigrasuradnavamuktaail / kakvaatkrakacadantanakhograml jvnvitpatad athyasasihavi //MU_4,10.11// ujjvlalocanaviajvalantapodyaddigdhadaritayugntadineasen / uyamnaparidrghamahmahdhr mattbdhivad viadharvalir ullalsa //MU_4,10.12// unndavajramakarotkarakarkarntarikbdhivcivalayair valitcalendrai / sj jagat sakalam eva susakagam vartibhir vividhahetinadpravhai //MU_4,10.13// ailstraastragarucalamlitoccanggansuragaganam antarikam / st kaa jaladhibhi kaam agniprai pra kaa dinakarai kaam andhakrai //MU_4,10.14// garuaguagukulntarikapravistahetihutaparvataughai / jagad abhavad asahyakalpaklajvalitasurlayabhtalntarlam //MU_4,10.15// udapatan vasudhtalato 'sur gaganam adritad iva pakia / atibald apatan vibudh bhuvi pralayaclitaailail iva //MU_4,10.16// arrarhonnatahetivkavanvallagnamahgnidh / sursur prpur athmbarnta kalpnilndolitaailaobhm //MU_4,10.17// sursurdrndraarramuktai raktapravhair abhito bhramadbhi / babhra pra parito 'mbarbdhis sandhyruodyacchatagagam agam //MU_4,10.18// girivaraam ambuvaraa vividhogryudhavaraa tath / viamanivaraa ca te amam anyo'nyam athgnivaraam //MU_4,10.19// anayan nayamrgakovid daliteagirndrabhittaya / sasju ca sama samantata kakubagev iva pupavaraam //MU_4,10.20// devsurs sarasasagarasambhramrt anyo'nyam agadalankulahetihast / dmendraimbadahan pthuphaphai krsjo nabhasi babhramur kipanta //MU_4,10.21// chinnai irakarabhujorubharair bhramadbhir kakoaalabhair aivais tadnm / sj jagajjaharam abhravarair ivograir bhskara sthagitadiktaaailajlam //MU_4,10.22// mattnala kubdhajalnilrka daladvana rasursuraugham / brahmam khaitakuyakoam aklakalpntakarlam st //MU_4,10.23// bhrnta bha bhramitadiktaam adrikair tmapramaghanahetihatai raadbhi / kjadbhir rtibhir ivograguhaughavtai krandadbhir patitasiharavair adabhrai //MU_4,10.24// mynadjaladhiyodhaghangnidhair vkais sursuraavair acalai ilaughai / bhrnta irastraaraaktigadstraastrair vtvakravanaparavad ambarnta //MU_4,10.25// adrndrapakaparimagamgamaikadurvrahastataladruatanair drk / st patadbhaaarragirndraghtavibhraadevapuraprajalravaugha //MU_4,10.26// ghanaghughumapritntarik katajklitabhdharntarl / rudhirahradavttivartin v bhuvanbhogaguh tadkulbht //MU_4,10.27// anantadikprasaravikrakri kayodayonmukhasukhadukhadyin / raakriysurasurasaghasaka tadbhavat khalu sadha saste //MU_4,10.28// dmavylakaopkhyne punaryuddhavarana nma sarga ekdaas sarga vasiha: evamprykulrambhair asurair asuhribhi / mahshasasarabdhair rabdhamaraai raai //MU_4,11.1 (= MT_4,29.1)// myaytha vivdena sandhin vigrahea ca / palyanena dhairyea cchadmanopyanena ca //MU_4,11.2// krpayenstrayuddhena svntardhnai ca bhria / ktas sa samaro devais triad vari paca ca //MU_4,11.3// vari divasn msn daau paca sapta ca / vari petur vkgnihetyambvaanibhbhtm //MU_4,11.4// etvat tu klena dhbhysd ahakte / dmdayo 'ham ity sth jaghur grastacetasa //MU_4,11.5// naikaytiayd yadvad darpaa bimbavad bhavet / abhystiayt tadvat te 'py ahakrit gat //MU_4,11.6// yadvad dratara vastu ndare pratibimbate / padrthavsan tadvad anabhysn na jyate //MU_4,11.7// yad dmdayo jt jthakravsan / tad me jvita me 'rtha iti dainyam upgaman //MU_4,11.8// bhayavsanay grast mohavsanay hat / panibaddhs te tata kpaat gat //MU_4,11.9// mudhaiva hy anahakrair mamatvam upakalpitam / rajjv bhujagatvam iva dmavylakaais tata //MU_4,11.10// pdamastaka dehalateya bhavatu sthir / mameti tkpa dnat te samyayu //MU_4,11.11// sthiro bhavatu me dehas sukhystu dhana mama / iti baddhadhiy te dhairyam antardhim yayau //MU_4,11.12// avsanatvd vapum ansthatvt suradvim / ybht prahraparat mrjitaivu sbhavat //MU_4,11.13// katha sthir jagaty asmin bhavema iti cintay / vedhit dnat jagmu padm iva nirambhasa //MU_4,11.14// te tv arthnnapneu svhaktimat rati / babhva bhavabhvasth bha bhavabhgin //MU_4,11.15// atha tasmin rae bhty spekatvam upyayu / mattebhagaasarabdh vane hariak iva //MU_4,11.16// mariymo mariyma iti cinthatay / manda manda kila bhremu kupitairvae rae //MU_4,11.17// arraikrthin te bhtn marad ati / alpasattvatay mrdhni ktam patprada padam //MU_4,11.18// atha pramlnasattvs te hantum agragata bhaam / na ekur indhanak havir dagdhum ivgnaya //MU_4,11.19// vibudhn praharat sudasyutvam upgat / katavikatasarvgs tasthus smnyavadbha //MU_4,11.20// bahuntra kim uktena marad bhtacetasa / daity deveu valgatsu dudruvus samarjirt //MU_4,11.21// teu dravatsu sarveu sarvato dnavdriu / dmavylakakhyeu vikhytev asurlaye //MU_4,11.22// taddaityasainyam apatat khd vidrutam itas tata / kalpntapavandhta trjlam ivbhita //MU_4,11.23// amarcalakujeu ikhar ilsu ca / taeu vrirn payodapaaleu ca //MU_4,11.24// sgarvartagarteu vabhrev atha saritsu ca / jagaleu diganteu jvalatsu vipineu ca //MU_4,11.25// tadraotsannakoeu grmeu nagareu ca / aavgrayaksu marudyaddavgniu //MU_4,11.26// loklokcalnteu parvateu hradeu ca / andhradramiakmrapraskapureu ca //MU_4,11.27// nnmbhodhitaragsu gagjalaghasu ca / dvpntareu dreu jambaalatsu ca //MU_4,11.28// sarvata parvatkr patits te surraya / visphoitgacara vibhinnakarabhava //MU_4,11.29// khlagnntratantrk muktaraktavahaccha / vyastgakhuramrdhno nikrntakupiteka //MU_4,11.30// svyudhvalanvegacchinnakakaahetaya / drptaviparyastapatannnvidhuk //MU_4,11.31// kahalagnairastrakhaatkrograbhtaya / ilitaikhprotadehabhgvalambina //MU_4,11.32// almalyagradhptaprotakakaaakava / suilphalaksphlaatadhramastak //MU_4,11.33// sarva eva sakalsu saastr ptamtrasamanantaram eva / diku nam agamann asurendr psavo 'mbudhigat payasva //MU_4,11.34// dmavylakaopkhyne 'suraparibhrao nma sarga dvdaas sarga vasiha: iti tueu deveu dnaveu hateu ca / dmavylaka dn babhvur bhayavihval //MU_4,12.1 (= MT_4,30.1)// jajvla jvalita kop kalpntgnir iva jvalan / ambara amitnko dmavylakan prati //MU_4,12.2// ambarasya bhayd gatv ptlam atha saptamam / dmavylakas tasthus tyaktv dnavamaalam //MU_4,12.3// yamasya kikars tatra vetlatrsanakam / kukuh nma tihanti narakravaplak //MU_4,12.4// cint iva ghankr duhits tu kramd dadu //MU_4,12.5// tais srdha ntavantas te tatra dmdayo 'vadhim / daavarasahasrntm ttnantakuvsan //MU_4,12.6// iya me vanit ramy mameya prabhuteti ca / kukuhasnehabaddhn klas te vyavartata //MU_4,12.7// dharmarjo 'tha ta dea kadcit samupyayau / mahnarakakry vicrrtha yadcchay //MU_4,12.8// aparijtam ena te dharmarja trayo 'sur / na praemur vinya smnyam iva kikaram //MU_4,12.9// atha vaivasvatenaite jvalitavabhrabhmiu / vihitabhrparispandam deena niveit //MU_4,12.10// tatra te karukrands sasuhddrabndhav / dagdhs saparaviap vk iva davnalai //MU_4,12.11// svay vsanay jts tathaiva krray puna / vadhakarmakarkr kairt rjakikar //MU_4,12.12// taj janmtha parityajya jts suhmeu vyas / tadante gdhrat yts tato 'pi bakat gat //MU_4,12.13// avaratva trigarteu meatva barbareu ca / magadhev atha katva cakrus te vakrabuddhaya //MU_4,12.14// anubhyetarm atra citr yoniparamparm / adya matsys sthit rma kamrrayapalvale //MU_4,12.15// dvgnikvathitlplpapakakalknupyina / na mriyante na jvanti jarajjamblajarjar //MU_4,12.16// vicitrayonisarambham anubhya puna puna / bhtv bhtv punar nas tarag jaladhv iva //MU_4,12.17// bhavajaladhigats te vsanvtanunns tam iva ciram h deharpais taragai / upaamam anuyt rma ndypy ananta parikalaya mahattva drua vsany //MU_4,12.18// dmavylakaajanmntaravarana nma sarga trayodaas sarga vasiha: ata prabodhya tava vacmi rma mahmate / dmavylakaanyyo m te 'stv iti na llay //MU_4,13.1 (= MT_4,31.1)// aviveknusandhnc cittam padam dm / anantataradukhya parighti llay //MU_4,13.2// kva kilmaravidhvasiambarnkanthat / kva tpataptajamblajalajarjaramnat //MU_4,13.3// kva dhairyam amarnkavidrvaakara mahat / kva kirtamahplakudrakikararpat //MU_4,13.4// kva nma nirahakracitsattvodradhrat / kva mithyvsanved ahakrakukalpan //MU_4,13.5// khpratnagahan sasraviamajar / ahakrkurd eva samudetyam tat //MU_4,13.6// ahakram ato rma mrjaynta prayatnata / aha na kacid eveti mrjayitv sukh bhava //MU_4,13.7// ahakrmbudacchanna paramrthendumaalam / rasyanamaya tam adyatvam upgatam //MU_4,13.8// ahakrapictt dmavylakas traya / gats sattm asanto 'pi mymhtmyadnav //MU_4,13.9// kamreu mahpadmasarastrapalvale / adya matsys sthit rma evlalavallas //MU_4,13.10// rma: nsato vidyate bhvo nbhvo vidyate sata / te hy asanta katha santas sampann iti me vada //MU_4,13.11// vasiha: evam etan mahbho nsad bhavati hi kvacit / kadcit kicid apy etad bhad bhavati v tanu //MU_4,13.12// kim asat sat sthita brhi ki tat sad vpy asat sthitam / nidaranennenaiva kariye tvadvibodhanam //MU_4,13.13// rma: santa eva sthits santo brahman vayam ime kila / dmdayas tv asanto 'pi vaki santas sthit iti //MU_4,13.14// vasiha: yath dmdayo rma sthit mymay iha / asaty eva satybh mgatmbupravat //MU_4,13.15// tathaiveme vayam api sasursuradnav / asaty eva valgmo yma yma eva ca //MU_4,13.16// alkam eva tvadbhvo madbhvo 'lka eva ca / anubhto 'py asadrpas svapne svamaraa yath //MU_4,13.17// mto bandhur yath svapne 'py anubhto 'py asanmaya / mto 'yam iti ca japtir bhaved evam ida jagat //MU_4,13.18// e hi mhaviay uktir eva na rjate / abhysena vinodeti nnubhter apahnava //MU_4,13.19// nicayo 'nta prarho yas sa yatnbhyasana vin / nam yti loke 'smin na kadcana kasyacit //MU_4,13.20// ida jagad asad brahma satyam ity eva vakti ya / tam unmattam ivonmatt vimh vihasanty alam //MU_4,13.21// akvakvayor aikya kva kilehjatajjayo / andhaprakayor bodhe syc chytapayor iva //MU_4,13.22// yatnenpy anubhte 'rthe satye kartum apahnavam / tajjo 'ja ca na aknoti ava kramaa yath //MU_4,13.23// brahma sarva jagad iti vaktu tajjasya yujyate / yato 'vidynanubhave sa tad evnubhtavn //MU_4,13.24// prabuddhaviaye hy e rma vk pravirjate / buddhasysmti rpea kila nsty eva kicana //MU_4,13.25// brahmaiveda para ntam ity evnubhavan sudh / apahnavas svnubhte kartu tasya kva yujyate //MU_4,13.26// parasmd vyatirekea nham tmani kicana / hemanvormikditva na mayy asti vasihat //MU_4,13.27// bhtatvavyatirekea mho ntmani kicana / rmydibuddhau hemeva nje 'sti paramrthat //MU_4,13.28// mithyhantmayo mhas satyaiktmamayas sudh / yujyate na kvacin nma svabhvpahnavo 'nayo //MU_4,13.29// yo yanmayas tasya tasmin yujyate 'pahnava katham / puruasya ghao 'smti vkyam unmattataiva hi //MU_4,13.30// tasmn neme vaya saty na ca dmdaya kvacit / asatys te vaya ceme nsti na khalu sambhava //MU_4,13.31// satyasavedana uddha bodhka nirajanam / satya sarvagata ntam asty anastamitodayam //MU_4,13.32// sarva sat tac ca ninya nakicid iva sasthitam / tatra vyomni vibhntm nij bhso 'ga daya //MU_4,13.33// yath taimirikkasya sahaj eva daya / keoukdivad bhnti tathems tatra saya //MU_4,13.34// sa tmna yath vetti tathnubhavati kat / cidkas tato 'satyam api satya tadkat //MU_4,13.35// na satyam api nsatyam iha tasmj jagattraye / yad yath vetti cid rpa tat tathodety asaayam //MU_4,13.36// yath dmdayas tadvad eveme 'bhyudit vayam / satysaty kim atrga tn praty api vikalpan //MU_4,13.37// asynantasya cidvyomnas sarvagasya nirkte / cid udeti yath yntas tath s tatra bhty alam //MU_4,13.38// yatra dmdirpea savit prakacate svayam / tathsau tatra sampann tathkrnubhtita //MU_4,13.39// svasvapnapratibhsasya jagad ity abhidh kt / cidvyomno vyomavapuas tpasyeva mgmbut //MU_4,13.40// yatra prabuddha cidvyoma tatra dybhidh kt / yatra supta tu tenaiva tatra mokbhidh kt //MU_4,13.41// na ca tat kvacid supta na prabuddha kadcana / cidvyoma kevala dya jagad ity avagamyatm //MU_4,13.42// nirvam eva sargars sargarr eva nirvti / nnayo abdayor arthabheda paryyayor iva //MU_4,13.43// paramrthe jagad iti rpa vetti svaya svakam / yath taimirika caku keoukam ivekitam //MU_4,13.44// na tat keouka kicit s hi dis tath sthit / neda dyam ida kicid ittha cidvyoma sasthitam //MU_4,13.45// sarvatra sarvam idam asti yathnubhta no kicana kvacid ihsti ca nnubhtam / nta sad ekam idam tatam ittham ste santyaktaakam apabhedam atas tvam ssva //MU_4,13.46// ilodarkraghana prantam mahcito rpam ida kham accham / naivsti nstti dau kvacit sto yac csti tat sdhu tad eva bhti //MU_4,13.47// nirvaprakaraa nma sarga caturdaas sarga rma: satm apy asatm eva blayakapicavat / dmavylakadn dukhasynta katha bhavet //MU_4,14.1 (= MT_4,32.1)// vasiha: dmavylakartha tais tadaiva yamakikarai / prrthitena yamenoktam ida u raghdvaha //MU_4,14.2// yad viyogam eyanti royanti ca nij kathm / dmdayas tad mukt bhaviyantty asaayam //MU_4,14.3// rma: svavttntam ima kutra kad kathaya te katham / royanti bhagavan kena varyamna kathkramam //MU_4,14.4// vasiha: kamreu mahpadmasarastrapalvale / bhyo bhyo 'nubhyaite matsyayoniparamparm //MU_4,14.5// lnitay lol klena layam gat / tatraiva padmasarasi te bhaviyanti sras //MU_4,14.6// tatra kalhramlsu sarojapaalu ca / evlavaravallu taragavalansu ca //MU_4,14.7// lalatkumudadolsu nlotpalalatsu ca / karaughbhralekhsu talvartavttiu //MU_4,14.8// sarassrasasambhogn bhuktv bhuvanabha / vihtya sucira klam alam gatauddhaya //MU_4,14.9// te viyukt bhaviyanti muktaye labdhayuktaya / rajassattvatamsva bhedaprpty yadcchay //MU_4,14.10// kamramaalasyntar nagara nagaobhitam / nmndhihnam ity etac chrmat tatra bhaviyati //MU_4,14.11// pradyumnaikhara nma tasya madhye bhaviyati / ga laghu sarojasya koacakram ivodare //MU_4,14.12// tasmin mrdhni girer geha ko 'pi rj kariyati / abhrakaamahsla ge gam ivparam //MU_4,14.13// ghasyenakodriirobhittivraodare / tasyniam avirntavtoddhtatkite //MU_4,14.14// laye dnavo vyla kalaviko bhaviyati / prathamlparutacchttra ivrtharahitrai //MU_4,14.15// tasminn eva tad kle tatra rj bhaviyati / ryaaskaradevkhya svarge akra ivpara //MU_4,14.16// dnavo dmanmntar maakas tasya sadmani / bhaviyati bhatstambhaphacchidre mdudhvani //MU_4,14.17// adhihnbhidhe tasminn evogranagare tad / ratnvalvihrkhyo vihro 'pi bhaviyati //MU_4,14.18// tasmis tadbhmipmtyo narasiha iti ruta / karmalakavad dabandhamoko bhaviyati //MU_4,14.19// bhaviyati ghe tasya kranakrakara khaga / kao mysuro nma ktahijrapajara //MU_4,14.20// sa nsiho npmtya lokair viracitm imm / dmavylakadn kathayiyati sakathm //MU_4,14.21// sa kaa krakara rutv t kath sasmttmabh / ntamithyhamao 'nta para nirvam eyati //MU_4,14.22// pradyumnaikharaprntavstavya kalavikaka / tathaitya svakath rutv para nirvam eyati //MU_4,14.23// rjamandiradrvantar vraavstavyat gata / maako 'pi prasagena rutv ntim upaiyati //MU_4,14.24// pradyumnagc caako maako rjamandirt / vihrt krakara ceti mokam eyanti rghava //MU_4,14.25// ea te kathitas sarvo dmavylakaakrama / myeyam eva sasr nyaivtyantabhsur //MU_4,14.26// bhramayaty aparijt mgatmbudhr iva / samyati parijt mgatmbudhr iva //MU_4,14.27// mahato 'pi padd eva rmjnavad adha / patanti mohit mh dmavylaka iva //MU_4,14.28// kva bhrkepavinipiamerumandarasahyat / kva rjaghadrvantar vrae maakarpat //MU_4,14.29// kva capeacchamtraptitrkendubimbat / kva pradyumnagirau gehabhittivraavihagat //MU_4,14.30// kva pupallaylolakaratolitamerut / kvryage nsihasya ghe krakarapotat //MU_4,14.31// cidko hi mithyaiva rajas rajitaprabha / svarpam atyajann eva virpam iva budhyate //MU_4,14.32// svayaiva vsanbhrnty satyayevpy asatyay / mgatmbubuddhyeva yti jantur avntaram //MU_4,14.33// taranti te bhavmbhodhi svapravhadhiyaiva ye / stresad ida dyam iti nirvsana sthit //MU_4,14.34// trravavikri ukatarkamatni ye / ynti vabhrajalny u nubha nayanti te //MU_4,14.35// svnubhtiprasiddhena mrgegamagmin / na vino bhavaty aga gacchat patatm iva //MU_4,14.36// ida me syd ida me syd iti buddhimat mati / svena daurbhgyadainyena na bhasmpy upatihate //MU_4,14.37// vetti nityam udrtm trailokyam api yas tam / ta tyajanty padas sarv rasateva jarattam //MU_4,14.38// parisphurati yasyntar nitya sattvacamatkti / brhmam aam ivkhaa loke playanti tam //MU_4,14.39// apy padi duranty naiva rantavyam akrame / rhur apy akrameaiva pibann apy amta mta //MU_4,14.40// sacchstrasdhusamparkam arkam ugraprakadam / ye rayanti na te ynti mohndhyasya punar vaam //MU_4,14.41// avay vayam ynti ynti sarvpada kayam / avaya bhavati reya kreya yasya guair yaa //MU_4,14.42// ye guev asantoo 'rgo ye ruta prati / saty avyasanino ye ca te nar paavo 'pare //MU_4,14.43// yaacandrikay ye bhsita janahnnabha / te krasamudr nna mrtau sthito hari //MU_4,14.44// bhukta bhoktavyam akhila d draavyadaya / kim anyad bhavabhagya bhyobhogev alubdhat //MU_4,14.45// yathkrama yathstra yathcra yathsthiti / sthyat mucyatm antar bhogagrdhyam avstavam //MU_4,14.46// sastava kriyat krty guair gaganagmibhi / tryante mtyunopeta na kadcana bhogak //MU_4,14.47// gyanti siddhasundaryo yem indusita yaa / gtibhir gaganbhoge te jvanti mt pare //MU_4,14.48// parama paurua yatnam sthydya sdyamam / yathstram anudvegam crt ko na siddhibhk //MU_4,14.49// yathstra viharat tvar kry na siddhiu / ciraklapar pakv siddhi puatar bhavet //MU_4,14.50// vtaokabhayysam agardham apayantraam / vyavahro yathstra kriyat m vinayatm //MU_4,14.51// jvo jrndhakpeu bhavev antardhim gata / bhavat bhribhagnm adhunoddhriyatm ata //MU_4,14.52// ita prabhti m bhyo gamyatm adhard adha / ida nirdhryat stram astram pannivrae //MU_4,14.53// rae rabhasanirlnavrae pram ujjhatm / kim arthamtray kryam ry stram avekyatm //MU_4,14.54// ida bimbam ida nimbam iti maty vicryatm / svay parapreraay yta m paavo yath //MU_4,14.55// daurbhgyadyin dn ubhahnvicra / ghanadrghamahnidr tyajyat samprabudhyatm //MU_4,14.56// supta m sthyat vddhamandakacchapavac chanai / utthnam agkriyat jarmaraantaye //MU_4,14.57// anarthyrthasampattir bhogaugho bhavarogada / pade sampadas sarvs sarvatrndaro jaya //MU_4,14.58// lokatantrnusrea vicrd vyavahrim / strcrviruddhena karma arma sidhyati //MU_4,14.59// svcracrucaritasya viviktavttes sasradukhalavasaukhyadasv agdhno / yur yasi ca gu ca sahaiva lakmy phullanti mdhavalat iva satphalya //MU_4,14.60// dmavylakaopkhyne sadcranirpaa nma sarga pacadaas sarga vasiha: sarvtiayasphalyt sarva sarvatra sarvad / sambhavaty eva tasmt sva ubhodyoga na santyajet //MU_4,15.1// mitrasvajanabandhn nandinnandadyin / sarasnam rdhya mtyur apy upanirjita //MU_4,15.2 (= MT_4,33.2)// sarvotkarea vartante dev api vimardit / dnavair dnavryhyair gajai padmkar iva //MU_4,15.3// maruttanpater yaje savartena mahari / brahmaevparas sargo racitas sasursura //MU_4,15.4// mahtiayayuktena vivmitrea viprat / bhyo bhya prayuktena duprp tapasrjit //MU_4,15.5// pitakmbu duprpa rasyanam ivnat / durbhagenedenpta kroda upamanyun //MU_4,15.6// trailokyamalls tavan nighnan vivabjajdikn / yuktytiayadrhyena kla vetena klita //MU_4,15.7// praayena yama jitv ktv vacanasagaram / paralokd upntas svitry satyavn pati //MU_4,15.8// na so 'sty atiayo loke yasysti na phala sphuam / bhavitavya vicrytas sarvtiayalin //MU_4,15.9// tmajnam ae sukhadukhadadm / mlakaakara tasmd bhvya tatrtiyin //MU_4,15.10// nnayopahatrthiny dyadytiduay / dukhd te nirbdha sukha kicid avpyate //MU_4,15.11// aama parama brahma ama ca parama padam / yady apy eva tathpy ena praama viddhi akaram //MU_4,15.12// abhimna parityajya amam ritya vatam / vicrya prajayryatva kuryt sajjanasevanam //MU_4,15.13// na tapsi na trthni na stri jayanti va / sasrasgarottre sajjansevana yath //MU_4,15.14// lobhamoharu yasya tanutnudina bhavet / yathstra viharatas svakarmasu sa sajjana //MU_4,15.15// adhytmaviduas sagt tasya s dh pravartate / atyantbhva evsya yay dyasya dyate //MU_4,15.16// dytyantbhvatas tu param evvaiyate / anybhvavad u jvas tatraiva lyate //MU_4,15.17// na cotpanna na caivsd dya na ca bhaviyati / vartamne 'pi naivsti param evsty aveditam //MU_4,15.18// etad yuktisahasrea darita daryate 'pi ca / sarvair evnubhta hi darayiymi cdhun //MU_4,15.19// yathedam akhila nta trijagat savidambaram / ida tattva tv asattvdi kuto 'tra syt kathacana //MU_4,15.20// cic camatkurute cru cacalcacaltmani / yat tayaiva tad eveda jagad ity avabudhyate //MU_4,15.21// trailokyarpo 'nubhava ciddityumaalam / kva vendvaumator bhedo nirvikatthana kathyatm //MU_4,15.22// svabhvato 'sy cidder ye unmeanimeae / jagadrpnubhtes tv etv astamayodayau //MU_4,15.23// ahamartho 'parijta paramrthmbare mala / parijto 'hamarthas tu paramrthmbara bhavet //MU_4,15.24// ahambhva parijto nhambhvbhavaty alam / ekatm ambunevmbu yti cinnabhastman //MU_4,15.25// ahamdi jagad dya kila nsty eva vastuta / avayam eva tat kasmc chiyate 'havicria //MU_4,15.26// bdhate dhymaladhiym apice picadh / in nvadtntakaran vicrat //MU_4,15.27// cijjyotsn yvad evntar ahakraghanvt / viksam eti no tvat paramrthakumudvat //MU_4,15.28// pramrjite 'ham ity asmin pade srthe svaya cit / narakasvargamokdity kalpanaiva k //MU_4,15.29// hdi yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_4,15.30// kramya cetandityam ahakrmbude sthite / jyam eva sthiti yti na prkya kathacana //MU_4,15.31// sanno 'yam ahakras svaya mithy prakalpita / dukhyaiva na harya blasambhramayakavat //MU_4,15.32// mudhaiva kalpito moham ahambhva prayacchati / anantasasrakara dmdiv iva durmatau //MU_4,15.33// aya so 'ham iti sphramohd anyat para tama / anarthabhta sasre na bhta na bhaviyati //MU_4,15.34// yat kicid idam yti sukhadukham altavat / tad ahakracakrasya praviksi vijmbhitam //MU_4,15.35// ahakrkura kao hdi yendhiropita / sahasrakha ducheda tasya sastiknanam //MU_4,15.36// ahambhvo 'kuro janmavkm akaytmanm / mamedam iti vistrs tem khs sahasraa //MU_4,15.37// kaca vtavispho bhnty arth vsanoday / vidryadruravavat taragravapaktivat //MU_4,15.38// ahambhvamahnbhi tvam ahambhvavarjita / sasracakra vahand tmana parirodhaya //MU_4,15.39// ahambhvatamo yvat pumaraye vijmbhate / tvad et vivalganti cintmattapicik //MU_4,15.40// ahakrapicena ghto yo nardhama / na tantri na mantr ca tasynthasya ntaye //MU_4,15.41// rma: cinmtre darpakre nirmale svtmani sthite / bimbaty ahaktis tasmt pusa kevtra vcyat //MU_4,15.42// vasiha: ahakracamatkro vastudharmo na rghava / vsankta eo 'rtha pumprayatnena myati //MU_4,15.43// nha na ca mamrthars sukhadukhe kutas sthite / iti bhvnusandhnd ahakro na jyate //MU_4,15.44// mithyeyam indrajlar ki me snehavirgayo / ity antar anusandhnd ahakro na jyate //MU_4,15.45// nham tmani npy asya dyariya iti svayam / ntena vyavahrea nhakra pravardhate //MU_4,15.46// aha hi jagad ity antar heydeyado kaye / samaty prasanny nhakra pravartate //MU_4,15.47// rma: kimktir ahakra katha santyajyate prabho / saarro 'arra ca tyakte tasmin katha bhavet //MU_4,15.48// vasiha: trividho rghavstha tv ahakro jagattraye / dvau rehv itaras tyjya u tva kathaymi te //MU_4,15.49// aha sarvam ida viva paramtmham acyuta / nnyad astti savid y param s hy ahakti //MU_4,15.50// mokyai na bandhya jvanmuktasya vidyate / ahakrbhidh tv asy kalpit na tu vstav //MU_4,15.51// sarvasmd vyatirikto 'ha vlgraatakalpita / yadi v savid esau dvityhakti par //MU_4,15.52// mokyai na bandhya jvanmuktasya vidyate / ahakrbhidh tv asy kalpit na tu vstav //MU_4,15.53// pipddimtro 'yam aham ity eva nicaya / ahakras ttyo 'sau laukikas tuccha eva sa //MU_4,15.54// varjya ea durtmsau atrur ea paras smta / anenbhihato jantur na bhya parirohati //MU_4,15.55// ripunena balin vividhdhipradyin / kharvktamatir lokas sakaev eva majjati //MU_4,15.56// anay durahakty bhvt santyaktay ciram / ihakrav jantur bhagavn yti muktatm //MU_4,15.57// lokhakradoasya vapur asmti rpia / na deho 'smti niryavarjana mahat matam //MU_4,15.58// prathamau dvv ahakrv agktypy alaukikau / ttyhaktis tyjy laukik dukhadyin //MU_4,15.59// anay durahakty dmavylaka kila / t da samanuprpt y kathsv api dukhad //MU_4,15.60// rma: tty laukikm et tyaktv cittd ahaktim / kimbhva puruo brahman prpnuyd tmane hitam //MU_4,15.61// vasiha: e tvat parityjy tyaktvait dukhadyinm / yath yath pums tihet param eti tath tath //MU_4,15.62// ete ahaktidae prvokte bhvayan yadi / tihaty abhyeti parama tat pada puruo 'nagha //MU_4,15.63// atha te eva santyajya sarvhaktivivarjita / santihate tathpy uccaipadam evdhirohati //MU_4,15.64// sarvad sarvayatnena laukik durahakti / paramnandabodhya varjany mahdhiy //MU_4,15.65// arrasthmaypuyadurahakravarjant / anyan na parama reya etad eva para padam //MU_4,15.66// bhvd ahakti tyaktv sthlm et hi laukikm / tihan vyavaharan vpi na nara prapataty adha //MU_4,15.67// santhakter jantor bhogarog mahmate / na svadante sutptasya yath prativiras //MU_4,15.68// bhogev asvadamneu pusa reya purogatam / ke 'ndhakre ki nma manaso 'nyat pravartate //MU_4,15.69// ahakrnusandhnavarjand eva rghava / pauruaikaprayatnottht tryate bhavasgara //MU_4,15.70// nha na nma mama kicid apti matv sarva ca me sakalam apy aham eva veti / labdhspad manasi savidam evam y ntv sthiti param upaiti pada mahtm //MU_4,15.71// dmavylakaopkhyne 'hakravicro nma sarga oaas sarga vasiha: atra te u vakymi dmdiu gatev atha / yad vtta ambarasyaiva nagare nagasannibhe //MU_4,16.1// tath gaganavibhrae samaste dhvastasasthitau / vinae ambarnke aradvbhramaale //MU_4,16.2// devanirjitasainyo 'sau ntv katipays sam / punar devavadhodyukta cintaym sa dnava //MU_4,16.3// dmdayas te racit ye may myaysur / maurkhyt tair bhvit yuddhe mithyaivntar ahakti //MU_4,16.4// idn sasjmy anyn dnavn myayoditn / tn athpy tmastrajn savivekn karomy aham //MU_4,16.5// tatas tattvaparijnn mithy bhvanayotthitam / nhakra praysyanti vijeyanti ca tn surn //MU_4,16.6// iti sacintya daityendras tdn dnavdhipn / myayotpdaym sa budbudn iva vridhi //MU_4,16.7// sarvaj vedyavettro vtarg gatainasa / yathprptaikakartro bhvittmna uttam //MU_4,16.8// bhmo bhso drua iti nmabhi parilchit / jagat tam ivea payanta pvanay //MU_4,16.9// te sma daity bhuva prpya cchdaym sur ambaram / garjanto hetitaita prvva payodhar //MU_4,16.10// ayudhyanta sama devair api varagan bahn / vivekavaato jagmur nhakra kadcana //MU_4,16.11// te yvad udety antar mamedam iti vsan / tvat ko 'yam aha ceti vicrd yty asatyatm //MU_4,16.12// asac charra cic chuddh ko 'sv aham iti sthita / vicrd ittham ete prodagur na bhaydaya //MU_4,16.13// asac charra nstda cic chuddhaivtmani sthit / aha nma na cnyo 'sti nicityety asur babhu //MU_4,16.14// tatas tair nirahakrair jarmaraanirbhayai / prptnukribhir vrair vartamnnuvartibhi //MU_4,16.15// asaktabuddhibhir nitya hatnyair apy ahantbhi / vsanjlanirmuktai ktakryair akartbhi //MU_4,16.16// prabho kryam ida kryam iti sagaratatparai / vtargair gatadveais satata samadibhi //MU_4,16.17// s daiv dnavais sen bhmabhsadrudibhi / hat bhukt kat plu svntrarr iva bhoktbhi //MU_4,16.18// bhmabhsadruaku tato grvavhin / paridudrva vegena gageva himavaccyut //MU_4,16.19// s surnkin deva krodravayinam / jagma araa aila vtntevbdamlik //MU_4,16.20// viur vsaym sa t bht devavhinm / bhujagbhidrutm ek ramam iva nyaka //MU_4,16.21// atha krodakuhare tvat s suravhin / uvsa yvad bhagavn arinrtham udyayau //MU_4,16.22// babhva drua yuddha auriambarayos tata / akla iva kalpntas samunakulcala //MU_4,16.23// ama samare tasmin daityas sabalavhana / nryaahato yta ambaro vaiav purm //MU_4,16.24// bhmabhsadrus te tu tasmin viamasagare / viunaiva ama nt pavaneneva dpak //MU_4,16.25// te hi nirvsan eva yad ntim upgat / tadaite gatir jt dpnm iva myatm //MU_4,16.26// tasmd vsanay baddha mukta nirvsana mana / rma nirvsanbhvam haru vivekata //MU_4,16.27// samyaglokant satyd vsan pravilyate / vsanvilaye ceta amam yti dpavat //MU_4,16.28// na satya kicid eveha yadbhvo bhvayaty alam / nsty eva bhvan tasmd ity etat samyagkaam //MU_4,16.29// vsancittanmnau abdv arthasamanvitau / satyvalokand yatra vilnau tat para padam //MU_4,16.30// tmaiveda jagat sarva ka ki bhvayatu kva v / bhvan nma nsty eva etat tat samyagkaam //MU_4,16.31// vsanvalita cittam iha sthitim upgatam / tad eva tadvinirmukta vimuktam iti kathyate //MU_4,16.32// nnghaapakrai cetas sthitim upgatam / tad evu ama neya mithy yaka ivotthita //MU_4,16.33// dmavylakakrai ceta pariata yath / bhmabhsadrukrai ceta pariata tath //MU_4,16.34// bhmabhsadruanyyo rghavstv acalas tava / dmavylakaanyyo m te bhavatu rghava //MU_4,16.35// etad rma pur prokta pitr kamalajena me / bhavate 'dya may prokta iyytyantadhmate //MU_4,16.36// dmavylakaanyyas tasmn m te 'stu rghava / bhmabhsadruanyyo nityam astu tavnagha //MU_4,16.37// aviralasukhadukhasakaeya bhavapadav bhavabhvanopayt / vyavaharaavato 'pi bhtajtau satatam asaktatay vinayatti //MU_4,16.38// dmdyupkhyna sampta nma sarga saptadaas sarga vasiha: jayanti te sad rs sdhavo yair vinirjitam / avidymadirollsi svamano viayonmukham //MU_4,17.1// sasrasysya dukhasya sarvopadravadyina / upya eka evsti manasas svasya nigraha //MU_4,17.2// ryat dharmasarvasva rutv caivvadhryatm / bhogecchmtrako bandhas tattygo moka ucyate //MU_4,17.3// kim anyai strasandarbhai ryatm idam eva tat / yad yat svdv aga tat sarva dyat viavahnivat //MU_4,17.4// viay viambhog pravicry puna puna / te hy ani parityjys sevyamns sukhvah //MU_4,17.5// don praste sasphrn vsanvsit mati / krakaakabj bh kaakaprasara yath //MU_4,17.6// alagnavsangarbh mati prasaravarjit / adargadve s amam eti anai param //MU_4,17.7// ubhavsangarbh dh praste sugun sad / phaladn akurn kle rehabjavatva bh //MU_4,17.8// ubhabhvnusandhnt prasanne manasi sthite / anai anai prante ca mithyjnaghanmbude //MU_4,17.9// vddhi gate ca saujanye uklapaka ivoupe / viveke praste puye jagatvrkatejasi //MU_4,17.10// dhtv antar vivddhy muktym iva kcake / sthitv anta ktsthy rucv iva nikare //MU_4,17.11// phalite talacchye satsagasaphaladrume / sravaty nandasurasa samdhisaraladrume //MU_4,17.12// mano bhavati nirdvandva nikmam anupadravam / prantacpalnarthalobhamohabhaymayam //MU_4,17.13// kastrrthasandeha vigateakautukam / nirastakalpanjla jvanmuktam alepakam //MU_4,17.14// nirha nirupkroa nirapeka nirdhi ca / santaokanhram asakta granthivarjitam //MU_4,17.15// svendriyograsuta sta satdrapajaram / nayitv svam tmna sdhayaty artham aivaram //MU_4,17.16// tmapvarathetn vikalpn svayam ujjhati / sadbhtya prabhuktyeu jahti tavat tanum //MU_4,17.17// manaso 'bhyudayo no manono mahodaya / jamano nam abhyeti mano 'jasya vivardhate //MU_4,17.18// manomtra jagaccakra mana parvatamaalam / mano vyoma mano deho mano mitra mano ripu //MU_4,17.19// vikalpakalu y syc cittattvasytmavismti / mana ity ucyate seya vsan bhavabhgin //MU_4,17.20// cetynuptakalita cinmtretikatbhidham / mang vikalpakalua cittattva jva ucyate //MU_4,17.21// cetyaprapatita rhasajam ajatvam gata / tad evdhikavistra kalpyate tanmanastay //MU_4,17.22// ntm sasrapuruo na arra na oitam / jaa sarva arrdi deh khavad alepaka //MU_4,17.23// arre kaaa ktte nsty anyad rudhirdikt / nirbhinne kadalstambhe nsty anyat pallavd te //MU_4,17.24// mano jva nara viddhi tad evkram gatam / tmantmnam datte svavikalpakalpitam //MU_4,17.25// svavikalpn naras tantn prasrya racayaty alam / jlam tmanibandhya koakra krimir yath //MU_4,17.26// ima dehabhrama tyaktv deaklntare puna / arram anyad datte pallavatvam ivkura //MU_4,17.27// ydgvsanam etat syn manas tdk prajyate / janas svapiti yaccittas tat svapne nii payati //MU_4,17.28// amblam amblarassikta madhura madhurajitam / bja prativikalkasikta ca kau jyate //MU_4,17.29// ubhavsanay ceto mahaty jyate mahat / bhavatndramanorjyd indratsvapnabh nara //MU_4,17.30// kudravsanay ceta kudratm eti pelavm / picavibhramt svastha picn nii payati //MU_4,17.31// manasi sphranairmalye kluya yti na sthitim / tathaiva sphrakluye prasdo yti na sthitim //MU_4,17.32// manasi sphrakluye tadrpa jyate phalam / tathaiva sphranairmalye tadrpa jyate phalam //MU_4,17.33// tyajaty udr na gati ko 'py atyantam uttama / udyogavn avirata pram ivoupa //MU_4,17.34// neha bandho na moko 'sti na badhyo na ca bandhanam / mithyotthitaiva myeyam indrajlalat yath //MU_4,17.35// gandharvanagarkro mgatkramotthita / dvicandravibhrambhsas sasro 'yam asanmaya //MU_4,17.36// nnanto 'ha varko 'ham iti durnicayodita / ananto 'smi paro 'smti nicayena vilyate //MU_4,17.37// sarvage svtmani svacche yai pramitibhvan / etat tad bandhana loke svavikalpopakalpitam //MU_4,17.38// bandhamokadahn dvitvaikatvavivarjit / sarvaiva brahmasatteyam ity e paramrthat //MU_4,17.39// mano nirmalat ytam asakta sarvadiu / amanastm ivpanna brahma payati nnyath //MU_4,17.40// mano nirmalat yta ubhasantnavribhi / brhm dim updatte raga ukla pao yath //MU_4,17.41// sarvam eva mamtmeti satyabhvanaynagha / heydeyadale ke bandhamokau kim ucyatm //MU_4,17.42// uddhasya manasa kya stravairgyabuddhibhi / abhijtopalasyeva galaty abhyeti ca dyuti //MU_4,17.43// padrthenaikatm etya manaso yaikatnat / asamyagjnadi t viddhi kaavininm //MU_4,17.44// sabhybhyantara tyaktv sarv dyado yad / manas tihati salna samprpta tat pada tad //MU_4,17.45// dyadis sphu yeya s hy avayam asanmay / tanmayatva ca manasas svarpa viddhi netarat //MU_4,17.46// dyantayor vinitvn madhye 'pi tad asanmayam / kujnamanasas tena dukhit hastasasthit //MU_4,17.47// tmaiveda jagad iti vin bhvena dukhad / dyarr anyath tv e bhogamokaikadyin //MU_4,17.48// jalam anyat tarago 'nya iti nntayjat / jalam eva tarago 'yam ity ekatvt kila jat //MU_4,17.49// ajatvd dukham yti heyopdeyarpi yat / tadabhvena tu jatvd nantyam avaiyate //MU_4,17.50// sakalpakalpitatvc ca manorpam asanmayam / asanmayavine tu ka kleo vada rghava //MU_4,17.51// avatsalo yath bandhur argadveay dhiy / dyate paya tadvat tva dyapajaram tmana //MU_4,17.52// avatsald yath bandhos sukhadukhair na lipyate / paratvasamparijtt tath tattvacaytmana //MU_4,17.53// tad andi iva jna yan madhya dradyayo / tasmin satye mana nta psur vyukaye yath //MU_4,17.54// upante manovyau dehapsu pramyati / punas sasranagare na nhra pravartate //MU_4,17.55// vsanprvi kasasthitau amam gate / jye janitahtkampe pake oam upgate //MU_4,17.56// ukatlatev antar mahhdayaknane / akakakadambeu mithyjnaghane kate //MU_4,17.57// kyate mohamihik prabhta iva arvar / kvpi gacchati taj jya via mantrahata yath //MU_4,17.58// dehdrau na navacchidrasarita prasravanty alam / nollasanti lasatpaks sakalpograkalpina //MU_4,17.59// par nirmalatm eti svacidkakoaram / rjate 'titarm accho jvdityo mahodaya //MU_4,17.60// ghanamohabharonmukt viviktatva para gat / amam etytiobhante dhaut mahdia //MU_4,17.61// bham bhti vimal muditkamajar / talktadikcakr aradvyomnva candrik //MU_4,17.62// sarvasampatprakena paramnandalin / bha saphalatm eti suvivikt vivekabh //MU_4,17.63// saparvatavanbhoga paramlokasundaram / acchccha talacchya jyate bhuvanntaram //MU_4,17.64// vistrit suamat sphrit sphuikcchatm / upaiti htsaras svacchanrugambhojakoaram //MU_4,17.65// htpadmakon malinas svhakramadhuvrata / apunardaranyaiva cacala kvpi gacchati //MU_4,17.66// bhavaty apagatpekas sarvagas sarvanyaka / nirvsana ntamans svadehanagarevara //MU_4,17.67// vicrasamadhigattmadpake manasy ala vyapagalite ca dhradh / vilokayan kayabhayanras gatr gatajvaro vilasati dehapattane //MU_4,17.68// upaamasvarpavarana nma sarga adaas sarga rma: yatheda sasthita viva vivtte cidtmani / tan me kathaya he brahman punar bodhbhivddhaye //MU_4,18.1// vasiha: yathormayo 'nabhivyakt bhvina payasi sthit / na sthit cpy alakyatvc cittattve sayas tath //MU_4,18.2// yath sarvagatas saukmyd ko nopalabhyate / tath niraa cidbhgas sarvago 'pi na lakyate //MU_4,18.3// asthitaiva sthitaivnta pratimstr maau yath / na satyabht nsaty tatheya sir tmani //MU_4,18.4// khdhrair ambudai khasthair na spa gagana yath / citsthais sargai ciddhrair na spt cit par tath //MU_4,18.5// jaladhiv eva no mahy yathgni pratibimbati / tath puryaakev eva cin na deheu lakyate //MU_4,18.6// sarvasakalparahit sarvasajvivarjit / sai cid avintmatattvoktydiktbhidh //MU_4,18.7// kaatabhgcch jeu nikalarpi / sakalmalasasrasvarpaiktmadarin //MU_4,18.8// taragdimay sphr nnt salilrave / cinmtravyatirekea tath naiva prakate //MU_4,18.9// cic cinoti cita cetya teneda sthitam tmani / je 'je tv anyatvam ytam anyad astti kalpant //MU_4,18.10// ajev asatsvabhvograsasragaarpi / jeu prakarpaiva sakalaiktmik sat //MU_4,18.11// anubhtivan nityam arkdn prakin / svdan sarvabhvn bhvan bhavabhvinm //MU_4,18.12// nstam eti na codeti nottihati na tihati / na ca yti na cyti na ceha na ca neha cit //MU_4,18.13// sai cid amalkr svayam tmani sasthit / rghavettha prapacena jagannmn vijmbhate //MU_4,18.14// tejapujair yath teja payaprair yath paya / parisphurati saspandais tath cit sargasambhramai //MU_4,18.15// tatsvabhvena cinnmn sarvagenodittman / prakenprakena niraenadhri //MU_4,18.16// svaya svavalanyogd ananta padam ujjhat / aya so 'smti bhvena gacchatjapada anai //MU_4,18.17// nnty prarhym asy sastiprvakam / bhvbhvagrahotsargapade sthitim upgate //MU_4,18.18// puryaaka spandaatai karoti na karoti ca / utsedham eti bhkoakoarastho 'kurotkara //MU_4,18.19// vyoma sauiryam datte sarvamrtyavirodhi yat / spandaikadharmavn vto rasarpi yath jalam //MU_4,18.20// dhorv prakaa tejas sthitimanti jaganti ca / pratibandhbhyanujsu kla kalanay sthita //MU_4,18.21// pupa latntam yti anais sacitakesaram / mtkoararasollsas tatm eti bhtale //MU_4,18.22// mlasth phalam ynti pelav rasaleak / sannivea vrajanty et rekh pallavapliu //MU_4,18.23// racanm anughanti akrabsane 'ava / yogo bhavaty avirata sasthnena navo nava //MU_4,18.24// vasantam upatihante pupapallavaraya / nidghavidhim ynti dvadhavibhtaya //MU_4,18.25// prvsamayam hante nl jaladarjaya / arada cnudhvanti samagr phalaraya //MU_4,18.26// himantau himahsinyo bhavanti kakubho daa / nayanty upalatm ambu iire talnil //MU_4,18.27// na jahti svamaryd klo yugamaym imm / taragitaragaughallay ynti saya //MU_4,18.28// niyatis sthitim yti sthairyacturyakri / tihaty pralaya dhr dhar dharaadharmi //MU_4,18.29// caturdaavidhnha bhtni bhuvanntare / nncravihri nnviracanni ca //MU_4,18.30// puna punar vilyante jyante ca puna puna / dhrparamparptavati vrva budbud //MU_4,18.31// yti yti paritihati rrati svrthn uprjayati dhvati janmarau / unmattavad vihitabhvanam hiteh mugdh ktntaviva janat vark //MU_4,18.32// ciddityasvarpanirpaa nma sarga ekonavias sarga vasiha: ittha sthiracalkrs sasrvalayo 'bhita / svabhvd brahmaas sarv punar ynti ynti ca //MU_4,19.1// svatas sarvam ida jtam anyo'nya hetut gatam / anyo'nyam api nayac ca svata eva vilyate //MU_4,19.2// svatas stambhanibhas spando yathgdhajalodare / tathaivedam asat sac ca cid eva paridyate //MU_4,19.3// vyomany eva nirbhse nidght sarito yath / lakyante tadvad evem cittattve sidaya //MU_4,19.4// yath madavad tm svo 'nyavat pratibhsate / tathaiva cittvc ciddhtus sa evsa iva sthita //MU_4,19.5// na ceda sad asan neda tatsthtatsthatay citi / ntirikttirikt ca kaakdiu hemat //MU_4,19.6// yena abda rasa rpa gandha jnsi rghava / so 'yam tm para brahma sarvam prya sasthita //MU_4,19.7// nnaikatm attt tu sarvagd amaltmana / dvity kalpanaivsti kcin netarath kvacit //MU_4,19.8// rer abhvd anyasya bhvbhv ubhubh / saya parikalpyante ntmanaivtha vtmani //MU_4,19.9// yasmd tmano vyatirikte vastuni siddhe sati tatrecch pravartate | yatra svtmano vyatirikta na kicid api sambhavati tatrtm ki nmbhivchatu | kim anusandadhtu | kim upaitu | ata idam hitam idam anhitam ity tmna na spanti vikalp | ato niricchatayyam tm na kicid api karoti kartkaraakarmam ekatvt | na kvacit tihaty dhrdheyayor ekatvt | na ca niricchasytmano naikarmyam abhimata dvityy kalpany asambhavt | tena rma | (MU_4,19.10) nsi rmo na crmas tvam iya brahmasasthiti / sarvadvandvavinirmukta kart bhava gatajvara //MU_4,19.11// anyac ca rghava | pura ktv ktv bahuvidham ida karma taras tvay prpya ki tad vada yad ucita bhtagaakt / akarttve csth bhavatu tava mvchanamater bhava svasthasvacchas sthitataramatir dhairyajaladhi //MU_4,19.12// gatv sudram api yatnavat janena nsdyate tad iha yena suprateti / matveti santyaja padrthagaa dhiy tva tattva svam eva paramrthatay cidtm //MU_4,19.13// upadeakaraa nma sarga vias sarga vasiha: eva sthite tajjn yad etat karttva dyate ygdiu vadhdiu v tad asat | na tu mrkh | (MU_4,20.1) yata karttva nma kim ucyate | yo hy antarsthay manovtter nicaya updeyatpratyayo vsanbhidhnas tat karttvaabdenocyate | (MU_4,20.2) cevat tdkphalabhokttva karttvt | vsannurpa spandate puruas spandnurpa phalam anubhavati | phalabhokttva nma kartteti siddhnta | (MU_4,20.3) tath ca | kurvato 'kurvato vpi svarge v narake 'pi v / ydgvsanam etat syn manas tad anubhyate //MU_4,20.4// tasmd ajtatattvn pus kurvatm akurvat ca kartt | na tu jtatattvnm avsanatvt | (MU_4,20.5) jtatattvo hi ithilbhtavsana kurvann api phala nnusandadhti | avayavaspandamtra kevala karoty asaktabuddhi | samprptam api phalam tmaiveda sarvam iti nnubhavati | kena vyatirikta kim anubhyate iti | tena tattvaja kurvann api na kicid api karoti | (MU_4,20.6) ajas tv avayavaspandanam akurvann api sukhadukhamohtmaka sarvam eva karmaphalam anubhavati | akurvann api karoti magnaman | (MU_4,20.7) mano yat karoti tat kta bhavati | yan na karoti tan na kta bhavati | ato mana eva kart na deha | cittd evya sasra gata | cittamaya eva cittamtra eva sthita iti | (MU_4,20.8) javiaya tu sarvam upantam | abhtv naiveti | ja evehstti | tmavat hi tan mana paramam upaamam gata mgatjalam iva varati jalade | himakaa iva catape vilna | turyadam upagata sthitam | (MU_4,20.9) nnando na nirnando na cala ncala sthiram / na san nsan na caite madhya jamanana vidu //MU_4,20.10// na vsanmaye spandarase gaja iva palvale majjati tajja | mrkhasya mano bhogabhmim eva payati na sattattvam | (MU_4,20.11) tath cyam atrparo dnta | akurvann api vabhrapatana purua ayysanagato 'pi vabhrapatanavsanvsite cetasi vabhrapatanadukham anubhavati | aparas tu kurvann api vabhrapatana paramam upaamam upagatavati manasi ayysanasukham anubhavati | evam ekaayysanagatayor eka vabhrapatanasykart kart sampanna | dvitya vabhrapatanasya kartpy akart sampanna cittavat | tasmd yaccittas tanmayo bhavati purua iti siddhnta | (MU_4,20.12) tena tava kartur akartur v nityam asasakta bhavatu ceta | na tad astv tmatattvavyatirikta yatra sasaktir bhvyate | yat kicid ida jagad gata tat sarva uddhacittattvvabhsam evvaihi | (MU_4,20.13) evambhvasya jtajeyasya puso nyam tm sukhadukhn gamya iti nicaye jte | ntmano vyatirikt dhrdheyadayo vidyante iti nicaye jte | ntmano vyatirikt dradaranadyado dyante iti nicaye jte | ntmano vyatiriktam hitam anhita vstti nicaye jte | nha deha iti nicaye jte | sarvapadrthayvatirikto vlgrasahasrabhgabhgo 'ham iti nicaye jte | yat kicid ida tat sarvam aham eveti nicaye jte | sarvatattvvabhsakas sarvaga cijjyotir evham iti nicaye jte | nha sukhadukhn gamya iti nicaye jte | vigatajvaratay cittavtter llayaiva tihato vyavahreu jasya sakaev asakaeu muditaiva kevala jyotsneva bhuvanabhgam alakaroti na cint | (MU_4,20.14) tena ja kurvann apy akart sampanna | manaso 'lepakatvt | nsau pipddivikepasya yatnaktasypi karmaa phalam anubhavati | (MU_4,20.15) etan manas sarvakarma sarvehitn sarvabhvn sarvalokn sarvagatn bja | tasmin parihte sarvakarmi parihtni bhavanti | sarvadukhni kyante | sarvnands samupaynti | (MU_4,20.16) mnasenpi karma yatnaktenpi jo nkramyate na vivakriyate na rajanm upaity avyatiriktatvt | (MU_4,20.17) yath blo manas nagarasya nirma nirmathana ca kurvan nagare nirma manasktam aktam eva llaynubhavati nopdeyatay | sukham aktrimam idam iti payati | nagaranirmathana ca manasktam aktam iva payan dukham api llaynubhavann api na dukham iti payati | evam asau paramrthaja kurvann api na lipyate eveti | (MU_4,20.18) sarvabhvepdeyaty kyamy jagati ki kraa dukhasya | na copdeya kicid api sambhavati yad avini vyatirikta vtmana | tasmd ayam tm kartpy akart bhoktpy abhokt tattvata | (MU_4,20.19) yad etat karttva bhokttva csydhyropyate | avayaka tad asamyagdaranamoht na vastuta iti | yathbhtavastuvicrat karttvabhokttve na sta | indriyendriyrthadvebhildik dayas taddn dyante ntaddnm | (MU_4,20.20) na moko 'sti na sasras tv asaktamanasm iha / sasaktamanas tv antas sarvam asti yathsthitam //MU_4,20.21// jasya kevalam tmatattvam evollasati | na dvitvaikatvdisiddhe dvitvaikatve karoti | sattvsattve ca na dve karoti | aktijld abhinn sarvaaktit ca darayati | tasmt | (MU_4,20.22) na bandho 'sti na moko 'sti na badhyo 'sti na bandhana / aprabodhd ida dukha prabodht pravilyate //MU_4,20.23// sakalpit jagati bandhamatir mudhaiva sakalpit jagati mokamatir mudhaiva / santyajya sarvam anahaktir tmaniho dhro dhiy vyavaharan bhuvi rma tiha //MU_4,20.24// upadeakaraa nma sarga ekavias sarga rma: bhagavann evaguaviie pare brahmay eva vidyamne kuta evvidycitrarpys ser gama iti kathaya mahtman | (MU_4,21.1) vasiha: rjaputra brahmatattvam evedam vartate | yasmt sarvaakti tat tasmt sarvaaktayo brahmai dyante | sattvam asattva dvitvam ekatvam dyatvam antatvam iti | tata ca nnyat | (MU_4,21.2) yath jalarau jalaraya ullsapratyullsair nnkrat darayanta prakaat gacchanti | tath cidghana eva cidghana cita cinvnas sarv akt karmamayr vmayr manomay cinoti bibharti janayati kapayati ceti | (MU_4,21.3) sarvem eva jvn sarvsm abhito dm / samagr padrthnm utpattir brahmao 'niam //MU_4,21.4// lok pard upynti tasmin sthitv vianty alam / tanmay eva satata tarag iva sgare //MU_4,21.5// rma: bhagavas tavtigahaneya vacanavyakti | na khalu vkyrtham avagacchmi | kva kilttamanaahendriyavtti brahmatattva | kva bhagureya tajj padrtharr iti vacanaracan | (MU_4,21.6) yadi cyam rambho brahmaa patitas tad anena tatsadenaiva bhavitavyam | yo yasmj jyate sa tatsado bhavati | yath purua purut | dpd dpa | sasyt sasyam | ato nirvikrd yad gata nirvikreaiva tena bhavitavyam | atheda vyatirikta ced tmanas tan nikalakasya kuta iya kalakpatti | (MU_4,21.7) ity karya bhagavn brahmarir uvca | (MU_4,21.8) vasiha: brahmaiveda sthita nn malam astha nnagha / taragormigaair ambhas sindhau sphurati no raja //MU_4,21.9// dvity kalpanaiveha na raghdvaha vidyate / brahmamtrd te vahnv auyamtrd te yath //MU_4,21.10// rma: nirdukha brahma nirdharma tajja dukham ida jagat / aspartham ida brahman na vedmi vacana tava //MU_4,21.11// vlmki: ity ukte tatra rmea cintaym sa cetas / vasiho munirdlo rghavasyopadeane //MU_4,21.12// para viksam yt nsya tvad iya mati / kicin nirmalat prpt prohyate veha vastuni //MU_4,21.13// vyutpannamanasas tv asya jtajeyasya dhmata / mokopyagir pra praytasya vivekata //MU_4,21.14// na kacit kasyacid doo nsty avidytmanty alam / yvan nokta na virnti tvad yty eva rghava //MU_4,21.15// ardhavyutpannabuddhes tu naitat vaktu hi obhanam / dynay bhogada bhvayann ea nayati //MU_4,21.16// par di praytasya bhogecch nbhijyate / sarva brahmeti siddhntakle rmasya yujyate //MU_4,21.17// dau amadamapryair guai iya viodhayet / pact sarvam ida brahma uddhas tvam iti bodhayet //MU_4,21.18// ajasyrdhaprabuddhasya sarva brahmeti yo vadet / mahnarakajleu sa tena viniyojita //MU_4,21.19// prabuddhabuddhe prakabhogecchasya niria / nsty avidymalam iti yukta vaktu mahtmana //MU_4,21.20// iti sacintya bhagavn ajnatimirpaha / samuvca munireho vasiho bhmibhskara //MU_4,21.21// vasiha: kalakakalan brahmay asti nstti rghava / siddhntakle vaktavya svaya jsyasi vnagha //MU_4,21.22// brahma tu sarvaakti sarvavypi sarvagata sarveha sarva ceti | (MU_4,21.23) yathendrajlina payasi vicitrarp kriy janayatas sad asatt nayanti | asac ca satt nayanti te | tathaivtm | na mymayo 'pi mymaya iva | (MU_4,21.24) paramaindrajliko ghaa paa karoti | akaam avaa karoti | upale latm utpdayati | mero kanakatae nandanam iva | latym upalam utpdayati | kalpapdapeu ratnastabakam iva | vyomni knanam adhyropayati | gndharvam udynam iva | knana gaganat nayati | naacchya janam iva | vyoma dhartala nayati | gandharvanagararjaghavipuljiram iva | bhtale vyoma niveayati | ratnakuimev kapratibimbam iva | (MU_4,21.25) ki tad asti jagati babhva bhaviyati v yad varo 'vyaktarpo 'pi cittatm upetya na darayati | sarvam eva sarvath sarvatra sarvad sambhavaty eva | (MU_4,21.26) ekam eveha vastu vidyate iti | tasmd dharmaravismayn ka ivvasaro rma | samatayaiva satata matimat sthtavyam | (MU_4,21.27) smayavismayasammohaharmaravikritm / samatcalitas tajjo na kadcana gacchati //MU_4,21.28// aparyavasnadeaklavati citr hi jagati yuktayo dyante | et ca yuktr nsv tm yatnena racayati | na hi samudra prayatnena taragaracan karoti | na cotpanns tiraskaroti sgara iva vc | (MU_4,21.29) ki tarhi kra iva ghta | ghaa ivava | paa iva tantava | va iva vaadhnym tmany eva sthit et aktaya prakaatm gat hriyante 'viratam eva taragavat | (MU_4,21.30) ntra kacit kart na bhokt na vinayiteti | kevalam tmatattve skii nirmaye samataytmani nityam akubdha tihati saty eva sampadyate | (MU_4,21.31) sati dpa ivlokas saty arka iva vsara / sati pupa ivmodas svatas sampadyate jagat //MU_4,21.32// bhsamtram eveda paridyata eva v / spandas samraasyeva na san nsad iva sthitam //MU_4,21.33// na kscid eva jgatn dn paramrthato bhagavn bhtavinan punakart ktn v vinayit | kevala kadcit praka kadcid alpapraka kadcid atipraka vana iva kusumaraya | (MU_4,21.34) nayatha hi tad vastu ntmabhta yad tmana / katha nayati tad vastu svtmabhta yad tmana //MU_4,21.35// tasmd asamyagjnavad brahmaas sarvapadrthnm gama | avatrn ca tem avataraasamaklam evvidyodeti | tayjna ddhatm eti | tad ata atasahasraskandho vicitraubhubhavalito bhuvanabhrikhas sphratm eti sasradruma | (MU_4,21.36) majaritkti vivalita dukhhibhir druair bhogai pallavita jarkusumita tlatbhsuram / sasra viavkam tmanigaa chittv viveksin muktas tva vihareha vraapatis stambhd ivonmocita //MU_4,21.37// sarvaikatvapratipdanopadeo nma sarga dvvias sarga rma: utpatti katham ete jvn brahmaa padt / kiyat kd veti vistarea vada prabho //MU_4,22.1// vasiha: utpadyante yath citr brahmao bhtajtaya / yath na praynty et yath mukt bhavanti ca //MU_4,22.2// yath ca parivardhante tihanty antarhit yath / tat kramea mahbho u vakymi te 'nagha //MU_4,22.3// brhm cicchaktir amal kalayant yadcchay / sarvaaktis svaya cetya bhavaty kalantmakam //MU_4,22.4// kalan ghanatm etya yat kicid api s svayam / sakalpayati pact tat tattm eti manapadam //MU_4,22.5// manas sakalpamtrea gandharvapuravat kat / tanotdam asad dya brhm dim iva tyajat //MU_4,22.6// citsvarpa parikacac chnyam evvatihate / yat tad dya sthita tasmd dyam kam eva na //MU_4,22.7// ktv padmajasakalpa rpa payati pdmajam / tato jagat kalpayati svaprajpatiprvakam //MU_4,22.8// caturdaavidhnantabhtajtasaghughumam / japtir evam iya rma cittn nirmitim gat //MU_4,22.9// cittamtramay ny vyomamtraarrik / sakalpamtranagar bhrntimtrtmiksat //MU_4,22.10// iha kcin mahmoh bhtn jtayas sthit / kcid abhyuditajn kcin madhye skhalanti hi //MU_4,22.11// bhuvi sambudhyamnn yntnm upadeyatm / sarvs bhtajtn y et narajtaya //MU_4,22.12// bahvdhayo dukhamayyas t hi dveabhaytur / ts madhyt pravakymi tvad rjasasttvikm //MU_4,22.13// yat tad asty amta brahma sarvavypi nirmayam / cidbhsam anantkhyam andi vigatabhramam //MU_4,22.14// nisspandavapuas tasya spandasattaikadeata / ghanatm eti somye 'bdhau calatvc cakratm iva //MU_4,22.15// rma: anantasytmatattvasya ekadea ka ucyate / katha vikrit v syt katha cvayavikrama //MU_4,22.16// vasiha: tena jta tato jtam itya racan girm / strasavyavahrrtha na rma paramrthata //MU_4,22.17// vikritvayavitdimattdeitdaya / kram na sambhavante dyamnoday api //MU_4,22.18// ta vin kalpanaivny nsti npi bhaviyati / kutastyau kramaabdrthv uktayo vyavahraj //MU_4,22.19// yeh y kalpan yo 'rtho ya abdo yo 'gin gaa / tajjatvt tanmayatvc ca tat tat tanmayam iyate //MU_4,22.20// tajjas sa eva bhavati vahner vahnir ivotthita / janyo 'ya janaka cyam ity uktau bhedakalpan //MU_4,22.21// ayam asmt samutpanna itya y jagatsthiti / dhikya tat kriyaktau janya janakam eva tat //MU_4,22.22// idam anyad ida cnyad iti abdrthavibhrama / uktv eva na devo 'sti pramite bhinnat yata //MU_4,22.23// tajjayaiva manaakty svatas saj pravartate / dhabhvanay tasy io 'rtha pratipadyate //MU_4,22.24// agne ikhy ekasy dvity janiketi y / uktivaicitryam evaitan noktyarthe 'trsti satyat //MU_4,22.25// na janyajanakdys ts sambhavanty uktaya pare / ekam eva tv ananta yat ki katha taj janiyate //MU_4,22.26// ukter ea svabhvo yad uktaivoktir anantaram / pratiyogivyavacchedasakhydyarthena yujyate //MU_4,22.27// rmijlam ivmbhodhau pare ya paridyate / abdrthakalankras tad brahmaiva vidur budh //MU_4,22.28// brahma cid brahma ca mano brahma jnam avastu ca / brahmrtho brahma abda ca brahma dig brahma dhtava //MU_4,22.29// ayam anyo 'yam anyo 'ya bhga ity antar tmano / mithyjnavikalpoktau vci satyrthattra k //MU_4,22.30// vahne ikhy jteya ikheti manaso hi y / cpalotth vikalparr vastutas s na sidhyati //MU_4,22.31// asatyaiva vikalpoktis satyabhvena kalpyate / mohopahataditvd dvicandrajnadoavat //MU_4,22.32// sarvasmt sarvagt tasmd anantd brahmaa padt / nnyat kicit sambhavati tad ukta yat tad eva tat //MU_4,22.33// brahmatattva vin neha kicid evopapadyate / sarva ca khalv ida brahmety eaiva paramrthat //MU_4,22.34// evamprya ca he prja siddhntas te bhaviyati / atraivodhariymas siddhntrthoktipajaram //MU_4,22.35// ihvidydik kecid vidyante netare kram / jsyasy alam aertham etad ajnasakaye //MU_4,22.36// avastusakaye vastu yathvastu prasdati / yathvad dyate dya jagan naiatamakaye //MU_4,22.37// yad idam akhilam tata kudy tad upaame tava rma nirmalbhe / avitathavaradarane bhaviyaty avitatham eva na saayo 'tra kacit //MU_4,22.38// brahmaiveda sarva jagad iti pratipdanopadeo nma sarga trayovias sarga rma: krodakukitulybhi talmaladptibhi / tavoktibhir vicitrbhir gambhrbhir ihbhita //MU_4,23.1// kaam ndhyam ivpnomi kaa ymi prakatm / nttapabala prvlolbhra iva vsara //MU_4,23.2// anantasyprameyasya sarvasyaikasya bhsvata / anastamitasrasya kalan katham gat //MU_4,23.3// vasiha: yathbhtrthavkyrths sarv eva mamoktaya / nsamarthavirprth prvparavirodhad //MU_4,23.4// jnadau prasanny prabodhe pratatodaye / yathvaj jsyasi svastho madvgdim imm alam //MU_4,23.5// upadeyopadertha strrthapratipattaye / abdrthavkyaracan bhramyeya kaa tava //MU_4,23.6// yaddhun jsyasi tat satyam atyantanirmalam / vcyavcakaabdrthabheda jsyasi vai tad //MU_4,23.7// bhedakd vkprapaco 'yam upadeyeu kalpita / sa cjev eva na jeu vidyate pramrthika //MU_4,23.8// kalanmalam hdi kicin ntmani vidyate / nrga brahma nirdvandva tad eveda jagat sthitam //MU_4,23.9// etad vicitrarpbhir uktibhir bahua puna / vistreaiva vaktavya siddhntvasare 'nagha //MU_4,23.10// vkprapaca vin tv etad ajnam atula tama / bhettum anyo'nyam udita yatna kartu na akyate //MU_4,23.11// avidyayaivottamay svtmanodyamotkay / vidy samprpyate rma sarvadotihri //MU_4,23.12// myati hy astram astrea malena klyate malam / ama via vieaiti ripu hanyate ripu //MU_4,23.13// d bhtamyeya y svanena harad / na lakyate svabhvo 'sy prekyamaiva nayati //MU_4,23.14// vivekam cchdayati jaganti janayaty alam / na ca vijyate kai paycaryam ida mahat //MU_4,23.15// aprekyam sphurati prekit tu vinayati / myeyam aparijyamnarpaiva valgati //MU_4,23.16// aho nu khalu citreya my sasrabandhan / asatyaivtisatyeva prjn api hinasti y //MU_4,23.17// atyabhinne pade tasmis tanvn bhedam tatam / sasramy vijt yensau puruottama //MU_4,23.18// nsty e paramrthenety evambhvanayeddhay / jo bhtv jeyasamprpty jsyasy asys tvam ayam //MU_4,23.19// yvat tu na prabuddhas tva tvan madvacasaiva te / nicayo bhavatddmo nsty avidyeti nicala //MU_4,23.20// yad ida dyat yta mnasa manana mahat / asat tad iti yasyntar nicayo mokabhg asau //MU_4,23.21// yad ida dyat prpta manomtravijmbhitam / sat tad brahmeti yasyntar nicayas so 'pi mokabhk //MU_4,23.22// calcal tty y dir baddhabhvan / s samagrajagadbhtakhagabandhanavgur //MU_4,23.23// yas svapnabhramavad bhrntam asat sad vaikanicaya / jagat payaty asakttm na sa dukhe nimajjati //MU_4,23.24// yasyems svasvarpsu bhvansv tmabhvan / asvarpasvarpasya tasyvidyaiva vidyate //MU_4,23.25// vikritdayo do na kecana mahtmani / paramtmani vidyante payasveha psava //MU_4,23.26// bhvan abdaabdrtharajaneya jagadgat / vyavahrrtham utpann vyatirikt na ctmana //MU_4,23.27// anena vyavahrea vinait stradaya / sasthiti ndhigacchanti pa iva vitantava //MU_4,23.28// uhyamno hy avidydhvany tm nehopalabhyate / tmajnd te tac ca strrtht samavpyate //MU_4,23.29// avidysarita pram tmalbhd te kila / rma nsdyate tad dhi padam akayam acyutam //MU_4,23.30// yata kutacij jteyam avidy bhramadyin / nna sthitim upyt samcchdya pada sthit //MU_4,23.31// kuto jteyam iti te rma mstu vicra / im katham aha hanmty e te 'stu vicra //MU_4,23.32// astagaty kym asy jsyasi rghava / yata e yath cai yath naety akhaitam //MU_4,23.33// vastuta khalu nsty e vibhty evnavekit / asato bhrntibhtasya rpa jnti ka kuta //MU_4,23.34// jteya prauhim pann doyaivtatkti / balt praayitvain parijsyasi vai tata //MU_4,23.35// api r api prjs te na santi jagattraye / avidyay ye puru na nma vivakt //MU_4,23.36// tad asy rogaly yatna kuru cikitsane / yathai janmadukhena na bhyas tv niyokyati //MU_4,23.37// sarvpadm ekasakhm ajnatarumajarm / anarthasrthajananm avidym alam uddhara //MU_4,23.38// bhayavidadurdhivipatprad hdayamohamahpaalkulm / bham apsya kudim im bald bhava bhavravapram upgata //MU_4,23.39// avidykathana nma sarga caturvias sarga vasiha: kupitasysato 'py asya prekmtravinina / avidyvitatavydher auadha u rghava //MU_4,24.1// y t kathayitu jti rma rjasasttvikm / manovryavicrrtha prastuto 'smti t u //MU_4,24.2// yat tad asty amta brahma sarvavypi nirmayam / cidbhsam anantkhyam andi vigatabhramam //MU_4,24.3// citspandavapuas tasya spanda kasmccid eva hi / praded ghanatm eti somybdhe caland iva //MU_4,24.4// antar abdher jala yadvat spandt stambhavad hate / sarvaakti tathaikatra gacchati spandaaktitm //MU_4,24.5// tmany evtman vyomni yath sarati mruta / tathehtmtmaaktyaiva svtmany evaiti lolatm //MU_4,24.6// svaikhspandaaktyaiva dpas somyo yathoccatm / eti tadvad asv tm tat sve vapui valgati //MU_4,24.7// jalntare 'mbudher yadval lasad vri kvacic calam / sarvaaktivapuy eva tath spando vilsavn //MU_4,24.8// yathollasati bhcakrair dravatkcanasgara / tathtmani parispandais sphuraty acchai cidarava //MU_4,24.9// lakyate mauktikaspando yath vyomni d da / tathodeti lasadrp svaaktir brahmaa cita //MU_4,24.10// kicitkubhitarp s cicchakti cinmahrave / tanmayy eva sphuraty acch tatraivormir ivrave //MU_4,24.11// tmano 'vyatiriktaiva vyatirikteva tihati / lokarr ivlokakoare ghanat gat //MU_4,24.12// kaa sphurant s dev sarvaaktitay tay / cinoti sv svaya akti kalendo tatm iva //MU_4,24.13// uditai prakkhy cicchakti paramtmana / deaklakriyaktr vayasys samprakarati //MU_4,24.14// aviditv svabhva sva vypynantapada sthit / rpa parimitevsau bhvayaty avibhvit //MU_4,24.15// yadaiva bhvita rpa tay paramakntay / tadaivainm anugat nmasakhydik da //MU_4,24.16// cid athaitadavasthaiva vyatirikt sthittmana / anant tadgataivu laharva mahravt //MU_4,24.17// yath kaakakeyrair bhedo hemno vilakaa / tathtmana cit rpa bhvayanty svam ikam //MU_4,24.18// yath dpena dpn jtnm tman tath / deaklakalmtrabhedas svo bhvita cit //MU_4,24.19// deaklaparispandaaktisandpittha cit / sakalpam anudhvant prayti kalanpadam //MU_4,24.20// vikalpakalpitkra deaklakriyspadam / cito rpa mahbho ketraja iti kathyate //MU_4,24.21// ketra arram ity hus tad asau vetty akhaitam / sabhybhyantara tena ketraja iti kathyate //MU_4,24.22// vsan kalpayan so 'pi yty ahakrat puna / ahakro vinirt klik buddhir ucyate //MU_4,24.23// buddhis sakalpakalit prayt mananspadam / mano ghanavikalpa tu gacchatndriyat anai //MU_4,24.24// pipdamaya deham indriyi vidur budh / deho 'sau jyate loke mriyate 'pi ca jvati //MU_4,24.25// eva jvo hi sakalpo vsanrajjuveita / dukhajlaparttm kramd yti cittatm //MU_4,24.26// kramea pkavaata phalam eti yathnyatm / avasthayaiva nkty jvo malavat tath //MU_4,24.27// jvo 'hakrat prptas tv ahakra ca buddhitm / sakalpajlavalit manast buddhir gat //MU_4,24.28// mano hi sakalpamaya sasthgrahaatatparam / pratiyogivyavacchinna prptam anyair aphitai //MU_4,24.29// icchdy aktayo matt gvo vam ivonmadam / anudhvanti doya saritas sgara yath //MU_4,24.30// itiaktimaya ceto ghanhakrat gatam / koakrakrimikavad icchay yti bandhanam //MU_4,24.31// svasakalpnusandhnt pair valayad vapu / kaam asmi svaya baddham ity rty paritapyate //MU_4,24.32// baddham asmti kalayad vidytattva jahac chanai / avidy janayaty antar jagajjagalarkasm //MU_4,24.33// svasakalpitatanmtrajlbhyantaravarti ca / par vivaatm eti khalbaddhasihavat //MU_4,24.34// vicitrakryakarttvam harad vsanvat / svecchmtrnuracit da cnupatan nav //MU_4,24.35// kvacin mana kvacid buddhi kvacij jna kvacit kriy / kvacid etad ahakra kvacit puryaaka smtam //MU_4,24.36// kvacit praktir ity ukta kvacin myeti kalpitam / kvacin mana iti prokta kvacit karmeti sasthitam //MU_4,24.37// kvacid bandha iti khyta kvacic cittam iti sphuam / prokta kvacid avidyeti kvacid iccheti sagatam //MU_4,24.38// tad etad baddham iha citta rghava dukhitam / tokasamvia rogyatanam turam //MU_4,24.39// jarmaraamohrta bhavabhvanay hatam / hitnhitair grastam avidyrgarajitam //MU_4,24.40// icchsakucitkra karmavkanavkuram / suvismtotpattipada kalpitnarthakalpanam //MU_4,24.41// koakravad baddha koakrapada gatam / tanmtravndvayavam anantanaraktapam //MU_4,24.42// adyam api ailendrasamabhrabharvaham / jarmaraakhhya sasraviadurdrumam //MU_4,24.43// ima sasram akhilam pavidhyakam / dadhad anta phalair hna vaadhn vaa yath //MU_4,24.44// cintnalaikhdagdha kopjagaracarvitam / kmbdhikallolahata vismttmapitmaham //MU_4,24.45// mga ythd iva bhraa okopahatacetanam / patagakam ivojjvle dagdha viayapvake //MU_4,24.46// chinnamlam ivmbhoja param mlnim gatam / chinnam tmanas sthnd videsagadussthitam //MU_4,24.47// viayhiu madhyastha mitrarpeu atruu / dakhadsv anantsu luhita sakasv ati //MU_4,24.48// dukhe nipatita ghore vihaga vgure yath / baddhstha jagajjle nye gandharvapattane //MU_4,24.49// uhyamnam anarthbdhau mano viayavidrutam / uddharmarasaka mtagam iva kardamt //MU_4,24.50// balvardavad magna mano mananapalvale / lnarvayava bald rma samuddhara //MU_4,24.51// ubhubhaprasaraparhatktau jvalajjarmaraavidamrchite / dayeha na svamanasi yasya jyate narktis sa jagati rma rkasa //MU_4,24.52// jvvataraa nma sarga pacavias sarga vasiha: eva jv cito bhvd bhavabhvanay hat / brahmao 'kalitkrl lakao 'pi ca koia //MU_4,25.1// sakhytt pur jt jyante 'dypi cbhita / utpatiyanti caivnye kaaugh iva nirjhart //MU_4,25.2// svavsanvaved vivaat gat / dasv ativicitrsu svaya nigaitay //MU_4,25.3// anrata pratidia pratidea jale sthale / jyante ca mriyante ca budbud iva vrii //MU_4,25.4// kecit prathamajanmna kecij janmavatig / kecic csakhyajanmna kecij janmaatntar //MU_4,25.5// bhaviyajjtaya kecit kecid bhtamahbhav / vartamnabhav kecit kecic cbhavat gat //MU_4,25.6// kecit kalpasahasri jyamn puna puna / ekm evrit yoni kecid yonyantara rit //MU_4,25.7// kecin mahdukhahat kecid alpavayassthit / kecid atyantam udit kecid ark ivodit //MU_4,25.8// kecit kinnaragandharvavidydharamahorag / kecid arkendravaruatryakdho'kajapadmaj //MU_4,25.9// kecit kumbhavetlayakarakapicak / kecid brhmaabhplavaiyadragas smt //MU_4,25.10// kecic chvapacacalakirtakhaapukkas / kecit tauadhpattraphalamlapada gat //MU_4,25.11// kecid vanalatgulmatopaladaoit / kecit kadambajambraslatlatamlak //MU_4,25.12// kecid vibhavasambhramattasmantabhmip / kecic crmbaracchann munimaunam uprit //MU_4,25.13// kecid bhujagagonsakrimikapiplak / kecin mgendramahiamgarkacamaraiak //MU_4,25.14// kecit srasacakrhvabalkbakakokil / kecit kamalakalhrakumudotpalat gat //MU_4,25.15// kecit karabhamtagapatagavagardabh / kecid dvirephamaakaputtikdaavaaj //MU_4,25.16// kecid padbalkrnt kecit sampadam gat / kecit sthits svargapure kecin narakam sthit //MU_4,25.17// kacakragat kecid vkarandhragat pare / vtarpe sthit kecit kecid vyomapade sthit //MU_4,25.18// sryuu sthit kecit kecid indvauu sthit / kecit talatgulmarasasvduv avasthit //MU_4,25.19// jvanmukt bhramantha kecit kalyabhjanam / ciramukts sthit kecin nna pariat pare //MU_4,25.20// kecic cirea klena bhaviyanmuktaya ah / kecid dvianti durbhv kevalbhvam tmana //MU_4,25.21// kecij jt jagaty asmin kecid anyatra sasthit / kecin neha na cnyatra pare eva pade sthit //MU_4,25.22// kecin mahendramalayasahyamandaramerava / kecit kradadhikraghtekujalaraya //MU_4,25.23// kecid vil kakubha kecin nadyo mahray / kecit striya kntada kecic chahanapusak //MU_4,25.24// kecit prabuddhamataya kecij jaataray / kecij jnopadera kecid ttasamdhaya //MU_4,25.25// jvs svavsanveavivaayat gat / etsv etsv avasthsu sasthit baddhabhvan //MU_4,25.26// viharanti jagatkoe nipatanty utpatanti ca / kanduk iva hastena mtyunvirata hat //MU_4,25.27// paatbaddh vsanbhradhria / kyt kyam upynti vkd vkam ivaj //MU_4,25.28// anantnantasakalpakalpanotptamyay / indrajla vitanvn jaganmayam ida mahat //MU_4,25.29// tvad bhramanti sasre vrvvartaraya / yvan mh na payanti svam tmnam aninditam //MU_4,25.30// dvtmnam asat tyaktv satym sdya savidam / klena padam gatya jyante neha te puna //MU_4,25.31// bhuktv janmasahasri jnena tapastha v / paramehipada prpya kecid ynti para padam //MU_4,25.32// kecic chakratvam apy uccai prpya tucchatay dhiya / punas tiryaktvam ynti tiryaktvn naratm api //MU_4,25.33// kecin mahdhiyas santa utpadya brahmaa padt / tadaiva janmanaikena tatraiva pravianty alam //MU_4,25.34// brahmev itarev anye tenaite jvaraya / praynti padmodbhavatm anye ca haratm api //MU_4,25.35// anye praynti tiryaktvam anye ca suratm api / anye 'pi ngat rma yathaiveha tathaiva hi //MU_4,25.36// yatheda hi jagat sphra tathnyni jaganti hi / vidyante samattni bhaviyanti ca bhria //MU_4,25.37// anyennyena citrea kramenyena hetun / vicitrs sayas tem patanti patanti ca //MU_4,25.38// kcid gandharvat ynti kcid gacchanti yakatm / kcit praynti surat kcid ynti daityatm //MU_4,25.39// yenaiva vyavahrea brahme 'smi jans sthit / tenaivnyeu tihanti sannivevilaka //MU_4,25.40// svasvabhvavaved anyo'nyaparighaanai / saya parivartante taragiy ivormaya //MU_4,25.41// virbhvatirobhvair unmajjananimajjanai / saya parivartante taragiy ivormaya //MU_4,25.42// nirynty avirata tasmt parasmj jvaraya / anirdeyt svasavedyt tatraivu sphuranti ca //MU_4,25.43// dpd ivlokadas sryd iva marcaya / kas taptyasa iva sphulig iva pvakt //MU_4,25.44// kld ivartava citr mod kusumd iva / kar iva ptmbuprd abdher ivormaya //MU_4,25.45// utpatyotpatya klena tyaktv dehaparampar / svaka eva pade ynti vilaya jvaraya //MU_4,25.46// aviralam iyam tat sthitoccair bhavati vinayati vardhate mudhaiva / tribhuvanaracanvimohamy paramapade laharva vrirau //MU_4,25.47// jvanicayasasthnopadeo nma sarga avias sarga rma: kramenena yenpt jvena sthitir tmana / sa katha bhagavan deha samdatte 'sthipajaram //MU_4,26.1// vasiha: prvam eva may prokta rma ki nvabudhyase / prvparavicrrh emu kva gat tava //MU_4,26.2// yad ida hi arrdi jagat sthvarajagamam / bhsamtram evaitad asat svapna ivotthitam //MU_4,26.3// drghasvapno hy aya rma mithyaivnagha dyate / dvicandravibhramkro bhramrtabhrntaailavat //MU_4,26.4// prantjnanidras san nna galitabhvana / prabuddhacets sasrasvapna payan na payati //MU_4,26.5// svabhvakalpito rma jvn sarvadaiva hi / mokapadasamprpti sasro 'sty tmano 'ntare //MU_4,26.6// svabhvakalpito nitya sarvasysty tmano 'ntare / jvasya tarala kya varta payaso yath //MU_4,26.7// bje yathkuras sphra pallava ckure yath / pallave ca yath pupa pupakoe phala yath //MU_4,26.8// yata ca kalpanrpo deho 'sti manaso 'ntare / bahrpatay rma tato 'sty eveha sa sphua //MU_4,26.9// ya eva pratibhso 'sya manasa kila jyate / sa evu bhavaty etan mtpio ghaako yath //MU_4,26.10// pratibhsata eveda manassakalpamtrakam / jagad rghava no satya mgatjala yath //MU_4,26.11// pratibhsena caitena deho 'ya dyate pura / bhtibhrntena blena vetlo 'gragato yath //MU_4,26.12// disarge pur kyapratibhso 'sya cetasa / yas sa eva vibhur brahm padmakoaghe sthita //MU_4,26.13// tatsakalpakrameaiva tatas sthitim upgat / iya sir aparyant myeva ghanamyay //MU_4,26.14// rma: jvo manapada prpya vairicapadam gata / yath brahmas tath sarva vistarea vadu me //MU_4,26.15// vasiha: brhma u mahbho arragrahae kramam / nidaranena tenaiva jgat jsyasi sthitim //MU_4,26.16// dikkldyanavacchinnam tmatattva svaaktita / llayaiva yad datte dikklakalita vapu //MU_4,26.17// tad etaj jvaparyya vsanveatatpara / manas sampadyate lola kalankalanonmukham //MU_4,26.18// kalayant manaaktir dau bhvayati kat / kabhvanm acch abdabjarasonmukhm //MU_4,26.19// tatas tadghanat yta ghanaspanda kramn mana / bhvayaty anilaspanda sparabjarasonmukham //MU_4,26.20// tbhym kavtbhym mbhy manod / abdasparasvarpbhy sagharj janyate 'nala //MU_4,26.21// manas tadghanat prpya tato bhvayati kat / prkyam amallokam lokas tena vardhate //MU_4,26.22// manas tdgguagaa rasatanmtravedanam / kac cinoty ap aitya jalasavit tato bhavet //MU_4,26.23// tatas tdgguagaa mano bhvayati kat / svarpa gandhavat sthla yenodeyati medin //MU_4,26.24// atheda bhtatanmtraveita tanut jahat / vapur vahnikakra sphurita vyomni payati //MU_4,26.25// ahakrakalyukta buddhijvasamanvitam / tat puryaakam ity ukta bhtahtpadmaapada //MU_4,26.26// tasmis tat tvrasavegd bhvayad bhsura vapu / sthlat eti pkena mano bhavyaphala yath //MU_4,26.27// msthadrutahembha sphurita vimalmbare / sanniveam athdatte tat tejas sva svabhvata //MU_4,26.28// tasmin svasannivee 'tha tejapujamaye mana / bhajate bhvan sphre nicitm tat svata //MU_4,26.29// rdhva iraphamaym adha pdamay tath / prvayor hastasasthn madhye codaradharmi //MU_4,26.30// prakavayavo blo jvljlmalkti / manorathavaopttavapus tihaty asv atha //MU_4,26.31// eva svavsanvet kalpitga mano mune / nayaty upacaya deha sva svabhvam tur yath //MU_4,26.32// klena sphuatm etya bhavaty amalavigraha / buddhisattvabalotshavijnaivaryasasthita //MU_4,26.33// sa ea bhagavn brahm sarvalokdhinyaka / dravatkanakasaka paramkasambhava //MU_4,26.34// athsau paramke tihan paramarpavn / kalpayaty tmano geham tmastha cittallay //MU_4,26.35// kadcit kevala vyoma parama pravarjitam / andimadhyaparyanta kadcid amala paya //MU_4,26.36// kadcit kalpaklgnijvlbhsuramaitam / kadcit knana knta nbhkamalakumalam //MU_4,26.37// anyny anyny anekni pratijanmvadhi prabhu / kalpayaty sanny ea nnrpi helay //MU_4,26.38// tatredamprathamatvena yadaia brahmaa padt / avatras tad jnt tasyaiva susamas smta //MU_4,26.39// garbhanidrvyapagame vapu payati bhsuram / prpnapravhhya dravyair eva vinirmitam //MU_4,26.40// romakoibhir kra dvtriaddaannvitam / tristha pacadaivatyam adhacaraalchitam //MU_4,26.41// pacabhga navadvra tvaglepamasgakam / yuktam aguliviaty nakhaviatilchitam //MU_4,26.42// dvibhu dvistana dvyaka bahvakabhujam eva v / na cittavihagasya bila manmathabhogina //MU_4,26.43// tpicy nilaya jvakesarikandaram / abhimnagajlnam nanmbhojaobhitam //MU_4,26.44// avalokya vapur brahm kntam tmyam uttamam / cintaym sa bhagavs triklmaladarana //MU_4,26.45// asminn kakuhare tate madupalchite / adpraparyante prathama kim abhd iti //MU_4,26.46// iti cintitavn brahm sadyojto 'maltmadk / apayat sargavndni samattny anekaa //MU_4,26.47// atha sasmra sakaln sa sadharmaguakramn / vasanta kusumnva vedn vmayasayutn //MU_4,26.48// llay kalpaym sa citrs sakalpaj praj / nncrasamrambh gandharvo nagara yath //MU_4,26.49// ts svargpavargrtha dharmakmrthasiddhaye / anantni vicitri stri samakalpayat //MU_4,26.50// sir evam iya rma sarge 'smin sthitim gat / viricarpn manasa pupalakmr madhor iva //MU_4,26.51// vividhaviracanai kriyvilsai kamalajarpadharea cetasaiva / raghusuta parikalpanena nt sthitim atul jagatha sargalakm //MU_4,26.52// sasrvataraapratipdanopadeayogo nma sarga saptavias sarga vasiha: evasampannam evaitan nakicid api sasthitam / nyam eva nabhomtra manovilasita param //MU_4,27.1// na deaklv etena brahmenvtau kvacit / mang api mahrpavatpy karpi //MU_4,27.2// etat sakalpamtrtma svapnadapuropamam / yatraitat tatra ninya kevala vyoma sasthitam //MU_4,27.3// abhittirgaracanam api dam asanmayam / akta ktam evaitad vyomni citra vicitrakam //MU_4,27.4// manas kalpita sarva dehdibhuvanatrayam / sastau kraa caitac cakur lokane yath //MU_4,27.5// bhsamtra hi jagad ghavaapaakramai / vartate na sadrp pthak kuydayas sthit //MU_4,27.6// manaseda arra hi nivsrtha prakalpitam / krimi koakrea svtmakoa iva svayam //MU_4,27.7// na tad asti na yan nma cetas sakalpamantharam / na karoti na cpnoti durgam apy atidukaram //MU_4,27.8// sarvaaktau pare deve k nma nanu aktaya / na sambhavanty vriyate ybhir antar manoguh //MU_4,27.9// sattsatte padrthn sarve sarvadaiva hi / mahbho sambhavatas sarvaaktau vibhau sati //MU_4,27.10// paya bhvanay prpta manas pdmaja vapu / tasmt tatkalana rma sarvaaktiyuta vidu //MU_4,27.11// svasakalpai kts sarge devsuranarcar / svasakalpopaamane myanty asnehadpavat //MU_4,27.12// kasada sarva kalpanmtrajmbhitam / jagat paya mahbuddhe sudrgha svapnam utthitam //MU_4,27.13// na jyate na mriyate iha kacit kadcana / pramrthyena sumate mithy sarva pravartate //MU_4,27.14// na vddhim eti no na yatra kicit kadcana / rekhtaruvane tatra kasya nma ca khaan //MU_4,27.15// bhramabhta svakya tvam apayan nipua d / rghavghahatasvnta kim aja iva bhase //MU_4,27.16// mgat yath tpn manaso 'tiayt tath / asanta eva dyante sarve brahmdayo 'py am //MU_4,27.17// dvicandravibhramaprakhy manorathavad utthit / mithyjnamays sarve jagaty kraraya //MU_4,27.18// yath nauyyino mithy sthuspandamatis tath / asatyaivotthit nityam kr parampar //MU_4,27.19// indrajlam ida viddhi myracitapajaram / manomanananirma na san nsad iva sthitam //MU_4,27.20// brahmaiveda jagat sarvam anyatys tv ata kuta / prasaga kda ko 'sau kva csau paritihati //MU_4,27.21// aya girir aya sthur ity ambaravibhrama / manaso bhvandrhyd asat sad iva lakyate //MU_4,27.22// prapacacaturrambham antas tuccham ida jagat / sakmatmanana tyaktvnyad rma bhvaya //MU_4,27.23// yath svapne mahrambho bhrntir eva na vastusat / drghasvapna tathaiveda viddhi cittopakalpitam //MU_4,27.24// dyamnamahbhoga ghyamam avastukam / koam bhujagn sasrambara tyaja //MU_4,27.25// asad etad iti jtv mtra bhva niveaya / anudhvati ka prjo vijya mgatikm //MU_4,27.26// svasakalpottharphy manorathamay striyam / yo 'nugacchati mhtm dukhasyaiva sa bhjanam //MU_4,27.27// vastuny asati loko 'ya ytu kmam avastuni / yas tu vastu parityajya yty avastu sa nayati //MU_4,27.28// manovymoha eveda rajjvm ahibhaya yath / bhvanmtravaicitryc ciram vartate jagat //MU_4,27.29// asadabhyuditair bhvair jalntacandracacalai / vacyate bla eveha na tattvajo bhavda //MU_4,27.30// ya ima guasaghta bhvayan sukham hate / pramri sa jao jya vahnv appratibimbite //MU_4,27.31// asad evedam bhogi dyate dyapajaram / manomanananirma hdaye nagara yath //MU_4,27.32// ida cittecchayodeti lyate ca tadicchay / mithyaiva dyate sphra gandharvanagara yath //MU_4,27.33// rma nae jagaty asmin na kicid api nayati / yukte 'pi ca jagaty asmin na kicid api yujyate //MU_4,27.34// manaprakalpite bhagne hdi vistrapattane / vddhi vopagate brhi ki vddha kasya ki kata //MU_4,27.35// krrthena yathodeti bln hdi pattanam / manas tadvad evedam udety avirata jagat //MU_4,27.36// na kicit kasyacin naam indrajlajale yath / bhrae nae tathaivsmin sasre vibhavotthite //MU_4,27.37// yad asat tad asat syc cet tat ki kasya kila katam / ato haravidbhy sasro nma nspadam //MU_4,27.38// asad eva yad atyanta tasmin ki nma nayati / nbhve hi dukhasya ka prasago mahmate //MU_4,27.39// sad eva v yad atyanta tasya ki nma nayati / brahmaiveda jagat sarva sukhadukhe kim utthite //MU_4,27.40// sarvatrsatyabhte 'smin prapacaikntakrii / sasre kim updeya prjo yad abhivchatu //MU_4,27.41// sarvatra satyabhte 'smin brahmatattvamaye 'pi ca / ki syt tribhuvane heya prj pariharantu yat //MU_4,27.42// asat sad v jagaj jasya tensau sukhadukhayo / agamya eva mrkhas tu ttyena dukhita //MU_4,27.43// dv ante 'pi yan nsti vartamne 'pi san na tat / yo 'bhivchaty asad rma tasysattaiva iyate //MU_4,27.44// dv ante ca yat satya vartamne sad eva tat / yasya sarva sad eva syt tasya sattaiva iyate //MU_4,27.45// asatyabhta toynta candravyomalatdikam / bl evbhivchanti manomohya nottam //MU_4,27.46// blo hi vitatkrair vasturiktai prayojanai / santoam ety anantya dukhya na sukhya tu //MU_4,27.47// tasmn m bhava blas tva rma rjvalocana / anityatm ihlokya nityam raya susthiram //MU_4,27.48// asad idam akhila may sameta tv iti vigaayya viditstu m te / sad iha hi sakala may sameta tv iti ca vilokya viditstu m te //MU_4,27.49// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_4,27.50// yathbhtrthayogopadeo nma sarga aavias sarga vasiha: nae dhane 'tha drdau okasyvasaro 'tra ka / indrajle kad de nae k paridevan //MU_4,28.1// gandharvanagarasyrdhe bhite dite 'tha v / avidye sutdau v ka kramas sukhadukhayo //MU_4,28.2// prpte dhane 'tha drdau harasyvasaro hi ka / vddhy mgaty kim nando jalrthina //MU_4,28.3// dhanadreu vddheu dukha yukta na tuat / vddhy mohamyy kas samvsavn iha //MU_4,28.4// yair eva jyate rgo mrkhasydhikat gatai / tair eva bhogai prjasya virga upajyate //MU_4,28.5// apradarino mh bhogair ynti tuatm / prvalokinas tv etair virga ynti sdhava //MU_4,28.6// ato rghava tattvajo vyavahreu saste / naa naam upekasva prpta prptam uphara //MU_4,28.7// angatn bhognm avchanam aktrimam / gatn ca sambhoga iti paitalakaam //MU_4,28.8// sasrasambhrame hy asmi channtmany tatyini / tath vihara sambuddho yath nysi mhatm //MU_4,28.9// sasrambarasysya prapacaracite krame / samyak sama na payanti ye hats te kubuddhaya //MU_4,28.10// yay kaycid yuktyeha yasya dyagatrati / parimajjati tasycch na kvacin nirmal mati //MU_4,28.11// yasysad idam ity sth nivtt sarvavastuu / krokaroti sarvaja nvidy tam avstav //MU_4,28.12// aha jagac caikam ida sarvam eveti yasya dh / sthnsthe parityajya sasthit sa na majjati //MU_4,28.13// uddha sadasator madhya pada buddhyvalambya ca / sabhybhyantara viva m gha vimuca m //MU_4,28.14// atyantavitatas svacchas sarvavn sarvavarjita / vyomavat tiha nrga rma kryakaro 'pi san //MU_4,28.15// yasya necch na cnicch jasya karmai tihata / na tasya lipyate praj padmapattram ivmbubhi //MU_4,28.16// daranasparandni m karotu karotu v / tavendriyagao gauas tvam aniccho bhavtmavn //MU_4,28.17// mamedam ity asadbhte indriyrthe bhavanmana / m nimajjatv amagna san m karotu karotu v //MU_4,28.18// yadi te nendriyrthars svadate hdi rghava / tad asi jtavijnas samuttro bhavravt //MU_4,28.19// asvditendriyrthasya satanor atanor api / anicchato 'pi sampann muktir arthavat tava //MU_4,28.20// uccaipadya paray prajay vsangat / pupd gandham ivodra ceto rma pthak kuru //MU_4,28.21// sasrmbunidhv asmin vsanmbupariplute / ye prajnvam rhs te tr bruit pare //MU_4,28.22// kuradhrgraitay dhiy paramadhray / pravicrytmanas tattva tat tva sva padam via //MU_4,28.23// yath tattvavida prj jnabhitacetasa / viharanti tath rma vihartavya na mhavat //MU_4,28.24// jvanmukt mahtmno nityatpt mahay / crair anugantavy na bhogakpa ah //MU_4,28.25// na tyajanti na vchanti vyavahra jagadgatam / sarvam evnuvartante parvaravido jan //MU_4,28.26// prabhvasybhimnasya gun yaasa riya / na kvacit kpa loke mahntas tattvadarina //MU_4,28.27// sunye 'pi na khidyante devodyne nasagina / niyati ca na mucanti mahnto bhskar iva //MU_4,28.28// vigatecch yathprptavyavahrnuvartina / vicaranty asamunnaddhs svasth deharathasthit //MU_4,28.29// tvam api prptavn rma vivekam imam gatam / prajbalena cnena jne svastho 'si sundara //MU_4,28.30// spa dim avaabhya nirmno gatamatsara / viharsmin bhuva phe par siddhim avpsyasi //MU_4,28.31// svasthas sarvehitatyg drlokitavchana / par talatm antar dya viharnagha //MU_4,28.32// vlmki: ittha gir vimalay vimalayasya rmo munes sa parima ivbabhse / jnmtena madhurea virjatnta pra aka iva talat jagma //MU_4,28.33// yathbhtrthvabodhavyavahrayogopadeo nma sarga ekonatrias sarga rma: bhagavan sarvadharmaja vedavedntapraga / vasta iva tihmi uddhbhir bhavaduktibhi //MU_4,29.1// udri viraktni pealny ucitni ca / rotu tpti na gacchmi vacsi vadatas tava //MU_4,29.2// jty rjasasttviky kathanvasarntare / utpattir bhavat prokt bhagavan padmajanmana //MU_4,29.3// atrya mama sandeho mahtman hdi vartate / sarvasaayavicchedakrinn u tad ucyatm //MU_4,29.4// kvacid abjt kvacid vyomna kvacid at kvacij jalt / citrotpatti katha prokt stre kamalajanmana //MU_4,29.5// vasiha: bahni brahmalakyi akarendraatni ca / nryaasahasri samattni rghava //MU_4,29.6// adynyeu vicitreu brahmeu ca bhriu / nncravihri viharanti sahasraa //MU_4,29.7// tulyaklam ananteu klntarabhaveu ca / jagatsu prodbhaviyanti bahny anyni bhria //MU_4,29.8// tem abjodbhavdn tev aeu divaukasm / utpattayo mahbho vicitr kathit divi //MU_4,29.9// kadcit saya rvya kadcit padmajodbhav / kadcid api vaiavya kadcin muninirmit //MU_4,29.10// kadcid abjajo brahm kadcit salilodbhava / aodbhava kadcic ca kadcij jyate 'mbart //MU_4,29.11// kasmicid ae tryako 'rka kasmicid api vsava / kasmicit puarkka kasmicit tryaka eva hi //MU_4,29.12// kasycid bhr abht sau nrandhratarusaka / kasycin naranrandhr kasycid bhdharvt //MU_4,29.13// bhr abhn mmay kcit kcid sd danmay / sd dhemamay kcit kcin msamay tath //MU_4,29.14// ihaiva knicit tni jaganty anyny athnyath / anyo'nyaikaikalokni nirvedhsy api knicit //MU_4,29.15// anantni jaganty asmin brahmatattvamahmbare / ambhodhivcivrajavan nimajjanty udbhavanti ca //MU_4,29.16// yath tarag jaladhau mgat marau yath / kusumni yath cte tath vivariya pare //MU_4,29.17// bhnor gaayitu aky ramiu trasareava / lolavapuo brahmatattve na jagat ga //MU_4,29.18// yath maakajlni varsv ikuvanliu / utpatyotpatya nayanti tathem lokasaya //MU_4,29.19// na ca vijyate kasmt klt prabhti cgat / nitygampyapar ets sargaparampar //MU_4,29.20// andimatyo 'virata prasphuranti taragavat / prvt prva kilbhvas tata prvatara tath //MU_4,29.21// bhtv bhtv pralyante sursuranardik / sarittaragabhagyaits samast bhtajtaya //MU_4,29.22// yathedam aa vairica tath brahmapaktaya / sahasraa parik nlik vatsarev iva //MU_4,29.23// anys samprati vidyante vartamnaarrak / pre brahmapurasysya vitate brahmaa pade //MU_4,29.24// brahmay any bhaviyanti bahvyo brahmapurariya / purastc ca vinakyanti bhtv bhtv yath gira //MU_4,29.25// brahmay any bhaviyantyas sthits sargaparampar / gha iva mdo rv akure pallav iva //MU_4,29.26// yvatsamudra jaladhau yath jalarayormaya / yvadbrahma cidke tath tribhuvanariya //MU_4,29.27// sphrkravikrhy prekyam na kicana / unmajjantyo nimajjantyo na saty npy asacchriya //MU_4,29.28// ja rasnvits tanvyas t evlalat iva / taragasamadharmiyo danaaarrik //MU_4,29.29// sarvs sikon citrcraviceit / citrkravikr ca citrarp ca saya //MU_4,29.30// vyatirikt na sarvet samagrs sidaya / tattvajaviay rma salild iva vaya //MU_4,29.31// ynti sayo devj jaladd iva vaya / tasmd evkhil jt lokd iva daya //MU_4,29.32// vyatirikt na sarvet samasts sidaya / vyatirikt ivbhnti svhl almaler iva //MU_4,29.33// iha siu pusu niksu ca rghava / paramn nabhaso jtatanmtramalamlitam //MU_4,29.34// kadcit prathama vyoma pratihm upagacchati / tata prajyate brahm vyomajo 'sau prajpati //MU_4,29.35// kadcit prathama vyu pratihm upagacchati / tata prajyate brahm vyujo 'sau prajpati //MU_4,29.36// kadcit prathama vri sphratm adhigacchati / tata prajyate brahm jalajo 'sau prajpati //MU_4,29.37// kadcit prathama pthv sphratm adhigacchati / tata prajyate brahm prthivo 'sau prajpati //MU_4,29.38// iti catvri sampya pacama vardhate yad / tad tajjatayaivea kurute jgat kriym //MU_4,29.39// kadcid apsu vyau v susphre vpi tejasi / svaya sampadyate kacit pumn praktibhvata //MU_4,29.40// tasytha puso vadant kadcij jyate padt / kadcid ast phd v kadcil locant kart //MU_4,29.41// kadcit puruasysya nbhe padma prajyate / tasmin sacarate brahm padmajo 'sau prakrtita //MU_4,29.42// myeya svapnavad bhrntir mithyracitacakrik / manorjyarucir lol salilvttisundar //MU_4,29.43// kim ivsy vada japtau katha sambhavatha no / na ced blamanorjyam ida paryanuyujyate //MU_4,29.44// kadcid ambare uddhe manastattvnurajant / sauvara brahmagarbha ca svayam aa pravartate //MU_4,29.45// kadcid ea puruo vrya sjati vrii / tasmt prajyate padma brahmam atha v mahat //MU_4,29.46// tasmt prajyate brahm kadcid bhskaro hy asau / kadcid varuo brahm kadcid vyur abjaja //MU_4,29.47// evam antarvihnsu vicitrsv iha siu / vicitrotpattayo rma brahmao vividh gat //MU_4,29.48// nidaranrtha ses tu mayaikasya prajpate / bhavate kathitotpattir asyevnyasya vnagha //MU_4,29.49// manovijmbhaam aya sasra iti sanmate / sambodhanya bhavatas sikrama udhta //MU_4,29.50// ts sttvikprabhtayo jtayas tv ittham gat / iti te kathanyaia sikrama udhta //MU_4,29.51// punas si punar na punar dukha punas sukham / punar aj punas tajj bandhamokadau puna //MU_4,29.52// puna punas sikar ptasnehadabhta / dp iva ktlok pramyanty udbhavanti ca //MU_4,29.53// dehotpattau vine ca dpn brahmam api / klendhikat tyaktv ne bhedo na kacana //MU_4,29.54// puna kta punas tret puna ca dvpara kali / punar vartate sarva cakrvartehay jagat //MU_4,29.55// punar manvantarrambh puna kalpaparampar / puna puna kryada prta prtar ahar yath //MU_4,29.56// loklokakalklakalankalitntaram / puna punar ida sarva na kicana puna puna //MU_4,29.57// anhate pratapte 'yapie 'nalaka iva / ime bhvs sthit nitya cidke svabhvata //MU_4,29.58// kadcid anabhivyakta kadcid vyaktim gatam / idam asti pare tattve sarva vka ivrtavam //MU_4,29.59// citspanda eva sarvtm sarvadaivedkti / yad asmj jyate sargo dvndutvam iva locant //MU_4,29.60// citas sarvs samynti santats sidaya / tatsth evpy atatsthbh candrd iva marcaya //MU_4,29.61// na kadcana sasra kilya nma sarvad / sarvaaktv asasraaktit vidyate yata //MU_4,29.62// na caiveda kadcit tu sdho jagad andam / sarvaaktau hi sasraaktit vidyate yata //MU_4,29.63// mahkalpvadhi klam asasritayeddhay / na bhaviyati sasra idnm iti yujyate //MU_4,29.64// jady sarvam eveda brahmaiveti mahmate / nsti sasra ity etad upapadyata eva na //MU_4,29.65// ajady tv avicchinnasasritvd anratam / nity sasramyeyam ity asyaivopapadyate //MU_4,29.66// puna puna ca bhvitvn na kadcid andam / jagad ity etad apy ukta na m raghunandana //MU_4,29.67// anrata patadbht dio dv vinavar / vinda jagat sarvam iti ki nopapadyate //MU_4,29.68// sarvadoditacandrrk dio dv sthircal / avini jagat sarvam ity apy avitathopamam //MU_4,29.69// na tad asti na yat tasminn ekasmin vitattmani / sakalpakalanjlam ankhye nopapadyate //MU_4,29.70// puna punar ida sarva punar maraajanman / punas sukha punar dukha puna karaakarma //MU_4,29.71// punar punar vyoma punas smbudhayo 'draya / abhyudeti punas si avad arkaprabh yath //MU_4,29.72// punar daity punar dev punar lokntarakrama / punas svargpavargeh punar indra puna a //MU_4,29.73// punar nryao deva punar manusutdaya / punar calaccrucandrrkavarunil //MU_4,29.74// sumerukarik kntakakesaralin / phullasphtodarodeti rodasnalin puna //MU_4,29.75// vyomaknanam kramya valgaty aunakhotkarai / tamakarigha bhettu punar bhskarakesar //MU_4,29.76// punar indu calacctamajarsundarai karai / karoty amtam hlda digvadhmukhamaanam //MU_4,29.77// punas svargataro puyakayavtasamrit / patantha vinunng puyaktphalaplaya //MU_4,29.78// puna kryakriypakais sasrrambhanmakam / kicit paapaa ktv yti klakapijala //MU_4,29.79// punar indrlike yte rjyam svdya kesaram / yty aparadevendraapadas svargapakajam //MU_4,29.80// puna kla ktpta kalukurute kali / sacakriam ivmbhodhi pravddho 'vakarnila //MU_4,29.81// puna klakullena ktabhtaarvakam / cakram vartate vegd ajasra klanmakam //MU_4,29.82// punar nrasatm eti jagad dhvastaubhasthiti / abhybhtakalpnta saukam iva knanam //MU_4,29.83// punar arkagavagnidagdhnantakalevaram / sarvabhtsthisampra jagad eti manatm //MU_4,29.84// puna kulcalkrapukarvartavaraai / ntyadbhasmabhatphen yty ekravat jagat //MU_4,29.85// punas santavyvambu rikta sakalavastubhi / tadaprvam ivka jagad yti nyatm //MU_4,29.86// puna katipay bhuktv sams samarasaya / jvita jray tanv brahmdhytmani lyate //MU_4,29.87// punar anyena klena tathaiva jagat gaam / manas tanoti vai nye gandharvo nagara yath //MU_4,29.88// punas sargasamrambha puna pralayasambhava / sarva punar ida rma cakravat parivartate //MU_4,29.89// kim etasmin mahmyambare drghaambare / rma satyam asatya v nirya yad ihocyate //MU_4,29.90// drkhyyikeveya rma sasracakrik / kalpanracitkr vastuny tu vastuta //MU_4,29.91// aviralam idam tata vikalpair asaduditktibhir dvicandrakalpai / viracitam asat tu yan na sat taj jagad iha tena vimhat kimutth //MU_4,29.92// jagatsattsattnirayayogopadeo nma sarga trias sarga vasiha: kriyvieabahul bhogaivaryahatay / nvekante yad satya na payanti ahs tad //MU_4,30.1// ye tu pra gat buddher indriyair na vakt / ta et jgat my payanti karabilvavat //MU_4,30.2// nanu t jgat my jvo dv vicravn / ahakramay sth tyajaty ahir iva tvacam //MU_4,30.3// asaktat tato 'bhyetya punar nma na jyate / ketre 'pi sucira tihad bja dagdham ivgnin //MU_4,30.4// dhivydhipartya prtar vdya vinine / prayatante arrya hitam ajs tu ntmane //MU_4,30.5// tvam apy ajavad ajasya arrasya samhitam / m sampdaya dukhya bhavtmaikaparyaa //MU_4,30.6// rma: drkhyyikeveya nma sasracakrik / kalpanracitkr vastunyeti ki prabho //MU_4,30.7// vasiha: jaganmysvarpasya varanvyapadeata / drkhyyik rma varyamn may u //MU_4,30.8// asty asmin vasudhphe vicitrakusumadruma / magadh nma vikhyta rm janapado mahn //MU_4,30.9// kadambavanavistr tlvalitajagala / vicitravihagavyhas sarvcaryamanohara //MU_4,30.10// sasyasakaasmnta puropavanamaita / kamalotpalakalhraprasarvasarittaa //MU_4,30.11// udynadolvilasallalangeyaghughum / niopabhuktakusumanrandhraviikhvani //MU_4,30.12// tatraikasmin giritae karikrasamkule / kadalaanrandhre npagulmavirjite //MU_4,30.13// kjaccakoracamare dhvanannirjharavrii / phullactalatjle pragtakalakokile //MU_4,30.14// pulindalllulite tlvtanabhastale / utphullapadminre jvajvakajvite //MU_4,30.15// pupaughasphrjadanile kesarruadhlini / kraavaktrve saratsarasasrase //MU_4,30.16// tasmin nagavare puye vicitravihagadrume / kacit paramadharmtm munir sn mahtap //MU_4,30.17// dranm mahat tapoyogena sayuta / kadambaphavstavyo vtargo mahmati //MU_4,30.18// rma: is tapasv bhagavan vipine kena hetun / katha vpy avasat phe kadambasya mahtaro //MU_4,30.19// vasiha: aralometi vikhyta pit tasya babhva ha / nmnpara iva brahm tasminn evvasad girau //MU_4,30.20// tasysv ekaputro 'bht kaco devaguror iva / tena srdha sa putrea ntav jvita vane //MU_4,30.21// athsau aralomtra bhuktv yugagaa yayau / tyaktadehas surgra tyaktana khago yath //MU_4,30.22// eka eva vane tasmin dra praruroda ha / dapantapitka karua kuraro yath //MU_4,30.23// mtpitviyogena okasantpitaya / mlnim abhyyayau nna hemanta iva pakajam //MU_4,30.24// blo 'sv atha dntm vanadevatay vane / ittham vsito rma taddyaarray //MU_4,30.25// iputra mahprja kim aja iva rodii / sasrasya na kasmt tva svarpa vetsi cacalam //MU_4,30.26// sarvadaived sdho sasr sasti cal / jyate jvate pacd avaya ca vinayati //MU_4,30.27// yad yat kicid dor dya brahmdikam ida mune / gantavyas tena sarvea vino ntra saaya //MU_4,30.28// tadartha m kth vyartha vida marae pitu / avayabhvy astamayo jtasyharpater iva //MU_4,30.29// aarrm iti rutv giram raktalocana / dhairyam sdaym sa ikha stanitd iva //MU_4,30.30// utthyvayaka ktv pctya pitur dta / cakra tapase buddhi dhm uttamasiddhaye //MU_4,30.31// brhmea karma tasya vipine caratas tapa / anantasakalpamaya rotriyatva babhva ha //MU_4,30.32// ajtajeyabuddhes tu surotriyatay tay / na viarma ceto 'sya pavitre 'pi dhartale //MU_4,30.33// kevala sarvam evedam api uddha dhartalam / auddham iva payan sa na reme kvacid eva hi //MU_4,30.34// atha sakalpaym sa svasakalpanayaiva sa / vkgram eva sauddha sthitir atrocit mama //MU_4,30.35// tad idn tapas tapsye tapas yena khiu / khagavat sthitim pnomi khsu ca daleu ca //MU_4,30.36// iti sacintya sajvlya hutam atibhsvaram / juhva tasmin protktya msa sva skandhabhittita //MU_4,30.37// atha grvavndasya samagr galabhittaya / manmukhasthena m yntu vipramsena bhasmast //MU_4,30.38// iti sacintya bhagavn saptrcis tasya dehavn / puro babhva dptur dptur vkpater iva //MU_4,30.39// uvca vacana vrakumrbhimata varam / gha sthpita sdho koakon mai yath //MU_4,30.40// ity uktavantam analam arghapupopaobhin / sampjya stutivdena prha viprakumraka //MU_4,30.41// bhagavan bhtapry bhuva pvanam aganam / npnomi tena vkm upari sthitir astu me //MU_4,30.42// ity ukte muniputrea sarvadevamukha ikh / evam astu tam ity uktv jagmntardhim vara //MU_4,30.43// tasminn antarhite deve kat sndhya ivmbude / prakma kumro 'sv prendur ivbabhau //MU_4,30.44// adhigatbhimatnanamaaladyutijavena jahsa sa tuimn / ainam ptakalkulam ambuja vikasita ca sita smitaobhin //MU_4,30.45// dropkhyne dravarapradna nma sarga ekatrias sarga vasiha: atha knanamadhyastha cumbitmbudamaalam / madhyhnakhinnasryvasevitaskandhamaapam //MU_4,31.1// mimnam iva dikkukr drghair viapabhubhi / lokayanta kakubho viksikusumekaai //MU_4,31.2// vtvalulitnalpabhramadbhramarakuntalam / pramrjayantam n mukha pallavapibhi //MU_4,31.3// kacchair urugulucchcchamajarpujapijarai / syair iva satmblair hasantam alimlitai //MU_4,31.4// latvilsanollsipupakesaradhlibhi / baddhamaalbhoga prendum iva dptibhi //MU_4,31.5// sakaa viapvaly kujakjaccakoray / gyatkinnaray siddhavthyeva jagad uccay //MU_4,31.6// latphopavinm adholambai kalpinm / kalpai obhita vyoma sendracpair ivmbudai //MU_4,31.7// magnonmagnai pratiskandha cmarair bhsita sitai / cakornugatai prais savatsaram ivendubhi //MU_4,31.8// kapijalakallpai kalakokilakjitai / jvajvavirvai ca pragyantam ivorjitai //MU_4,31.9// kdambakakadambai ca kulyaktakelibhi / svargakoaravirntais siddhair jagad ivvtam //MU_4,31.10// pravlruahastbhir alinetrbhir ritam / apsarobhir iva svarga majarbhir itas tata //MU_4,31.11// sendracpa vilolena kusumotkarareun / majarpijara yma vidyutvantam ivmbudam //MU_4,31.12// sahasrabhujakhhya pritkakoaram / vivarpam ivonntta candrrkaktakualam //MU_4,31.13// tale niaangendra vyomni trgakulam / latpupamaya madhye bhmaalam ivparam //MU_4,31.14// pitmaham iveaailaknanakhinm / phalapallavapup koam ekam ivvanau //MU_4,31.15// dadhna kalikjla sthagita pupadhlibhi / kacchev arkakaracchannatrjlam ivmbaram //MU_4,31.16// vilolavihagais skandhai kulyakulasakulai / valita bhtala lolalokair janapadair iva //MU_4,31.17// majarsupatkhya latmaapamaitam / pupamakkoladhavala pupaprakarapritam //MU_4,31.18// kjaccakoracamaraukakokilarikam / ghanastabakasachannakuhargragavkakam //MU_4,31.19// sacaratpakijanata madamantharakoaram / sarvs vanadevnm antapuram ivottamam //MU_4,31.20// bruadbhgataragaughai pupakesararibhi / rjamna patantbhis saridbhir iva parvatam //MU_4,31.21// bhramadbhi pupapattraughair mandavtavilsibhi / vardhamnair vtaskandha ubhrbhrair iva bhdharam //MU_4,31.22// mtagaghaaghena jnustambhena phin / bhogin baddhapada taeneva mahcalam //MU_4,31.23// vicitravarapak skandhakoaracrim / vta khagn vndena bhtnm iva giam //MU_4,31.24// stabakgulijlena lolenbhinayakriym / diantam iva valln pranttn vannilai //MU_4,31.25// kacid eva niro me nrth cpaiti tuita / ntyantam iva puphyair latvalayavalganai //MU_4,31.26// latkntaikakntatvc chgrarasanirbharam / kkalyeva pragyanta mattlijananissvanai //MU_4,31.27// rd unmuktakusuma siddhn vyomacrim / svgatnva kurva kokillikulravai //MU_4,31.28// phalapupalatollsam aunnatya ca mahruhm / vihasantam ivcchbhi pupakumaladptibhi //MU_4,31.29// prijtam ivjetum rdhvagais skandhamaalai / vyomntar abhidhvantam alam uddhurakandharam //MU_4,31.30// madhyabhgasphuradbhgais stabakair ghanapakmabhi / sahasrkatvam atulair jetum aindram ivodyatam //MU_4,31.31// kacatkusumagucchcchaphamaigavtam / ptld utthita eam iva vyomadidkay //MU_4,31.32// rajasoddhlitkra dvityam iva akaram / chyay phalaliny samastamuniakaram //MU_4,31.33// nibiadalanibaddhabhittibhgai kusumalatnavamaapair upetam / puram iva gagane kadambavka khagakulangarasakaa dadara //MU_4,31.34// dropkhyne kadambavarana nma sarga dvtrias sarga vasiha: tam athsau mahbuddhi phalapallavalinam / nandamantharaman puparpcalopamam //MU_4,32.1// kadamba rodasstambham ruroha vanasthitam / ekravagata auri kalpavkam ivonnatam //MU_4,32.2// tatrsau vyomalagny khy prntapallave / vivedhigatkam aikaprntabuddhavat //MU_4,32.3// athopaviya mduni navapallavaviare / kaam lokits tena dia kautukamantharam //MU_4,32.4// saridekvalramy ailendrastanakumal / nirmalkakavar lolanlmbudlak //MU_4,32.5// nladvalavasan pupagauravangik / ghtasgarprakala purabha //MU_4,32.6// dhtapraphullapadminyas sugandhimukhamrut / grmaghughumakkalyo nirjharravanpur //MU_4,32.7// dyumrdhno mahpd vanlromarjaya / jagalorunitambinya candrrkaktakual //MU_4,32.8// lisacrakedracandanasthsakkit / ikharorasijlagnahimaubhrmbuduk //MU_4,32.9// mahravapayapranavamaanadarpa / vkaughagharmapulak bhuvanntapurntar //MU_4,32.10// rtavasnnadhriyo lagnasryukukum / vicitrakusumopet candrusitacandan //MU_4,32.11// gaganatalalatdalopavia prastavanvalivrivhave / tribhuvanavanit dadara ha kusumanirantaramait da //MU_4,32.12// dropkhyne dradigavalokana nma sarga trayastrias sarga vasiha: tata prabhti tatrsau prasiddhas tpasrame / kadambadra iti ras tapasi drue //MU_4,33.1// tasmil latdale sthitv vilokya kakubha kaam / dha padmsana baddhv digbhya pratyhttman //MU_4,33.2// ajtaparamrthena kriymtre ca tihat / phalakrpayayuktena manas so 'karon makham //MU_4,33.3// nabhogatalatpattrasasthitena vanntare / sarvs svamanas tena kt yajakriy kramt //MU_4,33.4// tatrsau daa vari manasaivyajat surn / gavvanaramedhdyair yajair vipuladakiai //MU_4,33.5// klenmalat yte vitate tasya cetasi / bald avatatrntar jnam tmaprasdajam //MU_4,33.6// tato virvarao vigaladvsanmala / avasat pallave tasmin munir vigatakalmaa //MU_4,33.7// sa dadaraikad tasy latym agratas sthitm / vanadev vilkm lolakusummbarm //MU_4,33.8// kminkntavadan madaghritalocanm / nlotpalmodavatm atva sumanoharm //MU_4,33.9// tm uvcnavadyg sa munir vinatnanm / kokila kusumpranat vanalatm iva //MU_4,33.10// k tvam utpalapattrki parivikobhitasmar / vayasym iva puphy lat kim adhitihasi //MU_4,33.11// ity ukt mgavk gaur pnapayodhar / munim ha manohri mugdhkaram ida vaca //MU_4,33.12// yni yni durpni vchitni mahtale / prpyante tni tny u mahatm eva ycay //MU_4,33.13// aham asmil latkre tvatkadambbhyalakte / latlllay brahman vipine vanadevat //MU_4,33.14// hya caitrasitapakasya trayoday smarotsave / babhva vanadevn samjo nandane vane //MU_4,33.15// smodapupabhramare kokilliparicchad / tatrham agama ntha trailokyalalansada //MU_4,33.16// tato d may sarv vayasy madanotsave / aputray putrayuts tenha dukhit bham //MU_4,33.17// tvayi sarvrthisrthasya bhatkalpatarau sthite / antheva katha ntha kila ocysmy aputrik //MU_4,33.18// dehi me bhagavan putra no ced deham ihgnaye / prakaromy huti putradukhadhopantaye //MU_4,33.19// tm ity uktavat tanv vihasya munipugava / prha hastagata pupa tasyai dattv daynvita //MU_4,33.20// gaccha tanvagi msena pjrham alilocanam / prasoyase suta knta prasnam iva sallat //MU_4,33.21// ki tv asau maraveappinyetas tvay yata / ycita kcchrasamprpyajnas tena bhaviyati //MU_4,33.22// ity uktv sa munis tanv prasannamukhamaalm / paricary karomti prrthanotk vyasarjayat //MU_4,33.23// s jagmtmasadana so 'tihat svtman saha / avahat kramaa kla tusavatsarkita //MU_4,33.24// atha drghea klena saivotpalavilocan / dvdabdam updya suta munim upyayau //MU_4,33.25// sampraamyopaviygre munim indusamnan / uvca kalay vc ctadrumam ivlin //MU_4,33.26// aya sa bhagavan bhavya kumra putra vayo / kto may samagr kaln kila kovida //MU_4,33.27// prabho kevalam etena jna ndhigata ubham / yena sasrayantre 'smin na puna paripyate //MU_4,33.28// jna tvam evsya vibho kpayopadidhun / ko hi nma kule jta putra maurkhye niyojayet //MU_4,33.29// evavadant sa munir macchiyam abale sutam / ihaiva sthpayaina tvam ity uktv t vyasarjayat //MU_4,33.30// tasy gaty sa pitur antevsitay tad / atihat sayato dhmn arkasyevrua pura //MU_4,33.31// kadarthaprpyavijna tata citrbhir uktibhi / cira klam asau tatra muni putra vyabodhayat //MU_4,33.32// khyyikkhynaatair dntair dakalpitai / tathetihsavttntair vedavedntanicayai //MU_4,33.33// anudvegitay nitya vistarea kathkramai / anubhtim uprhai rhair atidhiy dhiyi //MU_4,33.34// anubhavavaato rastiriktair alam ucitrthavacogaair mahtm / jalada iva ikhaina purasstha tanayam abodhayad ambare mahari //MU_4,33.35// drasutvabodhana nma sarga catustrias sarga vasiha: kadcid atha mrgea tena kailsavhinm / aha sntum adytm vyomavthigato 'gamam //MU_4,34.1// nirgatya nabhasas saptamunimaalakoart / rtrau prpto 'smi sumate drataruphakham //MU_4,34.2// yvac chomi viapakuhart knane vaca / kumalmbhojabaddhasya apadasyeva nissvanam //MU_4,34.3// u putra mahbuddhe vastuno 'sya samm imm / varaymi mahcarym ekm khyyik tava //MU_4,34.4// asti rj mahvryo vikhyto bhuvanatraye / nmn svottha iti rm jagadkramae kama //MU_4,34.5// yasynusana sarve bhuvanev api nyak / irobhir dhrayanty uccai cmaim ivottamam //MU_4,34.6// yas shasaikarasiko nncaryavihravn / kenacit triu lokeu na mahtm vakta //MU_4,34.7// yasyrambhasahasri sukhadukhapradny alam / sakhytu naiva akyante kallol jaladher iva //MU_4,34.8// yasya vrya suvryasya na astrstrair na pvakai / kenacid bhuvane krntam kam iva muin //MU_4,34.9// yady vitatrambh ll nirmabhsurm / na mang anukurvanti akropendrahar api //MU_4,34.10// trayas tasya mahbho deh digbharaakam / jagad kya tihanti uttamdhamamadhyam //MU_4,34.11// vyomany evtivitate jto 'sau triarraka / tatraiva ca sthiti yta abdavtakhapakivat //MU_4,34.12// tatraivpragagane nagara tena nirmitam / caturdaamahrathya vibhgatrayabhitam //MU_4,34.13// vanopavanamlhya krikharisundaram / muktlatvivalita vpsaptakabhitam //MU_4,34.14// talotmakkadpadvayavirjitam / rdhvdhogatirpea vaimrgea sakulam //MU_4,34.15// tasminn evtivipule pattane tena bhbht / sacrio viracit mugdhvavarak ga //MU_4,34.16// rdhve kecid adha kecin madhye kecin niyojit / kecic cirea nayanta kecic chghravinina //MU_4,34.17// asitacchdancchann navadvravibhit / anratavahadvt bahuvtyannvit //MU_4,34.18// dpapacakasloks tristh ukladrava / maslepamdava pratolkulasakul //MU_4,34.19// myay racits tena rj teu mahmate / rakitro mahyak nityam lokabhrava //MU_4,34.20// athvavarakaugheu calatsu sa mahpati / karoti vividh kr nev iva vihagama //MU_4,34.21// triarras sa tev antas tair yakais saha putraka / lllasam uitvu punar nikramya gacchati //MU_4,34.22// tasyecch jyate vatsa kadcic calacetasa / pura bhaviyannirma kicid ymti nical //MU_4,34.23// bhtvia ivvegt tata utthya dhvati / pura tad apy avpnoti gandharvair iva nirmitam //MU_4,34.24// tasyecch jyate nma kadcij jaacetasa / vina sampraymti tenu sa vinayati //MU_4,34.25// punar utpadyate tra khn mahormir ivmbhasa / vyavahra tanoty uccai punar rambhamantharam //MU_4,34.26// svayaiva vyavahtytha kadcit paridyate / ki karomdam ajo 'smi dukhito 'smti ocati //MU_4,34.27// mudam etya kadcic ca svayam yti pnatm / prvvarajalollsaprd iva nadraya //MU_4,34.28// pibati valgati gacchati jmbhate sphurati bhti na bhti ca bhsura / suta mahmahim sa mahpati patir apm iva vtaraykula //MU_4,34.29// svotthavibhavavarana nma sarga pacatrias sarga vasiha: athpcchat sutas tatra jambudvpe mahnii / kadambgrvaclastha pitara pvanaya //MU_4,35.1// putra: ko 'sau svottha iti khyto bhpas ttottamkti / kathita ca kim etan me tvayaitad brhi tattvata //MU_4,35.2// kva bhaviyati nirma vartamne kva gamyatm / ubhayrthaviruddhatvn mohrthya vacas tava //MU_4,35.3// dra: u putra yathbhtam etat te kathaymy aham / yena sasracakrasya tattvam asyvabudhyase //MU_4,35.4// asadabhyutthitrambham avastumayam tatam / sasrasasthnam idam evam kathita may //MU_4,35.5// paramn nabhaso jtas sakalpas svottha ucyate / jyate svayam evsau svayam eva vilyate //MU_4,35.6// tatsvarpam ida sarva jagad bhogi vidyate / jyate tena jtena tasmin nae vinayati //MU_4,35.7// brahmavivindrarudrds tasyaivvayavn vidu / viapn iva vkasya gva mahbhta //MU_4,35.8// nye vyomani teneda nirmita trijagatpuram / pratibhsnusandhnamtreaitya viricatm //MU_4,35.9// yatreme vitatlok lokako caturdaa / vanopavanaplya ca yatrodynaparampar //MU_4,35.10// krikhario yatra sahyamandaramerava / toadpt candrrkau dpau yatrnilkatau //MU_4,35.11// sryukacadlolataragottugamauktik / vahantyas sarito yatra sanmuktvalaya cal //MU_4,35.12// ikukrdisalil mairatnabiskur / aurvnalmbuj yatra vpyas sapta mahrav //MU_4,35.13// adha urvy tathordhve khe puypuyadhanariya / narmarakirn yatrtikrayavikrayau //MU_4,35.14// tasminn eva jagaty asmin pure sakalpabhbhuj / krrtham tmana citr dehvavarak kt //MU_4,35.15// kecid grvanmna rdhva eva niyojit / naroragdaya kecid adha eva niveit //MU_4,35.16// vtayantrapravhea calanto msammay / sitsthidrava citrs tvaglepamasmal //MU_4,35.17// kecic cirea nayanti kecic chghravinina / kacakolapollsaracitcchdanariya //MU_4,35.18// karkinspramukhair dvrair navabhir anvit / anratavahatprapavanenoatal //MU_4,35.19// karanssyatlvdivtyanaganvit / bhujdyagapratolk pacendriyakudpak //MU_4,35.20// myay racits teu sakalpena mahmate / ahakramahyak paramlokabhrava //MU_4,35.21// dehvavarakev antar mahhakrayakakai / sa hi sakrate 'tyartham asad evsadutthitai //MU_4,35.22// yath kusle mrjro bhastry bhujago yath / muktphala yath vev ahakras tanau tath //MU_4,35.23// kaam abhyudaya yti kaa myati dpavat / dehageheu sakalpas taragas sgarev iva //MU_4,35.24// bhaviyannavanirmam apy pnoti tad puram / yad sakalpita vastu pura eva prapayati //MU_4,35.25// asakalpanamtrea svenaivu vinayati / reyase paramysya nas svo na tu sambhava //MU_4,35.26// svaya sakalpanmtrj jyate blayakavat / anantytmadukhya nnandya kadcana //MU_4,35.27// ida sphra jagaddukha pratanoty tmasattay / asattay nayati kaam ndhya yath tama //MU_4,35.28// svayaiva dukhadyiny ceay pariroditi / khvaabdhavaa klotp kapir yath //MU_4,35.29// sakalpitnandalavas tihaty uddhurakandharam / akasmt khacyutamadhubindubhuk karabho yath //MU_4,35.30// svaya viratim yti kaam eti rati kaam / kaa vikram yti sakalpo 'bhavyablavat //MU_4,35.31// ena sakalabhvebhya ktv nirmalam dart / matimanta pada yt yath putra tath kuru //MU_4,35.32// trayas tv asy mater deh uttamdhamamadhyam / tamassattvarajassaj kraa jagatas sthite //MU_4,35.33// tamorpo hi sakalpo nitya prktaceay / par kpaatm etya prayti krimikatm //MU_4,35.34// sattvarpo hi sakalpo dharmajnaparyaa / adrakevalbhvas smrjyam adhitihati //MU_4,35.35// rajorpo hi sakalpo lokasavyavahravn / paritihati sasre putradrnurajita //MU_4,35.36// trividha tu parityajya rpam etan mahmate / sakalpa param yti padam tmaparikaye //MU_4,35.37// sarv d parityajya niyamya manas mana / sabhybhyantarrthasya sakalpasya kaya kuru //MU_4,35.38// yadi varasahasrnta tapa carasi druam / yadi v llaytmna ilay crayasy alam //MU_4,35.39// yady ambudhi praviasi vaavgnim athpi v / yadi v patasi vabhre khagadhrjale 'tha v //MU_4,35.40// haro yady upade te hari kamalajo 'pi v / atyantakarukrnto lokantho 'tha vkpati //MU_4,35.41// ptlasthasya bhsthasya svargasthasypi tat tava / nnya kacid upyo 'sti sakalpopaamd te //MU_4,35.42// andv avikre ca sukhe paramapvane / sakalpopaame yatna pauruea para kuru //MU_4,35.43// sakalpatantv akhil bhv prot kilnagha / bhinne tantau na jne te kva ynti viarrava //MU_4,35.44// asat sat sadasat sarva sakalpd eva nnyata / sakalpt sad asac caivam iha satya kim ucyatm //MU_4,35.45// sakalpyate yath yad yat tat tath bhavati kat / m kicid api tattvaja sakalpaya kadcana //MU_4,35.46// nissakalpo yathprptavyavahraparo bhava / cid acetyonmukhatva hi yti sakalpasakaye //MU_4,35.47// utthysatyarpea yensatyamaytmakam / tata jagaddukham ida vyartha sadam tmana //MU_4,35.48// tena dukhya mahate ki ritena kilnagha / yad adukhya tat prjs sarayantha netarat //MU_4,35.49// adhigataparamrthatm upetya prasabham apsya vikalpajlam uccai / adhigamaya pada tad advitya vitatasukhya suuptacittavtti //MU_4,35.50// sasravikalpayor vicrayogo nma sarga atrias sarga putra: kdas tta sakalpa katham utpadyate prabho / katha v vddhim yti katha caiva vinayati //MU_4,36.1// dra: anantasytmatattvasya sattsmnyarpia / cita cetyonmukhatva yat tat sakalpkura vidu //MU_4,36.2// leata prptasattkas sa eva ghanat gata / yti citta kham prya dhajyya meghavat //MU_4,36.3// bhvayant citi cetya vyatiriktam ivtmana / sakalpatm ihyti bjam akuratm iva //MU_4,36.4// sakalpana hi sakalpas svayam ea prajyate / vardhate svata evu dukhya na sukhya tu //MU_4,36.5// sakalpamtra hi bhav jalamtra yathrava / te sakalpato 'ny te nsti sasrit t //MU_4,36.6// kkatlyayogena sajto 'si mudhaiva hi / mgatdvicandratvavad asatya ca vardhase //MU_4,36.7// nigramtulasya kanakapratyayo yath / svayam abhyety asatyo 'ntas sakalpas te tath bhavet //MU_4,36.8// asatyam eva jtas tvam asatyam abhivardhase / asmi jte ca vijne asatyas san vilyase //MU_4,36.9// aya so 'ham ime bhvs sukhadukhamay mama / vyartham eveti ssthas tva tennta paritapyase //MU_4,36.10// asann evsy ajto 'si kuto janma kilsata / vyartham evvamho 'si sakalpavaatas svata //MU_4,36.11// m sakalpaya sakalpa bhva bhvaya m sthitau / etvataiva bhvena bhavyo bhavasi bhtaye //MU_4,36.12// sakalpanane yatno na bhys tava gacchati / bhvanbhvamtrea sakalpa kyate hdi //MU_4,36.13// sumanakusummarde kicid vyatikaro bhavet / susdhe 'bhvamtrea na tu sakalpanane //MU_4,36.14// pupkrntau karaspandayatna putropayujyate / tad apy upakaroty asmin na sakalpaparikaye //MU_4,36.15// sakalpo yena hantavyas tena bhvaviparyayt / apy ardhena nimeea llayaiva vihanyate //MU_4,36.16// bhvamtropaamane svtmani svastham sthite / sdhyate yad asdhya tat kasya syt kim ivmate //MU_4,36.17// sakalpenaiva sakalpa manas svamano mune / bhittv svtmani tiha tva kim etvati dukaram //MU_4,36.18// upante hi sakalpe upantam ida bhavet / sasradukham atula mld api mahmate //MU_4,36.19// sakalpo hi mano jva citta dhr atha vsan / nmnaivnyatvam apy e nrthenrthavid vara //MU_4,36.20// sakalpd te neha kicid apy asti kutracit / tam eva hdayc chinddhi kim anyat pariocasi //MU_4,36.21// yathaiveda nabha nya jagac chnya tathaiva hi / asanmayavikalpotthe ubhe ete tate yata //MU_4,36.22// asiddha sarvam evaitad yad asiddhena sdhitam / sakalpena jagat tasmd bhvan kvvatihatm //MU_4,36.23// satysthym asaty tu kinih vsan bhavet / vsankayatas siddhis tata prpya na iyate //MU_4,36.24// tasmd asad ida sarva draavya helayeddhay / na tu bhvanay tena sukhadukhair na lipyate //MU_4,36.25// avastv itda nirya nehsth sampravartate / sthkaye na jyete harmarau bhavbhavau //MU_4,36.26// mano mithy karotda sukhadukhbhravibhramam / mano jvas sphuraty uccair mnasa nagara jagat //MU_4,36.27// bhaviyad vartamna ca bhta ca parivartayat / vsanvaato loke sphuracchakti manas sthitam //MU_4,36.28// karoti svayenem vyavasth malina cala / tmanas sad lol jvo hdvanamarkaa //MU_4,36.29// drgham kram dya nimed ynti hrasvatm / grahtu ca na yujyante sakalp jaavcaya //MU_4,36.30// mangd vivardhante dahanti saparicchadam / tamtrea dpyante sakalp vahnieavat //MU_4,36.31// jagatprakaankr pradpt kaabhagur / bhramad jaasasthns sakalps taidagnaya //MU_4,36.32// yadaivsann aya putra tadaivu cikitsitum / akyate ntra sandeho nsat sad bhavati kvacit //MU_4,36.33// san sthito yadi sakalpo ducikitsas tato bhavet / ki tv asadbhta evaia sucikitsas tad bham //MU_4,36.34// aktrima cet sasramalam agrakryavat / tad etatklane sdho ka pravarteta durmati //MU_4,36.35// ki tv etat taule katuakambukavat sthitam / yad tad prayatnena pauruea vinayati //MU_4,36.36// aktrimam api prpta bha ktrimat suta / sukhocchedyatay jasya sasramalam tatam //MU_4,36.37// taulasya yath carma yath tmrasya klim / nayati kriyay putra puruasya tath malam //MU_4,36.38// jvasya taulasyeva mala sahajam apy alam / nayaty eva na sandehas tasmd udyamavn bhava //MU_4,36.39// asatkalpair vikalpair yas sasro janito mudh / stokensau laya yti kvsad vastu kila sthiram //MU_4,36.40// asattm eti sasras sv vyavasth vicinvata / dplokd ivndhatva dvndutva svkitd iva //MU_4,36.41// neda tava na csya tva bhrnti putra parityaja / asatye satyavad de bhvan m nyavvia //MU_4,36.42// mama guruvibhavojjval vils iti tava mstu vthaiva vibhramo 'nta / tvayi sati vitat ca te vils vilasati sarvam ida tadtmatattvam //MU_4,36.43// dropkhyne sakalpacikits nma sarga saptatrias sarga vasiha: ity karya tad tatra rtrv lapana tayo / aha raghukulkaaka raghunandana //MU_4,37.1// patita kht kadambgre pattrapupalatkule / t nirvimktm ggra iva toyada //MU_4,37.2// apaya tatra dra ra indriyanigrahe / parea tapas yukta tejaseva hutanam //MU_4,37.3// tejobhir dehanikrntai kcanktabhruhai / tpayanta pradea ta bhuvana bhskara yath //MU_4,37.4// mm athlokya samprpta dro 'rghyasaparyay / vitraviara pattre paray paryapjayat //MU_4,37.5// tata kurvan kaths tena saha drabhsvat / ts tattanayasambaddhs sasrottraakam //MU_4,37.6// davs tam aha vka korakotkaakoaram / smiteneva sphuarada vasanasphuritacchadam //MU_4,37.7// drasyecchay sarvair apatadbhir mgadvijai / sevyamna vanam iva latmaapamaitam //MU_4,37.8// latkoitaabhrntai camarair indusundarai / ubhrbhrakhaanikarai arannabha ivvtam //MU_4,37.9// prleyakaapaddhaty muktvalybhyalaktam / sarvvayavam evcchapupaprai prapritam //MU_4,37.10// svareucandanlepais samlabdham akhaitam / svacchadbhogavipularaktmbarapariktam //MU_4,37.11// vivhyeva veea pupabhrdihri / latgannuaktena ngarea ktodyamam //MU_4,37.12// sunibaddhajakralatmaalamaitam / majarbhi patkbhir yukta puram ivotsave //MU_4,37.13// mgakayanadhvastapupadhlividhsaram / protsritopntavana vkamallam ivotthitam //MU_4,37.14// barhibhi kusumodvntapargaparipalai / nikepakiptasandhybhrablaslam ivcalai //MU_4,37.15// pravlruahastena talacchyayin / madhun ghramnena prleyotpulakatvi //MU_4,37.16// nrandhrapupaprea ghritena vannilai / nidrlukumalad stabakastanadhri //MU_4,37.17// pupajlarajapujakukumruavsas / latvitnanilayavtyananiagi //MU_4,37.18// navapupalatdolllaylasalsin / pdamastakaprnta sasamastalatlayam //MU_4,37.19// vndena vanadevn kokillpalin / sandigdhamajarjlam alinetrea hsin //MU_4,37.20// avayyopaamitaratikhedair madlasai / pupadhlisamrabdhair labdhair nibia mitha //MU_4,37.21// pupntarntapuragai kim api praayocitam / dhvanadbhir abhitas svaccha mattliyugalair vtam //MU_4,37.22// knanopntanagarghughumkaranecchay / kaam utkaram ntacrucarvaaktai //MU_4,37.23// kaa dalrivirntamugdhamugdhairastay / payadbhir indvaukacajjalm aravamekhalm //MU_4,37.24// vanasthaln tanayair nayair mrtim ivsthitai / suptai pattrapuev antar mgai ralatntaram //MU_4,37.25// navasatsuvivastasuptasrbhakapakiam / pkacyutaphalopntavttalambikamaalam //MU_4,37.26// sandigdhamkabhramara gucchev abjkastrakai / ymalktaparyanta nlai pallavamaalai //MU_4,37.27// sugandhiteavana pupameghktmbudam / dhlkadambaabala phalrthivalita tale //MU_4,37.28// bahuntra kim uktena na kicid api vidyate / pattra tatra taror yatra noyate v na bhujyate //MU_4,37.29// pattre pattre mgs supt virnts sughane ghane / kacche kacche khag lns tasya bhruhabhpate //MU_4,37.30// evaguaviia ta mamlokayatas tarum / mahotsavena sad s babhva tamasvat //MU_4,37.31// tata kathbhir anybhis sa tasya tanayo may / vijnlokaramybhir nto bodha para puna //MU_4,37.32// vayos tatra citrbhi kathbhir itaretaram / arvar s vyatyya muhrta iva kntayo //MU_4,37.33// prta pratanut yte dyugharmajalajlake / khaknankurodgre traknikare anai //MU_4,37.34// kadambanabhobhgam anuyta sutnvitam / aha visarjya dra harcalanad gata //MU_4,37.35// tatrbhimatam sdya snnam etya nabhastalam / praviya kha munn ca madhya svastham avasthita //MU_4,37.36// drkhyyikai te kathit raghunandana / jagata pratibimbbh satykrpy asanmay //MU_4,37.37// drkhyyikaiveyam ity etat kathita may / tubhya rghava ghorghajagadrpanirpae //MU_4,37.38// tasmd avstav tyaktv vstavm api rajanm / drasiddhntadhiy sadodro bhavtmavn //MU_4,37.39// anena gacchmarasundaratva kadambadrakathrathena / sdayiyasy acirt pura tad bhaviyaso bhuvaneu yena //MU_4,37.40// vasihadrasamgamo nma sarga atrias sarga vasiha: nstdam iti nirya sarvatas tyaja rajanm / yan nsti tat prati kila kaivstheha vicrim //MU_4,38.1// dyamnam atheda ced asti tat tava ki gatam / tihatv tmani badhnsi tva kiltra kim tmatm //MU_4,38.2// atha ced asti nstdam iti nicayavn asi / tathpi bhvansaga katha yukta calcale //MU_4,38.3// nedam asti jagad rma na ca nsti mahmate / kevala svottham evetthambhnam idam dam //MU_4,38.4// neda kartkta kicin na ckartktakramam / svayam bhsate ceda kartrakartpada gatam //MU_4,38.5// akartka jagajjla bhavatv atha sakartkam / m tvam etena sambandha bhvaynagha cetasi //MU_4,38.6// sarvendriyavihntm karteha sa jaopama / akartr eva tad manye kkatlyavaj jagat //MU_4,38.7// kkatlyayogena jta yat kicid eva yat / tasmin bhvnusandhna blo badhnti netara //MU_4,38.8// na kadcid ida nta jagad rma na ca kayi / ajasra dyamnatvd bhvitvc ca puna puna //MU_4,38.9// na kadcid ida csti jagad rma na ckayi / ajasra kyamatvn nitvc cnumnata //MU_4,38.10// sarvendriyapadtto yad karteha vijvara / kurvas sa tad kheda na kadcana gacchati //MU_4,38.11// teneya niyati prauh bhvbhvadamay / dy eva sthir drgh cittotthpi na nayati //MU_4,38.12// aparyantasya klasya kacid aa aracchatam / tvanmtramahyur ya kim sth so 'nudhvati //MU_4,38.13// sthir cej jgat bhvs tat tadsth na obhate / katham anyo'nyasaleo jaacetanayo kila //MU_4,38.14// asthir cej jagadbhvs tad apy sth na obhate / payaphensthirsynte dukham e dadti te //MU_4,38.15// sthbandho mahbho jagadbhvatvadtmano / na sthirsthirayo phenaailayor iva rjate //MU_4,38.16// sarvakartpy akarteva karoty tm na kicana / tihaty alam udsna loka prati dpavat //MU_4,38.17// kurvan na kicit kurute dinakryam ivumn / gacchan na gacchati svasthas svspadastho ravir yath //MU_4,38.18// yata kutacid eveda sampannam iva lakyate / arjunnilavad vriprvartavad tatam //MU_4,38.19// iti ced bhavat rma naipuyenvadhritam / pramapariuddhena cetas ca vicritam //MU_4,38.20// tadti bhvan sdho padrtha prati nrhati / altacakre svapne ca bhrame v keva bhvan //MU_4,38.21// akasmd gato jantus sauhrdasya na bhjanam / bhramabhta jagajjlam sthy ca na bhjanam //MU_4,38.22// uendau tale bhnau mgatjale tath / yath na bhvayasy sthm eva m bhvaya sthitau //MU_4,38.23// sakalpapurua svapnajana dvndutvavibhramam / yath payasi paya tva bhvajtam ida tath //MU_4,38.24// antar sth parityajya bhvarbhvanmaym / yo 'si so 'si jagaty asmil llay viharnagha //MU_4,38.25// akarttvapadasthasya karttvam api kurvata / sarvabhvntarasthasya sarvttasya ctmana //MU_4,38.26// iya sannidhimtrea niyati pravijmbhate / dpasannidhimtrea niriccheva prakat //MU_4,38.27// abhrasannidhimtrea kuajni yath svayam / tmasannidhimtrea trijaganti tath svayam //MU_4,38.28// sarvecchrahite bhnau yath vyomani tihati / jyate vyavahrars sati deve tath kriy //MU_4,38.29// niricche sasthite ratne yathloka pravartate / sattmtrea devena tathaivya jagadgaa //MU_4,38.30// ata tmani karttvam akarttva ca sasthitam / niricchatvd akartsau kart sannidhimtrata //MU_4,38.31// sarvendriybhyattatvt kart bhokt na bhtapa / indriyntargatatvt tu kart bhokt sa eva hi //MU_4,38.32// dve evtmani vidyete karttkartte 'nagha / yayaiva payasi reyas tm ritya sthiro bhava //MU_4,38.33// sarvatrham akarteti dhabhvanaynay / pravhpatita krya kurvann api na lipyase //MU_4,38.34// sarvatrham akarteti savid bhogakman / yti nrasat jantor apravttes svacetasa //MU_4,38.35// yatrha kicid eveha na karomti nicaya / bhogaughakman tatra ka karotu jahtu v //MU_4,38.36// tasmn nityam akartham iti bhvanayeddhay / parammtanmn s samataivvaiyate //MU_4,38.37// atha sarva karomti mahkarttaynay / yadcchasi sthiti rma tat tm apy uttam vidu //MU_4,38.38// aha yatra karomma samagra jgata bhramam / rgadveakramas tatra kuto 'nyasytyasambhavt //MU_4,38.39// yad anyena arra me dagdham anyena llitam / sa madrambha evta ka khedollsayo krama //MU_4,38.40// matsukhsukhavistre jagajjlakayodaye / aha karteti matvnta ka khedollsayo krama //MU_4,38.41// khedollsavilse tu svtmakarttayaikay / svayam eva laya yte samataivvaiyate //MU_4,38.42// samat sarvabhveu ysau saty par sthiti / tasym avasthita citta na bhyo dukham pnuyt //MU_4,38.43// atha v sarvakarttvam akarttva ca rghava / sarva tyaktv mana ptv yo 'si so 'si sthiro bhava //MU_4,38.44// aya so 'ham aya nha karomdam ida na tu / iti bhvnusandhnamay dir na tuaye //MU_4,38.45// s klastrapadav s mahvcivgur / ssipattravanare y deho 'ham iti sthiti //MU_4,38.46// s tyjy sarvayatnena sarvane 'py upasthite / spraavy s na bhavyena savamseva pukkas //MU_4,38.47// tay sudrojjhitay dau palalekhay / udeti param dir jyotsneva vigatmbud //MU_4,38.48// kart nsmi na cyam asmi sa iti jtvaivam antas sphua kartaivsmi samagram asmi tad iti jtvtha v nicayam / ko 'py evsmi na kacid evam iti v nirya sarvottama tiha tva svapade sthit padavido yatrottams sdhava //MU_4,38.49// karttvavicrayogopadeo nma sarga navatrias sarga rma: satyam etat tvay brahman yad ukta sktisundaram / akartaiva hi karttm bhoktbhoktaiva bhtabht //MU_4,39.1// sarvevaras sarvamaya cinmtram amala padam / svnubhtivapur devas sarvabhtntarasthita //MU_4,39.2// hdayagamat ytam idn brahma me prabho / tvaduktibhir yath ta dhrbhir bhbhta paya //MU_4,39.3// audsnyd anicchatvn na bhukte na karoti ca / samagrlokakritvd bhukte deva karoti ca //MU_4,39.4// ki tv aya bhagavan sphras saayo me hdi sthita / chinddhi ta tva gir brahman ddhityendur yath tama //MU_4,39.5// ida sat tad ida csad aya so 'ham aya bhavn / ayam eko dvityo 'yam itydikalanmalam //MU_4,39.6// ekasmin vitate nte nhra iva bhskare / idamprathamam evcche katham tmani sasthitam //MU_4,39.7// vasiha: siddhntakla evsya satpranasyottarasthitim / kathayiymi te rma jsyasy en tadaiva ca //MU_4,39.8// mokopyasya siddhntasamaya prpya rghava / rotu pranottary etny ala yogyo bhaviyasi //MU_4,39.9// kntgeyagir rma bhjana taruo yath / prannm uttamoktn prptadg bhjana tath //MU_4,39.10// vyarth bhavati bleu yath rgamay kath / nirarthaklpabodheu tathodroday kath //MU_4,39.11// kasmicid eva samaye kicit puso virjate / phalam bhti vkasya arady eva na mdhave //MU_4,39.12// upadeagiro vddhe rajan nirmale pae / laganty udravijnakath cdhigattmani //MU_4,39.13// pranasysyottara prva leata kathita may / na vistarea tenaitan na jta bhavat sphuam //MU_4,39.14// yadi tvam tmantmnam adhigacchasi tat svayam / etat pranottara sdho jnsy atra na saaya //MU_4,39.15// may siddhntakle tu prptabodhe tvayi sthite / vaktavyo vistareaia sdho pranottarakrama //MU_4,39.16// jnty tmnam tmaiva kta tmtmanaiva hi / tmaiva samprasannas sann tmna pratipadyate //MU_4,39.17// mayaitat kathita rma kartrakartvicraam / vsanmayanya tajjo nirvsano bhavet //MU_4,39.18// bandho hi vsanbandho mokas syd vsankaya / vsans tva parityajya mokrthitvam api tyaja //MU_4,39.19// tmasr vsan prva tyaktv viayavsit / maitrydibhvannmnr ghmalavsan //MU_4,39.20// t apy anta parityajya tbhir vyavaharan bahi / anta ntasamasteho bhava cinmtravsana //MU_4,39.21// tm apy atha parityajya manobuddhisamanvitm / ee sthirasamdhno yena tyajasi ta tyaja //MU_4,39.22// cinmanakalanklaprakatimirdikam / vsan vsitra ca praspandanaprvakam //MU_4,39.23// samlam akhila tyaktv vyomasomya prantadh / yas tva bhavasi sadbuddhe sa bhavv avilambita //MU_4,39.24// hdayt samparityajya sarvam eva mahmati / yas tihati gatavyagra sa mukta paramevara //MU_4,39.25// samdhim atha karmi m karotu karotu v / hdayenstasarvrtho mukta evottamaya //MU_4,39.26// naikarmyea na tasyrtho na tasyrtho 'sti karmabhi / na samdhnajapybhy yasya nirvsana mana //MU_4,39.27// vicritam ala stra ciram udgrhita mitha / santyaktavsann maund te nsty uttama padam //MU_4,39.28// da draavyam akhila bhrntvbhrnt dio daa / jan katipay eva yathvastv avalokina //MU_4,39.29// yad yad lokyate kicid yatra yatra ca gamyate / psitnpsitd anyan na tatra yatate jana //MU_4,39.30// ye kecana samrambh ye janasya kriykram / te sarve dehamtrrtham tmrtha tu na kicana //MU_4,39.31// ptle brahmaloke ca svarge 'tha vasudhtale / santa katipay eva dyante dadaya //MU_4,39.32// ida heyam updeyam idam ity asadutthitau / nicayau galitau yasya jasysv atidurlabha //MU_4,39.33// karotu bhuvane rjya viatv analam ambu v / ntmalbhd te jantur virntim adhigacchati //MU_4,39.34// ye mahmatayas santi rs svendriyaatruu / janmajvaravinya ta upsy mahdhiya //MU_4,39.35// sarvatra pacabhtni aha kicin na vidyate / ptle bhtale vyomni ratim eti kva dhradh //MU_4,39.36// yukty santarato jasya sasro gopadkti / drasantyaktayuktes tu mahmattravopama //MU_4,39.37// kadambagolakasvaccha brahma sphracetasa / ki prayacchati ki bhukte prpte 'smin sakale 'pi sa //MU_4,39.38// etadartham abuddhn yan mahsamarakriy / tan manye rma bhikrtha dvandvalakakayvaham //MU_4,39.39// kalpamtrea klena sahas pelavodare / asminn api ca yo nas sa vrudhi mahani //MU_4,39.40// tmano 'asya sarvder yat td api nottamam / tasmi jagattraye prpta ki tad tmavato bhavet //MU_4,39.41// ita ailaatair vyptas tatheto jalaribhi / kiyn asy bhuvo deho yenodra praprayet //MU_4,39.42// na tad asti jagaty asmin saptlaharlaye / yan nmtmavato jasya kicit kryakara bhavet //MU_4,39.43// ekatm anuytasya vyomavad vitatasya ca / svasthasytmavato jasya sthitasytmany acetasi //MU_4,39.44// arrajlanhradhsar nyakoar / ntasacrasubhag trilok vipulav //MU_4,39.45// sphrabrahmmalmbhodhiphens sarve kulcal / ciddityamahtejomgat jagacchriya //MU_4,39.46// tmatattvamahmbhodhivcayas sargarjaya / anuttamapadmbhodavaya stradaya //MU_4,39.47// candrrkatapanlok ghaakhdisannibh / prakany ciddpatvio bhtagas tath //MU_4,39.48// ciram antarhittmnas sasravanacria / kmabhogolapagrs mg narasursur //MU_4,39.49// asthikhargal mrdhapidhns snyukhal / jagaddeh jagajjvaratnamsasamudgak //MU_4,39.50// vanablamgmugdh parasacrits sthitau / blabuddhivinodya yoita carmaputrik //MU_4,39.51// evavidhodraman mang api mahmati / na ja calati bhogaughair mukhavtair ivcala //MU_4,39.52// tasmin kila pade rma jas tihati mahonnatau / yasmc candrrkadeo 'pi na ptlam iva sthita //MU_4,39.53// iml lokn anlok jtloks suvedina / sarspn vayam iva payanty hn bhavrave //MU_4,39.54// na kecana jagadbhvs tattvaja rajayanty am / ngara ngarknta kugrmalaabh iva //MU_4,39.55// na kecana jagadbhvs tattvaja rajayanty am / apy abhyagats sphrahdaya kham ivmbud //MU_4,39.56// na kecana jagadbhvs tattvaja rajayanty am / markaya iva ntyantyo gaurlsyrthina haram //MU_4,39.57// na kecana jagadbhvs tattvaja rajayanty am / prktanapratibimbar ratna kumbhagata yath //MU_4,39.58// cakrrpitopamam asanmayam ambubhagatvagattaragaktabimbam ivvalokya / loka tadhitasukheu rati na yti tajja kuevalalavev iva rjahasa //MU_4,39.59// prayarpavarana nma sarga catvrias sarga vasiha: atraiva vastuny ucite u rghava prvaj / kacena gth y gt brhaspatyena pvan //MU_4,40.1// kasmicin merugahane tihan suraguros suta / kadcid abhysavad virnti prpad tmani //MU_4,40.2// samyagjnmtpr matir nramatsya s / pacabhtamaye mlne dye 'smin pelavtmani //MU_4,40.3// tena nirvia iva sa tmatattvd te param / apayan samuvcedam eko gadgaday gir //MU_4,40.4// ki karomi kva gacchmi ki ghmi tyajmi kim / tman prita viva mahkalpmbun yath //MU_4,40.5// dukham tm sukha caiva kham s tvam aha tath / sarvam tmamaya jta kaa nao 'ham tman //MU_4,40.6// sabhybhyantara dehev adha rdhva ca diku ca / ita tm tathehtm nsty antmamaya kvacit //MU_4,40.7// sarvatraiva sthito hy tm sarvam tmani sasthitam / sarvam evedam tmaivam tmany eva nammy aham //MU_4,40.8// na tad asti na yatrha na tad asti na yan mayi / kim anyad abhivchmi kevala praammy aham //MU_4,40.9// tmantmani yenha nammy prittman / upamymi tennta kvnyatrbhipatmy aham //MU_4,40.10// aham agnir aha vyur aha bhr aham ambaram / yan nha nsti tat kicit sarvam evham tatam //MU_4,40.11// pritpranabhomahbhairavarpavn / sarvasavinmaya pras tihmy ekravopama //MU_4,40.12// ity eva bhvayan bhva kanakcalakujake / uccrayann athokra ghasvanam iva kramt //MU_4,40.13// okrasya kalm ardh pcty vlakomalm / nntarasthena bhye na bhvayan parame hdi //MU_4,40.14// vyapagatakalankalakauddho hdayanirantaralnavtavtti / gataghanaaradambaropamna kaca upalcalamrtimn atihat //MU_4,40.15// kacagth nma sarga ekacatvrias sarga vasiha: annapngansagd te nstha kicana / ubha vastv avisavdi mahn kim abhivchatu //MU_4,41.1// tiryaca paavo mh yena tuyanty asdhava / bhogdin katha tena ratim ynti sdhava //MU_4,41.2// bhogai kpaasarvasvair dimadhyntapelavai / vivsa ynti ye loke tair ala naragardabhai //MU_4,41.3// ita ke ito raktam itya pramadtanu / etay toam ynti sramey na mnav //MU_4,41.4// mn mah dru taravo deho msa dad giri / adho bhr ambara phe kim aprva sukhya yat //MU_4,41.5// mtrsparnusriyo vivekapadabhagur / mohyaiva parms sakal lokasavida //MU_4,41.6// sarvasy eva paryante ubhy api sasthite / malina dukham asty eva jvly iva kajjalam //MU_4,41.7// gampyato 'nity manaahendriyakriy / lat ngendram iva t dhrayanti na satpadam //MU_4,41.8// putrik raktamsasya knteyam iti sdaram / svadehanmny asthicaye liyate seti ka krama //MU_4,41.9// sarva satyam idam rma sthiram ajasya tuaye / jasysthiram asatya ca jagad rma na tuaye //MU_4,41.10// abhukte 'pi vie yai viamrch prayacchati / t parityajya bhvsthm tmaikatvj jat vraja //MU_4,41.11// antmany tmabhvena citta sthitim upgatam / yad tadedam yta jagajjlam asanmayam //MU_4,41.12// vsanvaato brahmamanas kalpita vapu / tejasritakuyena hembhatvam ivtmana //MU_4,41.13// rma: vairicapadam sdya mano brahman mahmate / ida jagat sughanat katham nayati kramt //MU_4,41.14// vasiha: garbhatalpt samutthya padmaja prathama iu / brahmeti abdam akarod brahm tena sa ucyate //MU_4,41.15// sakalpajlarpasya manasa kalpitkte / akarot tasya sakalpalakm padam athntare //MU_4,41.16// tatas sakalpaym sa prva tejo mahprabham / lasadagnilatcakravakrktadigantaram //MU_4,41.17// kapratimanihytakarkagnikaotkaram / mujapijaraparyantahemaknanitmbaram //MU_4,41.18// jvlhemalatjlajalanijamaalam / kacatprasaraduddmakarakualamaitam //MU_4,41.19// taccharri manas tasmis tatas tejasi bhsvare / tmkrasamkra bhskara samakalpayat //MU_4,41.20// sa tatas tejasas tasmd abhyudeti divkara / jvlmaalamadhyastho jvalatkanakakuala //MU_4,41.21// jvljabhradharo vntavisphrapvaka / jvlvilsvayava pritkamaala //MU_4,41.22// atha brahm mahbuddhir anys ts tejasa kan / akasmt pratibhtena vimnatvena cru //MU_4,41.23// kat sakalpaym sa dadara ca tathaiva tn / sakalpn antara jtn vidv abdagan iva //MU_4,41.24// sthitir e mahbho pratisarga svayambhuva / pratyaha ca pratijagat sakalpitasursur //MU_4,41.25// kla klavibhakt ca nakatri grahs tath / saritas sgarn dvpn dia ails tathvanim //MU_4,41.26// devn daityn narn ngn gandharvn yakarkasn / akalpayad aya brahm taragn iva sgara //MU_4,41.27// te den gir caiva vimnny uttamni ca / karmi pravibhaktni padmajas samakalpayat //MU_4,41.28// te 'pi sakalpasamprptasiddhayas sarvaaktaya / yathsakalpita vastu kad dadur agrata //MU_4,41.29// sakalpayanty athnys te nnbhtagan bahn / te 'py anys tatra te 'py anys te 'py anyn vividhn api //MU_4,41.30// sasmtya veds tadanu yajakramagunvitn / jagadghavadh brahm maryd samakalpayat //MU_4,41.31// brhma rpam updya mano myi mahadvapu / tanotttham im si bhtasantatisakulm //MU_4,41.32// samudrcalavkhy ktalokntarakramm / merubhphadikkujajalodaramaalm //MU_4,41.33// sukhadukhajarjanmamaraavydhivedhitm / rgadveabhayviddh guatrayamaytmikm //MU_4,41.34// manobhis tair viricotthair yad yath kalpita pur / tat tathaivkhila da dyate 'dypi myay //MU_4,41.35// ittha sarveu sargeu keucit tv atha vpy aja / sakalpayati sasra paripayati ca sthiram //MU_4,41.36// moha evam aya mithy jgatas sthirat gata / sakalpanena manas kalpito 'virata svayam //MU_4,41.37// sakalpavaatas sarv prasaranti jagatkriy / sakalpavaato dev niyatir niyat sthit //MU_4,41.38// ropity prajnthais sau sa kamalodbhava / brahm sacintayaty ea padmsanagata prabhu //MU_4,41.39// manasspandanamtrea citra citreyam utthit / sir bhogin sphravyavahravikri //MU_4,41.40// indropendranarendrhy ailasgarasakul / ptlarododigvargamrgasakaakoar //MU_4,41.41// sakalpajlam akhila mayedam ahita tatam / adhun virammy asmt sakalpollsanakramt //MU_4,41.42// iti nicitya viratas kalpannarthasakat / andimat para brahma smaraty tmnam tman //MU_4,41.43// tam sdya tadbhse pade galitamnasa / sukha tihati nttm talpe 'dhvaramavn iva //MU_4,41.44// nirmamo nirahakra par ntim upgata / avikubdha ivmbhodhir tmantmani tihati //MU_4,41.45// dhynt kadcid bhagavn svaya viramati prabhu / cidvat salilaspandt somyatvd iva vridhi //MU_4,41.46// vicrayati sasra sukhadukhasamanvitam / paatair baddha rgadveabhayturam //MU_4,41.47// tatas sa karukrntaman bhtavibhtaye / karotha mahrthni stri vividhni ca //MU_4,41.48// adhytmajnagarbhi vedavedntavanti ca / purdni cnyni muktaye sarvadehinm //MU_4,41.49// punas tat param lambya padam padvivarjitam / svasthas tihati nttm nirmandara ivrava //MU_4,41.50// avalokya jagacce marydy niyojya ca / brahm kamalaphastha punas svtmani tihati //MU_4,41.51// kevala janmasaskravaatas tasya tad vapu / apunarjananyaiva cakrabhramavad sthitam //MU_4,41.52// na rocate 'sya santygo vapuo na ca sagraha / ntm na cetaran neh na sthitir nsthitis tath //MU_4,41.53// sarvabhvasamrambhas samas sarvsu vttiu / pariprravkro mukta evvatihate //MU_4,41.54// kadcit kevala sarvasakalpaparihnay / yadcchaynugrahrtha lokn pravibudhyate //MU_4,41.55// e brhm sthiti puy y mayokt mahmate / jti viddhi surnke tm et sttvikm iti //MU_4,41.56// visarge paramke brahmao y manakal / udeti prathama sai brahmatva samupnute //MU_4,41.57// sarge sthiti gate tv any yodeti kalan par / s vyomnilam ritya praviyauadhipallavn //MU_4,41.58// kcit suratvam yti puruatvam athpar / kcit tiryaktvam yti kcid yti yakatm //MU_4,41.59// candraramipralena ghtauadhipallav / y yat sattva samabhyeti s tad evu jyate //MU_4,41.60// jt sasargavaatas tasminn eva hi janmani / badhyate mucyate vsau svacamatkrabhedata //MU_4,41.61// ittha gat sthitim iya kila rmabhadra sis sphua prakaasakaakarmabandh / virbhavadvividhaveavihrabhrasarambhagarbhavidhur kalanpadena //MU_4,41.62// kamalajavyavahro nma sarga dvcatvrias sarga vasiha: asmin bhagavati brahmay amala padam sthite / pitmahe mahbho ktasargavyavasthitau //MU_4,42.1// jagajjrraghae 'smin vahati svavyavasthay / viprotabhtaghaay rajjv jvitatay //MU_4,42.2// brahmottheu ca jveu viatsu bhavapajaram / vsanlnareu payori payassv iva //MU_4,42.3// gatev vard vyomavtamadhyavivartiu / manassv anyeu vtntl lolltt kaev iva //MU_4,42.4// anrata vinirynti vianty anye tathbhita / rma brahmai jvaughs tarag iva vridhau //MU_4,42.5// andyantapadotpann kalanpadam gat / bhtka vianty anye dhmariya ivmbudam //MU_4,42.6// ekat tatra gacchanti bhtatanmtramaalai / mandrakusummod yath madhuramrutai //MU_4,42.7// te tu tanmtravtena tatpratvam upeyu / kramyante pracaena daityaughenmar iva //MU_4,42.8// bhtaprnilotthena tena gandhavahena te / niveyante arreu gandh ghravraev iva //MU_4,42.9// teu bhtaarreu jv gacchanti vryatm / tato jagati jyante bhavanti prinas sphu //MU_4,42.10// anye dhmdimrgea garbhatm etya dehinm / pritm upagacchanti cira sthvarat ca v //MU_4,42.11// kecit pavanamrgea likoarayina / vryatm etya jyante vividh pradharmia //MU_4,42.12// kcid utpannamtraiva rma jvaparampar / tanmtravalit tvat tihaty ambarakoare //MU_4,42.13// udeti yvad bhagavn indur uddmamaala / krmbubhir ivlolai plvayan ramibhir jagat //MU_4,42.14// tatas tev atiramyeu candraramiu s padam / karoti vihag lol vkd vkntarev iva //MU_4,42.15// tebhyo 'pi candraramibhyo viaty oadhipallavn / nava kumudinaa padminbhya ivlin //MU_4,42.16// tayauadhiphalny antas svdavanti bhavanty alam / ikunlyo raseneva ynti pvaratm api //MU_4,42.17// phaleu teu badhnti padam indukaracyut / jvl krapreu mtstanabharev iva //MU_4,42.18// t phalvalaya pakv bhakyante yai arribhi / tev eva vryam gatya tihanty apravibodhit //MU_4,42.19// prasuptavsanjl jvarr garbhapajaram / adhitihati bjars suptapattr yath ghaam //MU_4,42.20// yath khe sthito vahnir yath mdi ghaas sthita / yath kre sthita sarpir vrye jvas tath sthita //MU_4,42.21// anena kramayogena pargatya mahevart / adnyaarrarr jyate yo naro bhuvi //MU_4,42.22// sa hi sttvikajtis syd udravyavahravn / tenaiva mokabhg cej janman tat sa sttvika //MU_4,42.23// athettha yonim sdya bhuktv janmaparamparm / mokrtha prptajanm cet tat sa rjasasttvika //MU_4,42.24// pctyajanmana pusa krama vakymi te 'dhun / rma rjasasattvasya mokam yty asau yath //MU_4,42.25// prthamyena ya ytas sasram atisttvika / sa kadcit kvacit kacit sambhavaty anaghkte //MU_4,42.26// sambhavantha puru rma rjasasttvik / pravicrys ta evto gantavya ceha tadd //MU_4,42.27// prthamyena samyt ye padt paramtmana / durlabh puru rma te mahgualina //MU_4,42.28// ye cnye vividh mk mhs tmasajtaya / te sthvaratulyn ki tad rma vicryate //MU_4,42.29// katipaydhigattmabhavntara praktajanmani labhyamahpada / ayam iha pravicraayogyatm anugato nanu rjasasttvika //MU_4,42.30// vicryapuruanirayaprasagopadiajvvatro nma sarga trayacatvrias sarga vasiha: ye hi rjasasattvasth et bhuvi mahgu / te nityam eva mudit udit kha ivendava //MU_4,43.1// na khedam adhigacchanti vyomabhg mala yath / npadi mlnim ynti nii hemmbuj yath //MU_4,43.2// nehante prktd anyad dinnyad bhskaro yath / ramante sve sadcre svrtave pdap yath //MU_4,43.3// nityam pratm antar akubdhm indusundarm / pady api na mucanti aina tatm iva //MU_4,43.4// ktyaiva virjante maitrydiguakntay / navastabakahsiny latayeva mahdrum //MU_4,43.5// sams samarass somys satata sdhusdhava / abdhivad dhtamaryd bhavanti vitatay //MU_4,43.6// atas te mahbho padam padapsanam / sarvadaivnugantavya maktavya npadarave //MU_4,43.7// tath tatheha jagati vihartavyam akhedin / tmodayya vartante yath rjasasttvik //MU_4,43.8// adhigamyrya sacchstra vicrya ca puna puna / anityat svamanas viviktenu bhvayet //MU_4,43.9// dv ante ca yan nitya rpa trailokyavartinm / padrthn tad evu bhvayen netaran mudh //MU_4,43.10// asamyagdarana tyaktv vyarthasantnam antavat / smartavya samyag eveda jnasrtham anantakam //MU_4,43.11// ko 'ha katham ida veti sasram idam tatam / pravicrya prayatnena prjena saha sdhun //MU_4,43.12// nkarmasu nimaktavya nnryea sahvaset / draavyas sarvavicchett na mtyur avahelay //MU_4,43.13// uccaipadasthas tajjena sumah talaya / sdhur evnugantavyo mayrembudo yath //MU_4,43.14// ahakrasya dehasya sasrasyodbhavasya ca / vicram amala ktv satyam evrayen nara //MU_4,43.15// arram asthimsa ca tyaktv raktdy aobhanam / bhtamuktvaltantu cinmtram avalokayet //MU_4,43.16// satye nitye tate uddhe sarvage sarvabhvane / ive sarvam ida prota stre maigao yath //MU_4,43.17// yaiva cid bhuvanbhogabhae vyomni bhskare / dharvivarakoasthe saiva cit kakodare //MU_4,43.18// kumbhavyomn na bhedo 'sti yatheha paramrthata / cit arrasasthn na bhedo 'sti tathnagha //MU_4,43.19// sarvem eva bhtn tikta kau ca nnyath / ekatvd anubhter hi kuta cinmtrabhinnat //MU_4,43.20// ekasminn eva satata sthite cinmtravastuni / jto 'yam ayam unnaa iti kaijateha va //MU_4,43.21// neha tan nma vastv asti yad abhtv prajyate / na ca tan nma vastv asti yad bhtv pravilyate //MU_4,43.22// bhsamtram eveda na san nsac ca rghava / utplutenprantena cetas sad iva sthitam //MU_4,43.23// meha moho 'stu vo maurkhyn neda sad yat praayati / na csad ity eva dha niryokitstu va //MU_4,43.24// asati jagati ki kileha mohas sati ca kim aga vimohakraa tat / jananamaraasasthitiv atas tva bhava kham ivtisamas sadopanta //MU_4,43.25// mohavicro nma sarga catucatvrias sarga vasiha: dhro vicrav jantur dv eva mahdhiy / strrthavidu jena sujanena sama vaset //MU_4,44.1// y y dukhavininyo varavijnadaya / ts t madhv iva lat jyante sujane sati //MU_4,44.2// sujanena viraktena hdyena mahat saha / pravicrya mahbho padam sdyate param //MU_4,44.3// strrthasujansagavairgybhysasatkta / puruas tvam ivbhti rma vijnabhjanam //MU_4,44.4// tva tdranijcro dhro guagarava / adhitihasi nirdukh jti rjasasttvikm //MU_4,44.5// bhyo 'smin dagdhasasre nsi dukhasya bhjanam / pctyajanmsi mune svabhvam anudhvasi //MU_4,44.6// svayaivmalay dy tava prakaat gatam / yathbhta jagadvastu ruc dinapater iva //MU_4,44.7// idn madvacorivahnidagdhamalo 'mala / nnam utsritbhrea aradvyomn samo bhava //MU_4,44.8// bhavabhvanay mukta yuktam uttamasavid / cittamuktkalpa tvam acchccha hdaye kuru //MU_4,44.9// mamedam idam anyasyety evakalanayojjhitam / mano muktavibhga te muktam eva na saaya //MU_4,44.10// tavottamnubhvasya ya idn nar bhuvi / cem anusariyanti te 'pi ysyanty aokatm //MU_4,44.11// rghavavyavahrea vihariyanti ye nar / bhavravt tariyanti svamanapotakena te //MU_4,44.12// bhavattulyamatir yas syt sujanas samadarana / yogyo 'sau jnadn prendus surucm iva //MU_4,44.13// tvam aok da prpto yathprptnuvttimn / yvaddeha dhiy tiha rgadveavihnay //MU_4,44.14// bahir lokocitcras tv antas tyaktkhilaiaa / par talatm etya tiha prendubimbavat //MU_4,44.15// itarsu tu ye jt jtiv agualina / avicrys ta ete hi gomyuiudharmak //MU_4,44.16// ye svabhv mahbho n sttvikajanmanm / tn bhajan puruo yti pctyodrajanmatm //MU_4,44.17// yn eva sevate jantur iha jtigun sad / apy anyajtijto 'pi yti tajjtit kat //MU_4,44.18// prktan akhil bhv jtikarmavanug / pauruevajyante dhrair dhr ivraya //MU_4,44.19// prktanubhajtisthakarmadokulm api / dhairyebhyuddhared buddhi pakn mugdhamgm iva //MU_4,44.20// tmas rjas caiva jtim anym api rit / svavivekavad ynti santas sttvikajtitm //MU_4,44.21// anta cittamaau svacche yad rghava niyojyate / tanmayo hi bhavaty ea tasmj jayati pauruam //MU_4,44.22// pauruea prayatnena mahrhagualin / mumukavo bhavantha pctyaubhajtaya //MU_4,44.23// na tad asti pthivy v divi deveu v kvacit / pauruea prayatnena yan npnoti gunvita //MU_4,44.24// tvam ajaryea dhairyea varavairgyarahas / yukta prajprarhena ki npnoi tadhitam //MU_4,44.25// hita mahsattvataytmanas tva vidhya buddhy bhava vtaoka / bhavatkrameaiva tato jano 'yam urvy bhaviyaty ativtaoka //MU_4,44.26// pctyajanmani vivekamahmahimn yukte tvayi prastasattvagubhirme / sattvasthakarmai pada nanu rma rme mai karotu bhavabandhavimohacint //MU_4,44.27// sthitiprakaraa samptam 5. Prakaraa: Upanti prathamas sarga atha sthitiprakarad anantaram ida u / upantiprakaraa jta nirvakri yat //MU_5,1.1// vlmki: arattrakitkastimity susasadi / kathayaty evam hldi vasihe pvana vaca //MU_5,1.2// ravartha ca maunasthaprthive sasadantare / nivta iva nisspandakamale kamalkare //MU_5,1.3// vilsinu santamadamohabalsu ca / amam anta prayntu cirapravrjitsv iva //MU_5,1.4// karmbhoruhahaseu lneu ravad iva / mkaghurghuraghaeu cmareu lipv iva //MU_5,1.5// nsgraparivirntatarjanyagulikoiu / vicrayatsu vijnakal tajjeu rjasu //MU_5,1.6// rme viksam yte prabhta iva pakaje / parityaktatamaphe sryodaya ivmbare //MU_5,1.7// karayati vsihr giro daarathe rast / kalpinva jmtanirhrdam uruvaraam //MU_5,1.8// htya sarvabhogebhyo mano markaacacalam / ravaa prati yatnena bharate mantrii sthite //MU_5,1.9// vasihokty parijte svtmanndukalmale / lakmae vilasallakye ikbalavilakae //MU_5,1.10// atrughne atrudalane cetas prat gate / alam nandam yte rkcandropame sthite //MU_5,1.11// sumantre mitrat yte manasndvautale / viksihdaye jte tatkla iva pakaje //MU_5,1.12// tatrastheu tathnyeu tad muniu rjasu / dhautacittaratneu procchvasatsv iva cetas //MU_5,1.13// udabht prayann kalpbhraravamsala / atha madhyhnaakhnm abdhighoasamas svana //MU_5,1.14// mahat tena abdena tirodhna muner gira / yayur jaladandena kokiladhvanayo yath //MU_5,1.15// munir antaray cakre sv vcam atha sasadi / jitasro gua kena mahat samudryate //MU_5,1.16// muhrtamtram atha ta rutv madhyhnanissvanam / ghane kolhale nte rma munir uvca ha //MU_5,1.17// rmdyatanam etvad hnika kathita may / prtar anyat pravakymi vaktavyam arimardana //MU_5,1.18// ida niyatita prpta kartavya yad dvijanmanm / madhyhnasavana tan na kryam ryvasdati //MU_5,1.19// tvam apy uttiha subhaga samast savanakriym / carcracatura snnadnrcandikm //MU_5,1.20// ity uktv munir uttasthau sama daarathena sa / sasadas sendur ditya udaydritad iva //MU_5,1.21// tayor utthitayos sarv sabhotthtum akampata / mandavtaparm nalinvlilocan //MU_5,1.22// uttasthau svatasotthabhgamaalamait / kariseneva vindhydrv lolakarapukar //MU_5,1.23// parasparsasaghaacritgadamaal / ratnacrrumbhodasandhysamayascin //MU_5,1.24// pataduttasavibhrntabhgophitaghughum / mukuoddmavidyotaakracpktmbar //MU_5,1.25// kntlathastadalacalaccmaramajar / vanalekheva vikubdhavaravraamaal //MU_5,1.26// kacatkaakaratnriknyo'nytatmbar / vtavydhtapupeva mandravanamlik //MU_5,1.27// kastrkaanhraracitmalavrid / araddiktaamleva prasteabhmip //MU_5,1.28// lolamaulimaivrtapalmbarakoar / sandhyevkulalolbjakryasahrakri //MU_5,1.29// ratnusalilpr mukhapadmanirantar / padminvlivalit npurrvasras //MU_5,1.30// santat s sabhottasthau bhbhcchatasamkul / bhtasantatisampr sir navam ivodit //MU_5,1.31// praamytha npa bhp niryayur npamandirt / akracpkt ratnair ambhodher iva vcaya //MU_5,1.32// smant mantria caiva vasiham atha bhmipam / praamya jagmus snnya nayavijnakovid //MU_5,1.33// vmadevdaya cnye vivmitrdayas tath / vasiha purata ktv tasthur majjanonmukh //MU_5,1.34// rj daarathas tatra pjayitv munivrajam / tadviso jagmtha svakryrtham arindama //MU_5,1.35// vana vanspad jagmur vyoma vyomanivsina / nagara ngar caiva prtar gamanya te //MU_5,1.36// mahpativasihbhy praayt prrthita prabhu / vasihasadmani ni vivmitro 'tyavhayat //MU_5,1.37// vasihas saha viprendrai prthivair munibhis tath / upsyamno rmdyais sarvair daarathtmajai //MU_5,1.38// jagma svrama rmn sarvalokanamaskta / anuytas suraughena brahmalokam ivbjaja //MU_5,1.39// tasmt praded rmdn munir daarathtmajn / sarvn visarjaym sa pdopnte natn asau //MU_5,1.40// nabhacarn avanicar jalecarn visarjya sa stutaguagocar carn / yathkrama svagha udrasanmunau cakra t dvijajanavsarakriy //MU_5,1.41// prathamhikavarana nma sarga dvityas sarga vlmki: te sametya gha vr rjaputr aitvia / cakrus sarvam aeea svasadmasu dinakramam //MU_5,2.1// vasiho rghava caiva rjno munayo dvij / iti cakrus svakryi tad svaghavthiu //MU_5,2.2// sasnu kamalakalhrakumudotpalahriu / jalayeu cakrhvahasasrasarviu //MU_5,2.3// gobhtilahirayni ayanny sanni ca / dadur dnni viprebhyo bhojanny aukni ca //MU_5,2.4// hemaratnavicitreu sveu cmarasadmasu / narcur acyutenahutrkdikn surn //MU_5,2.5// putrapautrasuhdbhtyabandhumitragaais saha / tata svdaym sur bhojanny ucitni te //MU_5,2.6// etasmin samaye csmin nagare divaso 'bhavat / tanur aaeatvn mdvtapamanohara //MU_5,2.7// syantanavidhi te te tatklocitayecchay / anayan bandhubhis srdha yvad asta yayau ravi //MU_5,2.8// sandhy vavandire suhu jepu caivghamaraam / pehus stotri puyni jagur gth manoram //MU_5,2.9// tata cbhyudite ymkminokahrii / krodd iva mhendry candre 'vayyadyini //MU_5,2.10// anair strapupeu krakarpramuiu / drghendubimbaramyeu tasthus talpeu rghav //MU_5,2.11// atha rmd te 'nye tatra tadvyavahri / vyatyya anai ym muhrta iva sundar //MU_5,2.12// tasthau rmas tu tm eva vsih vacanvalm / cintayan madhurodr prkpt karabho yath //MU_5,2.13// kim ida nma sasrabhramaa kim ime jan / bhtnha vicitri kim ynti praynti kim //MU_5,2.14// manasa kda rpa katha caitat prasjyate / myeya s kimutth syt katha ceya nivartate //MU_5,2.15// nivttay ca v kas syd guo doo 'tha v bhavet / katham tmani caivya tate sakoca gata //MU_5,2.16// kim ukta syd bhagavat munin manasa kaye / kim indriyajaye prokta kim uktam atha ctmani //MU_5,2.17// jva citta mano myetyevamdibhir tatai / rpair tmaiva sasra tanotmam asanmayai //MU_5,2.18// ebhir eva manomtratantubaddhai kaya gatai / dukhopantir etni sucikitsyni na katham //MU_5,2.19// bhogbhramlvaland dhbalkm im katham / pthak karomi payaso dhr hasa ivmbhasa //MU_5,2.20// bhogs tyaktu na akyante tattygena vin dhiya / prabhavmo na vipadm aho sakaam gatam //MU_5,2.21// manomtrajayaprpya tanv eveda prayojanam / sampanna me giriguru maurkhyd yaka ior iva //MU_5,2.22// kad svantim gatya gatasasrasambhram / bleva labdhadayit sukham psyati no mati //MU_5,2.23// kadopantasarambha vigateakautukam / aprapadavirnta mama syt pvana mana //MU_5,2.24// kalkalpasamprc chakd api tale / pade surda viramya hasiymi kad jagat //MU_5,2.25// kalanpelava rpam utsjylnam tmani / kadaiyati mana nti payasva taragaka //MU_5,2.26// ttaragkulita mymakaramlitam / kad sasrajaladhi trtv sym aham ajvara //MU_5,2.27// kadopantauddhsu padavu vicaka / mumuk nivatsymo nioka samadaran //MU_5,2.28// santpitasamastgas sarvadhtubhayakara / sastijvara drgha kad na citta myati //MU_5,2.29// nivtadpalekheva kadoitv gatabhramam / amam eyasi he buddhe svaprakd anantaram //MU_5,2.30// kadendriyi dukhebhyas santariyatha helay / durhdagdhadehni garutmanta ivbdhita //MU_5,2.31// aya so 'ham ida tan me iti vyaktotthito bhrama / aradvsito megha kad na upamyati //MU_5,2.32// mandravanalekhsu y ratis s tyate / yatra tat padam tmya samprpsyma kad vayam //MU_5,2.33// vtargajanaprokt nirmal jnadaya / kaccit pada tvayi mana kariyantti me vada //MU_5,2.34// h tta mta putreti gir m sym aha puna / bhjana citta madbandho bhojana dukhabhoginm //MU_5,2.35// he buddhe bhagini bhrtur arthit prayu me / vayor dukhamokya vicraya muner gira //MU_5,2.36// pad patati prty bhave sati suteva te / tena bhavye bhavacchedabhtaye susthir bhava //MU_5,2.37// vasihamunin prokt virakt prathama gira / tato mumukor cra utpattn kramas tata //MU_5,2.38// tatas sthitiprakaraa nndntasundaram / vijnagarbha sakala yathvat smara he mate //MU_5,2.39// ktam api atao vicrita yad yadi tad upaiti na mnavasya buddhi / bhavati tad aphala aradghanbha satatam ato matir eva kryasra //MU_5,2.40// upadenuravaam nma sarga ttyas sarga vlmki: tasyaivampryay tatra tatayodracintay / s vyatyya rajan padmasyevrkakkia //MU_5,3.1// kicit tamakarsu kicid apy arusu ca / tato viralatrsu diku rmasitsv iva //MU_5,3.2// prabhtatryaghoea samam indusamnana / uttasthau rghava rmn padma padmkard iva //MU_5,3.3// prtastana vidhi sarva sampdya bhrtsayuta / pramittmaparvro vasihasadana yayau //MU_5,3.4// samdhisastham eknte munim tmaparyaam / drd eva nanmsau rmo vinatakandhara //MU_5,3.5// ta praamygane tasthus tasmis te vinaynvit / yvat tamas samlna dhvasta dimukhamaalt //MU_5,3.6// rjno rjaputr ca ayo brhmas tath / yayus sadana mauna brahmalokam ivmar //MU_5,3.7// tad vasihasya sadana babhva janasakulam / hastyavarathasambdha prthivgraobhanam //MU_5,3.8// kad vasiho bhagavn virarma samdhita / creopapannena jagrha praata janam //MU_5,3.9// athnuyto munibhir vivmitrnvito muni / ruroha ratha rmn sahasbjam ivbjaja //MU_5,3.10// yayau gha daratha sainyena mahat vta / brahmeva akranagara samastasuramlita //MU_5,3.11// vivea vitat tatra ramy darath sabhm / hasaythnuvalito rjahasa ivbjinm //MU_5,3.12// tri tasya padny u tad daaratho npa / nirjagma mahvryas sihsanasamutthita //MU_5,3.13// vivius tatra te sarve np daarathdaya / vasihdy ca munaya ayo brhmas tath //MU_5,3.14// mantria ca sumantrdy dhaumydy ca vipacita / rjaputr ca rmdy mantriputrs suhdaya //MU_5,3.15// smantdy praktayas suhotrdy ca ngar / mlavdys tath bhty paurdy caiva llak //MU_5,3.16// svociteu pradeeu svocitev saneu ca / sarvev evopavieu vasihonmukhadiu //MU_5,3.17// sabhkalakale nte maunasastheu vandiu / psu sthitivrttsu somye tasmin sabhntare //MU_5,3.18// sindradhlipujbhe ble dinakartape / vitnatalavirnte kacaty daramaale //MU_5,3.19// sphuraty acalamlsu viaty ambhojakoara / padmargev apihite muktdmasu cacale //MU_5,3.20// bhatkusumadolbhya prastbhyas samantata / vti msalam modam dya madhurnile //MU_5,3.21// vtyaneu mduu kusumkrabhmiu / paryakepavisu payantu purandhriu //MU_5,3.22// jlgatrkakaralolavilocansu ratnaprabhprakarapigalacmarsu / santyaktacpalalava capalbalsu maunasthitsu sitacmaradhriu //MU_5,3.23// muktphalapratiphalatpratimrkaramirodarsv ajirabhmiu capakaugham / nsvdayaty abhinavtapabindubuddhy bhrnty bhramiy alibale nabhasva meghe //MU_5,3.24// puyo vasihavacanaprasara ruto yas ta asati prastavismayam ryaloke / sasadgate mdupadkaramugdhavkyam anyo'nyam utsmitam analpagubhirmam //MU_5,3.25// digbhya purc ca gaganc ca nparisiddhavidydharryamunivipragae viie / maunapramam abhita praviaty aabda sopu gauravavat saha jtavkye //MU_5,3.26// unnidrakokanadakomalakoakamattlijlamakarandasuvarargai / pigale maruti vti vilolaghakragtavati ptanimbute //MU_5,3.27// agurutagaradhme candanmodamire sarasakusumadmoddmagandhkitbhre / sarati sitavitnmbhoruhvartaleai calakusumarajo'kai abdavijtabhgam //MU_5,3.28// sabhsasthnavarana nma sarga caturthas sarga vlmki: meghagambhray vc visrabdhapadasundaram / ida daaratho vkyam uvca muninyakam //MU_5,4.1// bhagavan hyastanena tva vkyasandarbhajanman / kaccin mukto 'si khedena tapakrytiyin //MU_5,4.2// hyas tvayokto ya nand vivikto vacas gaa / amtvaraeneva tenehvsit vayam //MU_5,4.3// candrava ivotsrya tamsy amtanirmit / anta talayanty et mahatm amal gira //MU_5,4.4// aprvhldadyinya uccaistarapadray / atimohpahriyas sktayo 'mtavaya //MU_5,4.5// tmaratnvalokaikadpik pramrthik / yasmd uktilatodeti sa vandyas sajjanadruma //MU_5,4.6// durhita durvihita sarva sajjanasktaya / pramrjayanti tos tamaskam ivava //MU_5,4.7// tlobhdayo 'smka sasraniga mune / tavokty tanut yt aradvsitmbud //MU_5,4.8// sampravtt vaya draum tmnam apakalmaam / rasjanntado jtyandh iva kcanam //MU_5,4.9// sasravsannmn mihik hdaymbare / pravtt tanut gantu tvaduktiaradeha na //MU_5,4.10// mune mandramajaryas tarag vmtmbhasa / na tathhldayanty antar yathodradhiy gira //MU_5,4.11// yad yad rghava sayti mahjanasaparyay / dina tad iha sloka es tv andh dinlaya //MU_5,4.12// rma rjvapattrka praktrthadidkay / munim bodhaya puna prasde samavasthitam //MU_5,4.13// ity ukte bhbht tatra rmbhimukham sthita / uvcedam udrtm vasiho bhagavn muni //MU_5,4.14// vasiha: rghava svakulaikendo ta mayokta mahmate / kaccit smarasi vkyrtha prvparavicritam //MU_5,4.15// utpattn vicitr sattvdiguabhedata / kaccit smarasi sarvs vibhgam arimardana //MU_5,4.16// kaccit sarvam asarva ca sad asac ca sadoditam / rpa smarasi devasya vimala paramtmana //MU_5,4.17// yathedam udita viva vived varevart / kaccit smarasi tat sdho sdhuvdaikabhjana //MU_5,4.18// rpa kaccid avidyy phalgubhaguram tatam / anantam antavac caiva samyak smarasi sanmate //MU_5,4.19// cittam eva naro nnyad iti yat pratipditam / lavadivicrea kaccit smarasi sdhu tat //MU_5,4.20// vkyrtha ckhila kaccit tvay rma vicrita / hyastanasya vicrasya rtrau hdi niveita //MU_5,4.21// bhyo bhya parma hdaye suniyojitam / prayojana phalaty uccair na helhatasasthiti //MU_5,4.22// bhjana tva viviktn vacas uddhilinm / viviktahdayo veur muktnm iva mnada //MU_5,4.23// vlmki: kamalsanaputrea munin sumahaujas / evavitrvasaro rmo vkyam uvca ha //MU_5,4.24// rma: bhagavan sarvadharmaja tavaivaitad vijmbhitam / yad aha paramodra buddhavn vacana tava //MU_5,4.25// yad diasi tat sarva tathaiva na tad anyath / apstanidrea may vkyrtho nii cintita //MU_5,4.26// bhavndhakrakataye bhavatorvvivasvat / hya prasritam hldi vgramipaala prabho //MU_5,4.27// tad adnam adntman sarvam antakta may / ramya puya vicitra ca ratnavndam ivbdhin //MU_5,4.28// hitnubandhi hdya ca puyam nandasdhanam / iras dhriyate kair no siddhyai tvadanusanam //MU_5,4.29// prakyamasasranhrvara vayam / prasanns tvatprasdena varnta iva vsar //MU_5,4.30// ptamadhurrambha madhye saubhgyavardhanam / anuttamaphalodarka puya tvadanusanam //MU_5,4.31// viksi sitam amlnam hldi muditayam / tvadvacakusuma nitya rmatphaladam astu na //MU_5,4.32// sakalavatastravirada prastapuyajalaikamahhrada / bhaja bha vitatavrata samprati prastat hatakilbia m prati //MU_5,4.33// rghavaprano nma sarga pacamas sarga vasiha: idam uttamasiddhntasundara sundarkte / upantiprakaraa uvvahito hitam //MU_5,5.1// drghasasramyeya rma rjasatmasai / dhryate puruair nitya sustambhair iva maapa //MU_5,5.2// sattvasthajtibhir vrais tvdair guabhitai / helay tyajyate pakv myeya tvag ivoragai //MU_5,5.3// ye sattvajtaya prjs tath rjasasttvik / vicrayanti te sdho jagat prvpara param //MU_5,5.4// strasajjanasatkrasagenpagatainasm / srvalokin buddhir jyate dpikopam //MU_5,5.5// svayam eva vicrea vicrytmnam tman / yvan ndhigata jeya na tvad adhigamyate //MU_5,5.6// prajvat nayavat dhr kulalinm / jty rjasasattvn mukhyas tva kulanandana //MU_5,5.7// svayam lokaya prja sasrrambhadiu / ki satya kim asatya v bhava satyaparyaa //MU_5,5.8// dv ante ca yan nsti kd tasya satyat / dv ante ca yan nitya tat satya rma netarat //MU_5,5.9// dyantsanmaye yasya vastuny rajyate mana / tasya mugdhapaor jantor viveka kena janyate //MU_5,5.10// jyate mana eveha mana eveha vardhate / samyagdaranady tu mana eva vilyate //MU_5,5.11// rma: jtam etan may brahman yathsmin bhuvanatraye / mana eva hi sasri jarmaraabhjanam //MU_5,5.12// yas tasyottaraopyas ta me brhi vinicitam / hrda tamas tvayrkea rghav vinyate //MU_5,5.13// vasiha: prva rghava strea vairgyea varea ca / tath sajjanasagena nyate puyat mana //MU_5,5.14// saujanyabhita ceto yad vairgyam gatam / tadnugamy guravo vijnaguravo hi ye //MU_5,5.15// tatas tadupadiena ktv dhynrcandikam / kramea padam pnoti tad yat paramapvanam //MU_5,5.16// vicrevadtena payaty tmnam tman / indun talenntar bimba svam iva tejas //MU_5,5.17// tvad bhavamahmbhodhau janas tavad uhyate / vicrataavirntim eti yvan na cetas //MU_5,5.18// vicrea parijtavastuno 'sya janasya dh / sarvn adha karoty dhn somymbha iva vluk //MU_5,5.19// ida rukmam ida bhasma parijte iti sphuam / na yath hemakrasya moho jttmanas tath //MU_5,5.20// akayo 'yam antm svtmety avagate ciram / bhavatti hi kasyeha mohasyvasara kuta //MU_5,5.21// aparijtasre hi maau mlye vimuhyate / jtasre tv asandigdhamlye kva kila mhat //MU_5,5.22// he jan aparijta tm vo dukhasiddhaye / parijtas tv anantya sukhyopaamya ca //MU_5,5.23// mirbhtam ivnena dehenopahattman / vyastktya svam tmna svasth bhavata mciram //MU_5,5.24// dehensya na sambandho mang evmaltmana / hemna pakalaveneva tadgatasypi mnav //MU_5,5.25// pthag tm pthag deho jalapadmadalopamau / rdhvabhur viraumy ea na ca kacic choti me //MU_5,5.26// jaadharmi mano yvad gartakacchapavat sthitam / bhogamandavapur mha vismttmavicraam //MU_5,5.27// tvat sasratimira sendunpi savahnin / arkadvdaakenpi mang api na bhidyate //MU_5,5.28// samprabuddhe hi manasi sv vivecayati sthitim / naiam arkodaya iva tamo hrda palyate //MU_5,5.29// nityam uttamabodhya bhogaayygata mana / bodhayed bhavabhedya bhavo hy atyantadukhada //MU_5,5.30// yath rajobhir gagana yath kamalam ambubhi / na lipyate 'pi saliair dehair tm tathaiva va //MU_5,5.31// kardamdi yath hemna liam eva pthak sthitam / nnta pariati yti jao dehas tathtmana //MU_5,5.32// sukhadukhnubhvitvam tmanty avabudhyate / asatyam eva gagane dvndutmlnate yath //MU_5,5.33// sukhadukhe hi dehasya sarvttasya ntmana / ete hy ajnakasyaiva tasmin nae na kasyacit //MU_5,5.34// na kasyacit sukha kicid dukha ca na ca kasyacit / sarvam tmamaya ntam ananta paya rghava //MU_5,5.35// im y paridyante vitats sidaya / payasva tarags t pich vyomnva vtmani //MU_5,5.36// yath mair dadty tmacchys svayam akraam / tejomays tathaivyam tm s prayacchati //MU_5,5.37// tm jagac ca sumate naika na dve na cpy asat / bhsamtram evedam ittha samprati jmbhate //MU_5,5.38// samasta khalv ida brahma sarvam tmedam tatam / aham anyad ida cnyad iti bhrnti tyajnagha //MU_5,5.39// tate brahmaghane nitye sambhavanti na kalpan / vicchittaya payorau yath rma jaletar //MU_5,5.40// ekasminn eva sarvasmin paramtmani vistte / dvity kalpan nsti vahnau himakao yath //MU_5,5.41// bhvayann tmantmna cidrpeaiva cinmayam / jagajjlam aya hy tm svayam tmani jmbhate //MU_5,5.42// na oko 'sti na moho 'sti na janmsti na janmavn / yad astha tad evsti vijvaro bhava rghava //MU_5,5.43// samas svasthas sthiramati nta ntaman muni / maun varamaisvaccho vijvaro bhava rghava //MU_5,5.44// nirdvandvo nityasattvastho niryogakema tmavn / advityo vioktm vijvaro bhava rghava //MU_5,5.45// vivikta ntasakalpo dhradhr rjitaya / yathprptnuvart ca vijvaro bhava rghava //MU_5,5.46// vtargo niryso viman vtakalmaa / ndt na parityg vijvaro bhava rghava //MU_5,5.47// vivtta pada prpta prptaprptavyaprita / prravavad akubdho vijvaro bhava rghava //MU_5,5.48// vikalpajlanirmukto myjanavivarjita / tmantmani tpttm vijvaro bhava rghava //MU_5,5.49// anantpraparyantavapur tmavid vara / dhardharairodhro vijvaro bhava rghava //MU_5,5.50// tmany evtmanaudrya bhaja pra ivrava / tmany evtmanhlda bhaja prendubimbavat //MU_5,5.51// vivaprapacaracaneyam asatyarp nsatyarpam anudhvati nma tajja / tajjo 'si ntakalano 'si nirmayo 'si nityodito 'si bhava sundara ntaoka //MU_5,5.52// ektapatram avanau guruopadia samyak praplaya cira samayeha dy / rjya samastaguarajitarjalokas tygo na yukta iha karmasu npi rga //MU_5,5.53// prathamopadeo nma sarga ahas sarga vasiha: imam eva parispanda karomty astavsanam / pravartate ya kryeu sa mukta iti me mati //MU_5,6.1// pauru tanum ritya kecid ete kriyrat / svargn narakam ynti svarga ca narakt puna //MU_5,6.2// kecit kukarmanirat virats svavivekata / narakn naraka ynti dukhd dukha bhayd bhayam //MU_5,6.3// kecit svavsantantubaddh karmvaloit / tiryaktvt sthvaratanu ynti tiryaktanu tata //MU_5,6.4// kecid tmavido dhany vicritamanoda / vicchinnatniga ynti nikevala padam //MU_5,6.5// pur katipayny eva bhuktv janmni rghava / asmi janmani yo muktas sa syd rjasasttvika //MU_5,6.6// jto 'sau vddhim abhyeti prvaa candram iva / kuaja prvvaina saubhgyam anugacchati //MU_5,6.7// yasyeda janma pctya tam v eva mahmate / vianti vidy vimal mukt veum ivottamam //MU_5,6.8// ryat hdyat maitr somyat muktat jat / samrayanti ta nityam antapuram ivgan //MU_5,6.9// ya kurvan sarvakryi pue nae 'tha tatphale / samas sa sarvakleu na tuyati na ocati //MU_5,6.10// tamsva div ynti tatra dvandvni sakayam / aradva ghans tatra gu gacchanti uddhatm //MU_5,6.11// pealcramadhura sarve vchanti ta jan / veu madhuranissvna vane mgaga iva //MU_5,6.12// nara pctyajanmnam evampry guariya / jtam evnudhvanti balk iva vridam //MU_5,6.13// tato 'sau guasampro gurum evnugacchati / sa tam eka vivekena niyojayati pvanam //MU_5,6.14// vicravairgyavat cetas gualin / deva payaty athtmnam ekarpam anmayam //MU_5,6.15// ato rma vicrea cru ntacetas / prabodhanya prathama mano mananamantharam //MU_5,6.16// ye hi pctyajanmnas te hi supta manomgam / prabodhayanti prathama guagtair mahgu //MU_5,6.17// prathitagun sugurn nievya yatnd amaladhiy pravicrya cittaratnam / gatim amalm upayti mnavo 'smi jagati vilokya cira prakam anta //MU_5,6.18// kramopadeo nma sarga saptamas sarga vasiha: ea tvat krama proktas smnyas sarvajantuu / imam anya viea tva u rjvalocana //MU_5,7.1// asmin sasrasarambhe jtn dehadhrim / apavargagatau rma dvv imv uttamau kramau //MU_5,7.2// ekas tvad guruproktd anuhnc chanai anai / janman janmabhir vpi siddhidas samudhta //MU_5,7.3// dvityas tv tmanaivu kicidvyutpannacetasa / bhavati jnasamprptir kaphalaptavat //MU_5,7.4// nabhaphalaniptbhajnasampratipattaye / atrema u vttnta prktana kathaymi te //MU_5,7.5// u subhaga katha mahnubhv vyapagataprvaubhubhrgaaugh / khapatitaphalavat para viveka caramabhav vimala sampnuvanti //MU_5,7.6// kramascana nma sarga aamas sarga vasiha: asty astamitasarvpad udyatsampad udradh / videhn mahplo janako nma vryavn //MU_5,8.1// kalpavko 'rthisrthn mitrbjn divkara / mdhavo bandhupup str makaraketana //MU_5,8.2// dvijakairavatur dviattimirabhskara / saujanyaratnajaladhir bhuva viur ivsthita //MU_5,8.3// praphultablalatike majarpujapijare / sa kadcin madhau mattakokilollsalsini //MU_5,8.4// yayau kusumitbhoga savilsalatganam / llayopavana knta nandana vsavo yath //MU_5,8.5// tasmin varavane hdye kesarmodimrute / drasthnucara crukujeu vicacra ha //MU_5,8.6// atha urva kasmicit tamlavanagulmake / siddhnm apradyn svaprasagd udht //MU_5,8.7// viraktamanas nitya ailakandaracrim / im kamalapattrka gt gttmabhvan //MU_5,8.8// dradyasamyogt pratyaynandanicaya / yas ta svam tmatattvottha niyanda samupsmahe //MU_5,8.9// dradaranadyni tyaktv vsanay saha / daranaprathambhsam tmna samupsmahe //MU_5,8.10// nirbhsana nirmananam bhsamananopamam / abhvabhvanbhoga sadtmnam upsmahe //MU_5,8.11// dvayor madhyagata nityam asti nstti pakayo / prakana praknm tmna samupsmahe //MU_5,8.12// airaskahakrbham aekrasasthitam / ajasram uccaranta ta svam tmnam upsmahe //MU_5,8.13// santyajya hdguhena devam anya praynti ye / te ratnam abhivchanti tyaktahastasthakaustubh //MU_5,8.14// sarv kila santyajya phalam etad avpyate / yenviavalln mlaml vilyate //MU_5,8.15// buddhvpy atyantavairasya ya padrtheu durmati / badhnti bhvan bhyo naro nsau sa gardabha //MU_5,8.16// utthitnutthitn etn indriyhn puna puna / hanyd vivekavajrea vajreeva harir girn //MU_5,8.17// upaamasukham vahet pavitra amavaata amam eti sdhuceta / praamitamanasas svake svarpe bhavati sukhe sthitir uttam cirya //MU_5,8.18// siddhagt nma sarga navamas sarga vasiha: iti siddhagaodgt gt rutv mahpati / vidam jagmu bhr raaravd iva //MU_5,9.1// jagma parivra svam karan svagha prati / svatravknusta prvogha ivravam //MU_5,9.2// parivram aeea visarjytra svam layam / eka evrurohgrya gham arka ivcalam //MU_5,9.3// tata proayanlolakhagapakaticacal / lokayal lokagatr vilalpedam tura //MU_5,9.4// h kaam atikasu lokaloladasv ayam / pev iva pa luhmi bald alam //MU_5,9.5// aparyantasya klasya ko 'py ao jvyate may / tasmin bhva nibadhnmi dhi mm adhamacetasam //MU_5,9.6// kiyanmtram ida nma rjyam jvita mama / kim etena vin dukha tihmi hatadhr yath //MU_5,9.7// dv ante 'py ananto 'ha madhye pelavajvita / bla citrendunevha ki mudh dhtimn sthita //MU_5,9.8// prapacaracitenyam indrajlena jlin / h kaam abhimuhymi kensmi parimohita //MU_5,9.9// yad vastu yac ca v ramya yad udram aktrimam / kicit tad iha nsty eva kiniheya dhtir mama //MU_5,9.10// drastham apy adrastha yan me manasi vartate / iti nirya bhye 'rthe bhvan santyajmy aham //MU_5,9.11// lokjavajavbhvas salilvartabhagura / do 'dypi hi dukhya keyam sth sukha prati //MU_5,9.12// pratyabda pratimsa ca pratyaha ca pratikaam / sukhni dukhaviddhni dukhni tu puna puna //MU_5,9.13// puna puna parma da pa nibhlitam / atuccha na tad astha sat yatrstu sasthiti //MU_5,9.14// adya ye mahat mrdhni te dinair nipatanty adha / hatacitta mahatty kai vivastat tava //MU_5,9.15// arajjur eva baddho 'ham apako 'smi kalakita / patito 'smy uparistho 'pi h mamtman hat sthiti //MU_5,9.16// kasmd akasmn moho 'yam gato dhmato 'pi me / asita pihitloko bhskargram ivmbuda //MU_5,9.17// ka ime me mahbhog ka ime mama bandhava / blo bhtabhayeneva ake kenham kula //MU_5,9.18// svayam eva nibadhnmi jarmaraakrim / kim imm aham artheu dhtim udvegabhrim //MU_5,9.19// ytu tihatu v sampan mamain prati ko graha / budbudarr ivai hi mithyaivettham upasthit //MU_5,9.20// te mahvibhav bhogs te santas snigdhabndhav / sarva smtipatha prpta vartamne 'pi k dhti //MU_5,9.21// kva dhanni mahpn brahma kva jaganti v / prktanni praytni keya vivastat mama //MU_5,9.22// galitnndralaki budbudnva vrii / m jvitanibaddha vihasiyanti sdhava //MU_5,9.23// koayo brahma yt gats sargaparampar / prayt psuvad bhp k dhtir mama jvite //MU_5,9.24// sasrartridussvapne nye dehamaye bhrame / sth ced anubadhnmi tan mm astu dhig asthitim //MU_5,9.25// aya so 'ham iti vyartham utthitsatsvarpi / ahakrapicena kim ajavad aha hata //MU_5,9.26// hta htam ida kasmd yur yataynay / payann api na paymi skmay klalekhay //MU_5,9.27// pdaphkten rgikranakanduk / klakplin grast kim sthe mayi valgasi //MU_5,9.28// ajasram upaynty ete ynti cdypi vsar / avinaaikasadvastur do ndypi vsara //MU_5,9.29// srass sarasvaite sarvasmi janacetasi / bhog eva sphuranty antar ntucchapadadaya //MU_5,9.30// kat kaatara prpto dukhd dukhatara gata / adypi na virakto 'smi h dhi mm adhamayam //MU_5,9.31// yeu yeu dhbaddh bhvan dhavastuu / tni tni vinani dni kim ihottamam //MU_5,9.32// yan madhye yac ca paryante yad pte manoramam / sarvam evpavitra tad vinmedhyaditam //MU_5,9.33// yeu yeu padrtheu dhti badhnti mnava / teu tev eva tasyu do dukhodayo bham //MU_5,9.34// va va ppyasm eva va va krratarm api / va va khedakarm eti dam iha jao jana //MU_5,9.35// ajnopahato blye yauvane madanhata / ee kalatracintrta ki karotu kad jaa //MU_5,9.36// gampyavirasa davaiamyaditam / asrasra sasra ki na payati manmati //MU_5,9.37// rjasyvamedhdyair iv yajaatair api / mahkalpt kam apy aa svarga pnoti ndhikam //MU_5,9.38// ko 'sau svarge 'sti bhmau v ptle v pradeaka / na yatrbhidravanty et durbhramarya ivpada //MU_5,9.39// nijacetobilavyl arrasthalapallav / dhayo vydhaya caite nivryante katha kila //MU_5,9.40// satye 'satt sthit mrdhni mrdhni ramyev aramyat / sukheu mrdhni dukhni kim eka saraymy aham //MU_5,9.41// jyante ca mriyante ca prkt kudrajantava / dhar tair eva nrandhr durlabhs sdhusdhava //MU_5,9.42// nlotpallinayan paramapremabha / hsyaiva vilsinya kaabhagitay sthit //MU_5,9.43// ye nimeaonmeair jagat pralayodayau / td puru yt md gaanaiva k //MU_5,9.44// santi ramyatard ramys susthird api ca sthir / cintparyavasneya padrthar kim d //MU_5,9.45// sampada ca vicitr ys t cec cittena sammat / tat t api mahrambh manye nna mahpada //MU_5,9.46// pado 'pi vicitr ys t cen manasi sammat / tat t api mahrambh manye sakalasampada //MU_5,9.47// manomtravivarte 'smi jagaty abbindubhagure / mamedam ity aprvaiva kutas tv akaramlik //MU_5,9.48// kkatlyayogena sampanny jagatsthitau / dhrtena kalpit vyartha heyopdeyabhvan //MU_5,9.49// iyattcchinnarpsu sukhanmnu diu / ksv etsv anuakto 'smi patago 'gniikhsv iva //MU_5,9.50// varam ekntadheu luhita rauravgniu / na tv lnavirsu sthitis sasravttiu //MU_5,9.51// sasra eva dukhn smnta kila kathyate / tanmadhyapatiteneha sukham sdyate katham //MU_5,9.52// aktrimamahdukhe sasre ye vyavasthit / ta ete 'nyni dukhni jnate madhury alam //MU_5,9.53// aham apy dhimn kaa khaloasamasthitai / ajair evgatas smyam aparmavastubhi //MU_5,9.54// sahasrkurakhtmaphalapallavalina / asya sasravkasya manomlamayo 'kura //MU_5,9.55// sakalpam eva ta manye sakalpopaamena tat / oaymi yath oam eti sasrapdapa //MU_5,9.56// kramtraramysu manomarkaavttiu / parijtsv ihdyaiva na rame nrassv aham //MU_5,9.57// paataprot ptotptopatpad / sasravttayo bhukt idn virammy aham //MU_5,9.58// h hato 'smi vinao 'smi mto 'smti puna puna / ocite gata evham idn nnurodimi //MU_5,9.59// prabuddho 'smi praho 'smi da cauro maytmana / manonm nihanmy ena manassmi cira hata //MU_5,9.60// etvantam ima kla manomuktphala mama / aviddham sd adhun viddha tu guam arhati //MU_5,9.61// manasturakaako vivekrktapena me / ciranirvtaye nnam acirl layam eyati //MU_5,9.62// vibudhais sdhubhis siddhair aha sdhu prabodhita / tmnam anugacchmi paramnandasdhanam //MU_5,9.63// tmna maim eknte labdhvaivlokayan sukham / tihmy astamitnyeha aradvmalo 'mbuda //MU_5,9.64// ayam aham idam eva tan mameti sphuritam apsya bald asatyam anta / ripum atimalina mano nihanmi praamam upaimi namo 'stu te viveka //MU_5,9.65// janakavitarko nma sarga daamas sarga vasiha: iti cintayatas tasya puras sampravivea ha / prathra prage bhnos syandangram ivrua //MU_5,10.1// prathra: deva dosstambhavirntasamastavasudhbhara / sampdayottiha dinavypra npatocitam //MU_5,10.2// et kusumakarprakukummbughas striya / snnabhmau sthits sajj nadyo mrtiyut iva //MU_5,10.3// e kamalakalhraknanabhrntaapad / kt kamalin stryartha racitukamaap //MU_5,10.4// et kamalintrabhuva chattrai praprit / sacmararathebhvais snnvasarasevinm //MU_5,10.5// samagrasumanaprai ratnauadhipariplutai / sajjkt paalakair devrcanabhuvas tava //MU_5,10.6// snta pavitrahasta ca parijaptghamaraam / tvm eva prekate deva dakirho dvijavraja //MU_5,10.7// calaccmarahastbhi plyante paramevara / sajjkts tu kntbhi t bhojanabhmaya //MU_5,10.8// ghram uttiha bhadra te niyata kryam cara / na klam ativartante mahntas sveu karmasu //MU_5,10.9// prathrapatv ittham uktavaty atha prthiva / tathaiva cintaym sa citr sasrasasthitim //MU_5,10.10// kiyanmtram ida nma rjya sukham iti sthitam / na prayojanam etena mameha kaabhagin //MU_5,10.11// sarvam eva parityajya mithyambarasambhramam / eknta eva tihmi santa iva vridhi //MU_5,10.12// alam ebhir asatpryair mama bhogavijmbhitai / tyaktv sarvi karmi sukha tihmi kevala //MU_5,10.13// citta cturyam etasmd bhogbhysakusambhramt / tyaja janmajarjyajlajamblantaye //MU_5,10.14// dasu ysu ysv eva sambhrama citta payasi / tbhya evtivirata parama sukham eyasi //MU_5,10.15// pravtta san nivtta sad bhyo bhya cira ciram / bhogabhmiu sarvsu citta tpti na gacchasi //MU_5,10.16// tasmt tavlam anay tucchay bhogacintay / bhavaty aktrim tptir yenbhipata tat tatam //MU_5,10.17// iti sacintya janakas tm eva babhva ha / ntacpalacetastvl lipikarmrpitopama //MU_5,10.18// prathro 'pi novca gauravea bhayena ca / punarvkya mahpn cittavttiv alitam //MU_5,10.19// tm atha kaa sthitv janako janajvitam / punas sacintaym sa manas amalin //MU_5,10.20// kim updeyam astha yatnt sasdhaymi yat / kasmin vastuni badhnmi dhti navivarjite //MU_5,10.21// ki me kriyparatay ki nikriyataypi v / na tad asti vinena varjita yat kiloditam //MU_5,10.22// kriyvn akriyo vstu kyo 'yam asadutthita / satas sthirasya uddhasya cita k nma me kati //MU_5,10.23// nbhivchmy asamprpta samprpta na tyajmy aham / svastha tmani tihmi yan mamsti tad astu me //MU_5,10.24// na mameha ktenrtho nkteneha kacana / kriyaykriyay vpi yat prpya sad asat sata //MU_5,10.25// akurvata kurvato v yuktyukt kriy mama / nbhivchitam astha yad updeyat gatam //MU_5,10.26// tad utthya kramaprpt kyo 'ya prakt kriym / karotv aspanditgas tu kim aya sdhayiyati //MU_5,10.27// sthite manasi nikme same vigatarajane / kyvayavajau kryaspandspandau phale samau //MU_5,10.28// karmajsu phalaru manasa kartbhoktte / tasmin praamam yte ktam apy akta nm //MU_5,10.29// yo nicayo 'nta puruasya rha kriysv asau tanmayatm upaiti / anmaya me padam gat dhr adhratm antar ala tyajmi //MU_5,10.30// janakanicayo nma sarga ekdaas sarga vasiha: iti sacintya janako yathprpt kriym asau / asakta kartum uttasthau dina dinapatir yath //MU_5,11.1// ini parityajya cetas vsans svayam / yathprpta cakrsau jgrad eva suuptavat //MU_5,11.2// sampdya tad ahakryam ryvarjanaprvakam / anayac charvarm ekas tathaiva dhynallay //MU_5,11.3// manas samarasa ktv santaviayabhramam / arvary kyamym ittha cittam abodhayat //MU_5,11.4// citta cacalavistra tmano na sukhya te / amam ehi amt tta sukha sram avpya te //MU_5,11.5// yath yath vikalpaugha sakalpayasi helay / tath tathaiti sphratva sasras tava cittaka //MU_5,11.6// atakhatvam yti sekena viap yath / anantdhitvam ysi aha bhogecchay tath //MU_5,11.7// cintjlavilsotth ims sasrasaya / tasmt tyaktv vicitr tva cintm upaama vraja //MU_5,11.8// sasrasi taralm im tulaya sundara / asy cet sram pnoi tad enm eva saraya //MU_5,11.9// sthm asmt parityajya dyd daranallasa / maitad gha m muca uddhay viharecchay //MU_5,11.10// ida dyam asat sad vpy udetv astam upaitu v / sdho vivaat gaccha maitadyair guguai //MU_5,11.11// mang api na sambandhas tava dyena vastun / avidyamnarpea sambandha kila kda //MU_5,11.12// asat tvam etac ca na sad dvayor evsatos sato / sambandha iti citreyam aprvaivkarval //MU_5,11.13// asad etad bhavat sac cet tathpi kila sundara / sagas sadasato kdg vada tva mtajvato //MU_5,11.14// citta tvam atha dya ca dve eva yadi sanmaye / sad sthite tat prasara kuto haravidayo //MU_5,11.15// tasmn m bhava mha tva m samullsam hara / akubdh buddhim tiha bhavya tyaja bhavasthitim //MU_5,11.16// tindukltavad vyartham tmany eva parijvalat / m mohamalam sdya mandat gaccha durmate //MU_5,11.17// na tad ihsti samunnatam uttama vrajasi yena par paripratm / tad avalambya bald atidhrat jahihi cacalat aha re mana //MU_5,11.18// cittnusana nma sarga dvdaas sarga vasiha: eva vicrayas tatra svarjye janako npa / cakrkhilakryi na mumoha ca dhradh //MU_5,12.1// na mana prollalssya kvacid nandavttiu / kevala susama svaccha sa sadaiva vyatihata //MU_5,12.2// tata prabhty asau dya njahra na ctyajat / kevala vigataka vartamne vyavasthita //MU_5,12.3// anratavivekena tena tanmanas tata / puna kalaka naivttam ambareeva rjasam //MU_5,12.4// svaviveknusandhnd iti tasya mahpate / samyagjnam anantbha mano nirmalat yayau //MU_5,12.5// anmavikalpa cidtm vigatmaya / udiyya hdke tasya vyomnva bhskara //MU_5,12.6// sa dadarkhiln bhv cittantau maivat tatn / tmabhtn ananttm sarvabhttmakovida //MU_5,12.7// praho na babhvsau kadcin na ca dukhita / praktavyavahritvt sadaiva samamnasa //MU_5,12.8// jvanmukto babhvsau tata prabhti mnada / janako jarahajno jtalokaparvara //MU_5,12.9// rjya kurvan videhn janako janajvitam / naiva haravidbhy so 'vaa paryatapyata //MU_5,12.10// nstam eti na codeti guadoavivarjita / arthnarthais svarjyotthair na glyati na hyati //MU_5,12.11// kurvann api karoty ea na kicid api kutracit / santihaty eva satata jvanmuktavapur yata //MU_5,12.12// suuptvasthitasyeva janakasya mahpate / bhvans sarvabhvebhyas sarvathaivstam gat //MU_5,12.13// bhaviyan nnusandhatte ntta cintayaty asau / vartamna nimea tu hasann evvatihate //MU_5,12.14// svavicravaenaiva tena tmarasekaa / prpta prpyam aeea rma netarayecchay //MU_5,12.15// tvat tvat svakenaiva cetas pravicryate / yvad yvad vicr smntas samavpyate //MU_5,12.16// na tad guror na strrthn na puyt prpyate padam / yat satprasagd uditavicraviadd dhda //MU_5,12.17// snigdhay nijay jvy prajayaiva vayasyay / padam sdyate rma na nma kriyaynyay //MU_5,12.18// yasya jvalati tkgr prvparavicri / prajdpaikh jtu tam ndhya nnudhvati //MU_5,12.19// duruttar y vipado dukhakallolasakul / tryate prajay tbhyo nvevdbhyo mahmate //MU_5,12.20// prajvirahita mham pad alpaiva bdhate / pelavaivnilakal srahnam ivolapam //MU_5,12.21// prajvn asahyo 'pi vistro 'pi visajjana / uttaraty eva sasrasgard rma potavat //MU_5,12.22// prajvn asahyo 'pi kryntam adhigacchati / dupraja kryam sdya pradhnam api nayati //MU_5,12.23// strasajjanasasargai praj prva vivardhayet / sekasarakarambhai phalaprptyai latm iva //MU_5,12.24// prajbalabhanmla kle satkryapdapa / phala phalaty atisvdu mso bimbam ivaindavam //MU_5,12.25// ya eva yatna kriyate bhyrthoprjane narai / sa eva yatna kartavya prva prajvivardhane //MU_5,12.26// smnta sarvadukhnm pad koam uttamam / bja sasravk prajmndya vivarjayet //MU_5,12.27// yat svargd yac ca ptld yad rjyt samavpyate / tat samsdyate sarva prajkon mahmate //MU_5,12.28// prajayottryate ghord asmt sasrasgart / ncrair na ca v trthais tapas ca na rghava //MU_5,12.29// yat prpts sampada daivm api bhmicar nar / prajpupalatys tat phala svdu samutthitam //MU_5,12.30// prajay nakharlnavanavraaraktap / jambukair vijits sihs sihair hariak iva //MU_5,12.31// pmarair api bhpatva prpta prajvan narai / svargpavargayogyatva prjasyaiveha dyate //MU_5,12.32// prajay vdinas sarve svavikalpavilsina / jayanti sugataprakhy ravn abdhirav iva //MU_5,12.33// cintmair iya praj htkoasth vivekina / phala kalpalatevai cintita samprayacchati //MU_5,12.34// bhavyas tarati sasra prajay prohyate 'dhama / ikita pram pnoti nv nayaty aikita //MU_5,12.35// dhs samyagyojit pram asamyagyojitpadam / nara nayati sasre vahant naur ivrave //MU_5,12.36// vivekinam asammha prjam gaotthit / do na paribdhante sannaddham iva syak //MU_5,12.37// prajayeda jagat sarva samyag evga dyate / samyagdarinam ynti npado na ca sampada //MU_5,12.38// pidhna paramrkasya jatm vitato 'sita / ahakrmbudo matta prajvtena pyate //MU_5,12.39// padam atulam upaitum icchat sva prathamam iya matir eva llany / phalam abhipatat kvalena prathamatara nanu kyate dharaiva //MU_5,12.40// prajmhtmya nma sarga trayodaas sarga vasiha: eva janakavad rma vicrytmnam tman / pada viditavedynm aciredhigacchasi //MU_5,13.1// ye hi pctyajanmna prj rjasajtaya / prpnuvanti svaya prpya te jan janako yath //MU_5,13.2// tvat tvad vijityrn indriykhyn yateta ha / yvad tmtmanaivyam tmany eva prasdati //MU_5,13.3// prasanne sarvage deve devee paramtmani / svayam lokite sarv kyante dukhadaya //MU_5,13.4// muayo mohabjn vayo vividhpadm / kudaya kaya ynti tasmin de parvare //MU_5,13.5// sad janakavad rma sarvrambhavattman / prajaytmnam lakya lakmvn uttamo bhava //MU_5,13.6// nityam ttavicrasya payata cacala janam / janakasyeva klena svayam tm prasdati //MU_5,13.7// na daiva na ca karmi na dhanni na bandhava / araa bhavabhtn svaprayatnd te nm //MU_5,13.8// ye daivanih karmdikuvikalpaparya / te mand matis tta nnugamy vinin //MU_5,13.9// viveka param ritya vilokytmnam tman / dhiy virgoddhuray sasrajaladhi taret //MU_5,13.10// e s kathit rma nabhaphalaniptavat / sukhad jnasamprptir ajnatarutan //MU_5,13.11// janakasyeva sadbuddhes svayam eva vivekina / viksam ety aya deh deva prtar ivmbujam //MU_5,13.12// santamanana citta vicrea vilyate / galadvarktisparam tapena hima yath //MU_5,13.13// ayam evham ity asy niym udite kaye / svaya sarvagatas sphras svlokas sampravartate //MU_5,13.14// ayam evham ity asmin sakoce vilaya gate / anantabhuvanavyp vistras samprajyate //MU_5,13.15// janakena parityakt yathhakravsan / tath tvam api sadbuddhe vicrynta parityaja //MU_5,13.16// ahakrmbude ke cidvyomni vimale 'mala / nna prakaatm eti svloko bhskara para //MU_5,13.17// etvad evtitamo yad ahambhvabhvanam / tasmi amam upyte praka upajyate //MU_5,13.18// nham asmi na cnyo 'sti na ca nstti bhvitam / mana prantim yta nopdeyeu majjati //MU_5,13.19// updeynupatana heyaikntavivarjanam / yad etan manaso rma ta bandha viddhi netarat //MU_5,13.20// m kheda bhaja heyeu mopdeyaparo bhava / heydeyadau tyaktv easthas svasthat vraja //MU_5,13.21// yem idam updeyam ida heyam iti sthiti / viln te na vchanti na tyajantha netare //MU_5,13.22// heyopdeyakalane ke yvan na cetasi / na tvat samat bhti sbhre vyomnva candrik //MU_5,13.23// avastv idam ida vastu yasyeti lulita mana / tasmin nodeti samat hoa iva majar //MU_5,13.24// yuktyuktaia yatra lbhlbhavilsin / samatsvacchat tatra kuto nairyahsin //MU_5,13.25// ekasmin brahmatattve 'smin vidyamne nirmaye / nnnntay nitya kim ayukti kva yuktat //MU_5,13.26// psitnpsitake markayau cittapdape / cacale sphurato yasmin kutas tasyeha somyat //MU_5,13.27// nirat nirbhayat nityat samat jat / nirhat nikriyat somyat nirvikalpat //MU_5,13.28// dhtir maitr smtis tuir mudit mdubhit / heyopdeyanirmukta ja ynti vanit rat //MU_5,13.29// dhvamnam adho bhog citta pratyhared balt / pratyhrea patitam adho vrva setun //MU_5,13.30// bhyn arthn ims tyaktv tihan gacchan svapa vasan / sarvath sarvad sarvn ntar ca nivrayet //MU_5,13.31// ghtataphari vsanjlam bilam / sasravri prasta cinttantubhir tatam //MU_5,13.32// anay tkay tta cchinddhi buddhialkay / vtyayevmbuda klo vahanty vitate pade //MU_5,13.33// asya sasravkasya mla dokurspadam / dhuryadhrea dhairyea proddharoddhuray dhiy //MU_5,13.34// manasaiva mana chittv vismtya carama mana / vartamnam api cchittv cchinnasasrat vraja //MU_5,13.35// moho vismtya sasra na bhya parirohati //MU_5,13.36// tihan gaccha vasan rma nivasann utpatan patan / asad evedam ity antar nicitysth parityaja //MU_5,13.37// samatm alam ritya samprpta kryam haran / acintayas tathprpta vihareha hi rghava //MU_5,13.38// yath sarvartuligni na bibharti bibharti ca / kham evam iha kryi kuru m kuru vnagha //MU_5,13.39// tvam eva vett tvam ajas tvam tm tva mahevara / tmano 'vyatirikta sat tvayedam tata tatam //MU_5,13.40// yensmd dyasambhrd abhito bhvanojjhit / sa na saghyate doair harmaravidajai //MU_5,13.41// rgadveavinirmuktas samalomakcana / mukta ity ucyate yog tyaktasasravsana //MU_5,13.42// sa yat karoti yad bhukte yad dadti nihanti yat / tatra muktadhiyas tasya samat sukhadukhayo //MU_5,13.43// prpta kartavyam eveti tyaktveniabhvanam / pravartate ya kryeu na sa majjati kutracit //MU_5,13.44// citsattmtram evedam iti nicayavan mana / tyaktabhogbhimanana amam eti mahmate //MU_5,13.45// mana praktyaiva jaa cittattvam anudhvati / msagardhena mrjro vane mgapati yath //MU_5,13.46// sihavryaval labdha msa bhukte hi jambuka / cidvryavaata prpta dyam rayate mana //MU_5,13.47// mana evam asatkalpa citprasdena jvati / bhvaya citam evaik cittm etya cid apy ata //MU_5,13.48// jaa yat kila nirhna cit dpikayojjhitam / tan mana avasakam acid uttihate katham //MU_5,13.49// citsvabhvaparm spandaaktir marunmay / kalan cittam ity ukty kathyate stradaribhi //MU_5,13.50// ya cita kubdha kras saiveya kalanocyate / cid evham iti jtv s cittm eva gacchati //MU_5,13.51// cetyena rahit yai cit tad brahma santanam / cetyena sahit yai cit seya kalanocyate //MU_5,13.52// kicidaspaarpa yad brahma tat sasthita mana / kalanm asad evaitya sad ivopasthita hdi //MU_5,13.53// cittam ity eva rheha yadaiva kalan cita / tadaiva cittva vismtya s jaeva vyavasthit //MU_5,13.54// sampann kalannmn sakalpnuvidhyin / vyavacchedavat jt heyopdeyadharmi //MU_5,13.55// sai cid eva jaatm gateva svaaktita / na samprabodhit yvad rpa tvan na budhyate //MU_5,13.56// ata stravicrea vairgyea parea ca / nigraheendriy ca bodhayet kalan svayam //MU_5,13.57// kalan sarvajantn vijnena amena ca / prabuddh brahmatm eti bhramattarath jagat //MU_5,13.58// vymohamadirmatt luhit viayvae / tmvabodhe sasupt kalanm avabodhayet //MU_5,13.59// aprabuddh ja hy e na kicid avabudhyate / sakalpalalanevntar dyamnpy asanmay //MU_5,13.60// tay paramay dy kalanaintarasthay / majar gandhaaktyeva padrtheu virjate //MU_5,13.61// na tu sakalpit yai kalaneti jagattraye / s hi kicid vijnti nityajyaikadharmi //MU_5,13.62// cetati kva ja nma kalanopalarpi / padminvtapensau pareaivvabodhyate //MU_5,13.63// yath ilmay kany coditpi na ntyati / tatheya kalan dehe na kicid avabudhyate //MU_5,13.64// lipikarmanpair yuddha kva kta ghargharravam / kva citracandrakiraair oadhya pravibodhit //MU_5,13.65// abhtviagtrair v avai kva parivalgitam / kva gta madhuradhvna vanapamaalai //MU_5,13.66// kva pustavihitair arkai kapita ymintama / kva sakalpamayai chy kriyante vyomaknanai //MU_5,13.67// kva jaair upalkrair mithybhramabharotthitai / mgatmayair ebhir manobhi kriyate kriy //MU_5,13.68// yathtape sthite sphre mgattaragi / kalan tadvad eveya sphuraty tmani saty alam //MU_5,13.69// yad etat spandana rma manaso 'dhigata anai / marut viddhi t aktim antapraarrim //MU_5,13.70// yai savid ankrnt sakalpalavanicayai / ankiptaraskr prabhai pramtmik //MU_5,13.71// aya so 'ham ida tan me iti y kalan sthit / prtmatattvayos tasys saj jveti kathyate //MU_5,13.72// dh citta jva ity ets sakalpasysatas sata / sajs sakalpits tajjair na rma paramrthata //MU_5,13.73// na mano no matir npi jvo na ca arrakam / astha paramrthena svtmaivehsti sarvad //MU_5,13.74// tmaiveda jagat sarvam tm klakramas tath / sadkd acchataro nstvsty eva vmala //MU_5,13.75// acchatvd asadbhsas savidrpatay tu sat / tm sarvapadttas svnubhtynubhyate //MU_5,13.76// manas tatra parika yatra savit partmana / andhakrakayo yatra tatrloka pravartate //MU_5,13.77// yatrtmasavido 'cchys sakalponmukhat mank / tatrtmano vismaraa smaraa cittajanmana //MU_5,13.78// parasya pusas sakalpamayatva cittam ucyate / acittatvam asakalpn mokanmbhijyate //MU_5,13.79// etvac cetaso janma bja sasrabhruha / sakalponmukhatsyntas savido yat kiltmana //MU_5,13.80// nirvikalpacitas satt sakalpkakalakit / kalanety ucyate neha ghaavad vidyate mana //MU_5,13.81// praaktau niruddhy mano nma vilyate / dravyasthy tu tad dravya prarpa hi mnasam //MU_5,13.82// dentarnubhavana pro vetti hdi sthitam / spandavedanato yat tan mana ity abhidhyate //MU_5,13.83// vairgyt karabhysd yuktito vsankayt / paramrthvabodhc ca rodhyante praaktaya //MU_5,13.84// dado vidyate akti kadcit svdane 'ndhasm / na punar manasm asti aktis spandvabodhane //MU_5,13.85// spanda pramarucchakti calarpaiva s ja / cic citas svtmanas svasth sarvad sarvagaiva s //MU_5,13.86// cicchaktes spandaakte ca sambandha kalpyate mana / mithyaiva tat samutpanna mithyjna tad ucyate //MU_5,13.87// e hy avidy kathit myai s nigadyate / param etat tad ajna sasrdhiviapradam //MU_5,13.88// cicchaktes spandaakte ca sage sakalpakalpanam / na kta cet pariks tad im bhavabhtaya //MU_5,13.89// vyutas spandaaktir y s cit cetyate yad / sacetyacit tadaivntas sakalpd yti cittatm //MU_5,13.90// cittatai cito mithy kalpit blayakavat / akhaamaalkr spandasatt cid eva yat //MU_5,13.91// sarvagatvc cid anyena kena sambadhyate kila / akhaaakter indrasya kena syt saha sagara //MU_5,13.92// atas sambandhino 'bhvt sambandho 'tra na vidyate / sambandhena vin kasya siddha tat kda mana //MU_5,13.93// citspandayor ekaty ki nma mana ucyate / k sen hayamtagasaghasaghaana vin //MU_5,13.94// tasmn nsty eva dutma citta nma jagattraye / e samyakparijnc cetaso jyate kati //MU_5,13.95// m mudhaivam anarthya manas sakalpaynagha / mano mithy samudita nsty eva paramrthata //MU_5,13.96// m tvam anta kvacit kicit sakalpaya mahmate / manas sakalpaka nma yasmn nstha kutracit //MU_5,13.97// asamyagjnasambht kalanmgatik / hnmarau tava sant samyaglokann mune //MU_5,13.98// jaatvn nissvarpatvt sarvadaiva mta mana / mtena mryate loka citreya maurkhyacakrik //MU_5,13.99// yasya ntm na deho 'sti ndhro npi ckara / teneda bhakyate sarva citreya maurkhyavgur //MU_5,13.100// sarvasmagryahnena hanyate manaspi ya / tasyotpaladalghtair manye dalati mastakam //MU_5,13.101// jaena mkenndhena nihato manaspi ya / manye sa dahyate mha pracandramarcibhi //MU_5,13.102// vidyamno hi ya ro lokas tenbhibhyate / avidyamnam eveda hanty ato mugdhatodit //MU_5,13.103// mithysakalpakalita mithyaiva sthitim gatam / anviam api no da k tasya kila aktat //MU_5,13.104// aho nu khalu citreya mymayavidhyin / cetaspy atilolena loko yad abhibhyate //MU_5,13.105// maurkhya sarvpad nih k hi npad ajnata / paya maurkhyd iya sir ajtenaiva janyate //MU_5,13.106// h kaam atimugdheya sir maurkhyavaa gat / asataiva yad etena jvenpy upatpyate //MU_5,13.107// manye mrkhamay sir iyam atyantapelav / taragsiprahrea kaaa pariryate //MU_5,13.108// nlbjanlaptena yantreeva vidryate / indor bhogaprasya karasparena muhyate //MU_5,13.109// ripubhir nayanonmuktair distrair nibadhyate / sakalpaktay rasenay paribhyate //MU_5,13.110// yasmt kileya manas na sthitenaiva kutracit / kalpitena mudhnyena kpaena vihanyate //MU_5,13.111// mrkhalokamay sir mana evsadutthitam / y akt na vakartu na s rmopadiyate //MU_5,13.112// abhijtasvarpai prajkodeu na kam / nopadeagir yogy paripreva sasthit //MU_5,13.113// bibhety e hi vys tantrguatanudhvane / bandhor api sanidrasya bibheti vadanadyute //MU_5,13.114// hasato 'pi jand uccairbhtabht palyate / svenaiva manaspy aj kilai vivakt //MU_5,13.115// sukhalavaviva dvieva tapt hdayagatena nijena cetasaiva / vidhuritadhia na vetti satya tad avitatha parimohit mudhaiva //MU_5,13.116// manonivraa nma sarga caturdaas sarga vasiha: sasrasgarsrakallolehyamnay / mana eva na mka sva yay janatay jitam //MU_5,14.1// tmalbhamayodraphalbhir iha s may / vicroktibhir etbhi stre 'smin nopadiyate //MU_5,14.2// na payaty eva yo hy andhas tasya ka khalu durmati / vicitramajarcitra sandarayati knanam //MU_5,14.3// ka kuhaghargharaghra nnmodavicrae / mrkham tmopadee ca prama kurute 'mati //MU_5,14.4// viparyastendriya matta madirghritekaam / dharmanirayaskitve ka pramkaroty adh //MU_5,14.5// ka ava v manastha samupyakath aha / paripcchati sandehe ka ca mrkha prasti vai //MU_5,14.6// yenayabilastho hi mko 'ndho 'pi na nirjita / manovylas sa durbuddhi katha nmopadiyate //MU_5,14.7// jitam eva mano viddhi vastuto yan na vidyate / nikat s cirstaiva y il naiva vidyate //MU_5,14.8// mano na vijita rma yensad api durdhiy / tengrastavieaiva mriyate viamrchay //MU_5,14.9// ja payati sadaivtm spandante jnaaktaya / indriyi svadharmeu mano nma kim ucyate //MU_5,14.10// prn spandin aktir j akti paramtmana / indriy nij aktir eva ko 'tra nibadhyate //MU_5,14.11// sarv ca aktayas tasya sarvaakte kiltmana / pthakt cnyat ceya kuto nmetarotthit //MU_5,14.12// ki nma jva ity ukta yenehndhkta jagat / citta caivsad eva tva viddhi ksty asya aktat //MU_5,14.13// manonirdagdhadn dv dukhaparampar / matir me karukrnt rma mugdheva tapyate //MU_5,14.14// ka kiltra kuta khedo yan mrkha paritapyate / dukhyaiva hi jyante karabh prkts tath //MU_5,14.15// vinyaiva jyante jaadehev abuddhaya / anratodaypy budbud jaladhiv iva //MU_5,14.16// kiyanta paya paava pratyaha pratimaalam / snvadbhir nihanyante kevtra paridevan //MU_5,14.17// arbudny anilo hanti kupjleu cnvaham / dan maakn ca kevtra paridevan //MU_5,14.18// dia prati girndreu pulindaugh vane vane / nighnanti prilaki kevtra paridevan //MU_5,14.19// jale jalacaravyht tanu sthlo nikntati / grsya pratyaha matsya kevtra paridevan //MU_5,14.20// gdhrayendayo vyomni pakipga vihagam / anrata vilumpanti kevtra paridevan //MU_5,14.21// likm aukaakm kudh khdati makik / t koakra kudhito daas tam api cacala //MU_5,14.22// ta daa darduro bhukte vylas tam api darduram / sarpam ugrakharo hanti babhru caina nikntati //MU_5,14.23// babhru hinasti mrjro mrjra v nikntati / ka kauleyaka hanti ka vyghro nikntati //MU_5,14.24// siho 'bhibhavati vyghra arabhas siham atti ca / arabho nam yti mattameghavilaghane //MU_5,14.25// megh vtair vidhyante vyavo giribhir jit / girayo vajranipi akrasya vaaga pavi //MU_5,14.26// viun dhriyate akro viur gacchati jantutm / sukhadukhadaveajarmaraamlitm //MU_5,14.27// jantavo 'pi mahky api vidyyudhnvit / likbhir agalagnbhir upajvyanta eva hi //MU_5,14.28// ajasram evam lnavira bhtajagalam / parasparam ala mohd bhakyate rakyate 'pi ca //MU_5,14.29// anrata vinayanti vividh bhtajtaya / anrata ca jyante vicitr kakubha prati //MU_5,14.30// jalakoeu jyante matsyebhamakardaya / bhmv anta prajyante kaugh vcikdaya //MU_5,14.31// antarike 'pi jyante ke vihagdaya / vanavthu jyante sihavyghramgdaya //MU_5,14.32// pryagev api jyante likykpiplak / sthvareu ca jyante ghujagarajtaya //MU_5,14.33// ilntareu jyante kabhekaghudaya / vihym api jyante nnkagas tath //MU_5,14.34// evam anyev asakhyeu janmasv apacayeu ca / ajasra karuvanto nandantparudantu v //MU_5,14.35// anratamtv asminn anratasamudbhave / sasrasambhrame yukt na tuir na ca dukhit //MU_5,14.36// paktayas tv evam evem vkaparagaais saha / utpatyotpatya lyante bhtn bhrisambhav //MU_5,14.37// ya pravtta kubuddhn dayvn dukhamrjane / sa hastacchattranirmasryu khedam ety alam //MU_5,14.38// na tiryaksamadharma upadey nar bhuvi / kathprakathanenrtha kas sthuvikae vane //MU_5,14.39// ki kilotphlamanas pan ca vieaam / kyante paavo rajjv manas mhacetasa //MU_5,14.40// svacittapakamagnn svaracittmanm / mrkhm padam dv prarudanty upal api //MU_5,14.41// anirjittmacittnm anant dukharaya / tanmrjane ktaprajo ntas sampratipadyate //MU_5,14.42// vinirjittmacittn dukhni raghunandana / sunivryi tentra jtajeya pravartatm //MU_5,14.43// mano nsti mahbho m mudhaitat prakalpaya / anena kalpitena tva vetleneva hanyase //MU_5,14.44// yvad vismtavn tmatattva mho 'bhavad bhavn / tvat tava manovylo babhvbhyuditas tata //MU_5,14.45// idn bhavat jta yathbhtam arindama / sakalpd vardhate citta tad evu parityaja //MU_5,14.46// dyam rayasda cet tat sacitto 'si bandhavn / dya santyajasda cet tad acitto 'si mokavn //MU_5,14.47// aya guasamhro bandhyaiva samrita / santyakta eva mokya yathecchasi tath kuru //MU_5,14.48// nha nedam iti dhyyas tiha tvam acalcala / anantkasakahdayo hdayevara //MU_5,14.49// tmano jagata cntar vibhgakalanmalam / rma dvitvamaya tyaktv easthas susthiro bhava //MU_5,14.50// tmano jagata cntar dradyadantare / darankhye svam tmna sarvad bhvayan bhava //MU_5,14.51// svdyasvdakasantyakta svdyasvdakamadhyagam / svadanntassthita dhyyan nityam tmamayo bhava //MU_5,14.52// rmnubhavanyasya tathnubhavitus svayam / avalambya nirlamba madhyam adya sthiro bhava //MU_5,14.53// bhavabhvanay hna bhvbhvadaojjhitam / bhvayitvaivam tmnam tmasasthas svaya bhava //MU_5,14.54// tmasatt tyajann en cetya bhvayasi svayam / yad rma tad ysi cittatm atidukhadm //MU_5,14.55// cittatkhalm en svarpajnayuktibhi / balc chittv mahbho svtmasiha vimocaya //MU_5,14.56// paramtmada tyaktv cetya paripatan malam / yad gacchasi sakalpa cetya sampadyase tad //MU_5,14.57// tmano vyatirikta sac cetyam ity agasavid / manas sampadyate dukhi kyate tyaktay tay //MU_5,14.58// tmaiveda jagat sarvam ity antas savidodaye / kva cett kva ca v citta ki cetya cintana ca kim //MU_5,14.59// aham tmeti jvo 'smty etvac cittaka vidu / anenedam andyanta dukha rghava tanyate //MU_5,14.60// aham tm na jvkhys satts santtar kvacit / ity eva cittopaama parama sukham ucyate //MU_5,14.61// tmaiveda jagad iti jte rghava nicaye / asatt cetaso jt bhavaty eva na saaya //MU_5,14.62// eva satyvabodhena svtmaivedam iti sthite / manas sugalita viddhi sryabhs tamo yath //MU_5,14.63// manassarpa arrastho yvat tvan mahad bhayam / tasminn utsrite yogd bhayasyvasara kuta //MU_5,14.64// bhrntimtrotthita cittavetlo bhavatnagha / samyagjnena mantrea prasabha viniptyatm //MU_5,14.65// dehagehd gate cittayake balavat vara / nirdhir vigatodvega tiha nsti bhaya tava //MU_5,14.66// nrga eva nirupjana eva csmty etvataiva galit tava cittasatt / nirdukham uttamapada parama gato 'si tihopantasakalaiaa evam anta //MU_5,14.67// cittasvarpavarana nma sarga pacadaas sarga vasiha: enm anusaran rma cittasattm apvanm / sasrabjakaik jvabandhanavgurm //MU_5,15.1// tm tyakttmarpbho malinm patan dam / cint samanusandhatte dhatte ca kalanmalam //MU_5,15.2// mrchamn mahmohadyin bhayakri / t vialatrp mrchm eva prayacchati //MU_5,15.3// yad yadodeti tad mahmohapradyin / t kanieveyam anantndhyavikri //MU_5,15.4// kalpnalaikhdha sohu akt hardaya / tnalaikhdha sohu akt na kecana //MU_5,15.5// tk k sudrgh ca vahaty age sad nije / talevsukhodark ghor tkpik //MU_5,15.6// yny etni durantni durdhary uddhatni ca / tvally phalnha tni dukhni rghava //MU_5,15.7// adyaivtti mssthirudhirdi arrakt / manobilavilnai tvanaun nm //MU_5,15.8// kaam ullsam yti kaam yti nyatm / ja vidalayaty u tprvtaragi //MU_5,15.9// dadainyo hatasvnto hatauj yti ncatm / muhyate rauti patati taybhihato jana //MU_5,15.10// na sthit koare yasya tkabhujagam / tasya prnils svasth puso hdayarandhrag //MU_5,15.11// nnam astagato yatra tkanikrama / puyni tatra vardhante uklapaka ivendava //MU_5,15.12// yo na tghuvaly kata puruapdapa / puyaprasnena sad so 'vabhti viksin //MU_5,15.13// anantkulakallol vivartvartasakul / pravahaty ayraye tmohanad nm //MU_5,15.14// tayeme jans sarve strayantrapatatrivat / uhyante praviryante sahriyante ca bhria //MU_5,15.15// mlny api suskmpi kahinyasakarka / t paraudhreva lagant vinikntati //MU_5,15.16// nipataty avae mhas tm anusara jana / nlm anupata vabhratakh yathaiaka //MU_5,15.17// npan npi jar na kut tath jarayati kat / yath jarayati kma t hdayarpik //MU_5,15.18// tayayakauiky hdy amagalabhtay / rhay bhagavn ea viur vmanat gata //MU_5,15.19// kaycid eva daiviky hdi grathitaynay / tay bhrmyate vyomni rajjvevrko 'nvaha kila //MU_5,15.20// sarvadukhamaykr kr jagati jvata / t parihara krrm uragm iva drata //MU_5,15.21// tay pavan vnti ails tihanti tay / tayaiva dhar dhtr trailokya tay vtam //MU_5,15.22// sarvaiva lokaytreya prot tvaratray / rajjubaddh vimucyante tbaddh na kecana //MU_5,15.23// tasmd rghava t tva tyaja sakalpavarjant / manas sakalpaka nsti nirtam iti yuktita //MU_5,15.24// aya nmham ity eva prathama tvad aye / m dur mahbho sakalpaya tamomaym //MU_5,15.25// et dukhaprasavinm antmany tmabhvanm / na bhvayasi ced rma tad bahujeu gayase //MU_5,15.26// enm ahambhvamaym apuy chittv svayambhvaalkayaiva / svabhvan bhavya bhavntabhmau bhavbhibhtkhilabhtibhti //MU_5,15.27// tvarana nma sarga oaas sarga rma: atigambhram etat tu bhagavan vacana tava / yad ahakrate tva m gheti vaki mm //MU_5,16.1// yady ahakrasantyga karomi tad ima prabho / tyajmi dehanmna sanniveam aeata //MU_5,16.2// jnustambhena mahat dhryate sutarur yath / ahakrea deho 'ya tathaiva kila dhryate //MU_5,16.3// ahakrakaye deha kilvaya vinayati / mle krakacasalne sumahn iva pdapa //MU_5,16.4// tat katha santyajmy ena jvmi ca katha mune / ekam artha vinicitya vada me vadat vara //MU_5,16.5// vasiha: sarvatra vsantygo rma rjvalocana / dvividha kathyate tajjair dhyeyo neya ca nmata //MU_5,16.6// aham e padrthnm ete ca mama jvitam / nham ebhir vin kacin na mayaite vin kila //MU_5,16.7// ity antar nicaya tyaktv vicrya manas saha / nha padrthasya na me padrtha iti bhvite //MU_5,16.8// antatalay buddhy kurvanty llay kriy / yo nna vsantygo dhyeyo nma sa krtita //MU_5,16.9// sarva sarvikay buddhy ya ktv vsankayam / jahti nirman deha sa neyo vsankaya //MU_5,16.10// ahakramay tyaktv vsan llayaiva ya / tihati dhyeyasantyg sa jvanmukta ucyate //MU_5,16.11// nirmlakalan ktv vsan ya kaya gata / neyatygamaya viddhi mukta ta raghunandana //MU_5,16.12// dhyeya ta vsantyga ktv tihanti llay / jvanmukt mahtmnas sujan janak iva //MU_5,16.13// neya tu vsantyga ktvopaamam gat / videhamukts tihanti brahmay eva parpare //MU_5,16.14// dvv etau rghava tygau samau muktapadasthitau / dvv eva brahmat ytau dvv eva vigatajvarau //MU_5,16.15// muktv uttamavivse kevala vimale 'nagha / ekas sthitas sphuraddeha ntadehas sthito 'para //MU_5,16.16// ekas sadeho nirmuktas tihaty apagatajvara / tyaktadeho vimukto 'nyo vartate 'neyavsana //MU_5,16.17// patatsu yathkla sukhadukhev anratam / na hyati glyati v yas sa mukta ihocyate //MU_5,16.18// psitnpsite na sto yasyntar vastudiu / suuptavad ya calati sa mukta iti kathyate //MU_5,16.19// heyopdeyakalane mamety aham iheti ca / yasyntas samparike sa jvanmukta ucyate //MU_5,16.20// harmarabhayakrodhakmakrpayadibhi / na parmyate yo 'ntas sa jvanmukta ucyate //MU_5,16.21// suuptavat praamitabhvavttin sthita sad jgrati yena cetas / kalnvito vidhur iva yas sad mud nievyate mukta itha sa smta //MU_5,16.22// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_5,16.23// tcikitsopadeo nma sarga saptadaas sarga vasiha: videhamukt ye rma te girm iha gocare / naiva tihanti tasmt tva jvanmuktn im u //MU_5,17.1// praktny eva kryi yayrajitaycchay / kriyante tayemni t jvanmuktat vidu //MU_5,17.2// y sthitis tay jantor bhyrthe baddhabhvay / ta bandham hur crys sasranigaa dham //MU_5,17.3// nnam ujjhitasakalp hdi bhye vihri / vsan yodit seha jvanmuktaarri //MU_5,17.4// bhyrthavyasanocchn t baddheti rghava / sarvrthavyasanonmukt t mukteti kathyate //MU_5,17.5// prva yasys tu ty vartamne ca vat / nirdukhat nikalat s muktaiva budhais smt //MU_5,17.6// idam astu mamety antar yai rghava bhvan / t t khal viddhi kalan ca mahmate //MU_5,17.7// tm et sarvabhveu satsv asatsu ca sarvad / santyajya paramodra padam eti mahman //MU_5,17.8// bandhm atha mok sukhadukhadam api / tyaktv sadasad ca tihkubdhamahbdhivat //MU_5,17.9// ajarmaram tmna buddhv buddhimat vara / jarmaraaakbhir m mana kalua kth //MU_5,17.10// padrthajta neda te nyam apy asi rghava / kicit tadanyad evedam anya evsi vata //MU_5,17.11// asadabhyutthite vive satye v satata sthite / tvayi tattm upagate tys sagama kuta //MU_5,17.12// anya ca rma manasi puruasya vicria / jyate nicayas sdho sphrkra caturvidha //MU_5,17.13// pdamastakam aha mtpitvinirmita / ity eko nicayo rma bandhysadvilokant //MU_5,17.14// attas sarvabhvebhyo vlgrd apy aha tanu / iti dvityo mokya nicayo jyate satm //MU_5,17.15// jagajjlapadrthtm sarvadaivham akata / ttyo nicaya cettha mokyaiva raghdvaha //MU_5,17.16// aha jagac csad ida nya vyomasama sad / evam ea caturtho 'pi nicayo mokasiddhaye //MU_5,17.17// nicayeu caturv eva bandhya prathamas smta / trayo mokya kathit uddhabhvanayombhit //MU_5,17.18// ete prathama protas tay bandhayogyay / uddhats trayas svacch jvanmukt vilsina //MU_5,17.19// sarvam tmham eveti nicayo yo mahmate / tam dya vidya na bhyo yti te mati //MU_5,17.20// tiryag rdhvam adhastc ca vypako mahimtmana / sarvam tmeti tenntar nicayena na badhyase //MU_5,17.21// nya praktimye ca brahma vijnam ity api / iva purua eti nityam tmaiva kathyate //MU_5,17.22// sad sarva sad eveda neha dvitvnyate kvacit / vidyate vidyay vypta jagan netarayndhay //MU_5,17.23// ptlam ananttm prito 'mbubhir ambudhi / brahmastambaparyanta jagad pram tman //MU_5,17.24// ta sarvam ida nitya nnta vidyate kvacit / vry eva sakalo 'mbhodhir na taragdaya pthak //MU_5,17.25// pthak kaakakeyranpurdi na kcant / bhinns tarutkrakoaya caiva ntmana //MU_5,17.26// dvaitdvaitasamudbhedair jagannirmallay / paramtmamay aktir advaitaiva vijmbhate //MU_5,17.27// tmye parakye ca sarvasminn eva sarvad / nae vopacite krye sukhadukhe gha m //MU_5,17.28// bhvdvaitam upritya sattdvaitamaytmaka / karmdvaitam andtya dvaitdvaitamayo bhava //MU_5,17.29// bhavabhmiu bhmsu bhavabhvanaynay / m patotptaprsu nadv andha kar yath //MU_5,17.30// dvitva na sambhavati sarvagate mahtmany tmany athaikyam api ca dvitayodittma / advaitam aikyarahita satatodita ca sarva na kicid api chur atas svarpam //MU_5,17.31// naivham asmi na ca nma jaganti santi sarva ca vidyata ida nanu nirvikram / vijnamtram avabhsata eva nta nsan na saj jagad aha ca sadeti viddhi //MU_5,17.32// paramam amtam dya bhsana sarvabhsm ajam ajaram acintya nikrama nirvikram / vigatakaraajlam jvana jvaaktes sakalakalanahna kraa kranm //MU_5,17.33// satatam uditam a vytate citprake sthitam anubhavabja svtmabhvopadeyam / svadanam anu cito 'ntar brahma sarva sadaitat tvam aham api jagac cety astu te nicayo 'nta //MU_5,17.34// tvicchedo nma sarga adaas sarga vasiha: muktayn mahatm ahatn kudibhi / svabhvo 'ya mahbho llay caratm iha //MU_5,18.1// viharann api sasre jvanmuktaman muni / dimadhyntaviras vihasa jgatr gat //MU_5,18.2// sarvapraktakryastho madhyasthas sarvavttiu / dhyeya ta vsantygam avalambya vyavasthita //MU_5,18.3// sarvatra vigatodvegas sarvrthaparipoaka / vivekodynatutm prabodhopavane sthita //MU_5,18.4// sarvttapadlamb prenduiiraya / nodveg na ca tutm sasre nvasdati //MU_5,18.5// sarvaatruu madhyastho daydkiyasayuta / prptakramakaro 'gry sasre nvasdati //MU_5,18.6// nbhinandati na dvei na ocati na kkati / maunastha praktrambh sasre nvasdati //MU_5,18.7// pas san prakta vakt na pas sthuvat sthita / hitnhitair muktas sasre nvasdati //MU_5,18.8// sarvasybhimata vakt codita pealoktimn / ayaja ca bhtn sasre nvasdati //MU_5,18.9// yuktyuktadagrastam opahataceitam / jnti lokavttnta karakoarabilvavat //MU_5,18.10// para padam uprho bhagur jgat sthitim / antatalay buddhy hasann iva nirkate //MU_5,18.11// jitacitt mahtmno ye hi daparvar / svabhva das te kathitas tava rghava //MU_5,18.12// vaktu vaya tu mrkhm ajittmyacetasm / bhogakardamamagnn na vidmo 'bhimata matam //MU_5,18.13// tem abhimat nryo hvabhvavibha / jvl narakavahnn ys t kanakarocia //MU_5,18.14// anarthagahan crth vyarthrthanakadarthan / dianto dukhasarambhasahit hitpada //MU_5,18.15// phalabandhni karmi nncramayni ca / sukhadukhvaprni tni vaktu na aknuma //MU_5,18.16// pr dim avaabhya dhyeyatygavilsinm / jvanmuktatay svastho loke vihara rghava //MU_5,18.17// antas santyaktasarvo vtargo vivsana / bahis sarvasamcro loke vihara rghava //MU_5,18.18// udra pealcras sarvcrnuvttimn / antas sarvaparityg loke vihara rghava //MU_5,18.19// pravicrya das sarv yad atucchatara padam / tad eva bhvenlambya loke vihara rghava //MU_5,18.20// antar nairyam dya bahir onmukhehita / bahis tapto 'ntar to loke vihara rghava //MU_5,18.21// bahi ktrimasarambho hdi sarambhavarjita / kart bahir akartntar loke vihara rghava //MU_5,18.22// jtavn asi sarve bhvn satyam ntaram / yathecchasi tay dy loke vihara rghava //MU_5,18.23// ktrimollsaharastha ktrimodvegadaa / ktrimrambhasarambho loke vihara rghava //MU_5,18.24// tyakthaktir vastamatir kaobhana / aghtakalakko loke vihara rghava //MU_5,18.25// paatonmuktas samas sarvsu vttiu / bahi praktakryastho loke vihara rghava //MU_5,18.26// na bandho 'sti na moko 'sti dehina paramrthata / mithyeyam indrajlars sasraparivartan //MU_5,18.27// bhrntimtram ida mohj jagad rghava dyate / janitapratyaya sphre jala tvrtape yath //MU_5,18.28// abaddhasyaikarpasya sarvagasytmana katham / bandhas syt tadabhve tu moka kasya vidhyate //MU_5,18.29// atattvajnajteya ssr bhrntir tat / tattvajnt kaya yti rajjvm iva bhujagadh //MU_5,18.30// jtavn asi tattva svam anay skmay dhiy / jto 'si nirahakro vyomavat tiha nirmala //MU_5,18.31// nsi cet tva tad akhils suhdbndhavabhvan / santyajsatsvabhvasya k nma kila bhvan //MU_5,18.32// asi cet tva tad atyantasattvavn anumyase / idamprathamat prpta paramd asi krat //MU_5,18.33// bhogabandhujagadbhvai karmabhi ca ubhbhai / tmano nsti sambandha kim enam anuocasi //MU_5,18.34// tmatattvaikasro 'ham iti jtadhiyo bhavai / na te rmsti sambandha ki bibhei jagadbhramt //MU_5,18.35// ajtasya sato bandhor bandhudukhasukhakramai / kas te rghava sambandho yad etn anuocasi //MU_5,18.36// tva ced babhvitha pur tathedn bhaviyasi / yady atheha sthito 'sti jtavn asi nicayam //MU_5,18.37// tad anantatarn anyn prgyonigaasastutn / bandhn attn subahn kasmt tva nnuocasi //MU_5,18.38// prvam adya tathedn babhvitha bhaviyasi / yadi rma tathpi tva sadrpa ki vimuhyasi //MU_5,18.39// pur bhtvdya bhtv ca bhya cen na bhaviyasi / tathpi kasasra kimartham anuocasi //MU_5,18.40// tasmn na dukhit yukt prakte jgate krame / na caiva mudit yukt yukta krynuvartanam //MU_5,18.41// m gaccha dukhit rma sukhitm api m vraja / samatm ehi sarvatra paramtmsi sarvaga //MU_5,18.42// anantas svaccharpas tva kham ivtitatntara / nityauddha prakas tva jvly iva koaram //MU_5,18.43// jgatn padrthnm adyutanus tanu / htstho 'si hramuktnm ekas tantur ivtata //MU_5,18.44// sasrasthitir eveya yad bhtv bhyate puna / ajenaiva na tu jena jo 'si rma sthiro bhava //MU_5,18.45// svarpam idam asys tu sastes santata hi yat / ajnt sphratm eti jnavn asi sanmate //MU_5,18.46// rpa kim anyad bhavatu bhramamtrd te bhrame / svapnamtrd te svapne bhavaty anyo hi ka krama //MU_5,18.47// sarvaakter iya aktir bhramamtramay mat / rh sasramyeti nsaty npi sanmay //MU_5,18.48// kevala jnavairpyd aparylocant tath / rma dyata evedam bhnam atibhsvaram //MU_5,18.49// na bandhu kasyacit kacid iha no kacid apy ari / sad sarva ca sarvasya sarvas sarvevarecchay //MU_5,18.50// lnaram akhilam idam anyo'nyamiritam / anrata yti jagat taragaugha ivmbhasa //MU_5,18.51// adha rdhvatvam yti yty rdhvatvam adhas tath / sasrasya calasysya cakranemir ivbhita //MU_5,18.52// svargasth naraka ynti nrak ynti viapam / yoner yonyantara ynti dvpd dvpntara jan //MU_5,18.53// dhr krpayam ynti kpa ynti dhratm / parisphuranti bhtni ptotptaatabhramai //MU_5,18.54// ekarpa sthira svastha svaccha santpavarjitam / neha samprpyate kicid agnau himakao yath //MU_5,18.55// ye ye rma mahbhg bahavo 'bahavo 'tha v / na eveha dyante te te katipayair dinai //MU_5,18.56// parattmyatnyatvatvattvamattvdibhvan / neha saty mahbho dvicandrdido yath //MU_5,18.57// aya bandhu para cyam aya cham aya bhavn / et mithydo rma vigalantu tavdhun //MU_5,18.58// krrtha vyavahrastha etbhir hatadibhi / mlam anta chinnbhir bahir vihara helay //MU_5,18.59// sasrasarav asy tath vihara suvrata / na yathaii rama rnto vsanbhravn yath //MU_5,18.60// yath yathai kaly vsankayakri / vicra tavodeti samyasi tath tath //MU_5,18.61// aya bandhur aya neti gaan laghucetasm / udracaritn tu vigatvaraaiva dh //MU_5,18.62// na tad asti na yatrha na tad asti na yan mama / iti nirtasr vigatvaraaiva dh //MU_5,18.63// nstam eti na codeti ya cidkavan mahn / sa sarva payati svastha khastho bhmitala yath //MU_5,18.64// sarv eva hi te bhtajtayo rma bandhava / atyantsastut ets tava nma na kcana //MU_5,18.65// vividhajanmaathitasambhrame jagati bandhur abandhur iti kaam / bhramadaaiva vivalgati vastutas tribhuvana cirabandhur abandhv api //MU_5,18.66// jvanmuktasvarpavaranayogo nma sarga ekonavias sarga vasiha: atraivodharantmam itihsa purtanam / bhrtros tripathagtre savdo muniputrayo //MU_5,19.1// aya bandhur aya neti kathprastvatas smtam / itihsam ima puya scarya u rghava //MU_5,19.2// asty asya jambudvpasya kasmicid dinikujake / vanavyhamahottaso mahendro nma parvata //MU_5,19.3// kalpadrumavanacchyvirntasurakinnara / gair tatam ka jitavn yas samunnatai //MU_5,19.4// brahmalokntaraprptai gakandaracribhi / smaveda pratidhvnaghughumair gyatva ya //MU_5,19.5// ya payomedurair meghair lulitai gakoiu / latkusumasamprotai kuntalair iva rjate //MU_5,19.6// yas taoayanotkn arabh vijmbhitai / visphrjati guhvaktrai kalpbhri hasann iva //MU_5,19.7// yena nirjharanirhrdai kandarntaracribhi / samudrajalakallolavilso vijito 'bhita //MU_5,19.8// tasyaikadee vitate ratnasnau manorame / munibhis snnapnrtha vyomagagvatrit //MU_5,19.9// tasys tripathagys tu tre vikasitadrume / ratndritaavidyotakacatkanakapakaje //MU_5,19.10// sd abhyuditajnas taporir udradh / munir drghatap nma tapomrtim ivsthita //MU_5,19.11// muner babhvatus tasya dvau putrv indusundarau / puyapvananmnau dvau kacv iva vkpate //MU_5,19.12// sa tbhy saha putrbhy bhryay saha caikay / uvsa saritas tre tasmin saphalapdape //MU_5,19.13// atha kle tayos tasya putrayor jnavn abht / puyanm vayojyeho guajyeha ca rghava //MU_5,19.14// pvano 'rdhaprabuddho 'bht prvasandhymbuja yath / maurkhyd atigato nnta pada lolam ivsthita //MU_5,19.15// tato vahaty akalite kle kalitakrae / savatsaragae ke dne dehe gatyui //MU_5,19.16// asmd bhagurabhthyd vttntabharabhat / ratim utsjya sasrj jarjarjarajvita //MU_5,19.17// kalanpakina deha drghatap muni / jahau giriguhgehe bhra vaivadhiko yath //MU_5,19.18// prantakalanrambha cetyariktacidspadam / pada jagma nrga pupagandha ivmbaram //MU_5,19.19// atha bhry muner deha prpnavivarjitam / dvviluhita bhmau vinlam iva pakajam //MU_5,19.20// ciram abhyastay yogayukty pativitray / tatyja tanum amln apad padminm iva //MU_5,19.21// bhartram evnuyayau janasydyat gatam / prabhgaganakoastham asta ytam ivoupam //MU_5,19.22// mtpitros tu gatayor aurdhvadaihikakarmai / puya eva sthite 'vyagre pvano dukham yayau //MU_5,19.23// okopahatacitto 'sau bhraman knanavthiu / jyysam anavekyaiva pvano vilalpa ha //MU_5,19.24// athaurdhvadaihika ktv mtpitror udradh / yayau vipine puya pvana okallasam //MU_5,19.25// puya: ki putra ghanat oka nayasy ndhyaikakraam / bpadhrkara ghora prvkla ivmbudam //MU_5,19.26// pit tava mahprja gatas srdha tvadambay / svm eva param tmapadav mokanmikm //MU_5,19.27// tat sthna sarvajantn tad rpa vidittmanm / sva bhvam abhisampanne ki pitary abhiocasi //MU_5,19.28// kim d tvay baddh bhvaneha vimohaj / sasre yad aocyo 'pi tvay tto 'nuocyate //MU_5,19.29// na saiva bhavato mt nsv eva pit tava / na bhavn eva tanayas tayor nissakhyaputrayo //MU_5,19.30// mtpitsahasri samattni te suta / bahny ambupravhasya nimnnva vane vane //MU_5,19.31// asakhyaputrayor naiva bhavn eva sutas tayo / sarittaragavat putra gat putraga nm //MU_5,19.32// asmatpitror attni putralaky anekaa / pattrakorakavndni latpdapayor iva //MU_5,19.33// mitrabndhavavndni jantor janmani janmani / tv tv attni phalnva mahtaro //MU_5,19.34// ocany yadi snehn mtpitsuts suta / tad att na ocyante kim ajasra sahasraa //MU_5,19.35// prapaco 'ya mahbhga dyate jgato bhrama / paramrthena tu prja nsti mitra na bndhava //MU_5,19.36// mang apha hi bhrta paramrthe na vidyate / mahaty api cirt tapte marv iva payolava //MU_5,19.37// et y prekase lakm chattracmaracacal / svapna eva mahbuddhe dinni tri paca v //MU_5,19.38// dy tu pramrthiky putra satya vicraya / neha tva naiva ceda te bhrntim anta parityaja //MU_5,19.39// aya mto gata cham itm daya puna / svasakalpopatpotth dyante na tu satyata //MU_5,19.40// ajnavistramarau vilolai ubhubhaspandamayais taragai / svavsantpamarcivri parisphuraty etad anantarpam //MU_5,19.41// pvanabodhana nma sarga vias sarga puya: ka pit ki ca v mitra k mt ke ca bandhava / svabuddhyaivvadhyante vtyay janapsava //MU_5,20.1// bandhumitrasutasnehadveamohadamaya / svasajmtrakeaiva prapaco 'ya vitanyate //MU_5,20.2// bandhutve bhvito bandhu paratve bhvita para / vimtadaevai sthitir bhvanibandhan //MU_5,20.3// ekatve vartamnasya sarvagasya kiltmana / aya bandhu para cyam ity asatkalan kuta //MU_5,20.4// raktamssthisaghtd dehd evsthipajart / ko 'ha sym iti cittena svaya putra vicraya //MU_5,20.5// dy tu pramrthiky na kacit tva na cpy aham / mithyjnam ida puya pvana ceti valgati //MU_5,20.6// kas te pit ka ca suht k mt ka ca v para / khasynantavilsasya kim asva ki svam ucyatm //MU_5,20.7// asi cet tva tad anyeu yteu bahujanmasu / ye bandhavo ye vibhav ki tn api na ocasi //MU_5,20.8// babhvus te supupsu sthalu mgayoniu / bahavo bandhavo dhanys tn katha nnuocasi //MU_5,20.9// babhvus te sapadmsu tav ambudhiyoitm / hasasya bandhavo hass tn katha nnuocasi //MU_5,20.10// babhvus te lasatpattr citrsu vanarjiu / bahavo bandhavo vks tn katha nnuocasi //MU_5,20.11// babhvus te mahbhreu ikhareu mahbhtm / bahavo bandhavas sihs tn katha nnuocasi //MU_5,20.12// babhvus te sravantu sarassv ambhojinu ca / bahavo bandhavo matsy ki tn api na ocasi //MU_5,20.13// babhvitha dareu kapilo vanavnara / rjaputras tukhreu pureu vanavyasa //MU_5,20.14// hehayeu ca mtagas trigarteu ca gardabha / slveu saramputra patatr avaradrume //MU_5,20.15// vindhydrau pippalo bhtv ghuo bhtv mahvae / mandare markao bhtv viprj jto 'si kandare //MU_5,20.16// kosaleu dvijo bhtv bhtv vageu tittiri / avo bhtv tukhreu jtas tva brhmad vane //MU_5,20.17// ya kas tlakandntar daako ya udumbare / ya prjiko vindhyavane sa tva putra mamnuja //MU_5,20.18// himavatkandarbhrjatarutvagrandhrakoare / piplako ya a msn so 'ya tvam anujo mama //MU_5,20.19// suhmasmntakugrmagomaye ya ca vcika / srdha savatsara sdho so 'ya tvam anujo mama //MU_5,20.20// pulindstanapheu nilna yena knane / apadeneva padmeu so 'ya tvam anujo mama //MU_5,20.21// etsv anysu cnysu bahvu janayoniu / jto 'si jambudvpe 'smin pur atasahasraa //MU_5,20.22// ittha tavtmana caiva prktana vsankramam / paymi skmay buddhy samyagdaranauddhay //MU_5,20.23// mampi bahvyo bahudh yonayo mohamanthar / samatts smarmy adya t jnoditay d //MU_5,20.24// trigarteu uko bhtv haso bhtv sarittae / pakkae vyaso bhtv jto 'ham iha knane //MU_5,20.25// bhuktv pulindat vindhye ktv vageu vkatm / uratvam ativhydrau jto 'ham iha knane //MU_5,20.26// ya ctako himagirau yo rj puramaale / vyghro yas sahyakujeu sa eveha tavgraja //MU_5,20.27// yo gdhro daavari yo mgo msapacakam / yas samn ata sihas sa eveha tavgraja //MU_5,20.28// andhragrmacakorea tukhranpavjin / railcryaputrea mayeda tava kathyate //MU_5,20.29// sarve vividhasarambh vividhcraceit / vils janman bhrtas smaryante prktan may //MU_5,20.30// eva sthite jagajjtv vayo atao gat / pitaro mtara caiva bhrtaras suhdas tath //MU_5,20.31// ks tn samanuocvo na ocva ca kn api / bandhn ki vpi ocva dy eva jagatsthiti //MU_5,20.32// anant pitaro ynti ynty anant ca mtara / iha sasri pus vanapdapaparavat //MU_5,20.33// ki pramam ata putra dukhasytra sukhasya v / tasmt sarva parityajya tihvas svasthat gatau //MU_5,20.34// prapacabhvan tyaktv manasy aham iti sthitm / t gati gaccha bhadra te y ynti gatikovid //MU_5,20.35// ihjavajavbhva patanotpatantmakam / nnuocanti sudhiya cikitsante ca kevalam //MU_5,20.36// bhvbhvavinirmukta jarmaraavarjitam / sasmartmnam avyagro m vimhaman bhava //MU_5,20.37// na te dukha na te janma na te mt na te pit / tmaivsi na sadbuddhe tvam anya kacid eva hi //MU_5,20.38// asy sasraytry nnbhinayadyina / aj eva nas sdho rasabhvasamanvit //MU_5,20.39// madhyasthadayas svasth yathprptrthadarina / tajjs tu prekak eva skidharme vyavasthit //MU_5,20.40// kartro 'pi na kartro yath dp nigame / lokakarmam eva tajj lokasthitv iha //MU_5,20.41// pratibimbair na dyante svtmabimbagatair api / yath darpaaratndys tath kryair mahdhiya //MU_5,20.42// sarvaiamayakalakavivarjitena svacchtmabhvakalitena hdabjamadhye / putrtmantmani mahmainmunaiva santyajya sambhramam ala paritoam ehi //MU_5,20.43// pvanavijnaprptir nma sarga ekavias sarga vasiha: eva prabodhitas tena tad puyena pvana / prabodham pa prkya prabhta iva bhtalam //MU_5,21.1// ubhv api tatas siddhau jnavijnapragau / viceratur vane tasmin yvadiccham aninditau //MU_5,21.2// tata kadcit klena nirvapadam gatau / tau videhau gatasnehau dpv iva ama gatau //MU_5,21.3// eva prgbhuktadehnm anant dhanabandhuj / ki ghyate tbhya ki v santyajyate 'nagha //MU_5,21.4// tasmd sm anantn tn raghunandana / upyas tyga evaiko na nma pariplanam //MU_5,21.5// cintanenaidhate cint svindhaneneva pvaka / nayaty acintanenaiva vinendhanam ivnala //MU_5,21.6// dhyeyatygarathrha karuodray d / lokam lokayan dna m tihottiha rghava //MU_5,21.7// e brhm sthitis svacch nikm vigatmay / en prpya mahbho vimho 'pi na muhyati //MU_5,21.8// eka viveka suhdam ek prauhasakh dhiyam / dya viharann eva sakae 'pi na muhyasi //MU_5,21.9// vinivritasarvrthd apahastitabndhavt / na svadhairyd te kacid abhyuddharati sakat //MU_5,21.10// vairgyetha strea mahattvdiguair api / yatnenpadvightrtha svam evonnamayen mana //MU_5,21.11// na tat tribhuvanaivaryn na kod ratnadhria / phalam sdyate cittd yan mahattvopabhitt //MU_5,21.12// tvad asmi jagatkukau ptotptvadolanai / patanti puru yvan manas te na vijvaram //MU_5,21.13// pre manasi sampra jagat sarva sudhdravai / upnadghapdasya kila carmvtaiva bh //MU_5,21.14// nairyt pratm eti mano 'nvanugam / ay riktatm eti aradva saro mana //MU_5,21.15// hdaya nyatm eti prakaktakoaram / agastyaptravavad vivaacetasm //MU_5,21.16// yasya cittatarau sphre tcapalamarka / na valgati mahat tasya rjate hdvanntaram //MU_5,21.17// padmkakoas trijagad gopada yojanavraja / nimerdha mahkalpas trahitacetasm //MU_5,21.18// tat s na tau na himcalakandare / na rambhcandanvaly nisspheu manassu y //MU_5,21.19// na tath bhti prendur na pra krasgara / na lakmvadana knta sphhna yath mana //MU_5,21.20// yathbhralekh aina sudhlepa ma yath / dayaty evam entar naram picik //MU_5,21.21// khy cittavkasya khs sthagitadikta / tsu cchinnsv arpatva yti cittamahdruma //MU_5,21.22// chinnatmahkhe cittasthau sthiti gate / ekarpatay dhairya prayti atakhatm //MU_5,21.23// anuttamena dhairyea tena citte kaya gate / tat pada prpyate rma yatra no na vidyate //MU_5,21.24// ets cittavttnm nm uttamaye / na dadsi praroha cet tad bhavn asti rghava //MU_5,21.25// citta vttivihna te yad ytam acittatm / tad mokamaym antas sattm pnoi t tatm //MU_5,21.26// cittakauikapakaty tay kubdhayntare / amagalni vistram alam ynti rghava //MU_5,21.27// vartana vttir ity ukta vartate cittam ay / cittavttim ato hy tyaktv nicittat vraja //MU_5,21.28// yo yay vartate vtty sa tayaiva vin kay / ata cittopantyartha tadvtti prakaya nayet //MU_5,21.29// praamitasakalaiao mahtman bhava bhavabandham apsya muktacitta / manasi nigaarajjava kad parigalitsu ca tsu ko na mukta //MU_5,21.30// tcikitsyogopadeo nma sarga dvvias sarga vasiha: atha v raghuvakhyanabhapranikara / baivad buddhibhedena jnam sdaymalam //MU_5,22.1// rma: bhagavan sarvadharmaja tvatprasdn may hdi / prpta prptavyam akhila virnto 'smy amale pade //MU_5,22.2// aradvmbard abhram adabhra mama cetasa / vibho vyapagata sarva ka mohamahtama //MU_5,22.3// amtpritas svaccha taltm mahdyuti / tihmy nandavn antas sya pra ivour //MU_5,22.4// aeasaaymbhodaaratsamaya ki tv aham / tptim e na gacchmi vacas vadatas tava //MU_5,22.5// baivijnasamprpti punar madbodhavddhaye / vibho kathaya khidyante santo nvanata prati //MU_5,22.6// vasiha: u rghava te vakye baivttntam uttamam / rutena yena tena tva bodham psyasi vatam //MU_5,22.7// asty asmi jagata koe kasmicid diktantare / ptlam iti vikhyto loko bhmer adhas sthita //MU_5,22.8// krodravajtbhir digdhbhir amtmbubhi / kvacid dnavakanybhir bhti nirvivarntara //MU_5,22.9// jihvcaroddmaravair viabhrabharyudhai / kvacid bhogibhir pras sahasraatamastakai //MU_5,22.10// helvivaliteavivoddharaaghasmarai / kvacid danusutair vypta caladbhir iva merubhi //MU_5,22.11// kaakuygravirntavasudhmaaloddhurai / kvacid digdantibhir dantadrumdribhir uprita //MU_5,22.12// mahkaakaabdadagdhabhtaparamparai / kvacid durgandhidigbhgo dhvanan narakamaalai //MU_5,22.13// bhtalam abhiprotasaptaptlamaalai / kvacid ratnkarair vypta ptlair itarair iva //MU_5,22.14// sursurairassuptapdmbhoruhapsun / kvacid bhagavat tena kapilena pavitrita //MU_5,22.15// asursambhtnantapjanakranaii / kvacid bhagavat tena hakeena plita //MU_5,22.16// tasminn asuradosstambhadhryamamahbhare / babhva dnavo rj virocanasuto bai //MU_5,22.17// svkrntena sama sarvais suravidydharoragai / pdasavhana yasya surarjena vchitam //MU_5,22.18// koas trailokyaratnn pt sarvaarrim / dhart bhuvanadharm yasya praatavn hari //MU_5,22.19// airvaasya saoa yannmn kaabhittaya / kekayevhihnnyo jagmur jagmur rtatm //MU_5,22.20// pratpogromabhir yasya kalpakla ivbdhaya / yayu oonmukhs sapta taptat kupitkte //MU_5,22.21// yadadhvarjyadhmbhrarjayo valitdraya / brahmakoarasysya sad kavacat yayu //MU_5,22.22// yasya didhptd anuptakulcal / vinamanti dias sarv lat phalanat iva //MU_5,22.23// llvijitanieabhuvanbhogabhaa / daakos sa var daityo rjya cakra ha //MU_5,22.24// atha gacchatsv analpeu yugev vartavttiu / sursuramahaugheu protpatatsu patatsu ca //MU_5,22.25// ajasram upabhukteu trailokyodaravartiu / bhogev abhajad udvega bair dnavanyaka //MU_5,22.26// merugaikhdantadigdhavtyane sthita / ekad cintaym sa svaya sasrasasthitim //MU_5,22.27// kimantam idam akuaaktinaiva maydhun / smrjyam iha kartavya vihartavya jagattraye //MU_5,22.28// mahat mama rjyena trailokydbhutakri / ki v bhavati bhuktena bhribhogtibhri //MU_5,22.29// ptamtramadhuram vayakaparikayam / bhogopabhogamtra me ki nmeda sukhvaham //MU_5,22.30// punar dinaikakalan rvarsasthiti puna / punas tny eva karmi lajjyai na tu tuaye //MU_5,22.31// punar ligyate knt punar eva ca bhujyate / seya iujanakr lajjyai mahatm iha //MU_5,22.32// tam eva uktavirasa vypraugha puna puna / divase divase kurvan prja kasmn na lajjate //MU_5,22.33// punar dina pun rtri puna kryaparampar / puna punar aha manye prjasyeya viamban //MU_5,22.34// rmit punar sdya punar eti nirrmitm / yath jala tathaivya t tm eti kriy jana //MU_5,22.35// unmattaceitkr puna punar iya kriy / jana hsayati prja blallopam muhu //MU_5,22.36// ktaypy anay nitya kriyay ktakryay / ko 'rthas syt tdo yena puna karma na gacchati //MU_5,22.37// kiyantam atha v klam idam ambara mahat / ihsmbhir anuheya ki yvat samavpyate //MU_5,22.38// ananteya iukr vastunyaiva vastuta / vtty kriyate vyartham anarthaprasavrthibhi //MU_5,22.39// phalam eka mahodra neha paymi kicana / kryam asttarat prpte yasmin nma na kicana //MU_5,22.40// bhogd te kim atyanta syd ramyam avini ca / etat sacintaymy u dadhyau matvety asau bai //MU_5,22.41// athbhyuvcsurar sasmtam iti kat / tmany eva manasy artha sabhrbhaga vimarayan //MU_5,22.42// pur kileha bhagavn po 'bht sa virocana / pit maytmatattvajo dalokaparvara //MU_5,22.43// yath sakaladukhn sukhn ca mahmate / yatra sarve bhram nt ko 'sau smnta ucyatm //MU_5,22.44// kvopanto manomoha kvtts sakalaia / virmarahita kutra tta viramaa ciram //MU_5,22.45// ki prpyeha samastebhya prptebhyas tptimn pumn / ki dv darana bhyo na ttopakaroty alam //MU_5,22.46// atyantabahavo 'py ete bhog hi na sukhvah / kobhayanti mano mohe ptayanti satm api //MU_5,22.47// tat tta vitatnandasundara kicid eva me / tdk kathaya yatrastha cira virntim emy aham //MU_5,22.48// ity karya pur nikarakaraspardhparrdhyollasatpuppraktvaguhanapaasyokta tale tena me / pitr svargahtasya sgarataros saropitasyjire sphrkrarasyansavasama mohopantyai vaca //MU_5,22.49// virocanavacana nma sarga trayovias sarga virocana: asti putrtivitato deo vipulakoara / trailokyn sahasri yatra mnti bahny api //MU_5,23.1// yatra nmbhodhar npi sgar v na cdraya / na vanni na trthni na nadyo na sarsi ca //MU_5,23.2// na mah npi cko na dyaur no pavandaya / na candrrkau na loke na dev na ca dnav //MU_5,23.3// na bhtayakaraksi na gulm na vanariya / na khatabhtni sthvari cari v //MU_5,23.4// npo na jvalana n nordhva ndho na viapam / nloko na tamo nha na harndrahardaya //MU_5,23.5// eka evsti sumahs tatra rj mahdyuti / sarvakt sarvagas sarvas sa ca t vyavasthita //MU_5,23.6// tena sakalpito mantr sarvasammantraonmukha / aghaa ghaayaty u ghaa vighaayaty alam //MU_5,23.7// bhoktu kicin na aknoti na ca jnti kicana / rjrtha kevala sarva karoty ajo 'pi san sad //MU_5,23.8// sa eva sarvakryaikakart tasya mahpate / rj kevalam eknte svastha evvatihate //MU_5,23.9// dhivydhivinirmukta kas sa deo mahdyuti / katham sdyate vpi kena vdhigata prabho //MU_5,23.10// kas sa tdgvidho mantr rj vpi mahbala / hellnajagajjlair yo 'smbhir api no jita //MU_5,23.11// aprvam etad khyna mammarabhayaprada / kathaypanaysmn me hdvyomnas saaymbudam //MU_5,23.12// sa tatra mantr bhagavn devsuragaais suta / sametair lakaguitair api nkramyate mank //MU_5,23.13// nsau sahasranayano na yamo na dhanevara / nmaro nsuro vpi yadi putraka jyate //MU_5,23.14// tatrsimusulaprsavajracakragaddaya / hetaya kuhat ynti dadvotpalhati //MU_5,23.15// gamyo 'sau nstraastr na bhaotkaakarmam / tena devsurs sarve sarvadaiva vakt //MU_5,23.16// aviunpi tenaiva hiraykdayo 'sur / ptit kalpavtena merukalpadrum iva //MU_5,23.17// nryadayo dev api sarvvabodhina / tenkramya yathkmam avaeu niveit //MU_5,23.18// tatprasdena sopa pacamtraaras smara / trailokyam idam kramya samr iva vivalgati //MU_5,23.19// sursuraughagarhyo 'pi guahno 'pi durmati / durktir api krodhas tatprasdena jmbhate //MU_5,23.20// devsurasamhn sagaro yat puna puna / tad etat krana tasya mantrio mantralina //MU_5,23.21// sa mantr kevala putra tenaiva prabhu yadi / jyate tat sujeyo 'sv anyath tv acalcala //MU_5,23.22// tasyaiva tatprabho kle jetu ta mantria nijam / icch sajyate tena jyate 'sv ayatnata //MU_5,23.23// trailokyavalanmallam ullsitajagattrayam / jetu ced asti te aktis tat parkramavn asi //MU_5,23.24// tasminn abhyudite srye trailokyakamalkar / ime viksam ynti vilyante laya gate //MU_5,23.25// tam ekam ekay buddhy vymohaparihnay / yadi jetu samartho 'si dhras tad asi suvrata //MU_5,23.26// tasmi jite jit lok bhavanty avijit api / ajite tv ajit ete ciraklajit api //MU_5,23.27// tasmd anantasiddhyartha vatya sukhya ca / tajjaye yatnam tiha kaaypi hi ceay //MU_5,23.28// sasuram asurangayakayukta sanaramahoragakinnara sametam / trijagad api vakta samantd atibalin nanu helayaiva tena //MU_5,23.29// baivttnte virocanagth nma sarga caturvias sarga bai: kenopyena balavn sa tta parijyate / ko 'sau veti mahvrya sarva prakathayu me //MU_5,24.1// virocana: mantrias tasya tanaya nityjeyasthiter api / u vacmi susdhatva yensau parijyate //MU_5,24.2// putra yukty ghto 'sau kad yti vayatm / yukti vin dahaty ea via ivoddhata //MU_5,24.3// blaval llayitvaina yukty niyamayanti ye / rjna ta samlokya padam sdayanti te //MU_5,24.4// de tasmin mahple sa mantr vaam eti va / tasmi ca mantriy krnte sa rj dyate puna //MU_5,24.5// yvan na do rjsau tvan mantr na jyate / mantr ca yvan na jitas tvad rj na dyate //MU_5,24.6// rjany ade durmantr sa dukhyotphalaty ati / mantriy anirjite rj so 'tyanta yty adyatm //MU_5,24.7// abhysenobhaya tasmt samam eva samharet / rjas sandarana tasya mantria ca parjayam //MU_5,24.8// pauruea prayatnena svbhysena anai anai / dvaya sampdayann etad deam pnoti obhanam //MU_5,24.9// tvam abhyse phalbhte ta deam adhigacchasi / yadi daityendra tad bhyo mang api na ocasi //MU_5,24.10// santasakalys nityapramuditay / sdhavas tatra tihanti pranteasaay //MU_5,24.11// u ka putra deo 'sau sarva prakaaymi te / deanmn mayoktas te mokas sakaladukhah //MU_5,24.12// rj tu tatra bhagavn tm sarvapadtiga / tena mantr kta prjo manonm mahmate //MU_5,24.13// mano vivatay vivag ida pariati gatam / ghaatveneva mtpia dhmo 'mbudatayeva v //MU_5,24.14// tasmi jite jita sarva sarva csdita bhavet / durjaya tad vijnyd yuktyaiva parijyate //MU_5,24.15// bai: y yuktir bhagavas tasya cittasykramae sphu / t me kathaya tat tta yay jeymi druam //MU_5,24.16// virocana: viayn prati bho putra sarvn eva hi sarvath / ansth param yai s yuktir manaso jaye //MU_5,24.17// eaiva param yuktir anayaiva mahmada / svamanomattamtago drgity evvadamyate //MU_5,24.18// e hy atyantaduprp suprp ca mahmate / anabhyast hi duprp svabhyast prpyate sukham //MU_5,24.19// kramd abhyasyamnai viayratir tmaja / sarvatas sphuatm eti sekasikt lat yath //MU_5,24.20// nsdyate hy anabhyast kkatpi ahtman / putra lir ivvyuptas tasmd en samharet //MU_5,24.21// tvad bhramanti dukheu sasrvaavsina / virati viayev ete yvan nynti dehina //MU_5,24.22// abhysena vin kacin npnoti viayratim / apy atyantamat deh dentaram ivgati //MU_5,24.23// dhyeyatygam ato 'jasra dhyyat dehadhri / bhogev aratir abhysd vddhi ney lat yath //MU_5,24.24// pururthd te putra neha samprpyate ubham / paurueaiva sarve kry phalam pyate //MU_5,24.25// kriyphale pariprpte harmardito yath / daivam ity ucyate loke na daiva dehavat kvacit //MU_5,24.26// avayabhavitavykhy yehay niyati ca v / ucyate daivaabdena s narair eva netarai //MU_5,24.27// yad yatheha sad yatra sampanna phalat gatam / harmaravinya tad daivam iti kathyate //MU_5,24.28// daiva niyatirpa ca pauruevajyate / samyagjnavilsena mgatbhramo yath //MU_5,24.29// yath sakalpyate yad yat pauruea tathaiva tat / talavattghta kha talavattsukhapradam //MU_5,24.30// kartr ato mana eveha yat kalpayati tat tath / niyati ydm etat sakalpayati s tath //MU_5,24.31// niyatn niyatn kcid bhvn aniyatn api / karoti citta tenaitac citta niyatiyojakam //MU_5,24.32// niyat niyati kurvan kadcit srthanmikm / sphuraty asmi jagatkoe jvo vyomnva mruta //MU_5,24.33// niyaty rahit kurvan kadcin niyati mana / sajrtharhniyatiabd sphurati vtavat //MU_5,24.34// tasmd yvan manas tvan na daiva niyatir na ca / manasy astagate sdho yad bhavaty astu tat tath //MU_5,24.35// jvo hi puruo jta pauruea sa yad yath / sakalpayati loke 'smis tat tath tasya nnyath //MU_5,24.36// pururthd te putra na kicid iha vidyate / para pauruam ritya bhogev aratim haret //MU_5,24.37// na bhogev aratir yvaj jteha jayadyin / na par nirvtis tvat prpyate bhavanin //MU_5,24.38// viayeu ratir yvat sthit sammohakri / tvad bhavadadolvilolndolana sthitam //MU_5,24.39// abhysena vin putra na kadcana dukhad / bhogabhogibharaprotth kad vinivartate //MU_5,24.40// bai: bhogev aratir enta katha sarvsurevara / sthitim yti jvasya drghajvitadyin //MU_5,24.41// virocana: tmnam lokayata phalita phalati sphuam / jvasya bhogev arati aradva mahlat //MU_5,24.42// tmvalokanenai viayratir uttame / hdaye sthitim yti rr ivmbhojakoare //MU_5,24.43// tasmt prajnikea vicreticru / devam lokayed bhogd rati cpaharet samam //MU_5,24.44// cittasya bhogair dvau bhgau streaika praprayet / guruuray caikam avyutpannasya satkrame //MU_5,24.45// kicitvyutpattiyuktasya bhga bhogai praprayet / guruuray bhga bhga strrthacintay //MU_5,24.46// vyutpattim anuytasya prayec cetaso 'nvaham / dvau bhgau stravairgyair dvau dhynagurupjanai //MU_5,24.47// sdhutm gato jvo yogyo jnakathkrame / nirmalktir datte paa uttamarajanm //MU_5,24.48// anai anair llanay yuktibhi pvanoktibhi / strrthaparimena playec cittablakam //MU_5,24.49// pare pariata jne ithilbhtadurgraham / jyotsnbhinnasphaikavac ceta ta virjate //MU_5,24.50// prajay paray jvy bhognm varasya ca / samam evtha dehasya rpam v avalokayet //MU_5,24.51// prajvicravaatas samam eva sad suta / tmvalokana tsantyga ca samharet //MU_5,24.52// pare de vitatva tne ca dk par / ete mitho dhte d naunvikadae yath //MU_5,24.53// bhogapge gatasvde de deve parpare / pare brahmai virntir anantodeti vat //MU_5,24.54// cirya phalitnandam anantodeti nirvti / na kadcana jvnm tmaviramad te //MU_5,24.55// na tapobhir na dnena na trthair api jyate / bhogeu viratir jantos svabhvlokand te //MU_5,24.56// kaycid api no yukty buddhir tmvalokane / svaprayatnd te pusa reyase sampravartate //MU_5,24.57// bhogasantygasamprptaparamrthd te suta / na brahmapadavirntisukham sdyate param //MU_5,24.58// brahmastambaparyante jagaty asmin na kutracit / tadvad vasyate sdho parame krae yath //MU_5,24.59// pauruam yatnam ritya daiva ktv sudrata / bhogn vigarhayet prja reyomrgadhrgaln //MU_5,24.60// prauhy bhogagarhy vicra upajyate / vddhy prvi rm aratkla ivmala //MU_5,24.61// vicro bhogagarhto vicrd bhogagarhaam / anyo'nyam ete pryete samudrajaladv iva //MU_5,24.62// bhogagarh vicra ca svtmloka ca vata / anyo'nya sdhayanty artha susnigdhs suhdo yath //MU_5,24.63// prva daivam andtya paurua prpya yatnata / dantair dantn prasampya bhogev aratim haret //MU_5,24.64// decrviruddhena bndhavaikahitena ca / pauruea kramedau dhanni samuprjayet //MU_5,24.65// dhanair abhyhared bhavyn sujann gualina / pravartate samsagt te bhogavigarha //MU_5,24.66// tato vicras tadanu jnastrrthasagraha / tata kramea paramapadaprpti prajyate //MU_5,24.67// yadsurapate kle viayebhyo virasyasi / tad vicravaata parama padam eyasi //MU_5,24.68// samyak prpsyasi virntim tmany atyantapvane / na puna kalanpake dukhyvapatiyasi //MU_5,24.69// deakramea dhanam alpavigarhaena tenga sdhujanam arjaya mnaprvam / tatsagamotthaviaybhyavahelanena samyagvicravibhavena tavtmalbha //MU_5,24.70// cittacikitsyogopadeo nma sarga pacavias sarga bai: etan me kathita prva pitr cruvicri / idn sasmta diy samprabodham aha gata //MU_5,25.1// adyeya mama sajt bhogn praty aratis sphuam / diy amasukha svaccha vimy amtatalam //MU_5,25.2// punar prayann punar abhyharan dhanam / punar varjayan knt khinno 'smi vibhavasthitau //MU_5,25.3// aho nu khalu ramyeya amabh talntar / sarv eva ama ynti sukhadukhada ame //MU_5,25.4// mymi parinirvmi sukham se ame sthita / ayam anta prahymi candrabimba ivrpita //MU_5,25.5// uttavamanorahapoitoruarrakam / anrataparikobha h dukha vibhavrjanam //MU_5,25.6// agam agena sampya msa msena ca striy / purham abhava prto yat tan mohavijmbhitam //MU_5,25.7// dntadayo d bhukta bhoktavyam akatam / krntam akhila bhtajta kim iva obhanam //MU_5,25.8// punas tny eva tny eva tatrehnyatra ctra ca / ita ceta ca vastni nprva nma kicana //MU_5,25.9// sarvam eva parityajya parihtya dhiy svayam / svaccha evvatihe 'ha pro 'rava ivtmani //MU_5,25.10// ptle bhtale svarge striyo ratnopaldaya / sra tad api tucchena klenu nigryate //MU_5,25.11// etvantam aha kla bha blo 'bhava pur / ya kurvan dveam amarais tucchay jagadicchay //MU_5,25.12// manonirmamtrea jagannmn mahdhin / tyaktenttena vrthas syt ka udro mahtmana //MU_5,25.13// kaa ciratara klam anartho 'rthadhiy may / ajnamadamattena blena veva sevita //MU_5,25.14// tarattaralatena kim ivsmi jagattraye / may na ktam ajena pacttpbhivddhaye //MU_5,25.15// etay tad ala me 'stu tucchay prvacintay / paurua yti sphalya vartamnacikitsay //MU_5,25.16// adyparimitkrakraaikataytmana / sarvatas sukham abhyemi rasyana ivrave //MU_5,25.17// ko 'ya tvad aha ki syd tmety tmvalokanam / pcchmy uanasa ntha nnam ajnantaye //MU_5,25.18// sacintaymi paramevaram u ukram udyatprasdam atha tena giropadia / tihmy anantavibhave svayam tmantmany akam artham upadeagira phalanti //MU_5,25.19// baivttnte baicittsiddhntayogopadeo nma sarga avias sarga vasiha: iti sacintya bhagavn bair mlitekaa / dadhyau kamalapattrka ukram kamandiram //MU_5,26.1// sarvasthacinmaynantanityadhyno 'tha bhrgava / cetanta jtav iya bai gurvarthina pure //MU_5,26.2// atha sarvagatnantacidtm bhrgava prabhu / ninya sa deha sva ratnavtyana bae //MU_5,26.3// gurudehaprabhjlaparimatanur bai / bubudhe prtar arkusambodhitam ivmbujam //MU_5,26.4// tatra ratnrghadnena mandrakusumotkarai / pdbhivandanenaina pjaym sa bhrgavam //MU_5,26.5// ratnrghaparikrga ktamandraekharam / mahrhsanavirntam athovca guru bai //MU_5,26.6// bai: bhagavas tvatprasdotth pratibheya puras tava / niyojayati m vaktu krya kartum ivrkabh //MU_5,26.7// bhogn prati virakto 'smi mahsammohadyina / tattva vijtum icchmi mahsammohahri yat //MU_5,26.8// kim ihsti kiyanmtram ida kimmayam eva v / ko 'ha kas tva kim ete v lok iti vadu me //MU_5,26.9// ukra: bahuntra kim uktena kha gantu yatnavn aham / sarva dnavarjendra sra sakepata u //MU_5,26.10// cid ihsti hi cinmtram ida cinmayam eva ca / cit tva cid aham ete ca lok cid iti sagraha //MU_5,26.11// cita nicayam dya vilokaya dhiyeddhay / svayam evtmantmnam ananta padam psyasi //MU_5,26.12// bhavyo 'si cet tad etasmt sarvam pnoi nicayt / no cet tad bahv api prokta tvayi bhasmani hyate //MU_5,26.13// ciccetyakalan bandhas tanmuktir muktir ucyate / cid acety kiltmeti sarvasiddhntasagraha //MU_5,26.14// eta nicayam dya vilokaya dhiyeddhay / svayam evtmantmnam ananta padam psyasi //MU_5,26.15// kha vrajmy aham atraite munayas sapta sagat / kenpi surakryea vartavya tatra khe may //MU_5,26.16// rjan yvad aya dehas tvan muktadhiym api / yathprptrthasantygo rocate na svabhvata //MU_5,26.17// iti kathitavattha bhrgavea sphuajalaripathe mahjavena / plutam aliabale nabho'ntarle taralataragavad kule grahaughai //MU_5,26.18// bayupadeayogo nma sarga saptavias sarga vasiha: sursurasabhpjye tasmin bhgusute gate / manas cintaym sa bair balavat vara //MU_5,27.1// yuktam ukta bhagavat cid eveda jagattrayam / cid aha cid ime lok cid cid iya kriy //MU_5,27.2// sabhybhyantara sarva cid eva paramrthata / asti cidvyatirekea neha kicana kutracit //MU_5,27.3// ayam ditya ity arko na cit cetyate yadi / tad arkatamasor bheda ka ivehopalabhyate //MU_5,27.4// iya bhr iti bhr e cit yadi na cetyate / bhme ki nma bhmitva tad bhaved bhavyat gatam //MU_5,27.5// im dio dia iti cetyante na cit yadi / tat ki nma di diktva ailn vpi kdrit //MU_5,27.6// ida jagad iti jagac cit yadi na cetyate / tat ki jagattva jagato nabhastva nabhaso 'tha kim //MU_5,27.7// kyo 'ya parvatkra cit yadi na cetyate / tat ki nma arratva arrasya arrim //MU_5,27.8// cid indriyi cit kya cin mana cit tadea / cid anta cid bahi cit kha cid bhva cid bhavasthiti //MU_5,27.9// cid evaikam aha sarva sparanaiaaprvakam / karomi mtrsaspara arrea na kicana //MU_5,27.10// kim anena arrea khaloasamena me / aeajagadektm cid aha cetantmaka //MU_5,27.11// aha cid ambare bhnv aha cid bhtapajare / sursureu cid aha sthvareu careu ca //MU_5,27.12// cid astha dvity hi kalpanaiva na vidyate / dvitvasysambhavl loke ka atru ka ca v suht //MU_5,27.13// bainmna arrasya cchinne irasi bhsure / citas tat ki bhavec chinna sarvalokvaprat //MU_5,27.14// cit sacetito dveo dveo bhavati nnyath / tasmd dvedayas sarve bhvbhv cidtmak //MU_5,27.15// na cito vyatirekea pravicrypi kicana / anyad sdyate sphrd asmt tribhuvanodart //MU_5,27.16// na dveo 'sti na rgo 'sti na mano nsya vttaya / cinmtrasytiuddhasya vikalpakalan kuta //MU_5,27.17// cid aha sarvago vyp nitynandamaytmaka / vikalpakalantto vikalpavivarjita //MU_5,27.18// cita cid iti yan nma nirnmy na nma tat / abdtmikai cicchakti parisphurati sarvag //MU_5,27.19// dyadarananirmukta kevalmalamrtimn / nityodito nirbhso drasmi paramevara //MU_5,27.20// na kartsmi na bhoktsmi draaivsmi nirmaya / kalpanvikalkraklakntakalmaya //MU_5,27.21// bhsamtram udito nitya bhsyavarjita / bhrpaikasvarpo 'smi svarpea jaymy aham //MU_5,27.22// cetyarajanariktya vimuktya mahtmane / pratyakcetanarpya svarpya namo 'stu me //MU_5,27.23// citaye cetyamuktya yukty yuktya yogyay / sarvvabhsarpya mahyam eva namo nama //MU_5,27.24// cetyanirmuktacidrpa vivagvivvaprakam / santasarvasavedya savinmtram aha tatam //MU_5,27.25// kavad ananto 'ham apy aor aur tata / nsdayanti mm ets sukhadukhadada //MU_5,27.26// savedanam asavedyam acetya cetana tatam / na akt m paricchettum bhvbhv jagadgat //MU_5,27.27// atha vaite jagadbhv paricchindantu mm imam / yathbhimatam ete hi matto na vyatirekia //MU_5,27.28// yadi svabhvabhtena vastun vastu myate / hriyate dyate vpi tat ki kasya kila katam //MU_5,27.29// sarvad sarvam evha sarvakt sarvasagata / cetyam asty aham evaitan na kicid api coditam //MU_5,27.30// ki sakalpavikalpbhy cid acic cham ekabh / sakobhaymy aha tvac chmymy tmani pvane //MU_5,27.31// iti sacintayann eva bai paramakovida / akrrdhrdhamtrrtha bhvayan dhynam sthita //MU_5,27.32// santasarvasakalpa prantakalangaa / niakam atidrstacetyacintakacintana //MU_5,27.33// dhytdhyeyadhynahno nirman ntavsana / babhvvtadpbho bai prptamahpada //MU_5,27.34// upantamans tatra ratnavtyane bai / avasad bahukla sa samutkra ivopalt //MU_5,27.35// praamitaiaay paripray mananadoadaojjhitayoccay / bair arjata nirmalasattay vighanam acchatayeva arannabha //MU_5,27.36// baivirntir nma sarga avias sarga vasiha: atha te dnavs tatra baer anucars tad / tadgha sphika saudham uccair ruruhu kat //MU_5,28.1// imbdy mantrio vrs smant kukuhdaya / surdy caiva rjno vtrdy balahria //MU_5,28.2// hayagrvdayas sabhy ukunddy ca bandhava / luagdy ca suhda palmldy ca llak //MU_5,28.3// kuberayamaakrdy upyanakars sur / yak vidydhar ngs sevvasarakkia //MU_5,28.4// rambhtilottamdy ca cmariyo vargan / saritas sgar ail dia ca vidias tath //MU_5,28.5// sevrtham yayus tasya ta pradea tad bae / anye ca bahavas siddhs trailokyodaravsina //MU_5,28.6// dhynamaunasamdhistha citrrpitam ivcalam / namatkirvalayo dadur baim dt //MU_5,28.7// ta dv ktakartavy praemus te mahsur / vidavismaynandabhayamantharat yayu //MU_5,28.8// mantrio 'tha vicrytra ki prptam iti dnav / bhrgava cintaym sur guru sarvavid varam //MU_5,28.9// cintannantara daity bhrgava bhsura pura / dadu kalpitaprpta gandharvanagara yath //MU_5,28.10// pjyamno 'suragaair nivio guruviare / dadara dhynamaunastha bhrgavo dnavevaram //MU_5,28.11// viramya sa kaam iva premavn avalokya ca / bai vicrayan dy parikabhavabhramam //MU_5,28.12// deharamiatair dantadptibhi krasgare / kipann iva sabhm ha hasan vkyam ida guru //MU_5,28.13// ukra: aho citram ida daitys svavicraayaiva yat / samprptavimallokas siddho 'ya bhagavn bai //MU_5,28.14// aya tad evam eveha tihan dnavasattam / svtmani sthitim pnotu pada payatv anmayam //MU_5,28.15// rnto virntim yta kacintbharabhrama / ntasasranhro bodhanyo na dnav //MU_5,28.16// sva evloka etena samprpto 'jnasakaye / nte 'bhrasambhrame sauro dineneva karotkara //MU_5,28.17// svayam eva hi klena prabodham ayam eyati / bjakot svasavitty suptamrtir ivkura //MU_5,28.18// kurudhva svni kryi sarve dnavanyak / bair varasahasrea samdher bodham eyati //MU_5,28.19// ity ukte guru tatra bhayaharavidajm / daity cint jahu uk majarm iva pdap //MU_5,28.20// vairocanisabhsasth vidhya prgvyavasthay / svavyprapars tasthus sarva evsurs tata //MU_5,28.21// nar mahm ahipatayo rastala grah nabhas tridaagas triviapam / dio 'drayo jalapataya ca kandarn vanecar gaganacar ca kha yayu //MU_5,28.22// baisamdhivarana nma sarga ekonatrias sarga vasiha: atha varasahasrea divyensurasattama / devadundubhinirghoair bubudhe bhagavn bai //MU_5,29.1// baau prabuddhe tad bha vireje nagara tad / vairica iva sryaugha udite kamalkara //MU_5,29.2// bai prabuddha evsau yvan nynti dnav / tvat sacintaym sa samdhisadane kaam //MU_5,29.3// aho nu ramy padav tal pramrthik / aham asy kaa sthitv par virntim gata //MU_5,29.4// tad enm eva padavm avalambya vasmy aham / bhavathopabhuktbhi ki me bhyavibhtibhi //MU_5,29.5// aindavev api bimbeu na tathnandavcaya / toayanti yathntar m savidvibhavabhmaya //MU_5,29.6// iti bhyo 'pi virntyai kurva galita mana / baim vraym sur daity candram ivmbud //MU_5,29.7// tn lokya punar dadhyau tatpramkulekaa / tai kulcalasakai parivtavapus tv idam //MU_5,29.8// cita kavikalpasya kim updeyam asti me / mano yadabhiptitvd ytu tadrasatm alam //MU_5,29.9// mokam icchmy aha kasmd baddha kensmi vai pur / abaddho mokam icchmi keya blaviamban //MU_5,29.10// na bandho 'sti na moko 'sti maurkhya me kayam gatam / ki me dhynavilsena ki vdhynena me bhavet //MU_5,29.11// na dhyna npi cdhyna na bhogn npy abhogitm / abhivchmi tihmi samam eva gatajvara //MU_5,29.12// na me vch pare tattve na me vch jagatsthitau / na me dhynad krya na krya vibhavena me //MU_5,29.13// nha mto na jvmi na san nsann aha sama / neda me naiva nnyan me namo mahyam aha hy aham //MU_5,29.14// idam astu jagadrjya tihmy atra svasasthita / naiva vstu jagadrjya tihmy tmani talam //MU_5,29.15// ki me dhynad krya ki rjyavibhavariy / yad yti tad ytu nha kicin na me kvacit //MU_5,29.16// na kicid api kartavya yadi nma maydhun / tat kasmn na karomha kicit praktakarma vai //MU_5,29.17// iti nirya prtm bair balavat vara / daityn lokaym sa padmnva divkara //MU_5,29.18// diptavibhgena sarve danujanmanm / irapram jagrha pupmodn ivnila //MU_5,29.19// atha vairocanis tatra dhyeyatygamaytman / manas sakalny eva rjakryi sa vyadht //MU_5,29.20// devn dvijn gur caiva pjaym sa pjay / sammnaym sa suhdbandhusmantasajjann //MU_5,29.21// arthenpraym sa bhtyn arthigas tath / lalan llaym sa vicitravibhavrpaai //MU_5,29.22// ity asv avasat tasmin rjye sakalasane / yaja prati babhvtha matir asya kadcana //MU_5,29.23// tarpiteabhuvana devarigaapjitam / saha ukrdibhir mukhyais sa cakra mahmakham //MU_5,29.24// bair bhogabharasyrth neti nirya mdhava / baer psitasiddhyartha siddhidas tanmakha yayau //MU_5,29.25// bhogaikakpayeda jagajjagalakhaakam / dtu yogyya akrya vayojyehya kryavit //MU_5,29.26// kramamtracchalentra vacayitv bai hari / babandha ptlatale bhgeha iva vnaram //MU_5,29.27// adysau sasthito rma punarindratvahetun / jvanmuktavapus svastho nitya dhynaniaadh //MU_5,29.28// ptlakuhare tiha jvanmuktamatir bai / pada sampada dy samayaiva sa payati //MU_5,29.29// nstam eti na codeti tatpraj sukhadukhayo / sam sthiratarkr citrasryval yath //MU_5,29.30// virbhvatirobhvasahasrha jvatm / tanmana ciram lokya bhogeu virati gatam //MU_5,29.31// daako ca varm anusya jagattrayam / ante viraktat prptam upanta baer mana //MU_5,29.32// hpohasahasri bhvbhvaatni ca / bain paridni kva samvsam etv asau //MU_5,29.33// bhogbhila santyajya bais sampramnasa / tmrmas sthito nityam adya ptlakoare //MU_5,29.34// punar etena bain jagad indrataykhilam / anusyam ida rma bahn varagan iha //MU_5,29.35// na tasyendrapadaprpty tuis samupajyate / na tasya svapadabhrad udvega upajyate //MU_5,29.36// sa samas sarvabhveu sarvadaivoditaya / samprptam haran svastha ka iva tihati //MU_5,29.37// baivijnasamprptir e te kathit may / et dim avaabhya tvam apy abhyudito bhava //MU_5,29.38// baivat svavivekena nityo 'ham iti nicayt / padam sdaydvandva paurueaiva rghava //MU_5,29.39// dve cau caiva var kor bhuktv jagattrayam / ante vairasyam panno bair apy asurottama //MU_5,29.40// tasmd avayavairasya bhogapgam arindama / santyajya satatnandam avairasyapada vraja //MU_5,29.41// im dyado rma nnkravikrad / na kcana tavtmy drc chailail iva //MU_5,29.42// dhvamnam ihmutra luhita lokavttiu / sasthpaya nibadhyaitan mano hdayakoare //MU_5,29.43// ciddityo bhavn eva sarvatra jagati sthita / ka paras te ka tmya pariskhalasi ki mudh //MU_5,29.44// tvam ananto mahbhus tvam dya puruottama / tva padrthaatkrai parisphrjasi cidvapu //MU_5,29.45// tvayi sarvam ida prota jagat sthvarajagamam / bodhe nityodite uddhe stre maigao yath //MU_5,29.46// na jyase na mriyase tvam aja puruo vir / cic chuddho janmamaraabhrntayo m bhavantu te //MU_5,29.47// samastajanmarog pravicrya balbalam / tm utsjya bhogn bhoktaiva bhava kevalam //MU_5,29.48// tvayi sthite jagannthe cidditye sadodite / idam bhsate sarva sasrasvapnamaalam //MU_5,29.49// m vida kth vyartha sukhadukhaia na te / uddha cid asi sarvtm sarvavastvavabhsaka //MU_5,29.50// prvam iam ania tvam ania ceam ity api / parikalpya tadabhyst tato 'pi dve parityaja //MU_5,29.51// iniados tyge samatodeti vat / tay hdayavartiny punar jantur na jyate //MU_5,29.52// yeu yeu pradeeu mano majjati blavat / tebhyas tebhyas samuddhtya tad dhi tattve niveayet //MU_5,29.53// evam abhygatbhysa manomattamatagajam / nibadhya sarvabhvena para reyo 'dhigamyate //MU_5,29.54// m ahair ayathrthajair mithydihatayai / dhrtasakalpavikrtair vimhais samat gama //MU_5,29.55// akicant svanirtau lambamnt paroktiu / na maurkhyd adhiko loke kacid astha dukhada //MU_5,29.56// tvam etad avivekbhram udita hdaymbare / vivekapavanenu dra naya mahmate //MU_5,29.57// tmanaiva prayatnena yvad tmvalokane / na kto 'nugrahas tvan na vicrodayo bhavet //MU_5,29.58// vedavedntastrrthatarkadibhir apy ayam / ntm prakaatm eti yvan na svam avekaam //MU_5,29.59// tvam tmany tman rma prasde samavasthita / prpto 'si vitata bodha madvacsy avabudhyase //MU_5,29.60// vikalpavihnasya tvayai cidvivasvata / ght vitat vyptir madukt paramtmana //MU_5,29.61// vilnasarvasakalpa ntasandehavibhrama / kakautukanhro jto 'si vigatajvara //MU_5,29.62// yad upagacchasi psi nihasi v pibasi valgasi cinmaya vardhase / tad asi tena tavstu mahmune vigatabodhakalakaviakit //MU_5,29.63// baivijnaprptir nma sarga trias sarga vasiha: athemam apara rma vijndhigame kramam / u daityevaras siddha prahldas svtman yath //MU_5,30.1// st ptlajahare vidrvitasuro 'sura / hirayakaipur nma nryaaparkrama //MU_5,30.2// krntabhuvanbhogas sa jahra harer jagat / apadasya bhatpattra rjahasa ivmbujam //MU_5,30.3// cakra jagat rjya samkrntasursura / dant nirastahasaugho nalinym alinm iva //MU_5,30.4// athsv asurdha kurvas tribhuvaneatm / klena suuve putrn akurn iva mdhava //MU_5,30.5// te 'vardhantcireaiva tejastarjitatrak / darkuatnva vyomkrntivilsina //MU_5,30.6// prahldo nma bhagavn pradhntm babhva ha / te madhye mahrh manm iva kaustubha //MU_5,30.7// tenrjata putrea hirayakaipur bham / sarvasaundaryayuktena vasanteneva vatsara //MU_5,30.8// atha putrasahyo 'sau balakoasamanvita / jagma mada daityas trigaagalitebhavat //MU_5,30.9// tatpkrntitpena trijaganti viksin / kalpntasryagaavan navayaiva karariy //MU_5,30.10// akhidyantsya tentha sryendupramukhs sur / durvilsavilolasya blasyeva svabandhava //MU_5,30.11// te 'rthay cakrire auri daityendrebhapater vadhe / na kamante mahnto 'pi paunapuyena dukriym //MU_5,30.12// tata pralayaparyastajagadghargharajmbhitam / digdantidaanaprakhyanakhavajrrismbhitam //MU_5,30.13// sthiravidyullatjlabhsurordhvajamaalam / daadikkoarodvntajvalajjvalanakualam //MU_5,30.14// samastakulaailendrapiaphodbhaodaram / dordrumdhnanoddhtasphuadbrahmakarparam //MU_5,30.15// vadanodaranikrntavtotsritaparvata / trijagaddahanodyuktakopakalpgnigarvitam //MU_5,30.16// savikaapnsaspandapreritabhskaram / romakpalasadvahnipujapijaraparvatam //MU_5,30.17// kulcalamahkuyakuanodbhaadkpuam / sarvvayavanihytapaisaprsatomaram //MU_5,30.18// nrasiha vapu ktv mdhavo 'han mahsuram / lasatkaakarva turagamam iva dvipa //MU_5,30.19// puram suram udvntair dadhekaavahnibhi / sasarvabhta kalpnte jagajjlam ivnala //MU_5,30.20// nsihamrute tasmin bha kobham upgate / visphrjati ghansphoair ekrava ivkule //MU_5,30.21// dudruvur dnavaughs te dikv ala maak iva / upyayur adyatva dp iva gatatvia //MU_5,30.22// atha vidrutadaityendra dagdhntapuramaalam / babhva ptlatala kalpakuajagatsamam //MU_5,30.23// aklakalpntavidhau anai praamite vibhau / kvpi yte samvastasurasarambhapjite //MU_5,30.24// mtai danusut prahldapariplit / dagdha sva deam jagmus sara ukam ivaj //MU_5,30.25// tatra klocit ktv svanaparidevanm / aurdhvadaihikasatkra cakru prabhuu bandhuu //MU_5,30.26// htabandjana pluabandhubndhavamaalam / anair vsaym sur mtaia svaka janam //MU_5,30.27// citrrpitopamadurktayo nirh dnay himahatmburuhopamn / okopataptamanaso 'suranyaks te dagdhadrum iva nirastaviksam san //MU_5,30.28// prahldavirntau hirayakaipuvadho nma sarga ekatrias sarga vasiha: atha dukhaparttm hari hatadnave / prahlda cintaym sa maun ptlakoare //MU_5,31.1// ko 'nv asmkam upyas syd ya evehsurkura / tkgro jyate ta ta bhukte khmgo hari //MU_5,31.2// na kadcana ptle daity dordaalina / sthir babhvur udbhinn padm iva himcale //MU_5,31.3// utpatyotpatya nayanti bhsurkragharghar / kaaprasphuritrambhs tarag iva vridhe //MU_5,31.4// sabhybhyantara kaa samagrlokahria / ripava prauhim yt aprvatimirabhram //MU_5,31.5// tamapraprahdays sakucatpattrasampada / suhda khedam yt niva kamalkar //MU_5,31.6// ttasya malinavyhapdaphpamrjakai / surair viaya krnto mgair iva mahvanam //MU_5,31.7// nirudyam gatark dn prakaitay / bndhav na virjante padm pluadal iva //MU_5,31.8// sphuranty asuravr ghev aviratnilai / dhsar bhasmanhr dhpadhmabhar iva //MU_5,31.9// htadvrakavsu daityntapurabhittiu / prabh marakatasyeva jt navayavkur //MU_5,31.10// triloknbhinalinmattebh dnav api / devavad dainyam yt kim asdhyam aho vidhe //MU_5,31.11// mank calati pare 'pi dribhayabhrava / vadhvas trasyanti vidhvast mgyo grmagat iva //MU_5,31.12// asurkaraprrtha phullaratnagulucchak / narasihakarlns sthutm gat drum //MU_5,31.13// divymbaralatpattr ratnastabakadantur / punar ropits tatra nandane kalpapdap //MU_5,31.14// purehmarabandn daityair lokita mukham / adya tv asurabandn surair lokyate mukham //MU_5,31.15// manye dnamahnadyas surebhakaabhittiu / pravtts t bhaviyanti ailasnuv ivpag //MU_5,31.16// asmkam ibhagaeu dvadhavibhtaya / lasanti maruaeu saukev iva dhlaya //MU_5,31.17// viksisitamandramakarandrunil / t meruikharasthalyo daityadurlabhat gat //MU_5,31.18// suragandharvasundaryo dnavntapuroit / punar merau sthiti yt majarya iva pdape //MU_5,31.19// kaa ttapurandhr ukmburuhanras / vilss suranrbhir hasyante hsyallay //MU_5,31.20// prva yair eva mattta cmarair upavjita / sahasranayanas svarge kaa tair eva vjyate //MU_5,31.21// iyam asmkam anypad gat dainyadyin / tasyaikasya prasdena dupauruavato hare //MU_5,31.22// taddorvanaghanacchylabdhavirntayas sur / na kadcana tapyante himdrer iva snava //MU_5,31.23// auriauryograikharasarayeritariya / asmn samupatapyanti mun khmg iva //MU_5,31.24// tensurapurandhr nityamaanamagale / mukhapadme 'rpita bpam abjinn hima yath //MU_5,31.25// rabhinnaluhadbhittir jagajjarjaramaapa / aya nlamaistambhais tadbhujair eva dhryate //MU_5,31.26// sa dhart surasainyasya majjato vipadarave / krododaramagnasya mandarasyeva kacchapa //MU_5,31.27// ete ttdayas sarve tenaivsurasattam / ptit kubdhakalpntavteneva kulcal //MU_5,31.28// sa ea eva sahrakarmakamabhujvali / surasrthasuhc chrmn viamo madhusdana //MU_5,31.29// daityadordaaparaos tasya vryea vryavn / dnavn bdhate akro blakn iva markaa //MU_5,31.30// durjaya puarkka pravimuktyudho 'pi san / nsau astrstravicchedair vajrasro vidryate //MU_5,31.31// abhyast bahavas tena mithapreritaparvat / bhms samarasarambhs samam asmatpitmahai //MU_5,31.32// tsu tsv atighorsu vitatsv asurjiu / yo na bhta idn sa bhayam eyati k kath //MU_5,31.33// upyam ekam evema harer kramae sphuam / manye tadvyatirekea vidyate na pratikriy //MU_5,31.34// sarvtman sarvadhiy sarvasarambharahas / sa eva araa devo gatir astha nnyath //MU_5,31.35// na tasmd adhika kacid asti lokatrayntare / pralayasthitisarg hari kraat gata //MU_5,31.36// tasmn nimed rabhya nryaam aja sad / samprapanno 'smi sarvatra nryaamayo hy aham //MU_5,31.37// namo nryayeti mantras sarvrthasdhaka / npaiti mama htkod kd iva mruta //MU_5,31.38// harir harir vyoma harir urv harir jagat / aya harir ameytm jto harimayo hy aham //MU_5,31.39// aviu pjayan viu na pjphalabhg bhavet / viur bhtv yajed vium aya viur aha sthita //MU_5,31.40// anantam idam kam prya vinatsuta / kanakgo mamgnm ayam sanat gata //MU_5,31.41// karakhaikavirntasarvahetivihagam / nakhumajarkr mahmarakatadrum //MU_5,31.42// ime te mdumandradmadbdhsamaal / mandarghakeyr catvro mama bhava //MU_5,31.43// calacchaikarpracrucmaradhri / iya me prvag lakm krodajaharotthit //MU_5,31.44// helvilabdhabhuvan trailokyatarumajar / iya me prvag krtir dhavalmalahsin //MU_5,31.45// anrata jagajjlanavanirmakri / iya me prvag my svendrajlavilsin //MU_5,31.46// iya s helaykrntatrailokyataruaik / jay sphurati me prve lat kalpataror iva //MU_5,31.47// imau me nityatoau devau tubhskarau / prakaktasasrau mukhamadhye vilocane //MU_5,31.48// mameyam utpalaym pnmbhodharasundar / ymktakakupcakr dehadptir visri //MU_5,31.49// aya mama kare akha pcajanyas sphuraddhvani / mrta kham iva abdtma kroda iva sasthita //MU_5,31.50// aya me karikkoanilnabrahmaapada / padma karatale rmn svanbhikuharodbhava //MU_5,31.51// iya me ratnacitrg sumeruikharopam / hemgad gad gurv daityadnavamardin //MU_5,31.52// aya me bhsurkras sukhadyas sudarana / jvljailaparyantaparipaladiktaa //MU_5,31.53// aya me ketumadvahnisundaro jvalito 'sita / kuhro daityavk nandayan nandakas sthita //MU_5,31.54// ida maccharadhr pukarvartako ghana / rga dhanur ahndrbham indrakrmukasundaram //MU_5,31.55// imny aham anantni jaganti jahare ciram / bibharmi jtanani vartamnny anekaa //MU_5,31.56// imau mah me carav ida me gagana ira / ida vapur me trijagad im me kukayo dia //MU_5,31.57// skd ayam aha viur nlameghodaradyuti / suparaparvatrha akhacakragaddhara //MU_5,31.58// ete matta palyante samagr duacetasa / trs taralasacr pavand iva raya //MU_5,31.59// ayam indvarayma ptavs gaddhara / lakmvn garurhas svayam evham acyuta //MU_5,31.60// ko mm eti viruddhtm trailokyadahanakamam / svanya marutkubdha kalpgni alabho yath //MU_5,31.61// ime te taijas di mamgrasths sursur / na aknuvanti sasodu cakurmand prabhm iva //MU_5,31.62// ime mm vara viu brahmendrgnihardaya / stuvanty anantay vc bahuvaktrasamutthay //MU_5,31.63// aya vijmbhitaivaryo jto 'ham ajitkti / sarvadvandvapadtto mahimn paramea hi //MU_5,31.64// tribhuvanabhavanodaraikamrti prasabhavibhinnasamastaduasattvam / ghanagiritaknanntarastha sakalabhaypahara vapu praaumi //MU_5,31.65// prahldanirve nryakaraa nma sarga dvtrias sarga vasiha: prahlda iti sacintya ktv nrya tanum / punas sacintaym sa pjrtham asuradvia //MU_5,32.1// vapuo vaiavd asmn marunmrti parpara / aya prapravhea bahir vius sthito 'para //MU_5,32.2// vainateyasamrhas sphuaakticatuaya / akhacakragadpi ymalga caturbhuja //MU_5,32.3// candrrkanayana rmn kntanandakanandana / padmapir vilka rgadhanv mahdyuti //MU_5,32.4// tad ena pjaymy u parivrasamanvitam / saparyay manomayy sarvasambhraramyay //MU_5,32.5// tata ena mahdeva pjayiymy aha puna / pjay bhyasambhogamahaty bahuratnay //MU_5,32.6// prahlda iti sacintya sambhrabharabhri / manas pjaym sa mdhava kamaldhavam //MU_5,32.7// ratnrghaptrapaalai candandivilepanai / dhpair dpair vicitrai ca nnvibhavabhaai //MU_5,32.8// mandramlvalanair hembjapaalotkarai / kalpavkalatgucchai ratnastabakamaalai //MU_5,32.9// pallavair devavk nnkusumadmabhi / kikirtair bukai kundai capakair asitotpalai //MU_5,32.10// kalhrai kumudai kai kharjrai ctakiukai / aokair madanair bilvai karikrai kirtakai //MU_5,32.11// kadambai kukurair npais sindhuvrais saythikai / pribhadrair guggulubhir vidulai kuyyakotkarai //MU_5,32.12// priyagupaalai pai palair dhtupalai / mrair mrtakair bhavyair hartakavibhtakai //MU_5,32.13// slatlatamln latkusumapallavai / komalai kalikjlais sahakrais sakukumai //MU_5,32.14// ketakais saptaparai ca tathermajargaai / vicitraplvatajair nnakatardbhavai //MU_5,32.15// manoharrukodbhtair mlatmdhavgaai / navaephlikjlais suvarasumanoharai //MU_5,32.16// bhakyair bhojyais tath pnair lehyai peyai ca picchilai / rasai phalai pallavai ca vividhsvdajtibhi //MU_5,32.17// aukai ayanair ynair mahrhair hemaviarai / geyair nttair vdanai ca mahrhalalangaai //MU_5,32.18// udynopavanbhogasamagravibhavrpaai / sarvasaundaryasammnais svayam tmrpaair api //MU_5,32.19// hari paramay bhakty jagadvibhavabhavyay / manas pjaym sa prahldo 'ntapure patim //MU_5,32.20// atha devaghe tasmin bhyrthai paripray / pjay pjaym sa dnaveo janrdanam //MU_5,32.21// bahirdyena tenaiva kramea paramevaram / puna puna pjayitv tuimn dnavo 'bhavat //MU_5,32.22// tatas tata prabhty eva prahlda paramevaram / tathaiva pratyaha bhakty pjaym sa pray //MU_5,32.23// atha tasmin pure daitys tata prabhti vaiav / sarva evbhavan bhavy rj hy crakraam //MU_5,32.24// jagma vrtt gagana devalokam atho harim / vior dvea parityajya bhakt daitys sthit iti //MU_5,32.25// dev vismayam jagmu akrdys samarudga / ght vaiav bhaktir daityai kim iti rghava //MU_5,32.26// krode bhogibhogastha vibudh vismaykul / jagmur ambaram utsjya harim havalina //MU_5,32.27// tatraita daityavttnta kathaym sur asya te / papracchu cainam snam aprvcaryavismayt //MU_5,32.28// dev: kim etad bhagavan daity viruddh ye sadaiva te / te hi tvanmayat yt myeyam iti bhvyate //MU_5,32.29// kva kiltyantadurvtt dnav dalitdraya / kva pctyamahjanmalabhy bhaktir janrdane //MU_5,32.30// prkto guav jta ity e bhagavan kath / aklapupamleva sukhyodvejanya ca //MU_5,32.31// nopapanna hi yad yatra tatra tan na virjate / madhye kcakalpasya mahmlyo mair yath //MU_5,32.32// yo yo ydgguo jantus sa tm evaiti sasthitim / sadev apy ajeu v na manye ramate kvacit //MU_5,32.33// na tath dukhayanty age majjantyo vajrascaya / vaisdyena sambaddh yathait vastudaya //MU_5,32.34// yad yatra kramasamprptam upapannam aninditam / tad eva rjate tatra jale 'mbhoja na tu sthale //MU_5,32.35// kvdhama prktrambho hnakarmaratis sad / varko dnavas tucchajtir bhakti kva vaiav //MU_5,32.36// kamalin paruoarabhgat sukhayatha yath na durray / danusuto 'pi hi mdhavabhaktimn iti kath na tathea sukhya na //MU_5,32.37// prahldopkhyne vibudhavitarko nma sarga trayastrias sarga vasiha: garjantam atisarabdha suralokam athrih / uvca mdhavo vkya ikhivndam ivmbuda //MU_5,33.1// bhagavn: vibudh m vias stha prahldo bhaktimn iti / pctya janma tasyeda mokrho 'sv arindama //MU_5,33.2// ita uttaram etena garbhat danusnun / na kartavy pradagdhena bjenevkurakriy //MU_5,33.3// guavn nirguo jta ity anarthakrama vidu / nirguo guav jta ity hus siddhida kramam //MU_5,33.4// tmyni vicitri bhuvanny amarottam / prayta nsukhyai prhld guiteha va //MU_5,33.5// vasiha: ity uktv vibudhs tatra krodravavciu / antardhna yayau devas taatpichagucchavat //MU_5,33.6// so 'pi sampjitaharis suraugho 'vrajad ambaram / punar mandaranirdhtt kaajlam ivravt //MU_5,33.7// prahlda prati grvs tatas snigdhatvam yayu / mahnto yatra nodvigns tatra vivsavan mana //MU_5,33.8// pratyaha pjaym sa devadeva janrdanam / manas karma vc prahldo bhaktimn iti //MU_5,33.9// atha pjparasysya samavardhanta klata / viveknandavairgyavibhavapramukh gu //MU_5,33.10// nbhyanandad asau bhogapga ukam iva drumam / na cramata kntsu mgo marumahv iva //MU_5,33.11// na reme lokacarcsu strrthakathand te / njyata ratis tasya dye sthala ivbjin //MU_5,33.12// na viarma ceto 'sya bhogarognurajane / muktphalam asalia muktphala ivtale //MU_5,33.13// tyaktabhogbhikalana virntim atha ngatam / ceta kevalam asysd dolym iva yojitam //MU_5,33.14// prhld t sthiti kadeha krodakoart / viveda sarvagatay tay paramakntay //MU_5,33.15// atha ptlamrgea viur hlditgraga / pjdevagha tasya prahldasya samyayau //MU_5,33.16// vijybhygata deva pjay dvigueddhay / daityendra puarkkam dart paryapjayat //MU_5,33.17// pjghagata deva pratyakvasthita harim / prahlda paramaprto gir tuva puay //MU_5,33.18// prahlda: tribhuvanabhavanbhirmakoa sakalakalakahara para prakam / aaraaaraa arayam a harim ajam varam acyuta prapadye //MU_5,33.19// kuvalayadalaailasannika aradamalmbarakoaropamnam / bhramaratimirakajjaljanbha sarasijacakragaddhara prapadye //MU_5,33.20// vicaladalikalpakomalga sitadalapakajakumalbhaakham / rutiraitaviricacacarka svahdayapadmajalaya prapadye //MU_5,33.21// sitamaigaatrakvakra smitadhavalnanapvarendubimbam / hdayamaimarcijlagaga hariaradambaram tata prapadye //MU_5,33.22// tribhuvananalinsitravinda timirasamnavimohadpam agryam / jaataram ajaa cidtmatattva jagadakhilrtihara hari prapadye //MU_5,33.23// navavikasitapadmareugaura sphuakamalvapuoparitgam / dinagamasamayrumbarbha kanakanibhmbarasundara prapadye //MU_5,33.24// aviratahatasasargalla satatam ajtam avardhana vilam / yugaatajarahbhijtadeha tarutalayinam arbhaka prapadye //MU_5,33.25// ditisutanalinturapta suranalinsatatoditrkabimbam / kamalajanalinjalvapra hdi nalinnilaya vibhu prapadye //MU_5,33.26// vasiha: iti guabahulbhir vgbhir abhyarcito 'sau harir asuravina rniasadea / jalada iva mayra prtimn pryama kuvalayadaladeha pratyuvcsurendram //MU_5,33.27// prahldopkhyne nryagamana nma sarga catustrias sarga bhagavn: vara guanidhe daityakulacmahmae / ghbhimata bhyojanmadukhopantaye //MU_5,34.1// prahlda: sarvasakalpaphalada sarvalokntarasthita / yad udratama vetsi tad evdia deva me //MU_5,34.2// bhagavn: sarvasambhramasantyai paramya phalya ca / brahmavirntiparyanto viveko 'stu tavnagha //MU_5,34.3// vasiha: ity uktv ditiputrendra viur antaradhyata / ktaghargharanirhrdas taragas toyadher iva //MU_5,34.4// viv antarhite deve pjy kusumjalim / pctya dnavas tyaktv mairatnapariktam //MU_5,34.5// padmsanastho 'tha mdv upaviya varsane / stotraphavidhv atra cintaym sa cintay //MU_5,34.6// vicravn eva bhavn bhavatv iti bhavri / devenokto 'smi tennta karomy u vicram //MU_5,34.7// kim aha nma tvat sy yo 'smin bhuvanaambare / vacmi gacchmi tihmi prayate charmi ca //MU_5,34.8// jagat tvad ida nha savkavanaparvatam / yad bhya jaam atyanta tat sy katham aha kila //MU_5,34.9// asann abhyutthito mka pavanais sphurati kaam / klenlpena vilay deho nham acetana //MU_5,34.10// jaay karaakuly kalpyamna kaasthay / nykti nyabhava abdo nham acetana //MU_5,34.11// tvac kaavininy prpyam aprpyam anyath / citprasdopalabdhtma sparana nsmy acetanam //MU_5,34.12// labdhtm jihvay tuccho lolay lolasattay / svalpaspando dravyaniho raso nham acetana //MU_5,34.13// dyadaranayor lna kayi kaavinino / kevale draari ka rpa nham acetanam //MU_5,34.14// nsaytyantajaay kayiy parikalpita / pelavo 'niyatdhro gandho nham acetana //MU_5,34.15// nirmamo 'manana nto gatapacendriyabhrama / uddha cetana evha kalkalanavarjita //MU_5,34.16// cetyavarjitacinmtram aham eo 'vabhsaka / sabhybhyantaravyp nikalmalasanmaya //MU_5,34.17// idn smta satyam etat tad akhila may / nirvikalpacidbhsa ea tmsmi sarvaga //MU_5,34.18// anena cetaneneme sarve ghaapadaya / srynt avabhsante dpenottamatejas //MU_5,34.19// anenaits sphurantha vicitrendriyavttaya / tejasnta prakena yathgnikaapaktaya //MU_5,34.20// anenaits sphuranty antar manomananaaktaya / sarvagena nidghena yath marumarcaya //MU_5,34.21// anenaitat padrthn vastutva pratipdyate / ukldiguavattva sva pradpeneva vsasm //MU_5,34.22// asv eva hi bhtn sarvem eva jgratm / sarvnubhavit bhmv tm makuravat sthita //MU_5,34.23// asya tasyvikalpasya ciddpasya prasdata / uo 'rka iira candro ghano 'drir vidruta paya //MU_5,34.24// statyennubhtn padrthnm anena tat / padrthatvam udety uccai pratpeneva taptat //MU_5,34.25// brahmavivindrarudr kran jagatsthitau / etat kraam dya tat kraa nsya vidyate //MU_5,34.26// akrad akarat sarvakraakrat / etasmj jagad utpannam ida aitya himd iva //MU_5,34.27// ciccetyadradydinmabhir varjittmane / sate sakdvibhtya mahyam asmai namo nama //MU_5,34.28// etasmin sarvabhtni nirvikalpacidtmani / guabhtni bhtee tihanti ca vianti ca //MU_5,34.29// yat kilnena kalita cetanenntar tman / tat tad bhavati sarvatra netarat sad api sthitam //MU_5,34.30// yac cit kalita kicit tad pnoti nija padam / yac cit kalita neha tat sad apy astam gatam //MU_5,34.31// im ghaapakrapadrthaatapaktaya / jgatyo vipuldare hy asmin vyomani bimbit //MU_5,34.32// adya sarvabhtn prpya galitacetasm / etat tad dyate sadbhi para vyometi tanmayai //MU_5,34.33// etad vddha vddhimati kayi kayii jgate / padrthe sad asac cpi pratibimbrkavat sthitam //MU_5,34.34// iyam abhyudaya yti nnt dyamajar / cracacarkhy etasmd kraadrumd //MU_5,34.35// asmd iyam udety uccais sasraracan cal / vicitratarugulmhy aild iva vanval //MU_5,34.36// sarvem avibhinno 'sau trailokyodaravartinm / brahmdn tntn cidtm samprakaka //MU_5,34.37// eo 'sv aham dyantarahitas sarvagkti / carcarm bhtnm antas svnubhavas sthita //MU_5,34.38// asya tasya mamemni sthvari cari ca / parisakhyvihnni arri bahni ca //MU_5,34.39// eo 'sv aham ektm svnubhtivat svayam / sarvadgdradyatvt sahasrakaralocana //MU_5,34.40// eo 'sv aham ke sryadehena cru / viharmtarepi vyudehena vhin //MU_5,34.41// mamaitad vapur nla akhacakragaddharam / sarvasaubhgyasmnto hy asmi jagati valgati //MU_5,34.42// aham asmin samudbhta padmsanagatas sad / nirvikalpasamdhistha par nirvtim gata //MU_5,34.43// aha trinetraykty gaurvaktrbjaapada / sargnte saharmda krmo 'gapaala yath //MU_5,34.44// aham aindrea rpea trilokmahikm imm / playmi kramaprpt mahikm iva tpasa //MU_5,34.45// aha talatgulmajla rasatay sthita / utthpaymi cidbhme kpd urulatm iva //MU_5,34.46// svallrtham ida cru jagadambara tatam / maybhijtablena pakakranaka yath //MU_5,34.47// maydam arpyate sarva satt m prpya gacchati / matparityaktam etac ca sad apy eva na kicana //MU_5,34.48// mayi sphre ciddare pratibimba yad gatam / tad asti netarat tasmn matto 'nyan neha vidyate //MU_5,34.49// kusumev aham moda padmapattrev aha chavi / chaviv aha rpakal rpev anubhavo 'py aham //MU_5,34.50// yad yat kicid ida dya jagat sthvarajagamam / sarvasakalparahita tac cittattvam aha param //MU_5,34.51// py rasamay aktir avoghavivtoday / s yath drukuyeu tathha sarvavastuu //MU_5,34.52// param tm aha sarvapadrthntaravartitm / upetya savidvaicitrya pratanomi svayecchay //MU_5,34.53// ghta yathnta payasi rasaaktir yath jale / cicchaktis sarvabhveu tathntar aham sthita //MU_5,34.54// ida jagat triklastha citi mayy eva sasthitam / cetyopacrarahita vastujtam ivvanau //MU_5,34.55// bhariteadikkukis tyaktasakocavibhrama / sarvasthas sarvadhart ca vir samr aha sthita //MU_5,34.56// aprvam anibaddhendram aastradalitmaram / aprrthita me samprpta jagadrjyam ida tatam //MU_5,34.57// aho nu vitattmsmi na mmy tmtmantmani / kalpntapavanocchna ekrava ivrave //MU_5,34.58// ntmany antam avpnomi svacche 'ntas svodite svayam / kravrinidhau pagus sarspa iva sphuran //MU_5,34.59// svalpeya mahik brhm jagannmn susaka / gajo bilva ivsy me na mti vipula vapu //MU_5,34.60// viricasadant pre tattvnte 'py harat padam / prasaraty eva me rpam adypi na nivartate //MU_5,34.61// aya nmham ity anta kuto niravalamban / aparyantkter e kilst svalpat mama //MU_5,34.62// bhavn ayam aha cyam iti mithyaiva vibhrama / ko deha ko 'py adeho vpy apravapua cita //MU_5,34.63// vark pelavadhiyo babhvur me pitmah / ye smrjyam ida tyaktv remire 'rthavibhtiu //MU_5,34.64// kveya kila mahdir bharit brahmabhit / kva sarspabhmbh rat rjyavibhtibhi //MU_5,34.65// anantnantasambhog paropaamalin / uddheya cinmay dir jayaty akhiladiu //MU_5,34.66// sarvabhvntarasthya cetyamuktacidtmane / pratyakcetanarpya mahyam eva namo nama //MU_5,34.67// jaymy aham aha jto jrasasrasasti / prpta prpto maytmya jvmi ca jaymi ca //MU_5,34.68// idam uttamasmrjya bodha santyajya vatam / na rame 'ham aramysu rjyadukhavibhtiu //MU_5,34.69// druvridanmtre lulubhe yo dhartale / dhig varkam antmaja ta pitmahakakam //MU_5,34.70// avidyaiktmabhir dravyair avidymayam jyapam / ajena santarpayat ki nma guru ktam //MU_5,34.71// vari katicit prpya jagadgrmaikm imm / ki nma prpad ucita hirayakaipu kila //MU_5,34.72// ansvdya amnanda jagadrjyaatny api / samsvdayat neha kicid svdita bhavet //MU_5,34.73// na kicid yena samprpta teneda parammtam / samprpynta praprena sarva prptam akhaitam //MU_5,34.74// tyaktmitapado mrkho mitam eti na paita / uro hi tyaktasulata kaaka yti netara //MU_5,34.75// par dim im tyaktv dagdharjye rameta ka / kas tyaktekurasa prja kaunimbapaya pibet //MU_5,34.76// mrkh eva hi te sarve babhvur me pitmah / im di parityajya ye rat rjyasakae //MU_5,34.77// kva phull nandanasthalya kva dagdh marubhmaya / kvem bodhada nt kva bhogev tmabuddhaya //MU_5,34.78// na kicid asti trailokye yad rjyam abhivchyate / sarva csty eva cittattve tat kasmn nnubhyate //MU_5,34.79// cit sarvasthay svacchasamay nirvikray / sarvath sarvad sarva sarvatas sdhu labhyate //MU_5,34.80// bhnav taijas aktir amtasrutir aindav / brhm mahatt mahat kr trailokyarjat //MU_5,34.81// param prat rv jayalakm ca vaiav / mnas ghragamit balavatt tu vyav //MU_5,34.82// gney dhakalan pyas rasanirvti / maun mahtapassiddhir vidy brhaspat tath //MU_5,34.83// vaimnik vyomagat sthiratpi ca prvat / gambhrattha smudr mairav ca mahonnati //MU_5,34.84// samars saugat somy mdan madalolat / mdhav pupamayat rad ghanasasyat //MU_5,34.85// yk ca mymayat nbhas nikalakat / tatpi ca taur naidgh tpataptat //MU_5,34.86// et cnys tath bahvyo deaklakriytmik / nnkravikrotths triklodarasasthit //MU_5,34.87// vicitr aktayas svacchasamay nirvikray / cit kriyante paray kalkalanamuktay //MU_5,34.88// vikalpahn cit sarvapadrthaatadiu / samam evbhipatati prabh prbhkar yath //MU_5,34.89// sarvkoavirnt padrthapaal mah / klatrayehkalit yathnubhavati kat //MU_5,34.90// tath samastasasrabhaddyadariyam / klatrayasthm amal cic cinoti tattmik //MU_5,34.91// tulyaklaparmatriklakalanat / anantnubhavbhog paripraiva uddhacit //MU_5,34.92// parmatrikly dnantada cita / samatparaparyy prataivvaiyate //MU_5,34.93// tulyaklvabuddhena mdun kaun ca cit / samena samatm eti madhunihnubhtivat //MU_5,34.94// tyaktasakalpakalay skmay cidavasthay / sarvabhvnugatay sattdvaitaikarpay //MU_5,34.95// vicitrpi padrtharr anyo'nyavalitntar / tulyaklnubhavant smyenaivnubhyate //MU_5,34.96// bhvena bhvam ritya bhvas tyajati dukhitm / prekya bhvam abhvena bhvas tyajati tuatm //MU_5,34.97// klatrayam upekitry hny cetyabandhanai / cita cetyam upekitrys samataivvaiyate //MU_5,34.98// yti vcm agamyatvd asattm iva vatm / nairtmyasiddhntadam upayteva tihati //MU_5,34.99// bhavaty tm tath brahma nakicic ckhila ca v / paramopaame ln mokanmn parocyate //MU_5,34.100// sakalpakalit tv e mandbhsatay jagat / na samyak payatda cid di paalin yath //MU_5,34.101// hnhmayair antar y cid valit malai / s hi notpatitu akt pabaddheva paki //MU_5,34.102// sakalpakalanenaiva ye kecana jan ime / patit mohajleu vinetr iva pakia //MU_5,34.103// sakalpajlavalitair viayvaaptibhi / padav gatabdheya na d matpitmahai //MU_5,34.104// dinai katipayair eva sphuritv dharatale / varks tena te na maak kuharev iva //MU_5,34.105// ajsyan yadi te tattva bhogadukhrthinas tata / bhvbhvndhakpeu npatiyan hatay //MU_5,34.106// icchdveasamutthena dvandvamohena jantava / dharvivaramagnn kn samat gat //MU_5,34.107// hitnhitkr kalanmgatik / satyvabodhameghena yasya nt sa jvati //MU_5,34.108// kuta kilsy uddhy avicchinnmalkte / candriky ruca ko kalakakalan cita //MU_5,34.109// tmane 'stu namo mahyam avicchinnacidtmane / loklokamae deva ciredhigato 'sy aho //MU_5,34.110// parmo 'si labdho 'si prodito 'si cirya ca / uddhto 'si vikalpebhyo yo 'si so 'si namo 'stu te //MU_5,34.111// mahya tubhyam anantya tubhya mahya ivtmane / namo devtidevya parya paramtmane //MU_5,34.112// gataghanam iva pram indubimba gatakalanvaraa svam eva rpam / svavapui mudita svaya svasastha svayam udita svarasa svaya nammi //MU_5,34.113// prahldopadeayogo nma sarga pacatrias sarga prahlda: om ity kritkro vikraparivarjita / tmaivya ida sarva yat kicij jagatgatam //MU_5,35.1// medo'sthimsamajjsgatto 'py ea cetana / antarastho 'pi srydn prakayati dpaka //MU_5,35.2// ukaroti dahana rasayaty amto rasa / indriynubhavn bhukte bhogn iva mahpati //MU_5,35.3// tihann api hi nsno gacchann api na gacchati / nto 'pi vyavahrastha kurvann api na lipyate //MU_5,35.4// prvam adya tathednm ihmutrobhayatra ca / pihito 'pihito 'py ea samas sarvsu vttiu //MU_5,35.5// udbhavanyagbhavbhvabhvanbhir itas tata / brahmditaparyanta jagad vartayan sthita //MU_5,35.6// nityaspandamayo nityam api devt sadgate / sthor apy akriyo nityam kd apy alepaka //MU_5,35.7// mansi kobhayaty ea pallavn iva mruta / vhayaty akapakti v svvlm iva srathi //MU_5,35.8// atidukhitavad dehagehe karmakaras sad / samr ivtmani svsthyasasthito bhogabhug vibhu //MU_5,35.9// ea eva sadnveyas stutyo dhytavya eva ca / jarmaraasammohd anenottrya gamyate //MU_5,35.10// sulabha cyam atyanta sujeya cptabandhuvat / arrapadmakuhare sarvem eva apada //MU_5,35.11// anko 'py anhtas svadehd eva labhyate / mang evopahto 'pi kad bhavati sammukha //MU_5,35.12// nsya sasevyamnasya sarvasampattilina / dhannm varasyeva smayo garvo 'tha v bhavet //MU_5,35.13// moda iva pupeu taila tilakaev iva / rasajtiv ivsvdo devo deheu sasthita //MU_5,35.14// avicravad ea hdayastho 'pi cetana / na jyate cird da iabandhur ivgraga //MU_5,35.15// vicrat parijte etasmin paramevare / abhyudeti parnando labdhe priyajane yath //MU_5,35.16// asmin de pare bandhv uddmnandadyini / ynti dayas ts t ybhir bandho vilyate //MU_5,35.17// truyanti sarvata p kyante sarvaatrava / na kntanti mansy ghva durkhava //MU_5,35.18// asmin de jagad da rute 'smin sakala rutam / spe csmi jagat spa sthite 'smin sasthita jagat //MU_5,35.19// ea jgarti suptn praharaty avivekinm / haraty padam rtn vitaraty amahtmanm //MU_5,35.20// vicaraty ea lokeu dpa eva jagatsthitau / vilasaty ea bhogeu prasphuraty ea vastuu //MU_5,35.21// tmantmnam evnta ntennubhavan bhav / sthitas sarveu deheu tiktatva maricev iva //MU_5,35.22// cetankalanrp sabhybhyantarrita / jagatpadrthasambhrasattsmnyam sthita //MU_5,35.23// ea nyatvam ke spanda ea sadgatau / praka caia tejassu payasy ea rasa para //MU_5,35.24// khinyam avanv ea auyam ea hutane / aityam ea ninthe satt caia jagadgae //MU_5,35.25// mapie yath krya auklya himakae yath / yath pupeu saugandhya dehe dehapatis tath //MU_5,35.26// yath sarvagat satt klas sarvagato yath / yath sarvagata vyoma vibhus sarvagatas tath //MU_5,35.27// prabhuaktir mahpasya sarvadeagat yath / rplokamanaskramukta sattva tathtmana //MU_5,35.28// nityas so 'yam aha devo devnm avabodhaka / svayam tmsmi me nsti kalanvit kiletar //MU_5,35.29// reunevun vyomni padmapattra ivmbhas / sambhrameeva pe sambandho mayi nainas //MU_5,35.30// sukhadukhariyo dehe m patantu patantu v / tumbakopari dhr ca k na katir upasthit //MU_5,35.31// dpgbhigato rajjv nloko badhyate yath / tathaivyam abaddho 'ha sarvabhvagatiga //MU_5,35.32// sambandha ko nu na kmair bhvbhvair athendriyai / kena sambadhyate vyoma kena v ghyate mana //MU_5,35.33// arre atadh yte khaan k arria / kumbhe ruge kate ke kumbhkasya k kati //MU_5,35.34// picaka ivdyo mano nmodita mudh / jae tasmin kate bodht k na katir upasthit //MU_5,35.35// sukhadukhamay yasya vsan tan mano mama / abhavat prvam adyaik sampann nanu nirvti //MU_5,35.36// anyo bhukte 'nya datte 'py anyasynarthasakaa / anya payaty aho maurkhya kasyeya khalu cakrik //MU_5,35.37// bhukte praktir datte mano dehasya sakaa / dratm maurkhyam astha na kicit keva me kati //MU_5,35.38// na me bhogasthitau vch na ca bhogavivarjane / yad yti tad ytu yat prayti praytu tat //MU_5,35.39// sukheu mama npek nopek dukhavttiu / sukhadukhny upyntu yntu vpy aham eu ka //MU_5,35.40// vsan vividh dehe tv asta vodayam eva v / prayntu nham etsu na cait mama kcana //MU_5,35.41// etvantam aha klam ajnaripuoru / htv vivekasarvasvam ekntam avapothita //MU_5,35.42// vaiavena prasdena svasamutthena cru / idn sva parijya mayaia paripothita //MU_5,35.43// ahakrapico 'ya arratarukoart / parvabodhamantrea mayednm apkta //MU_5,35.44// nirahakrayako 'ya maccharramahdruma / puyatm alam yta praphulta iva rjate //MU_5,35.45// prantamohadridryo durdoasakaye / vivekadhanasambhrt sthito 'smi paramevara //MU_5,35.46// jta jtavyam akhila d draavyadaya / tat prptam adhun yena na prpyam iha iyate //MU_5,35.47// diy drojjhitnarthm apetaviayoragm / santamohanhr ntmgatikm //MU_5,35.48// rajorahitasarv talopaamadrumm / prpto 'smi vitat bhmim unnat pramrthikm //MU_5,35.49// stuty praaty vijapty amena niyamena ca / labdho 'ya bhagavn tm da cdhigatas sphuam //MU_5,35.50// ahakrapadtta cirt sasmtim gata / svabhvo bhagavn tm viur brahma santanam //MU_5,35.51// indriyoragagarteu maraavabhrabhmiu / tkarajakujeu kmakolhaleu ca //MU_5,35.52// vsanvanajleu janmakpntareu ca / dukhadvgnidheu duktgrabhriu //MU_5,35.53// ptotptadalakair majjanonmajjanabhramai / virbhvatirobhvair paviveanai //MU_5,35.54// aha ciram ahakradvi samavapothita / niym alpadhairytm piceneva jagale //MU_5,35.55// svayam eva tvayedn kriyakty svayaiva hi / aurivgvyapadeena vivekarr vibodhit //MU_5,35.56// prabuddhe bhavatne tam ahakrarkasam / na paymi vibho dpe jvalite timira yath //MU_5,35.57// tasyhakrayakasya manovivaravsina / dpasyeva prantasya na vedmi gatim vara //MU_5,35.58// da eva tvayne palyanaparyaa / sampanno madahambhva cauras sryodaye yath //MU_5,35.59// asadabhyutthite tasminn ahakrapicake / nte tihmy atisvastho nirgonsa iva druma //MU_5,35.60// mymi parinirvmi jgarmy asmi prabodhavn / taskarevamukto 'smi nirvto 'smi cird ayam //MU_5,35.61// aityam abhygato 'smy anta ntmgatika / prvambubharasnta ntadva ivcala //MU_5,35.62// pramrjite 'ham ity asmin pade srthe vicrata / ko moha kni dukhni k kad ka tapa //MU_5,35.63// narakasvargamokdibhrams satym ahaktau / bhittv eva pravartante citreh na nabhastale //MU_5,35.64// ahakrakalpne citte sracamatkti / na rjate 'uke mlne yath kukumarajan //MU_5,35.65// nirahakrajalade tsravivarjite / bhti cittaaradvyomni svacchat kntilin //MU_5,35.66// nirahakrapakya samprasannntarya ca / mahyam nandasarase tubhyam tman namo nama //MU_5,35.67// gathakrameghya ntdvavahnaye / mahyam nandaailya virntya namo nama //MU_5,35.68// ntendriyogragrhya kacittaurvavahnaye / nandmbudhaye tubhya mahyam tman namo nama //MU_5,35.69// praphultnandapadmya ntacintmahormaye / mahyam unmnasytmas tubhyam antar namo nama //MU_5,35.70// savidbhsapakya padmakoaravsine / sarvamnasahasya svtmane 'ntar namo nama //MU_5,35.71// kalkalitarpya nikalymittmane / sadodittiprtmaaine te namo nama //MU_5,35.72// sadoditya tya mahhddhvntahrie / sarvagypy adyya citsryya namo nama //MU_5,35.73// asnehasnehadprya vartyatikrntavartine / svabhvdhradhrya ciddpya namo nama //MU_5,35.74// manannalasantapta tena manas mana / chinnam antar may taptam ayaseva bald aya //MU_5,35.75// indriyair indriya chittv chittv ca manas mana / ahaktim ahakty chittv eo jaymy aham //MU_5,35.76// bhvena bhvam mdya cchittv tm atay / nipiya prajaypraj je 'jas sayojito may //MU_5,35.77// manas manasi cchinne nirahakrat gate / bhvena galite bhve svasthas tihmi kevala //MU_5,35.78// nirbhva nirahakram amanaskam anhitam / kevalaspandauddhtma yantra tihati me vapu //MU_5,35.79// helnukalpitnantavivaikavyavasyin / paramopaamopet jteya mama nirvti //MU_5,35.80// prantamohavetlo gathakrarkasa / kadrpikmukto jto 'smi vigatajvara //MU_5,35.81// trajjugaa chittv maccharrakapajart / na jne kva gatoya durahaktipaki //MU_5,35.82// uddhlite ghanjnakulye kyapdapt / na jne gata uya kvhambhvavihagama //MU_5,35.83// durdrghadaurtmy dhsar bhogabhasman / bhayabhogihat diy vayasy vsan mt //MU_5,35.84// etvantam aha kla ko 'bhva cittam dam / yenham eva mithyaiva dhhakrat gata //MU_5,35.85// adyham asmi jto 'yam aham adya mahmati / ahakramahbhrea ya kenlam ujjhita //MU_5,35.86// do 'yam tm bhagavn anta cdhigato may / labdha cnubhto 'ge snubhtir niyojita //MU_5,35.87// gatspada gatamanana gataiaa tiraskta nipuam ahaktibhrame / nirhita vyapagatargarajana vikautuka praamam ida gata mana //MU_5,35.88// duruttars samaviam mahpadas sudussah prabhavanadrghadoad / gat kaya samadhigato mahevara cidavyayo vyapagatacittam antare //MU_5,35.89// prahldtmalbhacint nma sarga atrias sarga prahlda: tman sarvapadtta cirt sasmtim gata / diy labdho 'si bhagavan namas te 'stu cidtmane //MU_5,36.1// abhivandyvalokyyam alam ligyase may / ko 'nyas syd bhagavan bandhus tvadte bhuvanatraye //MU_5,36.2// hasi psi dadsi tva staui ysi vivalgasi / aya prpto 'si do 'si ki karoi kva gacchasi //MU_5,36.3// svasattpriteaviva vivajanna he / sarvatra lakyase nityam adhun kva palyase //MU_5,36.4// vayor antara bhrijanmavyavahitntaram / adram adya sampanna diy do 'si bndhava //MU_5,36.5// namas te ktaktyya kartre hartre namo 'stu te / namas sasrantyya nityya vimaltmane //MU_5,36.6// nama cakrbjahastya nama candrrdhadhrie / namo vibudhanthya namas te padmajanmane //MU_5,36.7// vcyavcakadyaiva bhedo yo 'yam ihvayo / asaty kalpanaivai vcivcyambhasor iva //MU_5,36.8// tvam evnantaynantavastuvaicitryarpay / bhvbhvavilsiny nityayeha vijmbhase //MU_5,36.9// namo drare namas tvare namo 'nantaviksine / namas sarvasvabhvya namas te sarvagmine //MU_5,36.10// pratijanma cira bahvyo drghadukhavat may / tvay myopadagdhena digdhena mahatainas //MU_5,36.11// lokit lokada d dntadaya / na prptas tva tvay yena kicid sdita bhavet //MU_5,36.12// sarva mtkhapavrimtram ida jagat / nehsti tvadte deva yatprptau nbhivchyate //MU_5,36.13// devyam adya labdho 'si do 'sy adhigato 'si ca / samprpto 'si ghto 'si namas te 'stu na mucyase //MU_5,36.14// yo 'ko kannikramijlaprotavapus sthita / devo daranarpea katha so 'ntar na dyate //MU_5,36.15// yas tvakpupe span sparagandha taila tile yath / sparam anta karoty ea sa katha nnubhyate //MU_5,36.16// ya abdaravad anta abdaakti parman / romca janayaty age sa drastha katha bhavet //MU_5,36.17// jihvpallavalagnni svattasygato 'pi ca / svadante yasya vastni svadate sa na kasya v //MU_5,36.18// pupagandhn updya ghrahastena dehakam / ya lepayati prty kasysau na mukhe sthita //MU_5,36.19// vedavedntasiddhntatarkapauragtibhi / yo gtas sa katha hy tm vijto yti vismtim //MU_5,36.20// saiveha deva bhogl subhagpyam adya me / antar na svadate svacche tvayi de parpare //MU_5,36.21// tvay vimaladpena bhnu prakaat gata / tvay taturea candra iirat gata //MU_5,36.22// tvayaite gurava ails tvayaite dyucar dht / tvayaiveya dhar dhr tvayaivmbaram ambaram //MU_5,36.23// diy mattm asi prpto diy tvattm aha gata / aha tva tvam aha deva diy bhedo 'sti nvayo //MU_5,36.24// aha tvam iti abdbhy paryybhy mahtmana / tava v mama v sdho sampktbhy namo nama //MU_5,36.25// namo mahyam anantya nirahakrarpie / namo mahyam arpya nama amanasadmane //MU_5,36.26// mayy tmani same svacche skibhte nirktau / dikkldyanavacchinne svtmany eveha tihati //MU_5,36.27// mana prakobham yti sphurantndriyasavida / aktir ullasati sphr prpnapravhin //MU_5,36.28// vahanti dehayantri kny varatray / carmamssthidigdhni manassrathimanti ca //MU_5,36.29// aya savidvapur aha na kvacin na ktspada / deha patatu vodetu svaybhimatayecchay //MU_5,36.30// cird aham aha jtas svtmalbha cird ayam / cird upaama ymi kalpasynte jagad yath //MU_5,36.31// cirt sasragmitvd drghasasravartmani / virnto 'smi cirarnta kalpasynta ivnila //MU_5,36.32// sarvttya sarvya tubhya mahya namo nama / tebhyo 'pi ca namo 'stv eva ye tv m pravadanti v //MU_5,36.33// akhilnantasambhog na sp doadibhi / jayaty aktasambhr skit paramtmana //MU_5,36.34// tman pupa ivmoda astrapia ivnala / tile tailam ivsmis tva sarvatra vapui sthita //MU_5,36.35// hasi psi dadsi tvam avasphrjasi valgasi / anahaktirpo 'pi citreya tava myit //MU_5,36.36// jayasa jvaladdptis sarvam unmlaya jagat / jayasy apagatrambha jagad bhyo nimlayan //MU_5,36.37// paramos tavaivntar ida sasramaalam / vaa ca vaadhny babhvsti bhaviyati //MU_5,36.38// hayadviparathkrair yadvat khe dyate 'mbuda / tadvad lakyase deva padrthaatavibhramai //MU_5,36.39// bhavn bhribhagnm abhvya bhavdhipa / bhava bhvavimukttm bhvbhvabahikta //MU_5,36.40// jahi mna mada kopa kluya krrat tath / na mahnto nimajjanti prkte guasakae //MU_5,36.41// prktanr drghadaurtmyadas smtv puna puna / ko 'ha ki tad babhveti hasa muktcchasitam //MU_5,36.42// te prayts samrambh gats te dagdhavsar / yeu cintnalajvljlajro bhavn abht //MU_5,36.43// adya tva dehanagare rj sphramanoratha / na dukhair ghyase npi sukhair vyoma karair iva //MU_5,36.44// adyendriyaduravs tva jitv jitamanogaja / bhogrn abhito bhaktv smrjyam adhitihasi //MU_5,36.45// aprmbarapnthas tvam ajasrstamayodaya / avabhsakaro nitya bahir anta ca bhskara //MU_5,36.46// sarvadaivsi sasupta akty savedyase vibho / bhoglokanallrtha kminy kmuko yath //MU_5,36.47// dkkudrbhir upnta drd rpamadhu tvay / pyate svkta akty netravtyanasthay //MU_5,36.48// brahmakoarodvnt prpnacars tvay / gatgatair brahmapure samprekyante pratikaam //MU_5,36.49// dehapupe tvam modo dehendau tv amtmtam / rasas tva dehaviape aitya dehahime bhavn //MU_5,36.50// tvayy asti cinmayas sneha arrakrasarpii / tvam antar asya dehasya druy agnir iva sthita //MU_5,36.51// tvam apm uttamsvda prkya tejasm api / avagant tvam arthn tva bhsm avabhsaka //MU_5,36.52// spandas tva sarvavyn tva manohastino mada / prajnalaikhys tva prkya taikyam eva ca //MU_5,36.53// tvadvad dpavan my kvpi sampravilyate / dpavat punar anyatra samudeti kuto 'pi s //MU_5,36.54// tvayi sasravartinya padrthvalayas tath / kaakgadakeyrayuktaya kanake yath //MU_5,36.55// bhavn ayam aya cha tva abdair evamdibhi / svayam evtmantmna llay staui vaki ca //MU_5,36.56// mandnilavinunno 'bdo gajvanaradibhi / yath salakyate vyomni tath tva bhtadibhi //MU_5,36.57// yath hayagajkrair jvl lasati vahniu / tathaivvyatiriktas tva dyair vasasi siu //MU_5,36.58// tva brahmakamuktnm acchinnas tantur tata / ketra tva bhtasasyn cidrasyanasekinm //MU_5,36.59// asat tad anabhivyakta padrthn prakyate / tvay tattva yath paktr msn svdavedanam //MU_5,36.60// vidyamnpi vasturr na sthit tvayi na sthite / vanitrpalvayasatteva gatacakua //MU_5,36.61// sad apha na sattyai vastu nkalita tvay / tuaye na svalvaya makurpratibimbitam //MU_5,36.62// luhati tv vin deha khaloasama kitau / sann apy asattayaivtto ymsv iva ravi vin //MU_5,36.63// sukhadukhakrama prpya bhavanta parinayati / prkyam sdya yath tamas tejo 'tha v himam //MU_5,36.64// tvadlokanayaivaite sthiti ynti sukhdaya / srylokanay prtar var ukldayo yath //MU_5,36.65// labdhtmno vinayanti sambandhakaa eva te / te tamsva dpasya dv eva vrajanty alam //MU_5,36.66// tamast tamaso dpsatty sphuat gat / dpasambandhasamaye s cotpatya vinayati //MU_5,36.67// tathaiva sukhadukharr dvaiva tvm anmayam / jyate jtamtraiva sarvanena nayati //MU_5,36.68// bhaguratvd iha sthtu kla num api kam / nimealakabhgkhy tanv klakal yath //MU_5,36.69// gatvar navar tanv sukhadukhdibhvan / sphurati tvatprasdena tvayi de vilyate //MU_5,36.70// tvadlokakaodbht tvadlokakaakay / mtaiva jt jtaiva mt kenopalakyate //MU_5,36.71// kaam apy asthira vastu katha kryakara bhavet / taragair utpalkrair ml katham ivombhyate //MU_5,36.72// yadi jtavinirnaa kriy vastv akariyata / tadrasyata loko 'ya ml ktv taidguai //MU_5,36.73// im sukhdik lakm vivekijanacetasi / sthitas san naiva ghsi na jahsi samasthite //MU_5,36.74// avivekini yo 'si tva sa bhavtman yadcchay / tadrpakathanenla mammalapadspada //MU_5,36.75// nirhea niraena nirahaktin tvay / sataivpy asatevpi karttvam urarktam //MU_5,36.76// jaya promarkra jaya ntiparyaa / jaya sarvgamtta jaya sarvgamspada //MU_5,36.77// jaya jta jayjta jaya kata jaykata / jaya bhva jaybhva jaya jeya jayjaya //MU_5,36.78// ullasmy upamymi tihmy atigato 'smi ca / jay jaymi jvmi namo mahya namo 'stu te //MU_5,36.79// tvayi sthite mayi vigatmaytmani svasasthitau vyapagatargarajane / kva bandhava kva ca vipada kva sampado bhavbhavau kva amam upaimi vatam //MU_5,36.80// prahldopkhyna tmasastavana nma sarga saptatrias sarga vasiha: iti sacintayann eva prahlda paravrah / nirvikalpa parnandasamdhi samupyayau //MU_5,37.1// nirvikalpasamdhistha citrrpita ivcala / aild iva samutkro babhau svapadam sthita //MU_5,37.2// taththa tihatas tasya klo bahutaro yayau / sve ghe bhuvanasthasya meror iva suradvia //MU_5,37.3// bodhito 'py asurdhair nbudhyata mahmati / akle bahuseko 'pi bjakod ivkura //MU_5,37.4// pacavarasahasri pnso 'tihad ekadk / nta evsurapure mattrava ivopala //MU_5,37.5// parnandadaaikntaparimitay tay / nirnandam anbhsam ivbhsapada gata //MU_5,37.6// etvattha klena tadrastalamaalam / babhvrjaka tkamtsyanyyakadarthitam //MU_5,37.7// hirayakaipau ke samdhau tatsute sthite / na babhvpara kacid rj danusutlaye //MU_5,37.8// asurerthin te dnavn samdhita / parepi prayatnena prahldo na vyabudhyata //MU_5,37.9// na prpur vikasadrpa pati tatrmarraya / lasatpattraprabhjla nii padmam ivlaya //MU_5,37.10// savidvto na tasyntar abudhyata vicetasa / bhuva cekrama iva pauruo gatabhsvata //MU_5,37.11// athodvigneu daityeu gatev abhimat dia / vicaratsu yathkmam arjani pure pure //MU_5,37.12// ptlamaalam abhd abhplatay tay / mtsyanyyaviparyastam astagataguakramam //MU_5,37.13// balibhuktbalapura marydkramavarjitam / sarvageavanita parasparahatsuram //MU_5,37.14// pralpkrandaparua visasthnapurntaram / luhadudynanagara vyarthnarthakadarthitam //MU_5,37.15// cintparsuragaa nirannaphalabndhavam / akotptavivaa dhvastmukhamaalam //MU_5,37.16// surrbhakaparbhta bhtair krntam anyajai / bhtariktam alakmkam utsannapryakoaram //MU_5,37.17// aniyatavanitrthamattayuddha htadhanadravirvita samantt / kaliyugasamayodbhaodarbha tad asuramaalam kula babhva //MU_5,37.18// prahldopkhyne 'surapuravibhraavarana nma sarga aatrias sarga vasiha: athkhilajagajjlakramaplanadevana / krodanagare eaayysanagato hari //MU_5,38.1// prvnidrvyuparame devrtham arisdana / dhiy vilokaym sa kadcij jgat sthitim //MU_5,38.2// traiviapa svamanas prthiva cvalokya sa / cram jagmu ptlam ariplitam //MU_5,38.3// tatra sthirasamdhnasthite prahldadnave / dvpadam arndrasya pure prauhim upgatm //MU_5,38.4// vylatalpatalasthasya krodravayina / akhacakragadper dehasyntaracri //MU_5,38.5// padmsanasthasya manaarretibhsvat / ida sacintaym sa trailokybjamahlin //MU_5,38.6// prahlde padavirnte ptle gatanyake / kaa sir iya pryo nirdaityatvam upgat //MU_5,38.7// daitybhve surare nirjigupada gat / amam eyaty adbdapaaleva sarid var //MU_5,38.8// mokkhya vigatadvandva tato ysyati tat padam / kbhimn viras lateva pariukatm //MU_5,38.9// devaughe ntim yte bhuvi yajatapakriy / adevatvaphals sarv amam eyanty asaayam //MU_5,38.10// kriysv athopantsu bhloko 'stam upaiyati / asasraprasago 'tha eo 'py artho bhaviyati //MU_5,38.11// kalpnta tribhuvana yad ida nirmita may / layam eyaty akle tat tpe himakao yath //MU_5,38.12// kim evam asminn bhse vilya kayam gate / kta mayeha bhavati svallkayakri //MU_5,38.13// tato 'ham api nye 'smin naacandrrkatrake / vapuprantim dya sthitim eymi tatpade //MU_5,38.14// aka evam eva hi jagaty upaama gate / neha reyo 'nupaymi manye jvantu dnav //MU_5,38.15// daityodvegena vibudhs tato yajatapakriy / tena sasrasasthnam asasrakramo 'nyath //MU_5,38.16// tasmd rastala gatv yathvat sthpaymy aham / sve krame dnavdham tu punar iva drumam //MU_5,38.17// vin prahldam atha ced itara dnavevaram / karomi tad asau manye devn utsdayiyati //MU_5,38.18// prahldasya tv aya deha pacima pvano mahn / kalpam iha vastavya dehennena tena ca //MU_5,38.19// eva hi niyatir daiv nicit pramevar / prahldena yathkalpa sthtavyam iha dehin //MU_5,38.20// tasmt tam eva gatvu daityendra bodhaymy aham / garjan giridarsupta mayram iva vrida //MU_5,38.21// jvanmuktasamdhistha karotv asuranthatm / mair muktamanaskra pratibimbakriym iva //MU_5,38.22// na vinayati sargo 'yam eva saha sursurai / bhaviyati ca ndvandva tan me kr bhaviyati //MU_5,38.23// sargakayodayv etau susamau mama yady api / tathpda yathsastha bhavatv anyena ki mama //MU_5,38.24// bhvbhveu yat tulya tanne tatsthitau ca v / ya prayatna kubuddhitvt tad vyomahanana bhavet //MU_5,38.25// tasmt praymi ptla bodhaymy asurevaram / sthairya naymi sasra ll sampdaymy aham //MU_5,38.26// asurapuram avpya proddhatcraghora kamalam iva vivasvn daityam udbodhaymi / jagad idam akhilstha sthairyam abhynaymi ghanavidhir iva aile cacala meghajlam //MU_5,38.27// prahldopkhyne paramevaravitarko nma sarga ekonacatvrias sarga vasiha: iti sacintya sarvtm krodd rma tatpuram / cacla parivrea saha sbhra ivcala //MU_5,39.1// krodatalarandhrea tenaiva stambhitmbhas / prahldanagara prpa akralokam ivparam //MU_5,39.2// hemamandirakoastha dadartrsura hari / atha ailaguhlna samdhistham ivbjajam //MU_5,39.3// tatra te tejas daity vaiavenvadhnit / dra yayur dineuvitrast iva kauik //MU_5,39.4// dvitrais sahsurair mukhyai parivrayuto hari / pravivesuragha trvn iva kha a //MU_5,39.5// vainateysanastho 'sau lakmvidhutacmara / svyudhdiparvro devariparivandita //MU_5,39.6// mahtman samprabudhyasvety eva viur udharan / pcajanya pradadhvna dhvanayan kakubh gaam //MU_5,39.7// mahat tena abdena vaiavaprajanman / tulyakla parikubdhakalpbhrravarahas //MU_5,39.8// sur janat bhmau paptgatasambhram / mattanlbhrandena rjahasval yath //MU_5,39.9// jahe janitnand vaiav vtasambhram / janat jaladadhvnaphulleva kuajval //MU_5,39.10// babhva samprabuddhtm dnavea anai anai / meghravalasatpupa kadamba iva knane //MU_5,39.11// brahmarandhraktotthn praaktir athsuram / anair kramaym sa gag sarvam ivravam //MU_5,39.12// kad kramaym sa prars sarvato 'suram / udaynantara saur prabheva bhuvanntaram //MU_5,39.13// preu randhranavake pravttev atha tasya cit / cetyonmukh babhvnta pradarpaabimbit //MU_5,39.14// cetanyonmukhe cittve cin manastm upyayau / dvitva makurasakrnt mukharr iva rghava //MU_5,39.15// kicid akurite citte netre vikasanonmukhe / anair babhvatus tasya prtar nle yathotpale //MU_5,39.16// prpnaparmanvivarasavida / vtrtasyeva padmasya spando 'sya samajyata //MU_5,39.17// nimentaramtrea mana pvarat yayau / tasmin pravat pre taraga iva vrii //MU_5,39.18// athsau vikasannetramanapravapur babhau / ardhodita ivditye saras sphuritapakajam //MU_5,39.19// tasminn avasare yvad budhyasvety avadat prabhu / prabuddhas tvad eo 'bhd barh ghanaravd iva //MU_5,39.20// praphultanayana jtamanana pvarasmtim / uvcaina trilokea pur nbhyabjaja yath //MU_5,39.21// sdho smara mahlakmm tmy smara cktim / aka eva ki dehavirma kriyate tvay //MU_5,39.22// heyopdeyasakalpavihnasya arragai / bhvbhvais tavrtha kas tihottihasva samprati //MU_5,39.23// sthtavyam iha dehena kalpa yvad anena te / vaya hi niyati vidmo yathbhtm anindita //MU_5,39.24// jvanmuktena bhavat rjya eveha tihat / kapay gatodvegam kalpntam iya tanu //MU_5,39.25// tanau kalpntary sve mahimni tvaynagha / vastavya sphuite kumbhe kumbhkena khe yath //MU_5,39.26// kalpntasthyin uddh dalokaparvar / iya tava tanur jt jvanmuktivilsin //MU_5,39.27// nodit dvdadity na vilns iloccay / na jagaj jvalita sdho tanu tyajasi ki mudh //MU_5,39.28// vyur vahati nonmattas trilokbhasmadhsara / lolmarakaplkas tanu tyajasi ki mudh //MU_5,39.29// aoka iva majarya pukarvartavidyuta / na sphuranti jagatkoe tanu tyajasi ki mudh //MU_5,39.30// dhrsraraacchail prajvalajjvalanojjval / kakubho na viryante tanu tyajasi ki mudh //MU_5,39.31// na brahmaviurudrkhyatrayaeam ida jagat / sthita jarahajmta tanu tyajasi ki mudh //MU_5,39.32// sphuadadrndrakrakarlrvavanti khe / kalpbhri na garjanti tanu tyajasi ki mudh //MU_5,39.33// aha bhtvakrsu sloksu khagadhvaja / viharmi dasu m deham avadhraya //MU_5,39.34// ime vayam ime ail bhtnmny aya bhavn / ida jagad ida vyoma m deham avadhraya //MU_5,39.35// pvarjnayogena yasya parykula mana / dukhni vinikntanti maraa tasya rjate //MU_5,39.36// ko 'tidukh mho 'ham et cny ca bhvan / mati yasyvalumpanti maraa tasya rjate //MU_5,39.37// panibaddho 'ntar ita ceta ca nyate / yo vilolamanovtty maraa tasya rjate //MU_5,39.38// yasya t prabhajanti hdaya htabhvan / kugeham iva gargayo maraa tasya rjate //MU_5,39.39// cittavttilat yasya tlottlamanovane / phalit sukhadukhbhy maraa tasya rjate //MU_5,39.40// romarjilatjla yasyema dehadurdrumam / anarthaugho haraty uccair maraa tasya rjate //MU_5,39.41// yasya svadehavipinam dhivydhidavgnaya / dahanti lolgalata maraa tasya rjate //MU_5,39.42// kmakoptmako yasya sphuraty ajagaras tanau / anta ukadrumasyeva maraa tasya rjate //MU_5,39.43// yo 'ya dehaparitygas tal loke maraa smtam / na sat nsat tena kraa vedyavedinm //MU_5,39.44// yasya notkrmati matis svtmatattvvalokant / yathrthadarino jasya jvita tasya obhate //MU_5,39.45// yasya nhakto bhvo buddhir yasya na lipyate / yas samas sarvabhveu jvita tasya obhate //MU_5,39.46// yo 'ntatalay buddhy rgadveavimuktay / skivat payatda hi jvita tasya obhate //MU_5,39.47// yena samyak parijya heyopdeyam ujjhat / cittasynte 'rpita citta jvita tasya obhate //MU_5,39.48// avastusade vastuny astasakalpanmale / yenlna kta ceto jvita tasya obhate //MU_5,39.49// saty dim avaabhya llayeya jagatkriy / kriyate 'vsana yena jvita tasya obhate //MU_5,39.50// nntas tuyati nodvegam eti yo viharann api / heyopdeyasamprptau jvita tasya obhate //MU_5,39.51// uddhapaka ca uddha ca hasaughas saraso yath / yasmd guaugho niryti jvita tasya obhate //MU_5,39.52// yasmi rutipatha yte de smtim upgate / nanda ynti bhtni jvita tasya obhate //MU_5,39.53// yasyodayena hdayeu janmbujni jvlimanti sakalni viksavanti / tasyvabhti cirajvitam akayendor prateva danujevara netarasya //MU_5,39.54// prahldopkhyne nryaavacanopanysayogo nma sarga catvrias sarga bhagavn: sthairya dehasya dasya jvita procyate budhai / dehntarrtha dehasya santygo maraa smtam //MU_5,40.1// dvbhym evsi pakbhym bhy mukto mahmate / ki te maraam astha ki v jvitam asti te //MU_5,40.2// nidaranrtham etat tu mayoktam arimardana / na tva jvasi sarvaja mriyase na kadcana //MU_5,40.3// dehasastho 'py adehatvd adeho 'si videhadk / vyomasastho 'py asaktatvd avyomaiva hi mruta //MU_5,40.4// sparasambodhakritvd deha evsi suvrata / utsedhrodhakatvena kham utsedhasya kraam //MU_5,40.5// prabuddho jtavastutvd eva tvam asi nsi ca / iyattaikaparicchinna rpam ajeu dukhitam //MU_5,40.6// sarvad sarvam evsi citprakaparaikadh / ko deha ko 'py adehas te ya ghsi jahsi v //MU_5,40.7// samudetu vasanto v vtu v pralaynila / bhvbhvavihnasya kim abhygatam tmana //MU_5,40.8// praluhatsv api aileu kalpgniu dahatsv api / vahatstptavtev apy tmtmany eva tihati //MU_5,40.9// sarvabhtni tihantu samam eva prayntu v / nayantu vtha vardhantm tmtmany eva tihati //MU_5,40.10// kyate na kaya prpte vardhamne na vardhate / na spandate spandamne dehe 'smin purua para //MU_5,40.11// dehasyham aha deha iti ke 'pi te bhrame / tyajmi na tyajmti ki m kalanodit //MU_5,40.12// ida ktv karomdam ida tyaktvedam hare / iti tattvavid tta sakalps sakaya gat //MU_5,40.13// prabuddhs sarvakartra ki kariyanti vai navam / navasykaran nityam akarttvapada gat //MU_5,40.14// akarttvd abhokttvam arthd eva samgatam / saghta kilnupta keneha bhuvanatraye //MU_5,40.15// nte karttvabhokttve ntir eva hi iyate / prauhim abhygat saiva muktir ity ucyate budhai //MU_5,40.16// prabuddh cinmay uddhs sarvam kramya sasthit / ki tyakta parighantu ki ghta tyajantu v //MU_5,40.17// grhyagrhakasambandha pramitvayavikrama / hna prameyvayavai ki ghtu jahtu kim //MU_5,40.18// grhyagrhakasambandhe ke ntir udety alam / sthitim abhygat sntar mokanmnbhidhyate //MU_5,40.19// tatra sthits sad santas tvd puruottam / suuptvayavaspandasdharmyea caranti hi //MU_5,40.20// parvabodhavirntavsan jgat sthitim / ardhasupt ivehem payanty tmasthay dhiy //MU_5,40.21// na ramanti hi ramyeu svtmany ekagatay / nodvijante ca dukheu svtmany ekaras yata //MU_5,40.22// nityaprabuddh ghanti krymny asagina / makur iva bimbni yathprptny avchay //MU_5,40.23// jgrati svtmani svasths supts sasrasasthitau / blavat praviceante suuptasaday //MU_5,40.24// tvam ajitapadavm upgato 'nta kamalajavsaram ekam eva bhuktv / guagaakalitm ihaiva lakm vraja paramspadam acyuta mahtman //MU_5,40.25// prahldopkhyne prahldabodhana nma sarga ekacatvrias sarga vasiha: jagadratnasamudgena trailokydbhutadarin / ity ukte padmanbhena jyotsntalay gir //MU_5,41.1// prahldanm deho 'sau viksinayanmbuja / mdvca vaco dhro ghtamananakrama //MU_5,41.2// prahlda: ciram antar may deva do 'sy amalay dhiy / punar bahir aya dy diy devea dyase //MU_5,41.3// aham sam anantym asy di mahevara / sarvasakalpamukty vyoma vyomnva nirmale //MU_5,41.4// na okena na mohena na ca vairgyacintay / na dehatygakryea na sasrabhayena ca //MU_5,41.5// ekasmin vidyamne hi kuta oka kuta kati / kuto deha kva sasra kva sthiti kva bhaybhaye //MU_5,41.6// yathecchayaivmalay kevala svasamutthay / eva devham avasa vitate pvane pade //MU_5,41.7// h virakto 'smi sasra tyajmty ayevara / aprabuddhadhiy cint haraokavikrad //MU_5,41.8// dehbhve na dukhni dehe dukhni me sati / iti cintviavyl mrkham evvalumpate //MU_5,41.9// ida sukham ida dukham ida nstdam asti me / iti dolyita ceto mham eva na paitam //MU_5,41.10// ayam anyo 'nya evham ity ajnndhavsan / drodasts subuddhn rajanyo 'umatm iva //MU_5,41.11// ida tyjyam ida grhyam iti mithy manobhrama / nonmattat nayaty antar jam ajam iva durdhiyam //MU_5,41.12// sarvasminn tmani tate tvayi tmarasekaa / heyopdeyapakasth dvity kalan kuta //MU_5,41.13// vijnbhsam akhila jagat sadasatos sthitam / ki heya kim updeyam iti yat tyajyate na v //MU_5,41.14// kevala svasvabhvena dradye vicrayan / kaa virntavn antar aham tmtmantmani //MU_5,41.15// bhvbhvavinirmukto heyopdeyavarjita / evam sam aha prvam adhunettham avasthita //MU_5,41.16// amam tmyam pannas sarvagtman sat gate / karomy aha mahdeva tubhya yat parirocate //MU_5,41.17// tvam aya puarkka pjyas tvaj jagattraye / tan matta praktaprpt pjm dtum arhasi //MU_5,41.18// ity uktv dnavdha pura krodayina / ailendra iva prendum arghaptram updade //MU_5,41.19// syudha spsarovnda sasura sakhagdhipam / pujaym sa govinda satrailokyam athgragam //MU_5,41.20// sabhybhyantarakrntabhuvana bhuvanevaram / pjayitvopavia tam uvca kamalpati //MU_5,41.21// bhagavn: uttiha dnavdha sihsanam upraya / yvad v abhieka te svayam eva dadmy aham //MU_5,41.22// pcajanyarava rutv ya ime samupgat / siddhs sdhys suraughs te kurvantu tava magalam //MU_5,41.23// ity uktv puarkko dnava sihaviare / yojaym sa yognte meruga ivmbudam //MU_5,41.24// athaina harir htai kiroddyair mahbdhibhi / gagdibhis saritprais sarvatrthajalais tath //MU_5,41.25// sarvaviprarisaghai ca sarvasiddhagaais tath / munividydharayuto lokaplasamanvita //MU_5,41.26// abhyaicad ameytm daityarjye mahsuram / marudgaais styama prvasarge hari yath //MU_5,41.27// sursurais styamna styamnas sursurai / abhiiktam uvceda prahlda madhusdana //MU_5,41.28// bhagavn: yvan merur dhar yvad yvac candrrkamaale / akhaitagualgh tvad rj bhavnagha //MU_5,41.29// iniaphala tyaktv samadaranay dhiy / vtargabhayakrodho rjya samanuplaya //MU_5,41.30// rjye 'smin bhogasampre dnuttamabhmin / na gantavyas tvayodvegas svarge v narake 'tha v //MU_5,41.31// deaklakriykrair yathprptsu diu / prakta kryam tihas tyaktavsanam ssva bho //MU_5,41.32// atiheyataydatta mamatparivarjitam / bhvbhve sama krya kurvann iha na badhyase //MU_5,41.33// dasasraparyyas tulittulatatpada / sarva sarvatra jnsi kim anyad upadiyate //MU_5,41.34// vtargabhayakrodhe tvayi rjani rjati / bhmi psyati nedn durgdhrvsg suram //MU_5,41.35// dalayiyati bparr nsurkaramajarm / vanarjm ivaughotth sarit trataragi //MU_5,41.36// adyaprabhti santadnavmarasagaram / nirmandarmbhonidhivaj jagat svastham avasthitam //MU_5,41.37// devsurakuumbinyo bhartv antapureu ca / svev eva yntu vivsam aparasparam ht //MU_5,41.38// bhava bahulaninitntanidrtimiram apsya sadoditayar / danusuta vanitvilsaramy ciram ajitm upabhukva rjyalakmm //MU_5,41.39// prahldopkhyne prahldbhieko nma sarga dvicatvrias sarga vasiha: ity uktv puarkkas sanarmarakinnara / dvitya iva sasra caclsuramandirt //MU_5,42.1// prahlddivinirmuktai pact pupjalivrajai / pryamavihageapctygaruhotkara //MU_5,42.2// kramt krodam sdya visjya suravhinm / bhogibhogsane tasthau vetbja iva apada //MU_5,42.3// bhogibhogsane viu akras svarge sahmarai / ptle dnavdha iti tasthur gatajvar //MU_5,42.4// e te kathit rma nieamalanin / prhld bodhasamprptir aindavadravatal //MU_5,42.5// ya et mnav loke bahuduktino 'pi hi / dhiy vicrayiyanti te prpsyanty acirt padam //MU_5,42.6// smnyena vicrea kayam yti duktam / yogavkyavicrea ko na yti para padam //MU_5,42.7// ajnam ucyate ppa tad vicrea nayati / ppamlacchida tasmd vicra na parityajet //MU_5,42.8// im prahldasasiddhi pravicrayat nm / saptajanmakta ppa kayam pnoty asaayam //MU_5,42.9// rma: pare pade pariata pcajanyasvanair mana / katha prabuddha bhagavan prahldasya mahtmana //MU_5,42.10// vasiha: dvividh muktat loke sambhavaty anaghkte / sadehaik videhny vibhgo 'ya tayo u //MU_5,42.11// asasaktamater yasya tygdneu karmam / naia tatsthiti viddhi tva jvanmuktatm iha //MU_5,42.12// saiva dehakaye rma punarjananavarjit / videhamuktat prokt tatsth nynti dyatm //MU_5,42.13// bhabjopam bhyojanmkuravivarjit / hdi jvadvimuktn uddh bhavati vsan //MU_5,42.14// pvan paramodr sattvamtrnuptin / tmadhynamay nitya suuptastheva tihati //MU_5,42.15// api varasahasrnte te tayaivntarasthay / sati dehe prabudhyante jvanmukt raghdvaha //MU_5,42.16// prahldo 'ntassthay uddhasattvavsanay svay / bodham pa mahbho akhaabdvabuddhay //MU_5,42.17// harir tm hi bhtn tasya yat pratibhsate / tat tathaiva bhavaty u sarvatrtmaiva kraam //MU_5,42.18// prabodham etu prahldo yadaiveti vicintitam / nimed vsudevena tadaiva tad upasthitam //MU_5,42.19// tmany akraenaiva bhtn kraena ca / syartha vapur tta tad vsudevyam tman //MU_5,42.20// tmvalokanenu mdhava paridyate / mdhavrdhanenu svayam tmvalokyate //MU_5,42.21// et dim avaabhya rghavtmvalokane / viharu virtm pada prpsyasi vatam //MU_5,42.22// sukhsravat rma sasraprv tat / jya dadti parama vicrrkam apayata //MU_5,42.23// prasdd tmano vior myeyam atibhsur / prabdhate na dhrs tu yak mantravato yath //MU_5,42.24// tmecchayaiva ghanat samupgatntar tmecchayaiva tanutm upayti kle / sasrajlaracaneyam anantamy jvleva vtakalaynagha pvakasya //MU_5,42.25// prahldavyavasthpana nma sarga tricatvrias sarga rma: bhagavan sarvadharmaja uddhais tvadvacanubhi / nirvts sma akasya karair oadhayo yath //MU_5,43.1// karbhivchyamnni pavitri mdni ca / bhayanti ghtni pupva vacsi te //MU_5,43.2// pauruea prayatnena sarvam sdyate yadi / prahldas tat katha buddho na mdhavavara vin //MU_5,43.3// vasiha: yad yad rghava samprpta prahldena mahtman / tat tad sdita tena paurud eva nnyata //MU_5,43.4// tm nryaa caiva na bhinnau tilatailavat / tathaiva auklyapaavat kusummodavat tath //MU_5,43.5// yo hi vius sa evtm yo hy tm sa janrdana / vivtmaabdau paryyau yath viapipdapau //MU_5,43.6// prahldanmn prathamam tmaiva svayam tman / svayaiva akty paray viubhaktau niyojita //MU_5,43.7// prahldo hy tmanaivaita varam arjitavn svayam / svaya vicra ktavn svaya vijitavn mana //MU_5,43.8// kadcid tmanaivtm svaya akty vibodhyate / kadcid viudehena bhaktilabhyena bodhyate //MU_5,43.9// ciram rdhito 'py ea paramaprtimn api / nvicravato jna dtu aknoti mdhava //MU_5,43.10// mukhya puruayatnottho vicras svtmadarane / gauo vardiko hetur mukhyahetuparo bhava //MU_5,43.11// prvam eva balt tasmd kramyendriyapacakam / abhyst sarvayatnena citta kuru vicravat //MU_5,43.12// yad yad sdyate kicit kenacit kvacid eva hi / svaaktisampravtty tal labhyate nnyata kvacit //MU_5,43.13// paurua yatnam ritya prollaghyendriyaparvatam / sasrajaladhi trtv pra gaccha para padam //MU_5,43.14// vin puruayatnena dyate cej janrdana / mgapakigaa kasmt tad asau noddharaty aja //MU_5,43.15// guru ced uddharaty ajam tmyt paurud te / uradntabalvards tat kasmn noddharaty asau //MU_5,43.16// na harer na guror nrtht kicid sdyate mahat / krntamanasas svasmd yan nsditam tmana //MU_5,43.17// abhysavairgyayutd krntendriyapannagt / tmana prpyate yat tat prpyate na jagattrayt //MU_5,43.18// rdhaytmantmnam tmantmnam arcaya / tmantmnam lokya santiha svtmantmani //MU_5,43.19// strayatnavicrebhyo mrkh prapalyatm / kalpit vaiav bhakti pravttyartha ubhasthitau //MU_5,43.20// abhysayatnau prathama mukhyo vidhir udhta / tadabhve tu gauas syt pjyapjmaya krama //MU_5,43.21// asti ced indriykrnti ki pjpjyapjanai / nsti ced indriykrnti ki pjpjyapjanai //MU_5,43.22// vicropaambhy hi vin nsdyate hari / vicropaambhy ca yuktasybjakarea kim //MU_5,43.23// vicropaamopeta cittam rdhaytmana / tasmin siddhe bhavn siddho no cet tva vanagardabha //MU_5,43.24// kriyate mdhavdn praaya prrthanya yat / sa caiva kasmt kriyate na svakasyaiva cetasa //MU_5,43.25// sarvasyaiva janasysya viur abhyantare sthita / ta parityajya ye ynti bahir viu na te budh //MU_5,43.26// hdguhvsi cittattva mukhya sntana vapu / akhacakragadhasto gaua kra tmana //MU_5,43.27// yo hi mukhya parityajya gaua samanudhvati / tyaktv rasyana siddha sdhya sasdhayaty asau //MU_5,43.28// yas tu v sthitim evsym tmajnacamatktau / nsdayati sammattamans sa raghunandana //MU_5,43.29// aprpttmaviveko 'ntar aja cittavakta / akhacakragadpim arcayaty amarevaram //MU_5,43.30// tatpjanena kaena tapas tasya rghava / kle nirmalatm eti citta vairgyavri //MU_5,43.31// nitybhysavivekbhy cittam u prasdati / mram eva dam eti shakr anai anai //MU_5,43.32// etad apy tmanaivtm phalam pnoti bhvitam / haripjkramkhyena nimittenrisdana //MU_5,43.33// varam pnoti yo vpi vior amitatejasa / tena svasyaiva tat prpta phalam abhysakhina //MU_5,43.34// sarvem uttamrthn sarvs cirasampadm / svamanonigraho bhmir bhmis sasyariym iva //MU_5,43.35// apy urvkhananotkasya kaato 'pi iloccayam / svamanonigrahd anyo nopyo 'stha dukhah //MU_5,43.36// tvaj janmasahasri bhramanti bhuvi mnav / yvan nopaama yti manomattamahrava //MU_5,43.37// brahmavivindrarudrdy cira sampjit api / upaplutamanovydhi na tryante 'pi vatsal //MU_5,43.38// krabhsura tyaktv bhyam ntaram apy ajam / kuru janmakayyu savinmtraikacintanam //MU_5,43.39// savedyanirmuktanirmayaikasavinmaysvdam anantarpam / sanmtram svdaya sarvasra pra para prpsyasi janmanady //MU_5,43.40// prahldopkhyne prahldavirntis sampt nma sarga catucatvrias sarga vasiha: rmparyavasneya my sastinmik / tmacittajayenaiva kayam yti nnyath //MU_5,44.1// jaganmyprapacasya vaicitryapratipattaye / itihsam ima vakye uvvahito 'nagha //MU_5,44.2// asty asmin vasudhphe kosal nma maalam / kalpavkavana meror iva ratnagakaram //MU_5,44.3// tatrsd brhmaa kacid gu gdhir iti ruta / paramarotriyo dhmn vedo mrtim ivrita //MU_5,44.4// blyt praviraktena cetas sa vyarjata / nikalakvadtena bhuvana nabhas yath //MU_5,44.5// kim apy abhimata krya vinidhya sa cetasi / bandhuvargd vinikramya tapas taptu vana yayau //MU_5,44.6// utphullakamala tatra sara prpa sa viprar / candra prasannavimala trram ivmbaram //MU_5,44.7// auridarana tasmis tapo'rtha sarasi dvija / kaham ambunirmagna prvpadma ivvasat //MU_5,44.8// yayau msaka tasya magnasya saraso 'mbhasi / msapakajaakotkabhgabhagnamukhacchave //MU_5,44.9// athaina tapas taptam jagmaikad hari / nidghrta ghana yma prvva dhartalam //MU_5,44.10// bhagavn: viprottiha payomadhyd ghbhimatam varam / abhpsitaphalopeto jtas te niyamadruma //MU_5,44.11// brhmaa: asakhyeyajagadbhtahtpadmakuharline / jagattrayaikanalinsarase viave nama //MU_5,44.12// mym im tvadudit bhagavan pramtmikm / draum icchmi sasranmnm caryakrim //MU_5,44.13// vasiha: im drakyasi my tva tatas tyakyasi cety aja / uktv yayv adyatva gndharvam iva pattanam //MU_5,44.14// gate viau samuttasthau jalt sa brhmaevara / talmalamrtitvd indu krodakd iva //MU_5,44.15// babhva paritutm daranena jagatpate / daranasparanair indor utphullam iva kairavam //MU_5,44.16// athsya katicit tasmin divasni yayur vane / harisandarannandavato brhmaakarma //MU_5,44.17// ekadrabdhavn snna sarasy uditapakaje / cintayan vaiava vkya maharir iva mnase //MU_5,44.18// atha snnavidhv antarjalam ea cakra ha / sakalghavightrtha parivartanam tmana //MU_5,44.19// antarjalavidhau tasmin vismtadhynamantradh / paryastasavitprasaras so 'payaj jalamadhyaga //MU_5,44.20// mtam tmnam tmye sadane 'somyat gatam / patita vtavegena kandarntar iva drumam //MU_5,44.21// prpnapravhea muktam antam upgatam / santvayavaspanda nirvta iva aakam //MU_5,44.22// purnanam mlna vkaparam ivrasam / avbhtam anhlda chinnanlam ivmbujam //MU_5,44.23// viparyastekaa prtar majjattram ivmbaram / svagraham iva grma sarvata psudhsaram //MU_5,44.24// bpaklinnamukhair dnai karukrandakribhi / vta bandhubhi khinnai kurarair iva pdapam //MU_5,44.25// setubhagagaladvrimlyamnamukhbjay / naliny samadharmiy bhryay pdayo ritam //MU_5,44.26// trkrandaraadrhapralplpamugdhay / mtr ghta cibuke navavyajanalchite //MU_5,44.27// anyai prvagatair dnais sravadasrumukhair janai / rita galadavayyai ukaparair iva drumam //MU_5,44.28// viyogabhty sayogaparihraparair iva / dra pravistair agair antmyair ivvtam //MU_5,44.29// parasparam alagnbhym ohbhy daanai anai / savirgam ivmlnair hasanta svtmajvitam //MU_5,44.30// mauna dhynam ivpanna pakd iva vinirmitam / aprabodhya sasupta virmyantam ivoccakai //MU_5,44.31// bndhavkrandasarambhakolhalagat gira / snehabhvavicrrtha vantam iva yatnata //MU_5,44.32// atha tatklakallolapralpkulaceitai / sorastanam ucchnanetravribhir plutai //MU_5,44.33// kramea svajanai kubdhais trkranditaghargharai / niklitam amagalyam apunardaranya tai //MU_5,44.34// nta manam ynavaspakakalakitam / ukukajaratklinnakaklaatasakulam //MU_5,44.35// gdhrbhracchannasryu citjvalananistama / ivatamukhajvljlapallavitvani //MU_5,44.36// vahadraktasaritsntamadgukakogravyasam / raktrdratantrprasarajlabaddhajaratkhagam //MU_5,44.37// tatra te jvalane dpte cakrus ta bhasmasc chavam / bndhavs salilpra samudr iva vave //MU_5,44.38// citi caacasphoai avam u dadha tam / ukendhanavad ucchnajvljlajavat //MU_5,44.39// atyullasaccaacaravamuktagandhavyptmbuvhapaalo 'sthicaya huta / dant virandhram iva veuvana samantd udvntamedurarasa dalay cakra //MU_5,44.40// gdhivttnte gdhivino nma sarga pacacatvrias sarga vasiha: athpayad asau gdhis svdhipvaray dhiy / antarjalastha evntar tmantmany anirmale //MU_5,45.1// hnamaalaparyantagrmopntanivsinm / vapacn striyo garbhe sthitam tmnam kulam //MU_5,45.2// garbhavsabhaykrnta pita pelavgakam / vapachdaye supta vavihym ivkuram //MU_5,45.3// anai pakvatay kle prasta mecakacchavim / vapacy prvevbda yvam valita malai //MU_5,45.4// sampanna vapacgre iu vapacavallabham / ita ceta ca gacchantam utpam iva ymunam //MU_5,45.5// dvdabdada yta sasthita oabdikam / pvarsam udrga payodam iva meduram //MU_5,45.6// srameyaparvra viharanta vand vanam / nighnanta mgalaki paulind sthitim sthitam //MU_5,45.7// tamla latayevtha rita vapacakntay / stanastabakaliny navapallavahastay //MU_5,45.8// ymay kalikjladaanmalamlay / navavallabhay bhrivilsavalitgay //MU_5,45.9// vilasanta vannteu tay saha naveay / ymala ymay bhga bhgyeva kusumarddhiu //MU_5,45.10// navaparalatpattravasana vyasanntaram / vindhyakntram kram abhygatam ivodbhaam //MU_5,45.11// virnta vanakujeu supta giridaru ca / nilna pattrakujeu gulmakeu ktlayam //MU_5,45.12// kikirtvatashya ythiksragvibhitam / ketakottasasubhaga sahakrasragkulam //MU_5,45.13// lulita pupaayysu bhrntam abdhitaeu ca / tajja knanakoeu bahuja mgamrae //MU_5,45.14// prsta so 'tha aileu putrn nijakulkurn / atyantaviamodarkn khadira kaakn iva //MU_5,45.15// kalatravanta sampanna sthita prakayauvanam / anair jarjarat yta vihnam iva sthalam //MU_5,45.16// tato hnahatagrma janmadeam upetya tam / sasthita mahik parai ktv dre munndravat //MU_5,45.17// jarjarahat yta svadehasamaputrakam / jrapryarasavabhratamlatarusannibham //MU_5,45.18// prauha vapacagrhasthya kurva bahubndhavam / karajakujavanavat par vddhim upgata //MU_5,45.19// athpayad asau gdhir yvat tasya kalatria / jarahavapaceasya svtmano bhramakria //MU_5,45.20// tat kalatram aeea ntam dtamanyun / srapavanenu vanaparagao yath //MU_5,45.21// pralapaty eka evsv aavy dukhakarita / viytha iva srago vigatstho 'srulocana //MU_5,45.22// dinni katicit tatra ntv okapartadh / jahau svadea saukapadma sara ivaja //MU_5,45.23// vijahra bahn den anstha cintaynvita / preryama ivnyena vtanunna ivmbuda //MU_5,45.24// ekad prpa kr maale rmat purm / khe 'nrur vihara nye sadvimnam ivmara //MU_5,45.25// ntyadratnukacchannamrgavkalatganm / gulpha krakusum nandanntarasundarm //MU_5,45.26// smantair lalanbhi ca ngarai ca nirantaram / svargamrgopama rjamrgam asym avpa sa //MU_5,45.27// mairatnaktgra tatra magalahastinam / dadarmalaailendram iva sacracacalam //MU_5,45.28// mte rjani rjrtha viharantam itas tata / ratnajam iva ratnorvy cintmaididkay //MU_5,45.29// tam asau vapaco nga kautukodray d / ciram lokaym sa spandayuktcalopamam //MU_5,45.30// lokayantam dya ta karea sa vraa / svakae 'yojayan merus tae 'rkam iva sdaram //MU_5,45.31// tasmin kaagate nedur jayadundubhayo 'bhita / kalpmbuda ivkam adhirhe mahrav //MU_5,45.32// prito babhau rj jayatti janasvana / udyne samprabuddhn vihagnm ivrava //MU_5,45.33// udabhd vandivndn ghanakolhalas tata / velvilulitmbnm ambudhnm iva dhvani //MU_5,45.34// ta tatrvraym sur maanrtha vargan / krodagatam udratn laharya iva mandaram //MU_5,45.35// mninyas ta guaprotair nnratnair aprayan / nnprabhprabhvhyair vel iva tacalam //MU_5,45.36// turaiirasparais ts ta hrair abhayan / ym navanadprair var gam ivonnatam //MU_5,45.37// vicitravarasaugandhyai pupair valayan striya / vana madhuriya iva ta lolakarapallav //MU_5,45.38// nnvararasmodais ts tam u vilepanai / alepayan prabhjlais tayo 'bhram iva dhtujai //MU_5,45.39// ratnakcanaknto 'sv dade chattram tatam / sandhybhratrendunadvypta merur ivmbaram //MU_5,45.40// bhitas savilsbhir blavallbhir vta / ratnapupukkra kalpavka ivbabhau //MU_5,45.41// tda tam upjagmu parivrasamanvit / sarv praktaya phulla mrgadrumam ivdhvag //MU_5,45.42// t enam sane saihe prpybhiiicu kramt / tasminn eva gaje akram airvaa ivmar //MU_5,45.43// eva sa vapaco rjya prpa krapurntare / araye haria puam apram iva vyasa //MU_5,45.44// krkaratalmbhojapramacarambuja / sarvgakukumlepais sandhymbudharaobhana //MU_5,45.45// jajvla kranagare ngarjanavn asau / sihgaayutas siho yath kusumite vane //MU_5,45.46// harihatamadangottramuktkalpapravicaritaarra ntacintvida / aramata sa mahadbhis tatra bhogais sarasy ravikaramadatapto vriprair ivebha //MU_5,45.47// parivistanpaujs sarvadiksasthitja katipayadivasehsiddhadeavyavastha / praktibhir alam hearjatvabhras sa gavala iti nmn tatra rj babhva //MU_5,45.48// gdhivttnte rjyalbho nma sarga acatvrias sarga vasiha: vilsinbhir valito mantrimaalapjita / vanditas sarvasmantai chattracmaramlita //MU_5,46.1// siddhnusana knto jtarjyaguakrama / vtaokabhayysas tatra prptamahpada //MU_5,46.2// vismttmaprabhvo 'bhd ania stavamagalai / nandpray vtty bha kva ivsavai //MU_5,46.3// kreu vapaco rjya vary aau cakra ha / ryavttam aeea tvatkla babhra ha //MU_5,46.4// yadcchayaikadthsv atihat tyaktabhaa / atamastrakendvarkatejo'mbudam ivmbaram //MU_5,46.5// bahv amanyata no hrakeyravasandy asau / prabhutbhita ceto nhryam abhinandati //MU_5,46.6// eka evjira bhya tdgveas sa niryayau / mukhygann nabhobhgd anta gacchann ivumn //MU_5,46.7// tatrpayad ghanayma pna vapacapeakam / gyan mdu vasantottha kokilnm iva vrajam //MU_5,46.8// dhunna jhallartantr karapallavallay / madhureha raadrephm alirem iva druma //MU_5,46.9// atha tasmt samuttasthau jarvn raktalocana / kcaga himpram iva vapacanyaka //MU_5,46.10// jyo kaajeti sahas vadan kramahpate / vally kkam ivnandj jnvagre 'yojayat karam //MU_5,46.11// uvceda ca krea he bandho bho kaajaka / kva nu sthito 'si diydya do 'si cirabndhava //MU_5,46.12// kvsi virntavn klam etvanta vanntare / bandhuvndaparityakta parapua ivaikaka //MU_5,46.13// iha rj bhavanta v kaccid geyakalvidam / raktakaha mnayati rgavn iva kokilam //MU_5,46.14// prayati v kaccid ghavastranrpaai / madhus tamlaviapa phalapattrarasair iva //MU_5,46.15// daranena tavdyha par nirvtim gata / padmas sryodayeneva candrodaya ivodadhi //MU_5,46.16// nandnm ae lbhn mahatm api / virmm anantn smnto bandhudaranam //MU_5,46.17// vapace pravadaty eva rj tvat tay tay / cakra tatklajay ceayaivvadhraam //MU_5,46.18// tvad vtyanagat knt praktayas tath / vapaco 'yam iti jtv mlnatm alam yayu //MU_5,46.19// padms turavyeva grms svagrah iva / dvavanta ivdrndr ngar na virejire //MU_5,46.20// npo 'vadhraym sa sa t svajanasakathm / vkgragatamrjraphekkra mgar iva //MU_5,46.21// satvara praviventapuram mlnamnavam / rjahasa ivvarasdatsarasija sara //MU_5,46.22// sarvvayavavirnt mlnatm alam yayau / jnustambhntaramahrandhrasthgnir iva druma //MU_5,46.23// tatrpayad asau sarva viaavadana janam / jla kukumapup bhuktamlam ivkhun //MU_5,46.24// mantrio ngar nryas tatas te ta mahpatim / nsprkur api tihanta gha eva ava yath //MU_5,46.25// bhty cktasatkra dra eva tam atyajan / dukhayukt ghanasneh api blaava yath //MU_5,46.26// annandamukha ymaarra rvivarjitam / dagdha sthalam ivaina te bahv amanyanta nkul //MU_5,46.27// dhmyamnadehasya paritpadavat / nhaukatsya janat prvam agnigirer iva //MU_5,46.28// mandotshasamudbhts tanvyas saghtavarjit / etadj para prpur bhasmanvmbuviprua //MU_5,46.29// krrakarmakarkrt sagato 'ubhadyina / tasmd vieea jan rkasd iva dudruvu //MU_5,46.30// eka eva babhvsau janamadhyagato 'pi san / arthdiguanirmukta paradea ivdhvaga //MU_5,46.31// bham raate 'py asmai nlpa ngar dadu / muktjlayutypi kcakydhvag iva //MU_5,46.32// atha sarve vaya drgha kla vapacadit / pryacittair na uddhs sma pravimo hutanam //MU_5,46.33// iti nirya nagare ngar mantrias tath / abhito jvalaym su cit atasahasraa //MU_5,46.34// jvalitsv abhitas tsu traksv iva khe tad / babhva nagara sarvam krandaparamnavam //MU_5,46.35// karurvamukharai kalatrair bpavaribhi / avaabdhajvalatkuaptasajjajanavrajam //MU_5,46.36// agnikuapravin mantri bhtyarodanai / krandadrathya dhvanadgartam arayam iva mrutai //MU_5,46.37// citidpitaviprendramsamsalagandhay / jtanhram utptavtyayvakarair dhutai //MU_5,46.38// vtadrghavasgandhadhtntakhagombhitai / antrair vyomagatai channa bhskara jaladair iva //MU_5,46.39// vtoddhtacitvahniprajvalatpuramaalam / ungnikaavrtatrkrntadigantaram //MU_5,46.40// pramattataskara krandadblakntakumrakam / santrastangarpstajvitstham asasthiti //MU_5,46.41// arakitagha cauraluhitkhilasacayam / tyaktaputrakalatra ca maraavyagrangaram //MU_5,46.42// tasmis tath vartamne kae vidhiviparyaye / aeajanatne kalpntasadasthitau //MU_5,46.43// rjyasajjanasamparkapavitrktadhradh / gavala cintaym sa okavykulacetana //MU_5,46.44// madartham atyanartho 'ya dee 'smin sthitim gata / aklakalpntasamas sarvanyakanana //MU_5,46.45// ki me dukhitajvena maraa me mahotsava / lokanindyasya durjantor jvitn maraa varam //MU_5,46.46// iti nicitya gavalo jvalite jvalane pura / patagavad anudvegam akarod huti vapu //MU_5,46.47// tasmin bald gavalanmni hutarau dehe pataty avayavkulat prayte / svgvadhadahanasphuranurodhd antarjale jhagiti bodham avpa gdhi //MU_5,46.48// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_5,46.49// gdhivttnte rjyabhrao nma sarga saptacatvrias sarga vasiha: muhrtadvitayentha gdher dhibharabhramt / praamkulbhvo velvattvam ivmbudhe //MU_5,47.1// payonirmasammoht tasmt sa virarma ha / kalpntasamaye brahm jagadviracand iva //MU_5,47.2// bodham pa anai ntas svam evonnidradhradh / kvaty pranty yath pariatsava //MU_5,47.3// aya so 'ham ida kryam ida neti dadara ha / nivyapagame loko yath katamapae //MU_5,47.4// smtasvarpo vadanam uddadhre sa jalntart / iirnte prabuddhtm sarojam iva mdhava //MU_5,47.5// vanavrikakubvyomavat vasumatm imm / anym eva pura payan para vismayam yayau //MU_5,47.6// ko 'ha kim iva paymi kim akram aha kila / eva vicraya citra sabhrbhagam abht kaam //MU_5,47.7// etanmuhrtamtrea sambhrama davn aham / iti vijya salild udasthd udayrkavat //MU_5,47.8// cintaym sa ca tae kva me mt kva me priy / yad aha mtim yto madhye mtmahelayo //MU_5,47.9// blasya mtpitarau naau kila mammate / vtantasya pattrasya vallvkv ivgnin //MU_5,47.10// avivho 'smi jnmi na svarpam api striya / duy kobhakriy madiry iva dvija //MU_5,47.11// tasmd etad asadbhtam aha ki nma davn / vividhrambhasarambha gandharvo nagara yath //MU_5,47.12// tad stm etad e hi bandhumadhyamtasthiti / my mohe mang asmin na satyam upalabhyate //MU_5,47.13// nityam evam anantsu bhramadiu dehinm / ceto bhramati rdlo vanarjiv ivonmada //MU_5,47.14// avadhryeti ta cittamoha gdhir ninya sa / dinni katicit tasmin svaka evrame tad //MU_5,47.15// ekad gdhim gacchat kacid annapriyo 'tithi / brahmam iva durvss sa viarma sarama //MU_5,47.16// param tptim nta phalapuparasanai / so 'tithir gdhin tena vasanteneva pdapa //MU_5,47.17// atha vanditasandhyau tau ktajapyv ubhv api / kramc chayanam sdya tasthatur mdupallavam //MU_5,47.18// tata pravavte nt tayos tpasayo kath / svavyprocit puparr ivartus svamsayo //MU_5,47.19// papracchthtithi gdhi prasagpatita vaca / kim brahman sukgas tva kim iti ramavn asi //MU_5,47.20// atithi: mamtikryaramayor bhagava u kraam / kathaymi yathbhta vaya nsatyavdina //MU_5,47.21// asty asmin vasudhphe uttarnikujake / kro nmtivikhyta rm janapado mahn //MU_5,47.22// tatrham avasa msa pjyamna pure janai / anantsvdaloltmacittavetlamohita //MU_5,47.23// ekadaikena tatrokta kathprastvata kvacit / ihbhc chvapaco rj vary aau dvijeti me //MU_5,47.24// tato grmeu matpai prokta sakalajantubhi / rj babhva vapaco vary av iheti tai //MU_5,47.25// sa evnte parijta pravio jvalana javt / tato dvijaatnha pravini hutanam //MU_5,47.26// iti te mukhc chrutv tasmn nirgatya maalt / prayge 'karava uddhyai pryacittam aha dvija //MU_5,47.27// ktv cndryaasynte ttyasydya praam / ihham gatas tena rnto 'smy atiko 'smi ca //MU_5,47.28// vasiha: iti rutavat tena gdhin sa tad dvija / bhya po 'py etad eva kathaym sa nnyath //MU_5,47.29// atha vismayavn gdhis t ntv tatra arvarm / jagadgehamahdpe ravv udayam gate //MU_5,47.30// kte prtastanavidhv pcchyv atithau gate / ida sacintaym sa vismayoddhuray dhiy //MU_5,47.31// yan may sambhrame da satya bhta dvijena tat / ukta mameti ki nma syn myambare krama //MU_5,47.32// yad bandhumadhye maraa may tad dam tmana / s myaiva na sandeha ee paymi satyatm //MU_5,47.33// tad tmavapacodanta drau tvad akhinnadh / hnamaalaparyantagrma gacchmi satvaram //MU_5,47.34// iti sacintayan gantu maalntaram dart / uttasthau bhskara prva meror draum ivodyata //MU_5,47.35// vinirgatyvahan mrge prvoghajavena sa / den ullaghaym sa bahn vtataragavat //MU_5,47.36// tucchadeajancra hnamaalam sadat / karabha kaakaughrth krajam iva knanam //MU_5,47.37// tatra savitsthitenaiva sanniveena vai pura / apayad grmaka kacid gandharva iva pattanam //MU_5,47.38// dadara tasya paryante tam eva vapaclayam / adhas tribhuvanasyeva ptle narakavrajam //MU_5,47.39// citracintitavistrisanniveamaya puram / gandharvavad asv tmavapaceasya davn //MU_5,47.40// tenaiva sanniveena prg da vapacspadam / tasya km api vairgyapadavm anayan mana //MU_5,47.41// prvsraluhita bhittijtayavkuram / paryastacchdanrdhka kiciddakandaram //MU_5,47.42// dridrya ta dham iva daurbhgyam iva kuitam / bhragam iva daurtmya daussthityam iva khaitam //MU_5,47.43// gdhidantvadalitair gavvamahisthibhi / dhavalair vyptaparyanta skya kartum iva sthitai //MU_5,47.44// bhukta pta pur tena yeu karparakeu ca / tair asanmtramalinai pariprair ivvtam //MU_5,47.45// tbhir evntratantrbhis saukbhir tv tau / tbhir iva drghbhi parita pariveitam //MU_5,47.46// ciram lokaym sa sa tad tmagha smayt / prktana ukaavat yta deham ivtmavn //MU_5,47.47// atha vismayavn ea grmaka samupyayau / ullaghya mlecchanagaram ryadeam ivdhvaga //MU_5,47.48// tatrpcchaj jana sdho kaccit smarati bho bhavn / prg vttam asya grmasya paryante vapacakramam //MU_5,47.49// sarva eva hi dhmanta ciravttam api sphuam / karastham iva payanti mayeti sujanc chrutam //MU_5,47.50// atra vapacam ekntavsina vddham unnatam / smarasy eka kila tamodukhnm iva dehakam //MU_5,47.51// yadi jnsi bhos sdho tan me kathaya ta janam / pnthasaayavicchede mahat puyaphala smtam //MU_5,47.52// bhyo bhya iti grmy p gdhidvijanman / analpasmayasarambh rteneva cikitsak //MU_5,47.53// grmy: yath kathayasi brahmas tat tath na tad anyath / kaajanm vapaca ihbhd drukti //MU_5,47.54// putrapautrasuhdbhtyabandhusvajanapeakam / yasytivistram abht pattravnda taror iva //MU_5,47.55// tasya vddhasya tat sarva kalatra mtyur cchinat / adre pupaphalopeta mahvanam ivnila //MU_5,47.56// yas tato deam utsjya yayau krapurntaram / vary av anudvega tatra rj babhva ya //MU_5,47.57// yas tatrtha parijya janair dre tiraskta / yath rir amedhyasya yath grme viadruma //MU_5,47.58// tato jane 'gni praviaty tman yo hutanam / ryatm ryasasargd ryata pravivea ha //MU_5,47.59// ki tvam eka prayatnena vapaca pcchasi prabho / ki te bandhur asau kacid abhavat sastuto 'tha v //MU_5,47.60// eva kathayato grmyn gdhi pcchan puna puna / sarveu tatra grmeu msam ekam uvsa sa //MU_5,47.61// yath tennubhta tac chvapacatva tathaiva tai / grmais tasya kathita sarvair evvikhaitam //MU_5,47.62// avyhata sakalahnamukhd athaitad karya samyag avalokya yathnubhtam / gdhi akamalavad dhdaye virha ghkti paramavismayam jagma //MU_5,47.63// gdhivttnte pratyakvalokana nma sarga aacatvrias sarga vasiha: luhita vapacgra punar vismayavn yayau / gdhir mano hi nyti tptim caryadarane //MU_5,48.1// tatrvalokaym sa sthnni sadanni ca / kalpakobhavivttni jagantvmbujodbhava //MU_5,48.2// uvca svtmanaivedam araye luhitlaye / uksthimlvalite picaka iva bhraman //MU_5,48.3// ims t mtamtagadantaml vtau kt / adypi sasthit kalpa prati meruikh iva //MU_5,48.4// iha tad vnarmsa pakva vakurais saha / bhukta sursavonmattais saha vapacabandhubhi //MU_5,48.5// ligya vapac ymm iha kesaricarmai / suptam pya maireya tikta gajamadair navai //MU_5,48.6// kauleyakakuumbinya piykaparivardhit / iha baddh varatrbhir mtebharadakhake //MU_5,48.7// iha vraamuktn tad st pihiratrayam / pinaddha mhieogracarmambudaobhin //MU_5,48.8// sthalv etsu tsv atra saha vapacablakai / cira vilulita ctapattrapuje pikair iva //MU_5,48.9// rhatadblanivsaraadvanuvttimat / gta pta unraktasdhitsavatoitai //MU_5,48.10// atra srdha kuumbena janyatreu kuumbin / ntta tat ktam unnda kallolair jaladhv iva //MU_5,48.11// atroayanaloln kkabhsapatatrim / dhtnm anyaghtrtha grathita vaapajaram //MU_5,48.12// evamprys smaran gdhi prktan vapacakriy / vismayotkampitair dhtu ce parman //MU_5,48.13// cacla tasmd drghea det klena kryavit / hnamaalam utsjya prpa dentara kramt //MU_5,48.14// samullaghya nadailamaalrayasantatim / sasda turdrilagna krajanspadam //MU_5,48.15// tatra prpa mahplanagara nagasannibham / jagadbhramaakhinntm svarlokam iva nrada //MU_5,48.16// athtmannubhtni dny sevitni ca / sthnni nagare payan papraccha janam dta //MU_5,48.17// sdho smarasi kaccit tvam iha vapacam varam / yadi jnsi tat tan me kathayu yathvidhi //MU_5,48.18// ngara: abhd ihau vari vapaco bhmipo dvija / rjatvam arpita yasya navamagalahastin //MU_5,48.19// ante sa samparijtas sampravio hutanam / atra dvdaavari samattni tpasa //MU_5,48.20// ya ya pcchaty asau gdhir jana jtakuthala / tasya tasya mukhd eva oty anubhavaty api //MU_5,48.21// athpayat pure tasmin npa sabalavhanam / deva cakradhara drau mandirn nirgata bahi //MU_5,48.22// ta dv sthagitka balareupayodharai / prktan rjatm smtv svm uvctivismita //MU_5,48.23// ims t krakminya padmagarbhopamatvaca / kanakadravavarinyo lolanlotpaleka //MU_5,48.24// cmaraugh ime candrakarasampiapur / sthiranirjharasak kapupacay iva //MU_5,48.25// kntbhir avadhyante vlavyajanaraya / ims t navavallbhi kusumnm ivarddhaya //MU_5,48.26// ims t mattamtagagha ghaitamandir / sakalpapdap meror iva rgaparampar //MU_5,48.27// ete te yamaarvendrakuberapratimaujasa / smant vsavasyeva lokapl mahbhta //MU_5,48.28// ims ts sarvaratnhys sarvbhimatads tat / kalpavkalatkujasundaryo ghapaktaya //MU_5,48.29// ida tat krajanatrjya prg bhuktam adya me / tmajanmntarcra iva pratyaksat gatam //MU_5,48.30// satyasvapna iveda me jgrato 'pi puras sthitam / na jne ki ktotthn myeya pravijmbhate //MU_5,48.31// aho nu khalu drghea manomohena jmbhat / vaivayam upanto 'ha jleneva akuntaka //MU_5,48.32// h dhik kaam abuddha me mano vsanay hatam / payato bhramajlni vitanoti ior iva //MU_5,48.33// e hi my mahat tena me cakrapin / daritety adhun sdhu may smtam akhaitam //MU_5,48.34// tad idn tath yatna kariye girikandare / yathtisambhramasysya jne marma yathsthitam //MU_5,48.35// iti sacintya nagard gdhis taptu jagma ha / kandara prpya ailasya tasthau surntasihavat //MU_5,48.36// tatra savatsara srdha payaculakabhojana / tapa cakre mahtejs tuaye rgadhanvana //MU_5,48.37// athsya puarkka payomrtir upyayau / prasdam utpalayma aradva mahhrada //MU_5,48.38// tam jagma ailendrakandara dvijamandiram / payodharavad tmcchacchavir vyomany athvasat //MU_5,48.39// bhagavn: gdhe kaccit tvay d my mama garyas / da tvay jagajjlaceita veittmakam //MU_5,48.40// cittbhimata etasmin prpte samyag anindita / tapo giritae kurvan kim anyad abhivchasi //MU_5,48.41// vasiha: eva vadantam lokya hari gdhir dvijottama / arckusumaprea pdayo paryapjayat //MU_5,48.42// dattrgha krakusuma praamyu pradakiai / vium ha dvijo vkyam ambhodam iva ctaka //MU_5,48.43// gdhi: deva yai tvay my darittitamomay / mah prtar ivdityas t me prakaat naya //MU_5,48.44// bhrama yat payati mano vsanmalamlitam / svapnavat sa katha deva jgraty api hi dyate //MU_5,48.45// muhrtam upalabdhtm jalntas svapnavibhrama / katha pratyakat prpto mammalapadspada //MU_5,48.46// dairghydairghye ca klasya arrasya bhavbhavau / katham atra sthitni syur madyavapacabhrame //MU_5,48.47// bhagavn: gdhe svdhividhtasya rpam asyaitad tmajam / cetaso 'datattvasya yat payaty uruvibhramam //MU_5,48.48// bahir na kicid apy asti khdridyrvdigdikam / etat svacitta evsti pattrapuja ivkure //MU_5,48.49// phaldi sphratm eti yathaiva bahir akurt / bahi prakaat yti tath pthvydi cetasa //MU_5,48.50// satya pthvydi cittastha na bahisstha kadcana / akurastha phala vastu tasmd yasmt phalariya //MU_5,48.51// rplokamanaskrn sattklakriykramn / kumbhakro ghaam iva ceto hanti karoti ca //MU_5,48.52// blam etat puruais sarvair evnubhyate / svapnabhramavad vegargarogdidiu //MU_5,48.53// citte vttntalaki sasthitny ttavsane / pdape phalapupi mlkrntvanv iva //MU_5,48.54// tyaktvaner viapino bhya pattri no yath / nirvsanasya jvasya punar janmdi no tath //MU_5,48.55// yatrnanta jagajjla sasthita tena cetas / vapacatva prakaita yadi tad vismayo 'tra kim //MU_5,48.56// avabuddh vapacat pratibhsavat tvay / yathaivnalpasarambh vicitrpi vikrad //MU_5,48.57// tathaivtithir yto bhuktavn suptavn dvija / kath kathitav ceti davn asi vibhramam //MU_5,48.58// tathaivotthya gacchmi prpto 'ha hnamaalam / ime hn ime grm davn ity asi bhramam //MU_5,48.59// tathaiveda kaajasya prktana luhita gham / janair ukta kaaja ca davn ity asi bhramam //MU_5,48.60// tathaiva kranagara prpto 'smi kathita ca me / krai vapacarjatva davn ity asi bhramam //MU_5,48.61// eva sarva tvay da mohajla dvijottama / yat satyam iti jnsi yac csatyam avaii ca //MU_5,48.62// vsanvalita ceta ki nma na na payati / sdhita dyate svapne varasdhya prayojanam //MU_5,48.63// ntithir na ca hns te na krs te na tat puram / sarvam eva mahbuddhe vymohd davn asi //MU_5,48.64// gacchat bhavat hnadea pnthena kandare / kasmicid vipra virnta kurageeva knane //MU_5,48.65// tathaiva ramamhatvd ida tad dhnamaalam / ida tac chvapacgram iti da na satyata //MU_5,48.66// tathaiva kranagara davn asi tat tath / tathaiva nnyath vpi myrth hi bhavn dvija //MU_5,48.67// sarvadaiva samagrsu viharann asi davn / diku pronmattaka iva vibhrama manas mune //MU_5,48.68// tad uttiha nijam karma kurvas tihopantadh / na svakarma vin reya prpnuvantha mnav //MU_5,48.69// vasiha: iti nigaditavn sa padmanbho vanagatatpasavndapjyamna / vibudhamunigaai pavitrahastair vta udadhi nijam spada jagma //MU_5,48.70// gdhivttnte mymahattvakathana nma sarga ekonapacas sarga vasiha: atha gdhir gate viau punar hndik jann / svasammohavicrrtha babhrmbhram ivmbare //MU_5,49.1// upalabhya tathaivtmavttnta janatas tata / harim rdhaym sa punar adriguhgata //MU_5,49.2// jagmainam alpena klentha janrdana / sakdrdhanenaiva mdhavo yti bandhutm //MU_5,49.3// uvca gdhi bhagavn mayram iva vrida / ki tva prrthayase bhyas tapaseti prasdavn //MU_5,49.4// gdhi: bhrnto 'smi deva amsn hnakrajanspadam / tatra vyabhicaraty asmadvttnto na kathsv api //MU_5,49.5// myay hnabhr d tvayety ukto 'smi ki prabho / mohanya mahat vaco no mohavddhaye //MU_5,49.6// bhagavn: kkatlyayogena cetasi vapacasthiti / sarve hnakr tathaiva pratibimbit //MU_5,49.7// tenga tava vttnta satya yat kathayanti te / pratibhso hi nyti punar apratibhsatm //MU_5,49.8// kenacic chvapacennte grmasya racita gha / tat tath yat tvay dam iakkhaat gatam //MU_5,49.9// kadcit pratibhaikaiva bahnm api jyate / kkatlyagativad vicitr hi manogati //MU_5,49.10// tath hi bahavas svapnam eka payanti mnav / svpabhramadamaireyamadamantharacittavat //MU_5,49.11// ekasym eva lly vanasthalym ivaiak //MU_5,49.12// bahavas tulyakla ca pratibhtena karma / jan yatante svaphalapkeneva drum tau //MU_5,49.13// pratibandhbhyanujn klo dteti y ruti / vipra sakalpamtro 'sau klo hy tmani tihati //MU_5,49.14// amrto bhagavn klo brahmaiva tam aja vidu / na jahti na cdatte kicit kasyacid eva sa //MU_5,49.15// laukiko yas tv aya klo varakalpayugtmaka / sakalpyate padrthaughai padrthaugh ca tena te //MU_5,49.16// samnapratibhsotthasambhramabhrntacetasa / tath tad davantas te hnakrajanoccay //MU_5,49.17// svavypraparo bhtv dhiytmna vicrayan / sdho gatamanomoham ihaivssva vrajmy aham //MU_5,49.18// ity uktv bhagavn viur jagmntardhim vara / atihat kandare gdhir dhipvaray dhiy //MU_5,49.19// tata katipayev adrau msev api gateu sa / punar rdhaym sa puarkakara dvija //MU_5,49.20// dadara caikad ntham gata praanma tam / pjaym sa manas sotkenovca cevaram //MU_5,49.21// gdhi: bhagavan sasmara citr tm tmavapacasthitim / im sasramy ca parimuhymi cetas //MU_5,49.22// tad uktvu yathvastu mahmohanivttaye / etasminn eva vimale m niyojaya karmai //MU_5,49.23// bhagavn: brahma jagad ida mymahambaraambaram / sarv caryakalans sambhavantha vistte //MU_5,49.24// hnakrapure mohd davs tat tath bhavn / ity etat sambhavaty eva dyate hi janair bhrama //MU_5,49.25// hns tvam iva kr ca davantas tath bhramam / mudhaivety api satybha samakldisambhavt //MU_5,49.26// ida tu u vakymi yathbhtam anindita / yenaiti tanut cint mrgaralateva te //MU_5,49.27// yo 'sau kaajako nma vapaco hnamaale / tenaiva sanniveena sa tathaivbhavat pur //MU_5,49.28// tathaiva vikalatratva prpya dentara gata / babhva kranpati pravivenala tata //MU_5,49.29// bhavata kevala citte jalntarvartinas tad / pratibht tathbht kaajcrasasthiti //MU_5,49.30// dnubhtam atyartha kadcid vismaraty alam / kadcid apy ada tu ceta payati davat //MU_5,49.31// yath svapnamanorjyadhtusasthitiu bhrama / jgraty api tathaivga dyate manas svayam //MU_5,49.32// bhaviyadbhtaklastha yath traiklyadarina / pratibhm eti te gdhe kaajacarita tath //MU_5,49.33// aya so 'ham ida tan me iti majjati ntmavn / aya so 'ham ida tan me iti payaty antmavn //MU_5,49.34// sarvam evham eveti tattvajo nvasdati / na ghti padrtheu vibhgnarthabhvanm //MU_5,49.35// tensau bhramamoheu sukhadukhavilsiu / na nimajjati magno 'pi tumbptram ivmbhasi //MU_5,49.36// tva tvad vsanjlagrastacitto vicetana / kiciccheamahvydhir iva na svsthyam gata //MU_5,49.37// jnasyparipratvn na aknoi manobhramam / vinivrayitu megham asamyamantravn iva //MU_5,49.38// yad eva te manomtre sahas pratibimbate / tarur oghajaveneva tenaivkramyase kat //MU_5,49.39// cittanbhe kalsyeha mycakrasya sarvata / sthyate cet tad kramya tan na kicit prabdhate //MU_5,49.40// tvam uttiha gire kuje daavary akhinnadh / tapa kuru tato jnam anantbhvam psyasi //MU_5,49.41// ity uktv puarkkas tatraivntaradhyata / vtbhravad dpakavad yamunotpavat kat //MU_5,49.42// gdhir vivekavaaja vairgya param gata / aratsamayaparyante vairasyam iva pdapa //MU_5,49.43// vicitra ceita dhtur asamajasam tatam / bhadbhramabharonmuktamatir mandam agarhayat //MU_5,49.44// jagma karurdrtm niyamyottamariye / virntyai vamktm payodhara ivcalam //MU_5,49.45// nirasteasakalpas tapas tatra cakra ha / daavari tensv tmajnam avpa ha //MU_5,49.46// aramata tadanu sv prpya satt mahtm vyapagatabhayamoho bhogabhmv aniccha / satatamuditajvanmuktarpa prantas sakala iva ako ghritpracet //MU_5,49.47// gdhivttntas sampta nma sarga pacas sarga vasiha: evam etivitat durjn raghunandana / mahmohakar my viam pramtmik //MU_5,50.1// kva muhrtadvayasvapnasambhramlokadat / kvnekavarasambhuktavapacvanipabhrama //MU_5,50.2// kva sambhramopalabdhatva kva pratyakanidaranam / kvsatyatvam asandigdha kva satyaparimit //MU_5,50.3// ato vacmi mahbho myeya vitatety alam / asvadhnamanasa yojayaty atisakae //MU_5,50.4// rma: evam asya katha brahman mycakrasya rodhanam / kurma prabalino vegt sarvgacchedakria //MU_5,50.5// vasiha: asya sasrarpasya mycakrasya rghava / citta viddhi mahnbhi bhramato bhramadyina //MU_5,50.6// tasmin nnam avaabdhe dhiy puruayatnata / ghtanbhi vahann mycakra nirudhyate //MU_5,50.7// avaabdhamanonbhi mohacakra na copati / yath rajjv niruddhy klaka rajjuveitam //MU_5,50.8// cakrayuddhaikatajjo 'pi kasmj jnsi nnagha / cakra nbhv avaabdha vaam yti nnyath //MU_5,50.9// cittanbhv avaabhya tasmd yatnena rghava / sasracakra vahand tmana parirodhaya //MU_5,50.10// et yukti vin dukham anantam idam tmana / asy yuktau kat tv anta gatam evvalokaya //MU_5,50.11// cittkramaamtrkhyt paramd auadhd te / prayatnenpi sasramahrogo na myati //MU_5,50.12// tasmd rghava santyajya trthadnatapakriy / reyase paramynta cittam eva vakuru //MU_5,50.13// cittntar eva sasra kumbhnta kumbhakha yath / cittane na sasra kumbhane na kumbhakham //MU_5,50.14// cittasasrakakoare cittakumbhakham / vinytulitkarpa sva rpam via //MU_5,50.15// vartamna kramyta bhajad bhyadhiy kaam / bhta bhaviyad abhajad yti cittam acittatm //MU_5,50.16// sakalpa snusandhnavarjana cet pratikaam / karoi tad acittatva prpta evsi pvanam //MU_5,50.17// yvat sakalpakalana tvac cittavibhtaya / yvaj jaladavistras tvat khe jalabindava //MU_5,50.18// sacitta cetana yvat tvat sakalpakalpanam / sacandru jagad yvat tvat prleyaleak //MU_5,50.19// cetana cittarikta ced bhvitas tat kusaste / mlam eva dagdhni viddhi mlni siddhiman //MU_5,50.20// cetana cittarikta hi pratyakcetanam ucyate / nirmanaskasvabhva tan na tatra kalanmala //MU_5,50.21// s satyat s ivat s satt pramtmik / sarvajat s s tptir nanu yatra mana katam //MU_5,50.22// mano yatra tu tatrsths tatra dukhasukhni ca / sad sannidhim ynti mana iva vyas //MU_5,50.23// avastutvvabodhena sarvabhvavyavasthite / sastivratater bja sakalpe nopajyate //MU_5,50.24// strasajjanasamparkasantatbhysayogata / jgatnm avastutva bhvnm adhigamyate //MU_5,50.25// avivekd uphtya cetas svair yatnanicayai / baltkrea sayojya strasatpuruakrame //MU_5,50.26// mukhya kraam tmaiva paramtmvalokane / agdhe patita ratna ratnenaivvakyate //MU_5,50.27// svnubhtni dukhni svtmaiva tyaktum arhati / tentmaivtmavijne hetur eka paras smta //MU_5,50.28// pralapan visjan ghann unmian nimiann api / nirastamanannantasavinmtraparo bhava //MU_5,50.29// mameda tad aya so 'ham iti santyajya vsan / ekanihatayntassthasavinmtraparo bhava //MU_5,50.30// vartamnabhaviyantyos sthityor deham ekadh / svasavittyanusandhnt samdhnaparo bhava //MU_5,50.31// palyaneu yuddheu dukheu ca sukheu ca / jgratsvapnasuupteu svasavittiparo bhava //MU_5,50.32// mala savedyam utsjya mano nirmathya mantharam / pn ala chittv svasavittiparo bhava //MU_5,50.33// aubhubhasaketas santvicika / naeniadis tva savitsraparo bhava //MU_5,50.34// sakartkarmakaran svn sparn antar aspan / nirvikalpanirlambas svacinmtraparo bhava //MU_5,50.35// jgraty eva hi sauupt bhvayan susthir sthitim / sarvam astti sacintya sattaiktmavapur bhava //MU_5,50.36// nnnndamukto yukto muktatayaye / samagrakalandpas svacinmtraparo bhava //MU_5,50.37// tmatparate tyaktv nirvibhgo jagatsthitau / vajrastambhavad tmnam avalambya sthiro bhava //MU_5,50.38// chittvntar mnasn pn rpn udray / dhiy dhairyaikadhriy nirdharmdharmat vraja //MU_5,50.39// samsdayatas tattva svasavedanam ity alam / via hlhalam api ysyaty amtat tava //MU_5,50.40// tadodeti mahmohas sastibhramakraam / nirmaly nirays svasavitte cyutir yad //MU_5,50.41// tad sakyate mohas sastibhramakraam / nirmaly niray svasavittau sthitir yad //MU_5,50.42// svarpam anuytasya trasymahravam / prasariyati te savit sryur iva sarvata //MU_5,50.43// svabhvam lokayata nandamayasasthite / rasyanam api svdu rma prativiyate //MU_5,50.44// tair na lajjmahe pumbhir ye svabhvam upgat / e puruanmno gardabh drghabhava //MU_5,50.45// parvat kharvat ynti puro 'drer iva dantina / par koi praytasya svasavittyunnatasthite //MU_5,50.46// dyadrasmno 'ntas srydny akhilny api / na tejsy upakurvanti svasaviddivyacakua //MU_5,50.47// avastut vrajanty ete madhyhna iva dpak / arkdayo mahlokavidhv adhigattmana //MU_5,50.48// tejo'uu prabhveu balev atimahatsv api / sarvennatiyukteu tattvaja paramonnata //MU_5,50.49// bhnti bhs yath sryavahnndumaitrak / tath jagati rjante jtajey narottam //MU_5,50.50// dharvivarakebhyo gardabhebhyo 'pi mnav / tiryagbhya cpy atattvaj rma tucchatars smt //MU_5,50.51// tvat sammohavetlo deho yvad antmavn / tmaja eva sayukta cetaneneti tadvida //MU_5,50.52// antmajo hi durdeha prasphurann api bhtale / ava eva bhramaty uccair tmajas tu sacetana //MU_5,50.53// dram tmajat yti citte pvarat gate / lokalakmr amal mahmegha ivotthite //MU_5,50.54// bhogbhogatiraskrai krya neya mana anai / raspahrais tajjena klenjraparavat //MU_5,50.55// antmany tmabhvena dehamtrsthaynay / putradrakuumbai ca ceto gacchati pnatm //MU_5,50.56// ahakravikrea mamatmalahelay / ida mameti bhvena ceto gacchati pnatm //MU_5,50.57// jarmaraadukhena vyartham unnatim yu / doviakoena ceto gacchati pnatm //MU_5,50.58// durkrapnena bhognilabalena ca / sthdnena cnena citthir yti pnatm //MU_5,50.59// dhivydhivilsena samvsena sastau / heydeyaprayatnena ceto gacchati pnatm //MU_5,50.60// gampyavapu viavaiamyaasin / bhogbhogena pnena citthir yti pnatm //MU_5,50.61// arraduvabhraciraprarha cintcayoccktimajarkam / jarmtivydhiphalvanamra kmopabhogaughaviksipupam //MU_5,50.62// vicrasrakrakacena cittaviadruma tva drutam indukalpa / mahkham aakam eva cchinddhi prasahyrdravikalpapattram //MU_5,50.63// matta kaa caikataopaveavirntisaukhyev asamartham ugram / loanotka sujanakrambjaaasya caa sukhadukhagaam //MU_5,50.64// cetogaja kyakuknanastha sutkay dhkarajgrapakty / vidraydrghavikradanta kriykara rghava rjasiha //MU_5,50.65// rati gata nityam asatpradee arramlgrasanena puam / dha kriykarkaacacucaam ekekaa puatamo'akam //MU_5,50.66// dre samutsraya srabhta duceita karkaam raantam / garvoddhata kyakulyakod doopantyai nijacittakkam //MU_5,50.67// tpicy paricaryama virntam ajnamahvaeu / bhrnta cira dehaatev aavy svasastau cetanavarjiteu //MU_5,50.68// vivekavairgyaguruprayatnamantrais svatantrais svacidtmageht / notsrita cittapicako 'ya yvat kutas tvad ihtmasiddhi //MU_5,50.69// ubhsubhrhatamnavaugha cintvia kyakukacuka ca / ajasram acchavasanana ca sarvasya rmbhayanana ca //MU_5,50.70// hdabjadualmalikoarastha bhogaughagarhkhagamantraakty / ntv ama rma manomahhi bhaya bha projjhya bhavbhaytm //MU_5,50.71// amagalkradhara arraavvalsantatasevanena / digvalsambhramaaramrta manasev vapu katena //MU_5,50.72// bhogmie dikv abhidhvamna utkandharo dhravivddhagarva / uya ced gacchati cittagdhro dehadrumt tan nipua jayas te //MU_5,50.73// bhrnta vannteu digantareu phalrthina cacalam kulgam / janmvaner janmamah praynta sasrapntha janam hasantam //MU_5,50.74// drume 'kinskusume bhujdikhe vilolgulijlapattre / samullasanta parimrayaina manomahmarkaam aga siddhyai //MU_5,50.75// abhyutthita satphalasakayya lasatsukhsagataitprakam / varantam sram anarthasrtham ndolita vsanavtyaynta //MU_5,50.76// sakalpyasakalpanavarjanogramantraprabhvd dhdaymbart tvam / sotsham utsdaya cittamegha mahat phala prpya bhavlam hya //MU_5,50.77// granthkta karmabhir tmasai astrair abhedya jvalanair adagdham / p parm tmani kalpayanta samastajtyantaradrghadma //MU_5,50.78// samprotanissakhyaarramla bald asakalpanamtraastrai / chittv svaya rghava cittapa yathsukha tva viharstaaka //MU_5,50.79// phtkradagdhkhilamrgalokam atyantaduprpaparaprabodham / vioitalokaaa vtmiocchnaarradaam //MU_5,50.80// manthara dehaguhprasupta sakalpaghorjagara javena / akmannmamahnalena balena dagdhv vibhayo bhava tvam //MU_5,50.81// cittena ceta amam u ntv uddhena ghorstram ivstrayukty / cirya sdho tyaja cacalatva vimarkao vka ivkatar //MU_5,50.82// alam alam iti ktv cetas vtaaka vyupaamitamalo 'ntas sarvam deham eva / talavalaghu payal llayheyady piba vihara ramasva prptasasrapra //MU_5,50.83// rghavayaviniyogo nma sarga ekapacas sarga vasiha: paridrghsu tanvu kacantv asitsu ca / kuradhropamnsu cittavttiu tiha m //MU_5,51.1// klena ca mahketre jteya buddhivallar / vddhi vivekasekena nayain nayakovida //MU_5,51.2// yvan mlyati no kyakalik kalibhasman / bhtale patit tvad enm uddhtya dhraya //MU_5,51.3// madvkyrthaikatattvaja madvkyrthaikabhvant / sukham pnoi sarprir yathbhraravabhvant //MU_5,51.4// uddlakavad lnavira bhtapacakam / ktv ktv dhiy dhra dhrayntar vicraya //MU_5,51.5// rma: kena kramea bhagavan muninoddlakena tat / bhtapacakam lna ktvnta pravicritam //MU_5,51.6// vasiha: u rma yath prva bhtavndavicrat / uddlakena samprpt param dir akat //MU_5,51.7// jagajjraghasysya koe kasmicid tate / bhmer aniladinmni bhbhdbhabharkule //MU_5,51.8// gandhamdanaailendranmn kcit kila sthal / vidyate krakusum karpradrumadhsar //MU_5,51.9// vicitravaravihag nnvanavilsin / vanecaravyptata pupakesarahsin //MU_5,51.10// kvacit sthitamahratn kvacin nlmbudotpal / kvacin nhrakavar sarasdarpa kvacit //MU_5,51.11// tatra kasmicid udite snau saphalapdape / gulphakrakusume snigdhacchymahdrume //MU_5,51.12// uddlako nma munir maun mn mahmati / aprptayauvana prvam uvsoddmatpasa //MU_5,51.13// prathama tu babhvsv alpaprajvicravn / aprptapadavirntir aprabuddhaubhaya //MU_5,51.14// tata kramea tapas strrthaniyamair yamai / viveka jagmaina navartur iva bhtalam //MU_5,51.15// atheda cintaym sa sasrabhayabhtadh / eknta eva nivasan kadcit klntamnasa //MU_5,51.16// ki tat prpya pradhna syd yad virntau na ocyate / yat prpya janman bhyas sambandho nopajyate //MU_5,51.17// kadha tyaktamanana pade paramapvane / virnti ciram eymi meruga ivmbuda //MU_5,51.18// kad amam upeyanti mamntar bhogavsan / lolakallolarav rmayo 'mbunidhv iva //MU_5,51.19// ida ktvedam apy anyat kartavyam iti kalpanm / kadntar vihasiymi padavirntay dhiy //MU_5,51.20// kad vikalpajla me na lagiyati cetasi / sthitam apy ujjhitsaga paya padmadale yath //MU_5,51.21// kad bahalakallol nv paramay dhiy / paritro bhaviymi tmattataragim //MU_5,51.22// kadem jgatair bhtai kriyamm asanmaym / kriym upahasiymi blallm ivphalm //MU_5,51.23// kad vikalpaparyastamanodolvadolanam / praamiyati me ntapnaujasa iva bhrama //MU_5,51.24// kadoditavapurbhsvn vihasa jgatr gat / antas santoam eymi virtmeva pradh //MU_5,51.25// nta samasamcras somyas sarvrthanisspha / kadopaamam eymi manthonmuktamahbdhivat //MU_5,51.26// kademm akhil dyariyam attmikm / sarv suuptavat payan bhaviymy antartata //MU_5,51.27// sabhybhyantara sarva ntakalpanay dhiy / paya cinmtram akhila bhvayiymy aha kad //MU_5,51.28// kadopantacitttm cittm upagata parm / paramlokam eymi jtyndhyavigamd iva //MU_5,51.29// kadbhysopalabdhena citprakena cru / drd lokayiymi tanv klakalm imm //MU_5,51.30// hitnhitonmukto heyopdeyavarjita / kadntas toam eymi svaprakapadasthita //MU_5,51.31// kadkauikkr jyajrahdambuj / kayam eyati keya kad me mohaymin //MU_5,51.32// kadopantamanano dharadharakandare / sameymi ilsmya nirvikalpasamdhin //MU_5,51.33// kad me cittamtagas svbhimnamahmada / tattvvabodhahari hato nam upaiyati //MU_5,51.34// niraadhynavirntimkasya mama mrdhani / kad kare kariyanti kulya vanaputtik //MU_5,51.35// kad niakam urasi dhyndhnadhiya khag / mama virntim eyanti ailasthutalasthite //MU_5,51.36// tkarajajail janmajarjaragulmakm / sasrrayasarai tyaktv ysymy aha kad //MU_5,51.37// iti cintparavao vana uddlako dvija / puna punas tpaviya dhynbhysa cakra sa //MU_5,51.38// viayair nyamne tu citte markaacacale / na sa lebhe samdhnapratih prtidyinm //MU_5,51.39// kadcid bhyasasparaparitygd anantaram / tasygacchac cittakapi prodvega tattvasasthitau //MU_5,51.40// kadcid ntarn sparn parityajya manakapi / lolatvt tasya sayto viaya vialubdhavat //MU_5,51.41// kadcid ntarrkbha tejo dvntare mana / viayonmukhat yta tasya tmarasekaa //MU_5,51.42// antar ndhyatamastyga ktv viayalampaam / tasyoya mano yti kadcit trastapakivat //MU_5,51.43// bhyn bhyantarn spars tyaktv nidr ca tanmana / tamas teja ca no lebhe kadcic chvat sthitim //MU_5,51.44// iti parykulsv antas so 'luhad dhynavttiu / darv anvaham ugrsu vtabhagna iva druma //MU_5,51.45// atihal lnasarhaman mananasakae / yath dolyitavapus ta trataragake //MU_5,51.46// atha parykulamatir vijahrratir girau / pratyaha divasdho mahmerv ivaikaka //MU_5,51.47// samagrabhtaduprpm ekad prpa kandarm / santasarvasacr munir mokadam iva //MU_5,51.48// aparykulit vtair aprptamgapaki / ad devagandharvai paramkaobhanm //MU_5,51.49// pupaprakarasachann mdudvalakomalm / jyotrasmasamprotai kt marakatair iva //MU_5,51.50// siddhagtalasacchy praka ratnadpakai / sugupt vanadevnm antapurakum iva //MU_5,51.51// na locanhitlok ntyu ntitalm / radasyoditrkasya hemagaur prabhm iva //MU_5,51.52// nlplokaparimln komalabdamrutm / majarjailopnt bl mlvatm iva //MU_5,51.53// upaamapadavm ivttarp kamalajaviramaya yogyarpm / kusumanikarakomalbhirm sarasijakoarasundar samantt //MU_5,51.54// uddlakamanoratho nma sarga dvipacas sarga vasiha: sa t vivea dharmtm gandhamdanakandarm / cirabhramaasamprptm ali padmakum iva //MU_5,52.1// samdhnonmukhatay pravian sa vyarjata / sargavypraviratv tmapurym ivbjaja //MU_5,52.2// cakrsanam nlai pattrair antassthagucchakam / mdu meghavidhir vndam mbhodam iva tatra sa //MU_5,52.3// tasya prasraym sa phe cru mgjinam / nlaratnatae meros trram ivmbaram //MU_5,52.4// tatropviad vea caitasa tanut nayan / antauddhavapu ge vamka ivmbuda //MU_5,52.5// buddhavat sudhbaddhapadmsana udamukha / pribhy vaau dhtv cakra brhmam ajalim //MU_5,52.6// vsanbhyas samhtya manomgapariplutam / nirvikalpasamdhyartha cakrem vicram //MU_5,52.7// ayi mrkha mana ko 'rthas tava sasravttibhi / dhmanto na nievante paryante dukhad kriym //MU_5,52.8// anudhvati yo bhogs tyaktv amarasyanam / sa tyaktamandravana prayti viajagalam //MU_5,52.9// yadi ysi mahrandhra brahmalokam athpi v / tan na nirvtim ysi tva vinopaammtam //MU_5,52.10// atvapratva tvam ida sarvadukhadam / tyaja yhi para reya padam ekntasundaram //MU_5,52.11// im vicitr kalan bhvbhvamaytmik / dukhyaiva tavogrya na sukhya kadcana //MU_5,52.12// abddikbhir etbhi ki mha hatavttibhi / bhramasy avirata vyartham eva makik yath //MU_5,52.13// manomakike vyartham iyanta klam andhay / bhramanty bhuvana vivak ki samsdita tvay //MU_5,52.14// yasmt kicit tad pnoi yasmin bhajasi nirvtim / tasmi citta ame mrkha nnubadhnsi ki padam //MU_5,52.15// gatya rotrat mrkha vyarthotthnopabhitm / dhiy abdnusriy mgavan m kaya vraja //MU_5,52.16// tvaktm gatya dukhya sparonmukhataynay / mrkha m baddhatm ehi gajlubdhagajendravat //MU_5,52.17// rasanbhvam gatya gardhenndha durandhasm / m nam ehi baiapilampaamatsyavat //MU_5,52.18// cku vttim ritya strydirpmayonmukhm / m gaccha dagdhat mugdha kntilubdhapatagavat //MU_5,52.19// ghramrgam upritya arrmbhojakoare / gandhonmukhatay bandha m samraya bhgavat //MU_5,52.20// kuraglipatagebhamns tv ekaikao hat / sarvair etair anarthais tu vyptasyja kutas sukham //MU_5,52.21// he citta vsanjla bandhya bhavatombhitam / svtmanas sahaja phenas tntava krimi yath //MU_5,52.22// aradabhravad gatya uddhi tyaktamalmaym / yadi myasi nirmla tad anant jays tava //MU_5,52.23// kayodayadadtr paryantaparitpin / jnann api jagaddr na tyakyasi vinakyasi //MU_5,52.24// karomy atha kimartha v tavaitad anusanam / vicraavata pusa cittam asti hi nnagha //MU_5,52.25// yvad ajnaghanat tvat praghanacittat / yvat prvprabalat tvan nhrabhrit //MU_5,52.26// yvad ajnatanut tvac cittasya tnavam / prvparikayo yvat tvan nhrasakaya //MU_5,52.27// yvat tnavam yta uddha citta vicravat / tvat tat kam evha manye radameghavat //MU_5,52.28// anusanam etad yad asato nayato 'tha v / kriyate tan nabhovripavanhananais samam //MU_5,52.29// tasmt sakyama tv tyajmy aham asanmayam / maurkhya paramam evhu parityjynusanam //MU_5,52.30// nirvikalpo 'smi ciddpo nirahakravsana / tvayhakrabjena na sambaddho 'smy asanmaya //MU_5,52.31// aya so 'ham iti vyartha durdir avalambit / tvay mha vinya akviavicik //MU_5,52.32// anantasytmatattvasya tanv matimat sthiti / na sambhavati bilvntar vsit dantino yath //MU_5,52.33// mahskhadeva gambhr dukhad vsanrit / tvayai tad asatptir nainm anusarmy aham //MU_5,52.34// ka kilya mudh moho blasyevvicria / aya so 'ham iti bhrntisandarbhaparikalpita //MU_5,52.35// pdguhc chiro yvat kaaa pravicritam / na labdho 'sv aha nma kas syd aha iti sthita //MU_5,52.36// bhariteadikkuja paymy eka jagattraye / savedanam asavedya sarvatra vitattmakam //MU_5,52.37// dyate tasya neyatt na nma parikalpan / naikat nnyat caiva na mahatt na cut //MU_5,52.38// vedana tvam asavedya mayi ced dukhakraam / vivekajena bhedena tad ida hanyase may //MU_5,52.39// ida msa ida raktam imny asthni dehake / ime te vsamaruta ko 'sv aham iti sthita //MU_5,52.40// msam anyad ask cnyad asthny anyni citta he / bodho 'nyas spandana cnyat ko 'sv aham iti sthita //MU_5,52.41// ida ghram iya jihv tvag iya ravae ime / ida cakur aya spanda ko 'sv aham iti sthita //MU_5,52.42// yathbhtatay nham asmi na tva na vsan / tm uddha cidbhsa kevalo 'ya vijmbhate //MU_5,52.43// aham eveha sarvatra nha kicid apha v / ity eva sanmay dir netaro vidyate krama //MU_5,52.44// ciram ajnadhrtena pothito 'smy aty ahantay / vkea dptenavy labdhveva paupotaka //MU_5,52.45// diyedn parijto mayaio 'jnataskara / punar na saraymy ena svarprthpahriam //MU_5,52.46// nirdukho dukhayogyasya nham asya na caia me / kacid bhavati ailasya tatstha eva yathmbuda //MU_5,52.47// nha bhtv tv aha hda vacmi tihmi ymi v / tmvalokanenham anahakrat gata //MU_5,52.48// nnam evnya evaite matto 'j cakurdaya / yntu tihantu v dehe mamaite tu na kecana //MU_5,52.49// kaa ko 'yam aha nma katha kenopakalpita / jagadblakavetlas tlottltulkti //MU_5,52.50// etvantam cira kla vyartham luhito 'vae / aham ambutonmukte duradrau hario yath //MU_5,52.51// svrthaiklokane cakur yadi tnmukhat gatam / tad aha nma ko 'sau syd yo 'smi dukhena mohita //MU_5,52.52// sparanmni nije tattve yadi jt tvag unmukh / tat ko 'ya syd aha nma kupica ivodita //MU_5,52.53// rasev abhiniae 'smin sve krame rasanendriye / aha mabhug ity ea kutastya kutsito bhrama //MU_5,52.54// abdaakti rite rotre varke svrthapaite / tad ahakradukhasya nirbjasya ka gama //MU_5,52.55// tmambharitvabharite ghre sva gandham gate / aha ghrteti yo mant ta caura naiva vedmy aham //MU_5,52.56// mgatkrameai bhvanpy arthabhvan / bhvas tasym asatyy yasysv api sambhrama //MU_5,52.57// vsanhnam apy etac cakurdndriya svata / pravartate bahis svrthe vsan ntra kraam //MU_5,52.58// vsanrahita karma kriyate nanu citta he / kevala nnubhyante sukhadukhado 'tra t //MU_5,52.59// tasmn mrkhndriyi tyaktvntarvsan nijm / kurudhva karma he sarva na dukha samavpsyatha //MU_5,52.60// bhavadbhir eva dukhya vsan vsit mudh / blai pakakranakavineneva khinnat //MU_5,52.61// vsandy das sarv vyatirikts tu ntmana / jald iva taraglyo jasyaivjasya nnagha //MU_5,52.62// tayaiva vinas stha vyartham indriyacrak / koakr kukrimayas tantuneva svayambhuv //MU_5,52.63// tayaiveha luhatha jarmaraasakae / bhramadyeva ikharipathik vabhrabhmiu //MU_5,52.64// vsanaiveha bhavat hetur ekatra bandhane / rajju nyayaprot muktnm tat yath //MU_5,52.65// kalpanmtrakalit na satyai hi vastuta / asakalpanamtrea dtreeva vilyate //MU_5,52.66// e hi bhavatm eva vimohya kayya ca / vtalekheva dpn sphuratm api tejas //MU_5,52.67// he citta sarvendriyakoa tasmt sarvendriyair aikyam upetya nnam / lokya ctmnam asatsvarpa nirvam ekmalabodham ssva //MU_5,52.68// viayaviavicikm anant nipuam ahasthitivsanm apsya / abhimataparihrakryayukty bhava vibhayo bhagavn bhiym abhmi //MU_5,52.69// uddlakavicro nma sarga tripacas sarga uddlaka: apraparyantavapu paramvaur eva v / cid acety tadkrntau na akt vsandaya //MU_5,53.1// manaemuyahakrapratibimbai ahendriyai / vsanotthpit nyavetl trsanodyat //MU_5,53.2// tatktebhyo vikrebhyo bhti tny eva bhria / bhyo 'py anubhavantv antar aha hi cid alepik //MU_5,53.3// cito na janmamarae sarvagy cita kila / ki nma mriyate brta mryate kena vpi kim //MU_5,53.4// cito na jvitenrthas sarvtm saiva jvitam / ki prpsyati kadtmaia prmto yadi jvati //MU_5,53.5// jvyate mriyate ceti kuvikalpakalpinm / kalan manasm eva ntmano vitattmana //MU_5,53.6// yo hy ahambhvat prpto bhvbhvais sa ghyate / tmano nsty ahambhvo bhvbhv kuto 'sya te //MU_5,53.7// ahambhvo mudh moho mana ca mgatik / jaa padrthasambhra kasyhambhvabhvan //MU_5,53.8// raktamsamayo deho mano naa vicrat / ja cittdayas sarve kuto 'hambhvabhvan //MU_5,53.9// tmambharitay nityam indriyi sthitny alam / padrth ca padrthatve kuto 'hambhvabhvan //MU_5,53.10// gu gueu vartante prakti praktau sthit / sad eva sati virnta kuto 'hambhvabhvan //MU_5,53.11// sarvaga sarvadehastha sarvaklamaya mahat / kevala parambhna cidtmaiva hi sasthitam //MU_5,53.12// eva kimkti ko v kimdeya ca kikta / kirpa kimmaya ko 'ha ki ghmi tyajmi kim //MU_5,53.13// tenha nma nehsti bhvbhvopapattimn / anahakrarpasya sambandha kena me katham //MU_5,53.14// asaty alam ahakre sambandha kena kasya ka / sambandhbhvasasiddhau viln dvitvakalpan //MU_5,53.15// eva brahmtmakam ida yat kicij jagati sthitam / brahmaivsti tad evsmi pariocmi ki mudh //MU_5,53.16// ekasminn eva vimale pade sarvagate sthite / ahakrakalakasya katha nmodaya kuta //MU_5,53.17// nsty eva hi padrtharr tmaivstha sarvaga / padrthalakmy saty ca sambandho 'sti na kasyacit //MU_5,53.18// indriyair indriyev agair mano manasi valgati / cid aluptavapu kena sambaddha kasya ki katham //MU_5,53.19// upalyaalkn sambandho na yath mitha / tathaikatrpi dn dehendriyamanacitm //MU_5,53.20// asadabhyutthite vyartham ahakramahbhrame / mamedam idam asyeti viparyastam ida jagat //MU_5,53.21// atattvlokajteyam ahakracamatkti / tpena himalekheva tattvlokena lyate //MU_5,53.22// tmano vyatirekea na kicid api vidyate / abdabrahmeti tat tattvam etat tad bhvaymy alam //MU_5,53.23// ahakrabhramasysya jtasykavaravat / apunassmaraa manye nna vismaraa varam //MU_5,53.24// samla parivismtya ciryhaktibhramam / tihmy tmani satytm aratkhe aradva kham //MU_5,53.25// dadty anarthanicaya viksayati duktam / vistrayati santpam ahambhvo 'nusahita //MU_5,53.26// sphuraty ahakraghane hdvyomni saliltmani / vikasaty abhita kyakadambe doamajar //MU_5,53.27// maraam jvitopnta jvita marantagam / bhvo 'bhvvadhicchinna kaeya dukhavedan //MU_5,53.28// ida labdham ida prpsymty antardhakri / na myaty arkaratnn grme 'rcir iva durdhiym //MU_5,53.29// nstdam idam astti cint dhvaty ahaktim / jaay jam abhraml ailvalm iva //MU_5,53.30// ahakre parike ukas sasrapdapa / bhya prayacchaty araso na pavad akuram //MU_5,53.31// sutkabhoginyo dehadrumaktlay / kvpi ynti vicrtmany gate vinatsute //MU_5,53.32// asadabhyutthite vive tajj vayam asanmay / asanmayaparispande tvam aha ceti ka krama //MU_5,53.33// ida jagad udety dv akraam akrat / yad akraam ucchna tat sad ity ucyate katham //MU_5,53.34// aparyanta pur kla mdi kumbha ivkta / deho 'bhavad idn tu tathaivnte bhaviyati //MU_5,53.35// madhye naravayomtra kacit kla tu cacalam / dyantasomyate tyaktv vri vcitay yath //MU_5,53.36// asmin kaaparispande dehe viaraonmukhe / tarage ca nibaddhsth ye hats te kudaya //MU_5,53.37// prk purastc ca sarvi santi vastni cbhita / madhyasphuatva ete kevsth hatarpii //MU_5,53.38// citta prva purastc ca videha ntam ity asi / sad asad v khasalna madhye 'smin ki tavograt //MU_5,53.39// yath svapnavikreu yath sambhramadiu / yath v madallsu yath nauynasambhrame //MU_5,53.40// yath dhtuvikreu yath vendriyaviplave / yathtisambhramnandadoveavaeu ca //MU_5,53.41// dyate kyate caiva rpa sadasato calam / tathaivedam iya tv e kle nyntiriktat //MU_5,53.42// s ca tvay kt nitya citta dukhasukhodayai / yath viyogasayogayminyor anurgim //MU_5,53.43// tvam apy evsadbhsa mithy sad iva lakyase / mgateva tenaitat tvatkta sat katha bhavet //MU_5,53.44// yad ida kicid bhogi tat sarva dyamaalam / avastv iti vinirya mano yhy amanapadam //MU_5,53.45// avastv idam iti sphre rhe manasi nicaye / hemanta iva padminya kyante bhogavsan //MU_5,53.46// cit dtman nna santyaktamananaujas / manas vtargea svaya svasthena bhyate //MU_5,53.47// paramtmnale kiptasavittyavayava svayam / dagdhtmakam ala citta uddhatm eti vatm //MU_5,53.48// deham anyatay dv tyaktv viayavsanm / vinam urarktya mano jayati vravat //MU_5,53.49// mana atru arrasya arra manaso ripu / ekabhvena nayete dhrdheyakryavat //MU_5,53.50// rgadveavator nityam anyo'nytiviruddhayo / etayor mlakea vina parama sukham //MU_5,53.51// etayor ekasasthne ratir ity eva y kath / s vyomny ayasstriy bhukt dhareti kathay sam //MU_5,53.52// aktrimavirodhasthau yatra saghaitv ubhau / dhr iva patanty eva tatrnarthaparampar //MU_5,53.53// mithoviruddhasasarge ratim ety adhamo hi ya / tyaktavyas sa patadvrv agnirv apelave //MU_5,53.54// sakalpena manas spv arra blayakavat / ptryeva dhanny asmai svadukhni prayacchati //MU_5,53.55// tair dukhais tpito deho mano hantum athecchati / putro 'pi hanti pitaram tatyipada gatam //MU_5,53.56// nsti atru praktyaiva na ca mitra kadcana / sukhada mitram ity ukta dukhad atravas smt //MU_5,53.57// deho dukhny anubhavan svamano hantum icchati / deha manas svadukhn satkoa kurute kat //MU_5,53.58// eva mitho dukhadayo liayo kas sukhgama / etayor dehamanasor jtyaivnyo'nyaviddhayo //MU_5,53.59// manasy eva parike na deho dukhabhjanam / tatkayotkatay nitya deho 'pi paridhvati //MU_5,53.60// naa naam anarthya arra padam padm / alabdhtmavivekena manasu vinindyate //MU_5,53.61// ete manaarre hi mitha pvarat gate / jaarpe hi varsu payodasaras yath //MU_5,53.62// mitho dukhya sampanne ekarpe dvidh sthite / vyavahrapare srdha loke vyvanalv iva //MU_5,53.63// citte kayii sako deha mlato bhavet / vardhamne tarur iva atakha pravardhate //MU_5,53.64// kyate manasi ke deha prakavsana / mano na kyate ke dehe tat kapayen mana //MU_5,53.65// sakalpapdapa tlata chittv manovanam / vitatm bhuvam sdya viharmi yathsukham //MU_5,53.66// prakyamam eveda mama manye manas sthitam / pramyadvsanjla prvanta ivmbuda //MU_5,53.67// dhtn sanniveo 'ya dehanm vapur mama / prakyame manasi galann evvatihatu //MU_5,53.68// yadartha kila bhogarr vchyate tat kalevaram / na me npi ca tasyha ko 'rthas sukhalavena me //MU_5,53.69// nha deha iti tv asmin yuktim karaya krame / sarvgev api satsv eva ava kasmn na valgati //MU_5,53.70// tasmd dehd atto 'ha nityo 'nastamitadyuti / yas saga bhsvat prpya vedmi vyomani bhskaram //MU_5,53.71// jo 'ha me na sukhenrtho nnarthena ca dukhit / arram astu v mstu sthito 'smi vigatajvara //MU_5,53.72// yatrtm tatra na mano nendriyi na vsan / pmar paritihanti nikae na mahbhta //MU_5,53.73// pada tad anuyto 'smi kevalo 'smi jaymy aham / nisspho 'smi nirao 'smi nirho 'smi nirpsita //MU_5,53.74// nedn mama sambandho manodehendriydibhi / pthakktasya tailasya tilair vidalitair yath //MU_5,53.75// svasmt padavard asml llay calitasya me / adha kramata kicit parivro hy aya ubha //MU_5,53.76// svasthatorjitat satt hdyat satyat jat / nanditopaamit mat ca muditodit //MU_5,53.77// pratodrat saty kntimattaikatnat / sarvaikat nirbhayat kadvitvavikalpat //MU_5,53.78// et nityodits svasths sundaryas subhagoday / mamaiktmarate knt nitya hdayavallabh //MU_5,53.79// sarvath sarvad sarva sarvasmin sambhavaty ata / sarva prati mama ke vchvche sukhsukham //MU_5,53.80// vigatamohatay vimanastay gatavikalpanacittatay sphuam / uparammy aham tmani tale ghanalava aradva nabhastale //MU_5,53.81// uddlakavicravilso nma sarga catupacas sarga vasiha: iti nirya tatay dhiy dhavalay muni / baddhapadmsanas tasthv ardhonmlitalocana //MU_5,54.1// okram akarot trasvaram rdhvagatadhvanim / samyaghatalgla ghakumbham ivravam //MU_5,54.2// omuccrayatas tasya savittattve tadunmukhe / yvadokram rdhvasthe vitate vimaltmani //MU_5,54.3// srdhatryatmamtrasya prathame 'e sphurave / praavasya mankkubdhaprraitadehake //MU_5,54.4// recakkhyo 'khila kya pranikramaakrama / riktcakra ptmbur agastya iva sgaram //MU_5,54.5// atihat prapavana cidrasprite 'mbare / tyaktadeha parityaktana khaga ivmbare //MU_5,54.6// hdaygnir jvala jvl dadha malina vapu / utptapavanocchno dva ukam iva drumam //MU_5,54.7// yvadiccham avasthai praavaprathame krame / babhva na hahd eva hahayogo hi dukhada //MU_5,54.8// athetarvasare praavasya samasthitau / nisspandakumbhako nma prnm abhavat krama //MU_5,54.9// na bahir nntare ndho nordhve nsu tatra te / sakobham agaman pr ardhasastambhit iva //MU_5,54.10// dagdhadehapuro vahni amanivat kat / adyata sita bhasma rra himapuram //MU_5,54.11// yatra karpraayyy suptnva sukhocitam / arrsthni lakyante nisspandni sitni ca //MU_5,54.12// tad bhasma pavandhta ssthi vyur ayojayat / svadehe bham ucchne trinetravratavn iva //MU_5,54.13// tac caapavanoddhtam vtya gagana kat / aradvbhramihik kvpi bhasmsthimad yayau //MU_5,54.14// yvadiccham avasthai praavasypare krame / babhva na hahd eva hahayogo hi dukhada //MU_5,54.15// tatas ttyvasare praavasyopantide / prat prako nma prnm abhavat krama //MU_5,54.16// asminn avasare pr cetanmtamadhyag / vyomni talatm yur himasasparasundarm //MU_5,54.17// kramd gaganamadhyasth candramaalat yayu / dhm gaganakoasth talmbudatm iva //MU_5,54.18// kalkalpasampre te tasmi candramaale / puyarv ivpre rasyanamahrave //MU_5,54.19// rasyanamahdhrs sampann pravyava / maiyaisamkr jalev indor ivava //MU_5,54.20// s paptmbard dhr ee rrabhasmani / rsyan harairapatiteva surpag //MU_5,54.21// udabhd indubimbbha caturbhuvapus tay / prasphuranmandard abdhe prijta iva druma //MU_5,54.22// uddlakaarra tan nryaatayoditam / praphultactavat kntam babhau dptisundaram //MU_5,54.23// rasyanamay prs taccharram aprayan / saridogh iva saro vka madhuras iva //MU_5,54.24// anta kualin pr praym sur dt / vakrnuvakraprasts sarsva saritskhadm //MU_5,54.25// praktistha babhvsya tac charra dvijanmana / prvsarambhavigame dhauta talam ivvane //MU_5,54.26// atha padmsanagata ktv dehe sthiti dhm / lna iva mtaga nibadhyendriyapacakam //MU_5,54.27// nirvikalpasamdhyartha vyavasyam updade / svabhva svacchat netu aratkla ivmala //MU_5,54.28// svasvntavtahariam diggaagminam / cintay hdaya ninye drd rajjveva klakam //MU_5,54.29// dhvamnam adho matta cittam bilam kulam / balt sarodhaym sa setur jalam iva drutam //MU_5,54.30// nyammilad dv ardha paripakmalapakmake / nisspandatrmadhupe sandhykla ivmbuje //MU_5,54.31// somyatm anayan maun prpnajava mukhe / vasana reyase dee praastas samayo yath //MU_5,54.32// tilebhya iva tailni pthak cakre prayatnata / indriyndriyrthebhya krmo 'gnva gopayan //MU_5,54.33// bhyn sparn aeea jahau dre anair arn / sahas kuakacchanno mair dra tvio yath //MU_5,54.34// vilnn ntar cakre sparn ujjhitadarann / rasn viapakoasthn mrgara iva druma //MU_5,54.35// rurodha gudasakocn navadvrniln atha / mukhasasthagant kumbharandhrakon ivetarn //MU_5,54.36// tmaratnaprakhy spa kusumalchitm / dadhra kandhar dhr meru gaikhm iva //MU_5,54.37// dadhra hdayke manas sayamam gatam / vindhyakhta ivonmatta gaja yuktivaktam //MU_5,54.38// arannabhovad sdya nirmalm atisomyatm / jahra pariprbdher mero ctaral riyam //MU_5,54.39// dudhvtha vikalpaughn pratibhsam upeyua / puraparisphuradrpn maakn iva mruta //MU_5,54.40// gacchato yathkma pratibhsn puna puna / acchinan manas ra khageneva rae arn //MU_5,54.41// vikalpaughe parlne so 'payad dhdaymbare / tama channavivekrka lolakajjalamecakam //MU_5,54.42// tad apy utsraym sa samyak svntavivasvat / samyagjnoditenu pavaneneva kajjalam //MU_5,54.43// tamasy uparate knta tejapuja dadara sa / rvare timire nte prtas sndhyam ivmbudam //MU_5,54.44// ta lulva sthalbjn vana bla iva dvipa / apibac cpy askpra vetla iva vegata //MU_5,54.45// tejasy uparate tasya ghramna mano mune / nibjavad agn nidr lola kvavad eva v //MU_5,54.46// meghaml iva marud blo nlbjinm iva / yminm iva tkus tm apy u lulva sa //MU_5,54.47// nidrvyupaame tasya bhvaym sa tan mana / vyoma ymaladg jantur nabhasva ikhaakam //MU_5,54.48// payoda iva tpicha nhram iva mruta / tamo dpa ivcchtm tad apy u mamrja sa //MU_5,54.49// vyomasavidi bhagny mha tasybhavan mana / nidry pravilny maireyamadavn iva //MU_5,54.50// moham apy ea manasas ta mamrja mahaya / yminjanita jya bhuvand iva bhskara //MU_5,54.51// tatas tejastamonidrmohdiparivarjitam / km apy avasthm sdya viarma mana kaam //MU_5,54.52// viramyu paptgasavida citsvarpim / seturuddha sarovri pratpa svam ivspadam //MU_5,54.53// cirnusandhnavat svadanc ca svasavida / tata cinmayatm gd dhema npuratm iva //MU_5,54.54// cittatvam atha santyajya citta cittva tata gata / anyad eva babhvu paka kumbhasthitv iva //MU_5,54.55// cetya santyajya cic chuddh citsmnyam athyayau / tyaktavcydibhede 'bdhau vrsmnyam ivaikadh //MU_5,54.56// tyaktabhtaughamanana tato vivambhara bhat / cidka tata uddha so 'bhavad bodhim gata //MU_5,54.57// tatra prpa mahnanda dyadaranavarjitam / anantam uttamsvda rasyanam ivravam //MU_5,54.58// arrt samatto 'sau km apy avanim gata / sattsmnyarptm babhvnandasgara //MU_5,54.59// dvijacetanahaso 'sv nandasarasi sthire / atihac charadacche khe kalpra ivoupa //MU_5,54.60// babhvvtadpbho lipikarmrpitopama / vtavelmbudhiprakhyo vamkmbudasthiti //MU_5,54.61// athaitasmin mahloke tihann uddlaka ciram / apayad vyomagn siddhn amarn iva bhria //MU_5,54.62// gatni vicitri siddhajlni cbhita / akrrkapadadti nrandhry apsarogaai //MU_5,54.63// tni ndaray cakre siddhavndni sa dvija / gambhramatir akubdho vilsn iva aiavn //MU_5,54.64// siddhasrtham andtya tasmin svnandamandire / atihad atha amsn diktae 'rka ivottare //MU_5,54.65// jvanmuktapada tat tad yat sa samprptavn dvija / tatra siddhs surs sdhys sthit brahmahardaya //MU_5,54.66// nandaparimitvd annandapada gat / nnande na nirnande tatas tatsavid babhau //MU_5,54.67// kaa varasahasra v tatra labdhv sthiti mana / ratim eti na bhogaughe dasvarga ivvanau //MU_5,54.68// tat pada s gati nt tac chreya vata ivam / tatra virntim ptasya na bhyo jyate rama //MU_5,54.69// tat pada sdhava prpya dyadim im puna / na ynti khadirodyna labdhacaitrarath iva //MU_5,54.70// t mahnandapadav cittny sdya dehinm / dya na bahu manyante rjno dnatm iva //MU_5,54.71// cetas tatpadavirnta buddha dyada prati / kadarthd bodham yti na yty evtha vnagha //MU_5,54.72// uddlako 'tha amsn drotsritasiddhabh / uitvonmiato 'mbhodakod arko madhv iva //MU_5,54.73// dadara samprabuddhtm puna paramatejasa / pramallasn siddh candrabimbavapurdharn //MU_5,54.74// ramar gauramandrarevabhrmalacmar / sphuratpatkpaal dyuvimnaparampar //MU_5,54.75// asmaddn munn darbhapavitrkakarmbujn / vidydharbhir valitn vidydharapatn api //MU_5,54.76// te tam cur mahtmnam uddlakamuni tad / prasdena pramn no bhagavann avalokaya //MU_5,54.77// ruhyema vimna tvam ehi traiviapa pura / svarga eva hi smnto jagatsambhogasampadm //MU_5,54.78// kalpam ucitn bhukva bhogn abhimatn vibho / svargdiphalabhogrtham eveatapakriy //MU_5,54.79// hracmaradhriyo vidydharavargan / payems tvm upsn kariya karia yath //MU_5,54.80// kmo dharmrthayos sra kmasr ucismit / vasanta iva majaryas svarga eva bhavanti t //MU_5,54.81// eva kathayatas siddhn atithn ity asau muni / paripjya yathnyyam atihad gatasambhramam //MU_5,54.82// nbhyanandan na tatyja t vibhti sa dhradh / bhos siddh vrajatety uktv svavypraparo 'bhavat //MU_5,54.83// atha svakarmanirata bhogev aratim gatam / tam upsya yayus siddh dinai katipayais svayam //MU_5,54.84// jvanmuktas sa ca munir vijahra yathsukham / yvadiccha vannteu munnm rameu ca //MU_5,54.85// merumandarakailsahimavadvindhyasnuu / dvpopavanadikkujajagalrayabhmiu //MU_5,54.86// tata prabhti samprptapada uddlako dvija / guhsu girikuk nyavasad dhynallay //MU_5,54.87// kadcid ahn msena kadcid vatsarea ca / kadcid vatsaraughena dhynsakto vyabudhyata //MU_5,54.88// uddlakas tad rabhya vyavahraparo 'pi san / susamhita evsc cittattvaikatvam gata //MU_5,54.89// cittattvaikaghanbhysn mahcittvam upetya sa / dye 'smi citraravivan nstam yn na codayam //MU_5,54.90// samaparapadalbhaprptisantacet dalitajananapa kasandehadola / aradi kham iva knta vytata corjita ca sphuam amalam alekha tat vapus sva babhra //MU_5,54.91// uddlakavirntir nma sarga pacapacas sarga rma: tmajnadinaikrka matsaayatnala / ajnadhato sattsmnyam a kim //MU_5,55.1// vasiha: yad sakyate cittam abhvtyantabhvant / citsmnyasvarpasya sattsmnyat tad //MU_5,55.2// nna cetyarahit cid yadtmani lyate / asadrpavad atyaccha sattsmnyat tad //MU_5,55.3// yad sarvi dyni santnyo'nyavedanam / svarpea svarpbha bhvyante samat tad //MU_5,55.4// krmgnva dyni lyante svtmantmani / abhvitny eva yad sattsmnyat tad //MU_5,55.5// dir e hi param sadehdehayos sad / muktayos sambhavaty eva turyttapadopam //MU_5,55.6// vyutthitasya bhavaty e samdhisthasya cnagha / jasya kevalam ajasya na bhavaty eva bodhaj //MU_5,55.7// asy di sthits sarve jvanmukt mahay / siddh ras iva bhuvi vyomavthym ivnil //MU_5,55.8// asmatprabhtayas sarve nraddy ca rghava / brahmavivvardy ca dv asy vyavasthit //MU_5,55.9// etm lambya padav samastabhayaninm / uddlako 'sv avasad yvadiccha jagadghe //MU_5,55.10// atha klena mahat buddhis tasya babhva ha / videhamuktas tihmi deha tyaktveti nical //MU_5,55.11// eva nicayavn adrer guhy pallavsane / baddhapadmsanas tasthv mlitavilocana //MU_5,55.12// sayamya gudasarodhd dvri nava cetasa / mtrsparn acinvno bhvitasvgacidghana //MU_5,55.13// saruddhaprapavanas samasasthnakandhara / tlumlatallagnajihvmlollasanmukha //MU_5,55.14// na bahir nntare ndho nordhve nrthe na nyake / sayojitamanodir dantair dantn asaspan //MU_5,55.15// prapravhasarodhasamas svacchnanacchavi / agacitsaviduttnaromakaakitgabh //MU_5,55.16// agacitsavidabhysc citsmnyam updade / tadabhysd avpntar nandasyandam uttamam //MU_5,55.17// tadsvdanato lnacitsmnyadakrama / vivambharam ananttma sattsmnyam yayau //MU_5,55.18// tatsthas samasambhoga par virntim gata / annandasamnandamugdhamugdhamukhadyuti //MU_5,55.19// santnandapulaka pada prpypy ala gata / ciraklaparikamanandibhavabhrama //MU_5,55.20// babhva sa mahsattvo lipikarmrpitopama / sama kalvaprena aradacchmbarendun //MU_5,55.21// upaama anair divasair asau katipayais svapade vimaltmani / tarurasa aradanta ivmale ravikaraujasi janmadatiga //MU_5,55.22// gatasakalavikalpo nirvikro 'bhirmas sakalamalavilsopdhinirmuktamrti / vigalitasukham dya tat sukha prpa yasmis tam iva jalarv uhyate akralakm //MU_5,55.23// aparimitanabho'ntarvypidigvypi pra bhuvanabharaala bhribhgyopasevyam / kathanaguam atta satyam nandam dya sukham asukham ananta brhmao 'sau babhva //MU_5,55.24// gatavati padam dya cetasi svasvabhva dvijatanur atha msais sopavi ca abhi / ravikaraparitapt vtajhkraramy tanutarabahutantr ailav babhva //MU_5,55.25// atha bahutaraklenainam adrer bhuva tm upayayur agakanysayut mtara kht / abhimataphalasiddhyai sayut eva sarv analam iva ikhn paktaya pigakeya //MU_5,55.26// dinakarakarauka viprakaklaka taj jhagiti ca karakoau baddhakhavgasag / sakalavibudhavandy khikhin devadev nii navaratantt kcaknti cakra //MU_5,55.27// ity uddlakadehako 'dya vilasanmyrabarhavrajavylolbdalave nave vivalite mandramlgaai / ete khikhinikmahbhagavatlllalme latjle bhga ivntapupapaale pacd upgacchati //MU_5,55.28// eoddlakacittavttikalanvall vivekasphuratsvnandapraviksabhsikusum htknane vistte / rh yasya kadcid eva vilasadramyeva sacchyay nsv eti viyogam eti ca phalenoccaistar sagamam //MU_5,55.29// uddlakanirva nma sarga apacas sarga vasiha: kramenena ripuhan vicrytmnam tman / virntim eti vitate pade padmadalekaa //MU_5,56.1// strrthagurucetobhis tvat tvad vicryate / sarvadyakaybhysd yvad sdyate param //MU_5,56.2// vairgybhysastrrthaprajguruyamakramai / padam sdyate puya prajayaivaikaytha v //MU_5,56.3// samprabodhavat tk kalakarahit mati / sarvasmagryahnpi prpya prpnoti vatam //MU_5,56.4// rma: bhagavan bhtabhavyea kacij jtasamdhika / prabuddha iti virnto vyavahraparo 'pi san //MU_5,56.5// kacid ekntam ritya samdhiniyatas sthita / tayos tu katara reyn iti me bhagavan vada //MU_5,56.6// vasiha: ima guasamhram antmatvena payata / antatalat ysau samdhir iti kathyate //MU_5,56.7// dyair mama na sambandha iti nicitya tala / kacit savyavahrastha kacid dhynavyavasthita //MU_5,56.8// dvv etau rma susamv anta cet paritalau / antatalat y syt tad dhana tat tapaphalam //MU_5,56.9// samdhisthnakasthasya ceta ced vtticacalam / tat tasya tat samdhna samam unmattatavai //MU_5,56.10// unmattatavasthasya ceta cet kavsanam / tad asyonmattantta tat sama buddhasamdhin //MU_5,56.11// vyavahr prabuddho ya prabuddho yo vane sthita / dvv etau puruau nnam asandehapada gatau //MU_5,56.12// akart kurvad apy etac ceta pratanuvsanam / dre gataman jantu kathsaravae yath //MU_5,56.13// akurvad api kartr eva ceta praghanavsanam / nisspandgam api svapne vabhraptasthitv iva //MU_5,56.14// cetaso yad akarttva tat samdhnam uttamam / ta viddhi kevalbhva s ubh nirvti par //MU_5,56.15// cetacalcalatva hi parama kraa smte / dhyndhynados tena tad evnakura kuru //MU_5,56.16// avsana sthira prokta mano dhyna tad eva ca / sa eva kevalbhva nta tatraiva tat sad //MU_5,56.17// tanuvsanam apy uccaipadyodyatam ucyate / avsana mano 'kartpada tasmd avpyate //MU_5,56.18// ghanavsanam etat tu ceta karttvabhvanam / sarvadukhaprada tasmd vsans tanutm nayet //MU_5,56.19// prantajagadstho 'ntar vtaokabhayaiaa / svastho bhavati yentm sa samdhir iti smta //MU_5,56.20// cetas samparityajya sarvabhvn sabhvann / yath tihasi tiha tva tath aile ghe 'tha v //MU_5,56.21// gham eva ghasthn susamhitacetasm / nthaktido vijan vanabhmaya //MU_5,56.22// arayasadane tulye samhitamanodm / mahatm iha bhtn bhtn mahatm iva //MU_5,56.23// myaccittamahbhrasya janajlojjvalny api / nagary eva nyni vanny avaniptmaja //MU_5,56.24// vttimaccittamattasya nirjanni vanny api / nagari mahlokaprni paravrahan //MU_5,56.25// vyutthita cittam abhyeti bhrame nte suuptatm / nirvam eti nirva yathecchasi tath kuru //MU_5,56.26// sarvabhvapadtta sarvabhvtmaka ca v / ya payati sadtmna sa samhita ucyate //MU_5,56.27// sahtman sadaiveda jagat payati no mana / yath svapne tathaivsmi jgraty api janevara //MU_5,56.28// yath vipinag lok viharanto 'py asatsam / asambandht tath jasya grmo 'pi vipinopama //MU_5,56.29// antarmukhaman nitya supto buddho vrajan pahan / pura janapada grmam arayam iva payati //MU_5,56.30// sarvam katm eti nityam antarmukhasthite / sarvathnupayogitvd bhtkulam ida jagat //MU_5,56.31// antatalaty tu labdhy tala jagat / vijvarm iva n bhavaty jvitasthite //MU_5,56.32// antastopataptn dvadhamaya jagat / bhavaty akhilajantn yad antas tad bahis sthitam //MU_5,56.33// dyau kam vyur ka parvats sarito dia / antakaraatattvasya bhg bahir avasthit //MU_5,56.34// vaadhnvaa iva antar asya yad tmana / tad bahir bhsate bhsvad vikasatpupagandhavat //MU_5,56.35// na bahiva na cntastva kvacit kicana vidyate / yad yath kacita cittvt tat tath tathyam utthitam //MU_5,56.36// tmatattvodara bhti bahivena jagattay / karpram iva gandhena sakoci praviksi ca //MU_5,56.37// tmeda sphurati sphra jagattvenpy ahantay / bhyatvenntaratvena sa ca nsan na sadvibhu //MU_5,56.38// bahivenrita bhyam antastvenntara sthitam / yathviditam tmya svacittvam anupayati //MU_5,56.39// sabhybhyantara ntam tmano 'bhedana jagat / ahantdau sthite dehe bhribhaga bhaya tu sat //MU_5,56.40// dyau kam vyur ka parvats sarito dia / kalpgnineva jvalita sarvam dhihattmana //MU_5,56.41// yas tv tmaratir evnta kurvan karmendriyai kriy / na vao haraokbhy sa samhita ucyate //MU_5,56.42// yas sarvagatam tmna payan samupantadh / na ocati dhyyati v sa samhita ucyate //MU_5,56.43// saprvparaparyant ya paya jgatr gat / div etsu hasati sa samhita ucyate //MU_5,56.44// same pare 'sti nhant na jagajjanman mayi / vcivndev ivnaptva na ne phenadhtava //MU_5,56.45// yasyntar asti nhantva na vibhgdi no mama / na cetancetanate so 'sti nsttaro jana //MU_5,56.46// vyomasvaccho bhavan sveh samyag caratha ya / harmaravikreu khaloasamas sa san //MU_5,56.47// tmavat sarvabhtni paradravyi loavat / svabhvd eva na bhayd ya payati sa payati //MU_5,56.48// artho 'tanus tanur vpi nsadrpea cetyate / na sadrpenubhto jenjeneva tattay //MU_5,56.49// dayasampanno mahsattvapada gata / tihatdetu v ytu mtim etu nihantu v //MU_5,56.50// vasatttamabhoghye svaghe v jankule / sarvabhogojjhitbhoge sumahaty atha v vane //MU_5,56.51// uddmamardala pnatatparo vpi ntyatu / sarvasagaparityg amam ytu v girau //MU_5,56.52// candangurukarprair vapur v parilimpatu / jvljailavistre nipatatv atha vnale //MU_5,56.53// ppa karotu sumahad bahala puyam eva v / adyaiva mtim ytu kalpntanicayena v //MU_5,56.54// nsau kicin na tat kicit kta tena mahtman / nsau kalakam pnoti hema pakagata yath //MU_5,56.55// savitpuruaabdrthais sakalakai kalakyate / ahantvavsanrpai uktikrajatopamai //MU_5,56.56// samastavastupraamas samyagjnd yathsthite / sa evsyopanto 'nta kalako 'sattay yata //MU_5,56.57// ahantvavsannartha praste savidtmana / puruasya vicitri sukhadukhni janmabh //MU_5,56.58// rajjv sarpabhrame nte gehino nirvtir yath / ahantvabhvasantau tathntassamat mat //MU_5,56.59// yat karoti yad anti yad dadti juhoti v / na taj jasya na tatra jo m karotu karotu v //MU_5,56.60// karmasti na tasyrtho nrthas tasysty akarma / yathsvabhva bhagavn sa tmany eva sasthita //MU_5,56.61// icchs tatas samudyanti na majarya ivopalt / y codyanti ca ts sarvs sa evmbv iva vcaya //MU_5,56.62// sakalam idam asv asau ca sarva jagad akhila na vibhgittra kcit / paramapuruapvanaikarp sa sad iti tat sad akicid eva vsau //MU_5,56.63// dhynavicro nma sarga saptapacas sarga vasiha: yad tmamaricasynta cittvt tkatvavedanam / tad ahantvdi bheddi deakldi vetty ada //MU_5,57.1// yad tmalavaasynta cittvl lvayavedanam / tad ahantvdibheddideakldimat sthitam //MU_5,57.2// svato yad antar tmeko cittvn mdhuryavedanam / tad ahantvdi bheddi jagattdti jmbhitam //MU_5,57.3// svato yad tmadada cittvt khinyavedanam / tad ahantvdibheddideakldit gatam //MU_5,57.4// svato yad tmaaildijatay jyavedanam / tad ahantvdi bheddi bhuvandti sasthitam //MU_5,57.5// svato yad tmatoyasya ciddravatvd vivartanam / tad vartdy ahantdi bheddy kritdi ca //MU_5,57.6// svato ya tmavkasya khdis tasya vedanam / tad ahantdi bheddi bhuvandva sasphuam //MU_5,57.7// yad tmagaganasynta cittvc chnyatvavedanam / tad ahantdi bheddi bhvandti bhvitam //MU_5,57.8// yad tmagaganasynta cittvt sauiryavedanam / tad ahantdi cittdi arrdva dpitam //MU_5,57.9// svato yad tmakuyasya nairantarya nirantaram / tad ahantdibhedena cittvd bahir iva sthitam //MU_5,57.10// svato yad tmasatty vittvt sattvaikavedanam / tad ahantvdi bheddi cetandti v sthitam //MU_5,57.11// antar tmaprakasya svato yad avabhsanam / tad ahantvdi vittvdi jva ity eva vetty asau //MU_5,57.12// antar asti yad tmendo cidrpa cidrasyanam / svata svdyate tena tad ahantdinoditam //MU_5,57.13// paramtmaguasyntar yac citsvddaytmakam / tad evsvdyate tena svato 'hantdinntare //MU_5,57.14// paramtmamae cittvd yad anta kacana svayam / cetantma tad evntar aham itydi vetty asau //MU_5,57.15// na ca kicana vetty antar vedyasysambhavd iha / na csvdayati svdu svdyasysambhavd alam //MU_5,57.16// na ca kicic cinoty anta cetyasysambhave sati / vedyate na ca v kicid vedyasysambhavd asau //MU_5,57.17// asadbhsa evtm ananto bharitkti / sthitas sadaivaikaghano mahaila ivtmani //MU_5,57.18// anay tu vacobhagy may vo raghunandana / nhantdijagattdibhedo 'stti nidaritam //MU_5,57.19// na cittam asti no cett na jagattdivibhrama / dadvmbaram ata nta myati kevalam //MU_5,57.20// yathvartditm eti dravatvd vri vrii / tathhantditm eti jatvj japtau ja tmani //MU_5,57.21// yath dravatva payasi yath spandas sadgatau / ahantdeakldi tath je japtimtrake //MU_5,57.22// jo jaty hi yaj jna jnti jnabhay / jyate tad ahantdi jvdy apy abhijvanai //MU_5,57.23// yathodeti yad jasya japtir jnena yd / ananyaivnyat buddhv s tad jmbhate tath //MU_5,57.24// jvasya jvita jna jaty jvajvane / aur apy asti no bhedo virpatve jajvayo //MU_5,57.25// yath jajvayor nsti bhedo rma tathaitayo / bhedo 'sti na jajagator viddhi ntam akhaitam //MU_5,57.26// sarva prantam ajam ekam andimadhyam bhsana svadanamtram acetyacihnam / sarva prantam ati abdamay tu dir bodhrtham eva hi mudhaiva tad om itdam //MU_5,57.27// bhedanirso nma sarga aapacas sarga vasiha: atraivodharantmam itihsa purtanam / kirteasya suraghor vttnta vismayapradam //MU_5,58.1// uttarasy dio meda karprapaala bhuva / sambhta hasana rva uklo v cndra tapa //MU_5,58.2// himdre gam astha kailso nma parvata / ailajlasya sanmuktkalpasyeva nyaka //MU_5,58.3// vio krodaka iva svargas surapater iva / abjajasyeva nbhyabja gha ya aimaulina //MU_5,58.4// rudrkavndadolbhis spsarobhir vibhti ya / lolaratnaalkbhir laharbhir ivrava //MU_5,58.5// gagannm ania mattn caraair hat / aok iva rjante yatrok viksina //MU_5,58.6// sacaracchakare diku bhguv indumaidravai / nivartante pravartante yatrjasra ca nirjhar //MU_5,58.7// yo latgulmavkaughavphradanadnadai / mgapakigaair bhtair brahmavad ihvta //MU_5,58.8// tasya hemaja nma kirts sasthits tale / piplak varataror mlakoagat iva //MU_5,58.9// kailsapdrayny jaly sugulmakai / vasanti yaukavat kudrs te tannikaajvina //MU_5,58.10// st tem udrtm rj parapurajaya / jayalakmy bhuja iva ya prajy ca dakia //MU_5,58.11// suraghur nma balavn suraghorridarpah / mrta parkrama iva mrtimn iva mruta //MU_5,58.12// jino vairgyavibhavair dhanair guhyakanyaka / atakratugurur bodhai kvyair asuradaiika //MU_5,58.13// sa cakre rjakryi nigrahnugrahakramai / yathprptny akhinntm dinnva divkara //MU_5,58.14// tajjbhy sukhadukhbhym atha tasybhyabhyata / sumatir vgurbandhai liair grveva pakia //MU_5,58.15// kim rta paymy ena tilayantram ivaujas / sarvem eva bhtn mamevrti prajyate //MU_5,58.16// dhanam asmai prayacchmi dhanennandav jana / bhavaty aham iveas tad ala me vinigrahai //MU_5,58.17// atha v nigraha prpta karomy etena vai vin / vartate na prajaiveya vin vri sarid yath //MU_5,58.18// h kaam ea nigrhyo diynugrhya ea me / diydya sukhavn asmi kaam adysmi dukhavn //MU_5,58.19// iti dolyita ceto na viarma bhpate / ekatrmbumahvarte cira tam iva bhramat //MU_5,58.20// athaikad gha tasya mavyo munir yayau / bhrnteakakupkujo vsavasyeva nrada //MU_5,58.21// tam asau pjaym sa papraccha ca mahmunim / sandehadurdrmastambhaparau sarvakovidam //MU_5,58.22// suraghu: bhavadgamanensmi mune nirvtim gata / param vasudhpha samprpta iva mdhave //MU_5,58.23// adya tihmy aha ntha dhanyn dhuri dharmata / viksi ravievbja yat tvaysmi vilokita //MU_5,58.24// bhagavan sarvadharmaja cira virntavn asi / tad ima saaya chinddhi mamrkas timira yath //MU_5,58.25// mahat sagamenrti kasya nma na nayati / sandeha tu parm rtim hur rtivido jan //MU_5,58.26// mannigrahnugrahaj madbhtyavapui sthit / kaanti mm ala cint gaja harinakh iva //MU_5,58.27// tad yath samatodeti sryur iva sarvag / matau mama mune mnya tath karuay kuru //MU_5,58.28// mavya: svyattena svasasthena svenopyena bhpate / e manapelavat himavat pravilyate //MU_5,58.29// svavicraayaivu myaty antar manojvara / aradgamamtrea mihik mahat yath //MU_5,58.30// svenaiva manas svni svaarragatni ca / vicrayendriyy anta kdny atha kni v //MU_5,58.31// ko 'ha katham ida ki v katha maraajanman / vicrayntar etat tva mahattm alam eyasi //MU_5,58.32// vicrea parijtasvabhvasya satas tava / harmarada cetas tolayiyanti ncalam //MU_5,58.33// manas sva rpam utsjya amam eyati vijvaram / bhtaprvavapur bhtv taraga payasva te //MU_5,58.34// tihad eva mano rpa parityakyati te 'nagha / kalakavikala kla tvantaragatv iva //MU_5,58.35// anukampy bhaviyanti rmantas sarva eva te / datattvasya tuasya jan pitur ivvanau //MU_5,58.36// vivekadpadtm mervabdhinabhasm api / adha kariyasi npa mahattm uttamrthadm //MU_5,58.37// mahattm gata cetas tava sasravttiu / na nimakyati he sdho gopadev iva vraa //MU_5,58.38// kpaa tu mano rjan pelave 'pi nimajjati / krye gopadatoye 'pi jrgo maako yath //MU_5,58.39// ceto vsanay pake kavat parimajjati / dyamtrvalambiny svay dnatay tay //MU_5,58.40// tvat tvan mahbho svaya santyajyate 'khilam / yvad yvat parloka paramtmaiva iyate //MU_5,58.41// tvat praklyate dhtur yvad dhemaiva iyate / tvad lokyate sarva yvad tmaiva lakyate //MU_5,58.42// sarva sarvikay buddhy svaya sarvatra sarvad / sarvath samparityajya svtmantmopalabhyate //MU_5,58.43// yvat sarva na santyakta tvad tm na labhyate / sarvavastuparityge ea tmeti kathyate //MU_5,58.44// yvad anyan na santyakta tvat smnyam eva hi / vastu nsdyate sdho svtmalbhe tu k kath //MU_5,58.45// yatra sarvtman svtmalbhya patati svayam / tyaktnyakrya prpnoti tan nma npa netarat //MU_5,58.46// tmvalokanrtha tu tasmt sarva parityajet / sarva kicit parityajya yac chia tat para padam //MU_5,58.47// sakalakraakryaparamparmayajagadgatavastuvijmbhitam / alam apsya manas svavapus tata parivilya ca yac chubham asti tat //MU_5,58.48// suraghuvttnte mavyopadeo nma sarga ekonaaitamas sarga vasiha: ity uktv bhagavn ena suraghu raghunandana / yayau svm eva kakubha mavyo maunamaana //MU_5,59.1// gate varamunau rj gatvaikntam aninditam / dhiy sacintaym sa ko nmham iti svayam //MU_5,59.2// nha merur na me merur jagan nha na me jagat / nha ail na me ail na dharha na me dhar //MU_5,59.3// kirtamaala neda mama nha ca maalam / nijasaketamtrea kevala dea ea me //MU_5,59.4// tyakto mayaia saketo nha deo na caia me / idn nagara iam ea evtra nicaya //MU_5,59.5// patkpurapahy bhtyopavanasakul / gajvasmantayut pur nha na me pur //MU_5,59.6// vyarthasaketasambaddha saketavigame katam / bhogavnda kalatra ca nha naitan mamkhilam //MU_5,59.7// eva sabhtya sabala savhanapurntaram / nha rjya na me rjya saketo hy ayam kula //MU_5,59.8// dehamtram aha manye hastapddisayutam / tad etat tvad v antar aham lokaymy alam //MU_5,59.9// tad atra tvan mssthi nham etad acetana / na caitan mama saleam ety abjasya yath jalam //MU_5,59.10// msa jaa na tad aha naivha raktam apy alam / jany asthni naivha na caitni mama kvacit //MU_5,59.11// karmendriyi naivha na ca karmendriyi me / jaa yat kila dehe 'smis tad aha naiva cetana //MU_5,59.12// nha bhog na me bhog na me buddhndriyi ca / jany asatsvarpi na ca buddhndriyy aham //MU_5,59.13// mla sastidoasya mano nha jaa hi tat / atha buddhir ahakra iti dir manomay //MU_5,59.14// manobuddhndriydyanto bhtakoa ca tad vapu / nham eva arrdi iam lokaymy aham //MU_5,59.15// eas tu cetanjvas sa ca cetyena cetati / anyena bodhyamno 'sau ntmatattvavapur bhavet //MU_5,59.16// eva tyajmi savedya cetya nha hi tat kila / eo vikalparahito viuddh cid aha sthita //MU_5,59.17// citram eo 'smi labdhtm jta klena kryavit / ea so 'ham ananttm kvnto 'sya paramtmana //MU_5,59.18// brahmandre yame vyau sarvabhtagae tath / sa ea bhagavn tm tantur muktsv iva sthita //MU_5,59.19// cicchaktir amal sai cetymayavivarjit / bhariteadikkuj bhairavkradhri //MU_5,59.20// sarvabhvagat skm bhvbhvavivarjit / brahmabhuvanntasth sarvaaktisamudgik //MU_5,59.21// sarvasaundaryasubhag sarvaprkyadpik / sarvasasramuktn tantur tatarpi //MU_5,59.22// sarvkravikrhy sarvkravivarjit / sarvabhtaughat yt sarvad sarvat gat //MU_5,59.23// caturdaavidhny e bhtni bhuvanodare / etanmayya kalan jgat vedantmik //MU_5,59.24// mithyvabhsamtra tu sarvadukhadagati / nnkramaybhsa sarvam tmaiva cit par //MU_5,59.25// seyam tm mama vyp seya madavabodhanam / seyam kalitgeh karoti npatibhramam //MU_5,59.26// asy eva prasdena mano deharathasthitam / sasrajlallsu yti valgati ntyati //MU_5,59.27// ida mana arrdi na kicit api vastuta / nae na kicit apy asmin parinayati pelave //MU_5,59.28// jagajjlamaya nttam ida cittanaais tatam / etayaivaikay pakty dyate dpalekhay //MU_5,59.29// kaa mudhaiva me cint nigrahnugrahasthitau / babhva dehanihaiva na kicid api dehaka //MU_5,59.30// nanv aho samprabuddho 'smi gata durdarana mama / da draavya akhila prpta prpyam ida may //MU_5,59.31// sarva kicit ida dya dyate yaj jagadgatam / cinniyandamtra tan nnyat kicana vatam //MU_5,59.32// kva tau kdgvidhau vpi kinihau v kimtmakau / nigrahnugrahau loke harmarakramau tath //MU_5,59.33// ki sukha ki ca v dukha sarva brahmedam tatam / aham sa mudh mho diymho 'smy aha sthita //MU_5,59.34// kim asminn evam loke ocyate ki vimuhyate / ki prekyate kim kriyate sthyate kva kva gamyate //MU_5,59.35// kicit ittham ida nma cidbhsa virjate / namo namas te nistattva dadyo 'si sundara //MU_5,59.36// aho nu samprabuddho 'smi samyag jtam ala may / namo mahyam anantya samyagjnodayya ca //MU_5,59.37// vigatarajananirviayasthitir gatabhavabhrama hitavarjita / sthirasuuptakaltigatas tatas samasama nivasmy aham tmani //MU_5,59.38// suraghuvirntir nma sarga aitamas sarga vasiha: iti hemajadho lebhe padam anuttamam / vivekdhyavasyena brhmayam iva gdhija //MU_5,60.1// anantkrakrysu nsc cesu khedavn / bhyo bhya prayuktsu dinamlsv ivevara //MU_5,60.2// tata prabhti so 'tihat sarvehvigatajvaram / samsame svake krye jalaugho 'gra ivnate //MU_5,60.3// harmaravinirmukta prakta kryam caran / udragambhravapur jahrmbunidhe riyam //MU_5,60.4// suuptasamadharmiy cittavtty vyarjata / nikampay prakiny dpas svaikhayeva sa //MU_5,60.5// na nirgho dayvn no na dvandv npy amatsara / na sukh nsukh nrth nnarth sa babhva ha //MU_5,60.6// samadaranay nitya vtty cmaladhray / antatalay reje pariprendubimbavat //MU_5,60.7// sarva cittattvakacana jagad ity avalokya s / prantasukhadukhars tasya pr matir babhau //MU_5,60.8// ullasan vilasan ghras tihan gaccha vasan svapan / abht sa svasamdhistha prabuddha cillaya gata //MU_5,60.9// sa kurvan vigatsaga rjya rjvalocana / atihad akatkro bhrivaraatny atha //MU_5,60.10// sanniveam ima dehanmaka tadanu svayam / sa jahau tejaskrnto rpa himakao yath //MU_5,60.11// vivea param dya tat kraa kraevaram / prajay sarit vripra pram ivmbudhim //MU_5,60.12// adhigatavimalaikarpatej gaganada samupetya ntaoka / alam abhavad asau para svarpa ghaakham ivmbarasayuta mahtm //MU_5,60.13// suraghuvttntas sampta nma sarga ekaaitamas sarga vasiha: et dim avaabhya na mana paritapyate / ghore tamasi nirmagna labdhadpa iur yath //MU_5,61.1// vivekvasthay cetas tanvyaivyti nirvtim / pata vabhre dhatapracaylamband iva //MU_5,61.2// buddhvait pvan di bhvayitvpy udharan / nityam ekasamdhno bhava bhitabhtala //MU_5,61.3// rma: katham ekasamdhna kda v munvara / vthatamayrgaruhalola mano bhavet //MU_5,61.4// vasiha: u tasyaiva suragho prabuddhasya satas tad / pardasya ca rjares savdam imam adbhutam //MU_5,61.5// rghavaikasamdhnabodhityodittmano / parasparasamlpam ima prakaaymi te //MU_5,61.6// babhva praskn prthiva paravrah / parigho nma vikhyta parighas syandane yath //MU_5,61.7// sa babhva para mitra suragho raghunandana / nandanodynasasthasya madanasyeva mdhava //MU_5,61.8// kadcit parighasybhd aka maale mahat / kalpnta iva sasre prajduktadoajam //MU_5,61.9// vineur janats tatra bahvya kutkatajvit / jvalite vipine vahnau yath bhtaparampar //MU_5,61.10// taddukha parigho dv vidam atula yayau / tatyja ckhila rjya dagdha grmam ivdhvaga //MU_5,61.11// prajnapratkrev asamartho virgavn / jagma vipina kartu tapo jinamunndravat //MU_5,61.12// paurm aparijta kasmicid draknane / sa uvsa virakttm lokntara ivpare //MU_5,61.13// tapa cara ntamatir dnta kandaramandira / svaya rni uki tatra parny abhakayat //MU_5,61.14// cira hutavac chukaparny evtha bhakayan / parda iti nmsau prpa madhye tapasvinm //MU_5,61.15// tata prabhti pardanm rjarisattama / jambudvpe babhvsau vikhyto munisadmasu //MU_5,61.16// tato varasahasrea tapas drutman / prpad abhysavaato jnam tmaprasdajam //MU_5,61.17// babhva vigatadvandvo nrgas samadarana / nirho niranukroo jvanmukta prabuddhadh //MU_5,61.18// vijahra yathkma trilokmahikm imm / siddhasdhyais sama sdho sahaso 'lir ivbjinm //MU_5,61.19// ekad tasya sadana hemacamahpate / prpa ratnavinirma mero gam ivparam //MU_5,61.20// te tatra prktane mitre pjm akurut mitha / pr vijtavijeyau maurkhyagartd vinirgate //MU_5,61.21// aho nu mama kalyai phalita bata pvanai / samprptavn aha yat tvm ity anyo'nyam athocatu //MU_5,61.22// ligitaarrau tv anyo'nyninditkt / eksane viviatu candrrkv iva bhdhare //MU_5,61.23// parigha: paramnandam yta cetas tvaddaranena me / candrabimba ivonmagnam antatalat gatam //MU_5,61.24// aktrima suhtprema viyoge atakhatm / prayti palvalatae chinnarha iva druma //MU_5,61.25// visrabdhs tn kathlps t lls tac ca ceitam / sasmtya prktana sdho hymy eva puna puna //MU_5,61.26// jnam etan may prpta tvay jna yathnagha / mavyasya prasdena paramtmaprasdajam //MU_5,61.27// adya kaccid adukhas tva kaccid virntavn asi / parame krae merv iva bhmaaldhipa //MU_5,61.28// kaccit paramakalya svtmrmatay tava / prasdo jyate citte aradva saro'mbhasi //MU_5,61.29// kaccit karoi samay suprasannagabhray / dy subhaga kryi kryy eva nardhipa //MU_5,61.30// nirdhivydhayo dhr kaccit sampannalaya / janats tava deeu tihanti vigatajvaram //MU_5,61.31// kaccid uddmaphalin phalinva latnat / dhar tava phalprair bha dhrayati praj //MU_5,61.32// kaccit tava diganteu candrasyevupajaram / turanikarkra prasta pvana yaa //MU_5,61.33// kaccid guaatair et dio nirvivarkt / tvay saro'mbhas bandho bisnm iva bhittaya //MU_5,61.34// kaccit kalamakedrakoasthuu harul / pratigrma kumryas te gyanty nandada yaa //MU_5,61.35// kuala tava dhnyeu dhaneu vibhaveu ca / bhtyev atha kalatreu putreu nagareu ca //MU_5,61.36// dhivydhivihneya kaccit kyalat tava / phala phalati puykhya yad ihmutra coditam //MU_5,61.37// ptaramayeu paryanttyantavairiu / kaccid viayasarpeu savirga manas tava //MU_5,61.38// aho bata cira klam v vileam gatau / klena leitau bhyo vasantdritav iva //MU_5,61.39// na t jagati vidyante sukhadukhadas sakhe / jvadbhir y na dyante sayogajaviyogaj //MU_5,61.40// tathaitsv atidrghsu dasv anyatvam gat / bhyo vayam api li citr hi niyatir vidhe //MU_5,61.41// suraghu: bhagavan niyater asy gati dpagater iva / daiviky ko hi jnti gambhr vismayapradm //MU_5,61.42// tvam aha ca viyojytidre dradasu ca / adya saghaitau bhya kim asdhyam aho vidhe //MU_5,61.43// vaya tv adya mahsattva bha kualinas sthit / tvadgamanapuyena par pvanat gat //MU_5,61.44// at tvadgamakappn puyapdapai / tath phalitam asmka na yath vayam kul //MU_5,61.45// sarvs sampattayo 'smka rjare sasthit pure / bhavadgamanendya prayt atakhatm //MU_5,61.46// vikirati parito rasyannm iva nikara madhura mahnubhva / tava vacanam avekaa ca puya paramapadapratimo hi sdhusaga //MU_5,61.47// suraghuparighasamgamo nma sarga dviaitamas sarga vasiha: athaivampryay tatra virambhakathay ciram / prktanasnehagarbhiy sthitvovcyudhbhidha //MU_5,62.1// parigha: yad yat sasrajle 'smin kriyate karma bhmipa / tat samhitacittasya sukhynyasya nnagha //MU_5,62.2// kaccit sakalparahita para viramaspadam / paramopaamareyas samdhim anutihasi //MU_5,62.3// suraghu: etan me brhi bhagavan sarvasakalpavarjitam / paramopaamareyas samdhir hi kim ucyate //MU_5,62.4// [parigha:] yo jo mahtman satata t vyavahara ca v / asamhitacitto 'sau kad bhavati ka kila //MU_5,62.5// nityaprabuddhacitts tu kurvanto 'pi jagatkriy / tmaikatattvatannihs sadaiva susamdhaya //MU_5,62.6// baddhapadmsanasypi ktabrahmjaler api / avirntasvabhvasya kas samdhi katha ca v //MU_5,62.7// [suraghu:] tattvvabodho bhagavan sarvtapvaka / proktas samdhibhedena na tu tm avasthiti //MU_5,62.8// samhit nityatpt yathbhtrthadarin / sdho samdhiabdena par prajocyate budhai //MU_5,62.9// akubdh nirahakr dvandvev anabhiptin / prokt samdhiabdena meros sthiratar sthiti //MU_5,62.10// nicint vigatbh heyopdeyavarjit / prokt samdhiabdena paripr manogati //MU_5,62.11// yata prabhti bodhena yuktam tyantika mana / tad rabhya samdhnam avyucchinna mahtmana //MU_5,62.12// na hi prabuddhamanaso bhtv vicchidyate puna / samdhir dram ko bisatantu ior iva //MU_5,62.13// samagra dinam lokd viramaty aki no yath / jvitnta me praj tath tattvvalokant //MU_5,62.14// ajasram ambu vahand yath nady na rudhyate / tath vijnadg bodht kaamtra na rudhyate //MU_5,62.15// na vismaraty avirata yath klakal gatim / na vismaraty avirata svtmna prjadhs tath //MU_5,62.16// na vismarati sarvatra yath satatago gatim / na vismarati nicetya cinmtra prjadhs tath //MU_5,62.17// gati klakal yadvac cinvn samavasthit / cic cira cetyarahita cinvnga tath sthit //MU_5,62.18// yath sattvihntm padrtho nopalabhyate / tathtmajnahntm klo jasya na labhyate //MU_5,62.19// na sambhavati sasre guahno gu yath / na sambhavaty tmasavidvarjito hy tmavs tath //MU_5,62.20// sarvadaivsmi sambuddhas sarvadaivsmi nirmala / sarvadaivsmi nttm sarvadsmi samhita //MU_5,62.21// bheda kena samdher me janyate katham eva v / tmano vyatiriktena nityam evsadtman //MU_5,62.22// tasmt kadcid api me na samdhimaya mana / na csamhita nityam tmatattvaikasambhavt //MU_5,62.23// sarvagas sarvadaivtm sarvam eva ca sarvath / asamdhir hi ko 'sau syt samdhir api kas smta //MU_5,62.24// nitya samhitadhiyas suam mahntas tihanti kryaparimavibhgamukt / tensamhitasamhitabhedabhagy mithyodita na tu maduttamavkprapaca //MU_5,62.25// samdhinicayo nma sarga triaitamas sarga parigha: rjan nna prabuddho 'si prptavn asi tat padam / satalntakaraa prendur iva rjase //MU_5,63.1// nandamadhusampro lakmy ca paray rita / talasnigdhamadhuro rjvam iva rjase //MU_5,63.2// nirmalo vitata pro gambhra prakaaya / velnilabalollsamukto 'bdhir iva rjase //MU_5,63.3// svacchas svnandasampro gathakravrida / sphua vistragambhra aratkham iva rjase //MU_5,63.4// sarvatra lakyase svasthas sarvatra parituyasi / sarvatra vtargo 'si rjan sarvatra rjase //MU_5,63.5// srsraparicchedapragas tva mahdhiy / jnsi sarvam eveda yathsthitam akhaitam //MU_5,63.6// bhvbhvaparicchedatattvaja muditaya / samsamadalaulyamukta tava vapus sthitam //MU_5,63.7// vastunvastunaivntar amteneva sgara / apunaprakayyaiva paritpto 'si sundara //MU_5,63.8// suraghu: na tad asti mune vastu yatropdeyatsti na / yvat kicid ida dya tvad eva na kicana //MU_5,63.9// updeyasya cbhvd dheyam apy asti ki kila / pratiyogivyavaccheda vin heya kim ucyate //MU_5,63.10// tucchatvt sarvabhvnm atucchatvc ca klata / cira mama parike tucchtucchamanassthit //MU_5,63.11// deaklavad dv tucchasytucchatm iha / atucchasya tu tucchatva varjye nindstut budhai //MU_5,63.12// rgn nindstut loke rga ca parivchant / vchyate ca mahodra vastu obhanabuddhin //MU_5,63.13// triloky ca striya ails samudr vanarjaya / bhtni ca sunyni sro nsty uttamas tata //MU_5,63.14// msrbudbhamdvartimaye jagati jarjare / vchanyavihne 'smi nye kim iva vchyate //MU_5,63.15// vchy vinivtty sakayo dveargayo / dinalakmy vyattym loktapayor iva //MU_5,63.16// alam ativitatair vacaprapacair iyam uciteha sukhya dir ek / samupaamitavsana mano 'ntar yadi mudita hi tad uttam pratih //MU_5,63.17// suraghuparighanicayo nma sarga catuaitamas sarga vasiha: suraghu parigha caiva vicryeti jagadbhramam / mitha prapjitau tuau svavypraparau gatau //MU_5,64.1// tad eva rghava rutv parama bodhakraam / anenaiva vibodhena bhava labdhspadas sphuam //MU_5,64.2// paray prajay dhra vicrtatataikyay / galaty alam ahakraklameghe hdambare //MU_5,64.3// samastaloknumate saphale hldakrii / nirmale vitate cetaaratkla upasthite //MU_5,64.4// dhyeye araye susame sakalnandasampadi / supraaste cidke sthyate paramtmani //MU_5,64.5// yo nityam adhytmamayo nityam antarmukhas sukh / nitya cidanusandhnas sa na okena bdhyate //MU_5,64.6// vyavahraparo 'py uccai rgadveamayo 'pi san / nnta kalakam datte padmo jalalava yath //MU_5,64.7// samyagvijnavn buddhv yo 'nta ntaman muni / na bdhyate sa manas karieva mgdhipa //MU_5,64.8// bhogaikaaraa dna na citta jasya vidyate / nandane durdruma iva jacitta himavadvapu //MU_5,64.9// viraktajymarae yath dukh na mnava / parijtkhilvidya tath citta na dukhadam //MU_5,64.10// parijtamanomoho jagadbhnodbhavtman / spyate nainas sdh rajaseva nabhastalam //MU_5,64.11// avidysamparijnamtram eva mahauadham / avidyvitatavydhes timirasyeva dpaka //MU_5,64.12// avidy samparijt yadaiva hi tadaiva hi / s parikyate bhyas svadate ca na bhogabh //MU_5,64.13// vyavahraparo 'py antar asaktamatir ekadh / spyate nainas sdhur matsyekaam ivmbhas //MU_5,64.14// prpte cidbhskarloke prakjnaymin / cittabh paramnandam gat jasya rjate //MU_5,64.15// ajnanidropaame jano jnrkabodhita / ta prabodham avpnoti punar yena na muhyati //MU_5,64.16// dinni jvyate tni snands te kriykram / tmacintodit yeu cijjyotsn hdaymbare //MU_5,64.17// naro mohasamuttras satatasvtmacintay / antatalatm eti svmteneva candram //MU_5,64.18// tni mitri stri tni tni dinni ca / virgollsavn yais syd tmacintodayas sphuam //MU_5,64.19// cira ocanti te dn janmajagalavrudha / tmvalokane hel yem adhigatainasm //MU_5,64.20// paatair baddha bhogolapasullasam / jarjarjaritkra okocchvsakadarthitam //MU_5,64.21// vyhadukhamahbhra janmajagalajvinam / kukarmakardamlipta mohapalvalayinam //MU_5,64.22// rogadavaldaa ka tvaratray / manovjinakottabdha bandhubandhananicalam //MU_5,64.23// putradradarjra magnonmagna kukardame / rnta vigatavirma bhagnam drghavartmani //MU_5,64.24// gamgamaparika sasrrayacriam / alabdhatalacchya tvratpopatpitam //MU_5,64.25// krabhsura dna vhair krntam indriyai / karmakarrathkrnta tnta duktatanai //MU_5,64.26// virbhvatirobhvacakrvartadurudvaham / ajnavikaavy luhanta bhagnagtrakam //MU_5,64.27// nijnarthaskhadmagna sdamnam akicanam / sannga karmabhrea karukrandakriam //MU_5,64.28// rma jvabalvardam ima sasrapalvalt / parama yatnam sthya ciram uttrayed balt //MU_5,64.29// tattvvalokant ke citte no jyate puna / jva kadcana tad bhavet trabhavrava //MU_5,64.30// mahnubhvasamparkt sasrravalaghane / yuktis samprpyate rma dh naur iva nvikt //MU_5,64.31// yasmin deamarau rma nsti sajjanapdapa / saphala talacchyo na tatra nivased budha //MU_5,64.32// snigdhatavacapattre sacchye smitapupite / kad viramyate rma bha sujanaaake //MU_5,64.33// tadabhve mahmohadhasantatidyini / kicijjtavivekena svaptavya neha dhmat //MU_5,64.34// tmaiva hy tmano bandhur tmantmnam uddharet / ntmnam avalepena janmapakrave kipet //MU_5,64.35// kim ida katham yta kimmla kimapakayam / dehadukham iti prjai prekaya prayatnata //MU_5,64.36// na dhanni na mitri na stri na bandhava / narm upakurvanti magnasvtmasamuddhtau //MU_5,64.37// manomtrea suhd sadaiva sahavsin / saha kicit parmya bhavaty tm samuddhta //MU_5,64.38// vairgybhysayatnbhy svaparmarajanman / tattvlokena potena tryate bhavasgara //MU_5,64.39// ocyamna janair nitya dahyamna duray / ntmnam avamanyeta proddhared enam dart //MU_5,64.40// ahakramahlna trajju manomadam / janmajamblanirmagna jvadantinam uddharet //MU_5,64.41// ayam etvataivtm trto bhavati rghava / yad apsya vimhatvam ahakra pramrjyate //MU_5,64.42// etvataiva sanmrgo yti prakaatm alam / yad apsya manomoham ahambhvo vilyate //MU_5,64.43// etvataiva devea paramtmvagamyate / khaloasamatvena deho yad avalokyate //MU_5,64.44// ahakrmbude ke dyate ciddivkara / tatas tatparimena tat pada samavpyate //MU_5,64.45// yath dhvntasamucchede svayam lokavedanam / tathhakravicchede svayam tmvalokanam //MU_5,64.46// ahakrasamucchede yvasth susamoday / s par bharitkr s sarvavypin citi //MU_5,64.47// pariprravaprakhy na vggocaram eti na / nopamnam updatte nnudhvati rajanam //MU_5,64.48// kevala citprakakalit sthirat gat / tury cet prpyate dis tat tay sopamyate //MU_5,64.49// adragatasdy suuptasyopalakyate / svasth bharitkr gaganarr ivmbudhe //MU_5,64.50// mano'hakravilaye sarvabhvntarasthit / samudeti parnand y tanu pramevar //MU_5,64.51// s svaya yogasasiddhy suuptdrabhvin / na gamy vacas rma hdy evehnubhyate //MU_5,64.52// akhilam idam anantam tmatattva dhaparimini cetasi sthite 'nta / bahir upaamite carcartm svayam anubhyata eva devadeva //MU_5,64.53// tadanu viayavsanvinas tadanu ubha paramasphua praka / tadanu ca samatvat svarpe pariamana mahatm acintyarpe //MU_5,64.54// kruyopadeo nma sarga pacaaitamas sarga vasiha: manasaiva mana chittv yady tm nvalokyate / mamety aham iti tyaktv tat tmarasalocana //MU_5,65.1// nstam eti jagaddukha yath citragato ravi / pad yty anantatva mahravavad tat //MU_5,65.2// puna punar upyti jaakallolakri / meghanlataruym sastiprv kul //MU_5,65.3// atraivodharantmam itihsa purtanam / savda suhdos sahyasnau bhsavilsayo //MU_5,65.4// asty utsedhajitka phena jitabhtala / talena jitaptlas trilokavijay giri //MU_5,65.5// asahyakusumpro 'sahyanirmalanirjhara / guhyakrakitanidhis sahyanmviahyabh //MU_5,65.6// muktpaalasamprair dhtupalabhittibhi / bhsura kcanataai kaair iva suradvipa //MU_5,65.7// kvacit pupabharro dhturatara kvacit / kvacit phullasararo ratnarair kvacit //MU_5,65.8// ito raannirjharavn ita kvaitakcaka / ito raadguhvta ita apadaghughum //MU_5,65.9// snau gtpsarovndo vane mdukhagrava / adhityaky mattbhro gahaneu mgrav //MU_5,65.10// vidydharodgtaguho bhgagtmbujkara / kirtgtaparyanta khaggtavanadruma //MU_5,65.11// skandheu devair valita pdeu valito narai / ptle valito ngair jagadgeham ivparam //MU_5,65.12// kandareu ritas siddhair nidhnair antar rita / candaneu rito ngais sihai gaikhsu ca //MU_5,65.13// pupbhrasavtavapu puparevabhrapsula / pupapattrbhrabhdvta pupapdapapura //MU_5,65.14// dhtudhlyabhrakapilo ratnopalatalasthiti / sa drujair iva surastrgaair alam rita //MU_5,65.15// abhranlukacchann mkaratnavibha / ilkanakasundaryo yatra gbhisrik //MU_5,65.16// tatrottaratae snv namatphalapdape / ratnapukarijlavahannirjharavrii //MU_5,65.17// ctadrumalatonmuktapupastabakadanture / vidulkollapunnganpanrandhradiktae //MU_5,65.18// latvitnacchannrke ratnubharabhsure / sravajjambrasaknte svarlokhldakrii //MU_5,65.19// brahmalokasamas svargaramya ivapuropama / atrer asty rama rmn siddharamaharo mahn //MU_5,65.20// mahaty atryrame tasmis tpasau dvau babhvatu / kaucid eva nabhomrga iva ukrabhaspat //MU_5,65.21// tayor athaikspadayos tatrbht sutv ubhau / kulkurau uddhatan sarasvaty ambujv iva //MU_5,65.22// vilsabhsanmnau vddhim yayatu kramt / tau pitro pallavau ghra latpdapayor iva //MU_5,65.23// stm anyo'nyasuhdau susnigdhau vallabhau mitha / tilatailavad liau tau pupmodavat sthitau //MU_5,65.24// nbht viprayuktau tau suraktv iva dampat / eka dvitvam ivpanna samam st tayor mana //MU_5,65.25// tau tathnyo'nyamuditau manoharatarkt / tasthatus svrame maune saroja iva apadau //MU_5,65.26// prpatur yauvana blyam utsjya janavallabhau / klenlpatareaiva candrasryv ivoditau //MU_5,65.27// jagmatur deham utsjya tatas tau pitarau tayo / svarga jarrtv uya nd iva vihagamau //MU_5,65.28// pacatva gatayo pitror dnavaktrau babhvatu / sanngau vigatotshau padmv iva jaloddhtau //MU_5,65.29// tatraurdhvadaihika ktv cakrte paridevanam / lokasthitir alaghy hi mahatm api mnada //MU_5,65.30// ktvaurdhvadaihikam atho vyathaybhibhtau okotthay karuam rtagir vilapya / citrrpitv iva nirastasamastaceau tau sasthitau susamanyahddinntam //MU_5,65.31// bhsavilsavttnte sahyagirivarana nma sarga aaitamas sarga vasiha: atha okaparbhtau tasthatur dhatpasau / tpasaukasarvgau tv arayadrumv iva //MU_5,66.1// viraktau vipine kla kapaym satur dvijau / viythv iva sragv ansthm gatau parm //MU_5,66.2// jagmur dinni ms ca vary atha tayos tad / kramt tv api saytau jar vabhradrumv iva //MU_5,66.3// aprptavimalajnau cirj jarahatpasau / tv ekad saghaitv idam anyo'nyam catu //MU_5,66.4// vilsa: jvitogradrumaphala madvsmtmbudhe / jagaty asmin mahbandho bhsa svgatam astu te //MU_5,66.5// etvatyo dinvalyo madviyogavat tvay / vada kva kapits sdho kaccit te vimala tapa //MU_5,66.6// kaccit te vijvar buddhi kaccij jtas tvam tmavn / kaccit phalitavidyas tva kaccit kualavn asi //MU_5,66.7// vasiha: ity uktavanta sasrasamudvignam ala tad / prhprptamahjna suht suhdam dart //MU_5,66.8// bhsa: sdho svgatam adyga diy do 'si mnada / kuala tu kuto 'smka sasre tihatm iha //MU_5,66.9// yvan ndhigata jeya yvat k na cittabh / yvat tra na sasrt tvan me kuala kuta //MU_5,66.10// yvan ndhigata jna yvan na samatodit / yvan nbhyudito bodhas tvan na kuala kuta //MU_5,66.11// yvad aeea na ln cittasambhav / vrudho dtrakeeva tvan na kuala kuta //MU_5,66.12// tmalbha vin sdho vin jnamahauadham / udeti punar eveya dussastivicik //MU_5,66.13// aiavkuritrambho navayauvanapallava / jarkusumito 'bhyeti punas sasradurdruma //MU_5,66.14// kyajrataror asmd bndhavkrandaapadt / jarpupasitodeti punar maraamajar //MU_5,66.15// bhuktauktartuviras puradivasombhit / nyate nrasapry punas savatsarval //MU_5,66.16// mahdaru dehdres tkaakitsv ati / helvylsu ca puna kriysu parilupyate //MU_5,66.17// dukhais sukhalavkrair drghadrghai ubhubhai / aparyastgamapry praynty ynti rtraya //MU_5,66.18// ayathrthakriyrambhai kadveapallavai / kyate karmabhis tucchair yur hatakartbhi //MU_5,66.19// unmlitaylno manomattamatagaja / tkareukottabdho dra viparidhvati //MU_5,66.20// jihvdalalatlagna kyadrumaguhlaye / yatracintmaau vddho gardhagdhro vivardhate //MU_5,66.21// nras nissukh laghv patatpelavagtrik / jraparasavareya kyate divasval //MU_5,66.22// apamnarajodhvastam astagatavapuri ca / mukha dhsaratm eti himai padmam ivhatam //MU_5,66.23// uyata kyasarasa pragaladyauvanmbhasa / rjahasa kad yur anvarti palyate //MU_5,66.24// klnilabaloddhtj jarjarj jvitadrumt / bhogapupi divasaparni nipatanty adha //MU_5,66.25// bhogabhogiritev antar dukhadarduravriu / mano mohndhakpeu dreu vinimajjati //MU_5,66.26// nnnurajan spa t taralapelav / caityamagnapatkeva dra samadhirohati //MU_5,66.27// asya sasratantrasya bhatklabilspada / jvitmays tantn antakkhur nikntati //MU_5,66.28// yauvanotphlakallol bahalollsaphenil / parvartamahvart yti jvitadurnad //MU_5,66.29// kalkulakalatkryakallolakulasakul / kriysarid aparyant vahaty kulakoar //MU_5,66.30// anant bandhujanatnadyo gambhrakoare / ajasra nipatanty et vitate klasgare //MU_5,66.31// deharatnaalkeya napakravodare / na jyate kva magneti tta janmani janmani //MU_5,66.32// cintcakre cira cacaccakrikcracacure / ceto bhramati smudre gartvarte ta yath //MU_5,66.33// uhyamnam ananteu ceta kryamahormiu / kaam eti na virma cinttavitayam //MU_5,66.34// ida kta karomda kariymdam ity alam / kalanjlavalit mrchit matipaki //MU_5,66.35// aya suhd aya atrur iti dvandvamahmaya / vinikntati marmi navnvotpalni me //MU_5,66.36// cinttuy madvartavcyaikanicaya caran / kad ucchnatm eti mnamna kat katim //MU_5,66.37// antmyni dukhni bahny evavidhny alam / tmabuddhy vicinvno jano gacchati dnatm //MU_5,66.38// bahuvidhasukhadukhamadhyapt vitatajarmaraapraptabhagna / jagadudaragirau luha jano 'ya gatarasaparavad eti jarjaratvam //MU_5,66.39// anityatpratipdana nma sarga saptaaitamas sarga vasiha: eva tau kualaprana ktavantau parasparam / klensdya vimala jna moka tato gatau //MU_5,67.1// ato vacmi mahbho yath jnetar gati / nsti sasratarae pabaddhasya cetasa //MU_5,67.2// ida bhavyamater dukham anantam api pelavam / kukhagasytaro 'mbhodhis sarprer gopadyate //MU_5,67.3// dehtt mahtmna cinmtre svtmani sthit / drad deha hasanti sva prekyrko janatm iva //MU_5,67.4// dehe dukhini sakubdhe k na katir upasthit / rathe vidhurite bhagne srathe keva khaan //MU_5,67.5// manasi kubdhat yte cittvasyga kim gatam / tarage rajas mlne vaipartya kim ambudhe //MU_5,67.6// ke bhavanty ayas has payasm upal ca ke / k il kila dr ke bhog paramtmana //MU_5,67.7// sambandha ka ivgrailparasamudrayo / antare drasambdhe ka ca cittattvabandhayo //MU_5,67.8// apy utsagohyamnni khni saridambhasm / kni nma bhavantha arri tathtmana //MU_5,67.9// saghat khapayas yathottug kadaya / dehtmanos samyogt tathait cittavttaya //MU_5,67.10// sambandhd drupayas pratibimbni druta / yath payasi lakyante arri tathtmani //MU_5,67.11// yath darpaavrydau pratibimbni vastuta / nsatyni na satyni arri tathtmani //MU_5,67.12// druvryupalsphoe dukhit na yath kvacit / sayukteu viyukteu na tath pacasu kati //MU_5,67.13// drusavellitt toyt kampaabddayo yath / prajyante tathaivsmd dehc citparibodhitt //MU_5,67.14// na buddhajaayor ets savida ciccharrayo / et hy ajnamtrasya tasmin nae tad eva t //MU_5,67.15// yath na kasyacid druvrilee 'nubhtaya / tath na kasyacid dehadehisage 'nubhtaya //MU_5,67.16// ajasyya yath das sasras satyat gata / tajjasyya tath naas sasro 'satyat gata //MU_5,67.17// antassagavihns te yath sneh dattale / tathsaktamanovttau bhybhognubhtaya //MU_5,67.18// antassagena rahito yadvat salilakhayo / sambandhas tadvad evntar asago dehadehino //MU_5,67.19// antassagena rahitas sambandho jalakhayo / jadehadehino caiva pratibimbmbhasos tath //MU_5,67.20// sthit sarvatra savitti uddh savedyavarjit / dvitvopalchit tv any dussavittir na vidyate //MU_5,67.21// adukham eti dukhatvam antassavedant sphuam / sthur bhavati vetlo vetlatvena bhvita //MU_5,67.22// asambandho hi sambandho bhavaty antarvinicayt / svapngansuratavat sthuvetlabhagavat //MU_5,67.23// asatpryo hi sambandho yath salilakhayo / tathaiva mithy sambandha arraparamtmano //MU_5,67.24// antassaga vin nmbu khghtai pramuhyate / tmntassagarahito dehadukhair na dahyate //MU_5,67.25// dehabhvanayaivtm dehadukhavae sthita / tattygena tato mukto bhavatti vidur budh //MU_5,67.26// antassagavihnatvd dukhavanty aga no yath / pattrmbpaladri liny api parasparam //MU_5,67.27// antassagena rahit ynti nirdukhat parm / li api tathaivtm dehendriyamansy alam //MU_5,67.28// antassago hi sasre sarve nma dehinm / jarmaraamohn tar bjakraam //MU_5,67.29// antassasagav jantur magnas sasrasgare / antassasagamuktas tu tras sasrasgart //MU_5,67.30// antassasagavac citta atakham ihocyate / antassasagarahita vilna cittam ucyate //MU_5,67.31// bhagnasphaikavad viddhi manas saktam apvanam / abhagnasphaikbhsam asakta viddhi vai mana //MU_5,67.32// asakta nirmala citta mukta sasry api sphuam / sakta tu drghatapas yuktam apy atibandhavat //MU_5,67.33// antassakta mano baddha mukta saktivivarjitam / antassasaktir evaika kraa bandhamokayo //MU_5,67.34// antassasaktimuktasya kurvato 'pi na kartt / sukhadukhavati svapne sambhramonmukhat yath //MU_5,67.35// citte kartari karttvam adehasypi vidyate / svapndv iva vikubdhasukhadukhadamayam //MU_5,67.36// akartari manasy antar akarttva sphua bhavet / nyacitto hi purua kurvann api na cetati //MU_5,67.37// cetas ktam pnoi cetas na kta na tu / na kvacit kraa deho na cittam api kart vai //MU_5,67.38// asasaktam akartr eva kurvad eva mano vidu / na karmaphalabhokttvam asakta pratipadyate //MU_5,67.39// brahmahatyvamedhbhym asasakto na lipyate / drasthakntsasaktaman kryair ivgragai //MU_5,67.40// antassasaktinirmukto jvo madhuravttimn / bahi kurvann akurvan v kart bhokt na hi kvacit //MU_5,67.41// antassasaktimukta yan manas syt tad akartkam / tad viyukta pranta tat tad yukta tad alepakam //MU_5,67.42// tat syt sarvapadrthn lin nicita bahi / sarvadukhakar krrm antassakti vivarjayet //MU_5,67.43// virahitam alam antassagadoea ceta amam upagatam dya vyomavan nirmalbham / sakalakalanamuktentmanaikatvam eti sthiram alinibham ambho vrivlinle //MU_5,67.44// antassagavicro nma sarga aaaitamas sarga rma: kdo bhagavan saga ka ca bandhya vai nm / ka ca mokya kathita katha caia cikitsyate //MU_5,68.1// vasiha: dehadehivibhgaikaparityge na bhvan / dehamtre tu vivsas sago bandhrha ucyate //MU_5,68.2// anantasytmatattvasya saparyantavinicaye / yat sukhrthitvam antas sa sago bandhrha ucyate //MU_5,68.3// sarvam tmedam akhila ki vchmi tyajmi kim / ity asagasthiti viddhi jvanmuktatanusthitm //MU_5,68.4// nham asmi na cnyo 'sti m bhavantu bhavantu v / sukhny asakta ity anta kathyate muktibh nara //MU_5,68.5// nbhinandati naikarmya na karmapraktehita / susamo ya phalatyg so 'sasakta iti smta //MU_5,68.6// tmatattvaikanihasya harmaravaa mana / yasya nyty asakto 'sau jvanmukta ca kathyate //MU_5,68.7// sarvakarmaphaldn manasaiva na karma / nipua ya paritygas so 'sasaga iti smta //MU_5,68.8// asasagena sakal ce nnvijmbhit / cikitsit bhavanty aga reyas sampdayanti ca //MU_5,68.9// sasaktivaatas sarve vitat dukharaya / praynti atakhatva vabhrakaakavkavat //MU_5,68.10// rajjukaghanaghro yad gantry pathi gardabha / bhra vahati bhttm tat sasaktivijmbhitam //MU_5,68.11// tavttapakleam ekadeaniaay / tarur vahati yat tanv tat sasagavijmbhitam //MU_5,68.12// dharvivaranirmagno yat ka pitgaka / kioti vikala kla tat sasagavijmbhitam //MU_5,68.13// drvkurathra kirtaarapay / jahti yan mgo deha tat sasagavijmbhitam //MU_5,68.14// vruttada yt lyante yat puna puna / nnvigatasacrs tat sasaktivijmbhitam //MU_5,68.15// rastalarasyogt tagulmalatdaya / janayanti yad kra tat sasaktivijmbhitam //MU_5,68.16// utpatyotpatya lyante taragii taragavat / bhtni yad anantni tat sasaktivijmbhitam //MU_5,68.17// ntaivnantasak padrthaatasakul / yat sasranad matt tat sasaktivijmbhitam //MU_5,68.18// saktir hi dvividh prokt vandhy vandy ca rghava / vandhy sarvatra mhn vandy tattvavid nij //MU_5,68.19// tmatattvvabodhena hn dehdivastuj / bhyassasrad saktir dh vandhyeti kathyate //MU_5,68.20// tmatattvvabodhena satyabht vivekaj / vandy hi kathyate saktir bhyassasravarjit //MU_5,68.21// akhacakragadhasto deho vividhayehay / vandyasasaktivaata paripti jagattrayam //MU_5,68.22// anrata nirlambe vyomavartmani pnthatm / vandyasasaktivaata karoti ravir anvaham //MU_5,68.23// mahkalpasamdhnadhrakalpitakalpanam / vandyasasaktivaato brhma sphurati vai vapu //MU_5,68.24// llay lalanlnanilna bhtibhitam / vandyasasaktivaata arra kara sthitam //MU_5,68.25// vijtagatayas siddh lokapls tathetare / vandyasasaktivaatas tihanti jagat gae //MU_5,68.26// dhatte arrayantraugham anyeya bhtasantati / vandhyasasaktivaato jarmtivivartitam //MU_5,68.27// mana patati bhogeu gdhro msalavev iva / vandhyasaktivad eva vyarthay rasyaakay //MU_5,68.28// sasaktivaato vti vyur bhuvanakoare / pacabhtni tihanti vahatya jagatsthiti //MU_5,68.29// divi dev bhuvi nar ptle bhogino 'sur / brahmodumbaraphale sphuranmaakavat sthit //MU_5,68.30// jyante ca mriyante ca nipatanty utpatanti ca / bhtny avirata bhyo nirjharmbuka iva //MU_5,68.31// parasparanigrg janat jyajarjar / sambhrnt prabhramaty aga ra param ivmbare //MU_5,68.32// nakatracakra gagane kammaakasantatam / sphuraty vartavttyaiva ptlagajalaughavat //MU_5,68.33// ptotptadajra klablakakandukam / adypi na jahtndur jaimn malina vapu //MU_5,68.34// nnyugaparvartadukhlokanakarkaam / na lunti manaaa divi grvamaalam //MU_5,68.35// vsanmtravaata pare vyomani kenacit / idam racita citra vicitra paya rghava //MU_5,68.36// manassagaikaragea nye vyomni jaganmayam / yad ida racita citra na tat satya kadcana //MU_5,68.37// sasaktamanasm asmin sasre vyavahrim / atti t arri tny agniikh yath //MU_5,68.38// parisaktamater dehn sikat patyur ambhasm / ka akta parisakhytu paramugaa tath //MU_5,68.39// muktlaty gagy meror pdamastakam / taragamukt gayante na dehs saktacetasa //MU_5,68.40// sasaktacittam ynti sarv dukhaparampar / jaakallolavalit mahnadya ivmbudhim //MU_5,68.41// sasaktamanasm et ramyntapurapaktaya / racit rauravvciklastrdinmik //MU_5,68.42// saktacitta jana dukhaukam indhanasacayam / jvalat narakgnn viddhi tena jvalanti te //MU_5,68.43// dukhajlam ida rma yat kicij jagatgatam / sasaktamanasm arthe tat sarva parikalpitam //MU_5,68.44// manassasagadharmiy bhrabhtaarray / kayodayadarthiny sarva tatam avidyay //MU_5,68.45// asasagena bhogn sarv rma vibhtaya / para vistram ynti prvva mahpag //MU_5,68.46// antassasagam agnm agra viddhi rghava / anantassagam agn viddhi rma rasyanam //MU_5,68.47// sasagenntarasthena dahyate praktis svayam / svaphalotthenaiakk pvakena yathauadhi //MU_5,68.48// sarvatrsaktam aktam anantam iva sasthitam / asakalpa sadbhsa sukhyaiva mano bhavet //MU_5,68.49// vidydi prodayam gatena kaya tv avidyviaya gatena / sarvatra sasaktivivarjitena svacetas tihati yas sa mukta //MU_5,68.50// sasagavicrayogo nma sarga ekonasaptatitamas sarga vasiha: sarvad sarvasasthena sarvea saha tihat / sarvakarmaratenpi mana krya vijnat //MU_5,69.1// na saktam iha cintsu na cesu na vastuu / nke npy adhobhge na diku na latsu ca //MU_5,69.2// na bahir vipulbhoge na caivendriyavttiu / nbhyantare na ca pre na mrdhani na tluni //MU_5,69.3// na bhrmadhye na nsnte na mukhe na khatrake / nndhakre na cbhse na csmin hdaymbare //MU_5,69.4// na jgrati na ca svapne na suupte na nirmale / nsite na ca v pte raktdau abale 'pi ca //MU_5,69.5// na sthire na cale ndau na madhye netaratra ca / na dre nntike nge na padrthe na ctmani //MU_5,69.6// na abdaspararpeu na mohnandavttiu / na gamgamacesu na klakalansu ca //MU_5,69.7// kevala citi viramya kicic cetyvalambata / sarvatra nrasam iva tihatv tmarasa mana //MU_5,69.8// tatrastho vigatsago jvo 'jvatvam gata / vyavahram ima sarva m karotu karotu v //MU_5,69.9// akurvan vpi kurvan v jvas svtmaratikriym / kriyphalair na sambandham yti kham ivmbudai //MU_5,69.10// atha v tam api tyaktv cetya ntacidghana / jvas tihatu santa jvalan mair ivtmani //MU_5,69.11// nirvam tmani gatas satatodittm jvo bhuvi vyavaharann api rmabhadra / nsagam eti gatasagatay phalena karmodbhavena hasatva ca deham rt //MU_5,69.12// statikasamcrayogopadeo nma sarga saptatitamas sarga vasiha: asasagasukhadhynasasthitair vidittmabhi / vyavahribhir apy antar vtaokair avasthitam //MU_5,70.1// prakubdhkubdhadehasya visavedanasavida / antaprasya vadane rr indor iva lakyate //MU_5,70.2// cetyahnacidlambi mano yasya gatajvaram / tenmbu katakeneva janat samprasdati //MU_5,70.3// nityam tmadglno jas svastha cacalo 'pi san / kubdho dyata evsau pratibimbrkavan mudh //MU_5,70.4// tmrm mahtmna prabuddh paramoday / bahi pichgrataral antar merur ivcal //MU_5,70.5// cittam tmatvam yta sukhadukhnurajanm / nopaiti ragasayoga masas sphaiko yath //MU_5,70.6// sasradir udit jtalokaparvaram / na rajayati saccitta jalalekh yathmbujam //MU_5,70.7// tmadhynamayo 'dhyn prabodha param gata / kalanmalanirmuktas tv asakta iti kathyate //MU_5,70.8// tmrmatay jvo yty asasaktatm iha / tmajnena sasagas tanutm eti nnyath //MU_5,70.9// jgraty eva suuptastho jvo bhavati rghava / asy di gatadvandvo nitynastamayodaya //MU_5,70.10// atra prauhim upytas turyatm eti pvanm / parimavad indur amvasyrkatm iva //MU_5,70.11// cittve cetyadahne y sthiti kacetasa / socyate ntakalan jgraty eva suuptat //MU_5,70.12// t ca suptadam etya jvan vyavaharan nara / sukhadukhavaratrbhir na kadcana kyate //MU_5,70.13// jgraty eva suuptastho ya karoti jagatkriym / ta yantraputrakam iva nyti sukhadukhadk //MU_5,70.14// cittasya bdhik saktir bhvbhvopatpad / tmatm gate citte kasya ki bdhate katham //MU_5,70.15// suuptabuddhi karmi prvahevkahelay / kurvan na badhyate jvo jvanmuktatay sthita //MU_5,70.16// sauupt vttim ritya kuru m kuru vnagha / karma praktihevkavad upagata svakam //MU_5,70.17// ndna na parityga karmao jya rocate / tihanty adhigattmno yathprptnuvartina //MU_5,70.18// kurvann api na kartsi suuptaikasthay dhiy / akartpi ca kartsi yathecchasi tath kuru //MU_5,70.19// yath na kicit kalayan macake spandate iu / tath phaldy akalayan kuru karmi rghava //MU_5,70.20// acetyacitpadasthatvj jgraty api suuptadh / yad yat karoti labdhtm tasmis tasya na kartt //MU_5,70.21// dam sdya sauupt svavidaiva vivsana / antatalatm eti jo rasena yath a //MU_5,70.22// suuptastho mahtej ghran prendubimbavat / samas sarvsv avasthsu bhavaty adrir yathartuu //MU_5,70.23// suuptasastho dhrtm bahir yti lolatm / kriysu nntar bhkampapraspandita ivcala //MU_5,70.24// suuptvasthito bhtv deha vigatakalmaa / ghtayv atha v drgha kla dhraya ailavat //MU_5,70.25// eaiva rma sauupt sthitir abhysayogata / prauh sat turyam iti kathit tattvakovidai //MU_5,70.26// nandamaya evtra prakasakalmaya / atyantstagataman bhavati jo mahodaya //MU_5,70.27// atrastho ja pramudita paramnandaghrita / llm ivem racan ssrm anupayati //MU_5,70.28// vtaokabhayyso gatasasrasambhrama / turyvasthm uprho bhya patati ntmavn //MU_5,70.29// prptu sv padav puy yatnavantam ima janam / ailasastha ivdhasstha hasan payati dhradh //MU_5,70.30// asy tu turyvasthy sthiti prpyvininm / nandaikntalnatvd annandapada gata //MU_5,70.31// annandamahnanda kalttas tato 'pi hi / mukta ity ucyate yog turyttapada gata //MU_5,70.32// parigalitasamastajanmapas sakalavihnamanomaybhimna / paramarasamay prayti satt jalagatasaindhavakhaavan mahtm //MU_5,70.33// sasagacikitsopadeo nma sarga ekasaptatitamas sarga vasiha: yvat turyaparmaras tvat kevalatpadam / jvanmuktasya viayo vacas ca raghdvaha //MU_5,71.1// ata rdhva sadehn muktn vacas tath / viayo na mahbho puru ivmbaram //MU_5,71.2// s hi virntipadav drebhyo 'pi davyas / gamy videhamuktn khalekheva nabhasvatm //MU_5,71.3// suuptvasthay kacit kla bhuktv jagatsthitim / turyatm etya tadanu paramnandaghrit //MU_5,71.4// turytt da tajj yath ynty tmakovid / tathdhigaccha nirdvandva pada raghukulodvaha //MU_5,71.5// suuptvasthay rma bhava savyavahravn / citrendor iva te na sta kayodvegv arindama //MU_5,71.6// arrasanniveasya kaye sthairye ca savidam / m gha bhramo hy ea arram iti jmbhate //MU_5,71.7// dehanena ko 'rthas te ko 'rthas te dehasasthay / bhava tva praktrambhas tihatv ea yathsthitam //MU_5,71.8// jtavn asi tat satya buddhavn asi tat padam / prptavn asi rpa sva vioko bhava bhtaye //MU_5,71.9// psitnpsitatyakta tallokaobhay / andhakrtapmbhodamukta kham iva obhase //MU_5,71.10// manas tavtm sampanna ndhas samanudhvati / yogamantratapassiddha purua khd ivvanim //MU_5,71.11// iha uddh cid evsti prvravivarjit / aya so 'ham ida tan me iti te mstu vibhrama //MU_5,71.12// tmeti vyavahrrtham abhidh kalpit vibho / nmarpdibheds tu dram asmd ala gat //MU_5,71.13// jalam eva yathmbhodhir na taragdika pthak / tmaiveda tath sarva na bhtaughdika pthak //MU_5,71.14// yath samastj jaladher jald anyan na labhyate / tathaiva jagatas sphrd tmano 'nyan na labhyate //MU_5,71.15// aya so 'ham iti prja kva karoi vyavasthitim / ki tat tva ki ca v te syt ki na tva ki ca v na te //MU_5,71.16// na dvitvam asti no dehas sambandho na ca tai cita / sambhavaty akalaky bhnor iva tamapaai //MU_5,71.17// dvitvam abhyupagamypi kathaymi tavrihan / dehdibhis sadbhir api na sambandho vibhor bhavet //MU_5,71.18// chytapaprasarayo prakatamasor yath / na sambhavati sambandhas tath vai dehadehino //MU_5,71.19// yath toayor nitya parasparaviruddhayo / na sambhavati sambandho rma dehtmanos tath //MU_5,71.20// avinbhvitrthas tu sambandha katham etayo / jaacetanayor dehadehinor anubhyate //MU_5,71.21// cinmtretman dehas sambaddha iti y kath / sai duravabodhotth dvgnau jaladhr yath //MU_5,71.22// satyvalokanenai mithydir vinayati / avalokanay samyag tape jaladhr yath //MU_5,71.23// cidtm nirmalo nityas svvabhso nirmaya / dehas tv anityo malavs tena sambadhyate katham //MU_5,71.24// spandam yti vtena bhtair pvarkta / dehas tena na sambandho mang eva mahtmana //MU_5,71.25// siddhe dvitve 'pi dehasya na sambandhasya sambhava / dvitvsiddhau tu sumate kalanaived kuta //MU_5,71.26// ity etad eva tat satyam atraivga sthiti kuru / na bandho 'sti na moko 'sti kadcit kasyacit kvacit //MU_5,71.27// sarvam tmamaya ntam ity eva pratyaya sphuam / sabhybhyantara rma sarvatra dhat naya //MU_5,71.28// sukh dukh ca mho 'smty et durdayas smt / su ced vastubuddhis te tac cira dukham eyasi //MU_5,71.29// ya krama ailatayo kaueyopalayos tath / smya prati sa evokta paramtmaarrayo //MU_5,71.30// yath toayor aikya kathsv api na dyate / jaaprakayo leo na tathtmaarrayo //MU_5,71.31// yath tejastimirayor na sambandho na tulyat / atyantabhinnayo rma tath hy tmaarrayo //MU_5,71.32// deha calati vtena tenaivyti gacchati / abda karoti tenaiva dehanvilsin //MU_5,71.33// abda kacaatapryas sphuraty antas samrae / yath prajyate vad deharandhrt tathaiva hi //MU_5,71.34// kannikparispanda cakusspanda ca mrutt / indriyasphuraa caiva savit kevalam tmana //MU_5,71.35// kopalakuydau sarvatrtmada sthit / pratibimbam ivdare citta eva ca dyate //MU_5,71.36// arrlayam utsjya yatra cittavihagama / svavsanvad yti tatraivtmnubhyate //MU_5,71.37// yatra pupa tatra gandhasavidas sasthit yath / yatra citta hi tatrtmasavidas sasthits tath //MU_5,71.38// sarvatra sthitam kam dare pratibimbate / yath tathtm sarvatra sthita cetasi dyate //MU_5,71.39// apm avanata sthnam spada bhtale yath / antakaraam evtmasavidm spada tath //MU_5,71.40// satysatya jagadrpam antakaraabimbit / tmasavit tanotdam lokam iva sryabh //MU_5,71.41// antakaraam evta kraa bhtasastau / tm sarvtigatvt tu kraa sad akraam //MU_5,71.42// avicraam ajna maurkhyam hur mahdhiya / sasrasastau sram antakaraakraam //MU_5,71.43// asamyakprekan mohc cetas satt ghtavat / sammohabjakaik tamo 'rkadravad iva //MU_5,71.44// yathbhttmatattvaikaparijnena rghava / asattm ety ala ceto dpeneva tama kat //MU_5,71.45// sasrakraam atas svaya ceto 'vicrat / jvo 'ntakaraa citta mana cetydinmakam //MU_5,71.46// rma: ets saj prabho bahvya cetaso rhim gat / katham ity eva kathaya mayi mnada siddhaye //MU_5,71.47// vasiha: sarve bhv ime nityam tmatattvaikarpia / citrs taragakaka jalaikakalit yath //MU_5,71.48// tm spandaikarptm sthitas teu kvacit kvacit / tarageu viloleu payo vyommala yath //MU_5,71.49// kvacid aspandarptm sthitas teu mahevara / taragatvam ayteu jalabhvo jalev iva //MU_5,71.50// tatropaldayo bhv alol tmani sthit / surphenavad utspand lols tu purudaya //MU_5,71.51// tatra teu arreu sarvaaktitaytman / kalitjnakalan tenjnam asau rita //MU_5,71.52// tad ajnam ananttmarita jva ucyate / sa sasr mahmohamypajarakujara //MU_5,71.53// jvanj jva ity ukto 'hambhva cpy ahantay / buddhir nicyakatvena sakalpakalann mana //MU_5,71.54// prakti praktatvena deho digdhatay sthita / jaa praktibhvena cetanas svtmasattay //MU_5,71.55// jajaador madhye yat tattva pramtmikam / tad etad eva nntva nnsajbhir gatam //MU_5,71.56// eva svarpa jvasya bhadrayakdiu / bahudh bahuu prokta vednteu kilnagha //MU_5,71.57// anyais tv etsu sajsu kuvikalpakutrkikai / mohya kevala mhair vyartham arth prakalpit //MU_5,71.58// evam ea mahbho jvas sasrakraam / mkentivarkea dehakeneha ki ktam //MU_5,71.59// dhrdheyayor ekanennyasya naat / yath tath arrdine ntmani naat //MU_5,71.60// ekapararase ke raso naiti yath kayam / yti pararasa crkaramijlntara yath //MU_5,71.61// arrasakaye deh na kaya yti kasyacit / nirvsana cet tad vyomni tihaty tmapade tath //MU_5,71.62// dehane vinao 'smty eva yasymater bhrama / mtus stanatat tasya manye vetla utthita //MU_5,71.63// yasya hy tyantiko nas syd asv uditas smta / cittano hi nas syt sa moka iti kathyate //MU_5,71.64// mto naa iti proktam anyais tac ca m na sat / sa deaklntarito bhtv bhyo 'nubhyate //MU_5,71.65// ihohyate janair oghataragntas tair iva / maraavyapadet tu deaklatirohitai //MU_5,71.66// vsanvalito jvo yty utsjya arrakam / kapir vanataru tyaktv tarvantaram ivsthita //MU_5,71.67// punas tad api santyajya prayty anyad api kat / anyasmin vitate dee kle 'nyasmi ca rghava //MU_5,71.68// ita ceta ca nyante jv vsanay svay / cira tadupajviny dhrtadhtryeva blak //MU_5,71.69// vsanrajjuvalit jr parvatakukiu / jarayanty atidukhena jvita jvajvak //MU_5,71.70// jarahajagadupohadukhabhr pariatajarjarajvit vasantya / hdayajanitavsannuvtty narakabhare janat cira patanti //MU_5,71.71// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_5,71.72// sasryupadeo nma sarga dvisaptatitamas sarga vasiha: dehe jte na jto 'si dehe nae na nayasi / tvam tm nikalaktm dehas tava na kacana //MU_5,72.1// ya kuabadaranyyo y ghakasasthiti / tatraikasmin kate ke dve iti vyarthakalpan //MU_5,72.2// vinini vinae 'smin dehe sv sthitim gate / vinaymti ya khed ta dhig astv andhacetanam //MU_5,72.3// ydo ramirathayos snehodvegavivarjita / sambandhas tdo dehacittendriyasukhai cita //MU_5,72.4// gatetaretarpekas sarapakopalmbhasm / yath rghava sambandhas tath dehendriytmanm //MU_5,72.5// ydo 'bdhidhardyn niricchparidevana / sayogo viprayoga ca tdo dehadehinm //MU_5,72.6// yath kalpitavetlavikrabhayabhtaya / mithyaiva kalpit ete tath snehasukhdaya //MU_5,72.7// bhtapacakasampid racit janat pthak / ekasmd eva viapd vicitr iva putrik //MU_5,72.8// khetarat khanare kicid anyan na vidyate / bhtapietarad dehe kicid anyan na vidyate //MU_5,72.9// bhtapacakavikobhanotpdeu he jan / harmaravidn ki bhavanto vaa gat //MU_5,72.10// ko nmtiaya pus strnmny aparanmni v / kevale bhtasaghte prodbhte 'rjunavtavat //MU_5,72.11// sanniveavaicitryam ajnm eva tuaye / tajjn tu yathbhtabhtapacakadaranam //MU_5,72.12// mitha ilputrikayor yathaikopalasasthayo / liayor api no rgas tath cittaarrayo //MU_5,72.13// mtpus ydo 'nyo'nyam ayas sagame bhavet / buddhndriytmamanasm sagame tdo 'stu te //MU_5,72.14// nnyo'nyasnehasambandhabhjana ailaputrik / dehendriytmapr ca kasytra paridevan //MU_5,72.15// ita ceta ca ytni yath saleayaty alam / taragas tajlni tath bhtni bhtakt //MU_5,72.16// sayujyante viyujyante tny abdhijale yath / muktntakalana dehabhtny tmani vai tath //MU_5,72.17// tm cittatay dehabhtny leayan sthita / tny vartavttyntakalanonmuktam ambv iva //MU_5,72.18// prabodhc cittat tyaktv vrajaty tmtmat svayam / svaspandavaato vri tyaktvvartam ivcchatm //MU_5,72.19// tato vivikta bhtaugha dehasaja prapayati / vtaskandhagato jantur vasudhmaala yath //MU_5,72.20// pthagbhtagaa tyaktv dehtto bhavaty aja / para prakam yti sryaknta ivhani //MU_5,72.21// jnty athtmantmna mnameymayojjhitam / mukta kvatayevntas sv savidam anusmaran //MU_5,72.22// tmaikas spandate citkhe vastujlair ivodita / taragakaakallolair anantmbv ambudhv iva //MU_5,72.23// evampryamahbodh vtarg gatainasa / jvanmukt carantha mahsattvapada gat //MU_5,72.24// yath kacanti vividhair mairatnair mahormaya / nirastavsana citrair vyavahrair narottam //MU_5,72.25// na klakair jaladhir na rajobhir nabhastalam / na mlyati nijair lokavyavahrair ihtmavn //MU_5,72.26// gatair abhygatais svacchair malinai capalair jaai / na rgo nmbudher dveo bhogai cdhigattmana //MU_5,72.27// yan manomanana kicit samagre jagati sthitam / tac cetyonmukhacittattvavilsollasana vidu //MU_5,72.28// yad aha yac ca bhtdi klatritayabhvi yat / dyadaranasambandhavistras tad vijmbhate //MU_5,72.29// yad dya tad asat sad v dim ekm upritam / anyat tv alepaka tasmd dharaokadae kuta //MU_5,72.30// asatyam evsatya hi satya satya sadaiva hi / satysatyam asad viddhi tadartha ki vimuhyasi //MU_5,72.31// asamyagdarana tyaktv samyak paya sulocana / na kvacin muhyati prauhas samyagdaranavn iha //MU_5,72.32// dyadaranasambandhe yat sukha pramrthikam / anubhtimaya tasmt para brahmeti kathyate //MU_5,72.33// dyadaranasambandhasukhasavid anuttam / dadty ajya sasra jya moka sukhoday //MU_5,72.34// dyadaranasambandhasukham tmavapur vidu / tad dyvalita baddha tanmukta muktam ucyate //MU_5,72.35// dyadaranasambandhasukhasavid anmay / kaytiayamukt cet tan muktis socyate budhai //MU_5,72.36// dyadaranasambandhe ynubhtis svagocar / dyadarananirmukt tm lambya bhavbhava //MU_5,72.37// sauupt dir e hi yty eva samprakatm / eva ca yti turyatvam eva muktir iti smt //MU_5,72.38// dyadaranamukty yukty paray dhiy / dyadaranasambandhasavidy asy tu rghava //MU_5,72.39// ntm sthlo na caivur na pratyako na cetana / ncetano na ca jao na caivsan na sanmaya //MU_5,72.40// nha nnyo na caivaiko nneko npy anekavn / nbhyastho na drastho naivsti na ca nsti ca //MU_5,72.41// nprpyo npi ca prpyo na csarvo na sarvaga / na padrtho npadrtho npactm na paca ca //MU_5,72.42// yad ida dyat prpta manaahendriyspadam / tadatta pada yat syt tan na kicid ivehitam //MU_5,72.43// yathbhtam ida samyag jasya sampayato jagat / sarvam tmamaya vidvan nsty antmamaya kvacit //MU_5,72.44// khinyadravaaspandasvvakvalokane / tmaiva sarva sarveu bhvryanilakhgniu //MU_5,72.45// sattaivsti na vastn yay nma vin cit / vyatirikta tato 'stti viddhi pronmattajalpitam //MU_5,72.46// eko jaganti sakalni samastaklakalpakramntaragatni gatgatni / tmaiva netarakalkalansti kcid itthammatir bhava bhavtigato mahtman //MU_5,72.47// mukhyasvarpopadeo nma sarga trisaptatitamas sarga vasiha: evavicray dy dvaitatygena rghava / svo bhva prpyate tajjais tajjai cintmair yath //MU_5,73.1// athemm apar di u rmnay yath / drakyasy tmnam acala bhaviyasi ca divyadk //MU_5,73.2// aha kham aham dityo dio 'ham aham apy adha / aha daity aha dev ail cham aha maha //MU_5,73.3// tamo 'ham aham abhri bhsamudrdika tv aham / rajo vyur athgni ca jagat sarvam ida tv aham //MU_5,73.4// jagattraye 'ha sarvatra sa tmaiva kila sthita / ko 'ha kim anyad iha hi dvitvam ekasya kdam //MU_5,73.5// iti nicayavn antar nnam tmatay jagat / payan haravidbhy nvaa paribhyate //MU_5,73.6// manmaye 'smin kila jagaty akhile sasthite 'nagha / kim tmya para ki syt kamalekaa kathyatm //MU_5,73.7// ki tajjavyatirekea vidyate yad upgame / haram etu vida v vine jo jaganmaya //MU_5,73.8// ahakradv ete sttvike dve vinirmale / tattvajnt pravartete mokade pramrthike //MU_5,73.9// paro 'us sakalttarpo 'ha tv ity ahakti / pratham sarvam evham ity anyokt raghdvaha //MU_5,73.10// ahakradg any tu tty vidyate 'nagha / deho 'ham iti t viddhi dukhyaiva na ntaye //MU_5,73.11// atha vaitat trayam api tyaktv sakalasiddhaye / yatheccha tad uplambya tihvaabdhatatpada //MU_5,73.12// sarvttasvarpo 'pi sarvasatttigo 'pi ca / svasattpritajagad asty evtm prakaka //MU_5,73.13// svnubhtyaiva payu sa evsi sadodita / saaya hdayagranthi tyaja tattvavid vara //MU_5,73.14// ntmsty anumay rma na cptavacandin / sarvad sarvath sarva sa pratyaknubhtita //MU_5,73.15// yad ida darana spanda kicid yat saviddy api / tat sarvam tm bhagavn dyadaranavarjita //MU_5,73.16// na san nsad asau devo nur npi mahn asau / npy etayor dor madhya sa eveda ca sarvaa //MU_5,73.17// sa eveda ca vadati sa ca vaktu na yujyate / na tadanyad ida naitat paya mym anmaym //MU_5,73.18// ntmyam ayam apy tm sajbheda iti svayam / tenaiva sarvagatay akty svtmani kalpita //MU_5,73.19// sasthitas sa hi sarvatra triu kleu bhsura / skmatvt sumahattvc ca kevala na vibhvyate //MU_5,73.20// satsv anantapadrtheu jvatvenbhibimbati / tm puryaakdare svabhvavaatas svata //MU_5,73.21// puryaakodayd eva svayam tmnubhyate / sarvad sarvasastha khe ghanaspandd ivnila //MU_5,73.22// cidtm sarvago vyp na kvacin nma na sthita / yadvat sarvapadrthn satt tadvan mahevara //MU_5,73.23// sati puryaake tasmi jvas sphurati nopala / sati vyv iva rajas sati dpa ivekaam //MU_5,73.24// iya puryaakasyecch svtmany evtmani sthite / sati sphuraty abhyudite bhnv iva janaia //MU_5,73.25// yadi srye sthite vyomni tadvaoditasasthiti / nayati vyavahro 'ya bhsvata kim upgatam //MU_5,73.26// yady tmani sthite deve tatsattlabdhasasthiti / deho nam upyti tat kim unnaam tmana //MU_5,73.27// na jyate na mriyate nbhivchati nojjhati / na mukto na ca baddho 'yam tm sarvasya sarvad //MU_5,73.28// tmvabodhbhyudit nirtmany tmat gat / sarparajjubhramkr bhrntir dukhya kevalam //MU_5,73.29// anditvn na jto 'yam ajtatvn na nayati / tmtmavyatirikta tu nbhivchaty asambhavt //MU_5,73.30// dikkldyanavacchedn na baddho 'ya kadcana / bandhbhve 'py amuktis syd amokas tena sa smta //MU_5,73.31// evaguaviio 'yam tm sarvasya rghava / avicravan mho loko 'ya pariroditi //MU_5,73.32// samyaglokiteaprvparajagatkrama / m oka gaccha sumate maurkhyopahatalokavat //MU_5,73.33// dve eva kalane tyaktv mokabandhtmike sad / vidu vyavahartavya yantreevtmamaunin //MU_5,73.34// na moko nabhasa phe na ptle na bhtale / moko hi ceto vimala samyagjnvabodhitam //MU_5,73.35// sakalsv asasakty yas svaya cetasa kaya / sa mokanmn kathitas tattvajair tmadaribhi //MU_5,73.36// yvat prabodho vimalo noditas tvad eva sa / maurkhyadnatay rma bhakty moko 'bhivchyate //MU_5,73.37// cira prabodham sdya citte 'vitatat gate / daa mok na vchyante kim utaiko hi mokaka //MU_5,73.38// aya mokas tv aya bandha pelav kalanm imm / parityajya mahtyg tva tvam eva bhavbhava //MU_5,73.39// parigalitavikalpat praytas sagarasutaughanikhtamekhalkam / avanivalayam antarastasaga ciram anuplaya sarvadoditar //MU_5,73.40// tmavicro nma sarga catussaptatitamas sarga vasiha: llaypayati vapu kalantmani jyate / ramyasypayato vaktra hdi daurpyadhr iva //MU_5,74.1// tadvad iyam yt mahat medurodar / my madamahaktis sursvdalavd iva //MU_5,74.2// taynay vikriy tadatadbhvabhtay / ida sampannam akhila tpd iva marau paya //MU_5,74.3// mano buddhir ahakro vsan cendriyy api / evakalpitanmkas sphuraty tmbdhir ambubhi //MU_5,74.4// citthakrayor dvitva vacasy asti na vastuta / yac citta sa hy ahakro yo 'hakro mano hi tat //MU_5,74.5// vyatirikta himc chauklyam iti sakalpyate yath / mudhaiva kalpyate bheda citthakrayos tath //MU_5,74.6// mano'hakrayor antar dvayor ekatarakaye / ke dve eva hi yath paaauklye paakaye //MU_5,74.7// tucch mokadhiya tyaktv bandhabuddhi tathaia / suvairgyavivekbhy kevala kapayen mana //MU_5,74.8// moko me 'stv iti cint cej jt tad vyutthita mana / mananotke manasy uccair vapur doya kevalam //MU_5,74.9// tmany atte sarvasmt sarvarpe 'tha v tate / ko bandha ka ca v moko nirmla manana kuta //MU_5,74.10// vyus spandanadharmatvd yad lagati dehake / tad sphurati hastgarasanpallavval //MU_5,74.11// pdape pallavare clayaty anilo yath / tathaivgval vyur dehe saclayaty alam //MU_5,74.12// cit sarvavypin skm na cal na ca clyate / na svatas spandam yti devcala ivnilai //MU_5,74.13// pratibimbitasarvrth kevala svtmani sthit / prakayati bodhena jagantmni dpavat //MU_5,74.14// tatra ko 'ya mudh moho bhavatm atidukhada / aya so 'ha mamgni mameda ceti durdhiym //MU_5,74.15// anicchalolatvn nunnadadrvarivat / jatvakarttvabhokttvakriy samupalabhyate //MU_5,74.16// tatryam tm sammant bhokt karteti jyate / mudhaivjnatpotth mgateva vsan //MU_5,74.17// ajtai manomattamga viayatarulam / asatyaiva hi satyeva mgateva karati //MU_5,74.18// vijt satyarpeya na yti palyate / vipramadhyt parijt yath calakanyak //MU_5,74.19// avidy samparijt na mana parikarati / mgat parijt tarula npakarati //MU_5,74.20// paramrthvabodhena samla rma vsan / dpenevndhakrarr galaty loka eti ca //MU_5,74.21// nsty avidyeti sajte nicaye strayuktita / galaty avidy tpena turakaik yath //MU_5,74.22// dehasysya jaasyrthe ki bhogair iti nicay / bhinatty maya jn pajara kesar yath //MU_5,74.23// parikare rma nna parihte hda / pumn gatasaundaryo hldam yti candravat //MU_5,74.24// par talatm eti vidhauta ivcala / nirvti param dhatte prptarjya ivdhana //MU_5,74.25// obhate 'malay lakmy aradva nabhastalam / tmany eva na mty uccai kalpasynta ivrava //MU_5,74.26// bhavaty apetasarambho vamka ivmbuda / tihaty tmani savett pranta iva vridhi //MU_5,74.27// para dhairyam updatte sthairya merur ivcala / rjate svasthay lakmy ntendhana ivnala //MU_5,74.28// bhavaty tmani nirva pranta iva dpaka / dim yti param nara ptmto yath //MU_5,74.29// antardpo ghaa iva madhyajvla ivnala / sphuraddptir mair iva prayty anta prakatm //MU_5,74.30// sarvtmaka sarvagata sarvea sarvanyakam / sarvkra nirkra svam tmna prapayati //MU_5,74.31// hasaty alam atts t pelav divasval / ysu smaraararecapala cittam acchinat //MU_5,74.32// sagaragavinikrnta ntamnamanojvara / adhytmaratir sna prapvanamnasa //MU_5,74.33// nirmakmapakka chinnajanmanibandhana / dvandvadoabhayonmuktas trasasrasgara //MU_5,74.34// prptnuttamavirntir labdhlabhyapadspada / anivartipada prpta karmam antam gata //MU_5,74.35// sarvbhivchitrambho na kicid api vchati / sarvnumoditnando na kicid anumodate //MU_5,74.36// na dadti na cdatte na stauti na ca nindati / nstam eti na codeti na tuyati na ocati //MU_5,74.37// sarvrambhaphalatyg sarvopdhivivarjita / sarvsamparityg jvanmukta iti smta //MU_5,74.38// sarvaia parityajya cetas bhava maunavn / dhr niravaeea yath tyaktv payodhara //MU_5,74.39// tath na sukhayaty agasalagn varavarin / yath sukhayati svntam indut nirat //MU_5,74.40// na tathendus sukhayati kahalagno 'pi rghava / nairya sukhayaty antar yath sakalatalam //MU_5,74.41// pupaghrannavalato na tath rjate madhu / yathodramatir maun nairyasamamnasa //MU_5,74.42// na himdrer na muktbhyo na rambhbhyo na candant / na tac candramasa aitya nairyd yad avpyate //MU_5,74.43// api rjyd api svargd apndor api mdhavt / api kntsamsagn nairya parama sukham //MU_5,74.44// tavan nopakurvanti yay tribhuvanariya / s par nirvtis sdho nairyd upalabhyate //MU_5,74.45// karajaparau pary nirvte padam / pupaguccha amataror lambasva niratm //MU_5,74.46// gopada pthiv merus sthur s samudgik / ta tribhuvana rma nairylaktkte //MU_5,74.47// dndnasamhravihravibhavdik / kriy jagati hasyante nirai puruottamai //MU_5,74.48// pada yasya na badhnti kadcit kalan hdi / tktatribhuvana kensv upamyate //MU_5,74.49// idam evstv ida mstu mameti hdi rajan / na yasysti tam tmea tolayanti katha jan //MU_5,74.50// sarvasakaaparyantam asakaamala sukham / saubhgya parama buddher nairyam avalambyatm //MU_5,74.51// na steha tvam n viddhi mithybhrama jagat / vahadrathasthadikcakranemyvartavad utthitam //MU_5,74.52// ki muhyasi mahbho mrkhavat paito 'pi san / mameda tad aya so 'ham ity udbhrntena cetas //MU_5,74.53// tmaiveda jagat sarva nnteha na vidyate / ekarpa jagaj jtv dhrai rma na khidyate //MU_5,74.54// yathbhtapadrthaughadarand eva rghava / paramvsana buddher nairyam adhigamyate //MU_5,74.55// bhvbhvavisavdamuktam dyantayos sthitam / yad rpa tat samlambya padrthn sthiti kuru //MU_5,74.56// nairyadhramanaso myeyam atimohin / palyya yti sasr mg kesario yath //MU_5,74.57// kntm uddmamadan lol vanalatm api / jarjaropalapl ca sama payati dhradh //MU_5,74.58// bhog nnandayanty anta khedayanti na cpada / dyariyo haranty aga na jam adrim ivnil //MU_5,74.59// raktablganasypi jasyodradhiyo mune / kaaa khaat ynti manasi smarasyak //MU_5,74.60// rgadveais svarpajo nvaa parikyate / spara evsya naitbhy kim utkramaa bhavet //MU_5,74.61// samadalatlolavanitdriildiu / ramate naia bhogeu pntho marumahv iva //MU_5,74.62// ayatnopanata sarva llay muktamnasa / bhukte bhogabhara prjas tv lokam iva locanam //MU_5,74.63// kkatlyavat prpt bhogl lalandik / sevitpy aga dhrasya na dukhya na tuaye //MU_5,74.64// samyagdapadrtha ja sukhadukhagat mank / dve vcyv iva ailendra kobha netu na aknuta //MU_5,74.65// helaylokayan bhogn mdur dnto gatajvara / svam eva padam lambya sarvabhtntarasthitam //MU_5,74.66// jas tihati gatavyagra vyagraypi samanvita / jaganti janayann eva brahmevtmaparyaa //MU_5,74.67// patatsu yathkma yathkla yathkramam / sukhadukheu na kobham eti bhbhd tuv iva //MU_5,74.68// majjato 'pi bahujasya rma karmendriyakramai / asaktamanaso nitya na kicid api majjati //MU_5,74.69// kalaky antakalakena procyate hema nnyath / bhvsakty samsakta ukto jantur hi nnyath //MU_5,74.70// arrt pravivikta sva payata pravivekina / vikartitgakasypi na kicit pravikartitam //MU_5,74.71// saktprabhta vimala yaj jta jtam eva tat / na hi bandhu parijta punar ajtat vrajet //MU_5,74.72// sarpabhrntau nivtty na rajjv sarpabhvan / punar eti yath prvnad giritaacyut //MU_5,74.73// na hema tpauddhga svbhsam alam gatam / kardame magnam api sat samdatte mala puna //MU_5,74.74// ke svahdayagranthau na bandho 'sti punar guai / yatnenpi punar baddha kena vnte cyuta phalam //MU_5,74.75// ayachedavicrbhym abhita khaao gatam / pa ca mana caiva sandhtu kasya aktat //MU_5,74.76// vijtym avidyy ka puna parimajjati / parijya vapkn ytr ka prekate dvija //MU_5,74.77// sudhmbhasi yath kradhr vicrn nivartate / sasravsan tadvad dhvicrn nivartate //MU_5,74.78// madhvambuakay tvad viavri prapyate / yvat tan na parijta parijta vihyate //MU_5,74.79// rpalvayayuktpi citraknteva kmin / dravyamtrasamrambht tattvavidbhir vilokyate //MU_5,74.80// yath makusumbhdi striy citre tathaiva hi / jvanty api keoha kas t prati kila graha //MU_5,74.81// anubhto guas svdur api dhavikartanai / na akyate 'nyath kartu tattvlokas tathtmana //MU_5,74.82// paravyasanin nr vyagrpi ghakarmai / tad evsvdayaty antar navasagarasyanam //MU_5,74.83// eva tattve pare uddhe dhro virntim gata / na akyate clayitu devair api sahsurai //MU_5,74.84// paravyasanin nr kena bhartr balyas / vismrit svasakalpakntasagamahotsavam //MU_5,74.85// jagat samarasnantacidlokvalambanam / kena vismryate buddhis tattvajasya mahtmana //MU_5,74.86// samagrasukhadukhbhy vyavahram akhaitam / kurvan gurujanyatto bhartvaurakhedita //MU_5,74.87// yath sakalpakntena bhavaty nandamanthara / vadhloko vyasanavn dukhajlair na khedyate //MU_5,74.88// tath vigalitvidyo vyavahraparo 'pi san / samyagdisamcro mudam ety antar tman //MU_5,74.89// chidyate na nikttgo galadasrur na roditi / dahyate na pradagdho 'pi nao 'pi na vinayati //MU_5,74.90// vyapagatasukhadukhasannipto vidhividhurev api sakaev akhinna / nivasatu sadane purottame v vitatagirau vipine tapovane v //MU_5,74.91// nairyopadeo nma sarga pacasaptatitamas sarga vasiha: janakas sasthito rjye vyavahraparo 'pi san / vigatajvara evntar ankulamatis sad //MU_5,75.1// pitmaho dilpas te sarvrambhaparo 'py alam / vtargatayaivntar bubhuje medin ciram //MU_5,75.2// jvanmuktktir nityam ajo rjyam aplayat //MU_5,75.3// vicitrabalayuddheu vyavahreu bhriu / mndht sucira tihas tyaktavn na para padam //MU_5,75.4// bai ptlaphastha kurvan sv divasasthitim / sadtyg sadsakto jvanmuktapade sthita //MU_5,75.5// namucir dnavdho devadvandvaparas sad / nncravihreu kvacin nntar atapyata //MU_5,75.6// vsavjau tanutyg vtro vitatamnasa / antataman mn cakra surasagaram //MU_5,75.7// kurvan dnavakryi ptlatalaplaka / anapya nirkroa prahldo hldam gata //MU_5,75.8// ambaraikaparo 'py anta ambaraikatayodita / sasraambara rma ambaras tyaktavn idam //MU_5,75.9// asaktabuddhir hari kurvan dnavasagaram / par savidam sdya musalas tyaktavs tanum //MU_5,75.10// sarvmaramukha vahni kriyjlaparo 'py ati / yajalakm cira bhoktu mukta eveha tihati //MU_5,75.11// pyamnas surais sarvais somas samarasaya / kvacid eti na sasagam krnto 'py ambara yath //MU_5,75.12// bhaspatir devagurur drrtha candrayodhy api / caran divi citrehmukta eva vyavasthita //MU_5,75.13// ukro 'mbarataloddyot labdhasarvrthaplaka / nirvikramati kla nayaty asuradaiika //MU_5,75.14// jagadbhtagagni cira sacrayann api / sarvad sarvasacr mukta eva samraa //MU_5,75.15// lokjavajavbhve prodvegrho 'py akhinnadh / brahm samaman rma kapayaty yur yatam //MU_5,75.16// jarmaraayuddhdidvandvapajarallay / caratha cira kla mukto 'pi bhagavn hari //MU_5,75.17// muktenpi trinetrea saundaryatarumajar / dehrdhe dhryate gaur kmukeneva kmuk //MU_5,75.18// muktaypi gale baddho gaury gauras trilocana / suuddha iva muktn gaa aikalmala //MU_5,75.19// guho gahanadhr vras trakdiraakramam / mukto 'pi ktavn sarvajnaratnaikasgara //MU_5,75.20// bhgo raktamsa sva svamtre pravitravn / muktayaiva dhiy rma dhray dhynadhautay //MU_5,75.21// munir muktasvabhvo 'pi jagajjagalakhaakam / nrado vijahrema llay kryalay //MU_5,75.22// jvanmuktaman mn vivmitras svaya prabhu / vedokt makhanirmakriy samadhitihati //MU_5,75.23// dhrayaty avani ea karoty arko dinvalm / yamo yamatva kurute jvanmuktatayaiva hi //MU_5,75.24// anye 'py asmis tribhuvane yakmaranarsur / atao muktat yts santas tihanti sastau //MU_5,75.25// sasthit vyavahreu vividhcradhriu / antartal kecit kecin mh ilsam //MU_5,75.26// parama bodham sdya kecit knanam gat / yath bhgubharadvjavivmitrasahdaya //MU_5,75.27// kecit rjyeu tihanti cchattracmaramlit / yath janakaarytimndhtmagadhdaya //MU_5,75.28// kecid vyomani tihanti dhiyacakrntarasthit / yath bhaspatyuanacandrasryamunvar //MU_5,75.29// kecit surapada yt vimnvalim sthit / yathgnivyuvaruayamatumburunrad //MU_5,75.30// kecit ptlakuhare jvanmukt vyavasthit / yath baisuhotrndhaprahldahldaprvak //MU_5,75.31// tiryagyoniv api sad vartante ktabuddhaya / devayoniv api prja vartante mrkhabuddhaya //MU_5,75.32// sarva sarvea sarvatra sarvath sarvadaiva hi / sambhavaty eva sarvtmany tmantmasvarpii //MU_5,75.33// vidher vicitr niyatir anantrambhamanthar / sanniveavaicitryt sarva sarvatra dyate //MU_5,75.34// vidhir daiva vibhur dht sarvea iva vara / iti nmabhir tmnta pratyakcetana ucyate //MU_5,75.35// asty avastuni vastv anta kcana sikatsv iva / asti vastuny avastv antar mala hemakaev iva //MU_5,75.36// ayukte yuktat yukty prekyam pradyate / ppasya hi bhayl loko dharme rma pravartate //MU_5,75.37// asatye satyat sdho vat parilakyate / nyena dhynayogena vata padam pyate //MU_5,75.38// yan nsti tad udety u deaklavilsata / aak gavanto hi dyante ambarasthitau //MU_5,75.39// ye vajrasrs sudh dyante te kaya gat / kalpasynte yathendvarkadharbdhivibudhdraya //MU_5,75.40// iti payan mahbho bhvbhvabhavakramam / harmaravidehs santyajya samat vraja //MU_5,75.41// asat sad avabhtha sad asac cpi dyate / sthnsthe parityajya tenu samat vraja //MU_5,75.42// muktau rghava loke 'smin na prptis sambhavaty alam / apravtty vivekasya magn hi janakoaya //MU_5,75.43// muktau rghava loke 'smin prptir asti sadaiva hi / pravtty hi vivekasya mukt ca janakoaya //MU_5,75.44// pravivekvivekbhy sulabhlabhyat gat / muktir manakayaprpty viveka tena dpaya //MU_5,75.45// tmvalokane yatna kartavyo bhtim icchat / sarvadukhairacheda tmlokena jyate //MU_5,75.46// nrg nirupsag jvanmukt mahdhiya / sambhavantha bahavas suhotrajanak iva //MU_5,75.47// tasmt tvam api vai rma vivekoditadhradh / jvanmukto vihara bhos samalomakcana //MU_5,75.48// dvividh muktat loke vidyate dehadhrim / sadehaik videhny vibhgo 'ya tayo u //MU_5,75.49// asasagt padrthn manantir hi muktat / saty asaty api dehe s sambhavaty anaghkte //MU_5,75.50// snehasakayam evga vidu kaivalyam uttam / tat sambhavati dehasya bhve cbhva eva ca //MU_5,75.51// yo jvati gatasneha sa jvanmukta ucyate / sasnehajvito baddho mukta eva ttyaka //MU_5,75.52// yatno yatnena kartavyo mokrtha yuktiprvakam / yatnayuktivihnasya gopada dustara bhavet //MU_5,75.53// na tv anadhyavasyasya dukhya vipultmane / tm paravaa kryo moham ritya kevalam //MU_5,75.54// sumahad dhairyam lambya manas vyavasyin / vicraytmantmnam tmana cirasiddhaye //MU_5,75.55// vitatdhyavasyasya jagad bhavati gopadam / vihatdhyavasyasya gopada vai jagad bhavet //MU_5,75.56// yad upagatas sugata para pradhna yad upagato dhruvat npa ca kacit / yad upagat padam uttama mahnta prayatanakarmataror mahphala tat //MU_5,75.57// muktmuktavicro nma sarga asaptatitamas sarga vasiha: brahmaas samupynti jagantmni rghava / sthairya ynty avivekena myanty aga vivekata //MU_5,76.1// jagajjlajalvartavttayo brahmavridhau / sakhytu kena akyante bhs ca trasareava //MU_5,76.2// asamyakprekaa viddhi kraa jagatas sthitau / sasrantv ekntakraa samyagkaam //MU_5,76.3// aya hi rma dupro ghoras sasrasgara / vin yuktiprayatnbhym asmn nma na tryate //MU_5,76.4// aya hi sgara pro mohmbubharaprita / agdhamaravarta kallolkulakoara //MU_5,76.5// prabhramatpuyadiro jvalannarakavava / tvilolalaharir manojalamatagaja //MU_5,76.6// lnajvitasarid bhogaratnasamudgaka / kruddharogoragkra indriyagrhagharghara //MU_5,76.7// paysmin prast rma vcaya crucacal / im mugdhgannmnya ikharkaraakam //MU_5,76.8// chadarpadmarghy netranlotpalkul / dantamuktphalkrs smitaphenopaobhit //MU_5,76.9// keendranlavalay bhrvilsataragit / nitambapulinaspht kahakambuvibhit //MU_5,76.10// lalamaipahy vilsagrhasakul / kakalolaaphar varakcanavluk //MU_5,76.11// evavilolalaharbhmt sasrasgart / uttryate cen magnena tat para paurua bhavet //MU_5,76.12// saty prajmahnvi viveke sati nvike / sasrasgard asmd yo na tro dhig astu tam //MU_5,76.13// aprvram kramya prameyktya sarvata / sasrbdhi ghate yas sa eva puruas smta //MU_5,76.14// vicryryais sahlokya dhiy sasrasgaram / etasmis tadanu kr obhate rma nnyath //MU_5,76.15// iha bhavyo bhavn sdho vicraparay dhiy / tvay ynaiva yenya sasra pravicryate //MU_5,76.16// bhavn iva vicrydau sasram atikntay / maty yo ghate loke nehsau parimajjati //MU_5,76.17// prva dhiy vicryaite bhog bhogibhayaprad / bhoktavy carama rma garueneva pannag //MU_5,76.18// vicrya tattvam lokya sevyante y vibhtaya / t udarkoday janto e dukhya kevalam //MU_5,76.19// bala buddhi ca teja ca datattvasya vardhate / savasantasya vkasya saundarydy gu iva //MU_5,76.20// ghanarasyanapraatay vimalay samay satata dhiy / iiraramir ivtivirjate viditavedyasukha raghunandana //MU_5,76.21// sasrasgarayos smyapratipdana nma sarga saptasaptatitamas sarga rma: samsena mune bhyo datattvacamatktim / kathayodravttnte kas te vacasi tpyati //MU_5,77.1// vasiha: jvanmuktasya bahudh kathita lakaa may / bhyo 'pi ca mahbho kathyamnam ida u //MU_5,77.2// suuptavad ida nitya payaty apagataiaa / asadrpa ivsaktas sarvatrkhilam tmavn //MU_5,77.3// kaivalyam iva samprpta parisuptaman iva / ghramna ivnand tihaty adhigattmadk //MU_5,77.4// na dattam apy updatte ghtam api pin / antarmukhatayodttarpay samay dhiy //MU_5,77.5// yantraputrakasacra itma janatkramam / antassalnay dy payan hasati ntadh //MU_5,77.6// npekate bhaviyac ca vartamne na tihati / na sasmaraty atta ca sarvam eva karoti ca //MU_5,77.7// supta prabuddho bhavati prabuddho 'pi ca suptavat / sarvakarmakaro 'py antar na karotva kicana //MU_5,77.8// antas sarvaparityg nityam antar aneaa / kurvann api bahi krya sarvam evvatihate //MU_5,77.9// bahi praktasarveho yathprptakriyonmukha / svakarmakramasamprptadvandvakrynuvttimn //MU_5,77.10// samagrasukhabhogtm sarvsv iva sasthita / karoty akhilakarmi tyaktakarttvavibhrama //MU_5,77.11// udsnavad sna praktikramakarmasu / nbhivchati na dvei na ocati na hyati //MU_5,77.12// anubandhaparo jantv asasaktena cetas / bhakte bhaktasamcra ahe aha iva sthita //MU_5,77.13// blo bleu vddheu vddho vreu vryavn / yuv yauvanavtteu dukhiteu tu dukhita //MU_5,77.14// pravttavkpuyakatho dainyd apagataya / dhradhr uditnanda peala puyakrtana //MU_5,77.15// prja prasannamadhura pras supratibhodaya / nirastakhedadaurgatyas sarvasmin snigdhabndhava //MU_5,77.16// udracaritkras samas saukhyamahodadhi / susnigdha talaspara pra candra ivodita //MU_5,77.17// na tasya suktenrtho na bhogair na ca karmabhi / na duktair na bhogn santygena na bandhubhi //MU_5,77.18// na kryakararambhair na nikriyatay tath / na bandhena na mokea na ptlena no div //MU_5,77.19// yathvastu yad da jagad ekamaytmakam / tad bandhavimokrtha na kvacit kpaa mana //MU_5,77.20// samyagjngnin yasya dagdh sandehajlik / niakam alam unas tasya cittavihagama //MU_5,77.21// yasya bhrntivinirmukta manas samarasa sthitam / sa nstam eti nodeti vyomavat sarvavttiu //MU_5,77.22// majy niaasya yath blasya ceate / agvaly anusandhnavarjit jasya vai tath //MU_5,77.23// ghran kva ivnand mandktapunarbhava / anupdeyabuddhy tu na smaraty akta ktam //MU_5,77.24// sarva sarvaprakrea ghti ca jahti ca / anupdeyasarvrtho blavac ca viceate //MU_5,77.25// sa tihann api kryeu deaklakriykramai / na kryasukhadukhbhy mang api hi ghyate //MU_5,77.26// bahi praktasarvrtho 'py anta punar anhay / na satt yojayaty arthe na phalny anudhvati //MU_5,77.27// nopekate dukhada na sukhm apekate / kryodaye naiti muda kryane na khidyate //MU_5,77.28// api tarucv arke suke 'pndumaale / apy adha prasaraty agnau vismayo 'sya na jyate //MU_5,77.29// cidtmana im ittha prasphurantha aktaya / ity asycaryajleu nbhyudeti kuthalam //MU_5,77.30// na daydainyam datte na krauryam anudhvati / na lajjm anusandhatte nlajjatva ca gacchati //MU_5,77.31// na kadcana dntm noddhattm kadcana / na pramatto na khinntm nodvigno na ca haravn //MU_5,77.32// nsya cetasi susphre aradambaranirmale / kopdaya pravartante nabhasva navkur //MU_5,77.33// anratapatajjtabhty jagatas sthitau / kva katha kila ksya syt sukhit dukhittha v //MU_5,77.34// phenjavajavbhve jale bhtakrame tath / kva kileha kuta ko 'nta prasagas sukhadukhayo //MU_5,77.35// bhvbhvair aparyantair ajasra jantusambhavai / na vidanti nodyanti dasikram nar //MU_5,77.36// nimea prati yminy yathnys svapnadaya / yathotpannavininyas tathait lokadaya //MU_5,77.37// anratasamutpattv anratavinini / ka kramo dagdhasasre kruynandayor iha //MU_5,77.38// ubhbhvt sukhbhve sthiti yte vilaka / kdya katham yt k v t dukhasavida //MU_5,77.39// sukham ante tadantotth svabja vitanoti y / nta dukhada seya katham antarite sukhe //MU_5,77.40// kbhy sukhadukhbhy heyopdeyayo kaye / psitnpsite kva sto galite 'tha ubhubhe //MU_5,77.41// ramyramyador nc chnte bhogbhivchane / nairyasantatiprauhe himavad vigalen mana //MU_5,77.42// mln manasi ke sakalpasya kathaiva k / tilev evtidagdheu tailasya kalan kuta //MU_5,77.43// bhvev abhvaghanabhvanay mahtm nirmuktasakalanam ambaravat sthiteu / citta prati svamudito viditaikarp jas tihati svapiti jvati nityatpta //MU_5,77.44// jvanmuktavarana nma sarga aasaptatitamas sarga vasiha: yathltaparispandd agnicakra pravartate / asad eva sadbhsa cittaspandt tath jagat //MU_5,78.1// yath jalaparispandd vyatirikta ivmbhasa / dyate vartulvarta cittaspandt tath jagat //MU_5,78.2// yath vyomnkitaspandt pichamauktikamaalam / dyate sad ivsatya cittaspandt tath jagat //MU_5,78.3// rma: yena praspandate citta yena na spandate 'tha v / tad brahman brhi me yena cikitsyeta tad eva hi //MU_5,78.4// vasiha: yath auklyahime rma tilatailalavau yath / yath kusumasaugandhye tathauyadahanau yath //MU_5,78.5// raghunandana saliau cittaspandau tathaiva hi / abhinnau kevala mithy bheda kalpita etayo //MU_5,78.6// cittacittaparispandapakayor ekasakaye / svaya guaguisthity nayato dvau na saaya //MU_5,78.7// dvau kramau cittanasya yogo jna ca rghava / yogas tadvttirodho hi jna samyagavekaam //MU_5,78.8// rma: kay kdkay vtty prpnanibaddhay / yoganmny mana ntim ety anantasukhapradm //MU_5,78.9// vasiha: dehe 'smin dehanu vtas sphurati yo 'bhita / skhadsv iva bhuvo vri sa pra iti krtita //MU_5,78.10// tasya spandavad anta kriyvaicitryam yua / apndni nmni kalpitni kttmabhi //MU_5,78.11// modasya yath pupa auklyasya tuhina yath / tathaia ratha dhra cittasybhinnat gata //MU_5,78.12// antapraparispandt sakalpakalanonmukh / savit sajyate yai tac citta viddhi rghava //MU_5,78.13// praspanda vidus spanda tatspandd eva savida / cakrvartavidhyinyo jalaspandd ivormaya //MU_5,78.14// citta praparispandam hur gamabha / tasmin sarodhite nnam upanta bhaven mana //MU_5,78.15// manasspandopantyya sasra pravilyate / srylokaparispandantau vyavahtir yath //MU_5,78.16// rma: ania carat dehagehe gahanagminm / prdn parispando vyn rodhyate katham //MU_5,78.17// vasiha: strasajjanasamparkd vairgybhysayogata / ansthy ktsthy prva sasravttiu //MU_5,78.18// yathbhivchitadhync ciram ekatayoditt / etattattvaghanbhyst praspando nirudhyate //MU_5,78.19// prakdinijymadhbhysd akhedajt / ekntadhynasayogt praspando nirudhyate //MU_5,78.20// okroccraaprntaabdatattvnudhvant / suupte savido jte praspando nirudhyate //MU_5,78.21// recake nnam abhyaste pre sphra kham gate / na spaty agarandhri praspando nirudhyate //MU_5,78.22// kumbhake prvavat klam ananta paritihati / abhyst stambhite pre praspando nirudhyate //MU_5,78.23// tlumlagat yatnj jihvaykramya ghaikm / rdhvarandhragate pre praspando nirudhyate //MU_5,78.24// samastakalanonmukte nakicinnmni skmakhe / dhynt savidi lny praspando nirudhyate //MU_5,78.25// dvdagulaparyante nsgre vimalmbare / samyag do pramyantyo praspando nirudhyate //MU_5,78.26// abhysd rdhvarandhrea tlrdhvadvdantage / pre galitasavittau praspando nirudhyate //MU_5,78.27// bhrmadhye traklokantv astam upgate / cetane ketane buddhe praspando nirudhyate //MU_5,78.28// cira kla hdekntavyomasavedann mune / avsanamanodhynt praspando nirudhyate //MU_5,78.29// rma: brahma jagati bhtn hdaya tat kim ucyate / ida sarva mahdare yasmis tat pratibimbati //MU_5,78.30// vasiha: sdho jagati bhtn dvividha hdaya sthitam / updeya ca heya ca vibhgo 'ya tayo u //MU_5,78.31// iyattay paricchinne dehe yad vakaso 'ntare / heya tad dhdaya viddhi tanv ekatae sthitam //MU_5,78.32// savinmtra tu hdayam updeya n smtam / tad antare ca bhye ca na ca bhye na cntare //MU_5,78.33// tat tatpradhna hdaya tatreda samavasthitam / tad dara padrthn tat koas sarvasampadm //MU_5,78.34// sarvem eva jantn savid dhdayam ucyate / na dehvayavaiko jao jropalopama //MU_5,78.35// tasmt savinmaye uddhe hdaye 'tra vivsanam / baln niyojite citte praspando nirudhyate //MU_5,78.36// ebhi kramair athnyai ca nnsakalpakalpitai / nndaiikavaktrasthai praspando nirudhyate //MU_5,78.37// abhysena nirbdham ets t yogayuktaya / upyatm upynti bhavyasya bhavabhedane //MU_5,78.38// abhysd dhat ytd vairgyaparilchitt / yathvsanam yma prn saphalas smta //MU_5,78.39// bhrnstlusasthsu dvdagulakoiu / abhysc chmyati pro dre girinad yath //MU_5,78.40// bhyo bhya cirbhysj jihvprntena tluni / ghaik spyate pr yenordhvena vahanty alam //MU_5,78.41// vikalpabahuls tv ete svabhysena samdhaya / paramopaamyu sampraynty avikalpatm //MU_5,78.42// tmrmo vtaoko bhavaty antassukha pumn / abhysd eva nnyasmt tasmd abhysavn bhava //MU_5,78.43// abhysena parispande prn kayam gate / mana praamam yti nirvam avaiyate //MU_5,78.44// vsanvalita janma moko nirvsana mana / pra ca rma ghti yathecchasi tath kuru //MU_5,78.45// praspando manorpa tasmt sastisambhrama / tasminn eva ama yte kyate sastijvara //MU_5,78.46// vikalpasakayj janto pada tad avaiyate / yato vco nivartante samastakalannvit //MU_5,78.47// yatra sarva yatas sarva yat sarva sarvata ca yat / yatra neda yato neda yan neda neda ca yat //MU_5,78.48// vinitvd vikalpitvd guitvn nirgutmana / yasya no sado dye dnta kacid eva hi //MU_5,78.49// svdan sarvaln dpik sarvatejasm / kalan sarvakmn yata ciccandrikodit //MU_5,78.50// yatsakalpataror bahvyas sasraphalapaktaya / anrata bahuras jyante ca patanti ca //MU_5,78.51// tat pada sarvasmntam avalambya mahmati / yas sthitas sthiradhs tajjas sa jvanmukta ucyate //MU_5,78.52// vigatasarvasamhitakautukas samupantahithitakalpana / sakalasavyavahrasamayo bhavati muktaman puruottama //MU_5,78.53// jvanmuktajtibandhavarana nma sarga ekontitamas sarga rma: yogayuktysya cittasya ama eva nirpita / samyagjnam idn me kathaynugraht prabho //MU_5,79.1// vasiha: andyantvabhstm paramtmeha vidyate / ity ekanicayas sphras samyagjna vidur budh //MU_5,79.2// im ghaapakrapadrthaataaktaya / tmaiva nnyad astti nicayas samyagkaam //MU_5,79.3// asamyagvedanj janma mokas samyagavekat / asamyagvkad rajjus sarpo no samyagkat //MU_5,79.4// sakalpavinirmukt savit savedyavarjit / savid dybhir khybhir muktstha hi netarat //MU_5,79.5// s uddharp vijt paramtmeti kathyate / buddh tv auddharpntar avidyety ucyate budhai //MU_5,79.6// savittir eva savedya nnayor dvitvakalpan / cinoty tmnam tmaiva rmaiva nnyad asti hi //MU_5,79.7// yathbhtrthadaritvam etvadbhuvanatraye / yad tmaiva jagat sarvam iti nicitya prat //MU_5,79.8// sarvam tmaiva kinihau bhvbhvau kva vsthitau / kva bandhamokakalane kim anyad rma ocyate //MU_5,79.9// na cittam anyan no cetya brahmaiveda vijmbhate / sarva eka para vyoma kva moka kasya baddhat //MU_5,79.10// brahmeda bhitkra bhad bhad avasthitam / dram astamitadvitva bhavtmaiva tvam tman //MU_5,79.11// samyaglokite rpe khapavsasm / mang api na bhedo 'sti kvpi sakalpanonmukha //MU_5,79.12// dv ante ca santa svarpam avini yat / vastnm tmana caiva tanmayo bhava rghava //MU_5,79.13// dvaitdvaitasamudbhtair jarmaraavibhramai / sphuraty tmabhir tmaiva citrair ambv iva vcibhi //MU_5,79.14// uddham tmnam lambya nityam antassthay dhiy / yas sthitas ta ka tmea bhogo vacayitu kama //MU_5,79.15// ktasphravicrasya mano bhogdayo 'raya / mang api na bhindanti aila mandnil iva //MU_5,79.16// avicriam ajna mham paryaam / nigirantha dukhni bak matsyam ivjalam //MU_5,79.17// jagad tmaiva sakalam avidy nsti kutracit / iti dim avaabhya samyagrp sthiro bhava //MU_5,79.18// nntvam asti kalansu na vastuto 'ntar nnvidhsu sarasu jald ivnyat / ity ekanicayamaya puruo vimukta ity ucyate samavalokitasamyagartha //MU_5,79.19// samyagjnalakaa nma sarga atitamas sarga vasiha: idam anta kalayato bhogn prati vivekina / purassthitn api sad sphaivga na jyate //MU_5,80.1// cakur lokanyaiva jvas tu sukhadukhayo / bhryaiva balvardo bhokt dravyasya nyaka //MU_5,80.2// nayane rpanirmagne kobha ka iva dehina / gardabhe palvalonmagne kaiva senpate kati //MU_5,80.3// rpakardamam etan mnaya nsvdaydhama / nayaty etan nimeea bhavantam api hisati //MU_5,80.4// yenaiva sakhya kriyate ya evbhyanugamyate / tadyai karmabhi kipra prja ro 'pi badhyate //MU_5,80.5// utpannadhvasi samptamtrahdyam asanmayam / rpam raya m netra vinyvinine //MU_5,80.6// skivat tva sthita netra rpa tmani tihati / loka klavaatas tvam eka ki pratapyase //MU_5,80.7// salilaspandavad di pichikevmbarotthit / svajtibandht sphurati tava citta kim gatam //MU_5,80.8// svalpmbhasva aphare citte sphuraadharmii / svaya sphuraty ahakra tvam aya protthita kuta //MU_5,80.9// lokarpayor nitya jaayos sphurator mitha / dhrdheyayo citta vyartham kulat tava //MU_5,80.10// rplokamanaskr parasparam asagina / sasakt iva lakyante vadandarabimbavat //MU_5,80.11// ajnajantun hy ete li jt nirantar / ajne jnagalite pthak tihanty asanmay //MU_5,80.12// manakalanay hy ete susambaddh parasparam / rplokamanaskr dri jatun yath //MU_5,80.13// svamanomanane tantau mano'bhysena yatnata / vicrc chedam yte chinnaivjnabhvan //MU_5,80.14// ajnasakayt ke manasy ete punar mitha / rplokamanaskrs saghaante na kecana //MU_5,80.15// sarve cittam evntar indriy prabodhakam / tad eva tasmd ucchedya pica iva mandirt //MU_5,80.16// citta valgasi mithyaiva do 'nto bhavato may / dyanteu sutucchas tva vartamne 'pi na hy asi //MU_5,80.17// mudh pacabhir krai kim anta parivalgasi / yas tv tv m iti jnti tasyaitat parivalgyate //MU_5,80.18// tvadvalgana me kumano na mang api tuaye / mynaraspanda iva vyartha vttiu dahyase //MU_5,80.19// tiha v gaccha v citta nsi me aha jvasi / praktysi mta nitya vicrt sumta sthitam //MU_5,80.20// nistattva tva jaa bhrta aha nityamtkte / mha eva tvayjena vacyate na vicravn //MU_5,80.21// vayam jtavantas tv maurkhyenusta bhavet / mtam asmkam adysi dpn timira yath //MU_5,80.22// ahena bhavat drgha kla dehagha mama / uparuddham abht prva sdhusasargavarjitam //MU_5,80.23// jae pretasamkre gate tvayi manaahe / sarvasajjanasasevya ida dehagha sthitam //MU_5,80.24// prvam evsi nsy eva sampraty api jaa aham / na bhaviyasi cedn ki vetla na lajjase //MU_5,80.25// saha tpicbhis saha kopdiguhyakai / nirgaccha cittavetla arrasadann mama //MU_5,80.26// diy vivekamantrea nirgato dehamandirt / pramattacittavetla kuvka kandard iva //MU_5,80.27// aho nu citra sumahaj jaena kaabhagin / manaahena sarvo 'ya nto vivaat jana //MU_5,80.28// kas te parkrama ki te bala kas te samraya / yadi valgasi mm eva janat bdhase tath //MU_5,80.29// ahtmaivsi na may dnacittaka mryase / mtam ity avabuddha tvam adya kevalam aja he //MU_5,80.30// etvantam aha kla tv jtv jvadsthitam / klia prabhtabhagsu cira sastirtriu //MU_5,80.31// citta mta hi nstha tv ity adyvagata may / tena tvad santyajya tihmy tmani kevala //MU_5,80.32// diy citta mtam iti jtam adya may svayam / na ahena sama nta samagra jvita nijam //MU_5,80.33// utsrya dehasadann manaaham aha kat / aya svasthas sthito 'smy antarvetlaparivarjita //MU_5,80.34// cittavetlalabdhena cira kla mayoddhat / kt vikr vividhs svaya ktv hasmi yn //MU_5,80.35// cirn nipatito diy vicrsivarkita / hdgehc cittavetlas tlottlasamunnati //MU_5,80.36// prantacittavetle pavitr padav gate / diy arranagare sukha tihmi kevala //MU_5,80.37// mta mano mt cint mto 'hakrarkasa / vicramantrea samas svasthas tihmi kevala //MU_5,80.38// ki mano me mam k ko me 'hakrako bhavet / diy vyartha kalatra me naam etad aeata //MU_5,80.39// ekasmai ktaktyya nityya vimaltmane / nirvikalpacidkhyya mahyam eva namo nama //MU_5,80.40// na mam na karmi na sasro na kartt / na bhoktt na deho me mahyam eva namo nama //MU_5,80.41// nham tm na cko na caivyam aha svayam / mama nsti vyavacchedo mahyam eva namo nama //MU_5,80.42// nrpya nirkhyya prakymaltmane / svayam tmaikasasthya mahyam eva namo nama //MU_5,80.43// nirvikrya nityya niraya nirtmane / sarvasmai sarvakryya mahyam eva namo nama //MU_5,80.44// sam sarvagat skm jagadekaprakinm / sattm upgato 'smy antar mahyam eva namo nama //MU_5,80.45// sdridyrvnadga nham evham eva v / jagat sarvapadrthhya mahyam eva namo nama //MU_5,80.46// vyapagatamanana ambhirma prakaitavivam avivam apy anantam / svayam ajam ajara gud atta vapur aham acyutam aivara nammi //MU_5,80.47// dyadaranasambandhavicro nma sarga ektitamas sarga vasiha: eva vicrya buddhynta punar ittha vicryate / tattvavidbhir mahbho jeya tm mahtmabhi //MU_5,81.1// tmaiveda jagad iti satya cittena mrjitam / utthita syt kuta cittam aho citram avastu yat //MU_5,81.2// avidytvd acittvc ca samytvt sadaiva hi / mta nsty eva v citta bhramd anyat khapupavat //MU_5,81.3// siddhas sthuparispando naugatasya yath io / abuddhasya na buddhasya tath cittam asanmayam //MU_5,81.4// maurkhyamohabhrame nte citta nopalabhmahe / cakrrohabhramasynte parvataspandana yath //MU_5,81.5// eva hi citta nsty eva brahmaivsti tattmakam / padrthabhvan citrs tensaty mayojjhit //MU_5,81.6// jto 'smi ntasandehas sthito 'smi vigatajvara / yath tihmi tihmi tathaiva vigataiaam //MU_5,81.7// cittbhve parik balt tdayo gu / lokoparame citr varkhy iva savida //MU_5,81.8// mta citta gats t praka mohapajaram / nirahakrat jt jagaty asmi prabuddhavn //MU_5,81.9// ekam eva jagac chnta nntva na sad ity api / kim anyad vimmy anta kathayaivlam etay //MU_5,81.10// nirbhsam andyanta pada pvanam gata / somyas sarvagatas skmas sthita tmsmi vata //MU_5,81.11// yad asti yac ca nstha cittdy tmdy avastu v / tat khd acchatara ntam anantgrhyam tatam //MU_5,81.12// citta bhavatu v mntar niyat smtim etu v / ko vicraayrtho me niraasyodittmana //MU_5,81.13// vicrakrako maurkhyd aham sam iti sthiti / vicremitkra kvdhunha vicraka //MU_5,81.14// mte 'pi manasya me vikalparr nirarthak / manovetlavttyartha kimartham upajyate //MU_5,81.15// tad im prajahmy antar vikalpakalanm alam / niryom iti nttm tihmy tmani maunavn //MU_5,81.16// anan gacchan svapas tihann iti rghava cetas / sarvatra prajay tajja pratyaha pravicrayet //MU_5,81.17// pravicrya svasasthena svasthena svena cetas / tihanti vigatodvega santa praktakarmasu //MU_5,81.18// vigatamnamad muditay aradupohaakasamatvia / praktasavyavahravihrias tv iha sukha viharanti mahdhiya //MU_5,81.19// cittsattpratipdana nma sarga dvyatitamas sarga vasiha: vicra eva vidu savartena kta pur / kathito mama vindhydrau tenaiva vidittman //MU_5,82.1// et dim avaabhya vicraparay dhiy / sasrasgard asmt tratamyena santara //MU_5,82.2// athemm apar rma u di padapradm / munin vtahavyena yath sthitam aakitam //MU_5,82.3// vtahavyo mahtej babhrmbhrmbara pur / vindhyaailadarr drgh ravir merudarr iva //MU_5,82.4// asmt kriykramd ghort sasrabhramadyina / dhivydhimaykrt klenodvegam yayau //MU_5,82.5// nirvikalpasamdhyaalabhyodrapadecchay / sajahra jarjras sv vypraparamparm //MU_5,82.6// vivea rambhracita nija paroajntaram / ctagaura sasaugandhyam alir nlam ivotpalam //MU_5,82.7// tatrsane same uddhe svstraharijine / viarmcale nte vntavara ivmbuda //MU_5,82.8// baddhapadmsana ktv pryor adhi karjalim / givac chntacalanam atihad dhakandharam //MU_5,82.9// sajahrlam loka digvikra ana anai / vian merudar sya bhnur bhsm ivotkaram //MU_5,82.10// bhyn bhyantar caiva sparn pariharan kramt / idam kalaym sa manas vigatainas //MU_5,82.11// aho nu cacalam ida pratyhtam api kat / na manas sthairyam yti taragaprauhaparavat //MU_5,82.12// cakurdibhir uddmai rpair hitasambhramai / ajasram utphalaty eva veva talatit //MU_5,82.13// tyajad evu ghti vttr indriyavardhit / yasmn nivryate tasmin pronmatta iva dhvati //MU_5,82.14// ghat paam upyti pac chakaam utkaam / cittam artheu carati pdapev iva markata //MU_5,82.15// pacadvri manasa cakurdny amny alam / dagdhendriybhidhnni tvad lokaymy aham //MU_5,82.16// haho hatendriyaga kim eoddmateha va / vel vilulitmbnm abdhnm iva cacal //MU_5,82.17// m kurudhvam anarthya cpala cacalay / smaratttavttni dukhajlni bhria //MU_5,82.18// rpi manaso yya ja eva kildham / jaimnotsukattyartha mgateva valgati //MU_5,82.19// asrtmasvarpm anlokavat sad / andhnm uddhatir yeya s hsyaiva jyate //MU_5,82.20// cidtm bhagavn sarva skitvena karoty aja / hatendriyaga yya ki nirarthakam gat //MU_5,82.21// mithyaivaite vivalganti nrp nayandaya / altacakrapratims sarparajjubhramopam //MU_5,82.22// tentman bahujena nirjn cakurdaya / mang api na sambaddh dyuptlataldrivat //MU_5,82.23// bhta pntha ivhibhya pukkasebhya iva dvija / dre tihati cinmtram indriyebhyas tv anmayam //MU_5,82.24// citsattmtrakeya sakobho bhavat mitha / tihati svairam ditye dinakryavatm iva //MU_5,82.25// citta craacrvka caturdikkukibhikuka / veva vyartham anarthya meda vihara he jagat //MU_5,82.26// aha cidvad iti vyartham asaty tava vsan / atyantabhinnayor aikya nsti cinmanaso aha //MU_5,82.27// jvmy evham ity e tavhakradundubhi / mithyaiva jt dukhya na saty satyavarjit //MU_5,82.28// ahakrd aha so 'smty et sarabdhat tyaja / na kicid api mrkha tva ki vyartha taralyase //MU_5,82.29// savic cittam andyanta savido 'nyan na vidyate / dehe 'smis tan mahmrkha ki tat syc cittanmakam //MU_5,82.30// viaparyavasneya rasyanavad utthit / bhokttkarttak tava citta mudhaiva hi //MU_5,82.31// mopahsapada gaccha mrkhendriyagaa svayam / na kart tva na bhokt tva jao 'sy anyena bodhyase //MU_5,82.32// kas tva bhavasi bhogn ke v bhog bhavanti te / jaasytmaiva te nsti bandhumitrdi tat kuta //MU_5,82.33// yaj jaa tad dhi nsty eva sad evsattaynvitam / jatvakarttvabhokttvamanttvnm asambhavt //MU_5,82.34// pratyakcetanarpa cet tva tad tmaiva te vapu / bhvbhvamay citta satt te keva dukhad //MU_5,82.35// ye v karttvabhokttve mithyaivdhigate tvay / may te hi pramrjyete u yukty katha aha //MU_5,82.36// svaya tvad bhavn ea jao nsty atra saaya / jaasya kdk karttva ntyanti hi katha il //MU_5,82.37// upajvya cira tasmc chuddha tadbhgam aivaram / jvascchasi hasi tva plavase ysi valgasi //MU_5,82.38// kriyate yat tu yacchakty tat tenaiva kta bhavet / lunti dtra puakty hantaiva procyate pumn //MU_5,82.39// pyate yat tu yacchakty pta tenaiva tad bhavet / ptrea pyate pna pnapas tcyate nara //MU_5,82.40// praktyaivsi sujaam asakj jena bodhyase / tentmaivtmantmna cinotda hi no bhavet //MU_5,82.41// anrata bodhayati tvm tm paramevara / bodhany budhair mh kilvttiatair api //MU_5,82.42// tmasattaiva bodhaikarpi sphuratha hi / tayaiva citta abdrthn agktya laghu sthitam //MU_5,82.43// eva citta tvam ajnd tmaakter upgatam / jne tv adyvagalita tvre himam ivtape //MU_5,82.44// tasmn mta tva mha tva nsi tva paramrthata / tad evham iti vyartha mno mstv asukhya te //MU_5,82.45// asaty cittakalan indrajlalat iva / vijnamtram eveha brhmam aga vijmbhate //MU_5,82.46// narmarajagadrpair brhm aktir udety alam / smudr kaakallolajlair veleva valgati //MU_5,82.47// cinmaya cidbhavan mha tat tasmt paramt padt / nityam avyatirikta tva kim anyat pariocasi //MU_5,82.48// sarvaga sarvabhvastha sarvarpa hi tat pada / tatprptau sarvam evu prpta bhavati sarvad //MU_5,82.49// na tvam asti na deho 'sti brahmstha mahat sphurat / aha tvam iti niyandais sphuraty rtir hi kasya k //MU_5,82.50// tm cet tva tad tmaiva sarvago 'stha netara / tmano 'nyaj jaa tva cet tat tva nsty asy avidvapu //MU_5,82.51// tmaiva sarva trijagat tadanyat tu nakicana / tan nakicit tvam tmnyad yadi tat tva nakicana //MU_5,82.52// aha tv idam ida tan me iti vyartha kim hase / asadvapu ki sphurati aagea ko hata //MU_5,82.53// tty kalpan nsti cijjaetar aha / chyhasanayor madhye ttyevnurajan //MU_5,82.54// satyvalokanj jte cittvajyado kaye / sampadyate yat tat tv aja svasavedanamtrakam //MU_5,82.55// tena mha na kart tva na bhokt tva na cpy asi / tad evsi para brahma tyaja maurkhya bhavtmakam //MU_5,82.56// kevala tv ajaviayam upaderthasiddhaye / tvay karaabhtena karoty tmeti kathyate //MU_5,82.57// asatsvarpa karaa jaa niravalambanam / na spandate na plavate kartsambodhana vin //MU_5,82.58// akartu karaasyja akti kcin na vidyate / dtrasya lvakbhve kartu kim iva aktat //MU_5,82.59// khagaprahravicchedakriyy pusi aktat / na khage sujae kttasarvge 'py asti aktat //MU_5,82.60// tasmn nsi sakhe kart m vyartha dukhabhg bhava / parrtha kleit mrkha prkteu na obhate //MU_5,82.61// varo neda ocyo yas tvayopakto bhavet / naiva tasya ktenrtho nkteneha kacana //MU_5,82.62// sarva tpakaromy enam iti kevalam alpadh / kliyate ca sat tv artho na kacid upayujyate //MU_5,82.63// kartur bhogevarasyaivam atha ced anuvartase / tad asya kcin neccheha tptatvt sarvadaiva hi //MU_5,82.64// aktrimvabhsena sarvagena cidtman / ekenaivedam pra kalpanaivsti netar //MU_5,82.65// eknekvabhsena samastena tattman / tmany evtmanaivnta kriyate ki kim iyate //MU_5,82.66// tvdasya tu dyaiva kubdhat jyate mudh / lokya rjamahi mano madamay yath //MU_5,82.67// tman tava sambandha cet tat kartr asi sundara / ki tu nsysi sambandha kusumasyopalo yath //MU_5,82.68// dvityena sama yai tatt tadbhvataikat / s sambandhagati prokt prgdvitvd adhunaikat //MU_5,82.69// nnprakraracan nnrpakriymukh / sukhadukhadahetus s cnekavidh smt //MU_5,82.70// sambandhas samayor das tathrdhasamayor api / suvilakaayo cnyas tasmin sati jagattraye //MU_5,82.71// dravyntaragua dravyy rayanti bahny alam / aiaitya yathauadhyo yathoma mahil //MU_5,82.72// ittha yadi tu sambandho bhavata paramtman / astu tat saster bjam anyo'nyaguasakara //MU_5,82.73// manomanananirmakaltttmantman / do 'sti na sambandhas tavendriyagaun //MU_5,82.74// anya ca dyate loke sambandhas samayos sphua / yath jvalanayor aikye tejaso payasor api //MU_5,82.75// manomanananirmakaltttmanun / do 'pi na sambandhas tavendriyagatman //MU_5,82.76// anya ca caura sambandho do 'rdhasamayor api / ekvayavavaicitryd yath strpusayor iha //MU_5,82.77// kicidanyatay caiva salilakrayor iva / atha v vrimadhunor madhunor iva citrayo / purruayor vpi tejasor arurkayo //MU_5,82.78// manomanananirmakaltttmantman / do 'pi na sambandhas tavendriyagaun //MU_5,82.79// anyo 'sti caura sambandho yo 'tyantsamayor api / yatheha khajatunos tath puruadantino //MU_5,82.80// tdo 'pi na sambandhas tavendriyagaun / manomanananirmakaltttmantman //MU_5,82.81// anyo bjkuranyye pitputrakrame tath / kryakraarpo 'pi na sambandhas tavtman //MU_5,82.82// anyo 'pi kalanmtrasaketaracito bhavet / tavha tva mamety antarnicayena kila dvayo //MU_5,82.83// anye ca bahavo lokev dhrdheyatdaya / sambhavantha sambandhs suhu sambandhakrim //MU_5,82.84// manomanananirmakaltttmanun / tathpi naiva sambandhas tavendriyagatman //MU_5,82.85// tman bhavata ko 'ya ghoras sasradukhada / sambandhas syd vadsmbhir yo na do na dyate //MU_5,82.86// nsau susamanirmo na crdhasamanirmiti / na vilakaanirmas sambandha ka iveda //MU_5,82.87// aamastakagea rasyanamaya a / katha saliyate sdho nitya sann asat kila //MU_5,82.88// nitya sadasator aikya katham akagatmano / prakajaayor mrkha sakalakkalakayo //MU_5,82.89// dvayor vpy asator eva sagas sambhavatha ka / aamastakagdriilakalayor iva //MU_5,82.90// v ima nicaya citta satyam eva mayocyate / tman tava sambandhas svapnev api na vidyate //MU_5,82.91// yad antmamaya tac ca na sambhavati kutracit / tmanas sarvarpatvt tena tva nsi cittaka //MU_5,82.92// citta cetyavimukteya jagajjlavijmbhitai / aha tvam itydimay brahmasattaiva valgati //MU_5,82.93// sakalakalpanay svasamutthay parivto 'py abhita ca vivarjita / tava na sagam upaiti ahkte hatamanas sakalmaladg vibhu //MU_5,82.94// vtahavyopkhyne cittnusana nma sarga tryatitamas sarga vasiha: vtahavyo mahbuddhir vindhydrau kandarodare / kurgraitay buddhy bhya ceda vyacrayat //MU_5,83.1// mrkhendriyagaee samagraracannvite / sarvasakalpavalite sarvkuraparvte //MU_5,83.2// samagraparivre 'smin sarvane tavotthite / nnam evbhyudety tm tamasva kate ravi //MU_5,83.3// nityodito 'pi bhavato nodeti paramevara / ravir andhekaasyeva vsanvalittmana //MU_5,83.4// vsanmalasantau tva samla vinayasi / tata prakaatm eti brahmabhitacidghanam //MU_5,83.5// bandho hi vsanmtra tatkayo moka ucyate / vsanrajjuvicchedavilsenodito bhava //MU_5,83.6// indriyl vibhau de kyate sahavsan / ndhyasakalpan kle nndhyakaya ivodite //MU_5,83.7// tmalbhe kaya yti manaahendriyval / indriyvaline ca svtmantmopalabhyate //MU_5,83.8// satata reyase tasmd dvayam eva samcaret / tmalbhendriyavav abhysenaiva sidhyata //MU_5,83.9// svaya guasamhra kyate da tmani / rvaro bhtasarambho divkara ivodite //MU_5,83.10// yasmin de kaya yti yas sa tena sat kay / katha sambandham yti cetanena jatmaka //MU_5,83.11// prakasyprakena talenoarpia / jvat pramtasyeva na sambhavati sagama //MU_5,83.12// kva samagrakaltta kva samagrakalnvita / kva nityas sampraktm kvnityas timirkti //MU_5,83.13// nityam astamitkra kva nityoditacidvapu / kva csajjaamkndha kva sarvlokacidghana //MU_5,83.14// tmendriyagaair yukta ity anarthya nicaya / yvad ajnam evntar blnm eva valgati //MU_5,83.15// tajjnm tman sago nendriym iti sthite / akagrme kaya yte paramtmamaya jagat //MU_5,83.16// yayyukty mudhai te ak sphurati pvar / tm kalakita iti s vinajatdhun //MU_5,83.17// anigravio mrkhas sa yto viamrchanm / tmendriyaahair yukta iti yenrito 'ntaram //MU_5,83.18// dukhiv indriyamrkheu sukhepahateu v / skio 'kasadvtter tmana kim ivgatam //MU_5,83.19// cittendriytman saga iti no sambhavaty alam / sambandhbhvasasiddhau bhokttkartte katham //MU_5,83.20// nta kart na bhoktsmi na moko 'sti na bandhanam / nham asmi na cnyo 'sti savidtmsty alepaka //MU_5,83.21// sa evha sa eva tva sa jagat so 'mbara sa bh / sarva nna sa eveti nirte ki vimuhyasi //MU_5,83.22// savida cyavana dukha savido m cyuto bhava / etvataikadhynena nityadhyno bhavtmadk //MU_5,83.23// abhve dukhadasyntar dydyasya vastuna / sakalponmukhat viddhi dukhad savida cyutim //MU_5,83.24// jaepalabhedeu manodehendriydiu / kd kartt citta katha vyomni vana bhavet //MU_5,83.25// nirastakalanpake mananadhvasarpii / na caivtmani karttva sambhavaty ambargavat //MU_5,83.26// aya kevalam tmaiva nnnntaytmani / sphuraty abdhir ivmbhobhir mudh loka kadarthita //MU_5,83.27// bhsamtre sarvasmin sphuraty asmi cidtmani / dvity nsti kalan taptgra ivmbudhau //MU_5,83.28// kalanrahite deve dehe manasi v jae / savit savedyanirmukt sr sundara netarat //MU_5,83.29// idam anyad ida cnyac chubha vubham eva v / iti sakalpan nsti yath nabhasi knanam //MU_5,83.30// savedyarahita savinmtram evedam tatam / tatryam aham anyo 'yam iti sakalpan katham //MU_5,83.31// andimati nrpe sarvage vitattmani / ropayet ka kalanm gveda vyomni ko likhet //MU_5,83.32// nityodite sakalavastupadrthasre deve sthite bharitanirbharabhridikkam / tmany asat tvam iti sdhu gate 'malatvt kau sukhsukhalavau mama vai samoham //MU_5,83.33// vtahavyopkhyna indriynusanayogopadeo nma sarga caturatitamas sarga vasiha: bhyo munivaro dhro dhiy dhavalayeddhay / svam indriyagaa gupta bodhaym sa sdhv idam //MU_5,84.1// tavendriyagaa svrtha u vakymy atisphuam / rutv tadbhvatm etya par nirdukhat vraja //MU_5,84.2// bhavatm tmasattaik dukhyaivnapyin / asatym tmanas satt tad bhavantas tyajantv iti //MU_5,84.3// madyenopadeena sattai bhavat kayam / gataiveti sphua matto yya hy ajnasambhav //MU_5,84.4// svasattsphuataivtidukhya tava cittaka / taptakvthe jatllso dhyaiva svaprvayo //MU_5,84.5// paya tvayi sati bhrtar jaakallolasakul / vianti klajaladhi sasrasarit ga //MU_5,84.6// patanty ahamahamikvihitnyo'nyavellan / kuto 'pi dukhvalayo dhr srag iva //MU_5,84.7// parisphuraty aparyant hdayonmlanodyat / krandakri krr bhvbhvavicik //MU_5,84.8// ksavsaraadbhge kalevarajaraddrume / vikasaty amaloddyot jarmaraamajar //MU_5,84.9// kallolavylavalite arravabhrakoare / khanathnakh khta cintcapalagarga //MU_5,84.10// lobhalav laatpak tkay dvandvatuay / kyajradrumd asmd guapadmni kntati //MU_5,84.11// hdayvakara kram ita ceta ca karkaa / apavitroddhurkra kurute kmakukkua //MU_5,84.12// mahaty mohayminym ulbao 'jnakauika / mana iva vetla parivalgati hddrume //MU_5,84.13// et cny ca bahvyo 'pi tvayndriyagae sati / pic iva arvary pravalganty aubhariya //MU_5,84.14// tvayi tv asati he sdho sarv eva ubhariya / prabhta iva padminyas sloka vikasanty alam //MU_5,84.15// prantamohamihika rjate hdaymbaram / nirmallokavalita nrajaska tatntaram //MU_5,84.16// aakita nabhakoapatitopalapravat / npatanti vikalpaugh cira vaikalyakria //MU_5,84.17// sarvasyhldan t maitr paramapvan / abhyudeti hdo hdy sutaror iva majar //MU_5,84.18// antachidravat jyayukt guptagu svayam / cint oam upyti himadagdheva padmin //MU_5,84.19// lokas sphuatm antar yty ajnasakaye / pramyaty ambude vyomni aradvrkamaalam //MU_5,84.20// prasannasphragambhram akubdham aparhatam / hdaya samatm eti ntavta ivrava //MU_5,84.21// amtpraprena nitynandamayena ca / sthyate puruentatena ain yath //MU_5,84.22// savidaaikavirnta samagra sacarcaram / bhvyate bharitkra vapur nandamantharam //MU_5,84.23// na bhavaty astasagnm pavidhyinm / dagdhnm iva parn janman punargati //MU_5,84.24// pus kapitasasrajarjanmamahdhvan / apunarbhramaytmadrume viramyate ciram //MU_5,84.25// evamprys tathny ca bhavanti guasampada / asati tvayi sarvin sarvkaadkaye //MU_5,84.26// pakayor etayo citta sattsattsvarpayo / yenaiva payasi reyas tam evgkuru kat //MU_5,84.27// svtmbhvas tava sukha manye mnavat vara / tam eva bhvaybhva sukhatygo hi mhat //MU_5,84.28// yadi tv asti bhavat satyam antarbhvitacetanam / jvatas tat tavtyantam abhva ka ivecchati //MU_5,84.29// ki tu nsty asi satyena vadmi tava sundara / tena mithyaiva jvmty sthay m bhavsukhi //MU_5,84.30// prakrame vsi nsty eva y v bhrnty tvadastit / spdn vicrea bha sakayam gat //MU_5,84.31// etvad eva te rpa sdho yad avicraam / vicre vihite samyak tvam arpam asat sthitam //MU_5,84.32// avicrt prajta tvam anlokt tamo yath / vicreopanta tvam lokena tamo yath //MU_5,84.33// etvanta sakhe kla babhvlpavivekit / tvataivtipnatvam abhd dukhaikakraam //MU_5,84.34// mohasakalpamtrea blavetlavad bhavat / babhvtyantasakalpe ke tvayi bhavat sthitam //MU_5,84.35// idnm udita nitya tva prgrpe kaya gate / vivekasya prasdena vivekya namo nama //MU_5,84.36// babhvithprabuddha tva cittaktyantabodhata / cittaty vinay sthitas tva paramevara //MU_5,84.37// prksvarpavilsas te reyasi sthitim gata / samastavsanonmuktas sampraty asi mahevara //MU_5,84.38// yasyvivekd utpattis sa vivekd vinayati / prakena prayty antam anlokodbhava tama //MU_5,84.39// anicchato 'pi te sdho vicre sthitim gate / arthato 'yam upyto vinas sukhasiddhaye //MU_5,84.40// tasmn nsty asi nirtam iti siddhntayuktibhi / mitrendriyevara svasti bhavatas tv astam gatam //MU_5,84.41// nitya prvam abhtya nstirpya samprati / bhaviyate ca nodarkas svamanas svasti te 'stv iti //MU_5,84.42// parinirvmi nto 'smi diysmi vigatajvara / svtmany evvatihe 'ha turyarpe pade sthita //MU_5,84.43// ato nsty eva nsty eva sasr cittasasthiti / tm tv asty eva csty eva yasmd anyan na vidyate //MU_5,84.44// ayam tmeti kalan manye no nirmalntar / pratiyogivyavacchedakalanaikasya v kuta //MU_5,84.45// aha tenyam tmeti kalanm anudharan / maun svtmani nirvmi taraga iva vrii //MU_5,84.46// santavsanam anritacetanam aprasacaraam astavinadoam / savedyavarjitam upetya susavidaa mymi maunam ayam eva nirham anta //MU_5,84.47// vtahavyavttnte cittsattvicrayogopadeo nma sarga pactitamas sarga vasiha: iti nirya sa munir vtahavyo vivsana / st samdhv acalo vindhyaparvatakoare //MU_5,85.1// aparispanditeaspandannandasundara / babhvstagatamans stimitmbhodhiobhana //MU_5,85.2// antar eva amsya kramea prasantati / jvljlaparispando dagdhendhana ivnale //MU_5,85.3// anantarnihat yte bhyrthe cpy asasthite / ee tu labdhasasthne tasya sphuritapakma //MU_5,85.4// ghraprntagatlplpasamloka ivekae / ardhakumalitai padmai riyam yayatus samm //MU_5,85.5// samakyairogrvasthnakas sa mahmati / sc chaild ivotkra citrrpita ivtha v //MU_5,85.6// tath pratihatas tasya savatsaraatatrayam / koare vindhyakacchasya yayv ardhamuhrtavat //MU_5,85.7// etvantam asau kla nbudhyata kiltmavn / jvanmuktatay dhyn na ca tatyja t tanum //MU_5,85.8// tvatkla sa subhago na prbudhyata yogavit / uddmair ambudrvair srabharaghargharai //MU_5,85.9// paryantamaaldhamgayravabhitai / kavnaranirhrdair mtagsphoanissvanai //MU_5,85.10// sihasarambharaitair nirjharrvajhktai / viamanisamptair gajakolhalair ghanai //MU_5,85.11// pramattaarabhsphoair bhkampataaghaanai / vanadhadhamaddhvnair jalaughhatavellanai //MU_5,85.12// mahopalatalghtair dharatalamajjanai / jalaughndolanptais tpair analakarkaai //MU_5,85.13// kevala vahati svaira kle kalitakrae / pariyntu varsu laharv iva vrii //MU_5,85.14// svalpenaiva sa klena tasmin parvatakandare / prvoghavinunnena pakenorvtale kta //MU_5,85.15// tatrsv avasad bhme koare sakaodare / pakasampiitaskanda parvate 'nta il yath //MU_5,85.16// atatraye tu varm atha yte svaya prabhu / prbudhyattmarptm dharkoarapita //MU_5,85.17// savid evsya ta deha jagrhorvnipitam / na tu pramayas spanda prasasaraa vin //MU_5,85.18// utpatya prauhim sdya kalan hdaymbare / svamanorpi tasya hdy evnubabhva s //MU_5,85.19// kailsaknane knte kadambasya taros tale / munitva atam abdn jvanmukttma nirmalam //MU_5,85.20// vidydharatva var atam dhivivarjitam / yugapacakam indratva praata suracraai //MU_5,85.21// rma: munitvdiu tev asya pratibhseu bho mune / niyamo 'niyama caiva dikklaniyate katham //MU_5,85.22// vasiha: sarvtmikai cicchaktir yatrodeti yath yath / tath tathu bhavati tadtmaikasvabhvata //MU_5,85.23// yad yatra yath buddho niyamas sa tath sthita / deakldiniyamakram tanmaytmanm //MU_5,85.24// tena nnvidhny ea jaganti paridavn / hdi savedanke vtahavyo vivsana //MU_5,85.25// samyagbodhavatm e vsanaiva na vsan / jngnidagdh dagdhasya keva bjasya bjat //MU_5,85.26// kalpam eka gaatva sa candramaule cakra ha / samastavidyniyata triklmaladaranam //MU_5,85.27// yo ydgdhasaskras sa sampayati tdam / jvanmuktatayaivaitad vtahavyo 'nubhtavn //MU_5,85.28// rma: eva sthite munireha jvanmuktamater api / bandhamokadas santi vtahavytmano yath //MU_5,85.29// vasiha: yathsthitam ida viva ntam kanirmalam / brahmaiva jvanmuktn bandhamokada kuta //MU_5,85.30// eva savinnabho bhti yatra yatra yath yath / tatra tatra tath tvat tvat tad vindate tatam //MU_5,85.31// tennubhtni bahny anubhyanta eva ca / jaganti sarvtmatay brahmarpea rghava //MU_5,85.32// dharkoaranirmagnavtahavyacidtmasu / jagatsu tev asakhyeu nrpeu mahtmasu //MU_5,85.33// ya akro 'navabuddhtm so 'dya cneu prthiva / kartu pravtto mgay kae 'smin npaknane //MU_5,85.34// yo haso 'navabuddhtm padme paitmahe 'bhavat / sthitas sa ea dea kailsavanakujake //MU_5,85.35// yo rjnavabuddhtm bhmau saurramaale / sa ea hi sthito 'ndhr grme vipulapdapa //MU_5,85.36// rma: mnasa kila sargo 'sau vtahavyasya tatra ye / dehino bhrntimtra te vadehkria katham //MU_5,85.37// vasiha: yadi bhrntyekamtrtma vtahavyasya taj jagat / tad ida bhsate nma kimmaya pratibhsate //MU_5,85.38// idam aga sacinmtramanomtra bhramtmakam //MU_5,85.39// vastutas tu na tan nma jagan neda ca netarat / na cpi na jagatsatt brahmeda bhti kevalam //MU_5,85.40// bhvi bhta bhaviyac ca tac ceda ca tathetarat / jagat sarvam ida dya savinmtramanomayam //MU_5,85.41// evarpam ida yvan na parijtam dam / vajrasra dha tvaj jta sat parammbaram //MU_5,85.42// ajn mana evedam ittha sampravijmbhate / pratyullsavilstma jalam ambunidhv iva //MU_5,85.43// yathsthitenaiva cidambarea svacittvam eveti mano'bhidhnam / sphrkta tena jagac ca dyam eva tata naiva tata ca kicit //MU_5,85.44// vtahavyamanojagadvarana nma sarga aatitamas sarga rma: atha ki vtahavyasya sthita tasmin vanodare / katham uddhtavn deha sa sampanna ca ki katham //MU_5,86.1// vasiha: anantaram ananttma vtahavybhidha mana / svam evtmacamatkram ittha tam avabuddhavn //MU_5,86.2// sarvasysya gaasybht prgjtismarae svayam / icch kadcit sakalaprgjanmlokana prati //MU_5,86.3// aen sa dadartha nan nan svadehakn / anan tato madhyt ta dharkoarasthitam //MU_5,86.4// yadcchayaiva proddhartu deha tasybhavan mati / arra vtahavykhya dharkoarapitam //MU_5,86.5// prvoghopanta svaphastha pakamaalam / tajlvakratva dehaphamdas tath //MU_5,86.6// etad dv mahtej dharvivarayantrita / bhyo 'pi cintaym sa dhiy paramabodhay //MU_5,86.7// sarvasampiitgatvt kyo me pravyubhi / mka calitum krnta aknoti na mang api //MU_5,86.8// tad gatv pravimy u deham eta vivasvata / tadya pigalo deham uddhariyati me tata //MU_5,86.9// atha v ki mamaitena mymy aham avighnata / nirvmi sva pada ymi ko 'rtho me dehallay //MU_5,86.10// iti sacintya manas vtahavyo mahmate / t sthitv kaa bhya cintaym sa bhtale //MU_5,86.11// updeyo hi dehasya na me tygo na saraya / ydo dehasantygas tdo dehasaraya //MU_5,86.12// tad yvad asti deho 'ya na yvad aut gata / tvad enam upruhya kicit pravicarmy aham //MU_5,86.13// pigalena arra svam uddhartu tpana vapu / pravimi nabhassastha makura pratibimbavat //MU_5,86.14// ity asau munir ditya vivenilarpadht / puryaakavapur bhtv astrapiam ivnala //MU_5,86.15// bhagavn ravir apy ena hdgata muninyakam / dv so 'cintayat kryapaurvparyam udradh //MU_5,86.16// vindhyakandarabhdeam agra munikalevaram / topalaparicchanna dadara gatasavidam //MU_5,86.17// e cikrita jtv bhnur gaganamadhyaga / dharto munim uddhartum didegraga gaam //MU_5,86.18// vtahavyamunes savit s puryaakarpi / ravi vtamay pjya praanmu cetas //MU_5,86.19// bhnunthbhyanujto mnaprvakam agragam / vivea pigalkra vindhyakandaragminam //MU_5,86.20// pigalo 'sau nabhas tyaktv kujakujarasundaram / prpa vindhyavana prvmattbhrmbarabhsuram //MU_5,86.21// uddadhra dharkon nakhanikabhdhara / kalevara mune pakn mlam iva srasa //MU_5,86.22// mauna puryaakam atha sva vivea kalevaram / nabhastalaparirnto vihagama ivlayam //MU_5,86.23// praamyu mitho mrt vtahavyanabhacarau / babhvatus svakryaikatatparau tejas nidh //MU_5,86.24// jagma pigalo vyoma muni ca vimala sara / trakkrakumuda sryukacadkti //MU_5,86.25// vtahavyo mamajju sarasy utphullapakaje / pakapalvalallnte vane kalabhako yath //MU_5,86.26// tatra sntv japa ktv pjayitv divkaram / tapobhitay tanv prvavat punar babhau //MU_5,86.27// maitry tay samatay paray ca nty satprajay muditay kpay riy ca / yukto munis sakalasagavimuktacet vindhye sarittaagato dinam eva reme //MU_5,86.28// vtahavyasamdhiyogopadeo nma sarga sapttitamas sarga vasiha: dinnte sa samdhtu punar eva mano muni / vivea kcid vitat vijan vindhyakandarm //MU_5,87.1// tad evthnusandhnam atyajat samam indriyai / cetas kathaym sa dalokaparvara //MU_5,87.2// prvam evendriyagao may parihtas sphuam / idn cintay nrtha punar vitatay mama //MU_5,87.3// asti nstti kalan bhaktv mdv latm iva / ee tu baddhasasthna tihmy acalagavat //MU_5,87.4// udito 'stagata iva svastagata ivodita / samas samarasbhsas tihmi svasthat gata //MU_5,87.5// prabuddho 'pi suuptasthas suuptastha prabuddhavn / turyam lambya krynta tihmi stambhitasthiti //MU_5,87.6// sthiras sthur ivaiknte svntnte sarvatas sthite / sattvasmnyasmye hi tihmy apagatmaya //MU_5,87.7// iti sacintya sa dhyne punas tasthau dinni a / tata prabodham panna kaasupta ivdhvaga //MU_5,87.8// evasiddhas sa bhagavn vtahavyo mahtap / vijahra cira kla jvanmuktatay tay //MU_5,87.9// vastu nbhinanandsau na nininda kadcana / na jagma tathodvega na ca haram avpa ha //MU_5,87.10// gacchatas tihata caiva tasyeyam abhavad dhdi / vinodya svacittasya kath svamanas saha //MU_5,87.11// avyayendriyavargea mana amavat tvay / paynandasukha kdg idam sdita tatam //MU_5,87.12// eaivnrata tasmn nrgaiva da tvay / avalamby parityjya cpala calat vara //MU_5,87.13// bho bho indriyacaur he hat hatanmak / yumka nyam tmsti na bhavantas tathtmani //MU_5,87.14// vrajatu vinntam vo viphalkt / na samarths samkrntau bhavanto bhagurray //MU_5,87.15// vayam tmeti yai vo babhva kila vsan / tattvavismtij s hi darajjubhujagavat //MU_5,87.16// antmany tmat sai sai vastuny avastut / avicrd babhveha vicrea kaya gat //MU_5,87.17// bhavanto 'nye vaya cnye brahmnyat kartt par / anyo bhoktnya datte ko doa kasya kda //MU_5,87.18// vanebhyo dru sajta rajjavo veucarma / vs cyaphalny eva tak grsrtham udyata //MU_5,87.19// ittha yatheha smagry svaaktisthapadrthay / sampanna kkatlyd ratho ghavarkti //MU_5,87.20// sampanna kkatlyt svaaktiniratendriya / tathaiva kila kyo 'ya keva kasytra khaan //MU_5,87.21// vismtir vismt dra smtis sphuam anusmt / sat saj jtam asac csat kayi ka sthira sthitam //MU_5,87.22// evavidhena bhagavn vicrea mahtap / so 'tihan munirdlo bahn varagan iha //MU_5,87.23// apunarbhavanyaiva yatra cintntam gat / mhat ca sudrasth tatrsv avasat sad //MU_5,87.24// yathbhtapadrthaughadaranottham anantakam / dhynvsanam lambya so 'vasat puruas sad //MU_5,87.25// heydeyasamsagatygdnado kaye / pade paramaprtm so 'vasat svntantide //MU_5,87.26// so 'gastyaputro bhagavn vtahavyo vivsana / videhamuktat prpto yath klena tac chu //MU_5,87.27// triadvarasahasri saptavaraatni ca / puyrama uitveha tath merau surlaye //MU_5,87.28// vtahavyamuner sd icchnicchcchacetasa / videhe kevalbhve smnte janmakarmam //MU_5,87.29// sasrsagasantygarassavavarecchay / vivea sa tayaiknte vindhydrer hemakandaram //MU_5,87.30// apunassagamyu jagajjlam avekya sa / baddhapadmsana sthitv tatrovctmantmani //MU_5,87.31// rga nrgat gaccha dvea nirdveat vraja / bhavadbhy sucira klam iha prakrita may //MU_5,87.32// bhog namo 'stu yumabhya janmakoiatny aham / bhavadbhir llito loke llakair iva blaka //MU_5,87.33// imm api par puy nirvapadavm aham / yena vismritas tasmai sukhystu namo nama //MU_5,87.34// tvaduttaptena he dukha maytmnvia dart / tasmt tvadupadio 'ya mrgo mama namo 'stu te //MU_5,87.35// tvatprasdena labdheya tal padav may / dukha nmnaiva dukha tva sukhadtman namo 'stu te //MU_5,87.36// kalyam astu te mitra sasrsrajvit / deha sthitir iya ymo vayam tmyam spadam //MU_5,87.37// pryo jan jantnm aho nu viam gati / dehenpi viyujye 'ha bhtv janmaatny api //MU_5,87.38// mitra kya may na tva tyajyase cirabndhava / tvayaivtmany upnt svtmajnavat kati //MU_5,87.39// adhigamytmavijnam tmana ktas tvay / dehe nnyena bhagno 'si tvayaivaitad upsitam //MU_5,87.40// ekkinyaiva uyanty prante mayi dnay / tvay dukha na kartavya mtas te vrajmy aham //MU_5,87.41// kantavy kma bhagavan vipartpardhaj / do upaamaiknta vrajmy dia mm alam //MU_5,87.42// circ cirya cednm amba te kilvayo / viyogo yogadoea pramo 'yam apacima //MU_5,87.43// namas sukta sevyya bhavate 'stu tvay pur / narakebhyas samuttrya svarge 'ham abhiyojita //MU_5,87.44// kukryaketrarhya narakaskandhavhine / sanpupabhrya namo duktakhine //MU_5,87.45// yena srdha cira bahvyo bhukt duktayonaya / adya prabhty adyya tasmai mohya te nama //MU_5,87.46// pradhvanadvaamadhuravacase pattravsase / namo guhtapasvinyai vayasyyai samdhiu //MU_5,87.47// sasrdhvani khinnasya tva samvsakraam / sr vayasy susnigdh sarvaokpahri //MU_5,87.48// sarvasakaakhinnena doebhyo dravat may / tvam ek okanrtham rit param sakh //MU_5,87.49// vrddhakaikntasuhde daakhya te nama //MU_5,87.50// asthipajaram tmya tath raktntratantukam / etvanmtrasraika ghtv gaccha dehaka //MU_5,87.51// payakobhaprakrebhyas snnebhyo 'pi namo nama / namo 'stu vyavahrebhyas sastibhyo namo 'stu va //MU_5,87.52// ete bhavantas sahaj prktans suhdo may / kramea jyotkt prs svasti vo 'stu vrajmy aham //MU_5,87.53// bhavadbhis saha citrsu may bahvu yoniu / virnta girikujeu bhrnta lokntareu ca //MU_5,87.54// krita puraphntar uita parvateu ca / sthita kryavilseu prasthita vividhdhvasu //MU_5,87.55// na tad asti jagatkoe bhavadbhis saha yan may / na kta na hta ntta na datta nvalambitam //MU_5,87.56// idn sv dia yntu bhavanto ymy aha priy / sayog viprayognts sarve sasravartmani //MU_5,87.57// aya ckua loko viatv dityamaalam / viantu vanapupi saugandhynandasavida //MU_5,87.58// prnils tath spar viantv adya prabhajanam / viantv kakuhara abdaravaapaktaya //MU_5,87.59// galatv agnau ghtam iva candre kavapur mana //MU_5,87.60// sukhadukhdayas sarve prayntu svm avasthitim / t uyatu srambh hemanta iva padmin //MU_5,87.61// dagdhendhana ivrcimn nissneha iva dpaka / nirmandara ivmbhodhir gatrka iva vsara //MU_5,87.62// aradva ghanas svaira prptasargntakalpavat / okrnte 'stamanana pramymy tmantmani //MU_5,87.63// vyapagatkhilakryaparamparas sakaladyadatigatasthiti / praavantyanusastintadhr vigatamohamalo 'yam aha sthita //MU_5,87.64// indriyavarganirkaraayogopadeo nma sarga atitamas sarga vasiha: eva kalitavn anta prantamananaiaa / anair uccraya cru praavaprptibhmika //MU_5,88.1// sabhybhyantarn sarvn skmn sthlatarn api / trailokyakalpits tyaktv sakalpn kalpakalpitn //MU_5,88.2// tihann akubhitkra cintmair ivtmani / sampra iva tur virnta iva mandara //MU_5,88.3// kumbhakraghe cakra sarodhitam iva bhramt / ambhodhir iva sampras stimitasphranirmala //MU_5,88.4// ntatejastamapuja vigatrkendutrakam / adhmbhrarajas svaccham ananta aradva kham //MU_5,88.5// saha praavaparyantadrghanissvanatantun / jahv indriyatanmtrajla gandham ivnila //MU_5,88.6// tato jahau tamomtra pratibhtam ivntare / uttihat prasphuradrpa prja kopalava yath //MU_5,88.7// pratibhta tatas tejo nimerdha vicrya sa / jahau babhva ca tad na tamo na prakakam //MU_5,88.8// tm avasthm athsdya manas tan manastam / sphurita na mang eva nimerdhd atayat //MU_5,88.9// tato 'gasavida svasth pratibhsam upgatm / sadyojtaiujnasamm akalanmalm //MU_5,88.10// nimerdhrdhabhgena klenkalana prabhu / jahau cita cetyada spandaaktim ivnila //MU_5,88.11// payantpadam sdya sattmtrtmaka tata / suuptapadam sdya tasthau merur ivcala //MU_5,88.12// tatas suuptasasthnasthity sthitv vibhur mank / suupte sthairyam sdya turyarpam upyayau //MU_5,88.13// nirnando 'pi snandas sac csac cpi tatra sa / sn nakicit kicic ca prakas timira tath //MU_5,88.14// acinmaya cinmaya ca neti neti yad ucyate / tat tatas sambabhvsau madgirm apy agocara //MU_5,88.15// tad asau suama sthna pada paramapvanam / sarvabhvntaragatam abht sarvavivarjitam //MU_5,88.16// yac chnyavdin nya brahma brahmavid varam / vijnamtra vijnavid yad amaltmakam //MU_5,88.17// puruas skhyadnm varo yogavdinm / iva aikalakn kla klakavdinm //MU_5,88.18// tmtmanas tadvidu nairya tdtmanm / madhya mdhyamikn ca sarva suamacetasm //MU_5,88.19// yat sarvastrasiddhnto yat sarvahdaynugam / yat sarva sarvad srva yat sat tat sad asau sthita //MU_5,88.20// yad anuttamaniyando dpa yat tejasm api / svnubhtyekamna yat tat tat tat tad asau sthita //MU_5,88.21// yad eka cpy aneka ca sjana ca nirajanam / yat sarva cpy asarva ca tat tat tat tad asau sthita //MU_5,88.22// ajam ajaram andyam dyam eka padam akala sakala ca nikala ca / sthita iti sa tad nabhassvarpd api vimalasthitir vara kaena //MU_5,88.23// vtahavyanirvayogopadeo nma sarga ekonanavatitamas sarga vasiha: prpya sastismnta dukhbdhe pram gata / vtahavya amaivam apunarmanase muni //MU_5,89.1// tasmis tathopante hi par nirvtim gate / payakaa ivmbhodhau sve pade parimini //MU_5,89.2// tathaiva tihan nisspandas sa kyo mlnim yayau / antar virasat prpya mrgarntaparavat //MU_5,89.3// tasya dehadrumntasstha tyaktv hnnam yayu / proya pravihag yantronmuktmavan nabha //MU_5,89.4// bhtev eva pravini bhtni sakalny alam / mssthiyantra dehas tu vanvanitale 'vasat //MU_5,89.5// cidarava pravi cid dhtavo dhtuu sthit / sve svarpe sthita sarva munv upaama gate //MU_5,89.6// e te kathit rma vicraatalin / virntir vtahavyasya prajayait vivecaya //MU_5,89.7// evamprakray yukty svavicraayeddhay / tattvam lokya tatsram tihotthya rghava //MU_5,89.8// yad etad akhila rma bhavate varita may / yad ida varaymy anyad varayiymi yac ca v //MU_5,89.9// trikladarin nitya cira ca kila jvat / vicrita ca da ca may tad akhila svayam //MU_5,89.10// tad etm amal dim avalambya mahmate / jnam sdaya para jnn muktir hi labhyate //MU_5,89.11// jnn nirdukhatodeti jnd ajnasakaya / jnd eva par siddhir nnyasmd rma vastuta //MU_5,89.12// jnena sakaln pn viniktya samantata / titeacittdrir vtahavyo munvara //MU_5,89.13// vtahavytmik savit sakalpajagatti s / anubhtavat vivam idam eva ca taj jagat //MU_5,89.14// vtahavyo manomtra mano 'ha tvam ime 'draya / mano jagad ida ktsnam anyatnanyate 'tra ke //MU_5,89.15// adhigataparamrtha kargdidoas sakalamalavikropdhibhagd atta / ciram anustam anyais sva svabhva vivek padam amalam ananta prptav ntaoka //MU_5,89.16// vtahavyavirntis sampt navatitamas sarga vasiha: vtahavyavad tmna ntv viditavedyatm / vtargabhayadveas tiha rghava karmasu //MU_5,90.1// triadvarasahasri vijahra yath muni / vtahavyo vtaokas tath vihara rghava //MU_5,90.2// anye rjanyamunayo jtajey mahdhiya / yathvasan svarjyeu tathvasa mahmate //MU_5,90.3// sukhadukhakramair tm na kadcana ghyate / sarvago 'pi mahbho ki mudh pariocasi //MU_5,90.4// bahavo vidittmno viharantha bhtale / na kecana vaa yt dukhasyga bhavn iva //MU_5,90.5// svastho bhava bhavodras samo bhava sukh bhava / sarvagas tva tvam tmaiva tava nsti punarbhava //MU_5,90.6// harmaravikr jvanmukt bhavda / na kecana vaa ynti mgendr khinm iva //MU_5,90.7// rma: anenaiva prasagena saayo 'ya mamodita / aratkla ivmbhoda ta me tva tanut naya //MU_5,90.8// jvanmuktaarr katham tmavid vara / aktayo neha dyante kagamandik //MU_5,90.9// vasiha: kagamandni yny etni raghdvaha / karmi t padrthn sahaj khalu aktaya //MU_5,90.10// yad vicitra kriyjla daryate gopyate puna / rma vastusvabhvo 'sau na tad tmavid matam //MU_5,90.11// antmavid amukto 'pi nabhoviharadikam / dravyakarmakriyklaaktypnoty eva rghava //MU_5,90.12// ntmajasyaia viaya tmajo hy tmavn svayam / tmantmani santpto nvidym anudhvati //MU_5,90.13// ye kecana jagadbhvs tn avidyktn vidu / katha teu kiltmajas tyaktvidyo nimajjati //MU_5,90.14// avidym api ye yukty sdhayanti sukhtmikm / te hy avidykt eva na tv tmajs tathkram //MU_5,90.15// tattvajo vpy atattvajo ya kladravyakarmabhi / yathkrama prayatate tasyendratvdi sidhyati //MU_5,90.16// tmajas tv iha sarvasmd atto vigataiaa / tmany eva hi santuo na karoti na cehate //MU_5,90.17// na tasyrtho nabhogaty na siddhy na ca bhogakai / na prabhvea no mnair nmaraajvitai //MU_5,90.18// nityatpta pranttm vtargo vivsana / kasadkras tajja tmani tihati //MU_5,90.19// aakitopaytena dukhena ca sukhena ca / tpyaty apagatsago jvena maraena ca //MU_5,90.20// samudrasaridptakramasamprptavastun / samena viamepi tihaty tmnam arcayan //MU_5,90.21// naiva tasya ktenrtho nkteneha kacana / na csya sarvabhteu kacid arthavyapraya //MU_5,90.22// yas tu v bhvittmpi siddhijlni vchati / sa siddhisdhakair dravyais tni sdhayati kramt //MU_5,90.23// sidhyatttham ida yuktyaivety aya niyate krama / tryakdibhis suravarair vyarthkartum na akyate //MU_5,90.24// svabhva ea vastn svatas siddho hi nnyata / niyati na jahty eva aka iva tatm //MU_5,90.25// sarvajo 'pi samartho 'pi mdhavo 'pi haro 'pi v / anyath niyati kartu na akta kacid eva hi //MU_5,90.26// dravyaklakriymantraprayogn svabhvaj / ets t aktayo rma yad vyomagamandikam //MU_5,90.27// yath vii nighnanti madayanti madhni ca / vamayanti ca bhuktni madanni phalni ca //MU_5,90.28// tath svabhvavaato dravyaklakriykram / niyata sdhayanty u prayoga yuktiyogaj //MU_5,90.29// etasmt samattasya yukty yuktasya rghava / tmajnasya nsty eva kartt npy akartt //MU_5,90.30// dravyamantrakriyklayuktayas sdhusiddhid / paramtmapadaprptau nopakurvanti kcana //MU_5,90.31// yasyecch vidyate kcit sa siddhi sdhayaty alam / tmajnasya pratvn necch sambhavati kvacit //MU_5,90.32// sarvecchjlasantv tmalbhodayo hi ya / tadviruddh katha tasmd icch sajyate 'nagha //MU_5,90.33// y yodeti ca yasyecch sa tay yatate tath / yath kla tad pnoti jo vpy ajataro 'pi v //MU_5,90.34// vtahavyena yatita njtecchena kicana / jtecchenu yatita protthito 'sau yathvane //MU_5,90.35// eva klakriydravyakarmayuktisvabhvaj / yatheam eva sidhyanti siddhayas sv kramrjit //MU_5,90.36// y phalvalayo yena samprpts siddhinmik / ts tendhigat rma nijt prayatanadrumt //MU_5,90.37// mahat nityatptn tajjn bhvittmanm / psitnta praytn nopakurvanti siddhaya //MU_5,90.38// rma: aya me saayo brahman vtahavyasya s tanu / kravydair na katha bhukt katha klinn na bhtale //MU_5,90.39// tadaiva vtahavyo 'sau katha ca na gata prabho / videhamuktat ghra yathvad iti me vada //MU_5,90.40// vasiha: y savid valit sdho vsanmalatantun / sukhadukhadadhabhgin bhavatha s //MU_5,90.41// nirmuktavsan uddhasavinmtramay tu y / tanus tihati tacchede akt neha hi kecana //MU_5,90.42// u yukty yay yogitanu cheddibhir bhramai / nkramyate mahbho bahuvaraatair api //MU_5,90.43// ceta padrthe patati yasmin yasmin yad yad / tanmaya tad bhavaty u tasmis tasmis tad tad //MU_5,90.44// tath dri hi mano vikram upagacchati / damitra ca hdyatva svayam evbhipadyate //MU_5,90.45// rgadveavihne tu pathike pdape girau / bhavaty argavidvea svayam ity anubhyate //MU_5,90.46// me laulyam updatte durbhojye yti nasphm / vairasya yti kauni svayam ity anubhyate //MU_5,90.47// samasavidvilshye yad yad yogidehake / hisra ceta pataty u samatm eti tat tad //MU_5,90.48// sama sadbhvamuktatvc cheddau na pravartate / pntho vyartha pathi grme yath grmakarmai //MU_5,90.49// yogidehasampt tu gatv prpnoti hisratm / yad yad bhavati tatru tathrpa na saaya //MU_5,90.50// iti hisrair mgavyghrasihakasarspai / na cchinn vtahavyasya tanur bhtalayin //MU_5,90.51// sarvatra vidyate savit khaloopaldike / sattsmnyarpea sasthit blamkavat //MU_5,90.52// poplyamn taral kevala paridyate / tanv puryaakev eva pratibimba jalev iva //MU_5,90.53// tena bhjalavyvagnisavitty samarpay / na vikra tanur nt vtahavyasya rghava //MU_5,90.54// anyac ca u he rma spando nasya kraam / vikrasya ca cittottho vtajo v jagatsthitau //MU_5,90.55// prn prat spandt tacchntau te datsam / yatas sthit dhraay tennasya s tanu //MU_5,90.56// sabhybhyantara spanda cetaso vtajo 'tha v / na yasya vidyate tasya drasthau viktikayau //MU_5,90.57// sabhybhyantara nte spande tattvavid vara / dhtavas sasthiti dehe na tyajanti kadcana //MU_5,90.58// sante dehagehasthe praspande cittavtayo / dhtavo mairava sthairya ynti sastambhittmak //MU_5,90.59// tath ca dyate loke spandantau dh sthiti / drm iva dhr sarvgnm acopatm //MU_5,90.60// iti varasahasri deh jagati yoginm / na klidyanti na bhidyante 'bhagnavajralav iva //MU_5,90.61// tadaiva vtahavyo 'sau u ki nopantavn / deham utsjya tattvajo jtajeyatay para //MU_5,90.62// ye hi vijtavijey vtarg mahdhiya / vicchinnagranthayas sarve te svatantrs tanau sthit //MU_5,90.63// eva vpi ca karmi prktanny aihikni v / vsan v na te tac ceto niyamayanty alam //MU_5,90.64// tena tattvavid tta kkatlyavan mana / yad yad bhvayati kipra tat tad u karoty alam //MU_5,90.65// kkatlyayogena vtahavyasya savid / smprata jvita buddha tad evu sthirktam //MU_5,90.66// yad tu tasya pratibh videhonmukhat gat / tad videhamukto 'bhd asau svtantryasasthiti //MU_5,90.67// vigatavsanam u vipatm upagata mana tmatayoditam / yad abhivchati tad bhavati kat sakalaaktimayo hi mahevara //MU_5,90.68// siddhilbhavicropadeo nma sarga ekanavatitamas sarga [vasiha:] yad hy astagataprya jta citta vicrata / tadsya vtahavyasya jt maitrydayo gu //MU_5,91.1// [rma:] vivekbhyudayc cittasvarpe 'ntarhite mune / maitrydayo gu jt ity ukta ki tvay prabho //MU_5,91.2// brahmann astagate citte kasya maitrydayo gu / kva v parisphurantti vada me vadat vara //MU_5,91.3// vasiha: dvividha cittano 'sti sarpo 'rpa eva ca / jvanmuktas sarpas syd arpo 'dehamuktaja //MU_5,91.4// cittasatteha dukhya cittanas sukhya ca / cittasatt kaya ntv cittanam uprjayet //MU_5,91.5// tmasair vsanjlair vypta yaj janmakraam / vidyamna mano viddhi tad dukhyaiva kevalam //MU_5,91.6// prkta guasambhra mameti bahu manyate / yat tu cittam atattvaja dukhi taj jva ucyate //MU_5,91.7// vidyamna mano yvat tvad dukham anantakam / manasy astagate jantos sasro 'ntam upgata //MU_5,91.8// dukhi mham avaabdham asmty eva vinicayam / vidyamna mano viddhi dukhavkanavkuram //MU_5,91.9// rma: naa kasya mano brahman naa v kda bhavet / kda csya nas syt syt satt csya kd //MU_5,91.10// vasiha: cetasa kathit satt may raghukulodvaha / asya nam idn tva u pranavid vara //MU_5,91.11// sukhadukhada dhra smyn na proddharanti yam / nivs iva ailendra citta tasya mta vidu //MU_5,91.12// aya so 'ham aya nham iti cint narottamam / kharvkaroti ya nnta citta tasya mta vidu //MU_5,91.13// ea sdho manono naa ced mano bhavet / cittanada cai jvanmuktasya vidyate //MU_5,91.14// manast mhat viddhi yad nayati snagha / cittanbhidhna hi tad sattvam udety alam //MU_5,91.15// tasya sattvavilsasya cittanasya rghava / jvanmuktasvabhvasya kaicic cittvbhidh kt //MU_5,91.16// maitrydibhir guair yukta bhavaty uttamavsanam / bhyojanmavinirmukta jvanmukta mano 'nagha //MU_5,91.17// vypta vsanay yat syd bhyojananamuktay / jvanmuktamano 'sakta rma tat sattvam ucyate //MU_5,91.18// sampraty evnubhtatvt sattvpty tattvasayuta / sarpo 'sau manono jvanmuktasya vidyate //MU_5,91.19// maitr daytha mudit aka iva dptaya / jvanmuktamanone sarvath sarvad sthit //MU_5,91.20// jvanmuktamanone sattvanmni himcale / vasanta iva majaryas sphuranti guasampada //MU_5,91.21// arpas tu manono yo mayokto raghdvaha / videhamuktv evsau vidyate nikaltmaka //MU_5,91.22// samagrgryagudhram api sattva pralyate / videhamuktau vimale pade paramapvane //MU_5,91.23// videhamuktaviaye tasmin sattvakaytmake / cittane virpkhye na kicid api vidyate //MU_5,91.24// na gu ngus tatra na rr nrr na lolat / na codayo nstamayo na harmarasavida //MU_5,91.25// na tejo na tama kicin na sandhydinartraya / na dio daa nka nrtho nnartharpat //MU_5,91.26// na vsan na racan nehnhe na rajan / na satt npi vsatt na madhya vpi tat padam //MU_5,91.27// atamastejas vyomn vitrendvarkavrmuc / tat sama aradacchena visandhyenrajastvi //MU_5,91.28// ye hi pra gat buddhes sasrambarasya ca / te tad spada sphra pavannm ivmbaram //MU_5,91.29// santadukham ajatmakam ekasuptam nandamantharam apetarajastamo'rkam / kakoatanavo 'tanavo mahntas tasmin pade galitacittalav vasanti //MU_5,91.30// cittavicrayogopadeo nma sarga dvinavatitamas sarga rma: paramkakodrirha lokntaradrumam / trakpupaabala devsuravihagamam //MU_5,92.1// vidyunmajaritopntanlanradapallavam / sarvarturamya candrrkagaaramya kacattaam //MU_5,92.2// saptbdhivpvalita saricchatanirantaram / caturdaavidhnantabhtajtopajvitam //MU_5,92.3// jagatknanam kramya sthity ktajlakam / brahman sastimdvklaty vitatkte //MU_5,92.4// jarmaraaparyyadukhadukhaphalvale / prarhamlamly mohasekajaljale //MU_5,92.5// ki bjam atha bjasya tasya ki bjam ucyate / atha tasypi ki bja bja tasypi ki bhavet //MU_5,92.6// sarvam etat samsena punar bodhbhivddhaye / siddhaye jnasrasya vada me vadat vara //MU_5,92.7// vasiha: antarlnaghanrambhaubhubhamahkuram / sastivratater bja arra viddhi rghava //MU_5,92.8// khpratnagahan phalapallavalsin / teneya bhavati spht aradva vasundhar //MU_5,92.9// bhvbhvadakoa dukharatnasamudgakam / bjam asya arrasya cittam vanugam //MU_5,92.10// cittd idam udety uccais sac csac cgajlakam / tath caitat svaya svapnasambhramev anubhyate //MU_5,92.11// yath gandharvasakalpt puram eva hi cetasa / savtyanam krabhsura jyate vapu //MU_5,92.12// yad ida kicid bhogi jgata dyat gatam / rpa tac cetasas sphra ghaditva mdo yath //MU_5,92.13// dve bje cittavkasya vttivratatidhria / eka praparispando dvitya dhabhvan //MU_5,92.14// yad praspandate pro nsasparanodyata / tad savedanamaya cittam u prajyate //MU_5,92.15// yad na spandate pras sirsaraikoare / asavittivat tena cittam antar na jyate //MU_5,92.16// praspandanam eveda cittadvrea dyate / jagattm gata vyomni nlatvdva dgd //MU_5,92.17// prapraspandana pust tacchnti ntir ucyate / prapraspandant savid vti veva codit //MU_5,92.18// savit sphurati deheu praspandaprabodhit / cakrvartair aganeu veva karatit //MU_5,92.19// sat sarvagat savit praspandena bodhyate / skmt skmatarkr gandhalekheva vyun //MU_5,92.20// savitsarodhana reya parama viddhi rghava / kraa samatys tat kobhas tatra na vidyate //MU_5,92.21// savit samuditaivu yti savedyam dart / savedand anantni tato dukhni cetasa //MU_5,92.22// supt punar abodhya savit santihate yad / labdha bhavati labdhavya tad tad amala padam //MU_5,92.23// tasmt praparispandair vsancodanais tath / no cet savidam ucchn karoi tad ajo bhavn //MU_5,92.24// saviducchnat citta viddhi tenedam tatam / anarthajlam lnavirajanajvakam //MU_5,92.25// yogina cittantyartha kurvanti prarodhanam / prymais tath dhynai prayogair yuktikalpitai //MU_5,92.26// cittopantiphalada parama smyakraam / subhaga savidas svsthya prasarodhana vidu //MU_5,92.27// jnavadbhi prakaitm anubht ca rghava / cittasyotpattim apar vsanta im u //MU_5,92.28// dhabhvanay tyaktaprvparavicraam / yad dna padrthasya vsan s prakrtit //MU_5,92.29// bhvita tvrasavegd tman yat tad eva sa / bhavaty u mahbho vigatetarasasmti //MU_5,92.30// tdgrpo hi puruo vsanvivakta / yat payati tad etat tat sadvastv iti vimuhyati //MU_5,92.31// vsanveavaivayt svarpa prajahti tam / bhrama payati durdis sarva madavad iva //MU_5,92.32// asamyagjnavn eva bhavaty dhiparipluta / antassthay vsanay vicyeva vakta //MU_5,92.33// asamyagdarana yat syd yad antmtmabhvanam / yad avastuni vastutva tac citta viddhi rghava //MU_5,92.34// dhbhysapadrthaikabhvand aticacalam / citta sajyate janmajarmaraakraam //MU_5,92.35// yad na vsyate kicid dheyopdeyarpi yat / sthyate sakala tyaktv tad citta na jyate //MU_5,92.36// avsanatvt satata yad na manute mana / amanast tadodeti paramopaamaprad //MU_5,92.37// yad kicin na savittau sphuraty abhram ivmbare / tad padma ivke cittam antar na jyate //MU_5,92.38// yad na bhvyate bhva kvacij jagati vastuni / tad hdambare nye cittarako na jyate //MU_5,92.39// etvanmtraka manye rpa cittasya rghava / yad bhvana vastuno 'nt rgea ca rasena ca //MU_5,92.40// na kcit kalanyogy da bhvayatas svata / kakoasvacchasya kuta cittodayo bhavet //MU_5,92.41// yad abhvanam sthy yad abhvasya bhvanam / yad yathvastudaritva tad acittatvam ucyate //MU_5,92.42// sarvam anta parityajya talayavarti yat / vttistham api tac cittam asadrpam udhtam //MU_5,92.43// vsany rasdnd rgo yasya na vidyate / tasya cittam acittatva gata sattva tad ucyate //MU_5,92.44// na vsan ghan yasya punarjananakri / jvanmuktas sa sattvastha cakrabhramavad sthita //MU_5,92.45// bhabjopam ye punarjananavarjit / vsan rasanirhn jvanmukt hi te smt //MU_5,92.46// sattvarpapariprptacitts te jnaprag / acitt iti kathyante dehnte vyomarpia //MU_5,92.47// dve bje rma cittasya praspandanavsane / ekasmi ca tayo ke kipra dve api nayata //MU_5,92.48// mitha kraam ete hi bje janmani cetasa / jalgkarae rma jalayaghanv iva //MU_5,92.49// bjkuravad ete hi sthite ca tilatailavat / avinbhvin nitya klpekakrame tath //MU_5,92.50// srdham utpdayete tu cittaka savidtmakam / yath ghrendriynandam modapavanv ubhau //MU_5,92.51// cittasyotpdake srdha tathaite v same tad / modapupavat tailatilavac ca vyavasthite //MU_5,92.52// vsanvaata praspandas tena ca vsan / jyate cittabjasya tena bjkurakrama //MU_5,92.53// vsanotplyamnatvt savit prakobhakarma / praspanda bodhayati tena citta prajyate //MU_5,92.54// pras spandanadharmitvt spandate spahdguha / savida bodhayas tena cittabla prajyate //MU_5,92.55// eva hi vsanpraspandau cittasya kraam / tayor ekakaye no dvayo cittasya cnagha //MU_5,92.56// sukhadukhamahskandha arrakamahphalam / kryapallavitkra vttivratativeitam //MU_5,92.57// tkhivalita rgarogabaklayam / ajnamla sudha lnendriyavihagamam //MU_5,92.58// vsankayanmaita cittavka kaena hi / praptayati vtaugha klapakva phala yath //MU_5,92.59// purktasarva sthagitkhiladaranam / vilolajaladkram ajnvakarotthitam //MU_5,92.60// ttalavaprpta stambhktiarrakam / sphurattanutanukubdha lubdham utplavana prati //MU_5,92.61// antassthitamahlokam apayat pravilyate / pavanaspandarodhc ca rma cittaraja kat //MU_5,92.62// vsanprapavanaspandayor anayos tayo / savedya bjam ity ukta sphuratas tau yatas tata //MU_5,92.63// hdi savedyagardhena praspando 'tha vsan / udeti tasmt savedya kathita bjam etayo //MU_5,92.64// savedyasamparitygt praspandanavsane / samla nayata kipra mlacchedd iva drumau //MU_5,92.65// savida viddhi savedyabja vra tay vin / na sambhavati savedya tailahnas tilo yath //MU_5,92.66// na bahir nntare kicit savedya vidyate pthak / savit sphurant sakalpya savedya sphurati svata //MU_5,92.67// svapne yathtmamaraa tath dentarasthiti / svacamatkrayogena savedya savidas tath //MU_5,92.68// savedana svasakalpt savido yat pravartate / jagajjlakat yti tad ida raghunandana //MU_5,92.69// yath blasya vetlas svasakalpodbhavo bhavet / puruatva yath sthos savedya savidas tath //MU_5,92.70// etan mithy vidur jna samyagjnd vilyate / rajjvm iva bhujagatva dvndutva svkitd iva //MU_5,92.71// uddhaiva savit trijagat savedya nnyad asty alam / ity antar nicayo rhas samyagjna vidur budh //MU_5,92.72// prva dam ada v yad asy pratibhsate / savidas tat prayatnena mrjanya vijnat //MU_5,92.73// tadamrjanamtra hi mahsasrat gatam / tatpramrjanamtra tu moka ity abhidhyate //MU_5,92.74// savedanam anantya dukhya janantmane / asavittir ajyasth sukhyjanantmane //MU_5,92.75// ajao galitnandas tyaktasavedano bhava / asavedya prabuddhtm yas tva sa tva raghdvaha //MU_5,92.76// rma: ajaa cpy asavitti kdo bhavati prabho / asavittau ca jya tat katha v vinivryate //MU_5,92.77// vasiha: yas sarvatrnavasthstho virntstho na kutracit / jvo na vindate kicid asavid ajao hi sa //MU_5,92.78// savidvastudalambas sa yasyeha na vidyate / so 'savid ajaa prokta kurvan kryaatny api //MU_5,92.79// savedyena hdko mang api na lipyate / yasysv ajao 'savij jvanmukta ca kathyate //MU_5,92.80// yad na bhvyate kicin nirvsanataytmani / blamkdivijnam iva ca sthyate sthiram //MU_5,92.81// tad jyavinirmuktam asavedanam tatam / rita bhavati prja yasmd bhyo na lipyate //MU_5,92.82// samastavsantygn nirvikalpasamdhita / nlatvam iva kht sphra nandas sampravartate //MU_5,92.83// yoginas tatra lnasya nissavedanasavida / tanmayatvd andyanta tad apy antar vilyate //MU_5,92.84// gacchas tihan spa jighrann api tena sa ucyate / ajao galitnandas tyaktasavedanas sukh //MU_5,92.85// et dim avaabhya kaay naaceay / tara dukhmbudhe pram apraguasgara //MU_5,92.86// yath bjd bhadvko vyoma vypnoti klata / tathaiveda svasakalpt savedya savidutthitam //MU_5,92.87// yad sakalpya sakalpa savit savindate vapu / tadsya janmajlasya saiva gacchati bjatm //MU_5,92.88// janayitvtmantmna mohayitv puna puna / svaya moka nayaty ante savit sarvatra rghava //MU_5,92.89// yad eva bhvayaty e tad eva bhavati kat / naavad bhmik tyaktv svam yti cird vapu //MU_5,92.90// devo ngo 'suro yako raka pukinnaro gaja / tmaivsy vilsiny jagannay prantyati //MU_5,92.91// baddhvtmna ruditv ca koakra krimir yath / cirt kevalatm eti svaya savit svabhvata //MU_5,92.92// jagajjaladhijln savij jalam ala tath / yathaivprya dikcakra sphuraty adrydit gat //MU_5,92.93// dyau kam vyur ka parvats sarito dia / ity asy vcaya prokts savitsalilasantate //MU_5,92.94// savinmtra jagat sarva dvity nsti kalpan / ity eva samyagjnena savid gacchati nnyatm //MU_5,92.95// yad na vindate kicit spandate na na copati / svtmany eva sthiti yti savin nlipyate tad //MU_5,92.96// athsys savido rma sanmtra bjam ucyate / sattvamtrd udety e prkyam iva tejasa //MU_5,92.97// dve rpe tatra satty eka nnkti sthitam / dvityam ekarpa tu vibhgo 'ya tayo u //MU_5,92.98// ghaat paat tatt tvatt matteti kathyate / sattrpa vibhgena yat tu nnkti sthitam //MU_5,92.99// vibhga tu parityajya sattaiktmatay tatam / smnyenaiva satty rpam ekam udhtam //MU_5,92.100// viea samparityajya sanmtra yad alepakam / ekarpa mahrpa sattys tat para vidu //MU_5,92.101// rpa nnktitvena satty na kadcana / asavedya sambhavati tasmd etad avastukam //MU_5,92.102// ekarpa tu yad rpa satty vimaltmakam / na kadcana tad yti na npi ca vismtim //MU_5,92.103// klasatt kalsatt vastusatteyam ity api / vibhgakalan tyaktv sanmtraikaparo bhava //MU_5,92.104// klasatt khasatt ca pronmuktakalan sat / yady apy uttamasadrp tathpy e na vstav //MU_5,92.105// vibhgakalan yatra vibhinnamatadyin / nntkraa d tat katha pvana bhavet //MU_5,92.106// sattsmnyam evaika bhvayan kevala vapu / paripra parnand tihbharitadigbhara //MU_5,92.107// sattsmnyamtrasya y koi kovidevara / saivsya bjat yt tata ea pravartate //MU_5,92.108// sattsmnyaparyanta yat tat kalanayojjhitam / padam dyam andyanta tasya bja na vidyate //MU_5,92.109// savil laya yti tatra nirvikra ca tihati / bhyo nvartate dukhe tatra labdhavat padam //MU_5,92.110// tad dhetus sarvahetn tasya hetur na vidyate / sa sras sarvasr tasmt sro na vidyate //MU_5,92.111// tasmi ciddarpae sphre samagr vastudaya / ims t pratibimbanti sarasva taadrum //MU_5,92.112// sarve bhv ime tatra svadante svdadhrii / aras iva jihvy prakaatva praynti ca //MU_5,92.113// tat khd acchatarasypi cidkasya vai padam / sarve svdajtnm alam svdana ca tat //MU_5,92.114// jyate vartate caiva vardhate dyate tath / santihate vigalati tatrga jagat gaa //MU_5,92.115// tat tad guru garihn tat tal laghu laghyasm / tat tat sthla sthavihnm ayas tad ayasm //MU_5,92.116// davihn daviha tad antikn tad antikam / kanihn kaniha taj jyeha taj jyyasm api //MU_5,92.117// tejasm api tat tejas tamasm api tat tama / vastnm api tad vastu dm apy aga dk par //MU_5,92.118// tat tat kicin nakicic ca tat tad asti ca nsti ca / tat tad dya adya ca tat tad asmi na csmi ca //MU_5,92.119// rma sarvaprayatnena tasmin paramapvane / pade sthitim upysi yath kuru tathnagha //MU_5,92.120// tad amalam ajara tad tmatattva tadavagatv upantim eti ceta / avagatavitataikatatsvarpo bhava bhavamukta sadodita cirya //MU_5,92.121// sastibjavicrayogopadeo nma sarga trinavatitamas sarga rma: etni tni proktni tvay bjni mnada / katamasya prayogea ghra tat prpyate padam //MU_5,93.1// vasiha: ete dukhabjn prokta yad yan mayottaram / tasya tasya prayogea ghram sdyate padam //MU_5,93.2// sattsmnyakoisthe jhagity eva pade yadi / pauruea prayatnena balt santyajya vsan //MU_5,93.3// sthiti badhnsi tattvaja kaam apy akaytmikm / kae 'sminn eva tat sdhu padam sdayasy alam //MU_5,93.4// sattsmnyarpe v karoi sthitim aga cet / tat kicidadhikeneha yatnenpnoi tat padam //MU_5,93.5// savittattve ktajno yadi tihasi vnagha / tad yatnendhikenoccair sdayasi tat padam //MU_5,93.6// savedye kevale dhyna na sambhavati rghava / sarvatra sambhavd asys savitter eva sarvad //MU_5,93.7// yac cintayasi yad ysi yat tihasi karoi v / tatra tatra sthit savit savid eva tad eva v //MU_5,93.8// vsansamparityge yadi yatna karoi v / tat te ithilat ynti sarvdhivydhaya kat //MU_5,93.9// prvebhyas tu prayatnebhyo viamo 'ya hi sasmta / dussdho vsantygas sumernmland api //MU_5,93.10// yvad vilna na mano na tvad vsankaya //MU_5,93.11// tattvajna manono vsankaya eva ca / mitha kraat gatv dussdhni sthitny ata //MU_5,93.12// tasmd rghava yatnena pauruea vivekin / bhogecch dratas tyaktv trayam etat samrayet //MU_5,93.13// sarva ete sama yvan na svabhyast muhur muhu / tvan na padasamprptir bhavaty api samatai //MU_5,93.14// vsankayavijnamanon mahmate / samakla cirbhyast bhavanti phalad mune //MU_5,93.15// ekaikao nievyante yady ete ciram apy alam / tan na siddhi prayacchanti mantr akalit iva //MU_5,93.16// ciraklopacarit apy ete sudhiyo 'pi ca / ekaa param abhyetu na akts sainik iva //MU_5,93.17// samam udyogam nts santa ete hi dhmat / samsrri nikntanti mld api bha iva //MU_5,93.18// vsankayavijnamanon prayatnata / sama sevys tava cira tena tta na tapyase //MU_5,93.19// tribhir ebhi cirbhyastair hdayagranthayo dh / nieam eva truyanti bisacchedd gu iva //MU_5,93.20// janmntaraatbhyast rma sasrasasthiti / s cirbhysayogena vin na kyate kvacit //MU_5,93.21// gaccha van spa jighras tiha jgrat svapan sad / reyase paramysya trayasybhysavn bhava //MU_5,93.22// vsansamparitygasama pranirodhana / vidus tattvavidas tasmt tad apy eva samharet //MU_5,93.23// vsansamparitygc citta gacchaty acittatm / praspandanirodhc ca yathecchasi tath kuru //MU_5,93.24// prymadhbhysair yukty ca gurudattay / sansanayogena praspando nirudhyate //MU_5,93.25// samyagjnavilsena jagadvastuv ansthay / yathbhtrthadaritvd vsan na pravartate //MU_5,93.26// adv ante ca vastnm avisavdi yat sthiram / rpa taddarana jna kyate tena vsan //MU_5,93.27// nissaga vyavahritvd bhavabhvanavarjant / arre nadaritvd vsan na pravartate //MU_5,93.28// sante pavanaspande yath psur nabhastale / vsanvibhave nae na citta sampravartate //MU_5,93.29// ya prapavanaspanda cittaspandas sa eva hi / tasmj jaganti jyante psavo 'vakard iva //MU_5,93.30// praspandajayo yatna kartavyo dhmatoccakai / upaviyopaviyaikacittakena muhur muhu //MU_5,93.31// atha vaina krama tyaktv cittkramaam eva cet / rocate te tad pnoi klena bahun padam //MU_5,93.32// na akyate mano jetu vin yuktim anindita / akuena vin matta yath duamatagajam //MU_5,93.33// adhytmavidydhigamas sdhusagama eva ca / vsansamparityga praspandanirodhanam //MU_5,93.34// ets t yuktaya pus santi cittajaye kila / ybhis taj jyate kipra dhrbhir iva bhraja //MU_5,93.35// satu yuktiv etsu hahn niyamayanti ye / cetas te dpam utsjya vinighnanti tamo 'janai //MU_5,93.36// vimh kartum udyukt ye hahc cetaso jayam / te nibadhnanti ngendram unmatta bisatantubhi //MU_5,93.37// cira cittasya mdra sasthita svaarrakam / odhayanti samutsjya yukti ye tn hatn vidu //MU_5,93.38// bhayd bhayam upynti klet klea vrajanti te / nirvti ndhigacchanti durbhag iva jantava //MU_5,93.39// kla trthatapodnayajadevrcanabhramai / ciram dhiatopet kapayanti mg iva //MU_5,93.40// bhramanti girikeu phalapallavabhojina / mugdhamugdhadhiyo bht vark hari iva //MU_5,93.41// matir lnarg tady pelavgik / na kvacid yti vivsa mg grmagat yath //MU_5,93.42// kallolavalita cetas te jaajavhtam / prohyate prapatad dra ta girinadv iva //MU_5,93.43// tmatattva vidhivat kadcit kicid eva te / dukhadoadadigdh vidanti na vidanti v //MU_5,93.44// gampyino nity narakasvargamnuai / ptotptakarkr nyante kanduk iva //MU_5,93.45// tato gacchanti naraka tatas svargam ihaiva v / vttibhir vivartante saritva taragak //MU_5,93.46// tasmd et parityajya durd raghunandana / uddh savidam ritya vtargas sthiro bhava //MU_5,93.47// jnavn eva sukhabhg jnavn eva jvati / jnavn eva balavs tasmj jnamayo bhava //MU_5,93.48// savedyavarjitam anuttamam dyam eka savitpada vikalana kalayan mahtman / hdy eva tiha kalanrahita kriy tu kurvann akartpadam ey asamoditar //MU_5,93.49// sastibjanirkaraakramopadeo nma sarga caturnavatitamas sarga vasiha: mang api vicrea cetasas svasya nigraha / mang api kto yena tenpta janmana phalam //MU_5,94.1// vicrakaik ye hdi sphurati pelav / eaivbhysayogena prayti atakhatm //MU_5,94.2// kicitprauhavicra tu nara vairgyaprvakam / sarayanti gu gaurs sara pram ivaj //MU_5,94.3// samyagvicria prja yathbhtvalokinam / sdayanty api sphr nvidyvibhav bham //MU_5,94.4// ki kurvantha viay mnasyo vttayas tath / dhayo vydhayo vpi samyagdaranasanmate //MU_5,94.5// kvonnamatpavanprs taitpigalapal / pukarvartajalad ght jlamuibhi //MU_5,94.6// kva nabhomadhyasasthendur mugdhe maisamudgake / mugdhayganay baddho mugdhendvaraakay //MU_5,94.7// kva kaaprocchaladbhgapaalotpalaekhar / mugdhastrvsamadhurair maakair mathit gaj //MU_5,94.8// kvebhamuktphalollsaniraannakhapajar / sihs samarasarabdh hariai pravidrit //MU_5,94.9// kva viollsanivsadagdhonnatavanadrum / kudvanto 'jagar kubdh nigr bladardurai //MU_5,94.10// kva prptabhmiko dhro jtajeyo vivekavn / krnta kila vikrnto viayendriyadasyubhi //MU_5,94.11// vicradhiyam aprauh haranti viayraya / pracaapavan mdv katavnt latm iva //MU_5,94.12// na vivekabalaprauh bhaktu akt durdhaya / kalpakobhasaha dhra aila mandnil iva //MU_5,94.13// aghtamahpha vicrakusumadrumam / cintvty vidhunvanti na sthirasthitisusthitam //MU_5,94.14// gacchatas tihato vpi jgratas svapato 'pi v / na vicrapara ceto yasysau mta ucyate //MU_5,94.15// kim ida syj jagat ki syd aham ity ania anai / vicraydhytmad svaya v sajjanais saha //MU_5,94.16// andhakrapareu vicrea para padam / dyate vimala ratna pradpeneva bhsvat //MU_5,94.17// jnena sarvadukhn vina upajyate / ktlokavilsena tamasm iva bhsvat //MU_5,94.18// jne prakaat yte jeya svayam udety alam / ravv abhyudite bhmv loka iva nirmala //MU_5,94.19// yena stravicrea brahmatattva vibudhyate / taj jnam ucyate jeyd abhinnam iva sasthitam //MU_5,94.20// vicro 'dhytmavidyn jnam aga vidur budh / jeyam asyntar evsti mdhurya payaso yath //MU_5,94.21// samyagjnasamloka pum jeyamayas svayam / bhavaty ptamaireyo madnandamayo yath //MU_5,94.22// sadasadrpam amala jeya brahma para vidu / jndhigamamtrea tat svaya samprasdati //MU_5,94.23// jnavn uditnando na kvacit parimajjati / jvanmukto gatsaga samrtmaiva tihati //MU_5,94.24// jnavn hdyaabdeu vvaaravdiu / kminy kmagteu sambhogamaiteu ca //MU_5,94.25// vasantamadamattn apadn svaneu ca / prvprasarapueu jaladastaniteu ca //MU_5,94.26// uttavaikhaeu kekkalaraveu ca / raitmbhojaaeu srasakvaiteu ca //MU_5,94.27// kartarydikarnteu gambhramurajeu ca / tatvanaddhasuiracitravdyasvaneu ca //MU_5,94.28// keucin na nibadhnti rkeu madhureu ca / raiteu rati rma padmev iva nikara //MU_5,94.29// jnavn blakadalstambhapallavapiu / candangurumandralatstabakasadmasu //MU_5,94.30// kaueyahrakundendukamalotpalabhmiu / dravatkcanaknteu nitambastanabhuu //MU_5,94.31// ruv anagasadanahematoraaobhiu / suragandharvakanygalatnandanakeliu //MU_5,94.32// keucin na nibadhnti svyattev apy asaktadh / rma spararati dhro haso marumahv iva //MU_5,94.33// jnavn piakharjrakadambapanasdiu / mdvkekvrukkoabisajambrajtiu //MU_5,94.34// madirmadhumaireyamrdvksavabhtiu / dadhikraghtmiknavantaudaneu ca //MU_5,94.35// araseu vicitreu lehyapeyavilsiu / phalev anneu mleu kev apy mieu ca //MU_5,94.36// keucin na nibadhnti tptamrtir asaktadh / svdanarati vipra vaarrapalev iva //MU_5,94.37// jnavn yamacandrendrarudravivabjajdiu / merumandarakailsasahyadardurasnuu //MU_5,94.38// kaueyadalajleu candrabimbaphaldiu / kalpapdapakujeu devdolvilsiu //MU_5,94.39// ratnakcanakuyeu maimuktmayeu ca / tilottamorvarambhmenakgalatsu ca //MU_5,94.40// keucid darana rmn nbhivchaty asaktadh / paripraman maun mn atruv ivbala //MU_5,94.41// jnavn kundamandrakalhrakumuddiu / kamalotpalapunngaketakgurujtiu //MU_5,94.42// kadambactajambrakiukokakhiu / japtimuktasauvranimbapaladmasu //MU_5,94.43// candangurukarprarajomgamadeu ca / kamrajalavagailkakkolatagardiu //MU_5,94.44// keucin na nibadhnti saugandhyaratim ekadh / samabuddhir avikobh madhvmodev iva dvija //MU_5,94.45// abdhau gulugulrve pratirutkasvane girau / ninade ca mgendr na kubhyati mang api //MU_5,94.46// mattamtagabhsu vetlavalansu ca / picayakakvesu na mang api kampate //MU_5,94.47// aanisvanaghoea nagsphoaravea ca / airvaanindena smyadhynn na kampate //MU_5,94.48// vahatkrakacakea itsidalanena ca / ilaniniptena kampate na svarpata //MU_5,94.49// nnandam ety upavane na khedam adhigacchati / na khedam eti maruu nnandam adhigacchati //MU_5,94.50// ptgrasamnalpasaikatev aribandhuu / pupaprakarasachannamdudvalabhmiu //MU_5,94.51// kuradhrsu tksu ayysu ca navotpalai / unnatcaladeeu kpakoataleu ca //MU_5,94.52// ilsv arkutaptsu mdvu lalansu ca / sampatsv patsu cogrsu maraetsaveu ca //MU_5,94.53// viharann api nodvega nnandam adhigacchati / antarmukta mano nitya sama ktvaiva tihati //MU_5,94.54// ayaakucitgsu narakrayabhmiu / paraspareritnantakuntatomaraviu //MU_5,94.55// na bibheti na cdatte vaivaya na ca dnatm / samas svasthaman maun dhras tihati ailavat //MU_5,94.56// apavitra ca pathya ca viapakagardy api / bhuktv jarayati kipra klinna naa ca mavat //MU_5,94.57// nimbaprativikalkakrekusalilndhasm / asaktabuddhis tattvajo bhavaty svdane sama //MU_5,94.58// maireyamadirkraraktamedovassavai / tusthitakennair na hyati na kupyati //MU_5,94.59// jvitasypi hantra dtra caikarpay / d prasdamdhuryaliny paripayati //MU_5,94.60// sthirsthiraarreu ramyramyeu vastuu / na hyati glyati v sad samatayeddhay //MU_5,94.61// tyaktsthatvd andeyarpatvj jagatas sthite / nna viditavedyatvn nrgatvt svacetasa //MU_5,94.62// na kasyacin na kasycid akasya viayasthitau / dadti prasara sdhur dhiprojjhitay dhiy //MU_5,94.63// atattvajam avirntam alabdhtmnam asthiram / nigirantndriyy u hari iva pallavam //MU_5,94.64// uhyamna bhavmbhodhau vsanvcivellitam / nigirantndriyagrh hhkrandaparyaam //MU_5,94.65// vicrato labdhapada virntadhiyam tmani / na haranti vikalpaugh jalaugh iva parvatam //MU_5,94.66// sarvasakalpasmnte virntn pare pade / te labdhasvarp merur eva tyate //MU_5,94.67// jagaj jarattalavo via cmtam eva ca / kaa kalpasahasra ca samat tatacetasm //MU_5,94.68// savinmtra jagad iti matv muditabuddhaya / savinmayatvd antassthajagatk viharanty am //MU_5,94.69// savinmtraparispande jgate vastupajare / ki heya kim updeyam iha tattvavido mune //MU_5,94.70// savid evedam akhila bhrntim any tyajnagha / savinmayavapus sphra ki jahsi kim hase //MU_5,94.71// yad etaj jyate bhmer bhaviyat pelavkura / tat savid eva prathate tath na tv akuro 'sti sa //MU_5,94.72// dv ante ca yan nsti vartamne 'pi tasya y / kacit klalava d sattsau savido bhrama //MU_5,94.73// iti matv dhiya tyaktv bhvbhvnuptinm / nissagasavidbhrpo bhava bhvntam gata //MU_5,94.74// kyena manas buddhy kevalair indriyair api / karma kurvann akurvan v nissagas san na lipyase //MU_5,94.75// gatasagena manas kurvann api na lipyase / sukhadukhair mahbho manorathadasv iva //MU_5,94.76// gatasagamati karma kurvann apy agayaibhi / na lipyate sukhair dukhair manorathakalsv iva //MU_5,94.77// gatasagaman dy payann api na payati / etad anyasthacittatvd blenpy anubhyate //MU_5,94.78// gatasaga mano janto paya cpi na payati / na oty api va ca na spaty api saspan //MU_5,94.79// na jighraty api jighra ca nonmia conmiaty api / padrthe na pataty eva balt ptitam apy alam //MU_5,94.80// dentarasthacetobhir etad tmaghasthitai / aprauhamatibhis sdhu murkhair apy anubhyate //MU_5,94.81// saga kraam arthn sagas sasrakraam / saga kraam n saga kraam padm //MU_5,94.82// sagatyga vidur moka sagatygd ajanmat / saga santyajya bhvn jvanmukto bhavnagha //MU_5,94.83// rma: sarvasaayanhraaranmruta he mune / saga kim ucyate brhi samsena mama prabho //MU_5,94.84// vasiha: bhvbhve padrthn harmaravikrad / malin vsan yai sa saga iti kathyate //MU_5,94.85// jvanmuktaarrm apunarjanmakri / mukt haravidbhy uddh bhavati vsan //MU_5,94.86// tm asagbhidh viddhi yvaddeha ca bhvinm / tay yat kriyate karma tad bandhyaiva kevalam //MU_5,94.87// evarpa parityajya saga svgavikradam / yadi tihasi nirvyagra kurvann api tad asy asi //MU_5,94.88// harmaravikrbhy yadi gacchasi nnyatm / vtargabhayakrodhas tad asago 'si rghava //MU_5,94.89// asagatm anys jvanmuktasthiti sthirm / avalambya samas svastho vtargo bhavnagha //MU_5,94.90// jvanmuktamatir maun nightendriyagraha / amnamadamtsarya ryas tihati vijvara //MU_5,94.91// sad samagre 'pi hi vastujte samayo 'py antar adnasattva / vypramtrt sahajt kramasthn na kicid apy anyad asau karoti //MU_5,94.92// yad eva kicit praktakramastha kartavyam tmyam asau tad eva / sasagasambandhavihnayaiva kurvann akhedo ramate dhiynta //MU_5,94.93// apy pada prpya susampada v mahmatis sva prakta svabhvam / jahti no mandaravellito 'pi auklya yath kramahmburi //MU_5,94.94// samprpya smrjyam athpada v sarspatva suranthat v / tihaty akhedodayam astahara kayodayev indur ivaikarpa //MU_5,94.95// nirastasarambham apstabheda prantannphalaphalgucea / vicraytmnam adnasattvo yath bhavasy uttamakryaniha //MU_5,94.96// tathoditaprasaravilsauddhay gatajvara padam avalokaymalam / dhiyeddhay punar iha janmabandhanair na badhyase samadhigattmadg yath //MU_5,94.97// punarupadeakaraa nma sarga samptam upantiprakaraam 6. Prakaraa: Nirva upantiprakarad anantaram ida u / tva nirvaprakaraa jta nirvakri yat //MU_6,1.1// vlmki: kathayaty evam uddmavacana muninyake / ravaaikarase mauna sthite rjakumrake //MU_6,1.2// munivgarthanikiptamanasy astetarakriye / rjaloke gataspanda citrrpita iva sthite //MU_6,1.3// vasihavacasm artha vicrayati sdaram / lasadagulibhage ca munisrthe sphuradbhruvi //MU_6,1.4// vismaylokanollsaprotphullanayanlini / purandhrivarge pragrvatarumajarit gate //MU_6,1.5// khe vsaracaturbhgadee dinakare sthite / rutajnatay saumye kicic chamam upeyui //MU_6,1.6// ravayeva santavitnaspandam sthite / mauna maruti mandramadhurmodadyini //MU_6,1.7// pupadmasu suptsu madd bhramarapaktiu / jtajeyatay nna samyagdhynavatv iva //MU_6,1.8// jlamuktkalpntas tath makurabhmiu / kacaty apagataspanda tpe rotum ivsthite //MU_6,1.9// ghntara pravieu gavkair dram auu / viramrtham ivdrghanabhapntheu talam //MU_6,1.10// muktjlaprabhjlabhasmanoddhlittmani / asatva ama myaddinadehe dintape //MU_6,1.11// karallsarojeu ekhareu ca bhbhtm / uyatsu rasasaod avttiu manassv iva //MU_6,1.12// blakev ajalokeu llpakiu sravam / bhojanrtha vadhlokam uparundhatsv anratam //MU_6,1.13// bhramadbhramarapakotthavtdhte rajasy alam / kausume parivirnte cmarev akipakmasu //MU_6,1.14// ramiv agragrahonmuktacchyjlabhayd iva / gavkdiv ivoya pravieu ghntaram //MU_6,1.15// sd dinacaturbhgasattvedanatatpara / bherpaavaakhn dimukhprako dhvani //MU_6,1.16// tena tat tram apy u vaco 'ntardhnam yayau / mauna jaladandena myra iva nissvana //MU_6,1.17// cukubhe kubdhapakl pajarasth khagval / bhkampena lasattlpallaveva vanval //MU_6,1.18// yayur bhayavitrast bl dhtrkucntaram / srava prvvbd pronnata gakoaram //MU_6,1.19// uttasthur avatasebhyo bhbht bhramaravraj / datkarlavhbhyas saridbhyo 'mbuka iva //MU_6,1.20// eva prakubhite tasmin ghe darathe tad / proktavsaravddhatve nte akhasvane anai //MU_6,1.21// saharan prastuta vastu vaco madhuravttimat / uvca munirdlas sabhmadhye raghdvaham //MU_6,1.22// [vasiha:] rghavnagha vgjla mayaitad yat prasritam / tena cittakhaga baddhv kroktytmat naya //MU_6,1.23// kaccid ghto bhavat madgirm artha da / tyaktv durbodham ako hasenevmbhasa paya //MU_6,1.24// vicryaitad aeea svadhiyaiva puna puna / anenaiva path sdho gantavya bhavatdhun //MU_6,1.25// anayaiva dhiy rma viharan naiva badhyase / anyathdha patasy u vindhyakhte yath gaja //MU_6,1.26// sughta dhiy rma madvaco na karoi cet / tat patasy avae tyaktadpa pntho yath nii //MU_6,1.27// asagena yathprpto vyavahras svasiddhaye / ity eva strasiddhntam dyodayavn bhava //MU_6,1.28// he sabhy he mahrja rma lakmaa bhmip / sarva eva bhavanto 'dya tvad vypram hnikam //MU_6,1.29// kurvantv aya hi divasa prya pariatkti / ea vicrayiymo vicrya prtar gat //MU_6,1.30// vlmki: ity ukte munin tena s sarvaiva sabh tad / prottasthau padmavadan savikseva padmin //MU_6,1.31// rjnas stutarjna ktarghavavandan / pariutavasihs te jagmur tmaniveanam //MU_6,1.32// vivmitrea sahito vasiho gantum ramam / uttasthv sanc chrmn namasktanabhacara //MU_6,1.33// daarathaprabhtayo rjno munayas tath / yathnurpa vaktram anugamya cira munim //MU_6,1.34// pcchya kecid gagana yayu kecid vanntaram / kecid rjagha santo bhg padmotthit iva //MU_6,1.35// vasihapdayos tyaktv pupjalim anbilam / paurair anugato rj pravivea ghntaram //MU_6,1.36// rmalakmaaatrughn prptasya svrama guro / abhyarcya caraau bhakt jagmur npamandiram //MU_6,1.37// sadanni samsdya rotras sarva eva te / sasnur narcur apy u devn viprn pits tath //MU_6,1.38// yathkrama ca viprdyair bhtyntai ca paricchadai / sama bubhujire bhojya varadharmakramocitam //MU_6,1.39// astagate dinakare sama divasakarmabhi / abhygate rtrikare sama rajanikarmabhi //MU_6,1.40// sthits talpeu kaueyaayanev saneu ca / bhcar munirjno rjaputr maharaya //MU_6,1.41// sasrottaraopya vasihavacaneritam / yathvad ekgradhiya cintaym sur dt //MU_6,1.42// tata praharamtrea nidrm mudritnan / tatsvapnasundarm yu padm iva dinrthina //MU_6,1.43// rmalakmaaatrughn praharatrayam eva tat / vsiham upadea te cintaym sur akatam //MU_6,1.44// praharasyrdhamtra tu tata mudriteka / tatsvapnm yayur nidr kad vidrvitaramm //MU_6,1.45// iti ubhamanas vivekabhjm adhigatasratayoditaynm / abhajata virati tad triym malinanikaravaktrat jagma //MU_6,1.46// divasavypravarana nma sarga dvityas sarga vlmki: tata khinnenduvadan parykulatamapa / kyam babhau ym viveknteva vsan //MU_6,2.1// prve dhvastataylokd dyamno 'pare 'cale / ephlikvatasbh traknikaro dadhau //MU_6,2.2// avayyakakar parmendumaala / jyotsnkavalanlolo vavau prbhtiko 'nila //MU_6,2.3// rmalakmaaatrughn utthynucarais saha / yayur vanditasandhys te puya vsiham ramam //MU_6,2.4// tatra vanditasandhyasya nirgatasygnisadmana / muner vavandire pdv dau dattvrghyasantatim //MU_6,2.5// kat tat sadana mauna munibrhmaarjabhi / hastyavarathaynai ca kan nrandhrat yayau //MU_6,2.6// athsau munirdlas tayaiva saha senay / gha daratha kalye rmdyanugato yayau //MU_6,2.7// tatraina prvasambuddha ktasandhyo mahpati / dram agre vinirgatya pjaym sa sdaram //MU_6,2.8// pupamuktmaivrtair bhyo 'py adhikabhitm / sabh praviya te sarve viviur viardiu //MU_6,2.9// athaitasminn avasare hyastans sarva eva te / rotras samupjagmur nabhacaramahcar //MU_6,2.10// vivea s sabh somya ktnyo'nybhivdan / babhau samasambhog ntavteva padmin //MU_6,2.11// yathpradeam evu nivieu yathsukham / teu taddeayogyeu viprarimunirjasu //MU_6,2.12// mduni svgatarave anai amam upgate / sabhkoopavieu ntaabdeu vandiu //MU_6,2.13// tvarayevoditev u rotum abhygatev iva / gavkd iva jteu praviev arkaramiu //MU_6,2.14// satvara praviacchrothastasparavaodbhave / muktjlajhaatkra okra iva myati //MU_6,2.15// kumra akarasyeva kaco devaguror iva / prahlda iva ukrasya supara iva rgia //MU_6,2.16// vasihasynane rma anair dim aptayat / bhramantm ambare vta phullapadma ivlinm //MU_6,2.17// munis tv anujjhitentha tenaiva raghunandanam / krameovca vkyajo vkya vkyrthakovidam //MU_6,2.18// vasiha: kaccit smarasi yat prokta hyo may raghunandana / vkyam atyantagurvartha paramrthvabodhakam //MU_6,2.19// idnm avabodhrtham anyac ca ripumardana / ucyamna mayeda tva u vatasiddhaye //MU_6,2.20// vairgybhysavaatas tath tattvvalokant / sasrt tryate tena tev evbhysam hara //MU_6,2.21// samyak tattvvabodhena durbodhe kayam gate / galite vsanvee vioka prpyate padam //MU_6,2.22// dikkldyanavacchinnam adobhayakoikam / eka brahmaiva hi jagat sthita dvitvam ivgatam //MU_6,2.23// sarvabhvnavacchinna yatra brahmaiva vidyate / nta samasambhsa tatrnyat tat katha bhavet //MU_6,2.24// iti matvham ity antar muktv muktavapur mahn / ekarpa pranttm maun svtmamayo bhava //MU_6,2.25// nsti citta na cvidy na mano na ca jvaka / et ca kalan rma kt brahmaa eva t //MU_6,2.26// ys sampado y ca do y cito y cidea / brahmaiva tad andyantam abrahmeha na vidyate //MU_6,2.27// ptle bhtale svarge trinetrnta tdi yat / dyate tat para brahma cidrpa nnyad asti hi //MU_6,2.28// upekya heyam deya bandhavo vibhav vapu / brahmaiva vigatdyantam abdhivat pravijmbhate //MU_6,2.29// yvad ajnakalan yvad abrahmavsan / yvad sth jagajjle tvac cittdikalpan //MU_6,2.30// dehe yvad ahambhvo dye 'smin yvad tmat / yvan mamedam ity sth tvac cittdivibhrama //MU_6,2.31// yvan noditam uccaistva sajjansagagata / yvan maurkhya na saka tvac cittdinimnat //MU_6,2.32// yvac chithilat yta neda bhuvanabhvanam / samyagdaranaaktyntas tvac cittodayas sphua //MU_6,2.33// yvad ajatvam andhatva vaivaya viayay / mrchmohasamucchryas tvac cittdikalpan //MU_6,2.34// yvad vimoda parisphurati hdvane / pravicracakoro 'tra na tvat praviaty alam //MU_6,2.35// bhogev ansthamanasa talmalanirvte / chinnpajlasya kyate cittavibhrama //MU_6,2.36// tmohaparitygn nityatalasavida / pusas santacittasya prabuddhasya kva cittabh //MU_6,2.37// asastutam ivnstham avastu paripayata / drastham iva deha svam asanta cittabh kuta //MU_6,2.38// bhvitnantacittattvarparpntartmana / svgalnajagata nto jvdivibhrama //MU_6,2.39// asamyagdarane nte mithybhramabhartmani / udite paramditye paramrthaikadarane //MU_6,2.40// apunardaranyaiva dagdha saukaparavat / citta vigalita viddhi vahnau ghtalava yath //MU_6,2.41// jvanmukt mahtmno ye parvaradarina / te y cittapadav s sattvam iti kathyate //MU_6,2.42// jvanmuktaarreu vsan vyavahri / na cittanmn bhavati s hi sattvapada gat //MU_6,2.43// nicetaso hi tattvaj nitya sattvapade sthit / llay prabhramantha sattvasasthitihelay //MU_6,2.44// nt vyavaharanto 'pi sattvasths sayatendriy / nitya payanti cijjyotir na dvaitaikye na vsan //MU_6,2.45// antarmukhatay sarva cidvahnau trijagattam / juhvato 'ntar viceante mhavac chtalay //MU_6,2.46// vivekaviada cetas sattvam ity abhidhyate / bhya phalati no moha dagdha bjam ivkuram //MU_6,2.47// y vsan vimhntar punarjananadharmi / cittaabdbhidh sokt viparyasyati bodhata //MU_6,2.48// prptaprpyo bhavn rma sattvabhvam upgatam / citta jngnin dagdha na te bhya prarohati //MU_6,2.49// sarohatu viddha tath paraungnin / na hi jngninirdagdha prabodhaviada mana //MU_6,2.50// brahmabhaiva hi jagaj jagac ca brahmabhat / vidyate nnayor bheda cidghanabrahmaor iha //MU_6,2.51// cidantar asti trijagan marice tiktat yath / nta cijjagat bhinne tasmt sadasat mudh //MU_6,2.52// acinmayatvn nsi tva khtm kim iva rodii / acinmayatvj jagatm abhve kalan kuta //MU_6,2.53// cinmaya ced bhavn sarva tac cittva pravicraya / uddhasattvam andyanta tatrga kalan kuta //MU_6,2.54// cidtmsi nirao 'si prvravivarjita / rpa smara nija sphra msmty sammito bhava //MU_6,2.55// t svasatt gatas sarvam asarva v bhavoday / tdgrpo 'si nto 'si cid asi brahmarpy asi //MU_6,2.56// cicchilodaram evsi nsi nnasy athom asi / yo 'si so 'si na so 'sva sad asy asad asi svabh //MU_6,2.57// ya padrthavieo 'ntar na tva nnyo na so 'sti te / tad asy atad asi svacchacidghantman namo 'stu te //MU_6,2.58// dyantavarjitavilailntarlasampnacidghanavapur gaganmalas tvam / svastho bhavjarahapallavakoalekhllsthitkhilajagajjaladhe jayas te //MU_6,2.59// virntidhkaraa nma sarga ttyas sarga vasiha: bhvi bhritarag payo vndam ivntare / y cid vahaty anantni jaganty anagha s bhavn //MU_6,3.1// bhava bhvanay mukto bhvbhvavivarjita / cidtman sasthit kveva vada te vsandaya //MU_6,3.2// jvo 'ya vsanddam iti cit kacati svata / itaroktyarthayor atra ka prasago 'tha varyatm //MU_6,3.3// mahtaralagambhrabhsurtma cidarava / rmbhidho 'si stimitas samas somyo 'si somavat //MU_6,3.4// yath na bhinnam anald auya saugandhyam ambujt / krya kajjalata auklya himn mdhuryam ikuta //MU_6,3.5// loka ca prakgd anubhtis tath cite / jald vci cidtman bho citsvabhvt tath jagat //MU_6,3.6// cito na bhinno 'nubhavo bhinno nnubhavd aham / na matto bhidyate jvo na jvd bhidyate mana //MU_6,3.7// manaso nendriya bhinna pthag deha ca nendriyt / na arrj jagad bhinna jagato nnyad asti hi //MU_6,3.8// eva pravartitam iva mahcakram ida ciram / na ca pravartita kicin na ca ghra ca no ciram //MU_6,3.9// nnevedam annaiva sarvam ekam akhaitam / vidyate vyomani vyoma nakasmicin nakicana //MU_6,3.10// nye nya samucchna brahma brahmai bhitam / satya vijmbhate satye pre pram avasthitam //MU_6,3.11// rplokamanaskrn kurvann api na kicana / ja karoty anupdeyn updeye hi kartt //MU_6,3.12// yad updeyabuddhytta tad dukhya sukhya v / bhvbhvair andeyam akart sukhadukhayo //MU_6,3.13// yath nnpy annaiva kha khe vrva vrgaa / srthako 'py atinytm tathtmajagato krama //MU_6,3.14// antar vyommalo bhye samyagcracacura / harmaravikreu khaloasamasthiti //MU_6,3.15// ya evtitar atrur matsar mraodyata / tam evktrima mitra ya payati sa payati //MU_6,3.16// samlaka kaati nadvega iva drumam / yas sauhda matsara ca sa harmaradoah //MU_6,3.17// rgadveavikr svarpa cen na bhvyate / te tu santo 'py asadrps sevit apy asevit //MU_6,3.18// yasya nhakto bhvo yasya buddhir na lipyate / hatvpi sa iml lokn na hanti na nibadhyate //MU_6,3.19// yan nsti tasya sadbhvapratipattir udht / myaiva s parijnd eva nayaty asaayam //MU_6,3.20// nissnehadpavac chnto yasyntar vsanrasa / tena citra kta naiva jita jenpi kri //MU_6,3.21// yasynupdeyam ida samasta padrthajta sadasaddasu / na dukhadhya sukhya naiva sa mukta eveha sajva eva //MU_6,3.22// brahmaikatpratipdana nma sarga caturthas sarga vasiha: mano buddhir ahakra indriydi tathnagha / acetyacinmaya sarva kva te jvdayas sthit //MU_6,4.1// ekenaivtman datt nnt y mahtman / viddhi t tvam annt hemna kaakatm iva //MU_6,4.2// yvad ajnasammohas tvat sasracittakam / ajnasakaye jte kva cetya cittaka ca v //MU_6,4.3// adhytmavidybhyasanj jyam eti kaya tath / hutasevand antarjya jalakta yath //MU_6,4.4// bhogatviveo yadaivopaama gata / tadaiva naam ajnam ndhya dhvntakayd iva //MU_6,4.5// adhytmastramantrea tviavicik / kyate bhvitennta arad mihik yath //MU_6,4.6// maurkhye ke kata viddhi citta rma sabndhavam / vilne 'mbudhare vyomni jya myaty avighnata //MU_6,4.7// acittatva gate citte kyate vsanbhrama / hramuktsamvea chinne tantv ivnagha //MU_6,4.8// na ghanghavightya strrtha bhvayanti ye / krimikatvabhogya cetasas sammilanti te //MU_6,4.9// tava tmaraskrakntalocana lolat / nt maurkhyakt vtacalat saraso yath //MU_6,4.10// sthiratm upayto 'si bhvbhvavivarjite / pade paramavistre nabhasva prabhajana //MU_6,4.11// manye madvacanair bodham yto 'si raghdvaha / vitatjnanidrto nidrta paahair iva //MU_6,4.12// smnye 'pi laganty eva manye kulaguror gira / atyudramatau rma na laganti katha tvayi //MU_6,4.13// yatropdeyavkyatva bhvita svena cetas / tadvaco 'ntar viaty uccais tapte ketre yath paya //MU_6,4.14// vayam iha hi mahnubhva nitya kulaguravo guravo raghdvahnm / taduditam idam u kryam rya sphuavacana hdi hravat tvayeti //MU_6,4.15// cittbhvapratipdana nma sarga pacamas sarga rma: aho bata mahac citra bhavadvkyrthabhvant / nta jagajjlam idam agrastham api ntha me //MU_6,5.1// parm anta prayto 'smi svayam tmani nirvtim / drghvagrahasantapta vyeva vasudhtalam //MU_6,5.2// mymi talkras sukha tihmi kevalam / prasdam upayto 'smi saro nirvraa yath //MU_6,5.3// samyak prasannam akhila dimaalam ida mune / yathbhta prapaymi nirnhram ivdhun //MU_6,5.4// jto 'smi gatasandeha ntmgatika / rajonhranirmukto vajagalatala //MU_6,5.5// tmanaivntar nanda ta prpto 'smy antavarjitam / rasyanarassvdo yatra ntha tyate //MU_6,5.6// adyya praktistho 'smi svastho 'smi mudito 'smi ca / lokrmo 'smi rmo 'smi namo mahya namo 'stu te //MU_6,5.7// te saays t kalans sarvam astagata mama / rtrivetlasacra prabhta iva bhsvare //MU_6,5.8// nirmale hdi vistre sapadme himatale / matir nirvtim yt sras sarasva me //MU_6,5.9// kalaka tmana kasmt katha vetydisaaya / nna nirmlat yto mamrkgre yath tama //MU_6,5.10// sarvam tmaiva sarvatra sarvad bhvitkti / idam anyad ida cnyad ity asatkalan kuta //MU_6,5.11// ko 'bhva prg aha tdk tnigaayantrita / antartmnam eveti vihasmi viksavn //MU_6,5.12// m idn smta samya mayaia sa kilsmy aja / yas tvadvgamtprasnnenyam aha sthita //MU_6,5.13// aho nu vitat bhmim adhirho 'smi pvanm / ihastha eva yatrrko na ptlam ivsthita //MU_6,5.14// mahya sattm upetya vyapetya bhavravt / namo nityanamasyya jaymy tmtmantmani //MU_6,5.15// anubhavavaato hdabjakoe sphuam alit samupgatena ntha / tava varavacaseha vtaok ciram udit svadam upgato 'smi //MU_6,5.16// rghavavirntir nma sarga ahas sarga vasiha: bhya eva mahbho u me parama vaca / yat te 'ha pryamya vakymi hitakmyay //MU_6,6.1// bodham abhyupagamypi u bodhavivddhaye / bhaved alpaprabuddhnm api nirdukhat yath //MU_6,6.2// yasyjttmano 'jasya deha evtmabhvan / uditrti ruevkaripavo 'bhibhavanti tam //MU_6,6.3// yasya jttmano jasya satye svtmani sasthiti / tuyeva ckasuhdo na ghnanti tam aninditam //MU_6,6.4// parrtha sphurato yasya na stutir nindand te / sa deh dehadukhaugham datte kena hetun //MU_6,6.5// ntm arrasambaddha arram api ntmani / mitho vilakae ete prakatamas yath //MU_6,6.6// sarvair bhvavikrais tu nityamukto 'sty alepaka / ntmstam eti bhagavn na codeti sadodita //MU_6,6.7// jaasyjasya tucchasya ktaghnasya vinina / arrakopalasysya yad bhavaty astu tat tath //MU_6,6.8// na csya kicid bhavati pthag tmany avekite / jaasysatsvarpasya kim ivgopapadyate //MU_6,6.9// nipuyvabodhya yat prokta tat puna puna / bhagibhi pravicitrbh rghaveda prabodhyate //MU_6,6.10// yadi dehagun tm ghti paramrthata / ndatte tat katha tasmj jaat avarpia //MU_6,6.11// yadi vtmagun deho ghti paramrthata / ndatte tat katha caitta cinmayatva sadoditam //MU_6,6.12// yayor ekaparijne jaataivpare sthit / tayo kdgvidh brta samnasukhadukhat //MU_6,6.13// yau samau samakarmau na kadcana tau katham / dvv apy asantv anyo'nya katha sambandham eyata //MU_6,6.14// katha sthlo 'urpas syd aus sthla katha bhavet / ekodaye dvityasya na satt dinartrivat //MU_6,6.15// jna njnatm eti cchy nyti tpatm / sad brahma nsad bhavati vicitrsv api diu //MU_6,6.16// mang api na saleas sarvagasypi dehina / dehena dehagasypi kamalasyeva vri //MU_6,6.17// mang api na saleo brahmao dehasattay / tadgatasypy atadvtter ambarasyeva vyun //MU_6,6.18// bhavaty tmani no kicin nsato dehakasya ca / tad rghava mudhaivaia sukhadukhabhrama kuta //MU_6,6.19// jarmaraam pac ca sukhadukhe bhavbhavau / mang api na santha nirvo nirvto bhava //MU_6,6.20// sthito dehataytyuccai ptotptamayo bhrama / dyate kevala brahmay apsu vcitay yath //MU_6,6.21// tmasattopajvitvd tm sambhavatha hi / dehayantra payassattmtrd rmir ivotthitam //MU_6,6.22// dhraspandanenga yath kobhabhavbhav / sryde pratibimbasya tath dehena dehina //MU_6,6.23// samyagde yathbhte vastuny tmani jyate / sthitir dehamayo 'jnavibhramo layam eti ca //MU_6,6.24// dehadehavator jnd yathbhtaitayos sthiti / sattsatttmikodeti dpd iva padrthayo //MU_6,6.25// asamyagjnino ye hi svvartaparivartanai / antanys sphurantha te mohrjunavyava //MU_6,6.26// aparylocittmrtham aparmasavida / spandante veitonmuktatavan mhabuddhaya //MU_6,6.27// ansvditacittattva jas strais svavyubhi / yantravac coditkrnt naanti prasphuranti ca //MU_6,6.28// takhdika sarvam haranti tyajanti ca / saabdaspararpdys taragataralgak //MU_6,6.29// jas santas sphuradrp bha sphrarasrav / savihrgampy mahaugh iva durdhiya //MU_6,6.30// sarvem eva caite sthitaivai cid avyay / ki tv abodhavad asy par kpaat gat //MU_6,6.31// vsasantatayo hy ajl lohakradter iva / spandamtrrtham evu dyante nrthakria //MU_6,6.32// tarjanodgarjana mhd dhanurdaagud iva / ryate mrayaiva cidbodhaparivarjitam //MU_6,6.33// phalalbho 'pi yo mht tad arayataror iva / tasmin viramaa yat tac chilphalahake yath //MU_6,6.34// tena yas sagamas sa syt sthunpi hi jagale / tadartha yat kta kicit tad vyoma laguair hatam //MU_6,6.35// tasmin yad adhame datta tat tyakta klinnakardame / tena srdha kath ys tat kauleyhvnam adhvare //MU_6,6.36// ajatvam pad nih k hi npad ajnata / iya sasrasarair vahaty ajaprasdata //MU_6,6.37// ajasyogri dukhni sukhny api dhni ca / puna puna pravartante yuga praty acal iva //MU_6,6.38// arradhanadrdv sth samanubadhnata / ida durdukham ajasya na kadcana myati //MU_6,6.39// antmani ave dehe tmabhvam upeyua / asadbodhamay my katha nma vinayati //MU_6,6.40// durbhvakharvitadhiyo vastuny andhasya durmate / avastuni sanetrasya luhata ca pade pade //MU_6,6.41// viam utpadyate candrd moda kusumd iva / kaaka caiva payaso drvkura iva sthalt //MU_6,6.42// dehaalmalibhoginyo manomtagakhal / ajasy prasyante suvev iva laya //MU_6,6.43// narakarr antmaja duktavylaplit / pariplayati prt mayr vrida yath //MU_6,6.44// netralollinlol sphuritdharapallav / mrkhrtham eva vikasaty aganviavallar //MU_6,6.45// ajavridhihdbhmv eva vepathupallava / vardhate 'pagatacchyo rgavidrumadurdruma //MU_6,6.46// tanucchadalasaddhma astrajvlo bhaolmuka / jvalati dveadvo 'jahnmarau kopatpada //MU_6,6.47// ajamtsaryasarasi parpavadanacchad / rykamalin cintapad vikasaty alam //MU_6,6.48// pratijanma prakogradukhakallolasambhrama / jaam eva samabhyeti punarmaraavava //MU_6,6.49// janmablya dhruva yti yauvana yuvat jarm / jar maraam abhyeti mhasyaiva puna puna //MU_6,6.50// jagajjrraghae 'smin rajjv sastirpay / majjanonmajjanair aj yantre akalat gat //MU_6,6.51// yad eva gopaddra jadhiya pelava jagat / tad evpraparyantam agdham amahtmana //MU_6,6.52// dhiyo 'da ivjasya cidvyomodarakoart / na praynty apara pra vihagya pajard iva //MU_6,6.53// bhvamtraparvtty vsanmtranbhaya / spakartu na akyante janmacakrasya nemaya //MU_6,6.54// ajenendriyaayyrtha rgsgaru tanu / sasrraya str punar miapiavat //MU_6,6.55// bhtaailamay sir mnmsalavamtrik / moht salakyate cittapadrthnartharajan //MU_6,6.56// jayaty analpasakalpakalpankalpapdapa / ajn prast yasmj jagatparaparampar //MU_6,6.57// yasmis tihanti rjante lasanti vilasanti ca / vicitraracanopet bhribhogavihagam //MU_6,6.58// yatra janmni parvi karmajla ca korak / phalni puyappni majaryo vibhavariya //MU_6,6.59// ajnenddayd et yoidoadhayas sphuam / sasravanaae 'smin par obhm upgat //MU_6,6.60// ghanajya kalpras tamaklaktodaya / nyodittm doeo jayaty ajnacandram //MU_6,6.61// ajnendo prasdena vsanmtalin / tarpitcakorea cittaratnarasaii //MU_6,6.62// rjahasavilsinya prleyaiirgik / bhnti kntkumudvatyo lolalocanaapad //MU_6,6.63// dhammillatimirolls yat prapupayodhar / rmrajanyo rjante tan maurkhyenduvijmbhitam //MU_6,6.64// ptamtramadhuratvam anarthavattvam dyantavattvam akhilasthitibhaguratvam / ajnakhina iti prastni rma nnktni vipulni phalny amni //MU_6,6.65// mohamhtmya nma sarga saptamas sarga vasiha: yan muktvalit ratnabhit bhnti yoita / madendv udite kubdhakmakrravormaya //MU_6,7.1// sauvarmbhojakoasthalollipaalariyam / dhrayanti das str kapoladaladolit //MU_6,7.2// udynavanaaeu bhmau ktapad madhau / hdys sumanaso bhnti hs iva manobhuva //MU_6,7.3// kravydagdhragomyukauleyakavalgik / striyas samupamyante candracandanapakajai //MU_6,7.4// sauvarakalambhojakorakottugaligavat / dyate strstanare raktapratisamudgik //MU_6,7.5// rasyanenduniyandamadhubimbsavadravai / ohbhidho msalavo llkta upamyate //MU_6,7.6// almalyahlikkr bhuj krrsthiakava / bhbhu latabdair varyante kavibhi ubhai //MU_6,7.7// kadalstambhasambhrasundar sundarrat / ruobhoditnagatoraarr virjate //MU_6,7.8// ptamtramadhur madhye dvandvnuptin / ghrvasnaviras lakmr apy abhivchyate //MU_6,7.9// samupaiti matir dukha dukha ca atakhatm / dukhakhsu jyante nnkarmaphalariya //MU_6,7.10// baddhajlaghankr krrtham iva rajjava / vrudha prvv pratnagahanasthit //MU_6,7.11// srat mohamihik krykryavikri / yamun prvvaiti timiraymalciram //MU_6,7.12// kaktntakarao nnkravikrada / svadate vigatasneha janmaprativirasa //MU_6,7.13// vydhtajarjarjrajanatpararjaya / svakarmapavan vnti nnkanakareava //MU_6,7.14// kla kavalitnantajagatpakvaphalo 'py ayam / ghasmarprajahara kalpair api na tpyati //MU_6,7.15// mohamrutap matts tvarviavikria / sphuranthhaya cittabile balavadpada //MU_6,7.16// cintpicyopahat vivekenddaya vin / tamasaiva nirlok yti yauvanaymin //MU_6,7.17// jihv jarjaratm eti prktnunayajvarai / padmakoarakoastham api pattra himair iva //MU_6,7.18// dukhajvamahhla kaakaakasakaa / sahasrakhat yti dridryadhaalmali //MU_6,7.19// antanyonnatadhvastacittacaityaktlaya / ycbahulayminy lobholko vivalgati //MU_6,7.20// prva ghtv karbhy sphurantam abhita ciram / jarjarjaramrjr yauvankhu nikntati //MU_6,7.21// nissr kramaa krntadhardharasamunnati / dirapiikeveya sir yti puatm //MU_6,7.22// bhsapupadhaval jagatpallavalin / sattlat vikasit dharmrthaphaladhri //MU_6,7.23// surcalamahstha candrasryagavkakam / gagancchdana cru dhriyate trijagadgham //MU_6,7.24// sasrasarasi sphre caranti praapad / arrapukarev anta cidrparasapyina //MU_6,7.25// nabhomrgamahnlakuime kntilin / bhuvanvavarasyntas sphuraty dityadpik //MU_6,7.26// tantunibaddhg janatjrapaki / svavsanalknte nibaddhendriyapajare //MU_6,7.27// anratapatajjtabhtaparaparampar / spandate 'jagarm sastivratati ciram //MU_6,7.28// phe katipaya klam ad klajlin / adhaktogranarakapak akojjhit kaam //MU_6,7.29// bhuktendukhaakabis nlanradaevale / svargamrgasarasy antas sphuranti surasras //MU_6,7.30// nnphalvalimat vsanjalamlit / spandmodamay spht kriyvikasitbjin //MU_6,7.31// vark siaphar sphurant bhavapalvale / ktntavddhagdhrea ahena vinigryate //MU_6,7.32// taragaphenamleva saivnyeva ca bhagur / va vo 'parendulekheva samudeti vicitrat //MU_6,7.33// bhribhtaarvi kaabhagni kurvat / ida klakullena cakra viparivartyate //MU_6,7.34// asakhytny analpni sajtny acale pade / jagajjagalajlni dagdhni yugavahnin //MU_6,7.35// bhvbhvair aparyantais sukhadukhadaatai / vaipartya praytyam ajasra jgat sthiti //MU_6,7.36// kubdhair yugaparvartair vsankhalombhit / mohaniniptai ca na rug dhruvadhrat //MU_6,7.37// atao vidrutrndrair danuputrair abhidrutm / bhagabhagnatrapm aindr tanu vahati vsan //MU_6,7.38// viaty avirata dhtasargapsuparampar / nitya niyativtyeya klavylagalntaram //MU_6,7.39// padrthmbhsi sarvi phalaphenni sarvata / patanty aviratptam abhvavaavmukham //MU_6,7.40// sphuranty kasmikodbht vicitr dravyaaktaya / svabhvamtrasampanns spandariya ivmbhasm //MU_6,7.41// bhtamauktikasamprn bhatas subahn api / jagatkalabhakn atti ktntodriktakesar //MU_6,7.42// kulaailaphal meghapakapuj jalsja / jyante ca mriyante ca yante ca jagatkhag //MU_6,7.43// cidbhittau spandaubhry ragai pacabhir indriyai / unmlayati sasracitri vidhicitrakt //MU_6,7.44// ajasragatvar sarvaparispandavidhyin / nimeaatabhggm acchm utshitkurm //MU_6,7.45// skm klasya kalan svasamutthnakrim / dhynenevnvavekante sthirs sthvarajtaya //MU_6,7.46// rgadveasamutthena bhvbhvamayena ca / jarmaraamohena jr jagamajtaya //MU_6,7.47// svaduktottamadhynadhriyo dharatale / niyaty niyata kla pyante kapaktaya //MU_6,7.48// kaendya eveda nigiraty akhila sukh / sudurlakyabila klavylo vipulabhogavn //MU_6,7.49// kadikalpaparyantas tejastimirarajant / klena kicid lakyas svakya urarkta //MU_6,7.50// tavttapaprauh prollasatpupadptaya / phalaprad carantha klakhe atugrah //MU_6,7.51// brahmabhaikabhe 'sau kl bhagavat kriy / svaya dattvaiva dattvaiva bhtabhik jighkati //MU_6,7.52// payapaalavirntatrailokymbhojakoare / karoti ghughuma bhri bhtabhramarapeaka //MU_6,7.53// timirnlakavar arkenducapaleka / brahmopendraharendrdidhargirivargik //MU_6,7.54// brahmatattvaikapitk lambamnapayodhar / cicchaktimtk sthl taral ghanacpal //MU_6,7.55// trakjladaan sandhyruatardhar / samastapadminhast atakratupurnan //MU_6,7.56// saptbdhimuktlatik nlmbaraparvt / jambudvpamahnbhir vanarromarjik //MU_6,7.57// bhtv bhtv vinayant trilokvddhakmin / asakj jyate na bhrivibhramakri //MU_6,7.58// magnam anyair athonmagna bhme klamahrave / pratikalpakaa kair brahmasphuabudbudai //MU_6,7.59// klgdhasarasy tu sthitv sthitv puna puna / kalpamtranimeea na sasrasrasai //MU_6,7.60// utpatyotpatya ninyas santats sividyuta / klameghe sphuranty et citprakamanoram //MU_6,7.61// pradhvanadbhtavihag patanty aviratadrut / klatlt kilottld brahmaphalaplaya //MU_6,7.62// unmeaktavairicasayo devanyak / nimeaktasahrs santi kecana kutracit //MU_6,7.63// nimeonmeasakakalpajls sahasraa / rudr kecana vidyante kasmicit parame pure //MU_6,7.64// te 'pi yasya nimeea bhavanti na bhavanti v / tdo 'py asti deveo hy ananteya kriysthiti //MU_6,7.65// anantasakalpamaye nye ca brahmaa pade / na sambhavanti k nma aktaya citrayuktaya //MU_6,7.66// evam akasakalpakalprthabharabhsvar / jgat kalan yeya tad ajnavijmbhitam //MU_6,7.67// yat sampado yad uta santatam pada ca yad blyayauvanajarmaraopatp / yan majjana ca sukhadukhaparamparbhir ajnatvratimirasya vibhtayas t //MU_6,7.68// ajnamhtmya nma sarga aamas sarga vasiha: sasravanaae 'smi citparvatataasthite / kd khalv avidykhy lat vikasit tat //MU_6,8.1// bhatparvataparvhy brahmatvakparvt / dehayair iya yasys trilok lokalsin //MU_6,8.2// sukha dukha bhavo bhvo jnam ajnam eva ca / atraitny uruvttni mlni ca phalni ca //MU_6,8.3// sukhd avidyodety uccais tad evnte prayacchati / dukhd avidyodety uccais tad evnte phalaty alam //MU_6,8.4// bhavd avidyodety e tam eva phalati sphuam / bhvt sattm avpnoti tam eva phalati kat //MU_6,8.5// ajnd vddhim yti tad evsy phala smtam / jnena yti savitti tad evnte prayacchati //MU_6,8.6// nnvidhollsavat vsanmodadyin / ghanapravlapaal tanur asy vijmbhate //MU_6,8.7// divasavyhakusum yminlolaapad / ajasra spandamnai prapatadbhtapallav //MU_6,8.8// gatygatya taras vivekakari kvacit / vidhyate dhtarajaprasar punar eti ca //MU_6,8.9// jyamnapravlhy sajtkuradantur / sarvartukusumopet samagrarasalin //MU_6,8.10// janmaparvlinrandhr vinacchidradadrul / bhogbhogaraspr vicraikaghuakat //MU_6,8.11// vikasantya pratidina candrrkvalayo hi y / vyomni vtavilolni pupy asy kilga t //MU_6,8.12// asy prasphuritkr korakatvam upgat / pritkako ys trak raghunandana //MU_6,8.13// candrrkadahanlok asys tat kausuma raja / aneneya hi gaurg strvac cetsi karati //MU_6,8.14// manomtagavalit sakalpakalakokil / indriyavylaabal ttvaguparajit //MU_6,8.15// nlkatamlgasarayeonnati gat / rodasjnusustambh bhuvanodynabhsthit //MU_6,8.16// adhobrahmakhaena svlavlena jlin / vihiteajaladhijalakrdisecan //MU_6,8.17// trayvilolabhramar ramapuparajit / citspandavtavalit kriyvipulapattrik //MU_6,8.18// kukarmjagaravypt svargarpupamaap / jvajvakanrandhr nnmodamadaprad //MU_6,8.19// nnrasamay citr nnkusumahsin / nnphalvalivypt nnvaraviksin //MU_6,8.20// nnlavlavalay nnvihagadhri / nnpargaparu nnbhralavalchit //MU_6,8.21// nnlatkumalit nnvanagaotthit / nngiritarh nncalanirantar //MU_6,8.22// jt ca jyamn ca mriyam tath mt / anucchinn tath cchinn nityam acchedin tath //MU_6,8.23// att vartamn ca satyevsatpadspad / nityam atyantataru nitya amam upeyu //MU_6,8.24// mahvialatai hi sasraviamrchanm / dadti rabhas li parm vinayati //MU_6,8.25// sphteto galiteta ca rhetas sasthitnv ita / ito jalam ita ail ito ngs sur ita //MU_6,8.26// ita pthvtvam yt tatheto dyutay sthit / ita candrrkat prpt tathetas trakktim //MU_6,8.27// itas tama itas teja ita kham ita urvar / ita stram ito ved ito dvayavivarjit //MU_6,8.28// ita puyam ita ppam itas sthvaramhat / ito jnt parik pneto 'jnabhvant //MU_6,8.29// ita puyatapodnai kyamatay sthit / ito yogavilsena nna kayam upgat //MU_6,8.30// kvacit khagatayon kvacid devatay sthit / kvacit sthutay rh kvacit pavanat gat //MU_6,8.31// kvacin narakasaln kvacit svarganivsin / kvacit surapada prpt kvacit krimitay sthit //MU_6,8.32// kvacid viu kvacid brahm kvacid rudra kvacid ravi / kvacid agni kvacid vyu kvacic candra kvacid yama //MU_6,8.33// yat kicanga bhuvaneu mahmahimn vypta jarattalavatvam upgata v / dya sphurattanu hardy api tm avidy viddhi kayya tadattataytmalbha //MU_6,8.34// avidylatvilso nma sarga navamas sarga rma: krajtam udita uddha harihardy api / avidyaivety aha rutv brahman bhramam ivgata //MU_6,9.1// vasiha: savedyenparma nta sarvtmaka ca yat / tat sac cid api cbhsam astha kalanojjhitam //MU_6,9.2// samudeti tatas tasmt kal kalanarpi / jald vartarpeva sphuradrpatayodit //MU_6,9.3// skm madhy tath sthl ceti s kalpyate tridh / pacn manastva ytena svenaiva vapu puna //MU_6,9.4// tisv avasthsv etsu bhedata kalpitbhidh / sattva rajas tama iti saiaiva praktis sphu //MU_6,9.5// avidy prakti viddhi guatritayadharmim / eaiva sastir jantor asy pra para padam //MU_6,9.6// atraite ye traya prokt gus te 'pi tridh smt / sattva rajas tama iti pratyeka bhidyate gua //MU_6,9.7// navadhaiva vibhakteyam avidy guabhedata / yvat kicid ida dyam anayaiva tad ritam //MU_6,9.8// ayo munayas siddh ng vidydhars sur / iti bhgam avidyys sttvika viddhi rghava //MU_6,9.9// sttvikasysya bhgasya ng vidydhars tama / rajas tu munayas sdhys sattva dev hardaya //MU_6,9.10// sattvajte devayonv avidyprakter gue / nirmala padam yta sattva harihardaya //MU_6,9.11// sttvika prakter bhgo rma tajjo hi yo bhavet / na pramuhyaty asau bhyas tensau mukta ucyate //MU_6,9.12// tena rudrdayo hy ete sattvabhg mahmate / tihanti muktapuru yvaddeha jagatsthitau //MU_6,9.13// yvaddeha mahtmno jvanmukt vyavasthit / videhamukt dehnte sthsyanti paramevar //MU_6,9.14// bhga ea tv avidyy eva vidytvam gata / bja phalatvam yti phalam yti bjatm //MU_6,9.15// udety avidy vidyys salild iva budbuda / vidyy lyate 'vidy payasva hi budbuda //MU_6,9.16// payastaragayor dvitvabhvand eva bhinnat / vidyvidydor bhedabhvand eva bhinnat //MU_6,9.17// payastaragayor aikya yathaiva paramrthata / vidyvidydor aikya tathaiva paramrthata //MU_6,9.18// nvidytva na vidytvam iha kicana vidyate / vidyvidydau tyaktv yad astha tad asti hi //MU_6,9.19// pratiyogivyavacchedavad ete raghdvaha / vidyvidydau na sta ee baddhapado bhava //MU_6,9.20// nvidysti na vidysti kta kalpanaynay / kicid asti nakicid yac citsavid iti tat sthitam //MU_6,9.21// tad evviditbhsa sad avidyety udhta / vidita sat tad evedam avidykayasajitam //MU_6,9.22// vidybhvd avidykhy mithyaivodeti kalpan / mithas sattaitayor ante chytpador iva //MU_6,9.23// avidyy tu lny kad dve eva kalpane / ete rghava lyete avcya pariiyate //MU_6,9.24// avidysakayt ke vidypake 'pi rghava / yac chia tan nakicid v kicid vpdam tatam //MU_6,9.25// tatreda dyate sarva na ca kicana dyate / vaas svavaadhnym iva pupaphaldimn //MU_6,9.26// tat sarvaakti kacita sarvaaktisamudgakam / nabhaso 'py adhika nyam avedya ca cidtmakam //MU_6,9.27// sryaknte yath vahnir yath kre ghta tath / tatreda sasthita sarva deaklakramodayam //MU_6,9.28// yath sphulig anald yath bhso divkart / tasmt tathem nirynti sphurantyas savidas sthit //MU_6,9.29// yathmbhodhis tarag yathmalamais tvim / koo nityam anantn tath tat savid tvim //MU_6,9.30// sabhybhyantara sarvavastn tad avasthitam / sarvadaivvintma kumbhn gagana yath //MU_6,9.31// yath maer ayasspandev ayaskntasya kartt / akartur eva hi tath kartt tasya kalpyate //MU_6,9.32// maisannidhimtrea yathyas spandate jaam / tatsattay tathaivya deha copaty acidvapu //MU_6,9.33// tatra sthita jagad ida jagadekabje cinnmni savid iti kalpitakalpane ca / lolormijlam iva vrii citsvarpa khd apy arpavati yatra nakicid asti //MU_6,9.34// avidynirkaraa nma sarga daamas sarga vasiha: tasmn nakicid eveda jagat sthvarajagamam / na kicid bhtat yta yat kicid api viddhi he //MU_6,10.1// tatra kcin na kalan bhvbhvamaytmik / tad ida rma jvdi sarva vyartha kim hase //MU_6,10.2// subuddho 'yam asv antar iti yo vyapadiyate / na ta labhmahe sarpa rajjusarpabhramd iva //MU_6,10.3// aparijta tmaiva bhramat samupgata / jta tmatvam yti smnta sarvasavidm //MU_6,10.4// avidyety ucyate loke cic cetyamalamlit / cetyttcchatm eti sarvopdhivivarjit //MU_6,10.5// cittamtra hi puruas tasmin nae na nayati / sthite tihati ntmya ghae sati yathmbaram //MU_6,10.6// gacchan payati gacchanta sthita tiha iur yath / bhnum evam ida ceta payaty tmnam kulam //MU_6,10.7// koakravad tmna vsannanatantubhi / veaya caiva ceto 'ntar blatvn nvabudhyate //MU_6,10.8// rma: maurkhyam atyantaghanatm gata sadavasthitam / sthvarditanu prpta kda bhavati prabho //MU_6,10.9// vasiha: amanastvam asamprpta manastvd api vicyutam / taastha rpam ritya sthitai sthvareu cit //MU_6,10.10// suptapuryaak yatra sasthit dukhadyin / mkndhajaavat tatra sattmtrea tihati //MU_6,10.11// rma: sattdvaitatay yatra sasthit sthvareu cit / tatrdrasthit mukti manye vedyavid vara //MU_6,10.12// vasiha: buddhiprva vicryeda yathvastvavalokant / sattsmnyabodho yas sa moka ced anantaka //MU_6,10.13// parijya paritygo vsann ya uttama / sattsmnyarpatva tat kaivalyapada vidu //MU_6,10.14// vicryryais sahlokya stry adhytmabhvant / sattsmnyanihatva yat tad brahma para vidu //MU_6,10.15// antas supt sthit mand yatra bja ivkura / vsan tat suuptatva viddhi janmaprada puna //MU_6,10.16// antas salnamanana paritas suptavsanam / suupta jaadharmpi janmadukhaatapradam //MU_6,10.17// sthvardaya ete hi samast jaadharmia / suuptapadam rh janmayogy puna puna //MU_6,10.18// yath bjeu pupi mdo rau yath gha / tathntas sasthits sdho sthvareu svavsan //MU_6,10.19// yatrsti vsanbja tat suupta na siddhaye / nirbj vsan yatra tat turya siddhida smtam //MU_6,10.20// vsanys tath vahner avydhidvim api / snehavairavi ca eas svalpo 'pi bdhate //MU_6,10.21// nirdagdhavsanbjas sattsmnyarpavn / sadeho v videho v na bhyo dukhabhg bhavet //MU_6,10.22// cicchaktir vsanbjarpi svpadharmi / sthit rasatay nitya sthvardiu vastuu //MU_6,10.23// bjellsarpea jyena jaarpiu / draveu dravabhvena khinyenetareu ca //MU_6,10.24// bhasmany athdityarucau psuv apy aurpi / asiteu talasthity itadhrataysiu //MU_6,10.25// tmaakti padrtheu ghavaapadiu / sarvatra sattsmnya rpam ritya tihati //MU_6,10.26// ityam akhil dyadam dya sasthit / yath ghanapa prv ambarlambin tath //MU_6,10.27// svarpam asy caivaitat kathita pravicritam / asarva sarvato vypi sad ivsanmaytmakam //MU_6,10.28// tmadir adai sastibhramadyin / d sat samagr dukhn kayakri //MU_6,10.29// asys tv adarana yat tad avidyety ucyate budhai / avidy hi jagaddhetus tatas sarva pravartate //MU_6,10.30// avidy rparahit yvad evvalokyate / tvad eva galaty u tuhinur yathtape //MU_6,10.31// yath naro galannidro yvat kalanay mank / vimaty aya tvan nidr tasya vilyate //MU_6,10.32// tath kdg avastv etad iti yvad vikalpyate / avidy kyate tvad lokenndhat yath //MU_6,10.33// dpahasto yadbhyeti tamorpadidkay / tad galati tat sarva tamas tpe ghta yath //MU_6,10.34// na tu salakyate dpais tamaso rpanicaya / udeti kevala dhvntadhvaso vimalamrtimn //MU_6,10.35// evam lokyamnai kvpi yti palyate / asadrp hy avastutva dyate 'sy vicrat //MU_6,10.36// loka gate ydg yad yat tad dyate tath / avastutve tv avidyys tv avastutva pratyate //MU_6,10.37// yvan nlokyate tvan na kicid api dyate / lokyate yath yad yat tat tath pratipadyate //MU_6,10.38// raktamssthiyantre 'smin kas sym aham iti svayam / yvad vicryate tvat sarvam u pralyate //MU_6,10.39// dyantayor asadrpe nna parihte hda / sarvasminn eva ya eas tam avidykaya vidu //MU_6,10.40// tan nakicic ca kicic ca yat sat tad brahma vatam / tad vastu tad updeya tad avidynivartanam //MU_6,10.41// svarpa nmna evsy jyate nissvabhvakam / na hi jihvgatasyekos svdo 'nyasmt pratyate //MU_6,10.42// nvidy kvacid apy asti brahmaivedam akhaitam / sadasatkalansphram aea yena maitam //MU_6,10.43// etvad evvidy yan neda brahmeti nicaya / etad eva kayo yas syd ida brahmeti nicaya //MU_6,10.44// ghaapaaakavabhsajla na vibhur itty uditeha s tv avidy / ghaapaaakavabhsajla vibhur iti ced galitaiva s tv avidy //MU_6,10.45// avidycikits nma sarga ekdaas sarga vasiha: puna punar ida rma prabodhrtha mayocyate / abhysena vin sdho nbhyudety tmabhvanam //MU_6,11.1// ajnam etad balavad avidyetaranmakam / janmntaraataprauha nna sthitim upgatam //MU_6,11.2// sabhybhyantara sarvair indriyair anubhyate / bhvbhveu dehasya tentighanat gatam //MU_6,11.3// tmajna tu sarvem indriym agocaram / satt kevalam yti manaahendriyakaye //MU_6,11.4// prollaghyendriyaj aktr yat sthita tat katha kila / yti pratyakat janto pratyakttavttimat //MU_6,11.5// nityam ajnam evtas svabhyasta sarvadehinm / na kadcana vijnam iha vmutra vnagha //MU_6,11.6// tasmd avidybhgena pradhnenetara dahet / tvad yvan mithoghart svaya myec chiva bhavet //MU_6,11.7// na hy abhysa vin kicit phalada bhavati kvacit / yad yad sdyate yatra tad abhysataro phalam //MU_6,11.8// avidy sucirbhyast prarhm api yatnata / tmajnadhbhysd anudvegc chama nayet //MU_6,11.9// tvam avidylatm et prarh hdayadrume / jnbhysavilssiptena cchinddhi siddhaye //MU_6,11.10// yath viharati jtajeyo janakabhpati / tmajnaghanbhysas tath vihara rghava //MU_6,11.11// nicayo yo maruttasya krykryavicrae / jgratas tihato vpi taj jna tena satyat //MU_6,11.12// nicayena harir yena vividhcrakrat / yoniv avataraty urvy tat tajjatvam udhtam //MU_6,11.13// nicayo yas trinetrasya kntay saha tihata / brahmao vpy argasya sa te bhavatu rghava //MU_6,11.14// yo nicayas suraguror vkpater bhrgavasya ca / divkarasya aina pavanasynalasya ca //MU_6,11.15// nradasya pulastyasya mama vgirasas tath / pracetaso bhgo caiva krator atre ukasya ca //MU_6,11.16// anye devaviprendrarjar ca rghava / yo nicayo 'ntarmuktn jvat te bhavatv asau //MU_6,11.17// rma: yenaite bhagavan vr nicayena mahdhiya / vioks sasthits ta me brahman prabrhi tattvata //MU_6,11.18// vasiha: rjaputra mahbho viditkhilavedya he / sphua u yathpam ayam eteu nicaya //MU_6,11.19// yad ida kicid bhogi jagajjla pradyate / tat sarvam amala brahma bhayettha vyavasthitam //MU_6,11.20// brahma dig brahma bhuvana brahma bhtaparampar / brahmha brahma macchatrur brahma manmitrabndhav //MU_6,11.21// brahma khnilatejsi brahma bhmir jaldi v / brahma klatraya tac ca brahmay eva vyavasthitam //MU_6,11.22// taragamlaymbhodhir yathtmani vivardhate / tath padrthalakmyettham ida brahma vivardhate //MU_6,11.23// ghyate brahma brahma bhujyate brahma brahma / brahma brahmai bhbhir brahmaaktyaiva bhati //MU_6,11.24// brahma macchatrurpa ced brahma me priyakd yadi / tad brahma brahmai lia kim anyat kasya ki kta //MU_6,11.25// rgdnm avastn kalpitn khavkavat / asakalpananan ka prasago 'tra vardhane //MU_6,11.26// brahmay eva hi sarvasmi calanaspandandikam / sphurati brahma sakala sukhitdukhite kuta //MU_6,11.27// brahma brahmai savett brahma brahmai sasthitam / sphurati brahmai brahma nyam asttartmaka //MU_6,11.28// ghao brahma pao brahma brahmham idam tatam / ato rgavirg mudhaiva kalanaiva k //MU_6,11.29// maraabrahmai svaira dehabrahmai sagate / dukhit nma keva syd rajjusarpabhramopam //MU_6,11.30// sambhogdau sukhe brahmay sthite dehabrahmai / sampannam etan ma iti mudh syt kalan kuta //MU_6,11.31// vcyambhasos spandavator na stas tvanmanmat yath / tvattmatte tath na sto brahmai spandarpii //MU_6,11.32// yathvarte mte toye na kicin mriyate kvacit / mte brahmatvam yte dehabrahmai vai tath //MU_6,11.33// yath calcale toye tvattmatte na tihata / tath jajae rpe na sthite paramtmani //MU_6,11.34// kaakatva yath hemno yathvarto jalasya ca / tadatadbhvarpeya tath praktir tmana //MU_6,11.35// ida hi bhta jvtma jaarpam ida bhavet / ity ajttmano moho na tu jttmana kvacit //MU_6,11.36// ajasya dukhaughamaya jasynandamaya jagat / andha bhuvanam andhasya praka tu sacakua //MU_6,11.37// jagad ektmaka jasya jaasya dvaitadukhadam / ior eva sphuradyak ni pusas tu keval //MU_6,11.38// asmin brahmaghane nityam ekasmin sarvatas sthite / na kicin mriyate rma na ca kicana jvati //MU_6,11.39// yathollsavilseu na nayati na jyate / taragdi mahmbhodhau bhtavnda tathtmani //MU_6,11.40// ida nstdam astti bhrntinmntmantmani / aktir nirhetukaivntas sphurati sphaikuvat //MU_6,11.41// jagacchaktytmantmaiva brahma svtmani sasthitam / taragakaajlena payasva payoghanam //MU_6,11.42// arranena katha brahmao mtadhr bhavet / brahmao vyatirikta hi na arrdi vidyate / payaso vyatirekea taragdi yathrave //MU_6,11.43// ya kao y ca kaik y vc yas taragaka / ya pheno y ca lahar tad yath vri vrii //MU_6,11.44// yo deho y ca kalan yad dya yau kayvyayau / yeh y racan yo 'rthas tat tath brahma brahmai //MU_6,11.45// sasthnaracan citr brahmaa kanakd iva / nnyarp vimhn mudhaiva dvitvabhvanam //MU_6,11.46// mano buddhir ahakras tanmtrndriyi ca / brahmaiva sarva nnytma sukhadukhdi vidyate //MU_6,11.47// aya so 'ham aya ca tvam itydyarthotthay gir / abda pratiravedrv ivtmtmani jmbhate //MU_6,11.48// brahmaivjtam ajatvam abhygatam iva sthitam / tath hi dyate svapnacetastmtman mta //MU_6,11.49// abhvita brahmatay brahmjnamaya bhavet / abhvita hematay yath hemaiva md bhavet //MU_6,11.50// jta brahmatay brahma brahmaiva bhavati kat / jta hematay hema hemaiva bhavati kat //MU_6,11.51// brahmtm sarvaaktir hi yad yath bhvayaty alam / nirhetuka svaya akty tat tathu prapayati //MU_6,11.52// akarmakartkaraam akraam anmayam / svayaprabhu mahtmaitad brahma brahmavido vidu //MU_6,11.53// aparijtam ajnam ajnam iti kathyate / parijta bhavej jnam ajnaparinanam //MU_6,11.54// bandhur evparijto hy abandhur iti kathyate / parijto bhaved bandhur abandhubhramanant //MU_6,11.55// ida tv ayuktam ity antar jte sodeti bhvan / tasmd ayuktd vairasyd yay kila virajyate //MU_6,11.56// dvaita tv asatyam ity antar jte sodeti bhvan / tasmd dvaitt suvairasyd yay kila virajyate //MU_6,11.57// aya nham iti jte sphua sodeti bhvan / mithyhakratdtmyd yay nna virajyate //MU_6,11.58// brahmaivham iti jte satya sodeti bhvan / tasmin satye nije rpe yaynta parilyate //MU_6,11.59// sarvam eveha brahmeti jte brahmaiva iyate / pte 'mte 'mtamaya ko nma na bhavet kila //MU_6,11.60// ceto yad evharati tad evu bhavaty alam / brahmaikbhyavahrea brahmaiva bhavati kat //MU_6,11.61// yan mithy tan mudhaiveti jte sodeti bhvan / mithyprattir akhil yay nna pramrjyate //MU_6,11.62// sarva sad eveti tate jte sodeti bhvan / tasmin satye tate sphre yaynta prpyate sthiti //MU_6,11.63// yathbhte yathtattve yathrpe yathsthite / bhvan sthitim yti nnyatrga kadcana //MU_6,11.64// samatopayte 'pi vismte 'pi nije jane / abandhuvat sthite 'py antas snihyaty eva baln mana //MU_6,11.65// janmntaraatbhyaste sthite 'pi hi bhavabhrame / tmtmany eva vimale nirvti vindate par //MU_6,11.66// nityam antikasasthe 'pi pare bandhv ivrite / bandhubhva gate 'py antar mano yti na nirvtim //MU_6,11.67// atyantagupte 'pi vie bhojanasthe nanu smti / nivttpi pravttpi sphuraty eva cakoravat //MU_6,11.68// janmntaraatbhyaste 'py gate sauhda param / antmabhte dye 'smin nyam tm prasdati //MU_6,11.69// atyantagupte 'py amte bhojanasthe nanu smti / rjate rajan meghacchanne 'pva nikare //MU_6,11.70// nitye satye tathbhta tmtmany eva hyati / nntciragupte 'pi lupte 'pi kalanmalai //MU_6,11.71// tvad tmtman yatnt praklyeda mala malai / durbhvanamala strai odhyo yvad bhavet sita //MU_6,11.72// ntadurvsane jna puya lagati cetasi / nikalake site vastre yath kukumarajanam //MU_6,11.73// sarva sakalanirma kleu triv api sthitam / nityam eka sama uddha brahmaiveti sunicaya //MU_6,11.74// sarvath sarvad srva sarva ghaapadimat / jagajjanitavistra brahmedam iti vedmy aham //MU_6,11.75// na me dukha na karmi na mameh na vchitam / samas svastho vioko 'smi brahmham iti satyat //MU_6,11.76// aha raktam aha msam aham asthny aha vapu / cid aha cetana cha brahmham iti satyat //MU_6,11.77// aha tam aha vall gulmo 'ha knanny aham / ailasgarasrtho 'ha brahmaivettha kila sthitam //MU_6,11.78// dnadnasakocaprvik bhtaaktaya / sarvam eva cidtmsmi brahma vytatarpadht //MU_6,11.79// latgulmkurdnm aham udbhvanaia / cidtmntargata nta para brahma rastmakam //MU_6,11.80// yasmin sarva yatas sarva yas sarva sarvata ca ya / so 'ya cid aham ektm para brahmeti nicaya //MU_6,11.81// cid tm brahma sat satyam ta ja iti nmabhi / procyate sarvaga tattva cinmtra cetyavarjitam //MU_6,11.82// bhsamtram amala sarvabhtvabodhakam / sarvatrvasthita nta cidbrahmety anubhyate //MU_6,11.83// manobuddhndriyavrtasamastakalancitam / bheda tyaktv svam bhsa cidbrahmham anmayam //MU_6,11.84// abddnm ae kran jagatsthite / tattvvabhsaka svaccha cidbrahmsmi na me kaya //MU_6,11.85// anratagalatsvacchaciddhrvahantmakam / lokas samanomauna cidbrahmsmy amta param //MU_6,11.86// anratagaladrpa nitya cnubhavmtam / aharnia kacatknti cidbrahmham alepaka //MU_6,11.87// suuptasada ntam lokavimaltmakam / sambhogntasambhsa cidbrahmsmi vivsana //MU_6,11.88// khadisvdusavittir ad yatrnutihati / cittdiv apy abuddheu tac cidbrahmham acyuta //MU_6,11.89// kntsasaktacittasya candre samudite sati / candrapratyayasatttma cidbrahmham anmayam //MU_6,11.90// bhmihanaradn lagnn khe nikare / y khasth tantuvac chaktis tac cidbrahmsmi nirmalam //MU_6,11.91// sukhadukhdikalanvikala nirmanas tath / satynubhavarptma cidbrahmtmsmi vatam //MU_6,11.92// asastutdhvagloke manasy anyatra sasthite / y prattir angask tac cidbrahmsmi sarvaga //MU_6,11.93// bhvryanilabjn sambandhe 'kurakarmasu / aktir udgaman yntas tac cidbrahmham tatam //MU_6,11.94// kharjranimbabimbn svayam tmani tihatm / ysvdasatt lnntas tad brahma cid aha samam //MU_6,11.95// khednandavimuktntas savin nirmananoday / lbhlbhavidhau tuly cidbrahmsmi nirmayam //MU_6,11.96// yvad bhmer dhruvas tvad distra yad tatam / tanmadhyasada nta nirmala cid aha tatam //MU_6,11.97// jgraty api suupte 'pi svapne 'pi satatoditam / turyarpam andyanta cidbrahmham anmaya //MU_6,11.98// pus ketraatotthnm ik svduvat sthita / sarvem ekarpo 'nta cidbrahmsmi samas sthita //MU_6,11.99// sarvag praktau skmarp bhnor iva prabh / lokakri knt cidbrahmedam aha tatam //MU_6,11.100// sambhognandalavavad amtsvdaaktivat / svnubhtyekamno 'nta cidbrahmsmi sad avyaya //MU_6,11.101// protgam api guptastha dehe tantur bise yath / chedabhede sphuradrpa cidbrahmham anmaya //MU_6,11.102// krntabhuvanpy abhramleva spandalin / durlakyumaykr cicchaktir aham tat //MU_6,11.103// anubhtimayntassthasnehamtropalakit / krntarghtasatteva cid aha kayavarjit //MU_6,11.104// kaakgadakeyraracan tadatanmay / hemnva sasthit dehe cid brahmtmsmi sarvagam //MU_6,11.105// padrthaughasya ailder bahir anta ca sasthit / sattsmnyarpea y cit sham alepaka //MU_6,11.106// sarvsm anubhtnm daro yo hy aktrima / agamyo malalekhn tac cittattvam aha mahat //MU_6,11.107// sarvasakalpaphalada sarvatejaprakakam / sarvopdeyasmnta cidtmnam upsmahe //MU_6,11.108// sarvvayavavirnta samastvayavtigam / anrata kacadrpa cidtmnam upsmahe //MU_6,11.109// ghae pae tae kuye svadamna sad tanau / jgraty api suuptastha cidtmnam upsmahe //MU_6,11.110// uam agnau hime ta mam anne ita kure / ka dhvnte sita candre cidtmnam upsmahe //MU_6,11.111// madhurdiu mdhurya tkdiu ca tkatm / gata padrthaaktyartha cidtmnam upsmahe //MU_6,11.112// jgratsvapnasuupteu turye turytige pade / sama sadaiva sarvatra cidtmnam upsmahe //MU_6,11.113// prantasarvasakalpa vigatkhilakautukam / virateasarambha cidtmnam upsmahe //MU_6,11.114// nikautuka nirlamba nirha sarvam eva ca / niraa nirahakra cidtmnam upsmahe //MU_6,11.115// sarvasynte sthita sarvam apy apraikarpiam / aparyanta cidrambha cidtmnam upsmahe //MU_6,11.116// trailokyadehamuktn tantum uttamam tatam / prasrasakocakara cidtmnam upsmahe //MU_6,11.117// lnam antar bahi cogra kroktya jagatkhagam / citra bhajjlam iva cidtmnam upsmahe //MU_6,11.118// sarva yatredam asty eva nsty eva ca mang api / sadasadbhtam eka tac cidtmnam upsmahe //MU_6,11.119// parama pratyaya pram spada sarvasavidm / sarvkravihrastha cidtmnam upsmahe //MU_6,11.120// carmamarmasirbaddhadehaduryantravhakam / akala sakaldhra cidtmnam upsmahe //MU_6,11.121// nikala oaakala kalankravarjitam / sarvkra nakicic ca cidtmnam upsmahe //MU_6,11.122// htkahatlumadhyastha bhrnspuakoigam / gamgamotkaprastha cidtmnam upsmahe //MU_6,11.123// htpadmakoarntasstha sarvvayavakoagam / bhuvanambardara cidtmnam upsmahe //MU_6,11.124// airaskahakrntam bhsvaram akhaitam / bhaa sarvabhtn cidtmnam upsmahe //MU_6,11.125// snehdhradantimukhavthatibhramai / yukta mukta ca ciddpa bahir antar upsmahe //MU_6,11.126// htsarapadminkandatantu sarvgarajakam / janatjvitopya cidtmnam upsmahe //MU_6,11.127// akrravasambhtam aakayasthitam / ahryam amta satya cidtmnam upsmahe //MU_6,11.128// abdarparasasparagandhair bhsam gatam / tenaiva rahita nta cidtmnam upsmahe //MU_6,11.129// mahmahimn sahitam ahata sarvakartbhi / karttvenpy akartra cidtmnam upsmahe //MU_6,11.130// akhilam idam aha mamaiva sarva tv aham api nham athetarac ca nham / iti viditavato jagat kata me sthiram atha vstu gatajvaro bhavmi //MU_6,11.131// jvanmuktanicayayogopadeo nma sarga dvdaas sarga vasiha: iti nicayavantas te mahnto vigatainasa / satysatyapade nte same sukham avasthit //MU_6,12.1// iti pradhiyo dhrs samanrgacetasa / na nindanti na nandanti jvita maraa tath //MU_6,12.2// ity alaghyacamatkr nryaabhuj iva / rejur askhalitkr apar iva merava //MU_6,12.3// remire vanaaeu dvpeu nagareu ca / devopavanamlsu svargeu ca sur iva //MU_6,12.4// bhremu kusumaprsu dolllbilsu ca / vicitravanalekhsu merugailsu ca //MU_6,12.5// cakrur vijitaatri cmaracchatravanti ca / vicitrrthni rjyni citrcramayni ca //MU_6,12.6// anujagmur im sarv nnrasaviceitm / rutismtyuditrambhm itikartavyatm iha //MU_6,12.7// viles ramayeu lalanlsyahriu / vihrhraramyeu bhogbhogeu bhit //MU_6,12.8// viceru cructsu mandravalitsu ca / apsarogtaprsu nandanodynabhmiu //MU_6,12.9// ur crapteu virntkhilajantuu / yajakriykarleu grhasthyeu yathkramam //MU_6,12.10// terur hatagajendrsu bhrntabhriarsu ca / bherbhkrabhmsu sagrmravavciu //MU_6,12.11// tasthu puruacintsu htacittoddhatsu ca / sarambhakobharaudrsu sarvsu dvandvantiu //MU_6,12.12// manas te tu nrgam anupdhi gatabhramam / asaktam uttama nta para sattvapada gatam //MU_6,12.13// na mamajja kvacid api sakaeu mahatsu ca / muhur apy upayteu kulaailas sarassv iva //MU_6,12.14// nollalsa vilsiny riy paramakntay / pariprendulakmyeva jalar raghdvaha //MU_6,12.15// na mamlau dukhaoea grmeeva vanasthalam / jahara ca na bhogaughair avayyair ivauadhi //MU_6,12.16// te hi kevalam avyagr kurvanta kryapajaram / iniaphala rma nbhileur na tatyaju //MU_6,12.17// nodagu kryasampattv krnt nstam yayu / jahur na sukhaprptau mamlur naiva ca sakae //MU_6,12.18// mumuhur na vimoheu mamajjur na vipatkrame / uucur na uc oke rurudur na bhavn iva //MU_6,12.19// praktcrasamprpta kurvanta karma kevalam / sthit vigatasarambham apar iva merava //MU_6,12.20// t tva dim avaabhya rghavghavightinm / anahaktyalakro vihareha yathsukham //MU_6,12.21// yathbhtm imm eva payan sargaparamparm / merusthiro 'bdhigambhras samssva vigatabhrama //MU_6,12.22// cinmtra sarvam evedam ittham bhsat gatam / neha satyam asatya v kvacid apy asti kicana //MU_6,12.23// mahattm alam lambya tyaktvedam avahelay / asaktabuddhis sarvatra bhava bhavya bhavakay //MU_6,12.24// ki rodii ghanodvega mhavac cnuocasi / bhramasy udbhrntacitta ca somyvarte ta yath //MU_6,12.25// rma: aho nu bhagavan nna samyagrpa vilakaye / tvatprasdt prabuddho 'smi srysagd ivmbujam //MU_6,12.26// bhrntir astagat nna mihik aradva me / santkhilasandeha kariye vacana tava //MU_6,12.27// vyapagatamadamoho mnamtsaryamukta cirataram udittm ntaoka cirea / punar asukham agacchan svacchayaikntabuddhy vadasi yad asi sdho tat kariye viakam //MU_6,12.28// jvanmuktanicayanirpaa nma sarga trayodaas sarga rma: samyagjnavilsena vsanvilayodaye / jvanmuktapade brahman vada viramyate katham //MU_6,13.1// vasiha: sasrottarae yuktir yogaabdena kathyate / t viddhi dviprakr tva cittopaamadharmim //MU_6,13.2// tmajna prakro 'sy eka prakathito bhuvi / dvitya prasarodha u so 'ya mayocyate //MU_6,13.3// rma: sulabhatvd adukhatvt katara obhano 'nayo / yenvagatamtrea bhya kobho na bdhate //MU_6,13.4// vasiha: prakrau dvv api proktau yogaabdena yady api / tathpi rhim yta prayuktv asau bham //MU_6,13.5// eva yogas tath jna sasrottaraakrame / samv upyau dvv eva proktv ekaphalapradau //MU_6,13.6// asdhya kasyacid yoga kasyacij jnanicaya / mama tv abhimatas sdho susdho jnaja krama //MU_6,13.7// yaj jta na tad ajta svapnev api punar bhavet / jna sarvsv avasthsu nityam eva pravartate //MU_6,13.8// dhrasanadedisdhyatvena susdhat / nyti yogo hy atha v vikalpo naia obhana //MU_6,13.9// dvv eva kila yatnotthau jnayogau raghdvaha / tatrokta bhavato jnam antassthajeyanirmalam //MU_6,13.10// prpnarathrho ghadehaguhaya / anantasiddhidas sdho yogo 'ya procyate u //MU_6,13.11// mukhnilasphuraanirodhasambhave sthiti gate npasuta cetasa kaye / samhitasthitir iha yogayuktita pare pade vigalitabhr nivatsyasi //MU_6,13.12// jnayogavicro nma sarga caturdaas sarga vasiha: asti tvad anantasya khasya kvacid aya kila / jagadrpa parispando mgat marv iva //MU_6,14.1// tatra kraat yto brahm kamalasambhava / sthita pitmahatvena sabhtabharabhrama //MU_6,14.2// tasyha mnasa putro vasiha rehaceita / kacakre dhruvavte nivasmi yuga prati //MU_6,14.3// so 'ha kadcid sthne svarge tiha atakrato / rutavn nraddibhya kath sucirajvinm //MU_6,14.4// kathprasage kasmicid atha tatrbhyuvca ha / ttapo nma munir maun mn mahmati //MU_6,14.5// meror nakoasthapadmargamaye divi / asti kalpataru rm ge ca iti ruta //MU_6,14.6// tasya kalpataror mrdhni dakiaskandhakoare / kaladhautalatprnte vidyate vihaglaya //MU_6,14.7// tasmin nivasati rmn bhusuo nma vyasa / vtargo bhatkoe brahmeva nijapakaje //MU_6,14.8// sa yath jagata koe jvatha sur ciram / cirajv tath svarge na bhto na bhaviyati //MU_6,14.9// sa drghyus sa nrogas sa rmn sa mahmati / sa virntamati ntas sa knta klakovida //MU_6,14.10// sa yath jvati khagas tatheha yadi jvyate / tad bhavej jvita pus drgha cdeyam eva ca //MU_6,14.11// iti tena bhusuo 'sau bhyapena varita / yathvad eva devn sabhy satyamrtin //MU_6,14.12// kathvasarasantv atha yte suravraje / bhusuavihaga draum aha yta kuthalt //MU_6,14.13// bhusuas sasthito yatra mero ga tad unnatam / samprptavn kaenha padmargamaya bhat //MU_6,14.14// drutagairikakntena tejas vahnivarcas / madhvsavaraseneva rajayan kakubh gaam //MU_6,14.15// kalpntajvalanajvlpidrim iva sacitam / indranlaildhmam lokruitmbaram //MU_6,14.16// sarvem eva rg rim adrv iva sthitam / sarvasandhybhrajln ghanam ekam ivkaram //MU_6,14.17// utkrnti kurvato meror brahmanyeva nirgatam / mrdhnam gata knta vava jaharnalam //MU_6,14.18// sumeruvanadevyeva navlaktakarajitam / llaydtum indu khe nta hasta ikhgulim //MU_6,14.19// jvlbhir iva mlbhir arubhi payomucm / kha gantum iva saspanda ailastham iva vavam //MU_6,14.20// trs spraum ivkam agulbhir ivribhi / kacadaunakhgrbhi paricumbad ivonnatam //MU_6,14.21// kacadratnailvabhra bhsvatkanakakandaram / saratkusumarevabhra bhramadvidydharmaram //MU_6,14.22// kvaadvaalasadvta ntyadratnalatganam / garjajjmtamuraja bhbhto nyamaapam //MU_6,14.23// hasatkusumagucchhya dhvanatapadapeakam / dantatla dalvaly parihsd iva sphuam //MU_6,14.24// dollolpsarovndam uddmamadamanmatham / ilvirntavibudha mithunritakandaram //MU_6,14.25// varmbarjina ubhra gagyajopavti ca / tpasa pigalam iva veudaadhara sthitam //MU_6,14.26// gagnirjharanirhrdi latghagatmaram / gandharvagtasubhagam modimadhurnilam //MU_6,14.27// phullahemmbujottasa trratnavibhitam / vyomna pram iva prpta pigala mairava ira //MU_6,14.28// sitaharitaptapaladhavalair maikusumarinavaragai / vidhivihitmalacitra llcalam amarayuvatilokasya //MU_6,14.29// bhusuopkhyne meruikharavarana nma sarga pacadaas sarga vasiha: kusumprakalpbhrakuntale tasya mrdhani / kalpgam aham adrka ikhcakram iva sthitam //MU_6,15.1// puparevabhravalita ratnastabakadanturam / utsedhanirjitka ge gam ivrpitam //MU_6,15.2// trdviguapupaugha meghadviguapallavam / ramidviguarevabhra taiddviguapijaram //MU_6,15.3// skandheu kinnargtadviguabhramarsvanam / dollolpsarolokadviguktasallatam //MU_6,15.4// siddhagandharvasaghtadvigugryavihagamam / ratnakntyacchanhradviguatvagvtukam //MU_6,15.5// candrabimbasamleadvigugryabhatphalam / mkasalnakalpbhradviguktaparvakam //MU_6,15.6// surasavalitaskandha pattravirntakinnaram / nikujakjajjmta kacchasuptasurrbhakam //MU_6,15.7// svkravipuln bhgn utsrya valayasvanai / apsarobhramarbhi ca ghtakusumntaram //MU_6,15.8// surakinnaragandharvavidydharavarnvitam / jagadvrkm iva gata dam kapram //MU_6,15.9// nrandhrakalikjla nrandhramdupallavam / nrandhravikasatpupa nrandhraphalamlitam //MU_6,15.10// nrandhramajarpuja nrandhramaigucchakam / nrandhrukaratnhya latvikasankulam //MU_6,15.11// sarvartukusumprais sarvartuphalapallavai / sarvmodarajapujai para vaicitryam gatam //MU_6,15.12// tasya kaccheu kujeu latpattreu parvasu / pupev layasalnn vihagn davn aham //MU_6,15.13// ninthakalkhaamlaakalaidhitn / ajanbhyabjinkandabhojann brahmasrasn //MU_6,15.14// viricarathahasn potakn smagyina / okravedasuhdo brhmapadmabisina //MU_6,15.15// udgramantranicayn svhkranijasvann / susthiraikataitpujanlameghasamopamn //MU_6,15.16// devn ivjyapn nitya yajavedlatdaln / ukn krnav ym i ikhiikhikhn //MU_6,15.17// gaurrakitabarhaughn kaumrn varabarhia / skandopanyastanieaaivavijnakovidn //MU_6,15.18// vyomny eva jtanan mahat vyomapakim / bandhn baddhanilay aradabhrasamktn //MU_6,15.19// viricahasajn anyn anyn agniukodbhavn / kaumrabarhijn anyn anyn ambarapakijn //MU_6,15.20// dvitu ctha bhrun hemacn vihagamn / kalavikn bakn gdhrn kokiln kraucakukkun //MU_6,15.21// bhsacabalkdn bahn any ca rghava / bhtaugh jagatvha davs tatra pakia //MU_6,15.22// dakiaskandhakhy sthity khe davyasi / athha davn puapattrym ambarasthita //MU_6,15.23// klakkolavalaya majarjlamlitam / loklokcalraye kalpbhraugham iva sthitam //MU_6,15.24// tatra paymy aha yvad ekatra skandhakoare / vicitrakusumstre vividhmodalini //MU_6,15.25// akrnilayamrkendughabalyupajvina / puyakdyoit svarge priyascakavit //MU_6,15.26// aparikubhitkrs sabhy vyass sthit / vibhedyamegh vtena sameneva prasrit //MU_6,15.27// te madhye sthita rmn bhusua pronnatkti / madhye satkcakhanm indranla ivonnata //MU_6,15.28// paripraman mn samas sarvgasundara / praspandvadhnena nityam antarmukhas sukh //MU_6,15.29// cirajvti vikhyta cirajvitay tay / jagadviditadrghyus sa bhusua iti ruta //MU_6,15.30// yuggampyadadaranaprauhamnasa / pratikalpa ca gaayan khinna akraparamparm //MU_6,15.31// janman lokapln auriakragarutmatm / sasmart samattn sursuramahbhtm //MU_6,15.32// prasannagambhraman pealasnigdhamugdhavk / avakravakt jt ca nirmamo nirahakti //MU_6,15.33// suhd dntas tath mitra bhtya putro guru prabhu / sarvad sarvath nitya sarva sarvasya sastave //MU_6,15.34// somya prasannamadhuro rasavn mahtm hdyas sarovara ivntar akhaaaitya / htpuarkakuharavyavahravett gmbhryam accham ajahat prakaayar //MU_6,15.35// bhusuadarana nma sarga oaas sarga vasiha: atha tasyham apata dpyamnavapu pura / kicidvikobhitasabha khn nakatram ivcale //MU_6,16.1// cukobha vyassthnanlotpalasara kaa / matptamandavtena bhkampeneva sgara //MU_6,16.2// aakitam api prptd darant samanantaram / bhusuas tu vasiho 'ya prpta ity avabuddhavn //MU_6,16.3// pattrapujt samuttasthau meghava ivcalt / he mune svgatam iti provca madhurkaram //MU_6,16.4// sakalpamtrajtbhy karbhy kusumjalim / mahyam u dadau blamegho haimam ivotkaram //MU_6,16.5// idam sanam ity uktv nava kalpatarucchadam / upantavati tyaktabhtye vyasanyake //MU_6,16.6// bhusuntthitev accalapakeu pakiu / upavia muni dv svsanonmukhadiu //MU_6,16.7// sasabhkhagavndena bhusuena sama tata / tasmin kalpalatkuje upavio 'ham sane //MU_6,16.8// atha pdydi dattv sa bhusuas tuamnasa / mm uvca mahtejs sauhrdamadhurkaram //MU_6,16.9// bhusua: aho bhagavatsmka prasdo darita cirt / daranmtasekena yat sikts sadrum vayam //MU_6,16.10// matpuyacirasambhrapreritena tvaydhun / mune mnyaikamnyena kuta gamana ktam //MU_6,16.11// kaccid asmin mahmohe cira viharatas tava / akhaitaiva samat sthit cetasi pvane //MU_6,16.12// kimartham adygamanakleentm kadarthita / tvadvacarotukmnm j no dtum arhasi //MU_6,16.13// tvatpdadarand eva sarva jta may mune / yathgamanapuyena vayam yojits tvay //MU_6,16.14// cirajvitacarcbhir vaya te smtim gat / tenema pdapa pdais tva pavitritavn ayam //MU_6,16.15// jtatvadgamo 'py eva tv pcchmha yan mune / bhavadvkymtsvdavch tat pravijmbhate //MU_6,16.16// ity uktavn asau pak bhusua cirajvita / triklmalasaved tatra proktam ida may //MU_6,16.17// vasiha: vihagamamahrja satyam etat tvayocyate / draum abhygato 'smy adya tvm eva cirajvitam //MU_6,16.18// talntakarao diy kualavn asi / patito 'si na uddhtman bha bhavavgurm //MU_6,16.19// tad eta saaya chinddhi bhagavan mama tattvata / kasmin kule bhav jto jtajeya katha bhavn //MU_6,16.20// kiyad yu ca te sdho vtta smarasi ki ca v / kena vya nivsas te nirdio drghadarin //MU_6,16.21// bhusua: yat pcchasi mune sarva tad ida kathaymy aham / anudvegitayeya na kath ravy mahtman //MU_6,16.22// yumadvidhs tribhuvanaprabhupjyarp karayanti yad udradhiyo mahnta / tenubha prakathitena vinam eti meghasya dehavibhavena yathrkatpa //MU_6,16.23// bhusuasamgamo nma sarga saptadaas sarga vasiha: atha rma bhusuo 'sau na praho na jihmadh / sarvgasundara yma prvva payodhara //MU_6,17.1// snigdhagambhravacanas smitaprvbhibhaa / karasthaplvatavatpratolitajagattraya //MU_6,17.2// tavaddasakala prameyktasasti / lokjavajavbhve de jtaparvara //MU_6,17.3// dhras sthirasamkro virnta iva mandara / paripras sama uddha prrava ivhata //MU_6,17.4// padavirntadh nta paramnandaghrita / virbhvatirobhvatajjas sasrajanminm //MU_6,17.5// sarabhasavacanbhirmarpa priyamadhurocitacruhdyavkya / svayam iva navam sthita arra sakalabhaypahara para prakara //MU_6,17.6// idam amalagirha hsauddha mdupadam ujjhitasambhrama kramea / kathayitum akhila nija svarpa madhura iva stanitena mugdhamegha //MU_6,17.7// bhusuanirpaa nma sarga adaas sarga bhusua: asty asmi jagati jyehas sarvankanivsinm / devadevo haro nma devadevbhipjita //MU_6,18.1// apadareinayan yasyoccastabakastan / vilsin arrrdhe lat ctataror iva //MU_6,18.2// himahrasit yasya laharstabakombhit / veitajaj gag kusumamlik //MU_6,18.3// krasgarasambhta prastmtanirjhara / pratibimbaaa rmn yasya cmai a //MU_6,18.4// anratairacandraprasravemarkta / yasyendranlavat klaka kahasya bhaam //MU_6,18.5// dhlilekhmahvarta svaccha pvakasambhavam / paramucaya bhasma yasya snnajala sitam //MU_6,18.6// nirmalni jitendni ghni ghaitni ca / yasysthny eva ratnni dehe kntimayni ca //MU_6,18.7// dadaam ambhodanla talapallavam / trakbinduabala yasya cmbaram ambaram //MU_6,18.8// bhramacchivgana pakvamahmsaudankulam / bahubhter gha yasya mana himapuram //MU_6,18.9// kaplamlbhara ptaraktarassav / antrasragdmavalit bandhavo yasya mtara //MU_6,18.10// prasphuranmrdhamaaya copanto masgak / bhujag valay yasya prakacatkanakatvia //MU_6,18.11// dkptapluaailendra jagatkavalanlasam / bhairavcarita yasya llsantrsitmaram //MU_6,18.12// svasthktajagajjvas svavyprasthacetasa / yadcchay karaspando yasysurapurakaya //MU_6,18.13// ekgramrtayas snehargadveavivarjit / svajan yasya te ails saras api nras //MU_6,18.14// irakhur khurakar karadant bhujodar / korjhivaktr ca pramath yasya llak //MU_6,18.15// yasya netratrayodbhsivadanasymaraprabho / yath gas tathaivnya parivro hi mtara //MU_6,18.16// ntyanti mtaras tasya puro bhtaganat / caturdaavidhnantabhtajtaikabhojan //MU_6,18.17// kharorakkavadan raktamedovassav / digambar vihriya arrvayavasraja //MU_6,18.18// vasanti girikeu vyomni lokntareu ca / aavu maneu arreu ca dehinm //MU_6,18.19// jay ca vijay caiva jayant cparjit / vmasrotogat ets tumburu rudram rit //MU_6,18.20// siddh uk ca rakt ca utpal ceti devat / sroto dakiam ritya bhairava rudram rit //MU_6,18.21// sarvsm eva mtm av ets tu nyik / sm anugats tv any devya atasahasraa //MU_6,18.22// raudr ca vaiav brhm vrh vyav tath / kaumr vsav saur cetydys ts sahasraa //MU_6,18.23// sm anugats tv any devya khecarya uttam / devakinnaragandharvapurusurasambhav //MU_6,18.24// tsm anugats tv any bhcarya koias sthit / rpiknmadhriyo bhmau puruabhojan //MU_6,18.25// hay gaj khar kk urjagaramarka / itydivhanny s carantn jagattraye //MU_6,18.26// t kcit paudharmiya kudrakarmasv avasthit / kcid viditavedyatvj jvanmuktapade sthit //MU_6,18.27// ts madhye mahrh mt muninyaka / alambuseti vikhyt mt mnada vidyate //MU_6,18.28// vajrritua cakhya indranlcalopama / tasys tu vhana kko vaiavy garuo yath //MU_6,18.29// ity aaivaryayukts t mtaro raudraceit / vyomni melpaka cakrur ekad samam gat //MU_6,18.30// pjayitv jagatpjyau devau tumburubhairavau / vicitrrth kath cakr rudhirsavatoit //MU_6,18.31// atheyam yayau ts kathvasarata kath / asmn umpatir deva ki payaty avahelay //MU_6,18.32// prabhva daraymo 'sya punar nsmn asau yath / damtramahakti kariyaty avadhraam //MU_6,18.33// iti nicitya t devyo vivaravadangikm / umm eva vaktya prokaym sur dt //MU_6,18.34// myaypaht bhartur agd bhagam upgatm / tm lolakac devya cakrur odanat gatm //MU_6,18.35// prvatprokaadine tasmis tatra mahotsava / babhva ts sarvs nttageyamanorama //MU_6,18.36// any nantur uddmaravam evmbarmbar / drghvayavavikepaviksijaghanodar //MU_6,18.37// any jahasur uddmatlakveghanravam / lasadagavikra ca dhvanaamaruknan //MU_6,18.38// any jagur dhvanacchailaguham pnatoit / trrava raadrandhrajaganmaapakoare //MU_6,18.39// any pna papu puacarvitrdrairakhuram / llghuraghurrvaraadkakoar //MU_6,18.40// papur udagur athoccais terur jagmur ur jahasur apur ahauu petur uccair vavalgu / nantur aniam dus svdumsa ca devyas tribhuvanam apavtta cakrur unmattantt //MU_6,18.41// mtvyavahravarana nma sarga ekonavias sarga bhusua: ity utsave vartamne ts vhs ta uttam / tathaiva matt jahasur nantu papur apy ask //MU_6,19.1// tatra kntsavonmatt kvacin nantur ambare / rathahasyas sit brhmya kka clambusratha //MU_6,19.2// ntyantn tu hasn pibantn tathsavam / velevbdhitan tu ratis samyag ajyata //MU_6,19.3// sajtaratayo matts sarv hasya kramea t / remire tena kkena caakkhyena vai tad //MU_6,19.4// saptn blahasn dayito vyasas tv asau / krameramataikatra yvad anyo'nyam psitam //MU_6,19.5// atha t garbhadhriyo babhvur atitoit / devya ca ktantts t prantamadat yayu //MU_6,19.6// dadur odanat ytm varya priym umm / bhojanya mahmy devyas t lapaye //MU_6,19.7// priy me bhojane dattety eva ca aiekhara / buddhv babhva ruito yad mtgaa prati //MU_6,19.8// tad ts t samutpdya svgadnena vai puna / dadur bhyovivhena prvatm indumaulaye //MU_6,19.9// tato devyo hara caiva parivras tathaitayo / sarve santuamanasas sv svm upayayur diam //MU_6,19.10// antarvatnyo babhvus t brhmyo hasyo munvara / vttnta kathaym sur brhmy devy yathsthitam //MU_6,19.11// he vatss smprata garbhavatyo me rathakarmai / na samarth bhavatyo 'pi svaira carata smpratam //MU_6,19.12// iti garbhlas hasr muktv dev daypar / nirvikalpe samdhne brhm tasthau yathsukham //MU_6,19.13// atha nbhisarojte vairice kamalkare / garbhlas vicerus t rjahasyo munvara //MU_6,19.14// eva vipakvagarbhs t nbhkamalapallave / suvate sma mdny any atha vallya ivkurn //MU_6,19.15// tni kla samsdya tatrny ekaviati / garbhkrnty dvidh jagmur brahmnva srava //MU_6,19.16// aebhyas tebhya eva hi jt vayam ime mune / bhrtara caatanay vyas ekaviati //MU_6,19.17// te sma jt gat vddhi tasmin kamalapallave / sajtapaks sampann gaganoayanakam //MU_6,19.18// mtbhis saha hasbhir brhm bhagavat tata / ciram rdhit samyak samdhivirat sat //MU_6,19.19// prasdaparay kle bhagavaty tatas svayam / tathgnughts smo yath mukt vaya sthit //MU_6,19.20// santptamanasa nt eknte dhynasasthitau / tihma iti nicitya pitu prva vaya gat //MU_6,19.21// ligits tata pitr pjitlambus vayam / tay d prasdena sasthits tatra sayat //MU_6,19.22// caaka: putr kaccid aparyantd vsanstrasmbhitt / bhavanto nirgat nnam asmt sasrajlakt //MU_6,19.23// no ced vaya bhagavat tad im bhtyavatsalm / prrthaymo yath yya bhavata jnaprag //MU_6,19.24// kk: tta jtam ala jeya brhmy devy prasdata / ki tv ekntasthites sthnam abhivchma uttamam //MU_6,19.25// caaka: uta vigatadoa pvana sthnam agrya sthirataram ayi putr nakm pravakye / vyapagatabhayamoha ntasarvapracra nivasata ciratpt yatra niakam uccai //MU_6,19.26// bhusuotpattir nma sarga vias sarga caaka: sarvaratnagadhras samastasurasaraya / asty ameyamahotsedho merur nma mahdhara //MU_6,20.1// calaccandrrkadpasya bhtavndakalatria / brahmamaapasysya stambha kanakanirmita //MU_6,20.2// sauvara candravrtha ratnhya ikharguli / dhvanaddvpbdhivalayo bhuvevonnmito bhuja //MU_6,20.3// vta kuldrismantair jambudvpsane sthita / rj candrrkanayane bhramaya ailasasadi //MU_6,20.4// traughamlatmlyo digdaaikmbarmbara / ngadvitayasasthtm nkanyakabhaam //MU_6,20.5// digaganbhir abhito ramybhi purabhaai / panniyandibhi tair vjito ghanacmarai //MU_6,20.6// oasya sahasri yojannm adha kite / sthit pd prapjyante nnsuramahoragai //MU_6,20.7// atis tu sahasri deho 'syrkendulocana / pjyate nkasadanais suragandharvakinnarai //MU_6,20.8// caturdaavidhny ena ghastham iva bandhava / upajvanti bhtni mitho'dapurspadam //MU_6,20.9// asya tv nadigbhge padmargamaya bhat / vidyate gam aparo divkara ivodita //MU_6,20.10// tasysti phe bhtaughavta kalpatarur mahn / jagata ikhardare pratibimbam iva sthita //MU_6,20.11// tasysti dakiaskandhe kh kanakapallav / ratnastabakanrandhr candrabimbbhasatphal //MU_6,20.12// tatra na may prva ktam st sphuranmai / devy dhynaniay yasmin kila rame sut //MU_6,20.13// ratnapupadalacchanna rasyanaphalnvitam / cintmaialkbhir vihitlindasasthiti //MU_6,20.14// buddhiprvasamcrais sampra kkaputrakai / talbhyantara hdya prita kusumotkarai //MU_6,20.15// tad gacchata sut na durga nkasadm api / bhoga moka ca tatrasth nirvighna samavpsyatha //MU_6,20.16// ity uktvsmn pit tatra cucumbbhyliliga ca / dadau devyai yad ntam asmabhya ca tad miam //MU_6,20.17// tad bhuktv caraau devy pitu caivbhivandya ca / vindhyakacchd vaya tasmt sthnd lambust plut //MU_6,20.18// kramekam ullaghya nirgatymbudakoarai / pavanaskandham ruhya vanditavyomacria //MU_6,20.19// parihtya dindha lokntarapurd gat / svargam ullaghya yts smo brahmaloka munvara //MU_6,20.20// pramaprva tatraitad yathvastu pitur vaca / mtre ca bhagavatyai ca brhmyai cu nivedya ha //MU_6,20.21// tbhy sasneham ligya gacchathety jayaidhit / vaya ktanamaskr brahmalokd vinirgat //MU_6,20.22// ullaghya lokapln purs tapanabhsur / kagmino lol pavanaskandhacria //MU_6,20.23// ima kalpataru prpya nija na praviya ca / nirastabdha tihmo mune maunam avasthit //MU_6,20.24// jt yath vayam ime sthitim gat ca samprptabodham upantadhiyo yath ca / etat tad uktam avikhaam ala may te eea m samanudhi mahnubhva //MU_6,20.25// layalbho nma sarga ekavias sarga bhusua: st kicitpurkalpe jagad yac ciravismtam / sanniveenmunaiva tad yad adytidragam //MU_6,21.1// tad etad vttam abhysd vartamnena varitam / may munndra bodhya prgjagatsmyadarin //MU_6,21.2// adya me phalita puyai ciraklopabhitai / nirvighnam eva paymi yad bhavanta mune tata //MU_6,21.3// ida nam im kh aya cham aya druma / adya pvanat prptny etni tava darant //MU_6,21.4// idam arghyam ida pdya ghtv vibhavrpitam / nna pvanat ntv eedia m mune //MU_6,21.5// vasiha: ity uktvrghya ca pdya ca bhyo dattavati svayam / bhusuavihage tasminn ida rmham uktavn //MU_6,21.6// bhrtaras te vihagea tdksattv mahdhiya / iha kasmn na dyante tvam evaiko hi dyase //MU_6,21.7// bhusua: tihatm iha na klo mahn atigato mune / yugn paktaya k divasnm ivnagha //MU_6,21.8// etvat ca klena sarva eva mamnuj / tans tam iva tyaktv ive pariat pare //MU_6,21.9// drghyuo mahnto 'pi santo 'pi balino 'pi ca / sarva eva nigryante klenkalittman //MU_6,21.10// vasiha: skandharhrkaaiu vahatsv avirata javt / vtaskandhtivteu kaccit tta na khidyase //MU_6,21.11// dagdhodaystaailendravanavyhai rave karai / ciram atyantam sannai katha tta na khidyase //MU_6,21.12// indor atha karai tai pktavribhi / sannatarat ytai kaccit tta na khidyase //MU_6,21.13// ajasram iha virntai kalpajmtamaalai / paraucchedyanhrai katha tta na khidyase //MU_6,21.14// viamair jgatai kobhair uccaistarapadasthita / katha na kobham yti kalpavko 'yam unnata //MU_6,21.15// bhusua: nirlambspad brahman sarvalokvadhrit / tuccheya sarvabhtn madhye vihagajvik //MU_6,21.16// yad deu dreu nirjaneu vaneu ca / kalpitsys sthitir dhtr nye v vyomadhanvani //MU_6,21.17// katham asy prabho jtau jtasya kila jvata / panibaddhasya vihagasya viokat //MU_6,21.18// vaya tu bhagavan nitya svtmasantoasayut / na kadcana nrpair muhymo jgatair bhramai //MU_6,21.19// svabhvamtrasantu kaair mukt viceitai / kipma kevala klam asmin brahman nijlaye //MU_6,21.20// na jvitn na marat kurmo dehasya rodhanam / yath sthitena tihmas tathaivstagatehit //MU_6,21.21// lokit lokada d dntadaya / nna santyaktam asmka manas cacala vapu //MU_6,21.22// anratanijloke nitya cparitpini / kalpgasyopari sad vedmi klakalgatim //MU_6,21.23// ratnagucchaprakhye brahman kalpalatghe / prpnapravhea vedmi klam akhaitam //MU_6,21.24// avijtadivrtre 'py asminn uccai iloccaye / jnmi nijay buddhy lokaklakramasthitim //MU_6,21.25// srsraparicchedi bodhd virntim gatam / nirastacpala nta jtam eva mune mana //MU_6,21.26// sasravyavahrotthair pair asanmayai / udglair iva bhkko na vaivaya vrajmy aham //MU_6,21.27// paropaamadharmiy vayam lokatay / payanto jgat my dhiy dhairyam upgat //MU_6,21.28// bhmsv api mahbuddhe dasv acalabuddhaya / bibhimo nopalkrs samprptsu yathkramam //MU_6,21.29// iyam rambhasubhag taral jgat sthiti / bhyo bhya parm neha kicana sanmayam //MU_6,21.30// sarvy eva praynty eva samynti ca v na v / bhagavan bhtajlni bhayam asmkam atra kim //MU_6,21.31// bhtajlataragiy vianty klasgaram / vaya sasrasaritas taasth apy ankul //MU_6,21.32// nojjhmo na ca ghmas tihmo naiva ca sthit / mdavo 'pi bha krr vayam asmin drume sthit //MU_6,21.33// vtaokabhayysais tvdai puruottamai / tuair anughts smas sasthit vigatajvar //MU_6,21.34// neta ceta ca paryasta lulita na ca vttiu / nparmatattvrtham asmka bhagavan mana //MU_6,21.35// nirvikre gatakobhe svtmany upaama gate / atarag praprs sma parvava mahbdhaya //MU_6,21.36// bhavadgamand brahmann idn muditay / phaliteasakalp param prat gat //MU_6,21.37// rasyanamay t paramnandadyin / nnandayati ka nma sdhusagaticandrik //MU_6,21.38// satsagamnandarasa kenyam upamyate / mandaroddhtasarvmbu krodo yena kharvyate //MU_6,21.39// nta paratara kicin manye kualam tmana / santo yad anugamyante santyaktasakalaiaam //MU_6,21.40// ptamtraramyebhyo bhogebhya kim avpyate / satsagacintmaitas sarva sram avpyate //MU_6,21.41// snigdhagambhramasamadhurodradhravk / trailokyapadmakoe 'smis tvam eka apadyase //MU_6,21.42// adhigataparamtmano 'pi manye bhavadavalokanantaduktasya / mama saphalam ihdya janma sdho sakalabhaypaharo hi sdhusaga //MU_6,21.43// bhusuasvarpavarana nma sarga dvvias sarga bhusua: yugakobheu ghoreu vtysu viamsu ca / susthira kalpavko 'ya na kadcana kampate //MU_6,22.1// agamyo 'ya samagr lokntaravihrim / bhtn tena tihmas sukham asmin vanaspatau //MU_6,22.2// hirayko dharpha dvpasaptakaveitam / yad jahra taras nkampata tad druma //MU_6,22.3// yad dolyitavapur babhvmaraparvata / sarvato dattajhampdrir nkampata tad druma //MU_6,22.4// bhujvaambhavinamanmerur nryao yad / mandara proddadhrdri nkampata tad druma //MU_6,22.5// unmlitdrndrail yadotptnil vavu / dhtamerutaravas tad nkampata druma //MU_6,22.6// yad sursurakobhasphuraccandrrkamaalam / sj jagad atikubdha tad nkampata druma //MU_6,22.7// yad krodaloldrikandarnilakampit / kalpbhrapaktaya petus tad nkampata druma //MU_6,22.8// yad samantato meru klanemibhujntare / kicid unmlito 'tihat tad nkampata druma //MU_6,22.9// pakapakapavan amtkrntisagare / yad vavu patatsiddhs tad nkampata druma //MU_6,22.10// yad ekti karann asamptaikaveant / yayau garutmn amta tad nkampata druma //MU_6,22.11// yad kalpnalaikh ailbdhivalanolba / ea phabhis tatyja tad nkampata druma //MU_6,22.12// evarpe drumavare tihatm pada kuta / asmka munirdla daussthityena kilpada //MU_6,22.13// vasiha: kalpnteu mahbuddhe vahatsv agnyambuvyuu / pratapatsu tathrkeu katha tihasi vijvaram //MU_6,22.14// bhusua: yadopayti kalpntavyavahro jagatsthitau / ktaghna iva sanmitra tad na tyajmy aham //MU_6,22.15// ka eva tihmi vigatkhilakalpanam / stabdhaprastasarvgo mano nirvsana yath //MU_6,22.16// pratapanti yadditys salilktabhdhar / vru dhra baddhv tad tihmi dhradh //MU_6,22.17// yad akalitdrndr vnti pralayavyava / prvat dhra baddhv khe tihmy acalas tad //MU_6,22.18// jagad galitamervdi yty ekravat yad / vyav dhra baddhv kha plave 'caladhs tad //MU_6,22.19// brahmapram sdya tattvnte vimale pade / suuptvasthay tvat tihmy acalarpay //MU_6,22.20// yvat puna kamalajas sikarmai tihati / tata praviya brahma tihmi pataglaye //MU_6,22.21// vasiha: yath tihasi paka dhrabhir akhaita / kalpnteu tath kasmn nnye tihanti yogina //MU_6,22.22// bhusua: brahman niyatir e hi durlaghy pramevar / mayedena vai bhvya bhvyam anyais tu tdai //MU_6,22.23// na akyate tolayitum avayabhavitavyat / yad yath tat tathaitad dhi svabhvasyaia nicaya //MU_6,22.24// matsakalpavaenaiva kalpe kalpe puna puna / asminn eva gire ge tarur ittha bhavaty ayam //MU_6,22.25// vasiha: atyantam eva drghyur bhavn vihaganyaka / jnavijnavn vro yogayogyamanogati //MU_6,22.26// dnekavidhnalpasargasaghasamgama / ki ki smarasi kalyi citram asmi jagattraye //MU_6,22.27// bhusua: bhadgiriilrkm ajtatavrudham / aailavanavkaugh smarmm dharm adha //MU_6,22.28// daavarasahasri daavaraatni ca / bhasmabhrabharpr smarmm dharm adha //MU_6,22.29// anutpannadindhm ajtaaimaalm / avibhaktadinlok sasmarmi dharm adha //MU_6,22.30// meruratnataoddyotair ardhaprakaakoaram / loklokam ivdydri bhuvana sasmarmy aham //MU_6,22.31// pravddhsurasagrme mriyamn narn iva / palyamnn abhitas sasmarmi surn aham //MU_6,22.32// caturyugni pacad asurair mattakibhi / daityntapurat prpt sasmarmi dharm imm //MU_6,22.33// atyantntaritntntasamastsuramaalm / ajadevatraye sasmarmi jagatkum //MU_6,22.34// caturyugrdha carama nrandhr ghanapdapai / adanaranirm sasmarmi dharm imm //MU_6,22.35// eva caturyuga sgra nrandhrair acalair yutm / apravttajancr sasmarmi dharm imm //MU_6,22.36// ajtaamukh mattatrakodvsitmarm / daityapakajayodrikt sasmarmi jagatkum //MU_6,22.37// caturyugni try ambupraplutakakummukhm / merudakit madhye sasmarmi dharm imm //MU_6,22.38// bhayd antarhiteavaimnikanabhacarm / dy nirkanierk sasmarmi tamomaym //MU_6,22.39// anagastym agastym ekaparvatat gat / matte vindhyamahaile sasmarmi jagatkum //MU_6,22.40// et cny ca vttntn sasmarmi bahn api / ki tena bahunoktena sra sakepata u //MU_6,22.41// asakhytn mann brahman smarmi atao gatn / sargn rambhabahul caturyugaatni ca //MU_6,22.42// ekadevamaya uddha purusuravarjitam / alokatritaya caikasvarga sarga smarmy aham //MU_6,22.43// surpabrhmaa matta niiddhasuradrakam / bahunthasatka ca kacit sarga smarmy aham //MU_6,22.44// vkanrandhrabhlokam akalpitamahravam / svargasajtapurua kacit sarga smarmy aham //MU_6,22.45// aparvatam abhmi ca vyomasthmaramnavam / acandrrkaprakhya kacit sarga smarmy aham //MU_6,22.46// anindram amahplam amadhyasthdhamottamam / samasarvakakubbhta kacit sarga smarmy aham //MU_6,22.47// sargaprrambhakalanvibhge bhuvanatraye / devsuravinirma dvpbdhivalayodaya //MU_6,22.48// kulaparvatasasthna jambudvpe pthaksthitim / varadharmadhiya sivibhga maalvale //MU_6,22.49// kacakrakasasthna dhruvanirmam eva ca / janmendubhskardnm indropendravyavasthiti //MU_6,22.50// hiraykpaharaa varhoddharaa kite / kalpana prthivn ca vednayanam eva ca //MU_6,22.51// mandaroddhnana cbdher amtrthe ca manthanam / ajtapako garuas sgar ca sambhava //MU_6,22.52// itydik ys smtayas svalpttamanukram / blair api hi ts tta smaryante tsu ki graha //MU_6,22.53// garuavhanam agaruavhana sitavivhanam asitavivhanam / suvavhanam asuvavhana kalitavn aham akalitajvita //MU_6,22.54// cirajvivttntakathana nma sarga trayovias sarga bhusua: tato jagati jteu bhagavan yumaddiu / bharadvjapulastytrinradendramarciu //MU_6,23.1// pulahoddlakdyeu kratubhgvagirassu ca / sanatkumrabhgaskandebhavadandiu //MU_6,23.2// gaursarasvatlakmgyatrydysu bhriu / merumandarakailsahimavaddardurdiu //MU_6,23.3// hayagrvahiraykaklanemibaldiu / hirayakaipukrthabaiprahldakdiu //MU_6,23.4// niminyakupthuprothavainyanbhgakeliu / nalamndhtsagaradilpanahudiu //MU_6,23.5// treyavysavlmkivatsavtsyyandiu / upamanyumanmakibhagrathaukdiu //MU_6,23.6// alpakttakleu kicid dreu keucit / tathdyatanasargeu smarae gaanaiva k //MU_6,23.7// mune te brahmaputrasya janmamam ida kila / sasmarmy aame sarge tv asmis tva mama sagata //MU_6,23.8// kadcij jyase vyomna kadcij jyase jalt / kadcij jyase ailt kadcij jyase 'nalt //MU_6,23.9// ydo ydcro ydksasthnadiggaa / sargo 'ya tdn eva trn sargn sasmarmy aham //MU_6,23.10// ekarpkhilcrasanniveanarmarn / samaklkhilasthairyn daa sargn smarmy aham //MU_6,23.11// antardhna gat dev vrapacakam uddht / mune pacasu sargeu krm iva payonidhe //MU_6,23.12// mandarkaravegaparykulasursuram / smarmi dvdaa cedam amtmbhodhimanthanam //MU_6,23.13// sarvauadhirasopet bali grhas tad iva / vratraya hirayko ntavn vasudhm adha //MU_6,23.14// reuktmajat gatv aha vram ima hari / bahusargntarepi cakra katriyakayam //MU_6,23.15// ata kaliyugn ca harer buddhadaatam / kyarjatayaivpta smarmi muninyaka //MU_6,23.16// triattripuravikobhn dvau dakdhvarasakayau / daa ukravight ca candramaules smarmy aham //MU_6,23.17// brtham aau sagrmj jvarapramathanyakn / vikobhitasurnkn smarmi hariarvayo //MU_6,23.18// yuga prati dhiy pusm ndhikatay mune / kriygaphavaicitryayuktn vedn smarmy aham //MU_6,23.19// ekgri samagri bahuphni me 'nagha / purni pravartante vivtni yuga prati //MU_6,23.20// punas tn eva tn evam anyn api yuge yuge / devarivipraracitn itihsn smarmy aham //MU_6,23.21// itihsa mahcaryam anya rmyabhidham / granthalakaprama saj jnastra smarmy aham //MU_6,23.22// rmavad vyavahartavya na rvaavilsavat / iti yatra dhiy jna haste phalam ivrpitam //MU_6,23.23// kta vlmkin caitad adhun ca kariyati / adya tv aprakaa loke sthita jsyati klata //MU_6,23.24// vlmkinmn jvena tenaivnyena ckatam / etat tad dvdaa vra kriyate vismti gatam //MU_6,23.25// dvityam etasya sama bhrata nma nmata / smarmi prktanavysakta jagati vismtam //MU_6,23.26// vysbhidhena jvena tathaivnyena ckatam / etat tu saptama vra kriyate vismti gatam //MU_6,23.27// khynakni stri vivtni yuga prati / vicitrasanniveni sasmarmi munvara //MU_6,23.28// punas tny eva tny eva tathnyni yuge yuge / sdho padrthajlni prapaymi smarmi ca //MU_6,23.29// rkasakataye vior mahm avatariyata / adhunaikdaa janma rmanmno bhaviyati //MU_6,23.30// vasudevaghe vior bhuvo bhranivttaye / adhun oaa janma bhaviyati munvara //MU_6,23.31// nrasihena vapu hirayakaipu hari / jaghna vratritaya mgendra iva vraam //MU_6,23.32// jagattraybhrntir iya na kadcin na vidyate / vidyate na kadcic ca jalabudbudavat sthit //MU_6,23.33// dyabhrntir aniheyam antassth savidtmani / jyate lyate cu lol vcir ivmbhasi //MU_6,23.34// samaikasanniveni bahni viami ca / tathrdhasamarpi trijaganti smarmy aham //MU_6,23.35// tny eva tdkkarmi tathnycarani ca / tatkarmi tathnyni bhtnha smarmy aham //MU_6,23.36// pratimanvantara brahman viparyaste jagatkrame / sannivee 'nyath jte prayte sastute jane //MU_6,23.37// mamnyni ca mitri te 'nya eva ca bandhava / anya eva nav bhty anya eva samray //MU_6,23.38// kadcid aham eknte vindhyamlalatraya / kadcin meruggrakalpavkalatraya //MU_6,23.39// kadcit sahyanilaya kadcid dardurlaya / kadcid dhimavadvs kadcin malayraya //MU_6,23.40// kadcit prktanenaiva sanniveena bhdharam / vana vka ca kh ca prpya na karomy aham //MU_6,23.41// adynanteu yteu yugeu muninyaka / prktanenaiva jto 'ya sanniveena pdapa //MU_6,23.42// tte jvati yaivbhc chobhsya sutaros tay / ktaprksanniveo 'yam aha sthitim upgata //MU_6,23.43// nehbhd uttar prva kakum nya ca bhdhara / dig uttarbhd anyaiva prva merumahdhar //MU_6,23.44// ekaikadehasasthnantabrahmanigama / dhynnte khastha evaitat sargam lokya vedmy aham //MU_6,23.45// arkder kasacrn mervdes sthnakd dim / sasthnam anyath tasmin sthite ynti dio 'nyath //MU_6,23.46// na san nsaj jagan manye bhramo 'ya kevala dhiya / tmaspandacamatkravibhavo 'ya vijmbhate //MU_6,23.47// putra pittvam yto mitri tv arit tath / strtva ca atao ytn pusa caiva smarmy aham //MU_6,23.48// kalau ktayugcrn kte kaliyugasthit / trety dvpare caiva sasmarmi munvara //MU_6,23.49// adavedavedrthn svasaketavihria / sargn nirargalcrn kvacit kcit smarmy aham //MU_6,23.50// dhytari brahmai brahman sasursuramnuam / caturyugasahasre dve jagac chnya smarmy aham //MU_6,23.51// vicitrasasthnavieaden vicitrakrykulabhtakon / vicitravinysavilsaven smarmy aha brahmadinev aen //MU_6,23.52// cirttasargavarana nma sarga caturvias sarga vasiha: athsau vyasareho jijsrtham ida may / bhya po mahbho kalpavkalatgrakhe //MU_6,24.1// carat jagata koe vyavahravatm api / katha vihagarjendra deha mtyur na bdhate //MU_6,24.2// bhusua: jnann api hi sarvaja brahma jijsayaiva mm / pcchasi prabhavo nitya bhtya vclayanti hi //MU_6,24.3// tathpi yat pcchasi m tat te prakathaymy aham / anjbhagam evhur mukhyam rdhana satm //MU_6,24.4// doamuktphalaprot vsantantusantati / hdi na grathit yasya mtyus ta na jighsati //MU_6,24.5// vivsavkakrakacs sarve dehalatghu / dhayo ya na bhindanti mtyus ta na jighsati //MU_6,24.6// at aa nipatita khmgam ivoddhata / na cacala mano yasya ta mtyur na jighsati //MU_6,24.7// arratarusarpaugh cittaurvaikhina ikh / ya na dahanty antas ta mtyur na jighsati //MU_6,24.8// rgadveavipras svamanobilamandira / lobhavylo na bhukte ya mtyus ta na jighsati //MU_6,24.9// pteavivekmbu arrmbhodhivava / na nirdahati ya kopas ta mtyur na jighsati //MU_6,24.10// yantra tiln kahina rim ugram ivkulam / ya payati nnagas ta mtyur na jighsati //MU_6,24.11// ekasmin nirmale yena pade paramapvane / sarit dhavirntis ta mtyur na jighsati //MU_6,24.12// ete brahman mahdos sasravydhihetava / mang api na lumpanti cittam ekasamhitam //MU_6,24.13// dhivydhisamutthni valitni mahbhramai / na vilumpanti dukhni cittam ekasamhitam //MU_6,24.14// na ddati na cdatte na jahti na ycate / kurvad eva ca kryi cittam ekasamhitam //MU_6,24.15// nstam eti na codeti nasasmti navismti / na supta na ca jgratstha cittam ekasamhitam //MU_6,24.16// andhktahdk kmakrodhavikraj / cint na parihisanti cittam ekasamhitam //MU_6,24.17// ye durarth durrambh durgu durudht / dukrams te na kntanti cittam ekasamhitam //MU_6,24.18// ubhni vipulrthni mahnti guavanti ca / sarvy evnudhvanti cittam ekasamhitam //MU_6,24.19// yad udarkahita satyam anapyi gatabhramam / durhitadamukta tatpara krayen mana //MU_6,24.20// yad adam auddhena ciravaidhuryakri / mune kmapicena tatpara krayen mana //MU_6,24.21// dau madhye tathnte ca cirya pari coditam / yac cru madhura pathya tatpara krayen mana //MU_6,24.22// yad anarthadahna nirta sadbhir dita / gunubandhi lokya ca tatpara krayen mana //MU_6,24.23// peala madhura hdya svdu tam apakayam / sutkam atinirta tatpara krayen mana //MU_6,24.24// yad buddhe param lokyam dya yad amta param / yad anuttamasaubhgya tatpara krayen mana //MU_6,24.25// smare sahagandharve savidydharakinnare / sasurastrgae svarge na kicit susthira ubham //MU_6,24.26// sanare sanardhe saparvatapuravraje / smbudhau bhtale tta na kicic chobhana sthiram //MU_6,24.27// sange ssuravyhe ssurastrjane tath / samasta eva ptle na kicic chobhana sthiram //MU_6,24.28// sasvarge sadharbhoge saptle sadiktae / jagaty asmis tu sarvasmin na kicic chobhana sthiram //MU_6,24.29// samukhe sakare sse sapde sorumaale / saraktamse dehe 'smin na kicic chobhana sthiram //MU_6,24.30// dhivydhivilolsu dukhaughavalitsu ca / kriysu nityatucchsu na kicic chobhana sthiram //MU_6,24.31// taralktacittsu hdaymardanu ca / cintsu jvakrsu na kicit susthira ubham //MU_6,24.32// htkrodakasaspandamandareu calev ati / svasakalpavikalpeu na kicit susthira ubham //MU_6,24.33// anratgampyaparsv aiirsv ati / citrcrsu cesu na kicit susthira ubham //MU_6,24.34// na varam ekamahtalarjat na ca vara vividhmararpat / na ca vara dharatalangat sthitim upaiti hi yatra sat mana //MU_6,24.35// na varam kulastravicraa na ca vara varakvyavivecanam / na varam agryakathkramacarvaa sthitim upaiti hi yatra sat mana //MU_6,24.36// na varam dhimaya cirajvita na ca vara maraa dhamhat / na ca vara narako na ca viapa sthitim upaiti hi yatra sat mana //MU_6,24.37// iti vividhajagatkrams samast calamatimhatay narasya rh / calatarakalanhite padrthe katham upaynti cira sthiti mahnta //MU_6,24.38// bhusuopkhyne samdhnasakalpaikanirkaraa nma sarga pacavias sarga bhusua: ekaiva kevala dir anapy gatabhram / vidyate sarvavicchreha sarvareh samunnat //MU_6,25.1// tmacint samastn dukhnm antakri / cirasambhtasantaptasasraramahri / nikalakamanomrgavipulganacri //MU_6,25.2// tay samastadukhn sattnarthavilsinm / jyotsnayevndhakrm alam anta prajyate //MU_6,25.3// s svtmacint bhagavan sarvasakalpavarjit / yumaddiu suprp duprpaivsmaddiu //MU_6,25.4// samastakalantta par koim upritam / padam sdayantv etat katha smnyabuddhaya //MU_6,25.5// tmacintvilsinyas tv asys sakhyo mahmate / kicit smyam upyt vidyante aital //MU_6,25.6// tmacintsamnn vividhn munvara / tmacintvayasyn madhyd ekatam may //MU_6,25.7// sarvadukhakayakar sarvasaubhgyavardhin / kraa jvitasyeya pracint samrit //MU_6,25.8// vasiha: ity uktavanta vihaga bhusua punar apy aham / jnann apdam avyagra pavn kray puna //MU_6,25.9// sarvasaayavicchedinn atyantacirajvita / yathrtha brhi me sdho pracint kim ucyate //MU_6,25.10// bhusua: sarvavedntavettsi sarvasaayanaka / mm etat parihsrtha mune pcchasi vyasam //MU_6,25.11// atha v bhavatm eva bhavadbhya pariikitam / puna pratyuccarmda k me katir upasthit //MU_6,25.12// bhusuajvitakara bhusuasytmalbhadam / u prasamdhna kathyamnam ida may //MU_6,25.13// payeda bhagavas tvad dehageha manoramam / tripradhnamahstha navadvrasamvtam //MU_6,25.14// puryaakakalatrea tanmtrasvajanena ca / ahakraghasthena sarvata pariplitam //MU_6,25.15// antassuirasatkaraakulcandralikam / iroruhcchdanavad vipulkagavkakam //MU_6,25.16// syapradhnasaddvra bhujaprvopamandira / dantliketakasragbhir bhitadvrakoara //MU_6,25.17// anrataraadrparasandvraplakam / agullokavalitapdlindaktasthiti //MU_6,25.18// raktamsarasdigdhasnyusantativeitam / sthlsthikhasadbandha sukuya supramrjitam //MU_6,25.19// dasysya dehasya gehasya muninyaka / suire komale madhye prukbhittimlite //MU_6,25.20// padmayugmamaya yantram asthimsamaya mdu / rdhvdhonlam anyo'nyamilatkoa lasaddalam //MU_6,25.21// satataspandarpea sakalkacri / tasya yantrasya pattri mdny ttni vyun //MU_6,25.22// lasatsu teu pattreu sa marut parivardhate / vthatalatpattrajle bahir ivbhita //MU_6,25.23// vddhi gato 'sau pavana ktvtmnam anekadh / rdhvdho diku cnysu dehe 'smin prasaraty atha //MU_6,25.24// prpnasamndyais tatas sa hdaynila / saketai procyate tajjair vicitrcraceita //MU_6,25.25// htpadmayantrakuhart samast praaktaya / rdhvdha prast dehe candrabimbd ivava //MU_6,25.26// ynty ynti vivalganti haranti viharanti ca / utpatanti patanty u t et praaktaya //MU_6,25.27// sa ea htpadmagata pra ity ucyate budhai / asya kcin mune akti praspandayati locane //MU_6,25.28// kcit sparam updatte kcid vahati nsay / kcid anna jarayati kcid vakti vacsi ca //MU_6,25.29// bahuntra kim uktena sarvam eva arrake / karoti bhagavn vyur yantrehm iva yntrika //MU_6,25.30// tatrordhvdho dvisaketau prastv anilau mune / prpnv iti khytau prakaau tau varnilau //MU_6,25.31// tayor anusaran nitya mune gatim aha sthita / toavapuor nitya nityam ambarapnthayo //MU_6,25.32// kalevaramahyantre vhayo ramahnayo / hdkrkaainor agnomasvarpayo //MU_6,25.33// arrapuraplasya manaso rathacakrayo / ahakrevarasysya praasteaturagayo //MU_6,25.34// tayor mamnusarata prpnbhidhnayo / gati arramarutor arram aruddhayo //MU_6,25.35// jgratsvapnasuupteu sadaiva samarpayo / suuptasasthitasyeva brahman gacchanti vsar //MU_6,25.36// sahasradh nikttgd bisatantulavd api / durlaky vidyamn ca gatis skmatar tayo //MU_6,25.37// aviratagatayor gati viditv hdi marutor anustya codit tm / na punar iha hi jyate mahtman muditaman purua praaapa //MU_6,25.38// bhusuopkhyne pravicro nma sarga avias sarga bhusua: jnann api mune sarva ki m pcchasi llay / yathpam aha vacmi tatrpi u me vaca //MU_6,26.1// pro 'yam ania brahman spandaaktis sadgati / sabhybhyantare dehe pro 'yam upari sthita //MU_6,26.2// apno 'py ania brahman spandaaktis sadgati / sabhybhyantare dehe tv apno 'yam avk sthita //MU_6,26.3// jgratas svapata caiva prymo 'yam uttama / pravartate yas tajjasya ta tvac chreyase u //MU_6,26.4// bhyonmukhatva prn yad dhdambhojakoart / svairam evttayatnn ta dhr recaka vidu //MU_6,26.5// dvdagulaparyanta bhyam kramat hda / prnm agasasparo yas sa praka ucyate //MU_6,26.6// bhyt parpataty antar apne yatnavarjitam / yo 'gapraprae sparo vidus tam api prakam //MU_6,26.7// apne 'stagate pro yvan nbhyudito hdi / tvat s kumbhakvasth yogibhir ynubhyate //MU_6,26.8// praka kumbhaka caiva recaka ca dvidh sthita / apnasyodayasthne dvdantbhidhe bahi //MU_6,26.9// svabhvt sarvaklasths somy yatnavivarjit / ye prokts sphramatibhis ts tva u mahmate //MU_6,26.10// dvdagulaparyantd bhyd abhyudita prabho / apnas tasya tatraiva svabhvt prakdaya //MU_6,26.11// mdantarasthnipannaghaavad y sthitir bahi / vyomni nityam apnasya ta vidu kumbhaka budh //MU_6,26.12// bhyonmukhatva vyor y nsikgrvadhir gati / ta bhyapraka tv dya vidur yogavido jan //MU_6,26.13// nsgrd api nirgatya dvdantvadhir gati / y vyos ta vidur dhr apara bhyaprakam //MU_6,26.14// atraivstagate pre yvan npna udgata / tvat pr samvasth bahisstha kumbhaka vidu //MU_6,26.15// yat tadantarmukhatva syd apnasyodaya vin / ta bhyarecaka vidyc cintyamna vimuktidam //MU_6,26.16// dvdantd yad utthya rpapvarat par / apnasya bahis tat tam apara recaka vidu //MU_6,26.17// bhyn bhyantar caitn kumbhakdn anratam / prpnasvabhvn svn buddhv bhyo na jyate //MU_6,26.18// av ete mahbuddhe rtrindivam anusmt / svabhvd eva vyn kathit muktid may //MU_6,26.19// gacchatas tihato vpi jgratas svapato 'pi v / ete na rodham ynti prakty hi calo 'nila //MU_6,26.20// yat karoti yad anti buddhyaitn samanusmaran / kumbhakdn naras so 'ntas tatra kart na kicana //MU_6,26.21// suvyagram asmin vypre bhya parijahan mana / dinai katipayair eva padam pnoti kevalam //MU_6,26.22// etad abhyasyata puso bhye viayavttiu / na badhnti rati ceta vadtau brhmao yath //MU_6,26.23// et dim avaabhya ye sthit ktabuddhaya / prpta prptavyam akhila tair akhinns ta eva hi //MU_6,26.24// tihat gacchat nitya jgrat svapat tath / e cet prekyate dis tan na bandhanam pyate //MU_6,26.25// prpnnusarat prpte bodhe nirmaye / santamadamohena svasthenntar ihoyate //MU_6,26.26// sarvrambhs tyajan svastha kurva cpi budho jana / prpnagat prpya susvasthas sukham edhate //MU_6,26.27// prasybhyudayo brahman padmayantrd dhdi sthitt / dvdagulaparyante pro 'sta yty aya bahi //MU_6,26.28// apnasyodayo bhyd dvdantn mahmune / astagatir athmbhojayantre hdayasasthite //MU_6,26.29// pro yatrstam yti dvdante nabhapade / padt tasmd apno 'yam udeti samanantaram //MU_6,26.30// bhykonmukha pro vahaty agniikh yath / hdkonmukho 'pno nimne vahati vrivat //MU_6,26.31// apna candram deham pyyayati bhyata / pras sryo 'gnir atha v pacaty antar ida vapu //MU_6,26.32// pro hi hdayka tpayitv pratikaam / mukhgragagana pact tpayaty uttamo ravi //MU_6,26.33// apnendur mukhgre kha pyyayitv hdambaram / pacd pyyayaty ea nimeasamanantaram //MU_6,26.34// apnaaino 'ntassth kal pravivasvat / yatra grasts tad sdya pada bhyo na ocyate //MU_6,26.35// prrkasya kalntassth yatrpnahimun / grast tat padam sdya na bhyo janmabh mana //MU_6,26.36// pra evrkat yti sabhybhyantare 'mbare / pyyanakar pacc chaitm adhigacchati //MU_6,26.37// pra evendut tyaktv arrpyyakrim / kad yti sryatva saoaakara param //MU_6,26.38// arkat samparityajya na yvac candrat gata / pras tvad vicryntar deaklau na ocyate //MU_6,26.39// hdi candrrkayor jtv nityam astamayodayam / tmano nijam dhra na bhyo jyate mana //MU_6,26.40// sodaystamaya sendu sarami sasamgamam / hdaye bhskara deva ya payati sa payati //MU_6,26.41// nka na parika bahisstha siddhaye tama / hrda tu kapayed dhvnta yatkaye siddhir uttam //MU_6,26.42// bhye tamasi sake lokloka prajyate / hrde tu tamasi ke svloko jyate para //MU_6,26.43// hrdndhakrakayada parijta vimuktidam / sodaystamaya yatnt prrkam avalokayet //MU_6,26.44// apnendu prayty asta yatra htpadmakoare / padt tasmd udety anta prrko bahirunmukha //MU_6,26.45// apne 'stagate pras samudeti hdambujt / chyy galitgy tatraivu yathtapa //MU_6,26.46// pre tv astagate bhyd apna prodayet kat / tape parito nae chyevu pade nav //MU_6,26.47// prajanmvanau naam apna viddhi sanmate / apnajanmabhmau ca pra naam avaihi hi //MU_6,26.48// astagatavati pre tv apne 'bhyudayonmukhe / bahikumbhakam lambya cira bhyo na ocyate //MU_6,26.49// apne 'stagate pre kicid abhyudayonmukhe / antakumbhakam lambya cira bhyo na ocyate //MU_6,26.50// prarecakamlastham apnprakoigam / svastha kumbhakam abhyasya na bhya paritapyate //MU_6,26.51// apnarecakdhra praprntasasthitam / svasastha kumbhaka dv na bhya paritapyate //MU_6,26.52// prpnv ubhv antar yatraitau vilaya gatau / tad lambya pada ntam tman nnutapyate //MU_6,26.53// prabhakyonmukhpna dea kla ca nikalam / vicrya bahir antar v na bhya pariocyate //MU_6,26.54// apnabhakaapara pra hdi tath bahi / dea kla ca samprekya na bhyo jyate mana //MU_6,26.55// yatra pro hy apnena prenpna eva ca / nigro bahir anta ca deau klau ca paya tau //MU_6,26.56// kaam astagatapram apnodayavarjitam / ayatnasiddha bhyastha kumbhaka tat pada vidu //MU_6,26.57// kaam astagatpna prodayavivarjita / ayatnasiddho hy antasstha kumbhaka parama padam //MU_6,26.58// etat tad tmano rpa uddhai s paraiva cit / etat sad asadbhsam etat prpya na ocyate //MU_6,26.59// pupasyntar ivmoda prasyntar avasthitam / na ca pra na cpna cidtmnam upsmahe //MU_6,26.60// prakayapadntastham apnakayakoigam / apnaprayor madhya cidtmnam upsmahe //MU_6,26.61// prasya prana proccai para jvasya jvitam / dehasya dhraa dhurya cidtmnam upsmahe //MU_6,26.62// yasmin sarva yatas sarva yas sarva sarvata ca ya / ya ca sarvamayo nitya cidtmnam upsmahe //MU_6,26.63// loklokana puya sarvapvanapvanam / bhvbhvanam anyna cidtmanam upsmahe //MU_6,26.64// parasparopasaghae hdaye marutos sthitam / bahir antas tathke cidtmanam upsmahe //MU_6,26.65// apno 'stagato yatra pro nbhyudita kaam / kalkalakarahita tac cittattvam upsmahe //MU_6,26.66// npno 'bhyudito yatra pra cstam upgata / nsgragaganvarta tac cittattvam upsmahe //MU_6,26.67// prpnodbhavasthne bhybhyantarasasthite / ye dve yogipaddhra tac cittattvam upsmahe //MU_6,26.68// prpnarathrham aprpnam tatam / yac chaktirpa aktn tac cittattvam upsmahe //MU_6,26.69// htprakumbhaka deva bahi cpnakumbhakam / prakavima yat tac cittattvam upsmahe //MU_6,26.70// prpnaparmarasattrpvabodhakam / yat prpya pramanant tac cittattvam upsmahe //MU_6,26.71// yat prapavanaspando yat spandnandakraam / kraa kran yat tac cittattvam upsmahe //MU_6,26.72// yad akhilakalankalakahna parivalita ca sad kalgaena / anubhavavibhava pada tad agrya sakalasurvanata para prapadye //MU_6,26.73// bhusuopkhyne prasamdhivarana nma sarga saptavias sarga bhusua: e hi citi virntir may prasamdhin / kramenena samprpt svayam tmani nirmale //MU_6,27.1// et dim avaabhya sasthito 'smi mahmune / na calmi nimeam api merur ivcala //MU_6,27.2// gacchatas tihato vpi jgratas svapato 'pi v / svapne 'pi na calaty ea susamdhir mamtmani //MU_6,27.3// nitynitysu lolsu jagatsthitiu sasthita / antarmukho 'smi tihmi svayam evtmantmani //MU_6,27.4// api sarudhyate vyur api v salila gate / naitasmt susamdhnn niruddha sasmarmy aham //MU_6,27.5// prpnnusarat paramtmvalokant / aokam anuyto 'smi padam dya mahtapa //MU_6,27.6// mahpralayd brahmann unmajjananimajjane / ayam adypi bhtn paya jvmi dhradh //MU_6,27.7// na bhta na bhaviyac ca cintaymi kadcana / dim lambya tihmi vartamnm ihtmana //MU_6,27.8// yathprpteu kryeu parityaktaphalaiaa / suuptasamay buddhy paritihmi kevalam //MU_6,27.9// bhvbhvamay cintm hitnhitnvitm / vimucytmani tihmi cira jvmy anmaya //MU_6,27.10// prpnasamyogasamaya samanusmaran / svayam tmani tuymi tensmi cirajvita //MU_6,27.11// idam adya may labdham ida lapsymi sundaram / iti cint na me tena cira jvmy anmaya //MU_6,27.12// na staumi na ca nindmi kvacit kicit kadcana / tmano 'nyasya v sdho tena jvmy anmaya //MU_6,27.13// na tuyati ubhaprptau nubhev api khidyate / mano mama sama nitya tena jvmy anmaya //MU_6,27.14// parama tygam lambya sarvam eva sadaiva hi / jvitdi may tyakta tena jvmy anmaya //MU_6,27.15// prantacpala vtaokam astasamhitam / mano mama mune nta tena jvmy anmaya //MU_6,27.16// kha vilsin aila tam agni hima nabha / sama sarvatra paymi tena jvmy anmaya //MU_6,27.17// kim adya mama samprpta prtar v bhavit puna / iti cintjvaro nsti tena jvmy anmaya //MU_6,27.18// jarmaraadukheu rjyalbhasukheu ca / na bibhemi na hymi tena jvmy anmaya //MU_6,27.19// aya bandhu para cya mamyam ayam anyata / iti brahman na jnmi tena jvmy anmaya //MU_6,27.20// haran viharas tihann uttihann ucchvasan svapan / deho 'ham iti no vedmi tena jvmy anmaya //MU_6,27.21// ima sasram rambha suuptavad avasthita / asantam iva paymi tena jvmy anmaya //MU_6,27.22// yathklam upytv arthnarthau samau mama / hastv iva arrasthau tena jvmy anmaya //MU_6,27.23// apriplavay jvy sud snigdhamugdhay / ju paymi sarvatra tena jvmy anmaya //MU_6,27.24// pdamastaknte 'smin na dehe mamat mama / tyakthakrapakasya tena jvmy anmaya //MU_6,27.25// yat karomi yad anmi tat tyaktv tadvato 'pi me / mano naikarmyam datte tena jvmy anmaya //MU_6,27.26// yad yad mune kicid vijnmi tad tad / natim ymi nauddhatya tena jvmy anmaya //MU_6,27.27// karomo 'pi nkrnti paritapye na khedita / daridro 'pi na vchmi tena jvmy anmaya //MU_6,27.28// nayadrpe arre 'sminn anatm cidspada / bhtavnda hasmy rt tena jvmy anmaya //MU_6,27.29// pavinunny cittavttes samhita / saspara na dadmy antas tena jvmy anmaya //MU_6,27.30// asatt jagatas sattm tmana karabilvavat / supta prabuddha paymi tena jvmy anmaya //MU_6,27.31// ka bhinna latha jra kubdha kua kaya gatam / paymi navavat sarva tena jvmy anmaya //MU_6,27.32// sukhito 'smi sukhsakte dukhito dukhite jane / sarvasya priyamitra ca tena jvmy anmaya //MU_6,27.33// pady acaladhro 'smi jaganmitra ca sampadi / bhvbhveu naivsmi tena jvmy anmaya //MU_6,27.34// nham asmi na cnyo me nham anyasya kasyacit / iti me bhvita cetas tena jvmy anmaya //MU_6,27.35// aha jagad aha vyoma deaklakramv aham / aha kriyeti me buddhis tena jvmy anmaya //MU_6,27.36// ghaa cic cit paa cit kha cid vaa akaa ca cit / cit sarvam iti me bhvas tena jvmy anmaya //MU_6,27.37// ity aha munirdla trilokkamallika / bhusuanm kkola kathita cirajvita //MU_6,27.38// brahmrave vilulita trijagattaragam utpdanavibhavena vibhinnarpam / lnam unnamitam kuladyadyam lokayan prakalaya ca cira sthito 'smi //MU_6,27.39// bhusuopkhyne cirajvitahetukathana nma sarga avias sarga bhusua: etat te kathita brahman yathsmi yad ihsmi v / tvadjmtrasiddhyartha dhryena jnapraga //MU_6,28.1// vasiha: aho nu citra bhagavan bhavat bhaa rute / tmodanta prakathita para vismayakraam //MU_6,28.2// dhanys te ye mahtmnam atyanta cirajvitam / bhavanta paripcchanti dvityam iva padmajam //MU_6,28.3// vayam adya bha dhanys svtmodantam akhaitam / yathvat pvana buddhes sarva kathitavn asi //MU_6,28.4// prabhrnta diku sarvsu d vibudhabhmaya / bhavn iva jagaty asmin na mahn avalokita //MU_6,28.5// kathacit prpyate kaccid bhrntveha hi mahjana / na bhavn iva bhavytm sulabho jagati kvacit //MU_6,28.6// vaakhae hi kasmicij jyate mauktika yath / jagatkhae hi kasmicij jyate tvdas tath //MU_6,28.7// may tu sumahat kryam adya sampdita ubham / puyadeho vimukttm yad bhavn avalokita //MU_6,28.8// tad astu tava kalya pravitmaguh ubhm / madhyhnasamayo 'ya me vrajmi suramandiram //MU_6,28.9// ity karya bhusuo 'sau jagrhotthya pdapt / sakalpitbhy hastbhy suptra hemapallavam //MU_6,28.10// kalpavkalatpupakesarea himatvi / tat ptra mauktikrghea praym sa pradh //MU_6,28.11// tenrghyapdyaptrea trinetram iva mm asau / pdamastaka bhakty pjaym sa prvaja //MU_6,28.12// anuvrajykadarthena khagendrlam iti bruvan / viard aham utthya tata khagavad pluta //MU_6,28.13// vyomni yojanamtrea madanuvrajyay gata / kara karevaabhya balt sarodhita khaga //MU_6,28.14// mayi yte tato drghe gagandhvany adyatm / nivtto 'sau vihageo dustyaj sagatis satm //MU_6,28.15// anyo'nya mayi tasmi ca taragaka ivmbudhau / vyomany adyat yte gatas smty munn aham //MU_6,28.16// saptarimaala prpya jyay paripjita / vismayotphullahdayas tato 'ha rghavvasam //MU_6,28.17// bhusuo bhavyatuo 'sau tasmin kalpalatlaye / sama ntaman mnyas svasamdhnavn abht //MU_6,28.18// jvaty adypi matims tasminn eva latdale / tatraiva sasthito meros tathaiva kanakadrume //MU_6,28.19// yte ktayugasydau pur varaatadvaye / sagato 'ha bhusuena merau gadrume 'bhavam //MU_6,28.20// adya rma kte ke tret samparivartate / madhye tretyugasysya jtas tva ripusdana //MU_6,28.21// punar adyama vara tatraivopari bhbhta / milito 'bhd bhusuo 'sau tathaivjararpavn //MU_6,28.22// itda kathita citra bhusuodantam uttamam / rutv vicrya caivntar yad yukta tat samcara //MU_6,28.23// iti sumunibhusuasakath yo vimalamati pravicrayiyatha / bhavabhayabahal kusasti sa prasabham asatsarita tariyatti //MU_6,28.24// bhusuopkhyna samptam ekonatrias sarga vasiha: eva bhusuavttnta kathitas te maynagha / anay prajay tro bhusuo mohasakat //MU_6,29.1// et dim avaabhya svaprbhysaprvikm / bhusuavan mahbho bhava trabhavrava //MU_6,29.2// yath jnena yogena santatbhysajanman / bhusuo 'vptavn prpya tath sdhaya tat padam //MU_6,29.3// asaktabuddhayas santo bhusuavad avasthitim / prpnuvanti pare tattve prpnvalokina //MU_6,29.4// et vicitr bhavat rut vijnadaya / idn dhiyam lambya yathecchasi tath kuru //MU_6,29.5// rma: bhagavan bhavat bhmibhsvat jnaramibhi / hrdam uddmadaurtmya pramam akhila tama //MU_6,29.6// prabuddhs sma prahs sma pravis smas svam spadam / sthits smo jtavijey bhavanto hy apar iva //MU_6,29.7// aho bhusuacarita para vismayakrakam / bhagavan bhavat proktam uttamrthvabodhadam //MU_6,29.8// bhusuacarite brahmann etasmin yat tvay vibho / tac charragha prokta msacarmsthinirmitam //MU_6,29.9// tat kena nma racita kuto v tat samutthitam / katha v sthitim yta ko v tatrvatihate //MU_6,29.10// vasiha: paramrthvabodhya dopkaraya ca / u rghava tattvena vakyamam ida may //MU_6,29.11// asthistha navadvra raktamsvalepanam / arrasadana rma na kenacid ida ktam //MU_6,29.12// bhsamtram evedam ittham evvabhsate / dvicandravibhramkra sad asac ca vyavasthitam //MU_6,29.13// dvicandravibhramavidhau dvicandratva sad eva hi / vastuta caika evendus sthitir dehe tathaiva hi //MU_6,29.14// dehapratyayakle hi deho 'ya san vyavasthita / asann eva vastutas sa proktas sadasadtmaka //MU_6,29.15// svapnas svapnavidhau satyas tv anyad sa mudhaiva hi / budbudo budbudavidhau satyo mithyaiva cnyad //MU_6,29.16// deho dehvadhau satyo 'py asatya itarvadhau / pratibhsvadhau tpe jala sad asad anyad //MU_6,29.17// pratibhsvadhau dehas sann asas tv anyad smta / bhsamtram evedam ittha samprati bhsate //MU_6,29.18// aya nmham ity antar ghtamanana sthitam //MU_6,29.19// mssthimayanirma deho nnyad iti bhramam / tyaja sakalpanirm dehs santi sahasraa //MU_6,29.20// varatalpagato yena svapne dehena diktaam / paribhramasi he rma sa dehas te kva sasthita //MU_6,29.21// jgary manorjye yena svargapurntaram / paribhramasi meru v sa dehas te kva sasthita //MU_6,29.22// svapnev api ca yas svapnas tatra yena mahtan / paribhramasi he rma sa dehas te kva sasthita //MU_6,29.23// gatair dehair manorjye mahvibhavabhmiu / paribhramasi yeneha sa dehas te kva sasthita //MU_6,29.24// manorjye manorjye vicitr y jagatkriy / prakaroi mahbho yair dehais te kva sasthit //MU_6,29.25// vilsinynurgiy yena sakalpakntay / nirvti ysi dehena sa dehas te kva sasthita //MU_6,29.26// ete rma yath deh mnasaspandasanmay / tathaiva tdgrambho deho 'ya mnasas smta //MU_6,29.27// ida dhanam aya deho deo 'yam iti yo bhrama / tat sarva cittavryasya sakalpasya vijmbhitam //MU_6,29.28// drgha svapnam ima viddhi drgha v cittavibhramam / drgha vpi manorjya sasra raghunandana //MU_6,29.29// prabodham eyasi yad param tmecchay svay / drakyasi tva tad samyag idam rdhvd adho yath //MU_6,29.30// svapnasakalpakalane yathnyeva jagatsthiti / tathaiveya hi sakalpakalan kcid eva ha //MU_6,29.31// yath prva mayotpatti prokt kamalajanmana / manasas svayam evntas sakalpakalanodbhav //MU_6,29.32// vicitraracanopetam anantaatavibhramam / sakalpakalanmtra tathedam avabhsate //MU_6,29.33// yath kalita bhso manaso 'bjajatgatau / dehavac cintito dehas sthito 'nyas tadvad eva hi //MU_6,29.34// prkpravhacirbhyasto vsanvilayena ya / tathaiva dyate dehas tadktyudayena sa //MU_6,29.35// pauruea prayatnena sakalpo hy ayam eva cet / anyath bhvyate rma bhyate tad ihnyath //MU_6,29.36// aya so 'ha mamya ca sasra iti bhvite / satyo 'ya bhsate rma bhvandrhyasambhava //MU_6,29.37// bhvita tvravegena yad evu tad eva ca / sarvatra dyate rma kntevtyantavallabh //MU_6,29.38// aharvyptir abhyast yath svapne 'pi dyate / tath sambhvanbhyastas sasro 'py avalokyate //MU_6,29.39// yath svapnvadhau kipram aharvad avabhsate / tatheda sarvaklastham api salakyate ciram //MU_6,29.40// vyomany eva yath tpasantapte dyate sarit / dharpy avidyamnaiva sakalpd dyate tath //MU_6,29.41// dyate divairpyd yath vyomani pichik / tathaiveya jagallakmr durjnd eva bhsate //MU_6,29.42// bhrur apy eti na yath svasakalpeu sambhramam / svasakalpe 'pi sasre na tathaiti bhaya sudh //MU_6,29.43// sva eva hi svabhvo 'yam ittha samprati bhsate / sasrasaraisthity kasmt ko 'tra vibhti kim //MU_6,29.44// sa eva kicit saodhya uddhy vimalat gate / tasmin na dyate rma moho 'ya jgata cala //MU_6,29.45// samyaglokamtrea svabhva uddhim cchati / na ghti mala bhyas tmratm iva kcanam //MU_6,29.46// bhsamtram evaitan na san nsaj jagattrayam / ity anyakalantyga samyaglokana vidu //MU_6,29.47// maraa jvita svargo jnam ajnam eva ca / cidbhsd te nstty ekat samyagkaam //MU_6,29.48// tvamahantdisasram idam et dio daa / sarva svbhsam eveti samyaglokana vidu //MU_6,29.49// sadasanmayasasre yathbhtrthadarant / nstam eti na codeti samyaglokann mana //MU_6,29.50// nirya sarvabhvnm asattva sattvam eva v / nikma ntim abhyeti samyaglokann mana //MU_6,29.51// na nindati na ca stauti na hyati na ocati / tala satyatm eti samyaglokann mana //MU_6,29.52// avayam eva martavya sarvair eva hi bandhubhi / iti bandhuviyogeu ki vth paritapyase //MU_6,29.53// avayam eva ca may martavyam iti nicaye / ity tmamaraaprptau ki mudh paritapyase //MU_6,29.54// avayam eva jtena kicit svavibhavdikam / prptavya purueeti harasyvasaro hi ka //MU_6,29.55// sarvasyaiva hi sasre narasya vyavahria / anarthya bhavaty pac chokasyvasaro hi ka //MU_6,29.56// bruaty udeti sphurati budbudaugha ivrave / ida hi janatjla kim atra paridevan //MU_6,29.57// sat sad eva sadaivaitad asad evsad eva hi / kriyvaicitryamtre tu kim asmin paridevan //MU_6,29.58// nham asmi na cbhva na bhaviymi cdhun / deho 'ha cittadoo 'ya kim anyat paridevyate //MU_6,29.59// dehc ced anya evha cidbhsas tad aga he / kau tau me sadasadbhvau yanniha paritapyate //MU_6,29.60// iti nicayavat tv antas samyagjnn mano mune / nstam eti na codeti na cnta paritapyate //MU_6,29.61// paratm eva t so 'ntar anuttarapadasthitm / datte tittirir mdv takoim ivmalm //MU_6,29.62// etadartham asatye 'smin nsth kry mang api / surajjveva balvardo badhyate jantur sthay //MU_6,29.63// asatsvapna dham idam iti nirya buddhita / sthrahitay dy vihartavyam ihnagha //MU_6,29.64// kartavyam eva kartavya yasya na pratibhsate / so 'ntatalatm eti dinnte bhuvana yath //MU_6,29.65// pravibhga parityajya padrthapaalavraje / bhsamtrasmnyam idam lokaynagha //MU_6,29.66// bhsamtraka rma cintmarakalakitam / tatas tad api santyajya nirbhso bhavottama //MU_6,29.67// cidkamayo nityas sarvagas sarvavarjita / bhsasya parityge bhavasy ekntanirmala //MU_6,29.68// nham asmi na me bhogs saty ity abhibhvite / nedam ambara vyartham anarthyvabhsate //MU_6,29.69// aham eva hi v sarva cid ity evbhibhvite / nedam ambara vyartham anarthyvabhsate //MU_6,29.70// daranadvayam apy etat satyam atyantasiddhidam / yad ekam etayor vetsi ramya tad rma saraya //MU_6,29.71// dvbhym evtha vai tbhy daranbhym ihnagha / viharan kuru kalya rgadveaparikayt //MU_6,29.72// yat kicid ucita loke yan nabhasy atha yat pare / tat sarva prpyate rma rgadveaparikayt //MU_6,29.73// rghihitay buddhy ydg rma viceyate / tat tad eva prayty u mhn vipartatm //MU_6,29.74// dveadooparuddhsu na gu cittavttiu / pada kurvanti dagdhsu sthalu hari iva //MU_6,29.75// rgo dvea ca sarpau dvau na nilnau manobile / yasya kalpataros tasmt ki nmga na labhyate //MU_6,29.76// ye hi prjs suniyat vidagdh stralina / rgadveamays te cej jambuks tad dhig astu tn //MU_6,29.77// mad dhana bhuktam anyena dhana bhukta maynyata / ittha savyavahreh ko rgadveayo krama //MU_6,29.78// dhanni bandhavo mitra punar ynti ynti ca / kim eteu nara prjo rajyate v virajyate //MU_6,29.79// bhvbhvabhavbhog myeya pramevar / sasraracansarp prasakta pradahaty alam //MU_6,29.80// na dhana na jano nsmi satya rghava vastuta / mithyaiva mithyvalitam itda parilakyate //MU_6,29.81// dyantayos sarvam asan madhye 'py asthiram dhimat / kva badhntu dhti dhro hy anyakalpitakhadrume //MU_6,29.82// ekena kalpit khe str bhukte t drago 'para / ityam aga sasraracan netara krama //MU_6,29.83// ihjavajavbhvam imam kulam tatam / gandharvapuranirmavinena sama vidu //MU_6,29.84// svapnasakalpapuravad asad evedam utthitam / kladairghyadhiy jtapratyaya jtam adya va //MU_6,29.85// nsi nya pao nrtho vidyate bhittibhgavn / sakalpakalanaiveyam abhyst puat gat //MU_6,29.86// suuptasasthito nitya vitate vate pade / na kacid eva parame bhavn tmani sasthita //MU_6,29.87// sarva tatrastha eveda suuptapadavicyuta / paripayasi sasradrghasvapnam urubhramam //MU_6,29.88// ajnanidrsughanasvasvabhvn mank cyuta / sasrasvapnasambhrnto bhavn ayam iha sthita //MU_6,29.89// tad et vitat nidr ghanjnamaytmikm / tyajlakmm iva prptanidhna puruottama //MU_6,29.90// prabodham ehi payccham tmnam udita sad / nirvikalpacidbhsa prta padmo ravi yath //MU_6,29.91// prabudhyasva prabudhyasva puna punar aya may / prabodhyase mahbho paytmrkam anmayam //MU_6,29.92// mayaitentitena vena jnavri / suabdalin rma ghanenevsi bodhita //MU_6,29.93// bodham sdaya para prabuddho 'sy eva rghava / satyam lokaylka tyaktvema jgata bhramam //MU_6,29.94// na te janma na te dukha na doas te na te bhrama / sarvasakalpamuktas tva svtmantmani sasthita //MU_6,29.95// parigalitavikalpadoajlas samasitasrasuuptasomyavtti / ativitatam ida ca somyarpa samupaamtmani tiha he mahtman //MU_6,29.96// paramrthayogopadeo nma sarga trias sarga vlmki: ity karayati svacchasamacetasi rghave / virnte svtmani svaira paramnandam gate //MU_6,30.1// tatrastheu ca sarveu tepaamaliu / aparikubdhacitteu sthitev abhyudittmasu //MU_6,30.2// santasakalaspandaabdasavyavahrii / sabhbhoge sthite somye rtrv iva mahtale //MU_6,30.3// pramkamugdhaghasu niasu nabhastale / vantv iva uddhsu patksu vaco mune //MU_6,30.4// ntasacrasakrntanicalsyeu pakiu / svapatsv antapur ca pajarev layeu ca //MU_6,30.5// vicrayatsu tattvrtha buddhy prptaviksay / sutattvajeu sabhyeu sahajnandaliu //MU_6,30.6// paropaamaliny tay sadvkyamlay / vinayvanatistheu krmarkaakev api //MU_6,30.7// rghavasytmavirntisthityartha vacanaughata / virarma munir vri sasetv tmarayd iva //MU_6,30.8// atha yte muhrtrdhe rghave pratibodhite / punar ha tam evrtha vasiho vadat vara //MU_6,30.9// vasiha: rma samyakprabuddho 'si svtmnam asi labdhavn / etam evvalambyntas tiha meha mada kth //MU_6,30.10// ida sasracakra hi nbhau sakalpamtrake / sarodhity vahand raghunandana rudhyate //MU_6,30.11// bodhity manonbhym ida sasracakrakam / prayatnd rodhitam api pravahaty eva vegata //MU_6,30.12// para pauruam ritya bala praj ca yuktita / nbhi sasracakrasya cittam eva nirodhayet //MU_6,30.13// prajsaujanyayuktena strasavalitena ca / pauruea na yat prpta na tat kvacana labhyate //MU_6,30.14// daivaikaparat tyaktv blabodhopakalpitm / nija prayatnam ritya cittam dau nirodhayet //MU_6,30.15// virict pravttena bhramejnarpi / asad eva sadbhsam idam lakyate 'nagha //MU_6,30.16// ajnabhramavistramithyaikktayo 'nagha / ime deh bhramantha sarva evsadutthit //MU_6,30.17// sakalpapuruasyeva dehasyrthe kadcana / sukhadukhavikritva na krya rma dhmat //MU_6,30.18// dukhamlnamukhakled prasannt kledavarjitt / api citranard dehanaras tucchataras smta //MU_6,30.19// dhivydhiparimlne svaya kledini nini / na tath sthirat dehe citrapusi yath kila //MU_6,30.20// vinito hi citrastho deho nayati nnyath / avayano ntm svaya deho vinayati //MU_6,30.21// plitas susthir obhm datte citramnava / dehas tu plito 'py uccair nayaty eva na vardhate //MU_6,30.22// tena reha citradeho nya sakalpadehaka / ye gu citradehe hi na te sakalpadehake //MU_6,30.23// citradehd api jad yo 'ya tucchatara kila / tasmin msamaye dehe kevsth bhavato 'nagha //MU_6,30.24// drghasakalpadeho 'yam asmin kvsth mahmate / svalpasakalpajd dehd api tucchataro hy ayam //MU_6,30.25// svalpasakalpajo drghais sukhadukhair na ghyate / drghasakalpaja cya drghadukhena dukhita //MU_6,30.26// deho hi sakalpamayo nyam asti na nsti ca / ki vyartham etadartha hi mho 'ya kleabhg jana //MU_6,30.27// yath citramaye pusi kate ke na va kati / yath sakalpapurue kate ke na va kati //MU_6,30.28// yath manorjyamaye kate ke na va kati / yath dvitye aini kate ke na va kati //MU_6,30.29// yath svapnasamrambhe kate ke na va kati / yath ghantapajale kate ke na va kati //MU_6,30.30// sakalpamtrakalite praktyaiva vinini / tath arrayantre 'smin kate ke na va kati //MU_6,30.31// drghasvapnamaye hy asmi cirasakalpakalpite / bhite dite dehe na hi kicic cita katam //MU_6,30.32// na cid astam upyti ntm calati rghava / na brahma vikti yti ki vo dehakaye katam //MU_6,30.33// bhramaccakroparistho hi tyaktacakro 'pi cakravat / yath payati dikcakra bhramad atyantamohita //MU_6,30.34// akasmd eva rhena mithyjnena valgat / abhyastena tathaiveda dyate dehacakrakam //MU_6,30.35// bhramita ca bhramadrpa patadrpa ca ptitam / hata ca hanyamna ca vapur durvsanvat //MU_6,30.36// ajnaja bhrama tyaktv saty dim avekya ca / dhratm alam lambya ghana bhramam ida tyajet //MU_6,30.37// sakalpena kto deho mithyjnena san na san / asatyena kta yat syn na tat satya kadcana //MU_6,30.38// asadabhyutthito deho rajjvm iva bhujagama / asatym eva cem ca karoti ca jagatkriym //MU_6,30.39// jaena rma kriyate yat tan na ktam ucyate / kurvann api tato deho na kart kvacid eva hi //MU_6,30.40// nirho hi jao deho ntmano 'sty abhivchitam / kart na kacid evto dra kevalam asy aja //MU_6,30.41// yath dpo nivtasthas svtmany eva hi tihati / skivat sarvabhveu tath tiha jagatsthitau //MU_6,30.42// yath divasakryi bhskaras svastha eva san / karoty evam im rma kuru prthivasasthitim //MU_6,30.43// asmin hy asanmaye dehagehe nye samutthite / sattm upagate mithy blakalpitayakavat //MU_6,30.44// kuto 'py gatya nissras sarvasajjanavarjita / ahakrakuvetla pravia cittanmabht //MU_6,30.45// bhtyat msya gaccha tvam ahakrasya durmate / asya bhtyatay rma niraya prpyate phalam //MU_6,30.46// svasakalpavilsena dehagehe nirkti / unmattacittavetla parivalgati llay //MU_6,30.47// nyadehagha prpya cittayakea tat ktam / bht yena mahnto 'pi samdhinirats sthit //MU_6,30.48// cittavetlam udvsya svaarraikamandirt / sasranyanagare na bibhei kadcana //MU_6,30.49// cittabhtbhibhte 'smin ye arraghe rat / citram adypi te kasmd ghait nmavat sthit //MU_6,30.50// graste cittapicena dehavemani y dhti / picasyaiva s buddhir npicasya rghava //MU_6,30.51// ahakrabhadyake ghe dagdhaarrake / viharnsthay sdho na tavaitat kila sthiram //MU_6,30.52// ahakrnucarat tyaktv vitatay dhiy / ahakramti prpya svtmaivv avalambyatm //MU_6,30.53// ahakrapicena grast ye nirayaiia / te mohmayndhn na mitri na bandhava //MU_6,30.54// ahakropahatay buddhy y kriyate kriy / viavally iva phala tasys syn maratmakam //MU_6,30.55// vivekadhairyahnena svhakramahavam / mrkhelambita yena naam evu viddhi tam //MU_6,30.56// ahakrapicena vark ye vakt / ta ete narakgnn rghavendhanat gat //MU_6,30.57// ahakrorago yasya parisphurati koare / sa dehapdapo dhrair acirea niptyate //MU_6,30.58// ahakrapico 'smin dehe tihatu ytu v / tvam enam lokaya m manas mahat vara //MU_6,30.59// avadhto hy avajta cetasaiva tiraskta / ahakrapicas te neha kicit kariyati //MU_6,30.60// dehlaye sphuraty asmin rma cittapicake / asynantavilsasya kim ivgatam tmana //MU_6,30.61// cittayakbhibhtn y pus vitatpada / akyante parisakhytu na t varaatair api //MU_6,30.62// hato mto 'smi dagdho 'smty et durbhagavttaya / ahakrapicasya aktayo 'nyasya nnagha //MU_6,30.63// sarvago 'pi yathkas sambaddho neha kenacit / sarvago 'pi tathaivtm nhakrea sagata //MU_6,30.64// yat karoti yad datte dehayantram ida calam / vtarajjuyuta rma tad ahakraceitam //MU_6,30.65// vkonnatau yath hetur akartr api kilmbaram / tmasasthas tathehtm cittacesu kraam //MU_6,30.66// tmasannidhimtrea kuyarpam ivmalam / dpasannidhimtrea sphuraty ttavapur mana //MU_6,30.67// ativiliayo rma nityam evtmacittayo / dyvpthivyor iva kas sambandha prakandhayo //MU_6,30.68// calanaspandanehbhir tmaaktibhir vtam / cittam tmeti maurkhyea dyate raghunandana //MU_6,30.69// tm prakarpo hi nityas sarvagato vibhu / citta aham ahakra viddhi hrda bhattama //MU_6,30.70// tmsi raghusarvasva ja nsi manodat / drkuru manomoha kim etensi sagata //MU_6,30.71// pico hi manonm nye dehaghe sthita / bhyayaty ea dutm mainam uttama saspa //MU_6,30.72// bhayapradam akalya dhairyasarvasvahriam / manapicam utsrya yo 'si sa tva sthiro bhava //MU_6,30.73// cittayakadhkrnta na stri na bandhava / aknuvanti paritrtu guravo na ca mnavam //MU_6,30.74// santacittavetla gurustrrthabandhava / aknuvanti samuddhartu svalpapakn mga yath //MU_6,30.75// asmi jagacchnyapure sarvam eva praditam / dehageha pramattena cittayakea valgat //MU_6,30.76// cittavetlavalitasamastaghaaak / iya jagadarayn ny kasya na bhtaye //MU_6,30.77// jagannagarym asy tu ntacittapicakam / dehageha katipayais sevyate sadbhir eva ca //MU_6,30.78// iha saryate y y dik saiva raghunandana / pramattamohavetlai pr dehamanakai //MU_6,30.79// asy jagadarayny muhrta mugdhablavat / svayam lambya dhairyam tmantmnam uddhara //MU_6,30.80// jagajjaradaraye 'smi caradbhtamgavraje / dhti tarasai rma m gaccha mgapotavat //MU_6,30.81// asmin mahtalraye carannmgapotake / tvam ajnagaja bhaktv saih vttim upraya //MU_6,30.82// anye naramg mugdh jambudvpe svajagale / viharanti yath rma tath m viharnagha //MU_6,30.83// atyalpakla iire kardamlepadyini / na maktavya vadhrpe mahieeva palvale //MU_6,30.84// bhogbhog bahikry ryasynusaret padam / pravicrya mahryais svam ekam tmnam rayet //MU_6,30.85// apavitrasya tucchasya durbhagasya durkte / dehasyrthe na maktavya cintcuu cru //MU_6,30.86// anyena racito deho yakenyena sarita / dukham anyasya bhoktnya citreya maurkhyacakrik //MU_6,30.87// yathaikarp ghanat dado 'py tmanas tath / sattmtraikasmnyd itarasytyasambhavt //MU_6,30.88// yathopalasya ghanat manast hi tathtmana / sattmtrd abhinn svd abhvd anyasavida //MU_6,30.89// yathopalasya ghanat tathsya paramtmana / rpaikarp savittis sattsmnyarpata //MU_6,30.90// pthak sambhavathga na jya na ca cetanam / mithysakalparacite ete hi iuyakavat //MU_6,30.91// yathekurasamtrasya tv ekasyaiva pthamay / aya gua ida khaam iti my mudhodit //MU_6,30.92// paramtmana ekasya sattsmnyarpata / mudhaivbhyuditaiveya jyjyamatis tath //MU_6,30.93// kyate prekitaivai prekmtraikanin / uktirupyamatiprakhy na sat nsat tata //MU_6,30.94// nsato vidyate bhvo yo nsty eveha san na sa //MU_6,30.95// svarpamtranihatvd dvaitaikybhvayogata / abhvd anyasavittes samatvam upaltmano //MU_6,30.96// ananyo 'nanta ektm svasattnubhav yath / tathopalas svatniho na jao na ca cetana //MU_6,30.97// anysambhavato nityadvaitaikybhvayogata / cetyasysambhavd tm na jao na ca cetana //MU_6,30.98// jajaadau vandhyputravad vyomavkavat / samyte na cyte prekite na ca vkite //MU_6,30.99// jaacetanaabdrthv asantau rajjusarpavat / bhavatas tau katha satyam aprekmtrakd te //MU_6,30.100// yac ca cetanam tmeti jaa copala ity api / ukta tad dgvgyogyabodhyabodhanahetukam //MU_6,30.101// bodhya paratare bodhe yay yukty prabodhyate / sopadey na ghti mhas tat sahas padam //MU_6,30.102// citta pthak pthag imni hatendriyi kart na dyata ida ca gha mudhaiva / ko 'py anya eva parivalgati nissvabhva eo 'ham ity alam aho mahad indrajlam //MU_6,30.103// lolsu sastiu bhtaparampar krsu cnyapuruasya cidekavtte / tattva vicrya ramate hi mahnubhvo mantr yatholbaavisu bhujagamu //MU_6,30.104// na tva iro na nayane na ca raktamse nsthni naiva ca mano na ca bhtajlam / m moham ehi na arram asi prasann cit tva prapannasakalmalasarvageti //MU_6,30.105// dehasattvicro nma sarga ekatrias sarga vasiha: et dim avaabhya naakaeaceita / tihaguam aivaryam apy ariam ivotsjan //MU_6,31.1// athemm apar di mahmohavininm / duprpm api suprpm anapym anmaym //MU_6,31.2// u y kathit prva mama kailsakandare / sasradukhantyartha devenrdhendumaulin //MU_6,31.3// astndukarasambhrabhsura prago diva / kailso nma ailendro gaurramaamandiram //MU_6,31.4// gagnirjharanirdhauto gaodgraguhgha / mandnilavalacctakadambavanabandhura //MU_6,31.5// lllolmaragaa ktakokakalrava / kaumrabarhivalitakharjravanapijara //MU_6,31.6// tamlntarhitmbhoda kadaltulitmbuda / cacarjlajaila kjatkalakapijala //MU_6,31.7// vidydharodgtaguha kacatkanakakandara / kraavomaravg asakhyakusummbuda //MU_6,31.8// vimuktajaladodgras siddhacraasevita / candrvacladayitas triloklokavandita //MU_6,31.9// satkalpapdapabhujas suikhgakandhara / ratnavidyotanayano vanvalitanruha //MU_6,31.10// kcakandarakears svavanvalanuka / pavanoddhtakijalkajlruatalmbara //MU_6,31.11// tatrste bhagavn devo hara candrakaldhara / lapis trinayano gaaughaparivrita //MU_6,31.12// bhavnhtadehrdhas sarvalokaikakraam / kandarpadarpadalana kalkarakaldhara //MU_6,31.13// amukhnugatacchya pramattavavhana / mattebhakttivasana manaramalaya //MU_6,31.14// ta pjayan mahdeva tasminn eva girau pur / kadcid avasa gagtae 'ha racitrama //MU_6,31.15// tapo'rtha tpascre cirya racitasthiti / yathkramasadcra puyasnusamraya //MU_6,31.16// nivsrtha ktasnna ktanladaloaja / blavkakabaddhsthas saropitalatvti //MU_6,31.17// sacitgryavanaprir uprjitakamaalu / puprtha sytapuakas smbhitasvkamlika //MU_6,31.18// iyasaghtavalita ktastrrthasagraha / ntapustakavyha pariplitasanmga //MU_6,31.19// evaguaviiasya kailsavanakujake / tapa pracarato rma mama klo 'tyavartata //MU_6,31.20// athaikad kadcit tu bahulasyame dine / gate rvaapakasya rtryardhe kayam gate //MU_6,31.21// diku santarpsu khamaunasthitsv iva / khagacchedyndhakreu kujeu gahaneu ca //MU_6,31.22// avayyalasanmukthse sarati mrute / lavlopadhneu mgev ramayiu //MU_6,31.23// amtukarasyandam tmana parivddhaye / lihatsu airamibhya pallavev amtadravam //MU_6,31.24// kumudvatv oadhu cakoru latsu ca / pibantv amtasyanda karair kram aindavam //MU_6,31.25// ailavirntanlbhrapallavasya visria / kttikgucchake vyomatpichasya tribhgage //MU_6,31.26// traughapratibimbena girau sphaikabhmiu / viksipupaprakare dviguatvam upgate //MU_6,31.27// mayi pallavapalyakagate muktehay dhiy / cintayaty amalbhsam tmatattvam aviplutam //MU_6,31.28// dvityamaddehavati vyomni saptarimaale / madartham iva tm eva diam patatva ca //MU_6,31.29// traktritaye vyomno ghamrdhani madhyage / mgatraye kirttte sad bhramam ivgate //MU_6,31.30// utphullakumudmodadviguoddmamanmathe / cakravkagae ailasarasv anyat gate //MU_6,31.31// ilikhopavisu ailotkrsv ivbhita / pibantu cakoru ta aikarmtam //MU_6,31.32// vahati madhuramrute vane 'nta aikarakaravaraaikate / dalacayacalanotthaabdagte kumudavadhprathambhisriva //MU_6,31.33// vasihramavarana nma sarga dvtrias sarga vasiha: etasmin samaye tatra ymrdhe prathame gate / samdhi tanut ntv sthito 'ha bhyalagnadk //MU_6,32.1// apaya knane tejo jhagity eva samutthitam / mandarhananoddhtakubdhakrodabhsuram //MU_6,32.2// ubhrbhraatasaka ntyadindugaopamam / canilabaloddhta himarim ivcalam //MU_6,32.3// yugntatpagalita susphikam ivcalam / nvantam ivmbhoda ketakaugham ivotthitam //MU_6,32.4// akhaauklyam ivona ubhrbhram iva sambhtam / kraphenam ivotphla muktsram ivoddhatam //MU_6,32.5// gagtaragabharavat pravia kandarntaram / piahrya sudadhivac chrva hsam ivtatam //MU_6,32.6// prakaktadik tejas tad lokya may smayt / antaprakaliny buddhidyvalokitam //MU_6,32.7// yvat paymi ta snu llayaiva yadcchay / viharan svagirau hdye tvac candrakaldhara //MU_6,32.8// pctyagulmntaritagaajlopamlita / gaurkarrpitakaro nandiprotsritgraga //MU_6,32.9// pactparikrntavas sarvartricarvta / kalhradmavalito mandraktaekhara //MU_6,32.10// jamaulndukaliko bhogndraktakuala / calatturaailbhas sarvasakalpitrthada //MU_6,32.11// manodas sa bhagavn manasaiva tato may / dattamandrapupea praatenbhivandita //MU_6,32.12// iti ktv may deha paryakaayand ayam / kad utthpitas tasmd bhteneva mahava //MU_6,32.13// iyn udbodhya tatrasthn ghtvrgha susayata / agama lokanthasya diptam aha pura //MU_6,32.14// tatra pupjali dattv drd eva trilocana / dattrghea may devas sa praamybhivandita //MU_6,32.15// tata candraprabhmdvy jvy talay tay / d sarvrtihriy saray vate pade //MU_6,32.16// aham lokya devena candrrdhaktamaulin / pupasnpaviena proktas smitasitkaram //MU_6,32.17// vara: nayrghya tath pdya brahman svgatam astu te / ramtithaya prpt vayam adya tavnagha //MU_6,32.18// ghanbhirmaliny satata amantay / muditodray brahmas tapolakmy virjase //MU_6,32.19// gacchopavismis tvam aktrimadalsane / mdau snusamudbhte puyasacayapvane //MU_6,32.20// iti proktavate tasmai nierdhrdhadhrie / argha pupa tath pdya samupetyrpita may //MU_6,32.21// pdayor hastayo caiva tanv csya svayambhuva / mandrapupvalayo vikr bahava pura //MU_6,32.22// tato bhagavat gaur tdyaiva saparyay / sampjit sakhyukt gaamaalik tath //MU_6,32.23// ghtavantau tau t me saparym dart prabh / bhaktipraayino rma prvatparamevarau //MU_6,32.24// pjnte praturamitalay gir / tatropavia provca mm athendukaldhara //MU_6,32.25// vara: brahman praamalinya prptavirntaya pare / kaccit kalyakriyas savidas te sthit pade //MU_6,32.26// kaccit kamalakalhrakumudnayanakam / tavntevsino brahman nrujas tvadanuvrat //MU_6,32.27// balibhgabhuj kaccid bhagavan bhavadrame / kuala mugdhamugdhn mg matpriydm //MU_6,32.28// kaccin mandrakusumny ete mandrapdap / tavsmaddipjrtha samprayacchanti snnat //MU_6,32.29// kaccin mandkin puya tava snnopayogikam / ekay vhalatay dadty utpalapakajam //MU_6,32.30// asamajasacesu nitya cesu me 'nagha / api madgaallsu munintha na khidyase //MU_6,32.31// tihantam iha ailendre vipinrayavsina / api nodvejayanti tv dhanenucar mune //MU_6,32.32// durvttaghanayakaughe vipra lolanicare / vasato 'smin gire kukv apy anudvegitsti te //MU_6,32.33// evavdini devee sarvalokaikakrae / girnunayaliny mayokta raghunandana //MU_6,32.34// tryaknusmtikalyavatm iha mahevara / na kicid api duprpa na ca kcana bhtaya //MU_6,32.35// tvadanusmaranandaparipritacetasa / na te santi jagatkoe praati ye na bibhrati //MU_6,32.36// te des te janapads t dias te ca parvat / tvadanusmaraaikntadhiyo yatra nars sthit //MU_6,32.37// phala bhtasya puyasya vartamnasya secanam / taror ivaiyato bja tvadanusmaraa prabho //MU_6,32.38// bhta bhavya bhaviyac ca saphala yena nma tat / klatritayakalya tvadanusmaraa prabho //MU_6,32.39// parama manaso mitra sarvpatprasarpaham / sarvasampallatsekas tvadanusmaraa prabho //MU_6,32.40// mahmahimn mahat mahitn ca karmam / kraa kran vai tvadanusmaraa prabho //MU_6,32.41// vivekapayasm abdhi puyaratnkara para / ajnatimirrkaughas tvadanusmaraa prabho //MU_6,32.42// jnmtaughakalao dhtijyotsnnikara / apavargapuradvra tvadanusmaraa prabho //MU_6,32.43// tlaty paraur dhairymbhodharaparvata / dainyadurvanadvgnis tvadanusmaraa prabho //MU_6,32.44// jayaty bhsiteacittasasramaapa / aprva paramo dpas tvadanusmaraa prabho //MU_6,32.45// tvadanusmaraodracintmaimat may / sarvsm pad mrdhni datta bhtapate padam //MU_6,32.46// sakaladukhabhaypahara prabho kaam apha maysi na cetas / varada vra mahevara vismtas sukham ato nivasmi bhavn iva //MU_6,32.47// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_6,32.48// harasamgamo nma sarga trayastrias sarga vasiha: ity uktavantam atrsau gaur bhagavat giram / mm uvca jaganmt mteva tanaya priyam //MU_6,33.1// dev: bhagavan bhavat brhi bhrisaubhgyabhgin / pativratn pratham kva ktrundhat priy //MU_6,33.2// uttihnaya tm asmd ramn macchrampaht / tay saha kath citr karomy ekavayasyay //MU_6,33.3// ity ukte tatra prvaty may s ghi svayam / gatvoddea tam evu samnt samay //MU_6,33.4// arundhaty sama ktv lalancram akatam / svakryaikapar gaur babhva parinirvt //MU_6,33.5// aham asmin kae buddhy rma cintitavn idam / avyagro matprasanna ca labdho 'ya bhagavn may //MU_6,33.6// kam ena paramena sarvajnamahravam / paripcchmi sandeham indubhitaekharam //MU_6,33.7// iti sacintya sa gurur ida po maynagha / u vakymi te sarva yad ukta candramaulin //MU_6,33.8// bhagavan bhtabhavyea sarvakraakraa / bhavatprasdeneda me dhryam abhygata sphuam //MU_6,33.9// pcchmi tv mahdeva yad aha tat tvam u me / brhi prasannay buddhy tyaktodvegam anmaya //MU_6,33.10// sarvappakayakara sarvakalyavardhanam / devrcanavidhna me satya brhi mahevara //MU_6,33.11// vara: u brahman varam ida devrcanam anuttamam / vadmi mucyase yena ktena sakd eva hi //MU_6,33.12// kaccit vetsi mahdevo deva kas syd iti dvija / na deva puarkko na ca devas trilocana //MU_6,33.13// na deva kamalodbhto na devas tridaevara / na deva pavano nrko nnalo na nikara //MU_6,33.14// na brhmao nvanipo nha na tva dvijottama / na devo deharpo 'sti na deva citrarpadht //MU_6,33.15// na deva kalanrp npi devo bhaven mati / aktrimam andyanta vedana deva ucyate //MU_6,33.16// krdiparicchinnam iti vastuni tat kuta / aktrimam andyanta vedana cicchiva vidu //MU_6,33.17// tad eva devaabdena kathyate tat prapjayet / tad evsti yatas sarva sattsatttmarpadht //MU_6,33.18// ajtaivatattvnm krdyarcana ktam / yojandhvany aaktasya krodhv parikalpyate //MU_6,33.19// iyattdiparicchinna rudrde prpyate phalam / aktrimam andyanta phalam nanda tmana //MU_6,33.20// aktrimaphala tyaktv ya ktrimaphala vrajet / sa tyaktamandravana kraja yti knanam //MU_6,33.21// bodhas smya ama iti pupy agryi tatra vai / iva cinmtram akalam tmnam amala vidu //MU_6,33.22// amabodhdibhi pupair deva tm yad arcyate / tat taddevrcana viddhi nkrrcanam arcanam //MU_6,33.23// tmasavittirpa tu tyaktv devrcana jan / ktrimrcsu ye sakt cira klea bhajanti te //MU_6,33.24// jtajey hi ye santo blakropama na te / tmadhynd te brahman kurvate devapjanam //MU_6,33.25// tmaiva devo bhagav iva paramakraam / jnrcanenvirata pjanyas sa sarvad //MU_6,33.26// tvam etac cetankam tmna jvam avyayam / svabhva viddhi na tv anyat pjyapjtmapjanam //MU_6,33.27// cetankamtrtma yath jagad ida prabho / yath ca cetanasyaiva jvditva tad ucyatm //MU_6,33.28// cidvyomaiva kilstha prvravivarjitam / sarvatrsambhavaccetya yat kalpnteu iyate //MU_6,33.29// tad yat svaya prakacati tasya svakacanasya tu / svaya savidita nma teneda jagad ity alam //MU_6,33.30// ity eva svapnapuravaj jagad bhti cidtmakam / eva cidvyomamtrtma jagad accha na bhittimat //MU_6,33.31// atyantsambhavaccetyadi cidvyomamtrakam / cittvt kacati sargdau yat taj jagad iti smtam //MU_6,33.32// tasmt svapnapurkra yad ida bhsate jagat / tatra cidvyomamtrtmany anyat nma k kuta //MU_6,33.33// cinmtram eva giraya cinmtra jagadambaram / cinmtram tm jva ca cinmtra bhtasantati //MU_6,33.34// cidvyomamtrd itarat sargdau sargavedane / bhinna svapnapure cga ki sambhavati kathyatm //MU_6,33.35// ka paramka brahmka jagac citi / iti paryyanmni tarupdapavkavat //MU_6,33.36// etac ca svapnasakalpamydiv anubhyate / tad kila cidkam eva bhti jagattay //MU_6,33.37// yathaitat savidka svapne bhti jagadvapu / tatheda jgradkhye 'pi svapne bhti tad eva na //MU_6,33.38// yath svapnapure citkha varjayitvetarat kvacit / na kicit sambhavaty aga jagaty evam ihdita //MU_6,33.39// yato na sambhavaty anyac ceda kicit tato 'khilam / cittva sacetyam apy etad acetya saj jagat sthitam //MU_6,33.40// yath cidvyomamtrtma svapne ghaapadikam / sargdv eva sargo 'ya tath cidvyomamtrakam //MU_6,33.41// uddhasavittimtratvd te 'nyat svapnapattane / yath na vidyate kicit tathsmin bhuvanatraye //MU_6,33.42// y kcana do ye ye bhvbhv kilgam / sadeaklacitts tat sarva cidvyomamtrakam //MU_6,33.43// sa ea deva kathito ya para paramrthata / yas tva yo 'ham aea v jagad eva ca yo 'khilam //MU_6,33.44// sarvasya bhtajtasya jagato 'nyasya te mama / deho hi cetanka paramtmaiva netarat //MU_6,33.45// sakalpane svapnapure arra cidvyomato 'nyan na yathsti kicit / tatheha sarge prathamaikasargn mune prabhty asti na rpam anyat //MU_6,33.46// jagata paramtmamayatvavarana nma sarga catustrias sarga vara: eva sarvam ida viva paramtmaiva kevalam / brahmaiva paramka ea deva paras smta //MU_6,34.1// tad etatpjana reyas tasmt sarvam avpyate / sa devas sarvagas sarvas sarva tasmin pratihitam //MU_6,34.2// aktrimam andyantam advityam akhaitam / abahissdhansdhya sukha tasmd avpyate //MU_6,34.3// prabuddhas tva munireha teneda tava varyate / nsi devrcane yogya pupadhpamaye mahn //MU_6,34.4// avyutpannadhiyo ye hi bl pelavacetasa / ktrimrcmaya te devrcanam udhtam //MU_6,34.5// gandhkatai ca dpai ca pupdyai pjayanti hi / mithyaiva kalpitair devam kre kalpittmakam //MU_6,34.6// svasakalpaktai ktv kramair arcanam dt / bls santpam ynti pupadhpalavrcanai //MU_6,34.7// svasakalpaktair arthai ktv devrcana mudh / yata kutacin mithytma phalam atrrpayanti te //MU_6,34.8// pupadhprcana brahman kalpita blabuddhiu / yat syd bhavde 'yogyam arcana tad vadmy aham //MU_6,34.9// asmaddis tu no kacid devo matimat vara / devas tribhuvandhra paramtmaiva netara //MU_6,34.10// ivas sarvapadttas sarvasakalpantiga / sarvasakalpavalito na sarv na ca srvika //MU_6,34.11// dikkldyanavacchinnas sarvrambhaprakrakt / cinmtramrtir amalo deva ity ucyate mune //MU_6,34.12// savit sarvakaltt sarvabhvntarasthit / sarvasattprad dev sarvasantpahri //MU_6,34.13// brahma brahman sadasator madhya tad deva ucyate / paramtmparbhikhya tat sad om ity udhtam //MU_6,34.14// mahsattsvabhvena sarvatra samat gatam / mahcid iti ca prokta paramrtha iti rutam //MU_6,34.15// sthita sarvatra sarvartu latsv antar yath rasa / sattsmnyarpea mahcittvtmanpi ca //MU_6,34.16// yac cittattvam arundhaty yac cittattva tavnagha / yac cittattva ca prvaty yac cittattva gaeu ca //MU_6,34.17// cittattva yan mameda ca cittattva yaj jagattraye / tad deva iti tattvaj vidur uttamabuddhaya //MU_6,34.18// pdapydimn anyo yo v deva prakalpyate / sa cinmtrd te brahman kisra kila kathyatm //MU_6,34.19// na sa dre sthito brahman na duprpas sa kasyacit / sa sasthitas sad dehe sarvatraiva ca khe tath //MU_6,34.20// sa karoti sa cnti sa bibharti prayti ca / sa nivasati savett so 'gny agni vetti te //MU_6,34.21// so 'sy vicitracey praky ca tadvat / tatsvarpanibaddhy purym agapurvara //MU_6,34.22// arraparvatasthy caly tatprasdata / so 'sy gahanakoy hdguhy guhevara //MU_6,34.23// manaahendriycrasattttmaltmana / tasya savyavahrrtha saj cid iti kalpit //MU_6,34.24// sa ea cinmayas skmas sarvavyp nirajana / ima bhsuram bhsa karoti na karoti ca //MU_6,34.25// s cid atyantavimal jagadarth jagatkriym / im rajayati prja raseneva madhur latm //MU_6,34.26// cravo ye camatkr cita citi yathsthitam / camatkurvanti kila te ete kecin nabho'bhidh //MU_6,34.27// kecij jvbhidhn ca kecic cittbhidhnak / kecit klbhidhn ca kecid debhidhnak //MU_6,34.28// kecit kriybhidhn ca kecid dravybhidhnak / kecid bhvavikrdijyacittvbhidhnak //MU_6,34.29// prkydyabhidh kecit kecic caiva tamo'bhidh / arkendvdyabhidh kecit kecid yakbhidhnak //MU_6,34.30// niricchasvasvabhvena vasantena yathkura / janyate tadvad eveya jagallakm cidtman //MU_6,34.31// cid imsu samagrsu sarvadaivaikikaiva hi / trailokymbudhisasthsu arrajalajlik //MU_6,34.32// arrapakajabhrntamanobhramarasambhtam / svdayati sakalpamadhu matt cidvar //MU_6,34.33// sasursuragandharva saailravaka jagat / citi sthira pravahati jalvarte ta yath //MU_6,34.34// cacaccittamaycracracacuracakrikam / sasracakra ciccakre bhrmyati bhramabhjanam //MU_6,34.35// cic caturbhujarpea jaghnsuramaalam / klo jaladakhaena syudhena yathtapam //MU_6,34.36// cit trinetratay brahman vatucihnay / gaurkamalinvaktrapadmaalit gat //MU_6,34.37// vio padmlitm etya cid dhyndhnamnasm / traynalinys saras dhatte paitmah sthitim //MU_6,34.38// cito brahman vicitri arrha bhria / pattrva taror hemni keyrdikriyeva v //MU_6,34.39// cit samastasurnkaparivanditapday / trailokyacmait dhatte vsavallay //MU_6,34.40// cit sursuratm etya trailokyodaraambare / pataty udeti sayti svtmanaivbdhivrivat //MU_6,34.41// ciccandrik caturdikkam evbhsa vitanvat / viksayati nieabhtasattkumudvatm //MU_6,34.42// ciddarpaamahlakms trijagat pratibimbitam / ghty anugrahentas svagarbham iva garbhi //MU_6,34.43// cic caturdaabhtn maalni mahnti ca / bhtkaroti vrirs samudratvam ivmbudhe //MU_6,34.44// vicitrlokakusum ghanasakalpapallav / vyomakedrikrh sattaughaphalalin //MU_6,34.45// jvajlarajapuj vsanrasarajit / savedanatvagvalit citrehkalikkul //MU_6,34.46// attsakhyatrijagatkesarojjvalarpi / anrataspandamahvilsollsahsin //MU_6,34.47// sarvartuparvaparu jaaaildigumphit / vihagagranthivalit mlgraparivarjit //MU_6,34.48// cillateya vikasit pelava sadasadvapu / vicitra dyakusuma parmarsaha bahu //MU_6,34.49// anayeha hi sarvatra cchycchpi vijanyate / manyate tanyate vastu gyate kriyate 'pi ca //MU_6,34.50// mahcitnay nitya bhsante bhskardaya / dehs svadante ca mithas tvanmaccijjaavibhramai //MU_6,34.51// vitatvartavartany cidvtyeya prantyati / jagajjlarajolekh tatsatt dyadehin //MU_6,34.52// cit sarva jagadrambham ima prakaayaty alam / trailokyadpakaikh dpo varariya yath //MU_6,34.53// ciccandrabimbe vimale aavat prpya sagamam / sarvatra lakyatm eti padrtharr jagadgat //MU_6,34.54// cidrasyanasekena padrthapaalval / rpam eti phala caiva prvsikteva sallat //MU_6,34.55// cicchyayaiva sarvasya jya myaty udeti v / avasysya arrasya ghasyeva tamas tvi //MU_6,34.56// ciccamatktayo dehe na bhaveyur im yadi / trailokyadehs tat ke te kn speyu kimktn //MU_6,34.57// cidlokaprake 'smin sakalpaiudhri / kriykulavadhr dehagehe sphurati cacal //MU_6,34.58// cidloka vin kasya rasangre sphurann api / katha kad prakaatm eti kdk ca v rasa //MU_6,34.59// suskandhas svagakho 'pi kuntallivto 'py alam / cinmajar vin dehavka ka iva rjate //MU_6,34.60// vardhate 'bhilaaty atti cic carcarakri / cid evsttaran nsti cinmtram idam utthitam //MU_6,34.61// ity uktavn atha tryakas sudhsyandcchay gir / puna po may rma vinayaprarayojjvalam //MU_6,34.62// yadi sarvagat deva cid asty ek tattmik / tad aya cetati sphram aya caiva na cetati //MU_6,34.63// aya cidvn pur bhtv ciddhnas samprati sthita / itya kalpan loke pratyaknubhav katham //MU_6,34.64// vara: v etad akhila brahman yathpam vadmi te / mahn aya kta pranas tvay brahmavid vara //MU_6,34.65// cid asti dviarreha sarvabhtamaytmik / cetyonmukhtmikaik tu nirvikalp par smt //MU_6,34.66// sakalpabaddhtmaivntas svayam anyeva sasthit / sakalpitetaravar daulya str yath gat //MU_6,34.67// sa eva hi pumn kopd yathehnya iva kat / bhavaty eva vikalpk cit svarpnyat gat //MU_6,34.68// vikalpakalit brahma cit svarpaparicyut / jya kramd bhvayant prayti kalanpadam //MU_6,34.69// cit svaya cetyatm eti skaparamutm / abdabjtmik pacd vtatanmtrabhvanm //MU_6,34.70// deaklavibhg tu tanmtravalit kramt / jvo bhtv bhavaty u buddhi pacd aha mana //MU_6,34.71// manastva samupyt sasram avalambate / calo 'smti mananc calatvam iva dvija //MU_6,34.72// sakalpitprabodhena jyc cit svaprabodhin / abala rpam sdya sakalpn yty anratam //MU_6,34.73// anantasakalpamay jyasakalpapvar / cij jyd deham yti paya patm iva //MU_6,34.74// tata cittamanomohamyeti vihitbhidh / jya nipuam ritya sasre jyate mune //MU_6,34.75// mohastmyam upyt tnigaapit / kmakopabhayopet bhvbhvtiptin //MU_6,34.76// tyaktnantanijbhog vyavacchedavikri / dukhadvnaltapt okanikay //MU_6,34.77// iyam asmti bhvena nyena vikalkt / bhedamtraghtsth para dainyam upgat //MU_6,34.78// magn mohamahpake pake jreva dantin / bhvbhvalatdolparilolaarrak //MU_6,34.79// asrvarasasravikravyavahri / tpopataptahday rgarognusri //MU_6,34.80// nijaythaparibhra mgvvaat gat / virbhvoditkr tirobhve 'stam gat //MU_6,34.81// svasakalpopaytsu bht sambhramadiu / palyate 'py asatysu vetlv iva blik //MU_6,34.82// urva madhuno bindu vchate bhvita sukham / avntaraparibhra dod doa pataty adha //MU_6,34.83// para vaivayam yti sakat sakaa gat / dukhd dukhe nipatit vipado vipadi sthit //MU_6,34.84// nnnarthagaopet ceparavaay / kat kaam anuprpt paritpnutpin //MU_6,34.85// kramn nave nave bandhe 'vaidagdhya samupgat / vicitrabandhanirmapar krimipada gat //MU_6,34.86// sarvataakare bht prtyayam upgat / katoyeva aphar vivartanaparya //MU_6,34.87// blye vivaasarvrth yauvane cintayht / vrddhake mtidukhtt mt karmavakt //MU_6,34.88// jyate dukhaabal mriyate jananonmukh / karoty veaviva nigiraty rtidhri //MU_6,34.89// gacchati ramasantapt bhavaty ambudabhagur / rodity krntahday parkrandati tpit //MU_6,34.90// apsars svarganagare ng ptlakoare / asur daityavivare narastr vasudhtale //MU_6,34.91// rkas rkasdhre vnar vanakoare / sih girndraikhare kinnar kulaparvate //MU_6,34.92// vidydhar devagirau vyl cvanigartake / lat tarau khag ne vrut snau vane mg //MU_6,34.93// ete nryao 'mbhodhau dhyn brahmapure 'bjaja / kntsakho hara aile svarge suravaro hari //MU_6,34.94// dina karoti tkur varaty ambudharo jalam / karoti rajanm indur dhatte nra mahodadhi //MU_6,34.95// tucakra pravahati sahaklarkamaalam / dinartritayodeti tejastimirat kvacit //MU_6,34.96// kvacid bjarasollsa kvacit pamaunin / kvacin nad rasavah kvacit kusumavistti //MU_6,34.97// kvacit phalvalpka kvacit kvtho 'naldibhi / kvacic chaitya himendvdi kvacit khdi nakicana //MU_6,34.98// kvacid ujjvalitkr kvacit k kvacit sit / kvacin nltha harit kvacid agni kvacin mah //MU_6,34.99// sarvtmatvt sarvagatvt sarvaaktitayeddhay / sarvatvd ekarpaiva khd apy acchaiva s par //MU_6,34.100// cic cinoti yathtmna yena yatra yath yad / tat tathu bhavaty amburayd vcydit yath //MU_6,34.101// has krauc bak kk sarassras vk / pik balk hari vnar kari un //MU_6,34.102// caik vajul r makik apad uk / dh rr hr prtir rti ca avar arvar a //MU_6,34.103// etsv anysu cnysu paribhramati yoniu / vivartamn sasre jalvarte ta yath //MU_6,34.104// bibhety e svasakalpt svaabdd iva gardabh / nnay sadg anysti mugdh blbal cal //MU_6,34.105// e s kathit tubhya jvaaktir may mune / prktcraviva vark paudharmi //MU_6,34.106// karmtmety abhidh prpt ocysya paramtmana / anantadukhabahala svaya sambhramam rit //MU_6,34.107// asad evnaykrnta vini sahaja malam / tauleneva kambkam ananyac cnyavat sthitam //MU_6,34.108// anantavibhavabhra daurbhgyaparitpin / ocati prpya jvatva bharthneva nyik //MU_6,34.109// jaarater avalokaya aktat nijapadasmaraena vineha yat / vrajati pham adhapatanya khd duraraghaaghapuaphavat //MU_6,34.110// cetyonmukhacittattvavicro nma sarga pacatrias sarga vara: cinoty alkam evaiva dukhitsmti bhvant / cid vadh kvasuptaiva patitsmty ala yath //MU_6,35.1// amtaiva mtsmti viparyastamatir vadh / yath rodity anaaiva nasmti tathaiva cit //MU_6,35.2// akraaviparyastamatir bhrntam api sthiram / yath jagat payatda tathhantbhrama citi //MU_6,35.3// cittva hi kraa tasys sasrnubhave cite / na ca tatkraa kicic cittvnyatvtyasambhavt //MU_6,35.4// eva hi krabhvc cetyasysambhavd api / nsau cin na ca tac cetya na ca tac cetyate tay //MU_6,35.5// na dyadaranadrarpa tailam ivopale / na kartkarmakaraadg indv iva kat //MU_6,35.6// na manomeyamnni nabhasva navkura / na ciccetanacetydi nandane khadiro yath //MU_6,35.7// nhantvatvattvatattvdi parvatatvam ivmbare / na cehatvnyadeatve akhatvakv iva kajjalam //MU_6,35.8// nnnn na cpy antar av iva sumerava / na ca abdrthaabdarr mahoaralat yath //MU_6,35.9// neti neti na caivrkamaale rajan yath / na vastutvastute ca tureu yathoat //MU_6,35.10// na nyatnyate ca ilkoa iva druma / nyatnyat npi mahat kha ivkhat //MU_6,35.11// kevala kevalbhvas svasthataivvaiyate / na kacit kasyacid doo jatayaitad avpyate //MU_6,35.12// naarthbhvanmtrenartha prasta cite / naarthabhvanmtrenartha upamyati //MU_6,35.13// naarthabhvanmtrd te 'trgopayujyate / na ta na ca trailokyam iti svyattattra te //MU_6,35.14// svyatta eva hy eo 'rtho dussdho 'bhvant sthita / yad yan na sdhyate pus tat katha kila labhyate //MU_6,35.15// nirvikalpdvity cid ysau sakalag sat / paramaik par scch dpik tejasm api //MU_6,35.16// saivabhsanakar sarvag nityanirmal / nityodit nirmanask nirvikr nirajan //MU_6,35.17// ghae pae vae kuye akae vnare sure / asure sgare bhte nare nge ca sasthit //MU_6,35.18// skivat tihati sat spandate ca na kutracit / dpa prakanyaiva karoti na puna kriym //MU_6,35.19// malinpy amalai s vikalphyvikalpin / jaaivjaatsr nasarv sarvam eva ca //MU_6,35.20// nirvikalp par skm cic cinoti svasavidam / vta evgamarmdi yath yantrdi ceate //MU_6,35.21// rplokamanaskravalit cid abodhata / bodhatas saiva bhavati nai sadasat yata //MU_6,35.22// s paraiva cid atyacch cintm yti cetant / sdhur eva yathsdhusavitter durjanaiam //MU_6,35.23// satamas svaram yti tmrat malamrjant / puna kanakatm eti yath cit param tath //MU_6,35.24// vsopantv daro yathaiti pratham sthitim / tath sargam ihgatya bodht sva yti cit padam //MU_6,35.25// svabhvvedand asys sasras sampravartate / svabhvavedand ea tv asann evopamyati //MU_6,35.26// yad cittvc cinoty antar anyatm asat tad / ahantm iva samprpya nayatvpy anin //MU_6,35.27// atspandd adho yti gaprnttalopala / yath tathaiva savitter adhapto mahcita //MU_6,35.28// rpdn tu sattai cetyam evmalaiva cit / dvitvaikatve tv abodhotthe bodhena vilaya gate //MU_6,35.29// sattmtrea cittvasya bodha cittendriydiu / lokasattmtrea vyavahra kriysv iva //MU_6,35.30// vtt kannikspandas taddptir dir ucyate / tadbhyaptit rpa rpabodhas tu cit par //MU_6,35.31// tvamrutau jaau tucchau tatsagas spara ucyate / manana sparasavittis tatsavittis tu cit par //MU_6,35.32// gandhatanmtrapavanasambandho gandhasavida / s tu manas hna vedana paramaiva cit //MU_6,35.33// abdatanmtraravaaaktes sagn mano vin / suuptasad savit param cid udht //MU_6,35.34// kriyonmukhatva sakalpt sakalpo mananakrama / manana citsvakluyam tm cin nirmal bhavet //MU_6,35.35// cit praktmik nity svtmany eva ca sasthit / idam antar jagad dhatte sannivea yath il //MU_6,35.36// advitya dadhneda vikrdivivarjit / nstam eti na codeti spandate no na vardhate //MU_6,35.37// sakalpj jvatm etya nissakalptmantman / cij jaa cjaa bhva bhvayant svaya sthit //MU_6,35.38// rathas tv asys smto jvo jvasyhakt ratha / ahakte ratho buddhis tath buddher mano ratha //MU_6,35.39// manasas tu ratha pra prasykagao ratha / akaughasya ratho deho dehasya spandana ratha //MU_6,35.40// spandana karma sasro jarmaraapajaram / eva pravartita cakram idam dhivibhtijam //MU_6,35.41// pratibhsata evtmany asatsvapna ivtata / mang api na satytma mgatmbuvat sthitam //MU_6,35.42// rathas tv asys smta pra kalany munvara / yatra pramarut tatra manana paritihati //MU_6,35.43// yatra sthitai kalan tad eva paricopati / yat prayti vana vty tad eva parighrate //MU_6,35.44// manasy kasalne na pra paricopati / tejasy asattm yte na rpam iva rjate //MU_6,35.45// pre prante manute na mano 'ntar mang api / vtyym upanty na rajo hi vikampate //MU_6,35.46// yatra pramarud yti manas tatraiva tihati / yatra yatrnusarati rathas tatraiva srathi //MU_6,35.47// prasamprerita citta yti dentara kat / kepaonmuktapa iva tan nnyath javi //MU_6,35.48// yatra pupa tatra gandho yatrgnis tatra coat / yatra pro manas tatra yatrendus tatra tadruci //MU_6,35.49// savitti pavanaspandn nsasparatas svata / savittes sphrat cittam atas tat prakoare //MU_6,35.50// sarvatra vidyate savid vyomasvacch jajae / kubhyatva tu s praspandd ity anubhyate //MU_6,35.51// sattmtrasvarpea jaeu samavasthit / prasambodhitodeti vedantmatayjae //MU_6,35.52// nnsphrasamullsair ya prva parivalgita / pro 'tte tu manane sa evu na copati //MU_6,35.53// puryaake cit param sve mune pratibimbati / dara eva pratim dyate nopaldiu //MU_6,35.54// mana puryaaka viddhi sarvakryaikakraam / tad eva bhedai kathitam anyais svayakalpitai //MU_6,35.55// yasmd udeti phalam kuladyajla tat tan na vastvitarad ity anubhtam uccai / tasmn mano viparivarti hi dehady sarva tu tatparam avastv iti viddhi tat tvam //MU_6,35.56// manapraikyapratipdana nma sarga atrias sarga vara: mune u katha kryakri spandalin / patantva citi pusm upaiti marabhidhm //MU_6,36.1// prktanais tair ihnyai ca svair manomananehitai / karmavtair vicitrehai paripvarat gatai //MU_6,36.2// manastva y gat aktis sujaeva mune cite / s sphuraty anay brahman svacit skibhtay //MU_6,36.3// asy prasdd iha s cit kalakavat mune / jagadgandharvanagara karoti na karoti ca //MU_6,36.4// vintmasattay jvo mkas tihati kuyavat / tatsattay prasphurati nabhassampreritmavat //MU_6,36.5// yath sphuraty atijaam ayo 'yaskntasannidhau / tath sphurati jvo 'ya sati sarvagate pare //MU_6,36.6// sarvasthaytmaaktyaiva jva ea sphuraty alam / makuro bimbam datte dravyn nntassthitd api //MU_6,36.7// suvismtasvabhvatvc jvo 'ya jaat gata / mohd vismtabhvatvc chdratm iva saddvija //MU_6,36.8// pravismtasvabhv hi cic cittatvam upgat / mohopahatacittatvt sumahn iva dnatm //MU_6,36.9// jaayvaay deho vtaaktisamnay / saclyate kalanay pattra v vcimlay //MU_6,36.10// karmtman varkea jvena manasmun / clyante dehayantri p iva vyun //MU_6,36.11// arraakan hi karae paramtman / manaprodayau brahman ktau karmakarau dhau //MU_6,36.12// cij jaa trarktya rpa jvatvam eva ca / manoratham upruhya vahatpraturagamam //MU_6,36.13// kvacij jtapadrthatva kvacin naapadrthatm / kvacid bahupadrthatva kvacin nnpadrthat //MU_6,36.14// gateva bhinnevsteccham atyajant nija padam / jalateva taragatva saivseva sadodit //MU_6,36.15// upajvytmano rpa para sphurati vttiu / lokam upajvyema rparr dravyag yath //MU_6,36.16// paramtmani cittattve sthite sati nirmaye / jvo jvati sloka dpe sati gha yath //MU_6,36.17// dhayo vydhaya caiva praynty asy prapnatm / apm iva taragatva vcitvasyeva phenat //MU_6,36.18// dhivydhibhir kra arrmbhojaapada / jvo vaivayam yti taragatva yath paya //MU_6,36.19// cicchaktis sarvaaktitvn nha cid iti bhvant / svavaaivaiti vaivaya sryadptir ivmbudai //MU_6,36.20// vaivayvat mauhyn na vindaty tmasavidam / ghanajyaparbhtas svgvadalana yath //MU_6,36.21// pravyvanusandhnam asy mohd vinayati / ghanamohavato jantos svakryasmaraa yath //MU_6,36.22// athgasavido vtas spandaakte ca mohata / na karoty anusandhna kuh spandaiaa yath //MU_6,36.23// asavitspandane dehe padmapattra hdi sthitam / na sphuraty aparma drupattra yath bahi //MU_6,36.24// nisspande padmapattre 'nta pr nti praynty am / tlavnte yathspande bahi pavanaaktaya //MU_6,36.25// pre nte 'ntar asparj jvo nipuamkatm / yti nte nabhovyv adyatva yath raja //MU_6,36.26// viratha vigatdhra manomtra hi dyate / tihaty tmany alabdhorvjalditarubjavat //MU_6,36.27// iti vaikalyam yte karaaughe samantata / na puryaake yte deha patati nicala //MU_6,36.28// ciccetyacetann moht spandam yti vsan / udrit smaraty anyad anyad vismarati svayam //MU_6,36.29// htpadmayantrasphurat sphua puryaaka bhavet / htpadmayantre vahand ruddhe puryaaka kayi //MU_6,36.30// dehe puryaaka yvad asti tvat sa jvati / nte puryaake deho mta ity ucyate dvija //MU_6,36.31// viruddhamalasarodhc chedabhedadavat / na prasphurati htpadmayantram abhyantare yad //MU_6,36.32// tad puryaaka ntim upaiti gagane anai / sarodhite vtayantre yath pavanasantati //MU_6,36.33// svsavittivaj jvo vaivayam upagacchati / padmayantra arrastha na vhayati nissaha //MU_6,36.34// vsan vimal ye hdayn npasarpati / sthiraikarpajvs te jvanmukt ciryua //MU_6,36.35// saruddhe padmayantre hi pre ntim upgate / deha pataty adhairyo 'ya khaloasama kitau //MU_6,36.36// yathaiva vyomamaruti lna puryaaka bhavet / tathaiva tatraiva tad layam eti mano mune //MU_6,36.37// sucirbhyastabhvasthavsannucita mana / yatra tatra bhrama svarganarakdi prapayati //MU_6,36.38// arra avatm eti manomrutavarjitam / gate ghajane dra gha sanyatm iva //MU_6,36.39// sarvag cic cetanato jvbhya manassthit / puryaakavapur bhtvaivtivhikadehin //MU_6,36.40// tanmtrapacaka cittva kroktya vyavasthit / svapnabhramavad kra bhvt sthla prapayati //MU_6,36.41// dhabhvanay pact tatraiva rasalin / tivhikadehatva vismaraty akhila kat //MU_6,36.42// asaty eva arre 'smin kt ktrimabhvan / nayaty asatya satyatva satya csatyatm api //MU_6,36.43// sarvag hi cid aena jvbhya bhaven mana / mana puryaakaratham krmati tato jagat //MU_6,36.44// puryaaka vtamaya deham utthpayaty alam / htstha hi vetla iva jva ity ucyate tad //MU_6,36.45// ke puryaake citta yad vyomani lyate / tad sphurati no deho mta ity ucyate 'pi ca //MU_6,36.46// svabhvavaato jvo vismtyaktim cchati / vairasyt klavaata para jarjaratm iva //MU_6,36.47// jvaaktyparme niruddhe padmayantrake / pre sarodham yte mriyate mnavo mune //MU_6,36.48// yath jtni jtni tny athnyni klata / vkt parni ryante arri tath nm //MU_6,36.49// jyante ca mriyante ca arri arrim / pdapn ca parni k tatra paridevan //MU_6,36.50// cidambudhau sphuranty et dehabudbudapaktaya / ita cny ita cny etsv sth na dhmata //MU_6,36.51// sarvagpi cid etasmi cetasi pratibimbate / padrtham antar datte nnyo hi makurd te //MU_6,36.52// cidamalanabhasi prasannarp parivitate tadatanmaye sphuranti / kalakalamukhars sphubhirm vividhaarravimohatpanadya //MU_6,36.53// dehaptavicro nma sarga saptatrias sarga vasiha: candrrdhaekharadhara cittattvasya mahtmana / anantasyaikarpasya dvitva katham ivgatam //MU_6,37.1// katha ca tan mahdeva rha sat klaparyayt / bhaved dukhopaghtya prajay vinivritam //MU_6,37.2// vara: sarvaaktir hi cid brahma sad eka vidyate yad / tad nirmla evya dvitvaikatvalayodaya //MU_6,37.3// sati dvitve kilaika syt saty ekatve dvirpat / kale dve eva cidrpa cidrpatvt tad apy asat //MU_6,37.4// ekbhvd abhvo 'tra caikatvadvitvayor dvayo / eka vin dvitya na na dvitya vinaikat //MU_6,37.5// kryakraayor ekasratvd ekarpat / phalntasypi bjder vikrdi hi kalpan //MU_6,37.6// cittva cetyavikalpena svaya sphurati tanmayam / vikrdi tad evtas tatsratvn na bhidyate //MU_6,37.7// vikrdivikalpo 'ya tata utthya vastuu / yti srthakatm nnkryakraakdibhi //MU_6,37.8// taragas salile 'toyam ato 'ya yasya te sa na / aagasamas so 'pi yasya satya sa khkura //MU_6,37.9// vastubodhe 'tra sampanne tavla vgvikalpitai / vyavaccheddi ducheda vaco vktvt kila dvija //MU_6,37.10// brahmaas sarvaaktitva tattvato na vibhidyate / svam aga kaakallolajldy ambudhivria //MU_6,37.11// pupapallavapattrdi laty netarad yath / dvitvaikatve jagattvdi tvatthantva tath cite //MU_6,37.12// deaklavikrdibheda cidracitas tu yat / tac cid eveti te prokta na prano 'tra tavocita //MU_6,37.13// deaklakriysattniyatydy ca aktaya / cidtmik eva cites sattvt sampatits svata //MU_6,37.14// cic ca carcitacetyeha cid brahmdyabhidh smt / yath vcyabhidhrhatve sthitam ambu taragitam //MU_6,37.15// ahambhvataragasya cidvilsamahmbudhe / taragitatvam iva yan na tvac cetyat gatam //MU_6,37.16// tad etat parama brahma satyevaraivdibhi / nyaikaparamtmdinmabhi parigyate //MU_6,37.17// evarpapadtta yad rpa paramtmana / tan na nmrham amala viayo na gir ca tat //MU_6,37.18// yad ida dyate tasys tal laty mahcite / phalapallavapupdi na bhinna tanmaya yata //MU_6,37.19// mahciccetyacayanc cid bhavaty abhidhvat / s jvatva sa bhyatva tad advi dvva payati //MU_6,37.20// svayam anyeyam asmti bhvayitv svabhvata / anyatm iva sayti svasakalptmik svatm //MU_6,37.21// akalakena rpea rpa yat svakalakavat / sasrapatita prpya cetanenaiva cetitam //MU_6,37.22// cidvapus svayam evaitad ekato yti jvatm / cittattvasyvabhsena jvo jvati tanmaya //MU_6,37.23// tivhikadeh cij jvat samupgat / bhvant pacakbht dravyam asmti vetty alam //MU_6,37.24// tad dravya prin bhuktam u gacchati vryatm / tato 'ha prav jto vettty anubhavtmakam //MU_6,37.25// ahantdikrameu pacaknubhavakramt / sthvara jagama yad yad vetti tat tad bhavaty alam //MU_6,37.26// kkatlyayogena dhbhysakayea ca / vsanntarasalet prvam kram ujjhati //MU_6,37.27// dvitvasvasavid dvitvam ekasyaiva pravartate / puso vetlasamparkd vetla iva bhsura //MU_6,37.28// advitvavedand dvitvam tmano vinivartate / na karomti sakalpt puruasyeva kartt //MU_6,37.29// paramrthatay dvitva na kiltmani vidyate / avikrdimattvena sarvagatvena sarvad //MU_6,37.30// yat svasakalparacitam asakalpakaya hi tat / yath mune manorjya gandharvanagara yath //MU_6,37.31// sakalparacana kleo na sakalpavinanam / sakalpayatno gandharvapurys sau na tu kaye //MU_6,37.32// puasakalpamtrea yad ida dukham gatam / tad asakalpamtrea kayi ktra kadarthan //MU_6,37.33// yat kicid api sakalpya naro dukhe nimajjati / na kicid api sakalpya sukham akayam anute //MU_6,37.34// sakalpavylanirmukta sthita cet tava cetanam / tadnandavanodyne tvam uccai parirjase //MU_6,37.35// svaviveknilai ktv sakalpajaladakayam / par nirmalatm ehi aradva nabho'ntaram //MU_6,37.36// sakalpasarita matt matiyantrea oayan / tatrohyamnam tmna samvsya bhavman //MU_6,37.37// sakalpnilanirdhta bhrnta paratavat / bhtke tvam tmnam avalambyvalokaya //MU_6,37.38// svasakalpakakluya vinivrytmantmana / para prasdam sdya paramnandavn bhava //MU_6,37.39// sarvaaktitayehtm yad yath bhvayaty alam / tat tath payati tad svasakalpavijmbhitam //MU_6,37.40// sakalpamtram eveda jagan mithy samutthitam / asakalpanamtrea brahman kvpi vilyate //MU_6,37.41// sakalpavtavalita janmajvlkadambakam / asakalpnilaspard dpavat parimyati //MU_6,37.42// tkarajalatikm im rhim upgatm / sakalpamloddharat parioavat kuru //MU_6,37.43// pratibhsasamutthna pratibhsaparikayam / yath gandharvanagara tath sastivibhrama //MU_6,37.44// prkto 'smti vismty tvac chocati bhmipa / bhmipo 'smti sajt yvan nsya hdi smti //MU_6,37.45// nayate jtay brahman prksmtir vartamnay / aradevopagatay prv jyavikri //MU_6,37.46// ghanapravh yaiva syc citteh saiva vardhate / ya evoccais svaras tantrys sa evkrmati rutim //MU_6,37.47// aham eko 'ham tm tv ity ek bhvaya bhvanm / tay bhvanay yuktas sa eva tva bhavasy alam //MU_6,37.48// eva hy asambhavad ida tv avibhgabhsvad brahmatvam uttamapada param eva deva / pjapjanasupjakapjyarpa kicin nakicid iva cittapanaikamrti //MU_6,37.49// devaikyapratipdana nma sarga aatrias sarga vara: ittha sthitam ida viva sadasad devarpi ca / dvaitaikyapadanirmukta muktadvaitaikyam apy uta //MU_6,38.1// cite kalakavad rpam iti sasrit gatam / akalakam asasri tac cbhinna dvaytmakam //MU_6,38.2// iyam asmti samprptakalak cin nibadhyate / etm eva kal buddhv svatvbhinn vimucyate //MU_6,38.3// cid arthkratbhvd dvitvt sattva samujjhat / sukhadukhdit dhatte nasaty sad iti kat //MU_6,38.4// uddh nira satyaik satt cetyevamdibhi / vimukt nmaabdrthais sarvais sarvtmikpi kham //MU_6,38.5// sarva nirupama nta manaso 'nte trimrgagam / brahmeda bhita brhmy aktykanikay //MU_6,38.6// vasiha: manas manasi cchinne sarvkaprasavtmani / dvitye 'tha ttye v pade kim avaiyate //MU_6,38.7// yvat kiltmanas satt mahsattaiva tvat / samaststamaye jte satt keva kuta ca k //MU_6,38.8// vara: manas manasi cchinne svendriyvayavtmani / vicrea samdhnt prayogea jayena v //MU_6,38.9// dvaitaikyakalanbhede galite kalittmani / satyloke jagajjle procchne vilaya gate //MU_6,38.10// iyate rasasrakalankalantmik / bhabjopam satt jvasya citinmik //MU_6,38.11// payantnmakalit tyajant cetyacarvaam / manomahbhranirmuktaaradkakoavat //MU_6,38.12// uddh cid bhvamtrasth cetyaciccpald gat / adraviprake padopanatipvan //MU_6,38.13// cid vyomtmeti kalit galitkhilakalpan / samastasmnyavat nvatrabhavrav //MU_6,38.14// apunarbodhasauuptapadapityapvar / pram sdya virnt cirarnt tate pade //MU_6,38.15// etat te manasi ke kathita prathama padam / dvitya u viprendra akter asys supvanam //MU_6,38.16// eaiva mananonmukt cicchakti ntilin / sarvajyotistamomuktavitatkasundar //MU_6,38.17// ghanasauuptalekhvacchilntassanniveavat / saindhavntasstharasavad vtntasspandaaktivat //MU_6,38.18// klenyti tatraiva par pariati yad / abdaaktir ivke paramkag tad //MU_6,38.19// cetyonmukhat nna tyajanty ambv iva cpalam / vtalekheva calana pupalekheva saurabham //MU_6,38.20// klatkate tyaktv sakale cpale 'mal / na ja nja sphr dhatte sattm anmikm //MU_6,38.21// dikkldyanavacchinn mahsattpadd gatm / turyaturyakalitm akalakm anmaym //MU_6,38.22// kcid eva vilkaskivat samavasthitm / sarvatas sarvad sarvaprakrsvdatatparm //MU_6,38.23// e dvity padat kathit tava suvrata / ttya u vakymi pada padavid vara //MU_6,38.24// e dk cetyagaland anmrthapada gat / brahmtmatvdiabdrthd attodeti kevalam //MU_6,38.25// sthairyea klatas svcchyn nikalakapadtman / turyttdinmatvd api yti para padam //MU_6,38.26// s part param kh pradhna ivabhvata / nityaik niravacchedy tty pvan sthiti //MU_6,38.27// ciram asy pratihy sarvdhvnadrag / s mampy aga vacas na samyti gocaram //MU_6,38.28// trimrgakalanttam iti te kathita mune / tihaitasmin pade nityam iti devas santana //MU_6,38.29// etanmayam ida viva mune tanmayavedant / satyasavedann neda na ca neda munvara //MU_6,38.30// neda pravartate kicin neda kicit nivartate / nta samasambhsam akham eva khakoavat //MU_6,38.31// advaitaikyd asakobhd ghanghanatay tath / avikrdimattvc ca nitynityatay ciram //MU_6,38.32// cidghantmatay ailakon jagatm api / mang api na bhedo 'sti satm apy asatm iva //MU_6,38.33// samasta sac chiva ntam atta vgvilsata / om ity asya ca tanmtrt turyt param om iti //MU_6,38.34// vlmki: ity uktavn amaladk parimato 'smin sphre pade samupantaravbhirma / tm atihad amun munin ca srdha santavttir atha tatra muhrtam a //MU_6,38.35// paramevaropadeo nma sarga ekonacatvrias sarga vasiha: tato muhrtena haro gaurkamalinsara / madviksonmukhas svaira viksa bahir dade //MU_6,39.1// dktraya daraym sa mukht klavaoditam / rodassamudgakd arkaratnarim ivoditam //MU_6,39.2// akladvdadityadinatejas sa saharan / nim anaya cead o mm ha mnitam //MU_6,39.3// mune mananam hya svasattaivu myatm / tvam artham harhrya pavanas spandatm iva //MU_6,39.4// draavyam iha yat kicit tad da ki amabhramai / na hi heyam updeya veha paymi tadvida //MU_6,39.5// ntyantimayn etn vikalpn galitn asi / vibuddhavn yathsthity tva tvam eva bhavtmadk //MU_6,39.6// im dyadam u blabodhya v puna / samritya madukta tva u tsthitena kim //MU_6,39.7// ity uktv bhyabodhastha mm avekya triladht / kurvan prharad ajyotsnsarasndu sitotpalam //MU_6,39.8// [vara:] audsnyena dehn cit svaspandeu kraam / tadtmanm atattvn nya kham iva bhruhm //MU_6,39.9// cit sacetyate deho na tu saclyate kvacit / prabhur draaiva bhavati kart bhavati karmakt //MU_6,39.10// preneda dehageha parisphurati yantravat / prahna parispanda tyaktv tihati mkavat //MU_6,39.11// clan pvan akti aktis savedan cite / smrt khd api svacch svasattaivtra kraam //MU_6,39.12// vinayata pradehau viyogtmaka eva ca / cidtm khd api svaccho na vinayati ki bhramai //MU_6,39.13// manapramaye dehe cittattva parirjate / makure cmalbhse pratibimba pravartate //MU_6,39.14// sad apy agragata vastu pratibimbakriy prati / yath nsti malopete makure muninyaka //MU_6,39.15// tath nsti gatapre vidyamne 'pi dehake / sarvagpi cid anyn bodhaspanddika prati //MU_6,39.16// bodht kalakavikal cid eva param ivam / vidur deva tadabhysa sarvasattrthada tath //MU_6,39.17// sa haris sa ivas so 'jas sa brahm sa surevara / anilnalacandrrkavapus sa paramevara //MU_6,39.18// sa eva sarvagtmtm cit savic cetanas smta / deveo dehabhd dht devadevo divaspati //MU_6,39.19// mahcitas samullst samudyantva kecana / ye nma te jagaty ete brahmaviuhardaya / kas taptyasa iva vridher iva bindava //MU_6,39.20// tev adbhramabhteu jtev iva part padt / sthiteu bhramabjeu kalpanjlakartu //MU_6,39.21// sahasraatakheyam avidyodeti pvar / vedavedrthadevdijvajlajavat //MU_6,39.22// tatas tv asy ananty prasty puna puna / sampannadeakly kamas syd varansu ka //MU_6,39.23// brahmaviuhardn mato ya parama pit / mlabja mahdeva pallavnm iva druma //MU_6,39.24// sa brahmatattvdyabhidhas sarvasavedanaikakt / sarvasattprado bhsvn vandyo 'bhyarcya ca tadvidm //MU_6,39.25// pratyakavastuviayas sarvatraiva sadodita / savedantmakatay gatay sarvagocaram //MU_6,39.26// na tasyhvnamantrdi kicid evopayujyate / nityhtas sa sarvastho labhyate sarvatas svacit //MU_6,39.27// y y vastuda ysi tata eva mune ivam / svarpa samavpnoi rplokamanod //MU_6,39.28// dya pjya namaskrya stutyam arghya surevaram / ena ta viddhi vedyn smnta mahatm api //MU_6,39.29// evam tmnam lokya jarokabhaypaham / sambhabjavaj jantur na bhya parirohati //MU_6,39.30// sakalajantuu jantupadaprada viditam dyam upsya yatavrata / tvam ajam tmamaya parama pada bhavasi ki parimajjasi diu //MU_6,39.31// devatnirayo nma sarga catvrias sarga vara: tata cidrpam evaika sarvasattntarasthitam / svnubhtimaya uddha deva rudrevar vidu //MU_6,40.1// bja samastabjn sra sasrasaste / karma parama karma ciddhtu viddhi nirmalam //MU_6,40.2// kraa kraaughnm akraam anbilam / bhvana bhvannm abhvyam abhavtmaka //MU_6,40.3// cetana cetanaughn cetantmani cetitam / acetyacetana cetya parama bhribhsanam //MU_6,40.4// loklokam amalam anlokyam alokajam / abja jvabjaugha cidghana vimala vidu //MU_6,40.5// asatya sanmaya nta satysatyavivarjitam / mahsattdisantna cinmtra viddhi netarat //MU_6,40.6// svaya bhavati rgtm rajako rajana raja / svayam kam apy u kuya bhavati maitam //MU_6,40.7// asmi cittejasi sphre jaganmarumarcaya / sphurit prasphuriyanti prasphuranti ca koia //MU_6,40.8// svasattmtrasampannam idam asmin svatejasi / na kicid api sampannam anyad auyd ivnale //MU_6,40.9// garbhktamahmeru paramum amu vidu //MU_6,40.10// garbhktamahkalpo nimeo 'yam udhta / krntakalpennena na santyakt nimeat //MU_6,40.11// vlgrakd apy aun vyptnenkhil mah / saptbdhivalaypy urv nsyntam adhigacchati //MU_6,40.12// akurvann eva sasraracan kartt gata / kurvann eva mahkarma na karoty eva kicana //MU_6,40.13// dravyam apy eva nirdravyo nirdravyo 'pi hi dravyavat / akyo 'pi mahkyo mahkyo 'py akyavn //MU_6,40.14// adypy ea sad prta prtar apy adyat gata / na cyam adya na prtas tv adya prta ca v sad //MU_6,40.15// huubhillighale mattaulupihilislaghe / vellighillisalvolalsaguggulusussun //MU_6,40.16// itydy anarthaka vkya tath satya sa eva ca / na tad asti na yat sa syn na tad asti na yat tv asau //MU_6,40.17// yasmai sarva yatas sarva yas sarva sarvata ca ya / ya ca sarvamayo nitya tasmai sarvtmane nama //MU_6,40.18// pattrntarlagahanena vilsavaty helvilolaghanagarjitay malena / mallena mallapadamlitamlavn lakmlatvivalit valiteva pui //MU_6,40.19// mahevaravarana nma sarga ekacatvrias sarga vara: itydikpi abdnm arthars satyarpi / tasmin sarvevare sarvasattmaisamudgake //MU_6,41.1// k nma vimal bhsas tasmin paramacinmaau / na kacanti vicinvanti vicitri jaganti y //MU_6,41.2// e bjakantassth citsatt svavapurmayam / buddhv mtklavrydi karoty akuracodanam //MU_6,41.3// phenvartavivartntarvartin rasarpi / kacitendriyasambandhe karoti spandam ambhasm //MU_6,41.4// e kusumaguccheu gandharpea sasthit / kacant ghrarandhreu karoti pariphullanam //MU_6,41.5// ilgasth ilgatva nayant satyatpadam / sargdhrada dhatte girndrasthitillay //MU_6,41.6// pavanaspandakotmarpi ca tvagindriyam / sasdhayaty tmasuta pitevtmaparjayt //MU_6,41.7// aeasrasampiam apy tmna khasiddhaye / bhvayitv nakicittvam iva khatva karoty alam //MU_6,41.8// svasattpratibimbbham kamakurodare / dhatte kalpanimeka klkhyam amala vapu //MU_6,41.9// mahpacamenaparimam anmay / idam ittham ida neti niyatir bhavati svayam //MU_6,41.10// skii sphra bhse dhruve dpa iva kriy / saty etasmin prakante jagaccitraparampar //MU_6,41.11// paramkanagaranyamaapabhmiu / svaaktintta sasra payant skivat sthit //MU_6,41.12// vasiha: ivasysya jaganntha aktayas t katha sthit / skit ktha ki ts ntta syt kiyad eva v //MU_6,41.13// vara: svabhvcalantasya ivasya paramtmana / somya cinmtrarpasya sarvasynkter api //MU_6,41.14// icchsatt vyomasatt klasatt tathaiva ca / tath niyatisatt ca mahsatt ca suvrata //MU_6,41.15// jnaakti kriyakti karttkarttpi ca / itydikn aktnm anto nsti ivtmani //MU_6,41.16// vasiha: aktaya kuta ets t bahutva katham su ca / udaya ca katha deva bhedbheda ca kda //MU_6,41.17// vara: ivasynantarpasya yai cinmtrattmana / e hi aktir ity ukt nsmd bhinn mang api //MU_6,41.18// jatvakarttvabhokttvaskitvdivibhvant / aktayo vividha rpa dhrayanti bahdayam //MU_6,41.19// ivaaktykhyayaiko 'pi bahuvad bhsate svata / sarvaaktytmanaikena ivenaiva ivtmasu / arthev arthitay satsu skivat kalpittmasu //MU_6,41.20// et jagati ntyanti brahme nttamaape / klena nartakeneva kramea pariikit //MU_6,41.21// y s paramparaitsm e niyatir ucyate / kriy praktir icch s kletydiktbhidh //MU_6,41.22// mahrudraparyantam idam ittham iti sthite / ta padmajaspandaniyamn niyatis smt //MU_6,41.23// niyatir nityam udvegavarjit paramorjit / e ntyati khe nitya jagajjlakanakam //MU_6,41.24// nnrasavilshya vivartbhinaynvitam / kalpakaahatnekapukarvartaghargharam //MU_6,41.25// sarvartukusumkradhargolakamandiram / bhyo bhya patadvarabhrisvedajalotkaram //MU_6,41.26// payodapallavlolanlmbaraktabhramam / prasaukasaptbdhiratnhyavalaykulam //MU_6,41.27// ympakmadinaprekkakritmbaram / majjanonmajjanavyagrakuldrikulaekharam //MU_6,41.28// bhramacchaimaiprotagagmuktlattrayam / caturdaavidhnantabhtaromanatonnatam //MU_6,41.29// sanddasandhybhravilolakarapallavam / anrataraallolaloklakrakomalam //MU_6,41.30// bhribhtalaptlanabhastalapadakramam / magnonmagnaghannkatrgharmakaotkaram //MU_6,41.31// candrrkamaalaspandasmitasphuanabhomukham / kampitnekabrahmakavakavitnakam //MU_6,41.32// luhallokntaravyhadhvananmuktkapallavam / sukhadukhadadoabhvbhvarasntaram //MU_6,41.33// asmin vikravalite niyater vilse sasranmni ciranakanyasre / sk sadoditavapu paramevaro 'yam ekas sthito na ca tay na ca tena bhinna //MU_6,41.34// niyatintta nma sarga dvicatvrias sarga vara: ea devas sa parama pjya ea sad satm / cinmtram anubhttm sarvagas sarvasaraya //MU_6,42.1// ghae pae vae kuye akae vnare sthita / ivo haro harir brahm akro vairavao yama //MU_6,42.2// bahir anta ca sarvtm sad svtm subuddhibhi / dvividhena krameaia bhagavn paripjyate //MU_6,42.3// bahis tvan mahbuddhe kramea paripjyate / yena ta u tattvaja royasy antakrama tata / pjkrameu sarveu neha drbha pavitrakam //MU_6,42.4// pjana dhynam evtra dhynam evtra pjanam / tasmt tribhuvandhre nitya dhynena pjayet //MU_6,42.5// cidrpa sryalakbha samastbhsabhsanam / antassthacitpraka svam ahantsram rayet //MU_6,42.6// apraparamkavipulbhogakandharam / anantdhaspadkakoapdasaroruham //MU_6,42.7// anantadiktabhogabhujamaalamaitam / nnvidhamahlokaghtaparamyudham //MU_6,42.8// htkoakoavirntabrahmaughaparamparam / prakaparamkapragpravigraham //MU_6,42.9// brahmendraharirudreapramukhm amardikm / im bhtariya tasya roml paricintayet //MU_6,42.10// vividhrambhakriyas trijagadyantrarajjava / icchdy aktayas sarv cintany arrag //MU_6,42.11// anantaikapaddhras sattmtraikavigraha / vivartitajagajjla klo 'sya dvraplaka //MU_6,42.12// saailabhuvanbhogam ida brahmamaalam / dehakoe 'sya kasmicit svgvayavat gatam //MU_6,42.13// vicintayen mahdeva sahasracaraekaam / sahasrairasa nta sahasrabhujabhaam //MU_6,42.14// sarvatrekaaaktyhya sarvato ghraaktigam / sarvatra sparanamaya sarvato rasannvitam //MU_6,42.15// sarvatra ravakra sarvatra manasnvitam / sarvato manantta sarvatra parama ivam //MU_6,42.16// sarvad sarvakartra sarvasakalpitrthadam / sarvabhtntarlastha sarva sarvaikasdhanam //MU_6,42.17// iti sacintya deveam arcayed vidhivat tata / vidhnam arcanasyeda u brahmavid vara //MU_6,42.18// deva svasavidtmna nopahrea pjayet / na dpena na dhpena na pupavibhavrpaai //MU_6,42.19// nnnadndidnena na candanavilepanai / na ca kukumakarprair bhogai citrair na cetarai //MU_6,42.20// nityam aklealabhyena talenvinin / ekenaivmtenaia bodhena svena pjyate //MU_6,42.21// etad eva para dhyna pjaiaiva par smt / yad anratam antassthauddhacinmtravedanam //MU_6,42.22// paya van spa jighrann anan gacchan svapa vasan / pralapan visjan gha uddhasavinmayo bhavet //MU_6,42.23// dhynmtena sampjyas svayam tmyam vara / paramsvdayuktena muktena kusumehitai //MU_6,42.24// dhynopahra evtmadhyna hy asya samhitam / dhynam arghya ca pdya ca uddhasavedantmakam //MU_6,42.25// dhynasavedana pupa dhpa dpa para vidu / vin tenetareyam tm labhyata eva no //MU_6,42.26// dhynt prasdam ytas sarvalokasukhariyam / ayam tm mune bhukte dehe bhpo ghe yath //MU_6,42.27// dhynennena sumune nimes tu trayodaa / pro 'pi pjayatv a gopradna labheta vai //MU_6,42.28// pjayitv nime atam ekam iti prabhum / avamedhasya yajasya phalam pnoti mnava //MU_6,42.29// dhynabalyupahrea svayam tmnam tman / ghaik pjayed yas tu rjasya labheta sa //MU_6,42.30// madhyhnapjand ittha rjasyaikalakabhk / divasa pjayitvaiva pare dhmni vasen nara //MU_6,42.31// eo 'sau paramo yoga e s param kriy / bhyasampjana proktam etad uttamam tmana //MU_6,42.32// etat pavitram akhilghavinahetu yas tv cariyati nara kaam apy akhinna / ta vandayiyati sursuralokapga prptspada jagati mm iva lokasram //MU_6,42.33// bhyapj nma sarga tricatvrias sarga vara: pvana pvann yad yat sarvatamas kaya / tad idn pravakye 'ham antapjanam tmana //MU_6,43.1// gacchatas tihata caiva jgratas svapato 'pi v / sarvcravata pj nityadhyntmik tv iyam //MU_6,43.2// nityam eva arrastham ida dhyyet para ivam / sarvapratyayakartra svayam tmnam tman //MU_6,43.3// aynam utthita caiva vrajantam atha v sthitam / spantam abhitas spars tyajantam atha vbhita //MU_6,43.4// bhujna santyajanta ca bhogn bhogapvarn / bhyrthagaakartra sarvakryasvarpadam //MU_6,43.5// dehaligevarntasstha tyaktaligntardika / yathprptrthasavitty bodhaliga prapjayet //MU_6,43.6// pravhpatitrthas tu sambodhasnnauddhimn / nityvabodhrhaay bodhaliga prapjayet //MU_6,43.7// dityabhvanbhogabhvitmbarabhskaram / akabhvanbhogabhvitendu sadoditam //MU_6,43.8// pratibhtapadrthaughanityvagatasavidam / dvrair vahanta rrair mukhe prasvarpiam //MU_6,43.9// rasktarasa prasvntodttaturagamam / prpnarathrha gham antarguhayam //MU_6,43.10// jtra jeyadn kartra sarvakarmam / bhoktra sarvabhojyn smartra sarvasavidm //MU_6,43.11// samyaksaviditgaugha bhavabhvanabhvitam / bhsabhsana bhri sarvaga cintayec chivam //MU_6,43.12// nikala sakala caiva dehastha vyomacriam / arajita rajita ca nityam aggasavid //MU_6,43.13// manomananaaktistha prpnntaroditam / htkahatlumadhyastha bhrnspuaphagam //MU_6,43.14// atriatpadakoistham unmanntadatigam / kurvantam anta abdd codayanta manakhagam //MU_6,43.15// vikalpiny avikalpe ca trividhe vkpathe sthitam / tile tailam ivgeu sarvev evntar ritam //MU_6,43.16// kalkalakarahita kalita kalangaai / ekadee svahtpadme sarvadehe ca sasthitam //MU_6,43.17// cinmtram amalbhsa kalkalanakalpanam / pratyakadya sarvatra svnubhtimaytmakam //MU_6,43.18// pratyakcetanam tmyam tmatvena purassthitam / padrthatm upetyu kad dvitvam ivgatam //MU_6,43.19// sahastapdvayavas sakeanakhadantaka / svadeho 'ha cidbhso devo 'yam iti bhvayet //MU_6,43.20// vicitr aktayo bahvyo nncr manodm / upsate m mnasya patnyo varam ivottamam //MU_6,43.21// mano me dvraplo 'yam niveditajagattraya / cinteya me prathr purassth uddharpi //MU_6,43.22// aktir mamgag buddhi kriy caivpargag / jnni ca vicitri bhany agagni me //MU_6,43.23// karmendriyi dvri buddhndriyagao 'gan / aya so 'ham ananttm vyavacchedojjhita citi //MU_6,43.24// tihmi bharitaiktm pras sarvvapraka / iti devm upritya svacchm tmacamatktim //MU_6,43.25// devavat paripro 'ntar adntm ca tihati / nstam eti na codeti na tuyati na tapyate //MU_6,43.26// na tpti na kudha yti nbhivchati nojjhati / samas samasamcras sambhsas samkti //MU_6,43.27// somyatm alam ytas samantt sundaraya / deham eka evsv avyucchinnamahmati //MU_6,43.28// devrcana karoty eva drghadrgham aharniam / cittattvvalito deho devo 'sya parikrtita //MU_6,43.29// yathprptena sarvea tam arcayati vastun / samaymalay buddhy cinmtra dehatatparam //MU_6,43.30// yathprptakramotthena sarvrthena samarcayet / mang api na kartavyo yatno 'trprvavastuni //MU_6,43.31// prtar dharmehay nitya tato 'rthakriyaynagha / kmasavedanentha pjayec cetana vibhum //MU_6,43.32// bhakyabhojynnapnena nnvibhavalin / ayansanaynena yathptenrcayec citim //MU_6,43.33// kntnnapnasambhogasarambhdivilsin / sukhena sarvarpea sambudhytmnam arcayet //MU_6,43.34// dhivydhipartena mohasarambhalin / sarvopadravadukhena prptentmnam arcayet //MU_6,43.35// smntais sampad caiva cen jagatas sthite / mtajvitasattvai ca prptair tmnam arcayet //MU_6,43.36// dridryetha rjyena v pravhgattman / vicitracepupea buddhvtmna samarcayet //MU_6,43.37// nnkalahakallolavalanollsalin / rgadveavilsena somyam tmnam arcayet //MU_6,43.38// sat hdayahriy rhay aitay / maitry mdhuryadharmiy htstham tmnam arcayet //MU_6,43.39// bhognm aviruddhn niiddhn ca sarvad / tygena vtha rgea svtmna buddham arcayet //MU_6,43.40// hitnhitaughena yuktyuktamaytman / tyaktenrtena vrthyena prptentmnam arcayet //MU_6,43.41// naa naam upeketa prpta prptam upharet / nirvikratayaitad dhi paramrcanam tmana //MU_6,43.42// sarvadaiva samagrsu cenisu diu / parama smyam dya nitytmrcvrata caret //MU_6,43.43// sarva vindeta suubha sarva vindyc ca vubham / sarvam tmamaya kuryn nitytmrcparo nara //MU_6,43.44// ptaramaya yad yac cptasudussaham / tat sarva susama buddhv nitytmrcvrata caret //MU_6,43.45// aya so 'ham aya nha vibhgam iti santyajet / sarva brahmeti nicitya nitytmrcvrata caret //MU_6,43.46// sarvad sarvarpea sarvkravikri / sarvsarvaprakrea prptentmnam arcayet //MU_6,43.47// na vchat na tyajat jena prpts svabhvata / saritas sgareeva bhoktavy bhogabhmaya //MU_6,43.48// udvego nnugantavyas tucchtucchsu diu / vyomn citrapadrtheu patitotpatitev iva //MU_6,43.49// deaklakriyyogd yad udeti ubhubham / avikra ghtena tenaivtmnam arcayet //MU_6,43.50// tmrcanavidhne 'smin prokt dravyariyas tu y / ekenaiva amenait rasena paribhvit //MU_6,43.51// nmbl na kavyo no tikt na kay ca kcana / citrair api rasair digdh madhur eva t cita //MU_6,43.52// samatmadhur ramy rasaaktir munndra y / tay yad bhvita cetyam amta tat kad bhavet //MU_6,43.53// samatmtaprea yad yan nma vibhvyate / tat tad yti mdhurya param indor iva cyutam //MU_6,43.54// samam kavad bhtv yad ahllekham sanam / avikram anysa tad devrcanam ucyate //MU_6,43.55// prenduneva prena bhvya amasamatvi / svacchena cidghanaikena jenpy upalarpi //MU_6,43.56// antar kaviado bahi praktakryakt / rajanmihikmuktas sampro ja upsaka //MU_6,43.57// svapne 'py adyahllekham ajnbhraparikaye / nthantdimihika jaaradvyoma rjate //MU_6,43.58// smnyam astamitamnasamtmeya sadyaprastaiuvedanavadvitnam / samyakprantamaticetanacittajva jva ja uttamapadasthita eva tiha //MU_6,43.59// deaklakalanakramoditais sarvavastusukhadukhavibhramai / nityam arcitaarranyakas tiha ntasakalehay dhiy //MU_6,43.60// devatrcanavicro nma sarga catucatvrias sarga vara: yathkma yathrambha na karoi karoi yat / cinmtrasya ivasyntas tad devrcanam tmana //MU_6,44.1// tenaivhldam yti yti prakaat tath / tathsthitena rpea svenaiva svayam vara //MU_6,44.2// rgadvediabdrth ntmany anyatam ive / sambhavanti pthagrp vahnau himaka iva //MU_6,44.3// yad yad rjatvadnatvasukhadukhdivedanam / tmya parakya ca tat tad arcanam tmana //MU_6,44.4// viddhi savittim evrc vetty tmtmnam eva ca / ghadytmatay brahman svayam tmatayaiva v //MU_6,44.5// iva ntam anbhsam eka bhsuram tatam / jagatpratyayavat sarvam tmarpam ida sthitam //MU_6,44.6// aho nu citram tmaiva ghady anyad avasthitam / jvdis svastha evntar nna vismtavn iva //MU_6,44.7// sarvtmakasynantasya ivasynta kiltmana / pjyapjakapjkhyo vibhrama prodito vth //MU_6,44.8// niyatkrantatva na ca sambhavatvare / yatas sakalpyate brahman pjyapjmaya krama //MU_6,44.9// pjyapjvyavacchinno devo 'nityo 'maltmana / sarvaakter anantasya nevaratvasya bhjanam //MU_6,44.10// trijagatprastcchcchasavidrpasya ctmana / nevaratvd te brahman vyapadeo 'pi yujyate //MU_6,44.11// deaklaparicchinno ye syt paramevara / asmkam upadeys te na vipacid vipacita //MU_6,44.12// tady dim utsjya tathemm avalambya ca / samas svasthaman nto vtargo nirmaya //MU_6,44.13// kryopahrair abhito yathprptair akhinnadh / tmnam arcayas tiha sukhadukhaubhubhai //MU_6,44.14// adhigatavati sdhv evam evu nna tvayi taralitajva janmadukhdi kicit / na lagati pariuddhe sarvatas sphikge navasadana ivntar nikalake kalaka //MU_6,44.15// devattvavicro nma sarga pacacatvrias sarga vasiha: iva kim ucyate deva para brahma kim ucyate / tm kim ucyate vpi paramtm kim ucyate //MU_6,45.1// tat sat kicin nakicic ca nya vijnam eva ca / itydibhedo bhagavas trilokea kim ucyate //MU_6,45.2// vara: andyantam anbhsa sat kicid iha vidyate / indriym anbhsd yan nakicid iva sthitam //MU_6,45.3// vasiha: yad indriy buddhydiyuktnm apy adyatm / gata tat katham na vada kenvagamyate //MU_6,45.4// vara: yo mumukur avidya kevala nma sttvika / sttvikair eva so 'vidybhgai strdinmabhi //MU_6,45.5// avidy rehayreh klayann iha tihati / mala malenpaharan yuktijo rajako yath //MU_6,45.6// kkatlyavat pacd avidykaya gate / prapayaty tmanaivtm svabhvasyaia nicaya //MU_6,45.7// yath kathacid agra nighya klaya iu / karanairmalyam pnoti krygrakaye yath //MU_6,45.8// yath kathacic chstrhyair bhgair bhga vicrayan / sttvikais tmasa nd dvayor tmodayas tath //MU_6,45.9// payaty tmnam tmaiva vicrayati ctman / tmaivstha nvidyvidyvidykaya vidu //MU_6,45.10// yvat kicid ida vastu nnevtmvagamyate / kram gurpadedy ntmajnasya kraam //MU_6,45.11// gurur hndriyavndtm brahma sarvendriyakayt / yad vastu yatkayaprpya tat tasmin sati npyate //MU_6,45.12// akra api prpt bha kraat dvija / kram gurpadedy tmajnasya siddhaye //MU_6,45.13// krame gurpaden pravtte iyabodhata / anirdeyo 'py adyo 'pi svayam tm prasdati //MU_6,45.14// strrthair budhyate ntm guror vc na cnagha / budhyate svayam evaia svabodhavaatas svata //MU_6,45.15// gurpadeastrrthair vin ctm na budhyate / etatsayogasattaiva svtmajnaprakin //MU_6,45.16// gurustrrthaiy cirasayogasattay / ahanva jancra tmajna pravartate //MU_6,45.17// karmabuddhndriydyantasukhadukhdisakaya / iva tmeti kathitas tat sad itydinmabhi //MU_6,45.18// yatredam akhila nsti tadrpeaiva csti v / tad kd acchataram ananta sad ihsti hi //MU_6,45.19// avirntatay tatra tanvavidyair mumukubhi / vicitrauddhamananakalakakalittmabhi //MU_6,45.20// adra eva tihadbhir jvanmuktapadasya tai / mokopyakabodhya strrtharacanya ca //MU_6,45.21// brahmendrarudrapramukhair lokaplais sapaitai / puravedasiddhntasiddhaye bhvittmabhi //MU_6,45.22// cid brahma iva tmeaparamtmevardik / ekasmin kalpits saj nissaje pthag vare //MU_6,45.23// evam etaj jagattattva sva tattva ivanmakam / sarvath sarvad sarvercayan sukham ssva bho //MU_6,45.24// iva tm para brahmetydiabde 'sti bhinnat / savsanair viracit jasya bhedo na vastuni //MU_6,45.25// eva devrcana kurva jo nitya muninyaka / yatrsmaddayo bhtys tat prayti para padam //MU_6,45.26// vasiha: avidyamnam eveda vidyamnam iva sthitam / yath tan me samsena bhagavan vaktum arhasi //MU_6,45.27// vara: yo 'sau brahmdiabdrthas savida viddhi kevalam / svaccham kam apy asys sthla merur aor iva //MU_6,45.28// s vedyam avagacchant yti cinnmayogyatm / apy avedyavat nnam unmanntapadasthit //MU_6,45.29// kad bhvitavedyatvd ahantm anugacchati / puruatvt pumn svapne navavraatm iva //MU_6,45.30// asy ahant yty deatklatkhat / sampadyante svaya nyarpiyas sakhya eva t //MU_6,45.31// tbhis savalit stha satt jvbhidhnak / bhavati spandavijt pavanasyeva lekhik //MU_6,45.32// jvaaktis tathbht nicayaikavilsin / buddhitm anuyt s bhavaty ajapadsthit //MU_6,45.33// abdaakty kriyakty jnaaktynugamyate / pratyeka prasphuraty antar apradaritarpay //MU_6,45.34// militvaia gaa kipra ruti samanukalpayan / mano bhavati nytmabja sakalpakhina //MU_6,45.35// tivhikadehoktibhjana tad vidur budh / antassthay brahmaakty jarpa svtmantmadk //MU_6,45.36// sampadyamna evsmi cetasm hi aktaya / pacd iva sahaivsya prodyanty anudit api //MU_6,45.37// vtasatt spandasatt sparasatt tathaiva ca / tvaksatt taijas satt tath satt prakin //MU_6,45.38// dksatt jalasatt ca svdasatt tathpi ca / tathaiva rasasatt ca gandhasatt tathaiva ca //MU_6,45.39// bhsatt dehasatt ca piasatt ca pvar / deasatt klasatt sarvs tv kravarjit //MU_6,45.40// eva sattgaa ceta kroktya kharpadht / sphuraty ritapattrdi bjavaj jvat gatam //MU_6,45.41// etat puryaaka viddhi deho 'ya ctivhika / aparbodham etat tat sphuraty aavibhgavat //MU_6,45.42// etad yad agasampanna sampanna tan na kicana / na jta na ca sadrpa na ciddi na cetarat //MU_6,45.43// pare para prasphurati kevala kevaltma sat / jalaphasya jahare jaladravavilsavat //MU_6,45.44// savitsavedanaiktma pthag etad acetitam / sampadyate parijta sakalpanagaropamam //MU_6,45.45// savedanaparijnc chivatm eva gacchati / ajtam eva v yat tat katha gacchati vastutm //MU_6,45.46// athaitad vindate svnta sakalpd aut svata / tanmtrasatts tasyor et payanti dehakam //MU_6,45.47// austhlatvam panna tad evu prapayati / tasya tanmtrarandhri yathdea ca payati //MU_6,45.48// tata puruarpaikabhvant puruktim / kkatlyavad dv tua pua bhavaty alam //MU_6,45.49// jva etadavastho 'tha sthita payati dehakam / asantam eva gandharvapura svapnapura yath //MU_6,45.50// vasiha: gandharvanagarkram api svapnapuropamam / jagad dukhya dukhasya ktra yukti parikaye //MU_6,45.51// vara: vsanvaato dukha vidyamne ca s bhavet / avidyamna ca jagan mgatmbubhagavat //MU_6,45.52// ata ki vsyate kena kasya v vsan kuta / katha svapnanarega mgatmbu pyate //MU_6,45.53// sasraari tu shante samanomanandike / avidyamne jagati yat sat tat pariiyate //MU_6,45.54// yatra no vsan naiva vsaka na ca vsyat / kevala kevalbhvas santasakalabhrama //MU_6,45.55// yasya satyo 'py asatyo v nya eva hi yakaka / vilnas tasya kaivalyt kim anyad avaiyate //MU_6,45.56// nya eva hi vetla ivettha cittavsan / uditeya jagannmn tacchntau ntir akat //MU_6,45.57// ahanty jagati ca mgatjale ca ya / ssthas ta cidghanatara nopadeyas tv asv iti //MU_6,45.58// jva vivekinam ihopadianti tajj no blam udbhramam asanmayam ryamuktam / ajn prasti kila ya kanakvadt sa svapnadapuruya sut dadti //MU_6,45.59// jaganmithytvapratipdana nma sarga acatvrias sarga vasiha: tatas sa jvo bhagavan davn dehasambhramam / disarge nabhassastha km avasthm upaiti hi //MU_6,46.1// vara: parasmt parame vyomni prvoktakramavad vapu / jva payati sampannam asatsvapnanaro yath //MU_6,46.2// sarvagatvc cidghanasya krya svapnanaro 'pi hi / yath karoty u tath jvasypi arradk //MU_6,46.3// santano 'ham avyakta pumn ity abhidhs tata / karoty tmani tensau prathama kathita pumn //MU_6,46.4// eva sa sarge kasmicit prathamo 'rthas sadiva / kasmicid viur ity ukto nbhyutpannapitmaha //MU_6,46.5// pitmahas sa kasmicit kasmicid api cetara / sa ca sakalpapuruas sakalpn mrtimn sthita //MU_6,46.6// pua prathamasakalpas t manomrtim sthita / yad yath kalpayaty u tat tathnubhavaty alam //MU_6,46.7// tat tv asadrpam akhila nye vetlako yath / bhramady tu sadrpam ity ahantjagadgati //MU_6,46.8// sradipuruas tv eva svaya sampadyate hi ya / sa nimea prati vyomni samudety atha lyate //MU_6,46.9// nimea eva kalpaughamahkalpaparampar / pratibhsaviparysamtrenubhavaty alam //MU_6,46.10// paramau paramau vyomni vyomni kae kae / sargakalpamahkalpabhvbhv bhavanti hi //MU_6,46.11// dyante kecid anyo'nya sdharmya vsanatai / mitha kecin na dyante kecit payanti netaram //MU_6,46.12// kecin nnyena dyante denpy asadtman / sargs sargea sarvatra sambhavanti na te ive //MU_6,46.13// bhavanti parame vyomni vyomarp iti svayam / svaya ca sadasadrp lyante svapnaailavat //MU_6,46.14// sargair na dea krnto na ca klo na kartt / na caite satsvarp v na kalpa naiva ca kaam //MU_6,46.15// na ceda jyate kicin na ca kicana nayati / svacamatkrarpea cic camatkurute citi //MU_6,46.16// svapnapattananirmaptotpatanavaj jagat / na deaklkramaa karoti manasm api //MU_6,46.17// yath sakalpaailena deakldyanantakam / krntam api nkrnta tathaiva jagatsat //MU_6,46.18// sampadyate yathdyo 'sau puruas sargakraka / anenaiva krameeha kas sampadyate kat //MU_6,46.19// tasthum evam eveha jtayo hi caturvidh / rudrdys taruparyants sampadyante kaa prati //MU_6,46.20// paramparams santi tath kecid apam / ea eva kramas te sati csati sargake //MU_6,46.21// asys sasramyy evambhtrthabhvant / bhedopantv abhysd bhavaty upaama iva //MU_6,46.22// nimeaatabhgrdhamtram eva par citi / svarpata cel luhit tad eodety avasthiti //MU_6,46.23// s jarp ilkoa iva cet svtmani sthit / tad andyavabhstmabrahmaabdena gyate //MU_6,46.24// asmin prauhi gate sarge mahcic cetana navam / sagam gatya digdeaklaparamun //MU_6,46.25// jvatm gat bhtatanmtravalankramt / bhavaty agamgvrutkadevsurdikam //MU_6,46.26// yasmin nitye tate tantau dhe srag iva tihati / sadasadgrathita viva vivge vivakarmai //MU_6,46.27// na tad dre na nikae nordhve ndho na te na me / na prva ndya na prtar na san nsan na madhyagam //MU_6,46.28// anubhavakaland te 'sya mt bhavati na sarvavikalpaneu satsu / phaladuruvibhav pramaml sthitim upayti na vriva vahni //MU_6,46.29// yathpa mune prokta tvayi kalyam astu te / dea praymo 'bhimatam gacchottiha prvati //MU_6,46.30// ity uktv nlakaho 'sau tyaktapupjalau mayi / tatra parivrea samam ambarakoaram //MU_6,46.31// tasmin gate tribhuvandhipatv umee sthitv kaa tadanu sasmtiprvam eva / agkta navapavitratay maytmadarbhsana ramavateva mahruta tat //MU_6,46.32// paramtmbhidhnavicro nma sarga varavasihasavdas sampta saptacatvrias sarga vasiha: etad ukta pareena svayam eva ca vedmy aham / rma tvam api jne yatheda samavasthitam //MU_6,47.1// yatrlkam alkena killka vilokyate / tasy sasramyy ki satya kim asanmayam //MU_6,47.2// yath yena vikalpena yadvikalpena kalpyate / tath tentmakalpena na satpy anubhyate //MU_6,47.3// yath dravatva payasi yath spando nabhasvati / yath nabhasi nyatva tath sargatvam tmani //MU_6,47.4// tata prabhti tenaiva kramercanam tmana / adya yvad gatavyagra kurvann aham avasthita //MU_6,47.5// anenrcvidhnena mayem rma vsan / akhinnentivhyante vyavahrapar api //MU_6,47.6// yathprptai kriycrakusumair tmano 'rcanam / vyucchinnam apy ucchinna me na kadcid aharniam //MU_6,47.7// grhyagrhakasambandhe smnye sarvadehinm / yoginas svadhnatva yat tad arcanam tmana //MU_6,47.8// dynay raghupate sagamuktena cetas / sasre vipulraye viharsmin na khidyase //MU_6,47.9// dukhe mahati samprpte dhanabandhuviyogaje / et dim avaabhya vicra kuru suvrata //MU_6,47.10// sukhadukhe na kartavye dhanabandhdayakayai / evampry eva sarv nitya sasradaya //MU_6,47.11// jnsva gat citr viay pramthin / yath ynti yathynti yath paribhavanti ca //MU_6,47.12// evam eva pravartante premi ca dhanni ca / evam evvahyante nimittair avicritai //MU_6,47.13// na ts tava na ts tva nirmalas tva jagatkriy / idam ittha jagat kicit ki mudh paritapyase //MU_6,47.14// tvam evsi jagadrpa cinmtra vitatkti / nijvayavakvttau ka kramo haraokayo //MU_6,47.15// cidekatnatm etya sauuptm gatas sthitim / adyaprabhti rma tva turyvasthtmako bhava //MU_6,47.16// samas samasambhso bhsvadvapur udradh / tihtmcrato nitya paripra ivrava //MU_6,47.17// etat tva rutavn sarva sthitas tva paripradh / yadcchastarat prau tat pccha raghunandana //MU_6,47.18// brahmao 'nantarpasya kuto malam iti tvay / yat pa prathame kalpe tad adya paricodaya //MU_6,47.19// rma: idn saayo brahman vinivtto vieata / jta jtavyam akhila jt tptir aktrim //MU_6,47.20// ntmano 'sti mala dvitva na caikya na ca kalpan / tad mambhd ajna prantam adhun tu tat //MU_6,47.21// kalaka tmano 'stti mamjnavaena y / sd bhrntir idn s nivtt tvatprasdata //MU_6,47.22// na jyate na mriyate na caivtm kalakita / sarva ca brahmamayam ity udita khalu csmy aham //MU_6,47.23// pranebhyas saayebhya ca vchitebhya ca sarvata / uddha me nirgata cetas tva yantrabhramd iva //MU_6,47.24// sarvasropadeeu prya prokteu sdhubhi / nirkkas sthito 'smy antas sumeru kanakev iva //MU_6,47.25// na tad asty asti yatr na tad asti yad psitam / na tad asti yad deya heya madhya ca v mama //MU_6,47.26// ida heyam updeyam ida sad idam apy asat / iti cintbhrama nto nipua paramo mune //MU_6,47.27// na svargam abhivchmi dvemi v na ca rauravam / tmany eva hi tihmi mandardrir ivbhrama //MU_6,47.28// kaaakratrijagatkrasgarasantati / virnta cirasambhrnto nirbhramo rmamandara //MU_6,47.29// avastv idam ida vastu yasyeti kalanmalam / hdi tasya kusandehajlik jvalitdhikam //MU_6,47.30// idam ittha jagad iti jta yena munvara / sa yatra yti krpaya jagatas tan na labhyate //MU_6,47.31// vicitrkulakallolj javttivivartitt / tvatprasdena bhagavas trs smo bhavasgart //MU_6,47.32// sampadm avadhir jto das smnta padm / sarvasrev adns sma prs sma paramevar //MU_6,47.33// parm abhedym aparair dalitmatagajm / sasrasamare samyag dhratm gata mana //MU_6,47.34// parigalitavikalpatm upeta pragalitavcham adnasrasattvam / trijagati jayati prasiddharpa pramuditam antar anuttara mano me //MU_6,47.35// virntyavagamana nma sarga aacatvrias sarga vasiha: kevalenendriyais srdha vartamnrthavartin / asagamena manas yat karoi na tat ktam //MU_6,48.1// yath prptikae vastu prathama tuaye tath / na prptyekakad rdhvam iti ko nnubhtavn //MU_6,48.2// vchkle yath vastu tuaye nnyad tath / tasmt kaasukhe tui blo badhnti netara //MU_6,48.3// vchkae tuaye yat tatra vchaiva kraam / tuis tv atuiparyant tasmd vch parityaja //MU_6,48.4// yadi tat padam pnoi kadcit klaparyayt / tad ahambhvanrpe na maktavya tvay puna //MU_6,48.5// tmajncalasygre rma virntavn asi / ahambhvamahvabhre na puna ptam arhasi //MU_6,48.6// prastnantasadder jatvameruirassthite / punar garbhndhakrntaptlapatana kuta //MU_6,48.7// dyate te svabhvo 'ya samatsatyatmaya / manye kavikalpo 'si jto 'si gataklika //MU_6,48.8// svabhvo 'ya sthiro rma ity vedayatva me / somya prravaprakhy samat nirmal tava //MU_6,48.9// ytu niratvam abhva ytu bhvan / amanastva mano ytu tavsagena jvata //MU_6,48.10// y y vastuda ysi tasy tasym avasthitam / sattsmnyarpea brahmabhitacidghanam //MU_6,48.11// ajttm nibaddho 'si vijttm na badhyase / rma tva svtmantmna bodhayasva bald ata //MU_6,48.12// yatra na svadate vastu svadate ca yathgatam / avsanatva tad viddhi smyam kakomalam //MU_6,48.13// vsanrahitair antar indriyair haran kriy / na vikriym avpnoi khavat kobhaatair api //MU_6,48.14// jt jna tath jeya trayam ekataytmani / nttmnubhavan bhavya na bhyobhavabhg asi //MU_6,48.15// cittonmeanimebhy sasrapralayodayau / vsanprasarodhd anunmea mana kuru //MU_6,48.16// pronmeanimebhy saste pralayodayau / tam abhysaprayogbhym unmearahita kuru //MU_6,48.17// maurkhyonmeanimebhy karma pralayodayau / tad vilna kuru bald gurustrrthasagamai //MU_6,48.18// yath vtarajassagaspandt stambhbhravedanam / tath cit cetyatay spandd idam upasthitam //MU_6,48.19// dyadaranasambandhaspandajeya jagadgati / sphuraty lokakuydisagaj varadhr iva //MU_6,48.20// dyadaranasambandhaspandbhve na jyate / vedan bhavadbhs citrapusm ivaye //MU_6,48.21// cittaspandotthit my tadabhve vilyate / payasspandotthit vcis tadabhvena myati //MU_6,48.22// tygato vsanasya bodhd v prarodhant / citte nisspandat yte kutas spandasya sambhava //MU_6,48.23// asavitspandamtrea yti cittam acittatm / prn v nirodhena tad eva ca para padam //MU_6,48.24// dyadaranasambandhe yat sukha pramtmikam / tadantaikntasavitty brahmady manakaya //MU_6,48.25// yatra nbhyudita citta tat tat sukham aktrimam / na svargdau sambhavati marau himagha yath //MU_6,48.26// cittopaamaja sphram avcya vacas sukham / kaytiayanirmukta nodeti na ca myati //MU_6,48.27// bodhd bhavati cittnto nirbodhc cittatodit / blavetlavat tena moharr ghanat gat //MU_6,48.28// vidyamnam api hy etac citta bodhd vilyate / sad apy asad ivbhti tmra hemkta yath //MU_6,48.29// jasya citta na cittkhya jacitta sattvam ucyate / nmrthnyatvabhk citta bodht tmrasuvaravat //MU_6,48.30// na sambhavati cittatva tena tat pravilyate / bhrama myati bodhena nbhvo vidyate sata //MU_6,48.31// avastv etad vikalptma cittdi aagavat / sarvatvd tmanas tasmt tad vibodhd vilyate //MU_6,48.32// citta sattva samyta kacit kla jagatsthitau / vihtya turyvasthy turytta bhavaty ata //MU_6,48.33// brahmaiva bhribhuvanabhramavibhramaughair ittha sthita samam anekatayaikam eva / sarvtma sambhavati netarad aga kicic caittdi kcanahdva hi sannivea //MU_6,48.34// cittsattscana nma sarga ekonapacas sarga vasiha: atremm avabodhya vismayotphullakrim / aprvm eva sakepd rma ramy kath u //MU_6,49.1// yojann sahasri vipula vimala sphuam / yugair apy ajaradrpam asti bilvaphala mahat //MU_6,49.2// avinarasdhra sudhmadhurasravat / puram api blendudalamrdavasundaram //MU_6,49.3// vyhasahyamahmerumandardritvale / mahkalpntavtyy api vegair aclitam //MU_6,49.4// yojanyutakon koilakaatair api / vaipulyenparicchedya phalam dya jagatsthite //MU_6,49.5// asya bilvaphalasyoccair brahmni sampata / haranti ll aile 'dho rjikkaapaddhate //MU_6,49.6// syandamnaraspr svdv rasacamatktim / yasytiete no kacid api rghava arasa //MU_6,49.7// na kadcana pkena ptntena sameti yat / sadaiva pakvam apy aga jaras yan na bdhyate //MU_6,49.8// brahmavivindrarudrdy jarah kecid eva no / yasyotpatti vijnanti mla v vkam eva v //MU_6,49.9// adkuravkasya tv adakusumodgate / astambhamlakhasya phalam evvalokyate //MU_6,49.10// ekapiaghankravytatasthaulyalina / yasyotpattivikrdiparimo na dyate //MU_6,49.11// samastaphalasrasya phalasysya mahkte / majjntar asti vitato nirvikro rasntara //MU_6,49.12// ilntar iva nrandhras syandamnendubimbavat / rasa svasavidsvdya syandamna tmtam //MU_6,49.13// sekas sakalasaukhyn tallokakraka / ailbho 'mtapibho maa tmaphalasthite //MU_6,49.14// tasmt paramamajj tu ysau svdv camatkti / antar akubhit nityam anany rphalgata //MU_6,49.15// svasanniveavaicitryam ananyatvaphalgakam / atyajanty tay tanvy sthlaypy atiblay //MU_6,49.16// iyam asmti kaland asatsadanyatmalam / bheddy asambhavad ida svayam utpdya bhvitam //MU_6,49.17// ahakal samudayasamanantaram eva s / valitkaabdgatrailokyaparamubhi //MU_6,49.18// ity anukramato yt s savicchaktirpatm / majj prksannivea sva tam evpy asamujjhat //MU_6,49.19// savicchakty tay tatra tatas taralarpay / nija eva pare rpe dg ittha samprasrit //MU_6,49.20// ida vyomamahnantam iya klamahkal / iya niyatir udyukt kriyeya spandadharmi //MU_6,49.21// aya sakalpavistras tv ayam bharabhrama / rgadveasthitir iya heyopdeyadhr iyam //MU_6,49.22// iya tvatt tv iya matt tatteya sasthitis tv iyam / brahmaugho 'yam rdhvasthas tv ayam agre 'yam apy adha //MU_6,49.23// aya pura prvato 'ya pacd rd davyasi / ida bhta vartamna bhaviyat tv idam ity api //MU_6,49.24// idam antassthitnalpakalpanmbhoruhlayam / brahmamaappiakrmaapamaalam //MU_6,49.25// anantakalantattvaparipallavit hare / hdabjakarik ceya lokapadmkamlik //MU_6,49.26// iya kramahrudrakakuritakoar / drghdhvapadav dhvntadhvasanehprabhvin //MU_6,49.27// aya meru kakuppattrajagatpakajakarik / sphuradindumadhllsalampamaraapad //MU_6,49.28// iyam uddmasaugandhy svargarpupamajar / jagajjarahavkasya rajonarakamlina //MU_6,49.29// iya ca trkijalk brahmakataasthit / aprpraparyant vyomanlasarojin //MU_6,49.30// iya kriysarid vtataragataraval / sargvartavivartasth bhribhtaparampar //MU_6,49.31// iya tamobhramari kaakalpdipallav / tejakesari klanalin vyomapakaj //MU_6,49.32// im bhvavikrhy jarmtivicik / vidyvidyvikrhy im strrthadaya //MU_6,49.33// iti s tasya bilvasya nij majjcamatkti / svakalpasanniventar evaivaktasasthiti //MU_6,49.34// nt svasth nirbdh somyetaratayojjhit / karttvam apy akarttva ktv ktvaiva sasthit //MU_6,49.35// ekaikikaiva vividheva vibhvyamn naiktmik na vividh nanu saiva saiva / satysthit sakalantisamaikarp sarvtmiktimahat citir eva akti //MU_6,49.36// cittasattvikalpopkhyna nma sarga pacas sarga rma: bhagavan sarvadharmaja tvayai bilvarpi / mahcidghanasatteti kathiteti matir mama //MU_6,50.1// cinmajjarpam akhilam ahantddam tatam / na mang api bhedo 'sti dvaitaikyakalantmaka //MU_6,50.2// vasiha: yath brahmakmamajj mervdisasthiti / tath cidbilvamajjeya brahmdy jagatsthiti //MU_6,50.3// si cidbilvamajjasya jagadkhy camatkti / sthit suuptasomyntas ilntas sanniveavat //MU_6,50.4// atremm induvadana citr vismayakrim / varyamn may ramym anym khyyik u //MU_6,50.5// snigdh spa mduspar mahvistralin / nibi nityanrandhr kvacid asti mahil //MU_6,50.6// tasym anta praphultni padmni subahny api / karikjtamlni mlntakarikni ca / rdhvamlny adhomlny amlntari ca //MU_6,50.7// te ca nikae santi akh atasahasraa / cakraugh ca mahkr padmavat sanniveina //MU_6,50.8// rma: satyam etan may d td s mahil / sligrme harer dhmni vidyate parivri //MU_6,50.9// vasiha: evam etad vijnsi davn asi t il / yo ya ca tatra pas sa sarvas tdgantara //MU_6,50.10// may tv iyam aprvaiva ileya varyate tava / yasym antar mahkukau sarvam asti ca nsti ca //MU_6,50.11// cicchilai mayokt te yasym antar jaganti khe / ghanatvaiktmakatvdivad e ileva cit //MU_6,50.12// apy atyantaghangy anrandhrkter api / vidyate 'nta para brahma vyomnva vipulnila //MU_6,50.13// dyau kam vyur ka parvats sarito dia / santi tasy il s ca suir na mang api //MU_6,50.14// asym ekaghangtma jagatpadma vijmbhate / etasmd vastuno nnyad anyac ca dvytmaka ca v //MU_6,50.15// bhta bhavya bhaviyac cicchily slabhajik / tathsti tatra tat sarva sasthna vastuno yath //MU_6,50.16// upalntas sanniveo nntmpy ekapiatm / yath dhatte tathai cit pikraikik ghan //MU_6,50.17// yath padma ilkod abhinno 'pi vapurmaya / tath sarga cito rpd abhinno 'pi vapurmaya //MU_6,50.18// suuptvasthay cakrapadmalekh ilodare / yath sthit citer antas tatheya jagadval //MU_6,50.19// ilnta padmalekhl maricnta camatkti / nodeti nstam yti yath sargas tath citau //MU_6,50.20// yathparandhro 'nanyo 'ntarmajj bilve nirantara / tath labhyavikrhy citau brahmamaal //MU_6,50.21// vikrdi tad eveti buddhaivoktir anarthik / tatt samupayty u jalabindur ivmbhasi //MU_6,50.22// anantatvc citer etad vikrdi citer iti / ukty sampadyate tac ca tallayena vilyate //MU_6,50.23// brahmaiveda vikrdi vikrdyarthavarjitam / varjanvarjane 'rthasya brahmaivnantatvat //MU_6,50.24// brahmasthiti vikrdi brahmaivotpdita kramt / atrnyrthavida viddhi mgatmbhas samm //MU_6,50.25// bja pupaphalntasstha bjnta nnyattmakam / td bjasatt s bhavitr y tathottaram //MU_6,50.26// cidghane cidghanatva yat sa eva trijagatkrama / ekatvam anayor dvitvam ekbhve dvayo kati //MU_6,50.27// jagad anyagbhavotpatti na kadcid andam / cid acin na kadcin na dvayam etan mitho dvayam //MU_6,50.28// mahilntare 'bhedye lekhtmsti yath bahu / tadanynanyamajjdi cidghane trijagadgati //MU_6,50.29// yath ilntar lekhdi bhidyate na ilgata / tatsratvt tath mantkarttvdi jagac cite //MU_6,50.30// yath ilntar abjn spandspandabhavbhav / viayatva na gacchanti kartro jagatas tath //MU_6,50.31// neda kadcit kriyate na kadcana nayati / adrivan nyagbhavollsavilsvedantmakam //MU_6,50.32// yath yatra yadkra tath tatra tad eva hi / brahma sarvtmaka sarva suuptastham avasthitam //MU_6,50.33// bhribhvavikrhyo yo 'ya jagadurubhrama / suuptam eva tad viddhi ilnta pakajdivat //MU_6,50.34// nitya suuptapadam eva jagadvilsas somya prantasamacidghanakhtmakatvt / padm ilta iva sargadas svasrd dy na bhedam upaynti kaycid eva //MU_6,50.35// ilkoopadeo nma sarga ekapacas sarga vasiha: cittattvasya phalasyeva citras somyo 'py anukramt / svasattsanniveo 'ntar yas sa sarga iti sthita //MU_6,51.1// deaklakriydnm ati tanmayarpata / idam anyad ida cnyad iti ntropapadyate //MU_6,51.2// samastaabdaabdrthavsankalpanvidm / ektmatvd anyathedam iti sakathyate katham //MU_6,51.3// phalasyntas sanniveo nnnukramato yath / .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. //MU_6,51.4// annaivpi nneva kubdhevkubhitaiva ca / yath phalntas sv satt cidanta ciccayas tath //MU_6,51.5// jagannagaram dare citva pratibimbitam / kacatvkacad api ilntas sanniveavat //MU_6,51.6// parame cinmaau santi jagatkoiatny api / cintmav anantni phalnvrthitny alam //MU_6,51.7// citsamudgaka eveda tadagotkram tatam / jaganmauktikam bhti tadaumayam anyavat //MU_6,51.8// ahortrn viracayan vedanvedanny ayam / ciddityas sthito bhsv jagaddravyi darayan //MU_6,51.9// samudrakoarvartapayasspandavilsavat / na vyakta nnabhivyakta trijagad vartate citi //MU_6,51.10// ilntarghanauddhaikacitsravapur tmavn / somyo vyavaharann eva tihaty upalakoavat //MU_6,51.11// avibhgaghanaspand ilntas sanniveavat / annaiva ca nn cic chilntas sanniveavat //MU_6,51.12// yad asti tac citi ilarre slabhajik / yan nsti tac citi ilarre slabhajik //MU_6,51.13// bhvbhveu yat satya cinmajjaujjvalyam eva tat / majjasr padrthars tanmaya syt tad eva hi //MU_6,51.14// padma nndiabdrths tyaktv yadvac chilodaram / nn tadvad ida nn tadatanmayam advayam //MU_6,51.15// nnpy ekataynn ghanaimbailodaram / yath tad avibhgtma tatheda cidghanntaram //MU_6,51.16// yathmala payakoas talavirntabhnubh / sann evsann ivaiva cinnaibiya sad asat tv iva //MU_6,51.17// yath somyapayorikoara kalanonmukham / dravatvt spandy athspanda tatheda cidghanntaram //MU_6,51.18// cicchilakhapadmaughas tanmaya cpy atanmaya / jagad viddhi sapadmdiabdrtha cicchilntaram //MU_6,51.19// mahilghano 'py ea cidghanas suirodara / arandhro 'nta cdvayo 'ccho jalntas sanniveavat //MU_6,51.20// patatda jagadbrahma somyam ambha iva drute //MU_6,51.21// brahmada suuptbham asty ananyac chilbjavat / majjabilvam iva brahma jagad brahmaiva vmalam //MU_6,51.22// yath nyatvam ke dravatva cmbhasi sthitam / spandatva ca yath vyau brahmada tath jagat //MU_6,51.23// brahmatva brahmai yath tathaiveda jagat sthitam / nnayor vidyate bhedas tarupdapayor iva //MU_6,51.24// yny etni jagantha tny antri cidkte / bhvbhvdi nsty e tasy iva kadcana //MU_6,51.25// brahmaiva jagadbhsa marutpo yath jalam / brahmaivlokanc chuddha bhavaty ambu yathtapa //MU_6,51.26// mervdes tagulmde cittder jagato 'pi ca / paramuvibhgena yad rpa tat para vidu //MU_6,51.27// tatsamhas tad evoccai cittamerutdikam / yat saukmye 'pi hi srtma sthaulye sratara hi tat //MU_6,51.28// yath rastmik akti paramutay tay / sthit jagatpadrtheu pyas brahmat tath //MU_6,51.29// rasaaktir yathodeti tagulmataymbhasa / tath nntayodeti saivseveha brahmat //MU_6,51.30// yai rpavilsnm lokaparamut / guaguyarthasattvtmarpi s partmat //MU_6,51.31// cititattve 'sti aildi tadabhivyajantmani / pichapakaughakhinya mayrarase yath //MU_6,51.32// cititattve 'sti nnt tadabhivyajantmani / vicitrapichikpujo mayrarase yath //MU_6,51.33// nnnntmike hy eva yatharasabarhite / vivekady dyete tath brahmajagatsthit //MU_6,51.34// sannto 'py annto yatharasabarhia / advaitadvaitasatttm tath brahmajagadbhrama //MU_6,51.35// yatas sadasatos satt sattvaty yatas sthiti / yatas tadatado rpa bhva sva viddhi tat param //MU_6,51.36// nnnntvam avidan nanu nnam asambhavam / cijjagajjvalana paya barhyaarasabarhivat //MU_6,51.37// yath jagati cittattva cittattve ca jagat tath / nnnntma caika ca mayraraso yath //MU_6,51.38// nnpadrthabhramapichapro jaganmayrarasa cidtm / mayrarpa tv amayram atra sattpada viddhi kuto 'sti bheda //MU_6,51.39// satyopadeo nma sarga dvipacas sarga vasiha: yatrnuditarptma sarvam astdam tatam / mayra iva bjntas tad ahantvam agdi ca //MU_6,52.1// tatra nbhyudita kicit tatra sarva ca vidyate / tad avcya gir svargasukhasre na vidyate //MU_6,52.2// tath ca munayo dev gas siddh maharaya / svdayantas sva rpa sad tryapade sthit //MU_6,52.3// ete ye stabdhanayanadayo nirnimeia / te dyadaransagaspandatyge vyavasthit //MU_6,52.4// na sthit bhvan ye sthitnm api karmasu / savitsavedyasambandhaspandatyge ca ye sthit //MU_6,52.5// pro na spandate te citrasthavapum iva / cittacaittasamsagatyge te svapade sthit //MU_6,52.6// spandt sasdhayanty artha sens senevara yath / tathaiva cittacaittni spandt kurvanti sastim //MU_6,52.7// yathhldayati svaccha pallava ramir aindava / tathtmhldayaty antar dyadaranasagame //MU_6,52.8// bimbd dra praytasya bhittv apatitasya ca / yad indos tejaso rpa tad rpa uddhasavida //MU_6,52.9// na dya nopaderha nbhye na ca drata / kevalnubhavaprpya tad rpa uddham tmana //MU_6,52.10// na deho nendriyagao na citta na ca vsan / na jvo npi ca spando na savittir na caiva kham //MU_6,52.11// na san nsan na madhyastha nynye na caiva ha / na deaklavastvdi sa evsti na cetarat //MU_6,52.12// etais sarvair vinirmukta hdi koagate 'pi ca / yatraitat spandate 'dya tat tad tmapada bhavet //MU_6,52.13// tac ca ndya na kalpnte na astrgnyanildibhi / neha nmutra sadrpd anyath bhavati kvacit //MU_6,52.14// jyante ca mriyante ca dehakumbhs sahasraa / sabhybhyantarasysya ntmkasya khaan //MU_6,52.15// tac ca dehdi sakalam tmaivtmavid vara / kevala bodhavairpyd at pthag avasthitam //MU_6,52.16// vivag tmamaya uddha buddhv buddhy svasiddhay / prajvalann api kryeu nirvo nirmamo bhava //MU_6,52.17// yad ida dyate kicij jagat sthvarajagamam / tat sarva brahma nirdharma nirgua nirmamtmakam //MU_6,52.18// nityavyapetvayavam ekam ekntanirmalam / nirvikram andyanta nitya nta samtmakam //MU_6,52.19// klakriykaraakraakartkryajanmasthitipralayasasaradi sarvam / brahmeti davata eva tavtmady bhyo 'pi ki bhramaam aga sasagam eva //MU_6,52.20// brahmaikatpratipdana nma sarga tripacas sarga rma: yadi nsti vikrdi brahman brahmai bhite / tad ida katham bhti bhvbhvamaya jagat //MU_6,53.1// vasiha: apunaprgavasthna yat svarpaviparyaya / tad vikrdi kathita yat krdiu vidyate //MU_6,53.2// payast punar abhyeti dadhitvn na puna paya / buddham dyantamadhyeu brahma brahmaiva nirmalam //MU_6,53.3// krder iva tensti brahmao na vikrit / andyantvikrasya na caivvayavikrama //MU_6,53.4// samasydyantayor yeya dyate vikti kaam / savidas ta bhrama viddhi nvikre 'sti vikriy //MU_6,53.5// savedye sati savittis tan na brahmai vidyate / tad brahmaabdakathita nissavedya cidtma yat //MU_6,53.6// ydg dyantayor vastu tdg eva tad ucyate / madhye tasya yad anyatva tad abodhavijmbhitam //MU_6,53.7// tm tv dyantamadhyeu samas sarvatra sarvad / kham apy anyatvam yti ntmatattva kadcana //MU_6,53.8// bhrpatvt tadekatvn nityatvc cyam vara / vaa bhvavikr na kadcana gacchati //MU_6,53.9// rma: vidyamne sadaikasmin brahmay ekntanirmale / savidbhramasvarpy avidyy ka gama //MU_6,53.10// vasiha: brahmatattvam ida sarvam sd asti bhaviyati / nirvikram andyanta nvidystti nicaya //MU_6,53.11// yas tu brahmeti abdena vcyavcakayo krama / tatrpi nnyatbhva upadeu kto hy asau //MU_6,53.12// tvam aha jagad ca bh kham agnyanildi ca / brahmamtram andyanta nvidysti mang api //MU_6,53.13// nmaivedam avidyeti bhramamtram asad vidu / na vidyate y tasy hi kd nma bhaviyati //MU_6,53.14// rma: upadeaprakarae hya kim etat tvayoditam / avidyeya tathettha ca nirdhryata iti prabho //MU_6,53.15// vasiha: etvantam abuddhas tvam abh kla raghdvaha / kalpitbhi kilaitbhir bodhito 'si suyuktibhi //MU_6,53.16// avidyeyam aya jva itydikalankrama / aprabuddhaprabodhya kalpito vgvid varai //MU_6,53.17// aprabuddha mano yvat tvad eva bhrama vin / na prabodham upyti tvad varaatair api //MU_6,53.18// yuktyaiva bodhayitvaia jva tmani yojyate / yad yukty sdhyate krya na tad yatnaatair api //MU_6,53.19// sarva brahmeti yo bryd aprabuddhasya durmati / sa karoti suhdbhrnty sthau dukhanivedanam //MU_6,53.20// yukty prabodhyate mha prjas tattvena bodhyate / mha prjatvam yti na yukty bodhana vin //MU_6,53.21// etvantam abuddhas tva kla yukty prabodhita / idn samprabuddho 'si tattvenaivvabodhyase //MU_6,53.22// brahmha trijagad brahma brahma tva brahma dyabh / dvity kalpan nsti yathecchasi tath kuru //MU_6,53.23// asavedyamahsavitkoimtra jagattraya / eva pratyayavn anta kurvann api na lipyase //MU_6,53.24// bhrpa cetano vyp paramtmham ity alam / rghavnubhavntas tva tihan gacchan svapa vasan //MU_6,53.25// nirmamo nirahakro buddhimn asi rma cet / tad brahmavedana nta sarvabhtasthita bhava //MU_6,53.26// tad andyantam bhsi sattvam eva para padam / sthito 'si sarvagaiktm uddhasavinmaytmaka //MU_6,53.27// yad brahmtm vibhur ya ca yvidy prakti ca y / tad abhinna sadaiktma yath kumbhaateu mt //MU_6,53.28// ntmana praktir bhinn ghan mmayat yath / spandamtra yath vyur tmaiva praktis tath //MU_6,53.29// vartas salilasyeva yas spandas svayam tmana / prokta praktiabdena tenaiveha sa eva hi //MU_6,53.30// yathaika spandapavanau nmn bhinnau na sattay / tathaikam tmaprakt nmn bhinne na sattay //MU_6,53.31// abodhd etayor bhedo bodhenaiva vilyate / abodho 'sanmayo bhrnt rajjv sarpabhramo yath //MU_6,53.32// cidbhmau kalanbja yad etat patati sphurat / cittkura udety asmd bhvisasraaaka //MU_6,53.33// etad evtmavijnadagdha sadvsanjalai / sasiktam api yatnena na bhavaty akurakamam //MU_6,53.34// no cet patati citketre kalanbjaka tata / cittkur na jyante sukhadukhaphaladrum //MU_6,53.35// dvitva jagaty asadupttam abodhajta bodhakaya jahihi bodham upgato 'si / tmaikabhvavibhavena bhavbhaytm nsty eva dukham iti na paramrthasra //MU_6,53.36// sastivicrayogo nma sarga catupacas sarga rma: jta jtavyam akhila da draavyam akatam / parea pariprs smo brahma jnmtena te //MU_6,54.1// prtmakam ida pra prt pra prapryate / prena prita pra sthit praiva prat //MU_6,54.2// llayeda tu pcchmi bhyo bodhbhivddhaye / blasyeva pit brahman na roa kartum arhasi //MU_6,54.3// rotra cakus sparana ca rasana ghram eva ca / vidyamnam api brahman dyamnam api sphuam //MU_6,54.4// katha mtasyaiva jantor viaya sva na payati / jvata ca katha sarva viaya sva prapayati //MU_6,54.5// katha ghadi bhyastham indriyi jany api / arre 'nubhavanty anta punar nnubhavanty api //MU_6,54.6// ayaalkopamayor ghadndriyayo kila / aliayor nrasayo katha sattodit mitha //MU_6,54.7// jnann api yad etat tv vieakay puna / pcchmi tad aeea kathayv anukampay //MU_6,54.8// vasiha: indriyy api cittdi ghady api na kicana / pthak sambhavathga nirmalc cetand te //MU_6,54.9// gagand api ycch cit tay rpa svam tman / cittvt puryaakatvena bhvavttyaiva bhvitam //MU_6,54.10// tad eveda praktit gata jagad avasthitam / tasyvayavajta tad indriydi ghadi ca //MU_6,54.11// puryaakatvam yta yac cittattva svabhvata / sva evvayavas tasmin ghadi pratibimbati //MU_6,54.12// rma: jagatsahasranirmamahimn darpaasya me / puryaakasya bhagavan rpa kathaya kdam //MU_6,54.13// vasiha: andyantajagadbja yad brahmsti nirmayam / bhrpa uddhacinmtra kalkalanavarjitam //MU_6,54.14// kalanonmukhat yta sat taj jva iti smta / sa jva khalu dehe 'smi cinoti spandate sphuam //MU_6,54.15// ahambhvd ahakro manann mana ucyate / bodhanicayato buddhir indrades tathendriyam //MU_6,54.16// dehabhvanay deho ghaabhvanay ghaa / ea evasvabhvtm jva puryaaka smtam //MU_6,54.17// jatvakarttvabhokttvaskitvdyabhimnin / y savij jva ity ukt tad dhi puryaaka vidu //MU_6,54.18// kle kle svato jvas tv anyo 'nyo bhavati svata / bhvitkritnantavsankaikodayt //MU_6,54.19// puryaakasvabhvena klenkram cchati / vsanvaatas sekd bja pallavatm iva //MU_6,54.20// kro 'ha arrdi sthvardi surdi v / nham dya cidtmeti mithyjne nimajjati //MU_6,54.21// bhramaty eva jagaj jvo vsanvellita ciram / rdhvdhogamanair abdhau kha vcihata yath //MU_6,54.22// kacit sttvikajtitvd bhavabandhd anantaram / buddhvtmna svam abhyeti padam dyantavarjitam //MU_6,54.23// kacit klena bahun bhuktayonigantara / tmajnavad eti parama padam tmana //MU_6,54.24// evambhtas sa sumate jvo yta arratm / netrdin ghady antar yath vetti tath u //MU_6,54.25// cittvasya kalant tasya sampraytasya jvatm / manaahendriyagrmo deho 'gra iva tihati //MU_6,54.26// padrthadehe dehena sve pataty akirpi / tad taj jvasasparj jvtmaikatvam cchati //MU_6,54.27// bhyrthavedane nitya sambandho 'kasya kraam / samanvitasya cittena na muktasya kadcana //MU_6,54.28// yad yad acchatare tasminn agrastha pratibimbati / jvena bhavati lia bahir jvo 'tha jvati //MU_6,54.29// nighanavaratnbhe yad nayanatrake / tadaitayor bhyagata padrtha pratibimbati //MU_6,54.30// jvena bhavati lia pratibimbavat tata / jvajeyatvam yti bhya vastv iti rghava //MU_6,54.31// yat saleam upyti tad blo 'pi hi vindate / paur v sthvaro vpi jva kasmn na vetsyati //MU_6,54.32// anyac ca nyans sdho ramayo jvaveit / krokurvanty ala dya jvas tat tena vindate //MU_6,54.33// ea eva kramas spare sambandhapratyayodbhava / rase gandhe ca kathito jvasasparasambhava //MU_6,54.34// abdas tv kanihatvt karkagata kat / jvka viaty antar evam indriyasavida //MU_6,54.35// rma: dyate nirmaldararatnavrydikeu yat / pratibimbanam etan me brhi brahman kimtmakam //MU_6,54.36// vasiha: kkatlyavad bhta tad brahmavyomni yac ciram / kicid ste kaa kicit tad eveda jaganti va //MU_6,54.37// svasattmtraka svapne ivrtha iti bhvayat / sthitam ekam anektma cidvyoma svapnavkavat //MU_6,54.38// bhyrthstitvabodho yo y brahmtmajaganmati / sa ca s ceti sat sarva yathsavedana sthite //MU_6,54.39// prathama paramutve buddhe 'utve tata ca khe / t vido vetti vidvyoma karkdikam adya y //MU_6,54.40// sargdita prabhty eva nirmale 'rtha prabimbate / vidtteti sthitis tv aikyt sarvabimbyanubimbayo //MU_6,54.41// cidvyomn kacat tad yad ayam artha iti sthitam / sargdau cetit sasth ysau sthitim upgat //MU_6,54.42// asatm eva bhvn cidvyomakacanbalt / gurpaa mitho rha nirmale pratibimbanam //MU_6,54.43// atyantajaayor eva jvayor iva yan mitha / sattrpaa svabhvena pratibimba tad ucyate //MU_6,54.44// cidtmanor v jaayor mahsattjatmano / dyasvabhvaniyamd bimbasattrpaa mitha //MU_6,54.45// pratibimba dor bhrnti viddhi vedyavid vara / tvanmtra jagat tena vivso m tavstv iha //MU_6,54.46// ahamityditaragas sargdyvartavn parmbhodhau / nsty eva deaklakriyktas tanmayaikatay //MU_6,54.47// nityam asaktamatir mudittm ntasukhsukhasavidananta / tiha niviamatis samatym astasamastabhavmayamya //MU_6,54.48// akasavedanavicrayogopadeo nma sarga pacapacas sarga vasiha: navd udbhavata prva sampann cakurdaya / yath kamalajasyaitat sarvam eva tvay rutam //MU_6,55.1// brahmapuryaakasydv akasavid yathodit / puryaakasya sarvasya tathaivodeti sarvad //MU_6,55.2// viddhi puryaaka jva sa garbhasthendriyodaya / yad yath bhvayaty u tat tath paripayati //MU_6,55.3// indriyndriyrthkhya viddhi savedana svakam / sampanna ca yath tat te proktam dyamanassthitau //MU_6,55.4// uddh savit savidant savedanam aninditam / ato 'havedand antar jva puryaaka tv it //MU_6,55.5// na tv ekatvd anantatvd avedyatvd anmay / ananyatvd anekatvd anyatvt par sthiti //MU_6,55.6// cetydi budhyate kicin na manast ca gacchati / na ca jvatvam yti na ca puryaaktmik //MU_6,55.7// nvidydivilso 'sti so 'sti nstva yas sad / paramtmeti kathito manaahendriytiga //MU_6,55.8// tasmt sampadyate jva cinmrtir manantmaka / bhrama kevalam ity dya upadeya gyate //MU_6,55.9// yata kutacit sampanne tv avidymaya maye / upadeyopadeena pravilne vicrat //MU_6,55.10// prantasakalcra jna tad avaiyate / yatrkam api sthlam av iva surcala //MU_6,55.11// yatrodyadcram api sad apy asad avasthitam / jagaj javiaya pakd iva tihati nirmitam //MU_6,55.12// asanmayam avidyy rpam etvad eva hi / yad vkit sat nna nayaty eva na dyate //MU_6,55.13// lokita nma katham avastu kila labhyate / prayatnenpi samprpta mgatmbu kena v //MU_6,55.14// asad eva sadaivsad ajnd asya satyat / jnd yathsthita vastu dyate nayati bhrama //MU_6,55.15// avidyy vicrya jvapuryaakdik / apy atyantam asatyy kalpan kalpittmani //MU_6,55.16// tasmt tadupadeya seya jvdikalpan / kt strai prabodhya t tvam ekaman u //MU_6,55.17// jvatvam iva samprpt puryaakapade sthit / kalkalakarahit citir cetanonmukh //MU_6,55.18// yad yath bhvayaty u tat tathnubhavaty alam / satya bhavatv asatya v bleva nii yakakam //MU_6,55.19// pacatanmtrakalans s bhvayati yatra y / tatrtmani tathrandhrs t payati tathodit //MU_6,55.20// tbhya eva samutpanna bahisstha bhtapacakam / payaty ananyad anybha khatam ivkura //MU_6,55.21// idam antar ida bhyam iti nicayavs tata / jvo yath yad datte tat tath drahayaty alam //MU_6,55.22// ramijlam ivendor yad tmana pratibhsanam / bhyasparatay tena tad evrarktam //MU_6,55.23// maricasyeva yat taikya nyatvam iva khasya yat / tmano vedana tena tad evnyad ivritam //MU_6,55.24// atraiva nicaya buddhv niyamas sudhkta / anenettham anenettha bhvyam ity avikhaitam //MU_6,55.25// svabhvetaranmsau svasakalpaniymaka / kvacit kadcid bhavati svabhvenaiva nnyath //MU_6,55.26// tmanaivedam akhila sampanna dvaitam advayam / ao madhuraseneva mdeva ca mahghaa //MU_6,55.27// sanniveavikrdi deakldisambhavt / sambhavaty atra na tv e deakldyasambhavt //MU_6,55.28// ita pupam ita pattram aham ity udito yath / ae svtmani vsanto raso 'dvitve dvit haran //MU_6,55.29// ita paam ita kuyam aham ity uditas tath / sargtmany tmani brahma nirdvandve dvitvam harat //MU_6,55.30// adykuro 'ham adyrkarug aha tv adya vrida / yatheti tihaty abbhgas tathtm sadasadvapu //MU_6,55.31// iti bhvyam anenettham iti sarvevareritam / krama khaayitu loke kasya nmsti aktat //MU_6,55.32// dare svaccha kro naiva sva pratibimbati / vyatireksambhavata kacaty eva tu kevalam //MU_6,55.33// brahmai tv tmantmaiva sthita kacati bimbati / dvaitbhavaty adeho 'pi cinmayatvt svabhvata //MU_6,55.34// yad yathaivtmakacana cetita kacattman / asatyam api tan neha vyabhicri kadcana //MU_6,55.35// hematvakaakatve dve satysatyasvarpi / hemni bhamatau yadvac cittvcittve tathtmani //MU_6,55.36// sarvagatvc cite cittva nitya manasi vidyate / hematva kaakasyeva jaat ca sthitnyad //MU_6,55.37// cittvajytmaka citta dha bhvayati svayam / yad yathaiva yadbhva tad bhavati tat tath //MU_6,55.38// kle kle cit jvas tv anyo 'nyo bhavati svayam / bhvitkravn antar vsankaikodayt //MU_6,55.39// svapne do yath grmo yti satytmat kaam / dehd deha tath yti jvo 'ya pratibhtmakam //MU_6,55.40// pratibhso yath svapne nara kuya paa bhavet / bhavaty asatyam evaiva dehd dehntara sa na //MU_6,55.41// asatyam eva mriyate tv asatya jyate puna / jvas svapratibhsena svapnavat svnyarpavat //MU_6,55.42// klenaitvat rpam ida tyjya mayety asau / prkta nicaya rha bhavaty anubhavat svata //MU_6,55.43// vastu dam ada ca svapne samanubhyate / jvasvapna jagadrpa viddhi vedyavid vara //MU_6,55.44// ajgraddradyo yas so 'bhidhndin vin / na svapno bhidyate svasmd accht savittimtrakt //MU_6,55.45// anyaprvbhidhabhatsvapna payati n yath / aprgda tathai sva cetana cit prapayati //MU_6,55.46// prkkt vsandyu paurueaiva jyate / hyakukarmdya yatnena prayti hi sukarmatm //MU_6,55.47// mokd te na myanti jvn cakurdaya / unmajjanti nimajjanti kevala deaklata //MU_6,55.48// cittvasya kalant tasya deho 'gra iva tihati / pactm bhvito 'satyo mahyaka ior iva //MU_6,55.49// mano buddhir ahakras tath tanmtrapacakam / iti puryaaka prokta deho 'sv tivhika //MU_6,55.50// amrta eva citttm khatvam asytipnat / vtatsya mahgulpho dehatsya sumerut //MU_6,55.51// dviravastha krameaia niravasthas tu muktibhk / suuptataikvasthsya ja kroktoday //MU_6,55.52// svapnatsyetarvasth dehapratyayalin / moka bhramathyam iti sthvarajagamai //MU_6,55.53// kadcid dhi suuptastha kadcit svapnasasthita / tivhikadeho 'ya sarvasyaivvatihate //MU_6,55.54// yad suuptabhvastho bhvidukhaprabodhana / tadkopalasamas tihaty anuditkti //MU_6,55.55// sthvardysv avasthsu kalpavkadasu ca / bhavaty ea suuptastho ghanamoha ilghana //MU_6,55.56// suuptatsya jaat svapno 'syeya tu sasti / ya prabodho 'sya s muktis taj jgrat s ca turyat //MU_6,55.57// jvaprabodho muktir hi s ceha dvividhocyate / ek jvanmuktateti dvitydehamuktat //MU_6,55.58// jvanmuktir hi turyatva turytta para tata / muktir jvaprabodho hi sa ca buddhiprayatnata //MU_6,55.59// jnapramo jvo 'ntar yaj jnti hi tanmaya / jntu japtim evto bhavaty u sa tanmaya //MU_6,55.60// payatmam aya jvas sudrgha svapnavibhramam / mithyodita svahdaye svaccha eva ilkte //MU_6,55.61// jvor antar asty asya na kicic citkal vin / tm evnyatay payan mudhaiva pariocati //MU_6,55.62// jvor antar asty asya na kicit paramd te / yatra tatra jagad dam aho myvijmbhitam //MU_6,55.63// sthlyanta kvathadambn yathnnn bhramodaya / jvn tath svntar mithy sasaraodaya //MU_6,55.64// bandho 'sya vsanvattva mokas syd vsankaya / vsanto 'sya sauupt svpn ca sphurati sthiti //MU_6,55.65// ghanavsanamoho 'ya suupttm jaas smta / tadantarbhvin svapnenvayambhvinnvita //MU_6,55.66// vsanveanidrlur jva payati vibhramam / yadsya vsannidr kyate budhyate tad //MU_6,55.67// vsanokt dyaratir dyatva ca na vidyate / hemnva kaakditva sarvtmany tman kvacit //MU_6,55.68// abodhd etad abhavad vilna cet prabodhata / tad vsyavsanys tu kayd udaya eva va //MU_6,55.69// ghana svavsanmoha kapayitv suuptaga / tanuvsanatm etya svapna payati sastim //MU_6,55.70// ghanavsanamoho 'ya jvas sthvaratdibhk / madhyasthavsanas tiryak puruas tanuvsana //MU_6,55.71// yadntar jvitentt bahir jv ghadaya / jvaikyd ubhayos satt grhyagrhakayos tata //MU_6,55.72// tmantm samlho bahir antar yad cit / tad grhyagrahaadhr mgateva soday //MU_6,55.73// neha santyajyate kicin neha kicana ghyate / bhyntarakalkra cidtmaika prakate //MU_6,55.74// trijagac ciccamatkras tv ala bhedavikalpanai / cetits sma citi cit bhydy anyan na vidmahe //MU_6,55.75// abdher yathmalam apstasamastabheda svdv accham eva sakala dravam ekauddham / sarva tathedam apahastitabhedajtam dya para padam anmayam eva buddham //MU_6,55.76// indriyrthopalambhavicro nma sarga apacas sarga vasiha: yo jvasyoditas svapno nnkalanakomala / tam ima viddhi sasra na satya npy asanmayam //MU_6,56.1// na pusa iva jvasya svapnas sambhavati kvacit / tenaite jgat bhv jgratsvapnaikattra hi //MU_6,56.2// jvasvapnam ida drgha kipra ca pratibhsate / asatyam apy avastutvd viddhi vedyavid vara //MU_6,56.3// svapnt svapnntaram iva gacchanto jvajvak / asatyam eva payanti ghanasatyatay ciram //MU_6,56.4// aja jaat yt jye cjyatodit / asatye satyat jt jvnubhavamohata //MU_6,56.5// sthor apy antar akhila payantas trijagadbhramam / bhramanti svapnasambhrnt iha jvhiraya //MU_6,56.6// sarvagatvd anantasya svasya jvasya vai cite / yad bhvayanti cetanti tad evv eti satyatm //MU_6,56.7// puarkkagaditm asasagagati ubhm / ym ligya mahbho jvanmukto mahmuni //MU_6,56.8// po putro 'rjuno nma sukha jvitam tmana / kapayiyati nirdukha tath kapaya jvitam //MU_6,56.9// rma: bhaviyati kad brahmann arjuna punandana / kd ca haris tasya kathayiyaty asaktatm //MU_6,56.10// vasiha: asti sanmtram tmeti parikalpitanmakam / sthitam tmany andyante nabhasva mahnabha //MU_6,56.11// dyate vimale tasminn aya sasravibhrama / kaakdi yath hemni taragdi yathmbhasi //MU_6,56.12// caturdaavidh bhtajtaya prasphuranty alam / tasmin sasrajle 'smi jle akunayo yath //MU_6,56.13// tatra te yamacandrrkaakrdys sastikram / bhtapacakasasthn lokaplatvam gat //MU_6,56.14// ida puyam updeya heya ppam ida tv iti / tais svasakalpaghait vedena sthpit sthiti //MU_6,56.15// eva prauhi prayty vahanty ca cira ciram / acchinny vininy nadym iva jagatsthitau //MU_6,56.16// vaivasvato yamo nma lokapla pratpavn / marakitasattkaprajsayamane sthita //MU_6,56.17// tasydya yvad anagha pravhpatite nije / karmay acalasaka sthira cittam avasthitam //MU_6,56.18// bhagavn sa yama kicid vrata praticaturyugam / tathpi kurute bhtadalanotthghaakay //MU_6,56.19// kadcid aau vari daa dvdaa vpi ca / kadcit paca saptpi kadcit oapi v //MU_6,56.20// udsnavad sne tasmin niyamam sthite / na hinasti jagajjle mtyur bhtni knicit //MU_6,56.21// tena nrandhrabhtaugha nissacra mahtalam / bhavati prvi sved kujako maakair iva //MU_6,56.22// atha tni vicitri bhtni bahuyuktibhi / kapayanti sur rma bhuvo bhranivttaye //MU_6,56.23// eva yamasahasri vyavahraatni ca / samattny anantni bhtni ca jaganti ca //MU_6,56.24// vaivasvato 'dya tu yamo ya eva pitnyaka / anena tv adhun sdho parikeu keucit //MU_6,56.25// yugev aghavightya vari dvdatman / vratacaryeha kartavy drstakrrakarma //MU_6,56.26// teneyam urv nrandhr bhtair martair amtyubhi / dn praghanagulmeva bhrabhtair bhaviyati //MU_6,56.27// bhr bhraparibhtg hari araam eyati / knt dasyuparbht dn patim iva priyam //MU_6,56.28// harir dehadvayentha mahm avatariyati / devair akhilais srdha naranyakat gatai //MU_6,56.29// vasudevasutas tv eko vsudeva iti ruta / deho bhaviyati harer dvitya pavo 'rjuna //MU_6,56.30// yudhihira iti khyto dharmaputro bhaviyati / ambhodhimekhalbhpa po putras sa dharmavit //MU_6,56.31// duryodhana iti khytas tasya bhrt pitvyaja / bhaviyati dhadvandvo bhmo babhrur aher iva //MU_6,56.32// anyo'nya harator urv tayos sagrmallas / adakauhiyo hi ghaiyanty atra bha //MU_6,56.33// tatkayea vibhratva bhuvo viu kariyati / rghavrjunadehena bhadgvadhanvan //MU_6,56.34// vior arjunanmsau prkta bhvam sthita / harmarnvito deho naradharm bhaviyati //MU_6,56.35// sendvayagatn dv svajann maraonmukhn / vidam eyaty udyoga yuddhya na kariyati //MU_6,56.36// tam arjunbhidha deha prptakryaikasiddhaye / harir buddhena dehena bodhayiyati rghava //MU_6,56.37// bhagavn: tva mnueopahatntartm vidamohbhibhavd visaja / naas svam utsjya para praka tadtmatattva nanu rjasiha //MU_6,56.38// anantam avyaktam andimadhyam tmnam lokaya savidtman / savidvapus sphram alagnadoam ajo 'si nityo 'si nirmayo 'si //MU_6,56.39// na jyate mriyate v kadcin nya bhtv bhavit v na bhya / ajo nitya vato 'ya puro na hanyate hanyamne arre //MU_6,56.40// nryavatro nma sarga saptapacas sarga bhagavn: ya ena vetti hantra ya caina manyate hatam / ubhau tau na vijnto nya hanti na hanyate //MU_6,57.1// anantasyaikarpasya satas skmasya khd api / tmana parameasya ki katha kena hanyate //MU_6,57.2// nrjunas tva na hant tvam abhimnam ala tyaja / jarmaraanirmuktas svayam tmsi vata //MU_6,57.3// yasya nhakto bhvo yasya buddhir na lipyate / hatvpi sa iml lokn na hanti na nibadhyate //MU_6,57.4// yaiva sajyate savid antas saivnubhyate / aya so 'ham ida tan me ity atas savida tyaja //MU_6,57.5// anayaiva ca yukto 'smi nao 'smti ca bhrata / abhitas sukhadukhbhym avaa parikyase //MU_6,57.6// svtmai kriyamni guai karmi bhgaa / ahakravimhtm kartham iti manyate //MU_6,57.7// caku payatu kara ca otu tvak spatv iyam / rasan ca rasa ytu ko 'traiko 'ham iti sthita //MU_6,57.8// kalankarmanirate manasy api mahmate / na kacid atrham iti kleabhg ka eva te //MU_6,57.9// bahubhis samavyena yat kta tatra bhrata / eko 'bhimnadukhena hsyaiva hi ghyate //MU_6,57.10// kyena manas buddhy kevalair indriyair api / yogina karma kurvanti saga tyaktvtmasiddhaye //MU_6,57.11// ahantvaviacrena ye kyo na bhvita / kurvanto 'pi haranto 'pi ta ete nirvicik //MU_6,57.12// na kvacid rjate kyo mamatvmedhyadita / prjo 'py atibahujo 'pi dula iva mnava //MU_6,57.13// nirmamo nirahakras samadukhasukha kam / yas sa kryam akrya v kurvann api na lipyate //MU_6,57.14// ida ca te pusuta svakarma ktram uttamam / atikrram api reyas sukhyaivodayya ca //MU_6,57.15// api kutsitam apy antyam apy adharmamaya kam / reyase sva yath karma na tathehmtsava //MU_6,57.16// mrkhasypi svakarmaiva reyase kim u sanmate / matir galadahakr patitpi na lipyate //MU_6,57.17// yogastha kuru karmi saga tyaktv dhanajaya / nissagas tva yathprptakarmsi cen na badhyase //MU_6,57.18// ntabrahmavapur bhtv karma brahmamaya kuru / brahmrpitasamcro brahmaiva bhavasi kat //MU_6,57.19// varrpitasarvrtha vartm nirmaya / varas sarvabhttm bhava bhitabhtala //MU_6,57.20// sannyastasarvasakalpas sama ntaman muni / sannysayogayukttm kurvan muktamatir bhava //MU_6,57.21// arjuna: sagatygasya bhagavas tath brahmrpaasya ca / varrpaarpasya sannysasya ca sarvaga //MU_6,57.22// tath jnasya yogasya vibhga kda prabho / kramea kathayaitan me mahmohanivttidam //MU_6,57.23// bhagavn: sarvasakalpasantv ekntaghanavedanam / nakicidbhvankra yat tad brahma para vidu //MU_6,57.24// tadudyoga vidur jna yoga ca ktabuddhaya / brahma sarva jagad aha ceti brahmrpaa vidu //MU_6,57.25// antanya bahinya pahdayopamam / ntam kakoccha na nya na dat param //MU_6,57.26// tata ad yad utthnam ad anyatayodaye / sa jagatpratibhso 'yam ka iva nyat //MU_6,57.27// bhgo 'ham iti ko 'py ea pratyekam udita cite / koikoyaakalita ka ivaina prati graha //MU_6,57.28// vikalpabhede sphurite savitsramaytmani / vaicitryevicitre 'pi kim ekatrpi vo graha //MU_6,57.29// apthagbhta evaia pthagbhta iva sthita / pthag abdhir aparyanto nham ity avagacchati //MU_6,57.30// yathehha tathehsi ghadhsti markaa / kham ihaiva tathmbvdi kim ahant prati graha //MU_6,57.31// iti jnd vibhgasya yo dvaitasya parikaya / tygas sakalpajlnm asasagas sa kathyate //MU_6,57.32// samastakalpanjlasyevaraikatvabhvanam / galitadvaitanirbhsam etad evevarrpaam //MU_6,57.33// abhedavaato bhedo nmnaivai cidtmani / bodhtmkhilaabdrtha jagad eka na saaya //MU_6,57.34// aham jagad aha kham aha karma cpy aham / klo 'ham aham advaita dvaita cham aha jagat //MU_6,57.35// manman bhava madbhakto madyj m namaskuru / mm evaiyasi matvaivam tmna matparyaa //MU_6,57.36// arjuna: dve rpe tava devea para cparam eva ca / kda tat kad rpa tihmy ritya siddhaye //MU_6,57.37// bhagavn: smnya parama caiva dve rpe viddhi me 'nagha / pydiyukta smnya akhacakragaddharam //MU_6,57.38// para rpam andyanta yan mamaikam anmayam / brahmtmaparamtmdiabdair etad udryate //MU_6,57.39// yvad apratibuddhas tvam antmajatay sthita / tvac caturbhujkradevapjparo bhava //MU_6,57.40// tatkramt samprabuddhas tva tato jsyasi tat param / mama rpam andyanta yena bhyo na jyase //MU_6,57.41// yadi v vedyavijto bhavs tad arimardana / ta mamtmnam tmnam tmana cu saraya //MU_6,57.42// ida cham ida cham iti yat pravadmy aham / tad etad tmatattva tan muhur vyapadimy alam //MU_6,57.43// manye sdho prabuddho 'si pade virntavn asi / sakalpair avamukto 'si satyaiktmamayo bhava //MU_6,57.44// sarvabhtastham tmna sarvabhtni ctmani / paya tva yogayukttm sarvatra samadarana //MU_6,57.45// sarvabhtastham tmna yo bhajaty aikyam sthita / sarvath vartamno 'pi na sa bhyo 'bhijyate //MU_6,57.46// ekatva sarvaabdrtha ekaabdrtha tmat / tmpi ca na san nsad gato yasyu tat sa sat //MU_6,57.47// trailokyacetasm antar loko ya prakaja / anubhtim uprhas so 'yam tmeti nicaya //MU_6,57.48// trailokyapayasm antar yo rasnubhavas sthita / gavynm abdhijn ca so 'yam tmsmi bhrata //MU_6,57.49// antas sarvaarr yas skmo 'nubhavas sa ca / mukto 'nubhavanyena so 'yam tmsmi sarvaga //MU_6,57.50// samagrapayasm antar yath ghtam avasthitam / tath sarvapadrthn dehn ca sthita para //MU_6,57.51// sarvmbhonidhiratnn sabhybhyantare yath / tejas tathsmi dehnm asasthita iva sthita //MU_6,57.52// yath kumbhasahasr sabhybhyantare nabha / jagattrayaarr tathtmham avasthita //MU_6,57.53// muktphalaataughn tantu protavapur yath / tathha dehalak sthita tmsmy alakita //MU_6,57.54// brahmdau taparyante padrthanikurumbake / sattsmnyam etad yat tam tmnam aja vidu //MU_6,57.55// tad atsphuritkra brahma brahmaiva tihati / ahantdi jagattdi kramea bhramakri //MU_6,57.56// tmaiveda jagadrpa hanyate hanti ctra kim / ubhubhair jagaddukhai kim asyrjuna lipyate //MU_6,57.57// pratibimbev ivdara sama skivad sthitam / nayatsu na vinayanta ya payati sa payati //MU_6,57.58// ida cham ida cham itda kathyate may / evam tmsi sarvtm mm eva viddhi pava //MU_6,57.59// ims sarv pravartante sargapralayavikriy / tmatanto cito 'ntassth payasspand ivmbudhau //MU_6,57.60// yathopalatva ailn drutva ca mahruhm / tarag jalatva ca padrthn tathtmat //MU_6,57.61// sarvabhtastham tmna sarvabhtni ctmani / ya payati tathtmnam akartra sa payati //MU_6,57.62// nnkravikreu tarageu yath paya / kaakdiu v hema bhtev tm tathrjuna //MU_6,57.63// nntaragavndni yath lolni vrii / kaakdni v hemni tath bhtni ctmani //MU_6,57.64// padrthajta bhtdi bhad brahma ca bhrata / ekam evkhila viddhi pthakstha na mang api //MU_6,57.65// ki tadbhvavikr gamyam asti jagattraye / kva te vpi jagat ki v ki mudh parimuhyasi //MU_6,57.66// iti rutvvagamyntar bhvayitv sunicitam / jvanmukt carantha santas samarasay //MU_6,57.67// nirmnamoh jtasagado adhytmavidy vinivttakm / dvandvair vimukts sukhadukhasajair gacchanty amh padam avyaya tat //MU_6,57.68// arjunopadeo nma sarga aapacas sarga bhagavn: bhya eva mahbho u me parama vaca / yat te 'ha pryamya vakymi hitakmyay //MU_6,58.1// mtrspars tu kaunteya toasukhadukhad / gampyino 'nitys ts titikasva bhrata //MU_6,58.2// te tu naiktmana cnye kvto dukha kva v sukham / andyante 'navayave kuta praakhaane //MU_6,58.3// sasthit sparamtrkhy kalsmin paramtmani / anante 'sannivedau hemnva kaakdit //MU_6,58.4// ya hi na vyathayanty ete mtrspar bhramtmak / samadukhasukho dhras so 'mtatvya kalpate //MU_6,58.5// sarvatvd tmanas tv ete bhss sasthit iva / asadrps tv asadrpa katha sohu na akyate //MU_6,58.6// mang api na vidyete sukhadukhe asarvage / sarvatvd tmatattvasya satt katham ivnayo //MU_6,58.7// nsato vidyate bhvo nbhvo vidyate sata / nsty eva sukhadukhdi paramtmsti sarvaga //MU_6,58.8// sattvsattvamat tyaktvaivaitayor jagadtmano / tyaktv nakicin madhya ca ee baddhapado bhava //MU_6,58.9// na hyati sukhentm dukhair glyati nrjuna / dadvac cetantmpi arrntargato 'pi san //MU_6,58.10// jaa cittdi dukhasya bhjana dehat gatam / na caitasmin kate ke kicid evtmana katam //MU_6,58.11// jaa dehdi dukhder yad ida bhoktr iti sthitam / tan mybhramam evga viddhy abodhavaotthitam //MU_6,58.12// na kicid eva dehdi na ca dukhdi vidyate / tmano yat pthagbhta ki kento 'nubhyate //MU_6,58.13// yad ida kathaymy atra tenai te vinayati / bhrntir duravabodhotth samyagbodhena bhrata //MU_6,58.14// yath rajjvm ahibhaya bodhn nayaty abodhajam / tath dehdi dukhdi bodhn nayaty abodhajam //MU_6,58.15// vivag vivam aja brahma na nayati na jyate / iti satya para viddhi bodha parama ea sa //MU_6,58.16// brahmravataragas tva kicid bhtv vilyase / brahmvarte sphurasy adya brahmaivsi nirmayam //MU_6,58.17// jagat kla kriy deas tvam aha sainik iti / brahmay eva parispando ntra stas sadasatkramau //MU_6,58.18// jahi mna mada oka bhayam ry sukhsukhe / dvaitam etad asadrpam ekas sadrpavn bhava //MU_6,58.19// purukauhin tva kayenubhavtman / brahma bhita yuddha brahma brahmamaya kuru //MU_6,58.20// asavidan sukha dukha lbhlbhau jayjayau / yuddhabrahmaikat gaccha brahmdistambha bhrata //MU_6,58.21// lbhlbhasamo bhtv bhtv nna nakicana / jao vta iva spand prasta kryam cara //MU_6,58.22// yat karoi yad ansi yaj juhoi dadsi yat / yat kariyasi kaunteya tad tmeti sthiro bhava //MU_6,58.23// yanmayo yo bhavaty antas sa tad pnoty asaayam / brahmasatyam avptu tva brahmasatyamayo bhava //MU_6,58.24// anapekya phala brahma bhtv brahmeti bhvitam / kriyate kevala karma brahmajena yathgatam //MU_6,58.25// karmay akarma ya payaty akarmai ca karma ya / sa buddhimn manuyeu sa coktas sarvakarmakt //MU_6,58.26// m karmaphalahetur bhr m te sago 'stv akarmai / yogastha kuru karmi saga tyaktv dhanajaya //MU_6,58.27// karmsaktim anritya tath nritya mhatm / naikarmyam apy anritya samas tiha yathsthitam //MU_6,58.28// tyaktv karmaphalsaga nityatpto nirraya / karmay abhipravtto 'pi naiva kicit karoti sa //MU_6,58.29// saktim hu karttvam akartur api tad bhavet / maurkhye sthite hi manasi tasmn maurkhya parityajet //MU_6,58.30// para tajjatvam ritya nirsakter mahtmana / sarvakarmaratasypi karttodeti na kvacit //MU_6,58.31// akarttvd abhokttvam abhokttvt samaikat / samaikatvd anantatva tato brahmatvam tatam //MU_6,58.32// nntm alam utsjya paramtmaikat gata / kurvan kryam akrya ca naiva kart tvam arjuna //MU_6,58.33// yasya sarve samrambh kmasakalpavarjit / jngnidagdhakarma tam hu paita budh //MU_6,58.34// samas somyas sthiras svastha ntas sarvrthanisspha / yas tihati sa suvyagro 'py alam avyagrat gata //MU_6,58.35// nirdvandvo nityasattvastho niryogakema tmavn / yathprptnuvart ca bhava bhitabhtala //MU_6,58.36// karmendriyi sayamya ya ste manas smaran / indriyrthn vimhtm mithycras sa ucyate //MU_6,58.37// yas tv indriyi manas niyamyrabhate 'rjuna / karmendriyai karmayogam asaktas sa viiyate //MU_6,58.38// pryama tv acalapratiha samudram pa pravianti yadvat / tadvat km ya pravianti sarve sa ntim pnoti na kmakm //MU_6,58.39// arjunopkhyna tmajnopadeo nma sarga ekonaaitamas sarga bhagavn: na kuryd bhogasantyga na kuryd bhogabhvanam / sthtavya susamenaiva yathprptnuvartin //MU_6,59.1// antmany tmat dehe m bhvaya bhavtmani / tmany evtmat satye bhvaybhvarpii //MU_6,59.2// dehane mahbho na kicid api nayati / tmane hi nas syn na ctm nayati kvacit //MU_6,59.3// avinam andyantam tmnam ajara vidu / nayaty tmeti durbodho m tavstv atidukhada //MU_6,59.4// na kadcana nayanti vidittmna uttam / nayanty avidittmno hy antmany tmamnina //MU_6,59.5// arjuna: eva cet taj jaganntha mhnm api mnada / dehane samutpanne manye naa na kicana //MU_6,59.6// bhagavn: evam eva mahbho na kicin nayati kvacit / tmaivsty avintm ki tasya kva vinayati //MU_6,59.7// ida naam ida yuktam iti mohd bhramd te / anyat tath na paymi vandhystrtanaya yath //MU_6,59.8// nsato vidyate bhvo nbhvo vidyate sata / ubhayor api do 'ntas tv anayos tattvadaribhi //MU_6,59.9// avini tu tad viddhi yena sarvam ida tatam / vinam avyayasysya na kacit kartum arhati //MU_6,59.10// antavanta ime deh nityasyokt arria / anino 'prameyasya tasmd yudhyasva bhrata //MU_6,59.11// tmaivaiko 'sti na dvitvam asatas sambhava kuta / avinas tv ananto 'sau sato no na vidyate //MU_6,59.12// dvaitaikatvaparityge yac cheam avaiyate / nta sadasator madhya tad astha para padam //MU_6,59.13// arjuna: tan mto 'smti bhagavan kirheha n sthiti / katha sthitau v lokn tau svarganarakau prabho //MU_6,59.14// bhagavn: bhmir po 'nalo vyu kha mano buddhir eva ca / etattanmtrajttm jvo deheu tihati //MU_6,59.15// sa kyate vsanay rajjveva paupotaka / sa tihati arrnta pajare vihago yath //MU_6,59.16// sa klavaato dehj jarjaratvam upgatt / vsanvaato yti vkapard raso yath //MU_6,59.17// rotra cakus sparana ca rasana ghram eva ca / ghtvaitni sayti vyur gandhn ivayt //MU_6,59.18// vsanvattvam evsya deho netarayuktija / kyate vsantyge ke bhavati tat padam //MU_6,59.19// vsanvn pur puo bhtv bhrmyati yoniu / jvo bhramabharkro mypuruako yath //MU_6,59.20// akasvabhvn akhil arrd vsanvaa / jvo ghtv sayti pupd gandhn ivnila //MU_6,59.21// deho nisspandatm eti jve kaunteya nirgate / nisspandvayavbhoga ntavta iva druma //MU_6,59.22// acea chedabheddidoair yty adyatm / mta ity ucyate loke deho vigatajvita //MU_6,59.23// sa jva pramrti khe yatra yatrvatihate / tatra svavsanbhyst payaty kram tatam //MU_6,59.24// aya deho hi jvena tv asann evvalokita / asya ne 'nyam apy eva payaty evu svapnavat //MU_6,59.25// yathaiva payaty krs te ns tathaiva sa / disarge bhvanay kilaiva savibhvita //MU_6,59.26// jhagity udbhavakle tu yad yath dyate pura / nirva tad evsy avinbhvisavida //MU_6,59.27// prktana vsanjla pururthena jyate / yatnendyatanenu yatana hyastana yath //MU_6,59.28// ya eva pururthena do balavat kat / prvottaranimeas sa eva jayati sphuam //MU_6,59.29// api sphuati vidhyae vti v pralaynile / paurua hi yathstram atas tyjya na dhmat //MU_6,59.30// narakasvargasargdi vsanvaato 'bhita / prapayati cirbhyasta jvo jarahamohadh //MU_6,59.31// arjuna: narakasvargasargdisambhrameu jagatpate / kim asya kraa brhi jvasya janitasthite //MU_6,59.32// bhagavn: vsantmnam ena tva jva viddhi arrakam / svavsantmikaivsya satt sastikraam //MU_6,59.33// dhriyate sastis tvad yvat sphurati vsan / svapnopamn teneha reyase vsankaya //MU_6,59.34// arjuna: cirbhysavat prauh sasrabhramakri / kimutth devadevea vsan kyate katham //MU_6,59.35// bhagavn: maurkhyamohasamucchryd antmany tmabhvant / ajnd tmanas sdho sattm yti vsan //MU_6,59.36// bhvittmsi kaunteya satya vijtavn asi / aya so 'ha jan ete mameti tyaja vsan //MU_6,59.37// vsanvilaye jvo vilno bhavati svayam / yo hi yatsattayocchnas tannt sa vilyate //MU_6,59.38// dehe vilayam yte deaklnyatkte / ko 'sau bhjanatm eti janmano maraasya ca //MU_6,59.39// svaya kalpitasakalpam tmarpa yad bilam / tad eva vsankra jva viddhi mahmate //MU_6,59.40// anyattam asakalpam tmarpa yad avyayam / prabodhd vsanmukta ta moka viddhi bhrata //MU_6,59.41// jvann eva mahbho tattva prekya yathsthitam / vsanvgurmukto mukta ity abhidhyate //MU_6,59.42// yo na nirvsano nna sarvadharmaparo 'pi sa / sarvajo 'py abhito baddha pajarastho yath khaga //MU_6,59.43// durdaranasya gagane ikhipichikeva skmpi visphurati yasya na vsannta / muktas sa eva bhavatha hi vsanaiva bandho 'naghasya nanu tatkaya eva moka //MU_6,59.44// arjunopkhyne jvatvanirayo nma sarga aitamas sarga bhagavn: iti nirvsanatvena jvanmuktataytmani / antatalatm etya bandhudukham ala tyaja //MU_6,60.1// jarmaraaniaka kaviadaya / tyakteniasakalpo vtargo bhavnagha //MU_6,60.2// pravhpatita kryam ida kicid yathgatam / kuru kryam akrpaya na kicid iha nayati //MU_6,60.3// pravhpatita karma svam eva kriyate hi yat / jvanmuktasvabhvo 'sv ajvanmuktatnyath //MU_6,60.4// ida karma tyajmdam raymty anirmalam / mhasya manaso rpa jamanas tu samasthiti //MU_6,60.5// pravhpatita krya kurvanta ntacetasa / jvanmukts suuptasths sphuranty ardhaprabuddhavat //MU_6,60.6// sthir sahtim ynti krmgnva sarvaa / indriyndriyrthebhyo hdi jasya svabhvata //MU_6,60.7// cinmtre vitate tantau dhe srag iva sasthitam / sadasadgrathita viva vivge vivakarmai //MU_6,60.8// prasrite prasarati tv antardhi yti savte / vicitraracanjlam ananyac cidvitnake //MU_6,60.9// ananyad apy anyad iva svgarpam anagavat / citra vitnaka iva sthita jagad ida citi //MU_6,60.10// yathaivracita citra sthita citrakdhite / tath jtam ajta ca viva sasthitam tmani //MU_6,60.11// yath sphurati kartavya citra citrakta citi / vivtmani tath viva klatrayamayodayam //MU_6,60.12// abhitti trijagaccitra kurute cittacitrakt / vyomni vyomtmakam api prasphua vttivartibhi //MU_6,60.13// cittacitrakaredau citra citra vitnitam / pacd bhitti kt vyomarp csv aho bhrama //MU_6,60.14// aprvaivtimyeya kila yatra khakuyayo / na mang api bhedo 'sti sphuam apy upalabdhayo //MU_6,60.15// im y upalakyante bhittaya cittacitraj / vyomna nyatay viddhi ts tmarasalocana //MU_6,60.16// kaena cetasi yath bhto lokakayodayau / khtm jagat tathaiveda sabhybhyantara nabha //MU_6,60.17// cirantanamanorjyamtre 'smin kila satyat / katham lokite 'pi syt satya nsty eva vibhrame //MU_6,60.18// bhramelokitas satyam lokena vilyate / dyamnam api kma aradvbhram ambare //MU_6,60.19// cittacitrakta citte sasthit citraputrik / bhittyabhvd andhr bahis tribhuvandik //MU_6,60.20// naits santi na csi tva ki kena parirudhyate / rodhyarodhakasammoha tyaktv khavimalo bhava //MU_6,60.21// pravttir eva k vyomna pravtti caiva khtmik / ata klakriykuyakaldi vimala nabha //MU_6,60.22// cittasastha yath citra sadrpam api khtmakam / vyomna nyatama viddhi tathedam akhila jagat //MU_6,60.23// cittabhittau kta citra yac ciccitrakarea tat / sarva nyatay vyomno mang api na bhidyate //MU_6,60.24// yath prakacata citte jagannirmasakayau / kaenaiva tathaivemau bahissthv iti viddhi he //MU_6,60.25// dyakaamanorjye nnbhuvananmani / kaabhvini mohena kalpat parikalpit //MU_6,60.26// asad eva manorjya kartu akta yath mana / kaasya kalpkarae tathaiva balavan mana //MU_6,60.27// kaa kalpkaroty etat tathlpa kurute bahu / asat sat kurute kipram itya bhrntir utthit //MU_6,60.28// kaam dimanorjya pratibhta svabhvata / yad vicitrtma tad ida jagajjlam iti sthitam //MU_6,60.29// sargo nirvanihatvn nimeam ayam utthita / pratibhmtrato 'traiva kalpit vajrasrat //MU_6,60.30// cittacitrakta citstha jagaccitra kacat sthitam / akuyam apy araghyam ida sphram ivgrata //MU_6,60.31// aho nu citra nirbhitti citram ujjvalam utthitam / surajana jagad iti sthita divilobhanam //MU_6,60.32// nntamomalekha nntejo'arajanam / nnkalakvayava nnrgnurajitam //MU_6,60.33// nndivilshya nnnubhavalocanam / nnbhrakograracana nnkrgrapacimam //MU_6,60.34// vyomanlasaraphullatrcandrrkapakajam / vicitraracanodyuktameghlpattramajari //MU_6,60.35// svakohakbhilikhitasursuranputrikam / paramlokamakkoladhavalkakuyakam //MU_6,60.36// ka eva racit pratibhaikarag mugdh jagattrayamanoharaputrikeyam / cinmtravaktraparirajitasarvalok llkul capalacittakacitrakartr //MU_6,60.37// hemcalgalatik ghanakeap candrrkalocanaviclanadalok / dharmrthakmatrikayantritastravastr ptlatlacaraonnatabhnitamb //MU_6,60.38// brahmendrarudraharibhucatuayogr satyntonnatakuc kakubagayai / abdhyantraveitamahtalapadmaphapattrktcalamahbhuvanodar ca //MU_6,60.39// rtryandhakracapalabhrurahassmitoccais trkarlapulak grahadantapakti / cacaccaturdaavidhkulabhtajtarom dhvanatpralayavridakambupg //MU_6,60.40// jvnvit gagana eva kt vicitr vyomtmikciravilakaacitrakartr / cittena citraparikarmavid trilok nnvilsavalit varaputriketi //MU_6,60.41// jagaccitravarana nma sarga ekaaitamas sarga bhagavn: ida viddhi mahcaryam arjuneha hi yat kila / prva sajyate citra pacd bhittir udeti hi //MU_6,61.1// abhittv utthite citre dyate bhittir tat / aho nu citr myeya magna tumbu il plut //MU_6,61.2// cittasthacitrasade vyomtmani jagattraye / vyomtmanas te kim iyam ahant vyomatodit //MU_6,61.3// sargavyoma kta vyomn vyomni vyoma vilyate / bhujyate vyomani vyoma vyoma vyomani ctatam //MU_6,61.4// veita vsanrajjv drghasastidma yat / vsanodveanenaiva tad ihodveyate 'rjuna //MU_6,61.5// pratibimba yathdare tatheda brahmai svayam / agamya chedabhedder dhrnanyatvat //MU_6,61.6// ananyac chedabheddi brahmai brahma cmbaram / ki katha kasya kenaitac chidyate v kva bhidyate //MU_6,61.7// brahmat brahmatpre jale jalam iva sphurat / sthit samasam vyoma nirmal ntam tmani //MU_6,61.8// vsyavsakabhvo 'to mang api na bhidyate / tenehvsanbhvo bodht sampanna eva te //MU_6,61.9// yo na nirvsano nna sarvadharmaparo 'pi sa / sarvajo 'py atibaddhtm tapasvy api sa rgavn //MU_6,61.10// yasysti vsanbjam atyalpa citibhmigam / bhat sajyate tasya punas sastiknanam //MU_6,61.11// abhysd dhdi rhena satyasambodhavahnin / nirdagdha vsanbja na bhya parirohati //MU_6,61.12// dagdha tu vsanbja na nimajjati vastuu / sukhadukhdiu svaccha tumbpattram ivmbhasi //MU_6,61.13// nttm vigatabhavmayo 'si jto nirvo dalitamahmanovimoha / samyagja rutam avagamya pvana tat tihtmavyavahtir ekantarpa //MU_6,61.14// arjunavirntir nma sarga dviaitamas sarga arjuna: nao mohas smtir labdh tvatprasdn maycyuta / sthito 'smi gatasandeha kariye vacana tava //MU_6,62.1// bhagavn: vttayo yadi bodhena sant hdaye sphuam / tac citta ntam evu viddhi sattvam upgatam //MU_6,62.2// atra tac cetyarahita pratyakcetananmakam / vastu ia vinirmukta yat sarva sarvata ca yat //MU_6,62.3// na kecana prabdhante tat pada jagaddhaya / bhtald gaganona vihagamam ivotava //MU_6,62.4// pratyakcetanam bhsa uddha sakalpavarjitam / agamyam enam tmna viddhi duadm iha //MU_6,62.5// sarvttapadasthasya cit uddhasya vsan / na aknoti pada drau janadir aher iva //MU_6,62.6// yatprptau sarva eveme k ghaapadaya / vark vsan tatra ki karoti pare pade //MU_6,62.7// yathnalagiri prpya himaleo vilyate / uddham sdya cittattvam avidy lyate tath //MU_6,62.8// kva vark rajastucch vsan bhogabandhan / kvpritajagajjla cittattvavipulnila //MU_6,62.9// tvat sphuraty avidyeya nnkravikri / yvan na samparijta uddhas svtmyam tman //MU_6,62.10// sarv dyada k uddhataivodittat / nabhasva pade tasmin svtmany akhilaprae //MU_6,62.11// samagrkrarpa tat samagrkravarjitam / vgatta para vastu kena nmopamyate //MU_6,62.12// viayaviavicikm atas tva nipuam ahasthitivsanm apsya / abhimataparihrayatnayukty bhava virujo bhuvanaikanthamrti //MU_6,62.13// vasiha: iti gaditavati trilokanthe kaam iva maunam avasthite purastt / atha madhupa ivsitbjaae vacanam upaiyati tatra puputra //MU_6,62.14// arjuna: parigalitasamastaokabhv param udaya bhagavan matir gateyam / mama tava vacanena lokabhartur dinapatin paribodhitbjinva //MU_6,62.15// vasiha: ity uktvotthya gvadhanv sa harisrathi / arjuno gatasandeho raall kariyati //MU_6,62.16// kariyati katagajavjisrathidrutadravadrudhiramahnad bhuvam / arotkaraprasaramaybhramaaltirohitadyumaivilocan divam //MU_6,62.17// arjunavirntir nma sarga arjunopkhyna samptam triaitamas sarga vasiha: et dim avaabhya rghavghavightinm / tiha nissagasannysabrahmrpaamaytmikm //MU_6,63.1// yasmin sarva yatas sarva yas sarva sarvata ca ya / ya ca sarvamayo nitya tmna viddhi ta param //MU_6,63.2// drastham apy adrastha sarvaga tva svam eva ca / tatsthas tattm avpnoi tad evsy astasaayam //MU_6,63.3// yat savedyavinirmukta savedanam aninditam / cetyamuktacidbhsa tad viddhi parama padam //MU_6,63.4// s part param kh s d dg anuttam / sa mahimn ca mahim gur sa gurur guru //MU_6,63.5// sa tm tac ca vijna tac chnya brahma tat param / tac chreyas sa iva ntas s vidyparam sthiti //MU_6,63.6// yo 'yam antacetantm sarvnubhavarpaka / yatra svadante sarvi dravyi svtmasattay //MU_6,63.7// sa jagattilatailtm sa jagadghadpaka / sa jagatpdaparasas sa jagatpauplaka //MU_6,63.8// sa tantur bhtamuktn pariprotahdambara / sa bhtamaricaughn param tiktattat //MU_6,63.9// sa padrthe padrthatva sa tucchatvam avastuna / sa sato vastunas sattvam asattvam asata ca sa //MU_6,63.10// jagadghakriybhopaskar sa dpaka / candrrkatraktejas teneda prakaktam //MU_6,63.11// sarva prastam etasmc cetant paramtmana / svasavittivicrea svayam tmaia labhyate //MU_6,63.12// sarva eva jagadbhv avicraacrava / avidyamnasadbhv vicraviarrava //MU_6,63.13// aham dau jagajjle mithybhramabhartmani / ko bhtv kvnubadhnmi dhti katham avstavm //MU_6,63.14// dimadhyntamananasakalpakalansv aham / brahmkam andyanta keveyatt mamtmana //MU_6,63.15// itinicayavn yo 'ntas samavyavahtir bahi / udaystamayonmuktas sthito 'nantas sa sarvad //MU_6,63.16// nstam eti na codeti smya samam avasthitam / yasya khasyeva nyatva sa mahtmeha sadvapu //MU_6,63.17// bhvdvaitapadrhas suuptaparay dhiy / vyavahry api htkobha naity daranaro yath //MU_6,63.18// darapuruasyeva vyavahravato 'pi ca / na yasya hdayollekho mang api sa muktibhk //MU_6,63.19// avibhgamatv eva jamaau pratibimbati / cite paramavaimalyd vyavahro yathgata //MU_6,63.20// ciccamatktir eveya jagad ity avabhsate / nehsty aikya na ca dvitvam upadeo 'pi tanmaya //MU_6,63.21// vcyavcakaiyehgurvkhyais svacamatktai / tmantmani ntaiva cic camatkurute citi //MU_6,63.22// citpraspando hi sasras tadaspanda para padam / citspandaamaneneya parimyati sasti //MU_6,63.23// mahciter naarthabhvo yo 'bhvanakaya / asann iva svabhvena sa citspanda udhta //MU_6,63.24// nyatvam ajaa yat tat param hu citer vapu / naarthbhvan ytra sastis snubhyate //MU_6,63.25// abhvanmtralay s ca nissrarpi / kevala kevalbhvas svas sadrpo 'vaiyate //MU_6,63.26// citspanda eva sasracakrapravahaa vidu / mtmnaprameydi kaakdva hemani //MU_6,63.27// pthag asti na ca spanda citer yas sastir bhavet / cittvam eva cites spandas tadabodho hi sasti //MU_6,63.28// abodhamtra citspanda kaakatvam ivotthitam / bodhamtravilne 'smi uddha ciddhema iyate //MU_6,63.29// satyvabodhamtrea kyate bhogabhvan / bhogbhvanam eveha parama jatvalakaam //MU_6,63.30// ime 'nabhimats sarve jasya bhogs svabhvata / bhavanti ko 'titpto hi duranna kila vchati //MU_6,63.31// etad eva para viddhi jatvasya paralakaam / svabhvenaiva bhogn yat kilnabhivchanam //MU_6,63.32// cid aspandaiva sarvtmarpiy astti nicaya / yo 'nta prarhas svbhysj jatvaabdena sa smta //MU_6,63.33// yo na bhukte bhujyamnn api bhogn abuddhimn / loknurodhasiddhyartha sa hanti laguair nabha //MU_6,63.34// vinktrimay yukty na siddhir adhigamyate / kvacid tmani loke v svgvadalanair api //MU_6,63.35// cic cetyacaityakoisth tvat payati vibhramam / iya yvad abodhtm spandate spandarpi //MU_6,63.36// samyagbodhodaye tv asys spandspandadakram / kvpi yntva santadpavat sbhidhnak //MU_6,63.37// cita prakarpy dpikys svabhvata / spandspandamay neha kathaivsti mang api //MU_6,63.38// yad aspandasya maruto na san nsan na madhyagam / rpa tad eva savittispandat praamocit //MU_6,63.39// abhinno 'sy cites spanda uddhacitsrarpadht / na bandhya na mokya sthita tmani kevalam //MU_6,63.40// cic cen naarthasavitti nirveva na vindate / tad bandhamokapakder nmpi hi na vidyate //MU_6,63.41// moko 'stv ity eva bandho 'ntapratkayakraa / mstv itty api bandhas te reyase 'vedana param //MU_6,63.42// yad anbhsam ajaa tad viddhi parama padam / citas svarpasasthnam acetyonmukhattmakam //MU_6,63.43// yas sakalpanaabdrtharpas spando mahcite / bandhamokdikrho 'sau prekyama pramyati //MU_6,63.44// prekad eva sante tv ahambhve nirspade / na vidma kena ki kasya badhyate vtha mucyate //MU_6,63.45// sakalpa eva ca citer buddha ced avibhgavn / tad asakalpam aspanda sarva jtam avritam //MU_6,63.46// spande 'spandatayaivtte tanmayatvt sad cit / saka eva sasro nisspande cidghane sthite //MU_6,63.47// citteja eva citspanda iti buddhe nirantaram / vyatirikta citas spando na kacid avaiyate //MU_6,63.48// asmin dyamaye drghasvapne svapnntara vrajan / na jo moham updatte sarvagatvt svasavida //MU_6,63.49// yatrodeti prasabham ania sarvasavittisatt yasminn ete sakalakalankraak laganti / utpadyante svadanasubhaga yatra sarvopalambh dhynenaina tam avagamaya pratyagtmnam anta //MU_6,63.50// pratyagtmvabodhana nma sarga catuaitamas sarga vasiha: enam hu para tattva viddhy ena parama padam / vedmy enam ekam evham ea evsti netara //MU_6,64.1// ya ea pratyagtmntas sarvasattaikadarpaa / etasmd idam utpanna jagad bjd iva druma //MU_6,64.2// buddhyahakracittdi varjayitv jatmakam / yatrnubhavitntas te tad viddhi parama padam //MU_6,64.3// uddhnubhavamtra yan manobuddhydivarjitam / mahcidabhidha puya tad etat parama padam //MU_6,64.4// tatsth ete mahrp brahmaviuhardaya / vibhtibhis sphuranty uccair jans tuanp iva //MU_6,64.5// kagamandybhi krbhi kryate ciram / tatsthenaiva janeneha svarge svargaukas yath //MU_6,64.6// tat prpya nga mriyate tat prpyga na ocyate / tat prpya kyate nga tat prpyga na badhyate //MU_6,64.7// apraparamkarpia paramtmana / sattsmnyarpa cen mang api vibhvyate //MU_6,64.8// tat tannimeamtrea jantur muktaman muni / kurvan sasrakarmi na bhya paritapyate //MU_6,64.9// rma: mano buddhir ahakra iti yatra kaya gatam / sattsmnyam bhna ki tat kdam ucyate //MU_6,64.10// vasiha: yad brahma sarvadehastha bhukte pibati valgati / datte vinihanty atti savitsavedyavarjitam //MU_6,64.11// tat sarvagatam dyantarahita sthitam rjitam / sattsmnyam akhila vastutattvam ihocyate //MU_6,64.12// tat sthita khatay vyomni abde abdatay sthitam / spare sthita sparatay tvaci tat tvaktay sthitam //MU_6,64.13// rase lna rasatay rasany ca tattay / rpe rpatay da netre lna ca dktay //MU_6,64.14// ghre ghratay da gandhe gandhatayoditam / pua kyatay kye bhmv api ca bhtay //MU_6,64.15// payastay ca payasi vyau vyutay sthitam / tejastay tejasi ca buddhau buddhitay gatam //MU_6,64.16// manastay manasy antar ahaktypy ahaktau / rha savidi savitty citi cittvena cotthitam //MU_6,64.17// vke vkatay lagna pae paatay sthitam / ghae ghaatay rha vae vaatay sthitam //MU_6,64.18// sthvare sthvaratvena jagamatvena jagame / patvena pe cetanatvena cetane //MU_6,64.19// amarev amaratvena naratvena nareu ca / tiryaktvena ca tiryaku krimitvena krimisthitau //MU_6,64.20// klakrame klatay tv tutaynay / tuikaanimedau sasthitas tattay vibhu //MU_6,64.21// ukle uklatay jta ke katay sthitam / kriysu spandarpea niyatau niyamena ca //MU_6,64.22// sasthitas sasthitau sthity ne natay sthita / utpattirpeotpattv sthita paramevara //MU_6,64.23// blye blyena virnto yauvane yauvanena ca / jaras ca jarrpe marae maraena ca //MU_6,64.24// iti sarvapadrthnm abhinna paramevara / kallolakarormm abdhv iva payobhara //MU_6,64.25// nntai tv asatyai satyennena caiva hi / kalpit citsvabhvena vetla iun yath //MU_6,64.26// sarvatra sasthitimat vigatmayena vypta mayedam akhila vividhair vilsai / cidrpiaiva kalitkalittmaneti sarvopantamatir ssva sukha mahtman //MU_6,64.27// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_6,64.28// vibhtiyogopadeo nma sarga pacaaitamas sarga rma: yathsmka mune svapnapurapattanamaalam / tathaiva padmajdn yadi dehaparigraha //MU_6,65.1// tathaiveda ca sajta yadi sarvam asanmayam / tad asmka dhatara pratyaya katham utthita //MU_6,65.2// vasiha: asmatsargavad bhti prvasargaprajpati / svajvapratibhstm vidyate na tu vstava //MU_6,65.3// sarvagatvc cites sarva jvas sarvatra sasti / s csaty daranotth samyagdarananin //MU_6,65.4// svapnbha pratibhso 'sya ya ea svayam utthita / ahantpratyayaiktm sa evtidhas sthita //MU_6,65.5// svapne kaavinitva yath pus na dyate / sargasvapne tathaivaitad brahmapi na lakyate //MU_6,65.6// svapno 'grapuruasysya pratibhsa ca yo bhavet / rmsmaddisargtm bhavet tda eva sa //MU_6,65.7// yat svapnapuruj jta tat svapnapurutmakam / bhavatty anubhta hi yad bja tat phala yath //MU_6,65.8// asatyam eva tad viddhi yad asatyena sdhyate / asaty arthe samarthe 'pi na yukta bhvabandhanam //MU_6,65.9// asaty arthe samarthe 'pi satt bhvanasambhav / yatas tena parityjyam asadbhvanabhvanam //MU_6,65.10// dhapratyayinas svapnapurud yat samutthitam / bhavaty tmani sargdi dhapratyayam eva tat //MU_6,65.11// nimeamtram evya sargasvapnas sphuran sthita / tasmin nimea evsmatkalpat parikalpit //MU_6,65.12// sudrghasvapnaao 'ya yathodeti prajpate / sargdys sarvabhtn pratyekam udits tath //MU_6,65.13// cittattvasyaiva bhvena sargasvapnaparampar / sphuranty ambho dravatvena yathvartavivartanai //MU_6,65.14// yad svapntmikaiveya sargalakmr na vstav / ida sambhavatda no vety ata pralaya gatam //MU_6,65.15// yad yath yda da tat tdg vidyate tath / na hi paryanuyujyante svapnavibhramantaya //MU_6,65.16// na tad asti jagaty asmin yan na sambhavati bhrame / vicitrs triu lokeu dyante vastudaya //MU_6,65.17// jalamadhye jvalaty agnir yathbdhau vaavnala / nagary ambare santi yath vaimnikray //MU_6,65.18// ilsv abjni jyante hemdrv iva pdap / ekge sarvapupi santi kalpatarau yath //MU_6,65.19// il phalanti phalavad yath ratnagulucchak / ilnta prinas santi bhek iva ilntare //MU_6,65.20// dado vri niryti candrakntopald iva / nimeea ghao yti paat pavn iva //MU_6,65.21// svsattm api budhyante svapne svamaraa yath / adhogmi jala vyomni yate 'bhragata yath //MU_6,65.22// vitnam iva khe vri tihati svarnad yath / uyante ils sthl pakavanto 'drayo yath //MU_6,65.23// ilta prpyate sarva nanu cintmaer iva / cintitni phalanty u devodynntarev iva //MU_6,65.24// tny eva na phalanty u mokdnva rghava / acetano 'pi kurute karma yantrapumn iva //MU_6,65.25// evamdis tathnya ca vicitrrambhavibhrama / da ambaragandharvavilsair apy asambhava //MU_6,65.26// deaklakriydravyaratnaambarapaj / mayagandharvajanit anants satyasambhav //MU_6,65.27// asambhavas sambhavnm aphbhyupapadyate / sambhavsambhavasya siddhayas svapnavibhram //MU_6,65.28// na tad asti na yat satya na tad asti na yan m / sarva sarvea sarvatra svapne sargbhidhnake //MU_6,65.29// svapne nimagnadhr jantu payati sthirat yath / sargasvapne magnabuddhi payati sthirat tath //MU_6,65.30// bhramd bhramntara gacchan svapnt svapnntara vrajan / atisthirapratyayabhg iha jvo vimuhyati //MU_6,65.31// vabhrntara vabhraniptadot samprpnuvan mugdhamga prayti / moha yath ptamayaikarpa jvas tath sastiptamha //MU_6,65.32// jagatsvapnakathana nma sarga aaitamas sarga vasiha: atra rghava vakye 'ham itihsam ima u / yad vtta kasyacid bhiko kvacin mananalina //MU_6,66.1// st kacin mahbhikus samdhyabhysatatpara / nitya svavyavahrea kapayann akhila dinam //MU_6,66.2// samdhyabhysauddha tat tasya citta kaena yat / cintayaty u tadbhva gacchaty ambv iva vcitm //MU_6,66.3// kadcit sa samdhnavirato 'tihad ekadh / kacit sacintaym sa svsanastha kriykramam //MU_6,66.4// tasya cintayato jt pratibheyam atha svata / bhvaymy u llrtha smnyajanavttitm //MU_6,66.5// iti sacintya ceto 'sya sthita kicin narntaram / spandasasthnasantygamtrevartake 'mbv iva //MU_6,66.6// tena cittanaretha kta nmtmancchay / jvao 'smti sahas kkatlyavat sthitam //MU_6,66.7// jvao vijahrtha sa svapnapurua ciram / svapnanirmanagare kasmicit puravthiu //MU_6,66.8// tatra pna papau matto bhga padmarasa yath / ilayeva dha pias suvpa ghananidray //MU_6,66.9// svapne dadara vipratva phnuhnatuimat / pratibhmtrasampanna cittadentarptivat //MU_6,66.10// kadcit sa dvijarehas svharvypranihay / jagma ghan nidr bjatm iva pdapa //MU_6,66.11// so 'py apayat svaya svapne smantatvam athtmani / patkrathahastyavasenjaladamlitam //MU_6,66.12// sa smanta kthra kadcid ghananidray / suvpntarvyavahtir bjatym iva druma //MU_6,66.13// apayad rjat svapne kakubvalayamlinm / llit bhogapgena pupaughenartutm iva //MU_6,66.14// sa kadcin npas svasthas suvpstamitehita / purobhvinijcras sva kryam iva krae //MU_6,66.15// apayad tmani svapne surastrtvam aninditam / vka kesarasollso majartvam ivoditam //MU_6,66.16// s reme surasensu devodynasthalu ca / krmbhodhitarageu loleva harivallabh //MU_6,66.17// suvpa saikad bl mattodynalatghe / santasvamanasspanda gandhalekheva pakaje //MU_6,66.18// dadartmany atha svapne sasargavaatoditam / mgtvam tmani svairam vartatvam ivmbut //MU_6,66.19// s mg lolanayan kadcin nidrayht / svapne dadara valltva svbhysd rham tmani //MU_6,66.20// tiryaco 'pi prapayanti svapna cittasvabhvata / dnto 'tra ukvebhasajsmaraam akatam //MU_6,66.21// s babhva lat pupaphalapallavalin / vanadevvanodynalatghavilsin //MU_6,66.22// bjntassthkurkrarpayehdhirhay / spayad antassavitty sphua lavanam tmana //MU_6,66.23// kacit kla suuptasthakalay jaat ghanam / anubhya dadartha svtmna bhramara sthitam //MU_6,66.24// apado vijahrtha vane vanalatsv asau / padminu ca phullsu taruv iva vallabha //MU_6,66.25// bimbdhara vidalayan svdayan kausuma madhu / svapan kusumaayysu bhuktv vallvilsin //MU_6,66.26// sa babhva sarojiny vyasan bisanlavat / kvacid eva rati yti ceto jaamater api //MU_6,66.27// tm jagma nalin pariloayitu gaja / ramyavastukayyaiva mhn jmbhate mana //MU_6,66.28// nalinmathanenaiva sama tena sa apada / guavattntare rhir iva cratvam yayau //MU_6,66.29// bhramaro vralokd vralokabhvant / dadartmnam lolamattahastitayoditam //MU_6,66.30// ukasgaragambhre gaja khte papta ha / tamoghanaghane nye sasra iva jvaka //MU_6,66.31// babhva vallabho rjo mahn parabalntaka / sad madabalakvo ghrann iva nicara //MU_6,66.32// kadcid arinistriacchinnas so 'stam upyayau / viveksilatlnarpo jva ivtmani //MU_6,66.33// payan gajaghakumbhaman procchalitn aln / utkrman sa gajj jvo bhyo drgity abhd ali //MU_6,66.34// sevamno vanalat punar yt sa padminm / dustaro hi cirbhyso vsannm abodhata //MU_6,66.35// tatra hastikhurkrnty punar crat yayau / prvasthahasasavitty babhva kalahasaka //MU_6,66.36// sa hasa phullapadmsu sarasu cira caran / kadcid bahubhir hasais sagato virarja ha //MU_6,66.37// brahmahastmik savid aabdrthavat mank / tatra pusphora tasynta prgjarasabarhivat //MU_6,66.38// sa t vibhvayan drd dha deu hata / tatsavittyanusandhnj jta padmajasrasa //MU_6,66.39// tatrtisantatavivekavacovilsair bodhito 'dhigatapvanavastudi / muktas sthito nanu yugntavidhau videhamuktena tena kila bhvyam avayam eva //MU_6,66.40// bhikusasrodharaa nma sarga saptaaitamas sarga vasiha: sa kadcid dadartha rudra rudrapure khaga / vairicanalinnlalllnebhallay //MU_6,67.1// tatra buddhir abht tasya rudro 'ham iti nicit / pratibimba vardare jhagity eva hi bimbati //MU_6,67.2// rudrbhtavapus tatra tanu tatyja tm asau / gandha pavanat gacchan kusumastabaka yath //MU_6,67.3// rudro 'tha rudrabhavane vijahra yadcchay / tais tai ivapurcrair gaagohgarihay //MU_6,67.4// rudras tv anuttarajnavilsaikatay tay / svam aeam udanta tam apayat prktana dhiy //MU_6,67.5// nirvaraavijnavapus sa bhagavn hara / uvca svayam eknte svasvapnaatavismita //MU_6,67.6// aho nu citr myeya bata vivavimohin / asaty evpi sadrp surh maruvrivat //MU_6,67.7// idamprathamam krntacetyo 'ha cittat gata / prvasampannasargasthagagandivibhvant //MU_6,67.8// yadcchsthitajvatvo bhtatanmtrarajita / kasmicid abhava sarge bhikur akubhito 'bhita //MU_6,67.9// tenlayanibaddhena bahis svairavihrit / llvilulitkr yad ramyeti bhvit //MU_6,67.10// sarvabhvopamardena tadabhysavat tad / tm eva so 'nvabhd bhikus tyaktvnya mananodayam //MU_6,67.11// camatkti cetasi y rh saiva vijmbhate / vall tyajati naidgh ptam apy ambu mdhavam //MU_6,67.12// sa bhikur jvao bhtv jantur jarahavsana / teu deeu babhrma randhrev iva piplaka //MU_6,67.13// tmani dvijabhaktatvt so 'payad dvijatm atha / bhvo bhvaviparyse balavn eva vardhate //MU_6,67.14// smantatm avpsau vipras satatacintitm / statyena rasa pta phalatm eti pdape //MU_6,67.15// rjyrthadharmakry karttvt so 'bhavan npa / sa kmukatay rj surastrtvam avpa ha //MU_6,67.16// lolalocanalobhena s mg rasalin / babhva vsanmohas tv aho dukhya jantuu //MU_6,67.17// mg satatacittasth babhva vipine lat / avayambhvi lavana latiknubabhva ha //MU_6,67.18// antassajcirbhyasta bhramaratvam athtmani / spayad bhvamardena sadtadbhvabhvit //MU_6,67.19// sa vraakhurakodam anubhytha bhvitam / bhyo bhya prababhrma mahsastivibhramn //MU_6,67.20// sasraataparyante rudras so 'yam aha sthita / asmin sasrasarambhe svamanomtrasambhte //MU_6,67.21// eva santarpsu sasrrayabhmiu / bahvv aham abhibhrntas tv anysv iva bhria //MU_6,67.22// kasmicid abhava sarge tv aha jvaanmaka / kasmicid brhmaareha kasmicid vasudhdhipa //MU_6,67.23// hasa padmavane bhtv vindhyakacche ca vraa / hario hehaydrau ca dam aham im gata //MU_6,67.24// atra varasahasri caturyugaatni ca / samattny anantni dinarturacitni ca //MU_6,67.25// mama prathamam eva prksphuritasya part padt / sattvajtitay rho bhikutve yo jatkrama //MU_6,67.26// bhyo bhyo 'py atikramya gatasya brahmahasatm / sa eva prktano 'bhysa phalitas sagamodayt //MU_6,67.27// dhbhyso ya evsya jvasyodety avighnata / yonyantaraatenpi tam evaio 'nudhvati //MU_6,67.28// kkatlyayogena kadcit sdhusagamt / aubho vsanbhyso jvasya vinivartate //MU_6,67.29// sagatydikam evaia kevala svodaya prati / prktano vsanbhyso hetu laghum apekate //MU_6,67.30// yad yad abhyasyate 'jasram anyadehntare 'pi ca / jgratsvapnev asad api tat sad ity anubhyate //MU_6,67.31// tat tad arthakriykri dukhya ca sukhya ca / udeti bhvan tasmd bhvanbhvana jaya //MU_6,67.32// bhvanaiva svam tmna deho 'yam iti payati / svasattmtravistra ta gulmatvam ivkura //MU_6,67.33// bhvan prekyamai na kicid api iyate / naiva vidyata eveti tadbhramelam astu na //MU_6,67.34// bhramasysanmayasysya jtasykavaravat / asavedanamtraikamrjanyasya vastuta //MU_6,67.35// asanmay kharpai vara sattaiva llan / pravartat vinodya kim asan na kariyati //MU_6,67.36// tat tn sarvn svasasrn utthylokaymy aham / kcid lokadnena tebhya ekkaromy aham //MU_6,67.37// iti sacintya rudro 'sau ta sarga prajagma ha / yatra bhikur vihrasthas supta ava iva sthita //MU_6,67.38// bodhayitvtha ta bhiku cetas cetanena ca / yojaym sa sasmra bhikur apy tmano bhramam //MU_6,67.39// rudram tmnam lokya jvadimaya tath / bodhd avismayrho 'pi sthityartha vismaya yayau //MU_6,67.40// atha rudras tath bhikur dvv evotthya jagmatu / kvpi jvaasasra cidkaikakoagam //MU_6,67.41// tatra tadbhavana gatv tad dvpa tac ca maalam / viaya ta pura tac ca tac ca pnavaiggham //MU_6,67.42// supta dadatur naasaja jvaaka avam / sthpayitv vapurbhra prabhrnta bhavabhmiu //MU_6,67.43// ta prabodhya niyojyu cetas cetanena ca / ekarps trirps te rudrajvaabhikuk //MU_6,67.44// bodhavanto 'py abuddhbh vismit apy avismit / babhus t sthit citre ktkr iva kaam //MU_6,67.45// atha jagmu ca te sarve kvacic cidvyomani sthitam / viprasasram rambhaparabhtasaghughumam //MU_6,67.46// tatra tadbhavana gatv tad dvpa tac ca maalam / viaya ta ca ta grma prpus te brhmalayam //MU_6,67.47// vipra te dadus supta kalatravalita ghe / kahe ghta brhmay bahirjvam iva sthitam //MU_6,67.48// ta prabodhya niyojyu cetas cetanena ca / tasthus te bahavo 'py eke savismayam avismay //MU_6,67.49// atha jagmu cidkakacita cetita ca tai / smantanpasasram rambhabharasundaram //MU_6,67.50// tatra tadbhavana prpus tad dvpa tac ca maalam / smanta dadur matta supta paryakapakaje //MU_6,67.51// hemvadta hemgy nihita kucakoare / bhramaryevnvita padmakoasupta madhuvratam //MU_6,67.52// kntbhir abhyvalita majarbhir iva drumam / dpajlakamadhyastha ratnaugha iva kcanam //MU_6,67.53// ta prabodhya niyojyu cetas cetanena ca / tasthus te bahavo 'py eva savismayam avismayam //MU_6,67.54// atha te rjasasra jagmus tatra prabodhya tam / tena srdham athnysu bhremus sastibhmiu //MU_6,67.55// prpya t brahmahaseh rudrat sarva eva te / samjagmur vireju ca rudrm uttama atam //MU_6,67.56// ekasavid bhinnatanu citraceam aceitam / ekarpam anektma rpa ca paramevaram //MU_6,67.57// rudr tac chatam atha nirvaraacinmayam / sarvasasraga viddhi sthita sarvajagatsthiti //MU_6,67.58// daa rudraatnha santi rma mahnti ca / etad ekdaa viddhi sasra prati sasthitam //MU_6,67.59// yo yo hi yasya jvasya sasras samudeti hi / tatrprabuddh jvaugh payanti na parasparam //MU_6,67.60// milanti hi mitho buddhs taragmbv iva vridhau / aprabuddhs svatmtranih loavad sthit //MU_6,67.61// yath dravatvd vcyambny anyo'nya sammilanty alam / tath prabuddh jvaugh mitha cittvn milanty alam //MU_6,67.62// pratyekam udit caite sasre jvaraya / ciddhtos sarvagatvena tv asatys satyavat sthit //MU_6,67.63// yad yad khanyate bhmes tat tan nma yathga mt / sarvagy citer yad yad hyate tat tatheha cit //MU_6,67.64// sarvatra pacabhtni yathnubhavasha hi / tatheha sarvabhttma cittva sarvatra vidyate //MU_6,67.65// yat slabhajikvnde ailastambhagate 'gakam / prekyate tat tad evma tath citi jagac cita //MU_6,67.66// avedane pare uddhe vedana yaj jaganti tat / akraakam evaitac chnyatva nabhaso yath //MU_6,67.67// cidghane vedana dya bandho mokas tv avedana / yad eva rucita te syt tad evu dhkuru //MU_6,67.68// sargsargau bandhamokau vedanvedantmakau / abhinnau bodhata caitau yathecchasi tath kuru //MU_6,67.69// asavittyaiva yan nsti tanne k kadarthan / tmbhvena yat prpya prptam evu viddhi tat //MU_6,67.70// yad vai vedanamtrtma tad agvedanakayam / tad vedanvedanayor yad ia tat samcara //MU_6,67.71// vcir yathmbhasi spando jagac citra tath citau / etvanmtra evtra bhedo yad raghunandana //MU_6,67.72// deaklakharpeu satsu vcyditmbhasi / jagaddau tu dedy asanto nirmit cit //MU_6,67.73// bhsura trijagad ity avabhti bhsvat savedana cayanam ekacites svarpam / vci sthita bhavati caitad upohabheda klia prantavacanas tu iva partm //MU_6,67.74// savedana sarga itha abdv arthena bhinnau na kadcid etau / vcyambhas dve iti nocitoktir jasyjaty tv idam eva yuktam //MU_6,67.75// svapnaatarudropkhyne sasraatnveaa nma sarga aaaitamas sarga rma: jvaabrhmadn hasntn munvara / bhikusvapnaarr sampanna kim ata param //MU_6,68.1// vasiha: rudrea saha sambhya prabuddhs sarva eva te / mitha ca dasasr rudrs sukhinas sthit //MU_6,68.2// tena rudrea t mym avalokya tathoditm / svs tm eva sasrasthiti te preit puna //MU_6,68.3// rudra: gacchatu nija sthna tatra bhuktv kalatrakai / kacit kla sama bhogn matsakam upaiyatha //MU_6,68.4// bhaviyatha mada me ga matpurabha / tato mahpralayato ysymas tat pada saha //MU_6,68.5// ity uktv bhagavn rudras te so 'ntaradhyata / anyasasrasasthn rudr madhyam yayau //MU_6,68.6// prayayus svspada te 'pi jvaabrhmadaya / svakalatrais sama deha kapayitvtha klata //MU_6,68.7// rudraloka samsdya bhaviyanti gaottam / kadcid vyomni dyante trakkradhria //MU_6,68.8// rma: bhikusakalparps te jvaabrhmadaya / katha satyatvam yts sakalprthev asatyat //MU_6,68.9// vasiha: sakalpasatyatste sakalpsatyatsty aje / yatra yan nsti tan nsti yatas sarvtma tat padam //MU_6,68.10// yat svapne dyate yac ca sakalpair avalokyate / tat tath vidyate tatra sarvakla tadtmakam //MU_6,68.11// taddeakltmikay tayaivvasthaypyate / taddeakltmikay gaty dentara yath //MU_6,68.12// ded dentara yadvad yatnagatydika vin / na labhyate tath svapno vin tatt na labhyate //MU_6,68.13// sarvam asti cita koe yad yathlokayaty asau / cit tat tath tadpnoti sarvtmatvd avikatam //MU_6,68.14// sakalpasvapnavastv aga yay ca daaypyate / parambhysayogbhy vin seha na labhyate //MU_6,68.15// ye tu yogavijnadaya phalits sthit / sarva sarvatra payanti ta ete akardaya //MU_6,68.16// idam agragata vastu tathsakalpita ca ya / prrthayaty ubhayabhraa sa prpnoty ubhayrayt //MU_6,68.17// sarva hy abhimata kryam ekanihasya sidhyati / daki kakubha gacchan ka prpnoty uttar diam //MU_6,68.18// sakalprthaparair eva sakalprtho 'vagamyate / agrasthrthaparair agrasasthito 'rtho 'vagamyate //MU_6,68.19// agrasthabuddhisasthe 'smin kalpita prptum icchati / yas sa n naikanihatvt tad tan nayed dvayam //MU_6,68.20// tasmd ekrthanihatvd bhikujvena rudratm / prpya sarvtmano labdha padt sarva tathsthite //MU_6,68.21// bhikusakalpajvn pratyeka taj jagat pthak / payanti te ca nnyo'nya rudrajnd te tata //MU_6,68.22// aprabuddh prajyante jv jvt prabodhina / tadicchayu vidua iva mrkhs sut iva //MU_6,68.23// iha vidydharo 'ha sym iha sym aham eik / ity ekadhynasphalyadnto 'sy kriysthitau //MU_6,68.24// ekatva ca atatva ca maurkhya pityam eva ca / devatva mnuatva ca deaklakriykramai //MU_6,68.25// tulyaklam alakartu dhradhynayatnata / sarvaaktyajarpatvj jvasysty eva aktat //MU_6,68.26// ananta cntayukta ca svabhvo 'sya svabhvata / saviksas sasakoco hasasyeva cidtmana //MU_6,68.27// yad icchati tad asty aga nanu sampadyate svayam / svayasakalpitair ebhir deaklakriykramai //MU_6,68.28// yoginyo yogina ceha tihanty anyatra ynti ca / iha cmutra cehante dam etad anekaa //MU_6,68.29// krtavryo ghe tihan vavarmbudharo bhavan / viu krodadhau tiha jyate puruo bhuvi //MU_6,68.30// pavartha ynti tihantyo yoginyo yogingae / akras svargsane tihan yti yajrtham urvarm //MU_6,68.31// sahasram eka bhavati tathsmi jagadtmani / n atni bhaktn ynti syujyat tanau //MU_6,68.32// ekas sahasra bhavati tath caia janrdana / eka kntsahasri tulyakla nievate //MU_6,68.33// eva te bhikusakalpajvaabrhmadaya / rudravijnavaatas svasakalpapurr gat //MU_6,68.34// tatra bhuktv cira bhogn prpya rudrapura tata / gaatm pnuvantas te sthsyanti saparicchad //MU_6,68.35// nityapraphultanavakalpalatlayeu rudrea srdham ururatnagulucchakeu / nnjagatsu ca tad purapattaneu vidydharv amalamaulidhar ramante //MU_6,68.36// bhikuvirntir nma sarga ekonasaptatitamas sarga vasiha: ea do yathnena bhiku cetanbhrama / bhta pratyekam evaiva ptha mtv tu payati //MU_6,69.1// sarvasya nma jvasya mtijanmamay sthiti / bhavaty eva cidkarpio 'py kti gat //MU_6,69.2// pthak pratyekam abhyeti khtm sasraaaka / pthag modasrthasya yath kusumaaaka //MU_6,69.3// sarva eva mto jantu pthak svapratibhtmakam / payaty eva kharpo 'pi deh cmokam kula //MU_6,69.4// jva ea may tubhya kathita kathaynay / part praspandittmeti na bhik rma kevala //MU_6,69.5// mohn mohntara yti jvo jarahajvita / parvatgraparibhrao hy adho 'dha upalo yath //MU_6,69.6// paramtmapadabhrao jvas svapnam ima dham / payaty asmd api svapnd yti svapnntara puna //MU_6,69.7// svapnt svapne 'pi nipatan maiveda ildham / paripayati deho 'ntar myay jarjarkta //MU_6,69.8// kvacit kenacid evaia kadcid v na v svayam / dehena mohanidrto mucyate samprabudhyate //MU_6,69.9// rma: aho nu viamo moho jvasysyopajyate / padc cyutasya stokena nnkravikrada //MU_6,69.10// mithyjnograyminy myay nipud idam / aho nu khalu vaiamya bhma nijapadacyute //MU_6,69.11// bhagavan sarvad sarva sarvathaiva jagatsthitau / tvay sambhavatty ukta may tac cnubhyate //MU_6,69.12// evaguaviitm sumahtman sa bhikuka / kvacid asti na vety antar lokya kathayu me //MU_6,69.13// vasiha: atra rtrau samdhisthas trilokmahikm imm / bhikur eo 'sti nstti prekya prtar vadmy aham //MU_6,69.14// vlmki: munv eva kathayati bahir madhyhnadiima / udabht pralayakubdhaghanagarjitamsala //MU_6,69.15// tatyaju pdayos tasya pupjaliparampar / np paur viapina pupa vtayut iva //MU_6,69.16// pjayitv munirehn udatihat sa viart / munin saha bhpla udaydrer ivumn //MU_6,69.17// sabh tadanu sottasthau sapramaparasparam / kramea hyastanenaiva jagmu khecarabhcar //MU_6,69.18// svspadeu yathstram aharvypram dt / sarve sampdaym sur nijadharmakramocitam //MU_6,69.19// cintayanto muniprokta mahcaranabhacar / jna kap kaam iva ninyu kalpam ivpi ca //MU_6,69.20// prta puna prastakryaparampare 'smi jte jane khacarabhcarasiddhasagha / sthnalokaracanena tathaiva tasthv anyo'nyasavadanapjitapjyaloka //MU_6,69.21// bodhntaravismayavarana nma sarga saptatitamas sarga vlmki: vasihamunisayukt vivmitrdisayut / sthitakhecarasiddhaugh virntanpanyak //MU_6,70.1// sarmalakma saiva tathaivtha sabh babhau / somy samasambhog ntavtyeva padmin //MU_6,70.2// anapekyaiva ca pranam uvctha munvara / bodhayanti bald eva snukamp hi sdhava //MU_6,70.3// vasiha: rjan raghukulkaaka raghunandana / hyo may dhynanetrea sa bhiku prekita ciram //MU_6,70.4// dhynenha cira bhrntas tdgbhikudidkay / dvpni sapta vipuls tathaiva kulaparvatn //MU_6,70.5// yvat kutacid apy eva bhikur labdho na tda / katha kila manorjya bahir apy upalabhyate //MU_6,70.6// tatas tribhgaey rtrau punar aha dhiy / uttarntara yto velvta ivravam //MU_6,70.7// cnanmtha tatrsti rm janapado mahn / valmkopari tatrsti vihro jinasaraya //MU_6,70.8// tasmin vihre svakukoe kapilamrdhaja / bhikur drghaay nma sthita evaparodaya //MU_6,70.9// ekaviatirtra ca tasyaivasthitilina / dhrgaa gha dhynabhagabht vianti no //MU_6,70.10// bhty prya kila tath sa tihati subhikuka / adyaiva tasya sampanna niyater d sthiti //MU_6,70.11// rtrayo dhynanihasya gats tasyaikaviati / sa tu varasahasri tath citte 'nubhtavn //MU_6,70.12// kasmicit prktane kalpe bhikur eva purbhavat / adya tv iha dvityo 'sti ttyo nopalabhyate //MU_6,70.13// may tu punar anvia cetas caturtman / tdg bhikus ttyo 'nyo jagatpadmodarlin //MU_6,70.14// asmt sargt tu no labdhas ttyas tdgaya / athnye llay sarg may samprekits tata //MU_6,70.15// yvat kasmicid kakoayini sargake / ttyo vidyate bhikur brhmaa cedakrama //MU_6,70.16// eva tenaiva tenaiva sanniveena bhria / bhaviyanty abhavan santi padrths sargasantatau //MU_6,70.17// asy sabhym api ye munayo brhma np / bhvyam evasamcrais tair anyair apy anekaa //MU_6,70.18// nradenmun bhvya punar anyena cnagha / evam evtri bhvya punar anyena cdhun //MU_6,70.19// eva kalatrakarmabhy yuktennena bhria / evajanmdin bhvya vysena ca ukena ca //MU_6,70.20// janakena punar bhvya kratun pulahena ca / agastyena pulastyena bhgugiraspi ca //MU_6,70.21// eta eva tathnye ca evarpakriyspadam / circ cird bhaviyanti myeya vitat yata //MU_6,70.22// sadcrajanmnas ta evnye ca bhria / bhyo bhyo vivartante sargev apsv iva vcaya //MU_6,70.23// atyantasad kecit kecid ardhasamakram / kecid atsam kecin na kadcit punas tath //MU_6,70.24// evam etivitat my manasi mohin / kao nehsti no kalpa pratipattir hi jmbhate //MU_6,70.25// kvaikaviatyahortr anant kva kuyonaya / kva tsm upalambho 'lam aho bhm manogati //MU_6,70.26// pratibhmtram evedam ittha vikasita sitam / nnkalahakallolacala prtar ivmbujam //MU_6,70.27// jta savedand eva uddhd idam auddhavat / sasrajlam akhila vahnir vahnikad iva //MU_6,70.28// pratyekam evam udita pratibhsaaa antarev api ca tatra vicitraa / sarve svaya nanu ca te ca mitho na mithy sarvtmani sphurati kraakrae 'smin //MU_6,70.29// ekasaptatitamas sarga daaratha: muninyaka ta bhiku gatv sambodhayantv am / nar matprahit ghra cnabuddhakugatam //MU_6,71.1// vasiha: rjas tasya mahbhikos sa deha pravarjita / kleda vaivaryam yto nsau jvitabhjanam //MU_6,71.2// tasya bhiko ca jvo 'sau bhtv padmajasrasa / jvanmuktas sthito bhyo nsau sastibhjanam //MU_6,71.3// tadghe msaparyante baln niksitrga / antar lokayiyanti bhikum akuamnasam //MU_6,71.4// anyenaiva sa dehena bhikur mukto vyavasthita / katha prabodhyate naa tadvihre arrakam //MU_6,71.5// e guamay my durbodhena duratyay / nitya satyvabodhena sukhenaivtivhyate //MU_6,71.6// asatyaiva ktrambh hemna kaakat yath / pratibhsaviparysamtrakraakoday //MU_6,71.7// paramtmana eveyam ittha myeti myate / taragateva payasi prekmtravinin //MU_6,71.8// jo 'pi dyamayd drghasvapnt svapnntara vrajan / eva nnyatvam yti vivekt sarvagtmadk //MU_6,71.9// yo yo 'sya pratibhsas syd tmaiva sa sa bodhata / sa evodeti sasrakarajavanagulmadk //MU_6,71.10// pratyeka bhtam udita pthak sasramaalam / bhikos svapnntaram iva pard vcir ivmbhasa //MU_6,71.11// prasta padmajd eva jagatsvapno 'yam dita / tathaivtha svacittotkarhas sarvajana prati //MU_6,71.12// pitmaham bhti sargas svapnavilsavat / pratyekam uditas tena brahmnha koia //MU_6,71.13// sphuran parasmin pratyeka jva payati vibhramam / hdaye 'rthasamartha ca svapnavad drgham ntaram //MU_6,71.14// citsattmtrasmnyapratticyutimtrata / jarmaraadukhn kacid bhjanat gata //MU_6,71.15// ptla brahmaloka v cic camatktilin / cittaspandamtrea ktv ktvaiva sasthit //MU_6,71.16// cit spandarpi jvanmngatytmantmani / anyatrnyeva luhati bhtv sambhramabhri //MU_6,71.17// bibhei paramtmtm paramtmana eva kim / jvadehdinmno 'smt pratibimbd ivrbhaka //MU_6,71.18// brahmay eva para brahma jagaddyaiva sat sthitam / uddhkam ivke jale jalam ivmalam //MU_6,71.19// loko brahmaa evya jagadrpea tihata / bibhety anyatayopttt pratibimbd ivrbhaka //MU_6,71.20// spande 'spandkte bodhc citas saj vilyate / spy ala parimena lyate 'gnau ghta yath //MU_6,71.21// citspanda eva citspande sarvtmtmani jmbhate / spandspandau jmbhadi kalpita ntra vstavam //MU_6,71.22// na spando 'stha nspando naikat npi ca dvit / uddhacinmtram evsti sarva csti yathsthitam //MU_6,71.23// parea parimena sarghantrthayo ame / cinmtram api nsty eva nstty api na vidyate //MU_6,71.24// bhedabhvanayodeti bheda praktilchana / abhedabodhd akhile galite iyate param //MU_6,71.25// nntehsty abodhena so 'bodho 'sty anavekat / prekaka caiva nsty eva tasmn niakat par //MU_6,71.26// ntas svapno na jgracchrr na suupta na turyat / na bandho 'sti na moko 'sti nnyad v kalantmakam //MU_6,71.27// ntir ek jagannmn ntv iyam avasthit / abodho 'satya evta kva dyadradaranam //MU_6,71.28// spando 'py aspanda evsy nissakalpatay cite / na spandspandayor bhinn sakalparahitaiva cit //MU_6,71.29// dvitvaikydikalrpas sakalpa cittabhvanam / sa cbhvanamtrea galati brahma iyate //MU_6,71.30// ciccandrabimbe sakalpakalakas sphuratva ya / nsau kalakas tad viddhi cidghanasya ghana vapu //MU_6,71.31// cidghana ca na san nsat sthyat tat tate pade / ity aeamahbodhasrasagrahaa ktam //MU_6,71.32// ciccandrabimbt sakalpakalako 'mtavigraht / tvay bhvena sammo bhvbhvakaytman //MU_6,71.33// bhvbhvdikalan ntv cinmayat cit / amollsavilsnte samam ssva yathsukham //MU_6,71.34// spandspandau kalpankalpanau cittvn nnyau cit tv anm nira / sarvkrnvti ntasatt sattvpraikravbh sthiteti //MU_6,71.35// brahmaikatpratipdana nma sarga dvisaptatitamas sarga vasiha: suuptamaunavn bhtv dhtv dvitvaikarpim / kalan knta cidrpas tihvaabhya tat padam //MU_6,72.1// rma: vmaunam akamauna ca khamauna ca vedmy aham / suuptamauna maunea brahman brhi kim ucyate //MU_6,72.2// vasiha: dvividha procyate rma munir munivarair iha / eka khatapasv ca jvanmuktas tathetara //MU_6,72.3// abhvittm uky kriyy baddhanicaya / hahj jitendriyagrmo munis syt khatpasa //MU_6,72.4// yathbhtam ida buddhv bhvittmtmani sthita / lokopamo 'pi tpto 'ntar yas sa muktamunis smta //MU_6,72.5// etayor yo bhaved bhva ntayor muninthayo / cittanicayarptm maunaabdena sa smta //MU_6,72.6// catuprakram hus tan mauna maunavido jan / vmaunam akamauna ca kha sauuptam eva ca //MU_6,72.7// vmauna vacas rodho bald indriyanigraha / akamauna parityga cen khasajakam //MU_6,72.8// manomauna pacama yat tan mte khatpase / bhavet suuptamaunkhya jvanmukte hi jvati //MU_6,72.9// triu maunavieeu viaya khatpasa / suuptamaunvasthy caturthy caiva muktadh //MU_6,72.10// vmauna maunam ity eva siddha tac ca manakal- / malina jvabandhya tatrasth khatpas //MU_6,72.11// hahd v yogayuktyaiva yas svk vinigraha / tad akamaunam ity hus tatrasth khatpas //MU_6,72.12// asmaran sasmaran vpi dya vgdvayam aspan / apayann eva payant khamaun hi tihati //MU_6,72.13// prasphuraccittakalanam etan maunatraya smtam / sambhavaty ajamuniu na tu tajjeu llay //MU_6,72.14// ntropdeyat jnm etan maunatraya kila / llay helay vpi tajj kurvanti v na v //MU_6,72.15// ida suuptamauna tu jvanmuktamatisthitam / apunarjanmane janto u ravaabhaam //MU_6,72.16// ntra sayamyate v trividh npi cojjhyate / nollsyante na jyante samastendriyasavida //MU_6,72.17// nntkalaneya hi na valgati na myati / ceto na ceto nceto na san nsan na kha na gau //MU_6,72.18// avibhgam anysa yad andyantam sitam / dhyyato dhvata caiva sauupta maunam aga tat //MU_6,72.19// yathbhtam ima buddhv jagannntvavibhramam / yad sitam asageha sauupta maunam aga tat //MU_6,72.20// anekasavidrptma caikam evedam tatam / ity sitam ananta yat sauupta maunam aga tat //MU_6,72.21// ka naiva cka sarvam asmi na csmi ca / iti sthita sama nta yat tan mauna suuptavat //MU_6,72.22// sarva nya nirlamba nta vijaptimtrakam / na san nsad iti svastham sita maunam uttamam //MU_6,72.23// bhvbhvadaonmeavieair vitathotthitai / savido yad anmaras tan mauna parama vidu //MU_6,72.24// asataiva satevnta cetas vttirpi / yad anvartana savidvttes tan maunam akayam //MU_6,72.25// nham asmi na cnyo 'sti na mano na ca mnasam / iti savidasavittir avicchinntimaunat //MU_6,72.26// aham asmi jagac csti tv astiabdrthamtrakam / sattsmnyam eveti sauupta maunam ucyate //MU_6,72.27// sattvt savida evnys svapndikalan kuta / anantam eva sauupta sarva maunam atas tatam //MU_6,72.28// suuptamaunam evedam anantatvt prabodhavat / turyam evmala viddhi turyttam athpi v //MU_6,72.29// suuptaikasamdhnas tath turyasamdhika / turyttasamdhir v jgraty api bhaveta vai //MU_6,72.30// turyastha eva sakalmalantavttir jgraty api vyavaharan nipua svapitv / nitya sadeha uta vpi videha eva brhma nabho bhava tad eva kilsi sdho //MU_6,72.31// om ity apstabhavavsanam ekam ssva na tva na cham iti kicid ihsti satyam / sarva ca vidyata itha ilntarbha jas tiha cidgaganakoakalaikaniha //MU_6,72.32// mahmaunayogopadeo nma sarga trisaptatitamas sarga rma: kuta atatvam yta rudr muninyaka / ye gas te ca ki rudr uta neti vadasva me //MU_6,73.1// vasiha: svapnn bhiku da ata ataarrakam / sarvam uddeato jtam ata ukta na tan may //MU_6,73.2// yad kr ata svapne tat tad gaaata smtam / tad eva tad rudraata rudr api gabhidh //MU_6,73.3// rma: ekasmd bhagava cittt katha cittaata ktam / tatsvapnaatarudrea dpd dpaata yath //MU_6,73.4// vasiha: nirvaraasadbhv yad yath kalpayanti ye / tat tathu bhavaty eva na svaraasavida //MU_6,73.5// sarvtmanas sarvagatvd yad yath yatra bhvyate / tathnubhyate tatra tat tat tajjena ndhiy //MU_6,73.6// rma: kaplamlbharao bhasmasny digambara / mananilayo brahman kmuka ca mahevara //MU_6,73.7// vasiha: mahevar siddhn jvanmuktaarrim / na kriyniyamo 'stha sa hy ajev eva kalpita //MU_6,73.8// ajs tv ajitacittatvt kriyniyamana vin / gardhn mtsyena nyyena para dukha praynti hi //MU_6,73.9// tajjs tv iev anieu na nimajjanti vastuu / jitendriyatvd buddhatvn nirvsanataynay //MU_6,73.10// kkatlyavad rh kriy kurvanti te sad / na kurvanty api v kecin nai kvacid api graha //MU_6,73.11// kkatlyavad viur evakarmodita part / evakarm trinayana evakarmmbujodbhava //MU_6,73.12// na nindyam asti nnindya nopdeya na heyakam / na ctmya na ca para karma javiaya kvacit //MU_6,73.13// agnydn yathauydi sargdau rhim gatam / hardn tath karma dvijtn ca jtaya //MU_6,73.14// sarge prarhim yte saketavaata pthak / anubhtaphalais svrth kalpan kalpits tata //MU_6,73.15// videhamuktaviaya turya maunam ito may / nokta te pacama mauna videhasya raghdvaha //MU_6,73.16// khd apy atitarm accham tmka cidtmakam / tatra prpti para reyas s katha prpyate u //MU_6,73.17// samyagjnvabodhena nityam ekasamdhin / sakhyayaivvabuddh ye te skhy yoginas smt //MU_6,73.18// prdyanilasantau yukt ye padam gat / anmayam andyanta te smt yogayogina //MU_6,73.19// updeya tu sarve nta padam aktrimam / tat kaicit sakhyay prpta kaicid yogena dehata //MU_6,73.20// eka skhya ca yoga ca ya payati sa payati / yat skhyai prpyate sthna para yogais tad eva hi //MU_6,73.21// yatra prpt manovttir atyanta nopalabhyate / vsanvgurkrnt tad viddhi parama padam //MU_6,73.22// vsan cittam evhu kraa tad dhi saste / tad akraatm eti vilya bhavakarmasu //MU_6,73.23// mana payati vai deha blo vetlaka yath / tmna vilaya ntv na bhyas ta prapayati //MU_6,73.24// mano mudhaivbhyuditam asad evnavekat / svapne svamarakra prekyama na vidyate //MU_6,73.25// mano'bhvn na sasra kvmoda kusuma vin / upadeyopadedi bandhamokau ca tat kuta //MU_6,73.26// ekatattvaghanbhysa prn vilayas tata / manovinigraha ceti mokaabdrthakraam //MU_6,73.27// rma: yadi hi pravilayo mune mokasya kraam / mt eva hi mucyante tan manye sarvajantava //MU_6,73.28// vasiha: triv eteu prayogeu manapraamana varam / sdhya viddhi tad evu yath bhavati tac chivam //MU_6,73.29// yad nirvsana prs tyajantda arrakam / tad na bhyas tanmtrair ynti vyomani sagamam //MU_6,73.30// vsantmakny eva viddhi tanmtraki vai / tadtmakair manovadbhi pr liyanti netarai //MU_6,73.31// savsans tu yady ete pr mucanti dehakam / tad vyomavyusalea ynti dukhya gandhavat //MU_6,73.32// manas smbur ivmbhodo na myati savsanam / nmanasks sambhavanti prs sry ivtvia //MU_6,73.33// na jahti mana prn vin jnena karhicit / tntareaiva vin tgram iva tittiri //MU_6,73.34// jnd avsanbhva svana prpya vai mana / praspanda ca ndatte tata ntir hi iyate //MU_6,73.35// jnt sarvapadrthnm asattva samudety alam / tato 'ga vsannd viyoga pracetaso //MU_6,73.36// tato na payati mana pranta dehat puna / svanena pada prpta vsanaiva mano vidu //MU_6,73.37// ceto hi vsanmtra tadabhva para padam / tac ca sampadyate jnj jnam hur vicraam //MU_6,73.38// ity asys saste rma paryantas sampravartate / svaya vivekamtrea rajjusarpabhramkte //MU_6,73.39// ekrthbhyasanaprarodhacetaparikay / ekasminn eva sasiddhe sasidhyanti parasparam //MU_6,73.40// tlavntaparispande nte nto yathnila / prnilaparispande nte nta tath mana //MU_6,73.41// pr arravilaye praynti vyomavyutm / yathvsitam eveda mana payanti tatra ca //MU_6,73.42// yath videh payanti pr vyomani dehakam / samanasks tathcra sarva cnubhavanti te //MU_6,73.43// nte vtaparispande yath gandha pramyati / tath nte manasspande myanti pravyava //MU_6,73.44// avinbhvin nitya jantn pracetas / kusummodavan mire tilataile iva sthite //MU_6,73.45// manasas spandana pra prasya spandana mana / ete viharato nityam anyo'nya rathasrath //MU_6,73.46// dhrdheyavat tv ete ekbhve vinayata / kuruta ca svanena krya mokkhyam uttamam //MU_6,73.47// ekatattvaghanbhysc chnta myaty ala mana / tallayatvt svabhvasya tena pro 'pi myati //MU_6,73.48// vicrya yad ananttmatattva tanmayat nayet / manas tatas tallayatas tad eva bhavati sthiram //MU_6,73.49// yad evtitar reyo 'nupalambhopalambhayo / dvayor apy asatos tatra ee vpi sthiro bhava //MU_6,73.50// ekasmin sudhe tattve tvad bhva vibhvayet / bhvo 'bhvatvam yti svbhysd yvad tatam //MU_6,73.51// pratyhravac cetas svaya bhogyakayd iva / vilyate saha prai param evvaiyate //MU_6,73.52// yadekatna bhavati cetas tad bhavati kat / nteavieaugha cirbhysasvabhvata //MU_6,73.53// avidyeya tu nstti buddhv yuktiyuta dhiy / jnd eva parvptis tadabhysas tato varam //MU_6,73.54// citte nte myatya sasramgatik / jarm upagate meghe mihik mahat yath //MU_6,73.55// cittamtram avidyeti kuru tenaiva tatkayam / tadrpanma citttmnubhvo hi para padam //MU_6,73.56// muhrtam eva nirva yadi ceta pare pade / tat tatpariata viddhi tatraivsvdam gatam //MU_6,73.57// yadi skhyena virnta ceto yogena v pade / kaa tat sattvat yta na bhya parijyate //MU_6,73.58// ceto vigalitvidya sattvaabdena kathyate / dagdha sasrabja tan na dadyd akura puna //MU_6,73.59// ja cidvigalitvidyas sattvastha ntavsana / sama nyopama nta jyoti payati myati //MU_6,73.60// vigalitjapada vimala manas subhaga sattvam itha hi kathyate / na punar eti kalmalina pada kanakatm iva tmram upgatam //MU_6,73.61// pramanassayogavicro nma sarga catussaptatitamas sarga vasiha: jvo 'jvbhavaty u yti cittam acittatm / vicrd ity avidynto moka ity abhidhyate //MU_6,74.1// mgatjalam iva sargo 'hantdi dyate / asad eva mang eva tad vicrt pralyate //MU_6,74.2// sastisvapnavirntau vetlodhtn imn / prann karaya ubhn prasagt smtim gatn //MU_6,74.3// asti vindhyamahavy vetlo vipulkti / sa kicin maala gardhd jagma jighatsay //MU_6,74.4// sa vetlo 'vasat prva kasmicit sajjanspade / bahubalyupahrea nityatptatay sukh //MU_6,74.5// nirnimitta nirgaska na tensau purogatam / kudhito 'pi nara hanti sago hi nyyadaiika //MU_6,74.6// sa klenavgeho jagma nagarntaram / nyyayukty jana bhoktu kudh samabhicodita //MU_6,74.7// tatra prpa sa bhpla rtricaryvinirgatam / tam ha ghanaghorea abdenogranicara //MU_6,74.8// vetla: rjal labdho 'si bhmena vetlena maydhun / kva gacchasi vinao 'si bhavn bhojanam adya me //MU_6,74.9// rj: bho rtricara nirnyya m ced atsi bald iha / tat te sahasradh mrdh sphuiyati na saaya //MU_6,74.10// vetla: na tvm admy aham anyya nyyo 'ya tu mayocyate / rjsi sakal ca prays tvayrthinm //MU_6,74.11// mamemm arthit rjan sambhavrtha prapraya / prann imn mayokts tva samyag vykhytum arhasi //MU_6,74.12// kasya sryasya ramn brahmny aava k / kasmin sphuranti pavane mahgaganareava //MU_6,74.13// svapnt svapnntara gaccha atao 'tha sahasraa / tyajan na tyajati svaccha kas svarpa prabhsuram //MU_6,74.14// rambhstambho yath pattramtram eva puna puna / antar antas tathnta ca tath ko 'us sa eva hi //MU_6,74.15// brahmkabhtaughasryamaalamerava / aparityajato 'utva kasyo paramava //MU_6,74.16// kasynavayavasyaiva paramumahgire / ilntar nibiaikntarpo majj jagattray //MU_6,74.17// iti kathayasi cen na me durtmas tad iha nigrya bhavantam tmaghtin / phalam iva tava maala graseya prasabham upetya jagad yath ktnta //MU_6,74.18// vetlaprano nma sarga pacasaptatitamas sarga vasiha: ity uktavati vetle vaktu prann vihasya sa / uvca vacana rj dantudhavalnana //MU_6,75.1// rj: asti cittiktattmeda brahmamarica phalam / uttarottarasavttabhtatvakpariveitam //MU_6,75.2// tdn sahasri phaln yatra santi hi / asty uccais td kh vipul calapallav //MU_6,75.3// tdn sahasri khn yatra santy atha / tdo 'sti mahvko durlakyo vipulkti //MU_6,75.4// yatra santi sahasri tdn mahruhm / tda vanam asty uccair anantatarugulmakam //MU_6,75.5// tdn sahasri vann yatra santy atha / tdg asti bhac chgam atyuccair bharitkti //MU_6,75.6// tdn sahasri g yatra santy atha / tdo 'sti mahaila pritkhiladiktaa //MU_6,75.7// tdn sahasri ailn yatra santy atha / tdo 'sty ativistro deo vipulakoara //MU_6,75.8// tdn sahasri den yatra santy atha / tdg asti bhad dvpa mahhradanadvtam //MU_6,75.9// tdn sahasri dvpn yatra santy atha / tdg asti mahpha vicitraracannvitam //MU_6,75.10// tdn sahasri pthvn yatra santy atha / tdg asti jagat sphra mahbhuvanapajaram //MU_6,75.11// tdn sahasri jagat yatra santy atha / tdg asti mahac ca caambaraphavat //MU_6,75.12// tdn sahasri yatr taragaka / tdo 'virataspando vipulo 'sty atha sgara //MU_6,75.13// tdksgaralakyi tarago yatra pelava / tdas svavilstm nirmalo 'sti mahrava //MU_6,75.14// tdy abdhisahasri yasyodarajalny atha / tdo 'sti pumn kacid atyuccair bharitkti //MU_6,75.15// tdn n lakair yasya mlorasi sthit / pradhna sarvasattn tdo 'sty apara pumn //MU_6,75.16// tdn sahasri puru mahtmanm / sphuranti maale yasya svatanruhajlavat //MU_6,75.17// tdo 'sti mahdityas sa tapaty su diu / y et kalans sarvs t ets tasya dptaya //MU_6,75.18// asydityasya ramn brahma trasareuvat / ea citsrya ity uktas sarvam etat tapaty asau //MU_6,75.19// vijntmaia paramo bhskaro bhvibhsana / ime ye bhuvanbhogs tasyaiva trasareava //MU_6,75.20// vijnaparamrkasya bhs bhnti bhavanti ca / im jagadaharlakmyas tv aharlakmyo raver iva //MU_6,75.21// vijnamtrakacittmani jantujte trailokyamaapagae ca viksabhji / nirmajjanodbhavanasambhramabhvalekhs santva neha hi mang api ntam ssva //MU_6,75.22// paramamahmrtavarana nma sarga asaptatitamas sarga rj: klasatt nabhassatt spandasatt ca cinmay / uddhacetanasatttha sarvam itydi pvanam //MU_6,76.1// paramtmamahvyau rajas sphurati cacalam / kusumntar ivmodas tadatadrpaka svata //MU_6,76.2// jagadkhye mahsvapne svapnt svapnntara vrajet / rpa tyajati no nta brahma ntatvabhitam //MU_6,76.3// sakalpaparibheyam anantasphura svata / yath yathbhibhbhir bhaty bhit tath //MU_6,76.4// sakalpa ca pard asmn mang api na bhidyate / cinmayatvt tata kicin na bhsti na bhaam //MU_6,76.5// rambhstambho yath pattramtram evntarntar / antar antas tatheda hi viva brahma vivarty atha //MU_6,76.6// sabrahmtmdibhi abdair yad etair abhidhyate / nyam avyapadeya tan na nakicin na kicana //MU_6,76.7// y y vibhvyate satt s snubhavanirmit / rambhstambhavad evta cinmtram amala tatam //MU_6,76.8// skmatvd apy alabhyatvt paramtm paro 'uka / anantatvd asv eva prokto mervdidhlimn //MU_6,76.9// aor apy atyanantasya puro 'sya jagaddy api / paramuvad bhti pramitatvd arpavat //MU_6,76.10// paro 'ur eo 'labhyatvt prakatvn mahgiri / sarvvayavarpo 'pi nirastvayava pumn //MU_6,76.11// asya vijaptimtrasya majjmtra jagattray / vijnamtramadhya hi sdho viddhi jagattrayam //MU_6,76.12// vijnamtram akalkalita jaganti nta svabhvasukumram anantarpam / vetlablaka pada tad alaghanyam evasmayas samanubhvaya ntam ssva //MU_6,76.13// vetlapranabhedo nma sarga saptasaptatitamas sarga vasiha: iti rjamukhc chrutv vetla ntim yayau / bhvittmatay tatra vicroditay dhiy //MU_6,77.1// upantavapur bhtv gatvaikntam anindita / babhvvicaladhyn vismtya viam kudham //MU_6,77.2// etad rma mayokta te vetlapranajlakam / evakramea cidav eveda sasthita jagat //MU_6,77.3// cidao koaga viva vicrea vilyate / kopo vetlakasyeva iyate yat para tu tat //MU_6,77.4// sahtya sarvata citta stimitenntartman / pravhpatita kurvan niricchas tiha ntadh //MU_6,77.5// kaviada ktv manasaiva mano muni / tihaikaamanttm vyomavadviadaya //MU_6,77.6// sthirabuddher amhasya yathprptnuvartina / rjo bhagrathasyeva dussdham api sidhyati //MU_6,77.7// samprantamanasa paritptavtter nitya same susamam tmani tihato 'nta / sidhyanti durlabhatar api vchitrth gagvatra iva sgarakhtnaptu //MU_6,77.8// vetlopkhyna nma sarga vetlopkhyna samptam nma sarga aasaptatitamas sarga rma: yath cittacamatkty rjo gagvatraam / bhagrathasya sampanna tan me kathaya bho prabho //MU_6,78.1// vasiha: sd bhagratho nma rj paramadhrmika / bhuvas samudradvpy maantilakopama //MU_6,78.2// sakalpnantara prpur yathbhimatam arthina / candraprasannavadand yasmc cintmaer iva //MU_6,78.3// sdhn yo vyavasthrtha dhanny avirata dadau / tamtram updatte kara tamair yath //MU_6,78.4// vajrasram api protam ajvalann eva yo 'bhinat / ayomair ayoyantram iva durjanaceitam //MU_6,78.5// adhmo hy adaha to vitaikyo hrdam apy alam / tamo 'haran n naia yo mair vemanm iva //MU_6,78.6// kirann agnikasram abhitas svapratpajam / madhyhnasryakntgnir iva jvalati yo 'riu //MU_6,78.7// mdutasukhasparo yas samhldayan mahm / sve jane dravati snigdhas sendur indumair yath //MU_6,78.8// jagadyajopavtasya svargaptlavhina / gagvhasya yenorvy ttya prito gua //MU_6,78.9// agastyaoito 'mbhodhir gagprea prita / yena duprarpo 'pi mahsrtho 'rthinm iva //MU_6,78.10// gagsopnapaddhaty yena ptlavsina / yojit brahmao loke bndhav lokabandhun //MU_6,78.11// brahma akara jahnu tapasrdhaya ca ya / bhyo bhyo yayau kheda na mrtavyavasyavat //MU_6,78.12// yauvane vartamnasya tasya bhmipater atha / pravicrayato lokaytr parykulm imm //MU_6,78.13// svavirgacamatkravicrakaikodabht / cetasy api sutruye daivd vall marv iva //MU_6,78.14// eknte cintaym sa mahpatir asv atha / jagadytrm im nityam asamajasasakulm //MU_6,78.15// punar dina puna ym dndnana puna / tad eva uktavirasa lajjyate karma kurvat //MU_6,78.16// yena prptena loke 'smin nprptam avaiyate / tat kta sukta manye ea karmavicik //MU_6,78.17// puna puna paryuita karma kurvan na lajjate / mhabuddhir amhas tu ka kuryt kila blavat //MU_6,78.18// athaikadodvignaman kadcit tryuttula gurum / eknte saster bhtas samapcchad bhagratha //MU_6,78.19// bhagratha: antanysu sucira bhraman sasravttiu / araynv ivaitsu bha khinn vaya vibho //MU_6,78.20// jarmaraamohdirp bhavakrim / bhagavan sarvadukhn katham anta prajyate //MU_6,78.21// tryuttula: cirasmytmancchena nirvibhgavilsin / rja jeyvabodhena prena bharittman //MU_6,78.22// kyante sarvadukhni truyanti granthayo 'bhita / saay amam ynti sarvakarmi cnagha //MU_6,78.23// jeya tu vidur tmna sauddhajaptirpiam / sa ca sarvagato nitya nstam eti na codayam //MU_6,78.24// bhagratha: cinmtra sarvaga ntam asti nirmalam acyutam / dehdi netarat kicid iti vedmi munvara //MU_6,78.25// ki tv atra pratipattir me sphuatm eti notarm / etvanmtrasavittis sym aha bhagavan katham //MU_6,78.26// tryuttula: jnena jeyanihatvam eti ceto hdantare / tatas sarvavapur bhtv bhyo jvo na jyate //MU_6,78.27// asaktir anabhivaga putradraghdiu / nitya ca samacittatvam iniopapattiu //MU_6,78.28// tmano 'nanyayogena sadbhvanam anratam / viviktadeasevitvam aratir janasasadi //MU_6,78.29// adhytmajnanihatva tattvajnrthadaranam / etaj jnam iti proktam ajna yad ato 'nyath //MU_6,78.30// rgadveakaykrt sasravydhibheajt / ahambhvopantau tu rja jnam avpyate //MU_6,78.31// bhagratha: arre 'smi cira rho girau tarur ivoccakai / ahambhvo mahbhogo vada me tyajyate katham //MU_6,78.32// tryuttula: pauruea prayatnena tyaktv bhogaughabhvanam / gatvnviya cit tattvam ahakro vilyate //MU_6,78.33// yantr pajara yvad bhagna lajjdi nkhilam / akicanatvaeea sphu tvad ahakti //MU_6,78.34// sarvam eva dhiyas tyaktv yadi tihasi nicala / tad ahakravilay tvam eva parama padam //MU_6,78.35// nteavieao vigatabhs santyaktasarvaiao gatv nnam akicanatvam ariu tyaktv samagr riyam / nthaktir astadehakalanas tev eva bhikm aan mm apy ujjhitavn ala yadi bhavasy uccais tad uccair asi //MU_6,78.36// bhagrathasyopadeo nma sarga ekontitamas sarga vasiha: atha tasya guror vaktrd ity karya bhagratha / manasy hitakartavyas svavypraparo 'bhavat //MU_6,79.1// tata katipayev eva vsareu gatev asau / agniomamakha cakre sarvatygaikasiddhaye //MU_6,79.2// gobhmyavahiraydi dadau dhanam aeata / dvijadevrtabandhubhyo guyaguyavicravn //MU_6,79.3// divasatrayamtrea sarvam eva parityajan / svavastramtraeo 'sv sd rj bhagratha //MU_6,79.4// atha sarvrtharikta ta khinnapraktipaurakam / smntine tam iva rjya svam araye dadau //MU_6,79.5// krnte dviat rjye pure sadmani maale / adhovso'vaeo 'sau nirjagma svamaalt //MU_6,79.6// yatra na jyate nmn yatra na jyate mukht / tatra grmev arayeu drevsa dhairyavn //MU_6,79.7// ity alpenaiva klena prantasakalaiaa / paramea amensau prpa virntim tmani //MU_6,79.8// bhraman dvpni bhphe kadcit klayogata / bhpena atru prpta svam eva prpa tat puram //MU_6,79.9// tn evr ca tatrsau pravhpatitakramam / paur ca mantria caiva am bhikm aycata //MU_6,79.10// vividus te 'raya paur mantria ca bhagratham / pjaym sur atha ta savids saparyay //MU_6,79.11// prabho rjya gheti prrthito 'py ari muni / ndade 'ndteas tam apy aand te //MU_6,79.12// katicid divass tatra ntvnyatra jagma sa / bhagratho 'ya h kaam iti lokena ocita //MU_6,79.13// athnyatropanttm parivirntadhs sukh / tmrma kadcit tu sa prpa tryuttula gurum //MU_6,79.14// svam eva svgata ktv tena srdha bhagratha / kacit klam uvsdrau vane grme pure jane //MU_6,79.15// samatm upaytau tau guruiyau samau sthitau / kalaym satus svasthau vinoda dehadhraam //MU_6,79.16// kim aya dhryate deha kim anenojjhitena na / yathkrama yathcra tihatv ea yathsthitam //MU_6,79.17// iti nicitya tihantau tau vand vanagminau / nanandatur annanda na sukha na ca madhyamam //MU_6,79.18// dhanni nrr vibhavn aivarya cadhoditam / siddhair apy arpita tuair mente jarjara tam //MU_6,79.19// svakarmaaiva deho 'ya yvadantam anicchay / dhraya iti svena karmaaivtha tasthatu //MU_6,79.20// abhinanandatur gatam uttamau nijasamcaraakramaja mun / sukham asaukhyam appsitavarjitau samasamau khasamau aminau svata //MU_6,79.21// bhagrathanirva nma sarga atitamas sarga vasiha: athaikad purarehe kasmicin maalntare / anapatya npa mtyur aharat svam ivmiam //MU_6,80.1// tatra praktaya khinn naadeakram npam / anviyanti sma sayukta gualakmy vilay //MU_6,80.2// t bhagratham sdya sthita bhikana pure / parijya samnya sainya cakrur mahpatim //MU_6,80.3// bhagratha kaenaiva prvvmbun sara / dhlitas senay gurvy jhagity ropito gaje //MU_6,80.4// bhagratho jaganntho jayatti ghanravai / nrandhratm upjagmur girndr mahguh //MU_6,80.5// tatra tat playanta ta rjya rjnam dt / jagmu prkpraktaya prhur ittha mtdhip //MU_6,80.6// praktaya: rjann asmkam adhipo yas tvay sa pur kta / mtyun vinigro 'sau matsyenevmia mdu //MU_6,80.7// tat tat playitu rjya prasda kartum arhasi / aprrthitopapannn tygo 'rthn tu nocita //MU_6,80.8// vasiha: iti samprrthito rj tad agktya tadvaca / sarvasgaracihnys sa babhva patir bhuva //MU_6,80.9// sama ntaman maun vtargo vimatsara / kryakryaikakaraaratir hitavismaya //MU_6,80.10// ptlatalanan sgarkrakrim / pitmahn gagmbu urvottraakamam //MU_6,80.11// tad kila svarganad vahati sma na bhtale / pit durlabhas so 'bht tena gagjaljali //MU_6,80.12// bhagrathentha mahm avatrayitu diva / gag ghto niyamas tad prabhti bhbht //MU_6,80.13// tato rjya parityajya mantri bhpati am / tapase kryakryeho jagma gahana vanam //MU_6,80.14// tatra varasahasrais sa samrdhya puna puna / brahma akara jahnu bhuvi gagm ayojayat //MU_6,80.15// tata prabhty amalataragabhagin jagatpate aiviadgasagin / nabhastaln nipatati g trimrgag mahtmanm iva bahupuyasantati //MU_6,80.16// sphurattaragabhagin svaphenapujahsin prasannapuyamajar druteva dharmasantati / bhagrathe mahpatau yaapracravthik taddi s trimrgag mahtale babhva ha //MU_6,80.17// gagvatro nma sarga ektitamas sarga vasiha: etm avaabhya da bhagrathadhiy vtm / samas svastho yathprpta kryam hara ntadh //MU_6,81.1// ida prva parityajya kroktya tatas svayam / ntam tmani tiha tva ikhidhvaja ivcala //MU_6,81.2// rma: ko 'sau ikhidhvajo nma katha v labdhavn padam / etat kathaya me brahman bhyo bodhbhivddhaye //MU_6,81.3// vasiha: dvpare 'bhavat prvam idn ca bhaviyata / tenaiva sanniveena dampat snigdhangarau //MU_6,81.4// rma: yat prvam sd bhagavas tad idn tathaiva hi / bhaviyati kimartha vai vada me vadat vara //MU_6,81.5// vasiha: jagannirmaniyater asy brhmys svasavida / dy eva sthitir nityam anivry svabhvaj //MU_6,81.6// yad anyad bahuo bhtv punar bhavati bhria / abhtvaiva bhavaty anyat puna ca na bhavaty alam //MU_6,81.7// anyat prksanniveasya sdyena sphuraty alam / anyat prksanniverdhasdyena vivalgati //MU_6,81.8// sadyo viam caiva yath sarasi vcaya / t evny ca dyante vyavasths sastau tath //MU_6,81.9// tasmd rghava bhyo 'pi vakyamo narevara / bhaviyati mahtejs tadvttntam ima u //MU_6,81.10// dvpare prvam abhavad atte saptame manau / caturyuge caturthe tu sarge 'smin vrakule //MU_6,81.11// jambudvpe prantasya vindhyasydrasasthite / mlavn pure rm ikhidhvaja itvara //MU_6,81.12// dhairyaudryadayyukta kamamadamnvita / ra ubhasamcro mn guagakara //MU_6,81.13// hart sarvayajn jet sarvadhanumatm / kart sakalakry bhartprvavapur bhuva //MU_6,81.14// pealas snigdhamadhuro vidagdha prtangara / sundara lasubhaga pratp dharmavatsala //MU_6,81.15// vedit viditrthn dt sakalasampadm / bhokt sasagarahitas surot sakalarute //MU_6,81.16// sa bhogaughn andtya straia tavad utsjan / pitari svargam panne bla evottamaujas //MU_6,81.17// ktv oaavartm ktv digvijaya va / nna saurjyasampatty bhmaalam ayojayat //MU_6,81.18// atihad vigataka playan dharmata praj / dhmn sa mantribhis srdha yaas uklayan dia //MU_6,81.19// atha gacchatsu vareu vasante prollasaty alam / pupeu jmbhameu sphuratsu airamiu //MU_6,81.20// majarjladolsu viapntapurntare / rajakarpradhavale caladdalakavake //MU_6,81.21// modini lasatpupagulucchakavitnake / gyatsu gahaneccair mithunev alin mitha //MU_6,81.22// yti madhure vyau aikaratale / kadalkandalkacchatalapallavalsini //MU_6,81.23// knt prati babhvsya nava cetas samutsukam / kva kusumasambhrasaugandhimadhursavai //MU_6,81.24// manorjyam ida cakre sa vasantamadaidhita / udynavanadolsu llkamalinu ca //MU_6,81.25// kad praayin mugdh blbjamukulastanm / kariye kminm ake paryake kusumkitm //MU_6,81.26// kad kamalavalln dolsv alir ivlinm / lolat vineymi bl bhujalatnugm //MU_6,81.27// mlahrakundenduvndatalpbhili / matkte madantapt kad syd indusundar //MU_6,81.28// iti cintparo bhtv kusumvalanonmukha / vijahra vannteu kusumopavaneu ca //MU_6,81.29// velopavanadolsu llkamalinu ca / vallvalayageheu vividhodynabhmiu //MU_6,81.30// vanopavanavinysavaranvalitsu ca / grarasagarbhsu kathsv aramatonman //MU_6,81.31// hrihsalasacchvsavilollakavallar / kumr pjaym sa suvarakalaastan //MU_6,81.32// evam asya vidur bhavy mantrio navanicayam / igitkraveditvam eva mantripada param //MU_6,81.33// atha tasya vivhya mantrivargo vicravn / surrdhipati kany yayce yauvannvitm //MU_6,81.34// rpayauvanasampann bhrytve vidhinottamm / upayeme sa tm tmasad pratimm iva //MU_6,81.35// cleti bhuvi khyt nmn npatisundar / s ta bhartram sdya reje phulleva padmin //MU_6,81.36// nlanrajanetr t cl sa ikhidhvaja / snehd viksaym sa obhayrka ivbjin //MU_6,81.37// avardhata tayo prtir anyo'nyrpitacetaso / hvabhvavilsdyais sekair navalateva s //MU_6,81.38// sa mantryarpitasarvrthas susukh susthitapraja / rjahasa ivbjiny reme dayitay tay //MU_6,81.39// antapureu dolsu candanguruvthiu / mandradmadolsu kadalkandalu ca //MU_6,81.40// purnteu vannteu diganteu sarassu ca / jagaleu dinnteu jambjambraliu //MU_6,81.41// babhvhldaka sarva tayor anyo'nyaceitam / sadvaradhvarcrair dyubhmyor iva kntayo //MU_6,81.42// nityam evviyuktatvt priyatvc ceitasya ca / mitha kalkalpasya kovidau tau babhvatu //MU_6,81.43// svarpam ekam evaitau dadhatur mirat gatau / anyo'nya hdayasthatvd iva sakrntam akatam //MU_6,81.44// sarvastrdivaidagdhya citrdy api mukht prabho / bl bhd ivghd st sarvrthapait //MU_6,81.45// ntta vdydi geydi clvadand asau / aikata babhvtha kalnm atikovida //MU_6,81.46// mvsyv ivendvarkv anyo'nya vilasatkalau / mitho hdayasasthau tau dvv apy aikyam ivsthitau //MU_6,81.47// tau sasthitv ekarasv ananyadayitv ubhau / pupmodv ivbhinnau bhtalasthau ivv iva //MU_6,81.48// vaidagdhyasundaramat sarvastrrthakovidau / krayeva bhuva prptau kamalkamaldhavau //MU_6,81.49// sneht prasannamadhurau samavijnavedinau / anuvttiparv st lokavttntatadvidau //MU_6,81.50// kalkalpasampannau lasadrasarasyanau / talasnigdhamugdhgau akau dvv ivoditau //MU_6,81.51// reje lasannpatibhogavilsakntam antapureu mithuna tad anuttamari / brahmbjaaakuharev iva rjahasayugma viksimadamanmathamandacri //MU_6,81.52// ikhidhvajavilso nma sarga dvyatitamas sarga vasiha: eva bahni vari mithuna nirbharaspham / reme yauvanallbhir anantbhir dine dine //MU_6,82.1// atha yteu vareu bahuv vttiliu / anair galati truye bhinnakumbhd ivmbhasi //MU_6,82.2// radasyeva parasya mithunasysya klata / advirgo hdaya samyakprgrasam aspat //MU_6,82.3// virgavsankrntam ekntastham acintayat / mithuna taj jagadytrm imm ittham avatm //MU_6,82.4// ki nmeha manohri sasrakuharabhrame / taraganikarkrabhaguravyavahrii //MU_6,82.5// pta pakvaphalasyeva maraa durnivraam / himanir ivmbhoje jar nipatanonmukh //MU_6,82.6// yur galaty avirata jala karatald iva / prvva lattumb taik drghat gat //MU_6,82.7// ailanady raya iva samprayty eva yauvanam / indrajlam ivsatya jvita kaasasthiti //MU_6,82.8// sukhni prapalyante ar iva guacyut / patanti ceto dukhni dh gdhr ivmiam //MU_6,82.9// budbuda prvvpsu arra kaabhaguram / rambhgarbha ivsro vyavahro virgada //MU_6,82.10// satvara yuvat yt kntevpriyakmina / bald aratir yt vairasyam iva pdapam //MU_6,82.11// tad iha syt kusasre ki nma bata obhanam / yad sdya puna ceto dasu na vidyate //MU_6,82.12// iti nirya yugma tat sasravydhibheajam / cira vicraym sa stram adhytma sammatam //MU_6,82.13// tmajnaikamantrea sastykhy vicik / samyatti nicitya tv st tatparyaau //MU_6,82.14// taccittau tadgataprau tatkathau tadvidrayau / tadvidekrcanaparau tadhau tau babhvatu //MU_6,82.15// tatraivtighanbhysau bodhayantau parasparam / tatprtau tatsamrambhau cirakla babhvatu //MU_6,82.16// atha svirata bl ramayapadakramn / rutvdhytmavid vaktrc chstrrths traakamn //MU_6,82.17// ittha vicraym sa svam tmnam aharniam / avypt vypt ca dhiy dhavalayaye //MU_6,82.18// preke tvat svam tmna kim ida sym iti svayam / kasyya jgato moha katham abhyutthita kva v //MU_6,82.19// dehas tvaj jao mko nham ity eva nicaya / blam etat sasiddha mtau caivnubhyate //MU_6,82.20// karmendriyagaa csya na bhinno 'vayavtmaka / avayavvayavinor abhedj jaa eva ca //MU_6,82.21// buddhndriyagao 'py eva jaa eveti dyate / preryate manas yasmd yayeva bhuvi loaka //MU_6,82.22// mana caiva jaa manye sakalptmakaaktimat / kepaair iva pa preryate buddhinicayai //MU_6,82.23// buddhir nicayarpaiva jasatyeti nicaya / khteneva sarit svairam ahakrea vhyate //MU_6,82.24// ahakro 'pi nissro jaa eva avtmaka / jvena janyate yako bleneva bhramtmaka //MU_6,82.25// jva ca kalankro vttm hdaye sthita / ukrasro 'ntar anyena kenpi parijvati //MU_6,82.26// m aho jtam etena cetyollekhakalakin / jvo jvati jvena cidrpetmarpi //MU_6,82.27// cetyabhramavat jva cidrpeaiva jvati / moda pavaneneva khteneva saridraya //MU_6,82.28// asatyajaacetyarayac cidvapur jaam / mahjaagato hy agnir api rpa svam ujjhati //MU_6,82.29// sad vsad v yad bhsi cit samcmati svata / sva rpam alam utsjya tad eva bhavati kat //MU_6,82.30// eva cidrpam apy etac cetyonmukhatay svayam / jaa nyam asakalpa cetaty anyaprabodhitam //MU_6,82.31// iti sacintya cl kenai cit pracetate / iti sacintaym sa circ cettha vyabudhyata //MU_6,82.32// aho nu ciraklena jta jeyam anmayam / yad vai ciccamita ktv na kicid dyate puna //MU_6,82.33// ete hi cidvilsnt manobuddhndriydaya / asantas santa evho dvityenduvad sthit //MU_6,82.34// mahcid ekaivstha mahsatteti yocyate / nikalak sam uddh nirahakrarpi //MU_6,82.35// uddhasavedankr iva cinmtram acyut / sakdvibht vimal nityodayavat sthit //MU_6,82.36// sadbrahmaparamtmdinmabhir ybhidhyate / cetyacetanacittdi nsy bhinna na s tata //MU_6,82.37// tayai cetyate cicchrs saidy cid iti smt / acetya yad ida cittva tat tasy rpam akatam //MU_6,82.38// manobuddhndriydyartharpais saiva vijmbhate / taragakaakallolavalanair ambv ivtmani //MU_6,82.39// jagadbhtapadrthn satt sphurati sntare / yad ida tat para rpa tasy khalu mahcite //MU_6,82.40// uddhasavinmahsih seya samasamodit / ananyayaivnyayeva jagajjmbhikay sthit //MU_6,82.41// satt tadvyatirekea nny sambhavatha hi / vicitrahemabhn nanu hemetar yath //MU_6,82.42// s yathodeti tadrpam tmna cetati svayam / svacittvena dravatvena taragditvam ambv iva //MU_6,82.43// mahcito jagac cittvd udetvnudayy api / tadtmaiva yathvarto rpav jaladhau dravt //MU_6,82.44// eva cinmtram evham anahambhvam tatam / na tasya janmamarae na ca stas sadasadgat //MU_6,82.45// na nas sambhavaty asya cinmtranabhasa kvacit / acchedyo 'yam adhyo 'ya cidtm nityanirmala //MU_6,82.46// aho nu ciraklena ntsmi parinirvt / nirvsitamatir muktam se nirmandarbdhivat //MU_6,82.47// asadbhsam atyaccham anantam ajam acyutam / tmkam anysam avalambya rame ciram //MU_6,82.48// anantam idam ka bhtaugha ccaldika / sursurayuta vivam etanmayam aktrimam //MU_6,82.49// pustakarmamay sen sarv mmtraka yath / dradyad satt cinmtraikamay tath //MU_6,82.50// idam aikyam ida dvitvam aha nham itti ca / ka iha bhramasammoha katha kasya kuta kva v //MU_6,82.51// tad anantam anysam upantsmi kha sthit / nirvmi parinirv satyam se gatajvaram //MU_6,82.52// acetana cetana v yo yo nmbhicetati / sattmtrtma tadrpa sva mahciti sasthitam //MU_6,82.53// teneha nham nnya ca na bhvbhvasambhava / nta sarva nirlamba kevala sasthita param //MU_6,82.54// ittha vicraapar paramvabodhd buddhv yathsthitam ida paramtmatattvam / santargabhayamohamanovils nt babhva aradambaralekhikeva //MU_6,82.55// clprabodho nma sarga tryatitamas sarga vasiha: dinnudinam etha svtmrmatay tay / nityam antarmukhatay babhva praktisthiti //MU_6,83.1// nrg nrujsag nirdvandv nissamhit / na jahti na cdatte praktcracri //MU_6,83.2// paritr bhavmbhodhi ntasandehajlik / paramtmamahlbhaparipratarntar //MU_6,83.3// virnt sucirarnt ghanalabdhapadtmani / sarvopamttatay jagmvyapadeyatm //MU_6,83.4// iti s mahi tasya cl varavarin / svalpenaiva hi klena yayau viditavedyatm //MU_6,83.5// yathyam gata kacij jgatas spandavibhrama / yath ca lyate sarva tat taj jtavat babhau //MU_6,83.6// adasakalabhrntau pade virntim etya s / rarja aradacchbhramleva gatasambhram //MU_6,83.7// ankulasamloke avstmantmani / jaradgur iva ailgra sata prpya sasthit //MU_6,83.8// svavivekaghanbhysavad tmodayena s / uubhe obhan pupalatevbhinavodgat //MU_6,83.9// atha tm anavadyg kadcit sa ikhidhvaja / aprvaobhm lokya smayamna uvca ha //MU_6,83.10// bhyo yauvanayukteva maiteva puna puna / adhika rjase tanvi jagadrjyavat yath //MU_6,83.11// praptmtasreva labdhlabhyapadeva ca / nandprapreva rjase 'titar priye //MU_6,83.12// upanta ca knta ca dadhn sundara vapu / abhibhyendum ysi riya km api kmini //MU_6,83.13// abhogakpaa ntam rjita samat gatam / gambhra ca prasanna ca ceta paymi te priye //MU_6,83.14// tktatribhuvana ptkhilajagattrayam / anantodbhsura saumya mana paymi te priye //MU_6,83.15// na kenacin mahbhge vibhavnandavastun / cetas tava tulm eti merukrbdhisundaram //MU_6,83.16// tair eva blakadalmlkurakomalai / agais sthitim anujjhadbhir vddhi yteva lakyase //MU_6,83.17// tath tenaiva tenaiva sanniveena sasthit / anyatm upaytsi latevartuviparyaye //MU_6,83.18// ki tvay ptam amta prpta smrjyam eva v / amtyave v samprpta prayogo yogayuktibhi //MU_6,83.19// rjyc cintmaer vpi trailokyd v tvaydhikam / aprpya kim anuprpta nlotpalavilocane //MU_6,83.20// cl: nakicit kicidkram ida tyaktvham gat / nakicitkicidkra tensmi rmat sthit //MU_6,83.21// yat kicid yan nakicic ca taj jnmi yathsthitam / yathodaya yathna tensmi rmat sthit //MU_6,83.22// bhogair abhuktais tuymi bhuktair iva sudragai / na hymi na kupymi tensmi rmat sthit //MU_6,83.23// ekaivkasake kevale hdaye rame / na rame rjallsu tensmi rmat sthit //MU_6,83.24// tmany eva hi tihmi na vanodynasadmasu / na bhogaugheu ayysu tensmi rmat sthit //MU_6,83.25// jagat prabhur evsmi nakicinmtrarpi / ity tmany eva tihmi tenha rmat sthit //MU_6,83.26// anyaivham iya nham any ceya ca vpy aham / sarvam asmi nakicid v tenha rmat sthit //MU_6,83.27// yat paymi na paymi tat paymy anyad eva yat / iti samyak prapaymi tenha rmat sthit //MU_6,83.28// na sukha prrthaye nrtha nnartha cetar sthitim / yathpraptena tuymi tenha rmat sthit //MU_6,83.29// tanuvidveargbhis tajjbhi stradiu / rame saha vayasybhis tensmi rmat sthit //MU_6,83.30// paymi yan nayanaramibhir indriyair v cittena ceha hi tad aga na kicid eva / paymi tadvirahita tu nakicidbha paymi samyag iti ntha cirodaysmi //MU_6,83.31// cltmalbho nma sarga caturatitamas sarga vasiha: evam tmani virnt vadant t varnanm / asambaddhapralpsi blsti vada anai //MU_6,84.1// bhogalampaay buddhy mugdhm akya t priym / abuddhv tadgirm artha vihasyovca bhpati //MU_6,84.2// ikhidhvaja: asambaddhapralpsi blsi varavarini / ramase vkyallbh ramasvvaniptmaje //MU_6,84.3// kicit tyaktv nakicid yo gata pratyakasasthitam / tyaktapratyakasadrpas sa katha kila obhate //MU_6,84.4// bhogair abhuktais tuo 'ham iti bhog jahti ya / ruevanapndyn sa katha kila obhate //MU_6,84.5// vhananaayydi sarva santyajya dhradh / yas tihaty tmanaivaikas sa katha kila obhate //MU_6,84.6// svaya nakicid evha jagado 'smi ceti ca / nicayo yasya durbuddhes sa katha kila obhate //MU_6,84.7// tmany evtmanaiknte tyaktasarvasamgama / yas sthita vabhrataruvat sa katha kila obhate //MU_6,84.8// nha deho 'nyad evha nakicit sarvam eva hi / eva pralpo yasysti sa katha kila obhate //MU_6,84.9// yat paymi na paymi tat paymy anyad eva yat / pralpa ity asan yasya sa katha kila obhate //MU_6,84.10// tasmn mugdhsi blsi capalsi vilsini / nnlpavilsena krasi kra sundari //MU_6,84.11// pravihasyahsena ikhidhvaja iti priym / madhyhne sntum utthya nirjagmganght //MU_6,84.12// kaa ntmani virnto madvacsi na buddhavn / rjeti khinn cl svavypraparbhavat //MU_6,84.13// tad tathga tatrtha tdayayos tayo / tbhi prthivallbhir divasas sa jagma ha //MU_6,84.14// kramea ms tavo rma savatsars tath / att bahavas tatra dampatyos snigdhayos tayo //MU_6,84.15// ekad nityatpty niricchy api svayam / cly babhvecch llay khagamgame //MU_6,84.16// khagamgamasiddhyartham atha s npakanyak / sarvabhogn andtya samgamya ca nirjanam //MU_6,84.17// ekaivaikntanirat svsanvasthitgak / rdhvagaprapavanacirbhysa cakra ha //MU_6,84.18// rma: yad ida dyate kicij jagat sasthsnujagamam / spandasya tat kriynmna phalam ity anubhyate //MU_6,84.19// kasya spandavilsasya ghanbhysasya me vada / brahman khagamandy etat phala yatnaikalina //MU_6,84.20// tmajo vpy antmajas siddhyartha llay tath / katha sasdhayaty etad yathvad vada me vibho //MU_6,84.21// vasiha: trividha sambhavaty aga sdhya vastv iha sarvata / updeya ca heya ca tathopekya ca rghava //MU_6,84.22// tmabhta prayatnena hy updeya tu sdhyate / heya santyajyate jtv hy upekya madhyam etayo //MU_6,84.23// yad yad hldanakaram deya tad asanmate / tadviruddham andeyam upekya madhyama vidu //MU_6,84.24// sanmater viduo jasya sarvam tmamaya yad / traya eva tad paks sambhavanti na kecana //MU_6,84.25// kevala sarvam eveda kadcil llay na v / upekyam akinikiptam lokayati v na v //MU_6,84.26// jasyopekytmaka rma mhasydeyat gatam / heya sphravirgasya u siddhikrama katham //MU_6,84.27// deaklakriydravyasdhans sarvasiddhaya / jvam hldayantha vasanta iva bhtalam //MU_6,84.28// madhye caturm ete kriy prathamakalpik / siddhydisdhane sdhos tanmays te yata kram //MU_6,84.29// gulikjanakhagdikriykramanirpaam / tatrst tvad eo 'tra vistra praktrthah //MU_6,84.30// ratnauadhitapomantrakriykramanirpaam / tatrst tvad eo 'tra vistra praktrthah //MU_6,84.31// raile siddhadee ca mervdau v nivsata / siddhir ity api vistra kriyotth praktrthah //MU_6,84.32// tasmc chikhidhvajakathprasagapatitm imm / prdipavanbhysakriy siddhiphal u //MU_6,84.33// samlam akhils tyaktv sdhyrthetaravsan / guddidvrasakoct sthnakdikriykramai //MU_6,84.34// bhojansanauddhy ca sdhustrrthabhvant / svcrt sujansagt sarvatygt sukhsant //MU_6,84.35// prymaghanbhysd rma klena kenacit / kopalobhdisantygd bhogatygc ca suvrata //MU_6,84.36// tygdnanirodheu bha ynti vidheyatm / pr prabhutvatajjasya puso bhty ivkhil //MU_6,84.37// rjydy mokaparyants samast eva sampada / dehnilavidheyatvasdhys sarvasya rghava //MU_6,84.38// parimaalitkr kandasthnasamrit / antraveanik nma n natrit //MU_6,84.39// vgrvartasad salilvartasannibh / lipydyokrasasthn kuntalvartavat sthit //MU_6,84.40// devsuramanuyeu mganakrakhagdiu / kdiv abjajnteu sarveu pridit //MU_6,84.41// trtasuptabhogndrabhogavad baddhamaal / sit kalpgnivigaladinduvad baddhakual //MU_6,84.42// manobhrmadhyarandhrdhoviadabvtticacal / anrata rasasyandai plavamnaiva tihati //MU_6,84.43// asy abhyantare tasmin kadalkoakomale / y vtaaktis sphurati vev iva lasadgati //MU_6,84.44// sokt kualin nmn kualkravhin / prina param aktis sarvaaktijavaprad //MU_6,84.45// ania nivasadrp kupiteva bhujagam / sasthitordhvktamukh spandn hetut gat //MU_6,84.46// yad prnilo yti hdi kualinpadam / tad savid udety antar bhtatanmtrabjabh //MU_6,84.47// yad kualin dehe sphuraty abja ivlin / tad savid udety antar mdusparavaoday //MU_6,84.48// sparena mdun ny ligakmtapatrayo / yath savid udety uccais tath kualin javt //MU_6,84.49// tasy samasts sambaddh nyo hdayakoag / utpadyante vilyante mahrava ivpag //MU_6,84.50// nitya vttmakatay spandonmukhatay tay / s sarvasavid bjam ekam dyam udhtam //MU_6,84.51// rma: dikkldyanavacchinn citsavit sarvagsti hi / tasy kualinkot kenrthenodayas sphua //MU_6,84.52// vasiha: sarvad sarvatas satya citsavid vidyate 'nagha / ki tv asy bhtatanmtravad abhyudaya kvacit //MU_6,84.53// sarvatra vidyamn cid deheu taralyate / sarvago 'py tapas sraratnev ativijmbhate //MU_6,84.54// kvacin naa kvacit supta kvacid ucchnat gatam / vastu vastuni yad da tat svabhvavijmbhitam //MU_6,84.55// etad bhya krameha u vakymi te 'nagha / dehev eva yathodeti bha savinmaya krama //MU_6,84.56// cetancetana bhtajta vyoma tathkhilam / sarva cinmtrasanmtra nyamtra yath nabha //MU_6,84.57// tad dhi cinmtrasanmtram avikrdy anmayam / kvacit sthita savidaiva ktatanmtrapacakam //MU_6,84.58// tat pacaka gata dvitva likdyanta svasavid / antarbhtavikrdi dpd dpaata yath //MU_6,84.59// svasattmtrakeaiva sakalpalavarpi / pacakni vrajantha devatva tni knicit //MU_6,84.60// knicit tiryagditva hemditva ca knicit / knicid dadditva dravyditva ca knicit //MU_6,84.61// eva hi pacaka spandamtra jagad iti sthitam / citsavid atra sarvatra vidyate raghunandana //MU_6,84.62// kevala pacakavad dehdau cetanbhidh / jaaspandbhidh vri sthvardau jabhidh //MU_6,84.63// yathbdhiv ambv ito vcir itas talam iti sthitam / pacakeu tatheta cil lolarp ja tv ita //MU_6,84.64// itas somya ito lola kim abdhir iti no yath / vikalprhas tathaivaitat pacaka hi jajaam //MU_6,84.65// dehdipacaka jvatspandi aildika jaam / sthvardy anilaspandi svabhvavaato 'nagha //MU_6,84.66// na ca paryanuyoktavys svabhv raghunandana / toa ki himgnydi vakteti parihasyate //MU_6,84.67// ghtavsann puabhvavikrim / sthitaya pacakn hi yogy paryanuyojane //MU_6,84.68// vsanaviparyast ito netum ita ca t / pus prjena akyante sukha paryanuyojin //MU_6,84.69// aubhe v ubhe vpi tena paryanuyojyate / prabuddhavsana nnyat pacaka suptavsanam //MU_6,84.70// yatra paryanuyogasya phala samanubhyate / tatra ta samprayujta nka muibhi kipet //MU_6,84.71// tgranih mervdy pacakn hi raya / viricanih kdy ete sthvarajagam //MU_6,84.72// prasuptavsan kecid yath sthvarajtaya / prabuddhavsan kecid yath narasurdaya //MU_6,84.73// svavsanbil kecid yath vai tiryagdaya / prakavsan kecid yathaite mokabhgina //MU_6,84.74// yathsvsv eva savitsu manobuddhydibhi kt / hastapddisayuktai saj pacakaribhi //MU_6,84.75// tiryagdibhir apy anyair anys saj prakalpit / sthvardibhir apy anyair anyath savida kt //MU_6,84.76// iti sdho sphurantme citr pacakaraya / rpair dyantamadhyeu calcalajajaai //MU_6,84.77// em eko hi sakalpaparamur mahmate / bjam kavk sarg tev imni tu //MU_6,84.78// indriyy aga pupi viaymodavanti hi / icchbhramaryo rjantyo majarya cacal kriy //MU_6,84.79// lokntari gucchni gulm malayamerava / pallavnha jalad latll dio daa //MU_6,84.80// vartamnni bhtni bhaviyanti ca yni tu / jaganti tny asakhyni phalni raghunandana //MU_6,84.81// evabjs ta ete hi rma pacakapdap / svaya svabhvj jyante svaya nayanti klata //MU_6,84.82// svaya nntvam ynti cira jyt sphuranti ca / suvivikt ama ynti tarag iva toyadhe //MU_6,84.83// yato ynti samutsedha yato ynti ama svayam / ete jyavivekbhy tarag iva toyadhe //MU_6,84.84// ye vivekavaato laya gat rma pacakavilsaraya / te na bhya iha ynti sasthiti prabhramanti jagattare muhu //MU_6,84.85// pacakavicrayogo nma sarga pactitamas sarga vasiha: etat pacakabja yat kualiny tad antare / pramrutarpea tasy sphurati sarvad //MU_6,85.1// snta kualin spandasparasavitkalmal / kalokt kalanenu kathit cetanena cit //MU_6,85.2// jvanj jvat yt mananc ca manas sthit / sakalpt saiva sakalpo bodhd buddhir iti smt //MU_6,85.3// ahakrakal yt sai puryaakbhidh / sthit kualin dehe jvaaktir anuttam //MU_6,85.4// apnatm upgatya satata pravahaty adha / samnanmn madhyasth udnkhyoparisthit //MU_6,85.5// adhas tv apnarpaiva madhye somyaiva sarvad / phd udnarpaiva pusas svasthasya tihati //MU_6,85.6// sarvayatnam adho yt yadi yatnn na dhryate / tat pumn mtim yti tay nirgatay balt //MU_6,85.7// samastaivordhvam yt yadi yukty na dhryate / tat pumn mtyum yti tay nirgatay balt //MU_6,85.8// sarvathtmani cet tihet tyaktvordhvdhogamgamam / taj jantor jyate vydhir malamrutarodhata //MU_6,85.9// smnyanvaidhuryt smnyavydhisambhava / pradhnanvaidhuryt pradhnavydhisambhava //MU_6,85.10// rma: kivin kimutpd arre 'smin munvara / dhayo vydhaya caiva yathvat kathayu me //MU_6,85.11// vasiha: dhayo vydhaya caiva dvaya dukhasya kraam / tannivtti sukha vidyt tatkayo moka ucyate //MU_6,85.12// mitha kadcij jyete kadcit samam eva tu / paryyea kadcit tv dhivydh arrake //MU_6,85.13// dehadukha vidur vydhim dhykhya vsanmayam / maurkhyamle hi te vidyt tattvajnaparikaye //MU_6,85.14// atattvajnavaatas svendriykramaa vin / hdi tnavam ujjhatsu rgadveev anratam //MU_6,85.15// ida prptam ida neti jyndhyaghanamohad / dhayas sampravartante varsu mihik iva //MU_6,85.16// bha sphurantv icchsu maurkhyc cetasy anirjite / durannbhyavahrea durdekramaena ca //MU_6,85.17// duklavyavahrea dukriysphuraena ca / durjansagadoea durbhvodbhavanena ca //MU_6,85.18// katvd v prapratvn niv asukhasastau / pre vidhurat yte kupatheva navdhvage //MU_6,85.19// daussthityakraa dod vydhir dehe pravartate / nady prvnidghbhym ivkraviparyaya //MU_6,85.20// prktan vaihik vpi ubh vpy aubh mati / yaivdhik saiva tath tasmin yojayati krame //MU_6,85.21// dhayo vydhaya caiva jyante bhtapacake / katha u vinayanti rghav kulodvaha //MU_6,85.22// dvividho hy dhir astha smnyas sra eva ca / vyavahras tu smnyas sro janmamayas smta //MU_6,85.23// prptenbhimatenaiva nayanti vyvahrik / dhikayedhibhav kyante vydhayo 'py alam //MU_6,85.24// tmajna vin sro ndhir nayati rghava / bhyo rajjvavabodhena rajjusarpo hi nayati //MU_6,85.25// dhivydhivilsn rma srdhisakaya / sarve mlah prvnadva taavrudhm //MU_6,85.26// andhij vydhayas tu dravyamantraubhakramai / cikitsakdistroktair nayanty abhrair ivtap //MU_6,85.27// snnamantrauadhopyavakty adhigatni ca / tvay cikitsstri kim anyad upadiyate //MU_6,85.28// rma: dhe katha bhaved vydhi katha ca sa vinayati / dravyd itaray yukty mantrapuydiprvay //MU_6,85.29// vasiha: citte vidhurite dehas samya nnubhavaty ayam / yath hi ruito jantur agram eva na payati //MU_6,85.30// anapekya yathprptam amrgam anudhvati / prakta mrgam utsjya arrto hario yath //MU_6,85.31// sakobht smyam utsjya vahanti pravyava / dehe gajaghartni paysva sarittae //MU_6,85.32// asama vahati pre nyo ynti visasthitim / asamyak sasthite bhpe yath varramakram //MU_6,85.33// kcin nya prapratva ynti kcic ca riktatm / pre vidhurite dee sarvartau sarito yath //MU_6,85.34// kujratvam ajratvam atijratvam eva v / doyaiva prayty anna prasacradukramai //MU_6,85.35// yath khni nayati prpta dea saridraya / tathnnni nayaty anta pravtas svam rayam //MU_6,85.36// yny annni virodhena tihanty anta arrake / tny eva vydhit ynti parimasvabhvata //MU_6,85.37// evam dher bhaved vydhir dhyabhvc ca nayati / yath mantrai ca nayanti vydhayas tatkrama u //MU_6,85.38// yath vireka kurvanti hartakyas svabhvata / bhvanvaata krya tath yaralavdaya //MU_6,85.39// uddhay puyay sdho kriyay sdhusevay / mana prayti vaimalya nikaeeva kcanam //MU_6,85.40// nando vardhate dehe uddhe cetasi rghava / prendv udite vyabhre nairmalya bhuvane yath //MU_6,85.41// sattvauddhau vahanty ete kramea pravyava / jarayanti tathnnni vydhis tena vinayati //MU_6,85.42// dhivydhyor iti proktau notpattikramau tvayi / kualiny kathyogd adhun prakta u //MU_6,85.43// puryaakparkhyasya jvasya prathamrayam / viddhi kualinm antar modasyeva majarm //MU_6,85.44// t yad prakbhysd prya sthyate ciram / tadaiti mairava sthairya kyasypnat tath //MU_6,85.45// yad prakaprntar amuktapramrutam / nyate savidaivordhva sohagharmaklamarama //MU_6,85.46// sarp prakupitevoccair yti daopam gat / ns sarvs samdya dehe baddh latopam //MU_6,85.47// tad samastam evema kha plvayati dehakam / nrandhr pavanpr bhastrevmbugata naram //MU_6,85.48// ityabhysavilsena yogena vyomagmitm / yogina prpnuvanty uccair dns te sudam iva //MU_6,85.49// brahmanipravhea akti kualin yad / bahir rdhvapravhea dvdagulamrdhani //MU_6,85.50// recakena prayogea nyantaranirodhin / muhrta sthitim pnoti tad vyomagadaranam //MU_6,85.51// rma: darana kda brahman nayanugaa vin / anyem indriy ca tattvam eva katha bhavet //MU_6,85.52// vasiha: na kecana mahbho bhcarea nabhacar / adivyair ritjnair dyante puruendriyai //MU_6,85.53// vijndrasasthena buddhinetrea rghava / dyante vyomags siddhs svapnavat svrthad api //MU_6,85.54// svapnvalokana yadvat tadvat siddhvalokanam / kevalo 'ya vieo yat siddhaprptau sthirrthat //MU_6,85.55// mukhd bahir dvdante recakbhysayuktita / pre cira sthiti nte pravianty apar purm //MU_6,85.56// rma: vada svabhvasya katha brahman na calati sthiti / vaktras snukamp hi duprane 'pi na khedina //MU_6,85.57// vasiha: aktir vastusvabhvkhy yath sphurati ytmana / sargdin tathaivsau sthiti ytti nicaya //MU_6,85.58// avastutvd avidyy vastuaktir api kvacit / bhidyate dyate hy aga vasante rada phalam //MU_6,85.59// sarvam evavidha brahma nnnntaynay / dyate vyavahrrtha kevala kalpyate sthiti //MU_6,85.60// rma: skmacchidrdigatyartha prartha ca khasya v / aut sthlat vpi kyo 'ya nyate katham //MU_6,85.61// vasiha: khakrakacayo led yath ccheda pravartate / tayos sagharad agnis svabhvj jyate tath //MU_6,85.62// msbjayantra jahare sthita liamukha mitha / rdhvdhassammilanmla dyubhmyor iva vai talam //MU_6,85.63// tasya kualin lakmr nilnntar nijspade / padmargasamudgasya koe muktval yath //MU_6,85.64// vartaphenamleva nitya alaalyate / dahateva bhujag susannatavivartan //MU_6,85.65// dyvpthivyor madhyasth kriyeva spandarpi / savinmadhuvibodhotth htpadmapuaapad //MU_6,85.66// tat sarva aktipadmdi bhyair bhyantarais sad / hdi vydhyate vtair abhravndam ivbhita //MU_6,85.67// yad yad vyoma sphuraty aga svabhvt tatra vyava / pelava mdu yat kicit tat tat pracalayanty alam //MU_6,85.68// vtair hanyamna tat padmdi taralyate / hdy anyo'nyanikea pallavdi yath tarau //MU_6,85.69// dehomakraa sarvarasdipacanodyatam / janayaty agnim anyo'nyasaghard ghanaveuvat //MU_6,85.70// svabhvatattm dehas tenauyam ety alam / uditena sa sarvga bhuvana bhnun yath //MU_6,85.71// sarvato visaradrami tat tejas trakkti / htpadmahemabhramaro yogin cintyat gatam //MU_6,85.72// tat prakamaya jna cintita sat prayacchati / yena yojanalakastha vastu niy api dyate //MU_6,85.73// tasygner vavasyeva jala saukam indhanam / msapakajaahyahtsara koavsina //MU_6,85.74// yad abjatalatva tad apntmendur ucyate / itndor utthitas so 'gnir agnomau hi dehaka //MU_6,85.75// sarvam mtmaka kicit tejo'rkgnyabhidha vidu / ttmaka ca somkhyam bhym eva kta jagat //MU_6,85.76// vidyvidysvarpea sarva sadasadtman / jagad dvayena nirvtta tad evaiva vibhajyate //MU_6,85.77// sac cit praka vidydi sryam agni vidur budh / asaj jya tamo 'vidydy hus soma maia //MU_6,85.78// rma: vahnir vrytmanas somd udetti mune rutam / somasyotpattim adhun vada me vadat vara //MU_6,85.79// vasiha: agnomau mitha krye krae ca svasasthite / paryyea samau caitau prajyete parasparam //MU_6,85.80// janmga bjkuravat tath divasartrivat / sthiti chytapasam keval caitayor bhavet //MU_6,85.81// tulyaklopalambh hi mitha chytapasthiti / kevalaikopalambh syt sthitir divasartrivat //MU_6,85.82// kryakraabhva ca dvividha kathito 'nayo / sadrpaparimottho vinaparimaja //MU_6,85.83// ekasmd yad dvityasya sambhavo 'kurabjavat / kryakraabhvo 'sau sadrpaparimaja //MU_6,85.84// ekane dvityasya yad bhvo dinartrivat / kryakraabhvo 'sau vinaparimaja //MU_6,85.85// sadrpaparimasya mdghaakramasasthite / akopalambhd itarat prama nopayujyate //MU_6,85.86// vinaparimasya dinartrikramasthite / abhvo 'py ekavastttho gato mukhyapramatm //MU_6,85.87// svane nsti karttvam itydy yuktivdina / avajya bahi krys svnubhtyapalpina //MU_6,85.88// pratyakavad abhvo 'pi pramaiva raghunandana / agnyabhvo hi tasya prama sarvajantuu //MU_6,85.89// agner dhmatay bhgo ya prayti payodatm / sadrpaparimena tad agnis somakraam //MU_6,85.90// agnir ntmakatay aityd apt prayti yat / vinaparimena tad agnis somakraam //MU_6,85.91// saptmbudhipaya ptv dhmodgrea vava / payodat praytena tad eva janayaty alam //MU_6,85.92// arka ptv nintham amvasy puna puna / udgiraty amale pake mlam iva srasa //MU_6,85.93// ptvmtopama ta pras soma mukhgraga / abbhgam prayati arre 'pnat gata //MU_6,85.94// jald autay bhgo ya prayty arkaramitm / sadrpaparimena taj jala vahnikraam //MU_6,85.95// ntmakatay toyam auyd yti yad agnitm / vinaparimena tat toya vahnikraam //MU_6,85.96// agner vine sadrpa parimo nikara / indor ne nigharotthaparimo hutana //MU_6,85.97// huto nam gatya somo bhavati vai tath / divaso nam gatya rtrir bhavati vai yath //MU_6,85.98// tamaprakayo chytapayor dinartrayo / madhye vilakaa rpa prjair api na labhyate //MU_6,85.99// sandhir apy bilo yas syd etayor eva tad vapu / bhvbhvau yathaikasya liv etau tathaiva hi //MU_6,85.100// dvbhy caitanyajybhy bhtni prasphuranti hi / yath tamaprakbhym ahortr mahtale //MU_6,85.101// cidrpajaarpbhym rabdheya jagatsthiti / jalmtbhy mirbhy dvbhy tanur ivaindav //MU_6,85.102// prakam anala srya cidrpa viddhi rghava / jatmaka tamorpa viddhi somaarrakam //MU_6,85.103// citsrye nirmale de tamo nayed bhavmaya / vyomasrye bahir de yath kanitama //MU_6,85.104// somadehe jae de cittejo 'satyavad bhavet / nithe vilasaccandre yath saura prabhbhara //MU_6,85.105// soma prakaayaty agni cid deha suciraprabh / agni bhsayatndu ca deha sva rpam arpayan //MU_6,85.106// cin nikriy tv anbhs keval nopalabhyate / loka iva dpena dehenaivvagamyate //MU_6,85.107// cita cetyonmukhatvena lbhas saiva ca sasti / nicetyys tu no lbho nirva ca tad eva hi //MU_6,85.108// anyo'nyalabdhasattkv eva kuyaprakavat / agnomv imau viddhi sampktau dehadehinau //MU_6,85.109// atiyini nirve jye caivtiyini / agnes somasya caivga sthitir bhavati keval //MU_6,85.110// pro 'gnir uapraktir apna tala a / chytapavad ity etau sasthitau mukhamrgagau //MU_6,85.111// apne tale sattm ety ua prapvaka / pratibimbam ivdare sa ca tasmis tathaiva hi //MU_6,85.112// cidagni padmayantrastha soma vrytmaka tvi / janayaty anubhtyeha kuyloka yath bahi //MU_6,85.113// sastydau hi y kcit savic chtoarpi / agnombhidh prpt saiva sargo nm iha //MU_6,85.114// yatra somakal grast kaa sryea oa / mukhd vitastimtrgre tatra baddhapado bhava //MU_6,85.115// nna sryapada prptas somo yatra hdambare / nna kevalay sthity tatra baddhapado bhava //MU_6,85.116// auyam agni cid ditya aitya soma udhta / yatraitau pratibimbasthau tatra baddhapado bhava //MU_6,85.117// rrasomasrygnisakrntijo bhavnagha / atra yojanalakastha vastu payasi niy api / atra sakrntikl hi bhys tasams smt //MU_6,85.118// sakrntim uttaram athyanam aga samyakkla tath viuvat yadi dehavtai / antar bahisstham iva vetsi yathnubhta tac chocasha na puna param abhyupeta //MU_6,85.119// agnomavicropadeayogo nma sarga aatitamas sarga vasiha: aut sthlat cya yath gacchati yoginm / deho rma tath samyag vakyamam ida u //MU_6,86.1// hdy abjapattrakoottha prasphuraty nala kaa / hemabhramaravat sndhye vidyutkaa ivmbude //MU_6,86.2// sa pravardhanasavitty vtyayevu vardhate / savidrpatay nnam arkavad yti codayam //MU_6,86.3// sandhybhraprathamrkbho vddhim abhygata kat / glayaty akhila sga deha hema yathnala //MU_6,86.4// jalasparsaho yukty glayaty upaldy api / bhya evnalaspanda ntaras tu vieata //MU_6,86.5// sa arradrava pacd vidhya kvpi nyate / citkobhitena prena nhro vtyay yath //MU_6,86.6// dhraninirhn vyomasthaivvaiyate / akti kualin vahner dhmalekheva nirgat //MU_6,86.7// kroktamanobuddhimayajvdyahakti / antassphuraccamatkr dhmalekheva tgar //MU_6,86.8// bisavlavrae bhittv upale divi bhtale / s yath yojyate yatra tena niryty ala tath //MU_6,86.9// savittis saiva yady aga rasdnd yathkramam / rasenpratm eti tan nhra ivmbun //MU_6,86.10// rasapr yam kra bhvayaty u tat tath / dhatte citrakto buddhau rekh rma yathktim //MU_6,86.11// dhabhvavad antar asthny pnoti s tata / mtgarbhaniaeva suiktevkurasthiti //MU_6,86.12// yathbhimatam kra prama ceti rghava / jvaaktir avpnoti sumervdi tdi v //MU_6,86.13// ruta tvay yogasdhyam aimdyarthasdhanam / jnasdhyam idn tva u ravaabhaam //MU_6,86.14// eka cinmtram astha uddha somyam alakitam / skmt skmatara nta njagan na jagatkriy //MU_6,86.15// tac cinoty tmantmna sakalponmukhat gatam / yad tad jva iti proktam bilat gatam //MU_6,86.16// asatyam eva sakalpabhrameeda arrakam / jva payati mhtm blo yakam ivoddhatam //MU_6,86.17// yad tu jnadpena samyagloka gate / sakalpamoho jvasya kyate aradabhravat //MU_6,86.18// ntim yti deho 'ya sarvasakalpasakaye / tad rghava niea dpas tailakaye yath //MU_6,86.19// nidrvyapagame jantur yath svapna na payati / jvo hi bhvite satye tath deha na payati //MU_6,86.20// atattve tattvabhvena jvo dehvtas sthita / nirdeho bhavati rmn sukh tattvaikabhvant //MU_6,86.21// antmani arrdv tmabhvanam aga yat / srydylokadurbheda hrda tad drua tama //MU_6,86.22// tmany evtmabhvena sarvavypi nirajanam / cinmtram amalo 'smti jndityena payati //MU_6,86.23// pratimanvantara rma buddhatm anutihati / kalau harir ameytm kicid ritya kraam //MU_6,86.24// tasya buddhbhidhnasya muninthasya rghava / ye bhaktimanto dhmanto mokamrgbhikkia //MU_6,86.25// nya vijnamtra v madhya v kicid etayo / astti hetpanysair brahma vyapadianti te //MU_6,86.26// te madhye hi vijnavido dvitve kaykte / jagad bhrntiparmaramtra payanti netarat //MU_6,86.27// madhya mdhyamik prhu kaabhagavida pare / na nya na ca vijnam ida kicid iti sthit //MU_6,86.28// te nyavdinas tv anye nyatvadhabhvan / vyomna nyatara sarva jagad ity sthayojjhit //MU_6,86.29// ekam kam evoccair kaviaday / payanti rma ntmna jagaddi ca v pthak //MU_6,86.30// ilkuyena nirynti nabhasevnirodhitam / astrnilair na bhidyante nabhobhg ivcal //MU_6,86.31// sumeruvipulkr apy dityureuu / bisatantuu megheu tihanti paramuvat //MU_6,86.32// nyatvam iva sayt nyatbaddhabhvan / ny iva nabhobhg nye tihanti vijvaram //MU_6,86.33// nye ca vidittmno bhvayanti yathaiva yat / tat tathaivu payanti dhabhvanay svay //MU_6,86.34// dhabhvnusandhnd vimh api rghava / via nayanty amtatm amta viatm api //MU_6,86.35// eva yath yathaiveha bhvyate dhabhvanam / bhyate hi tathaivu tad ety lokita puna //MU_6,86.36// satyabhvena do 'ya deho deho bhavaty alam / das tv asatyabhvena vyomat yti dehaka //MU_6,86.37// aimdipadaprptau jnayuktir iti rut / bhavataidhun rma yuktim anym im u //MU_6,86.38// recakbhysayogena jva kualinght / uddhtya yojyate vyv moda kusumd iva //MU_6,86.39// tyajyate vigataspando deho 'ya khaloavat / dehe vijve vimaau vae ca ka ivdara //MU_6,86.40// sthvare jagame vpi yathbhimatayecchay / bhoktu tatsampada samyag jvo 'ntar viniveyate //MU_6,86.41// iti siddhiriya bhuktv sthita cet tad vapu puna / praviyate svam anyad v yad yathtrbhirocate //MU_6,86.42// dehd aytay vivag vyptavaty ca khnilam / savid jagad prya sampra sthyate 'tha v //MU_6,86.43// jtv sadbhyuditam ujjhitadoam a yad yad yath samabhivchati citpraka / prpnoti tat tad acirea tathaiva rma sampatpada vidur anvaraatvam eva //MU_6,86.44// aimdiyogopadeo nma sarga sapttitamas sarga vasiha: aimdiguaivaryayukt s npamnin / eva babhva cl ghanbhysavat sat //MU_6,87.1// jagmkamrgea vivembudhikoaram / cacra vasudhphe gagevmalatal //MU_6,87.2// kaam apy agat bhartur vakasa cetasas tath / sarvevsa rjyeu lakmr iva jagatsu ca //MU_6,87.3// kagmin ym vidyudlolabha / babhrma meghalekheva giriml mahtale //MU_6,87.4// kha topala bhmi kha vtam anala jalam / nirvighnam aviat sarva tantur muktphala yath //MU_6,87.5// meror upari gi lokaplapuri ca / digvyomodararandhri vijahra yathsukham //MU_6,87.6// tiryagbhtapicdyais saha ngmarsurai / vidydharpsarassiddhair vyavahra cakra s //MU_6,87.7// yatnena ta ca bhartram tmajnmta prati / bahuo bodhaym sa mt blam ivtmajam //MU_6,87.8// na csv pa tadbhart rj virntim tmani / muktphalam asalia muktphala ivtale //MU_6,87.9// etvatpi klena tm evagualinm / blo vidym iva npa cl na viveda sa //MU_6,87.10// kalvidagdh mugdh ca bleya ghi mama / ity eva kevala rj sa cl viveda tm //MU_6,87.11// spy alabdhtmavirntes t siddhiriyam tmana / daraym sa no rja drasyeva makhakriym //MU_6,87.12// rma: mahatys siddhayoginys tasy api ikhidhvaja / yatnena prpa no bodha budhyate 'nya katha prabho //MU_6,87.13// vasiha: upadeakramo nma vyavasthmtraplanam / japtes tu kraa uddh iyaprajaiva rghava //MU_6,87.14// na rutena na puyena jyate jeyam tmana / jnty tmnam tmaiva sarpas sarpapadni va //MU_6,87.15// rma: eva sthite varamune katham etaj janarutau / ruta gurpadea ca svtmajnasya kraam //MU_6,87.16// vasiha: atyanta kpaa kacit kiro dhanadhnyavn / ste vindhyavkacche kuumb vraakavat //MU_6,87.17// tasyaikad nipatit gacchato vindhyajagale / ek varik rma tajlabusvte //MU_6,87.18// krpayt sa prayatnena sarva tabusdikam / kapardikrtham abhito dudhva divasatrayam //MU_6,87.19// kapardakd dvau bhavata catvro 'au ca klata / tata ata sahasra ca sahasra ceti cetas //MU_6,87.20// kalaya jagale dno rtrindinam atandrita / janahsa sahas tri dinni dhutavn busam //MU_6,87.21// tato dinatrayasynte tena tasmt kujagalt / prendubimbapratimo labdha cintmair mahn //MU_6,87.22// ta prpya tuahdayas samgatya gha sukh / prptkhilajagadbhti ntasarvabhayas sthita //MU_6,87.23// eva yath kirena kapardnveaena tat / ratna labdha jaganmlyam ahortram akhidyat //MU_6,87.24// tath rutopadeena svtmajnam avpyate / anyad anviyate cnyal labhyate hi gurukramt //MU_6,87.25// brahma sarvendriytta rutdndriyasavid / tenopaded anagha ntmatattvam avpyate //MU_6,87.26// gurpadea ca vin ntmatattvgamo bhavet / kena cintmair labdha kapardnveaa vin //MU_6,87.27// tattvasysya mahrghasya gurpakathana gatam / akraa kraat maer iva kapardaka //MU_6,87.28// paya rghava myeya mohan mahatm api / anyad anviyate yatnd anyad sdyate phalam //MU_6,87.29// anyat karoti purua phalam anyad eva prpnoti vastuniyati ca vilokyate ca / tasmd anantavibhavasya jagatkramasya reyo 'tivhanam asagam avajayaiva //MU_6,87.30// kiropkhyna nma sarga atitamas sarga vasiha: tata ikhidhvajo rj tattvajnapada vin / jagma para moha ymndhyam iva bhtalam //MU_6,88.1// dukhgnidpitaman mang api vibhtiu / tsv apopantsu na reme 'gniikhsv iva //MU_6,88.2// eknteu diganteu nirjhareu guhsu ca / jagma rati jantumukteu vyasan yath //MU_6,88.3// rghava tvam ives sntvnunayacodanai / prrthita kryate bhtyair mahpo divasakriy //MU_6,88.4// nityam uddmavairgya parivr iva ntadh / nindann eva mahbhogn abhoktaiva riy sthita //MU_6,88.5// dadv atitar dna gobhmikanakdikam / devebhyo brhmaebhya ca svajanebhya ca mnada //MU_6,88.6// cacra ca tapa kartu kcchracndryadikam / paribabhrma trthni vanny yatanni ca //MU_6,88.7// sa tathpi viokatva mang api na labdhavn / anidhn khanan bhmi nidhnrth nidhi yath //MU_6,88.8// rtrindinam anantena uya okaknun / cintay cintaym sa sasravydhibheajam //MU_6,88.9// cintparavao dno rjya payan viopamam / mahvibhavam apy agre npayat khinnay dhiy //MU_6,88.10// athaikadaikntagat clm akam gatm / ida madhuray vc samuvca ikhidhvaja //MU_6,88.11// ikhidhvaja: bhukta rjya cira kla bhukt vibhavabhmaya / adhunsmi virgea yukto gacchmi knanam //MU_6,88.12// na sukhni na dukhni npado na ca sampada / krokurvanti bhtni muni vananivsinam //MU_6,88.13// na deabhagasammoho na sagrmajanakaya / rjyd apy adhika manye sukha vananivsina //MU_6,88.14// stabakastanadhriyo raktapallavapaya / majarjlahsinyo lolaubhrmbuduk //MU_6,88.15// svaparggahriya ktakausumamaan / susevyakcanailnitambataaobhan //MU_6,88.16// taragamauktikaprotasarinmuktlatvt / latvayasyvalit mugdhamugdhamgtmaj //MU_6,88.17// svabhvoddmasaugandhy vitraphalabhojan / apadareinayan puppranatgik //MU_6,88.18// vsspadat yt talmalagtrik / ramayanti tvam iva m vanavthyo varnane //MU_6,88.19// yath viviktam eknte mano bhavati nirvtam / na tath aibimbeu na ca brahmendrasadmasu //MU_6,88.20// asmin matpraaye tanvi na vighna kartum arhasi / bhartur vighaayantcch na svapne 'pi kulastriya //MU_6,88.21// cl: prptakla kta krya rjate ntha netarat / vasante rjate pupa phala aradi rjate //MU_6,88.22// jarjarahadehn yukta vanasamraya / na yn tvdm eva tenaitan me na rocate //MU_6,88.23// yauvanena mahrja na yvad vayam ujjhit / pupaugheneva taravas tvac chobhmahe ghe //MU_6,88.24// pupbhay pupasita jaras saha knanam / sama ghd gamiymo has iva taros sara //MU_6,88.25// aprptakla npate prajplanam ujjhata / rjayakmeva candrasya mahad eno na nayati //MU_6,88.26// aprptakria bhpa rodhayanti ca vai praj / rodhayanti hy akryebhya prabhubhty parasparam //MU_6,88.27// ikhidhvaja: alam utpalamlki vighnenbhimatasya me / viddhi m gatam eveto dram ekntaknanam //MU_6,88.28// bl tvam anavadyg ngantavya vana tvay / pusm api hi mdvagi durviahyo vanraya //MU_6,88.29// na samarth vanvse yoita kahin api / k nma pupamajaryas sohum arktapa kam //MU_6,88.30// bhavaty playantyeha rjya sthtavyam uttame / kuumbabhrodvahana patyau yte vrata striya //MU_6,88.31// ity uktv dayit rj tm induvadan va / uttasthau sntum akhila dinakrya cakra ha //MU_6,88.32// athojjhitaprajceo ravir astcala yayau / ikhidhvajo vanam iva samastajanadurgamam //MU_6,88.33// sahtya vitata rpa tam evnuyayau prabh / ntha bhavananikrnta clevnurgi //MU_6,88.34// yayau ymin ym bhuvana bhasmadhsaram / dhtavyompaga arvam ryayeva yamasvas //MU_6,88.35// diku sandhybhrahastsu sthitsu ktakualam / tamolavlakksu jyotsnhsodaykitam //MU_6,88.36// gacchator apara pra dampatyor mairava vanam / devodynamaya rantu dinardinanthayo //MU_6,88.37// gacchator ima pra hdya tkakarojjhitam / nininthayo ca dampatyor mairava puna //MU_6,88.38// trgao 'pi dade viro vyomakuime / mukto magalaljn digvadhbhir ivjali //MU_6,88.39// candrnan tamaym t kumudahsin / ymin yauvana prpa sarojamukulastan //MU_6,88.40// ktasandhysamcras saha clayeay / suvpa ayane bhpo mainka iva sgare //MU_6,88.41// athrdhartrasamaye dee niabdat gate / ghananidrilkoanilne sakale jane //MU_6,88.42// sa tasy samprasupty ayane komaluke / bha nidrvimhy bhramarym iva pakaje //MU_6,88.43// tatyja dayit suptm akd rj ikhidhvaja / svaira svaira mukha rho ravicandraprabhm iva //MU_6,88.44// uttasthau ayanl lnavadhkd dhavalukt / salakmkd vilolormer hari krravd iva //MU_6,88.45// nirjagmgana mattasuptabhtyajana ght / vana suptamgavyha kesar kandard iva //MU_6,88.46// khagamtrasahyo 'sau paadvayaparvta / ardhasuptadvrapla dvradeam avpa ca //MU_6,88.47// vrakramrtha ymti tatraiva dvrapavrajam / yojayitv jagmsau purn nirgatya pradh //MU_6,88.48// rjyalakmyai namas tubhyam ity uktv maald gata / viveogrm araynm eko nada ivravam //MU_6,88.49// ghanndhakragulmhy kudrabhtaughakarka / sraynni s ca sama tentivhit //MU_6,88.50// prta nyam araynkha trtv vitata dinam / samam arkea kasycid viarma vanvanau //MU_6,88.51// bhnv adyat yte tatra snndiprvakam / kicit phaldika bhuktv t ninya tamasvatm //MU_6,88.52// puna prta pury uccair maalni girn nad / bald ullaghaym sa rma dvdaaarvar //MU_6,88.53// tato mandaraailasya taastha janadurgamam / prpa knanam atyantadrasthajanatpuram //MU_6,88.54// raatpralasalilavpvalitapdapam / ravedydivijtabhtaprvadvijramam //MU_6,88.55// kudraprivinirmukta siddhasevyalatlayam / prapdapalata pravttikarai phalai //MU_6,88.56// tatraikasmin sthale uddhe same salilamlite / tale dvalayme snigdhe saphalapdape //MU_6,88.57// samajarbhir vallbhis sa cakroajlayam / prvklas savidyudbhir nlbhrair iva pajaram //MU_6,88.58// masa vaiava daa phalabhojanabhjanam / arghaptra pupabham akaml kamaalum //MU_6,88.59// kanth tpanodya bs caiva mgjinam / nyyojayat tasmin mahikmandire npa //MU_6,88.60// yat kicid anyad v vastu yogya tpasakarmai / tat tatra sthpaym sa jagatva krama vidhi //MU_6,88.61// sandhyprva japa prtaprahara sa tadkarot / pupoccaya dvitya tu snna devrcana tata //MU_6,88.62// pacd vanaphala kicid vanakanda bisdikam / bhuktv japyaparo bhtv ninyaiko ni va //MU_6,88.63// iti divasam akheda mandaropntakacche viracita uaje 'ntar mlaveo ninya / na ca npativilsa ta sa sasmra ka v sphurati hdi viveke rjyalakmyo haranti //MU_6,88.64// ikhidhvajapravrajyvarana nma sarga ekonanavatitamas sarga vasiha: eva ikhidhvaja paramahiky vane sthita / idn u cl s ki ktavat ghe //MU_6,89.1// tatrrdhartrasamaye dra yte ikhidhvaje / hari grmasupteva cl bubudhe bhayt //MU_6,89.2// apayat patinirhna ayana nyat gatam / abhskaram aprendu ntaobham ivmbaram //MU_6,89.3// uttasthau kicid mlnavadan khedalin / kusikteva mahvall nirutshgapallav //MU_6,89.4// na prasann na vimal babhvkulat gat / dinarr iva nhradhsar s vyatihata //MU_6,89.5// kaa ayyopaviaiva cintaym sa cintay / kaa rjya prabhus tyaktv vana yto ghd iti //MU_6,89.6// tan mayehdya ki krya tatsampa vrajmy aham / bhartaiva gatir uddi vidhin prakt striya //MU_6,89.7// iti sacintya bhartram anugantu samutthit / cl vtarandhrea nirgatymbaram yayau //MU_6,89.8// babhrmmbaramrgea vtaskandhena yogin / kurvat siddhasrthasya mukhennyenduvibhramam //MU_6,89.9// dadartha path ynta rtrau khagakara patim / bhramantam ekam eknte vetleam ivotthitam //MU_6,89.10// tda patim lokya ruddh gaganakoare / bhaviyac cintaym sa sarva bhartur akhaitam //MU_6,89.11// yath tena yad yatra yvat krya yathodayam / yath ca nirvtis sphr gantavy tena rghava //MU_6,89.12// avayabhavitavya tad bhartur dv purassthitam / tad eva sampdayitu gamant s nyavartata //MU_6,89.13// st mamdya gamana klenticirea hi / maysya prva gantavya niyater ea nicaya //MU_6,89.14// iti sacintya cl praviyntapura puna / suvpa ayane ambho irasvaindav kal //MU_6,89.15// kenacit kraensau gatas samprati bhpati / iti paurajana sarvam vsytihad agan //MU_6,89.16// rjya raraka bhartus tat kramea samadaran / yath kalamakedra pakva kalamagopik //MU_6,89.17// tayos tadvahat klo dampatyos sthitayos tath / adnyo'nyamukhayo rjyaknanaplayo //MU_6,89.18// jagmtha dina pako mso 'thartu ca vatsara / ikhidhvajasya vipine clys svamandire //MU_6,89.19// bahuntra kim uktena vary adagan / clovsa sadane vanakacche ikhidhvaja //MU_6,89.20// atha yteu bahuu vareu jaras vte / ikhidhvaje mahailataakoaravsini //MU_6,89.21// bhartu kayapka tad lakya phalita cirt / tad tasytmakryasya bhavitavyatay tay //MU_6,89.22// bhartus sampagamane mama klo 'yam ity api / sacintya mandaropnta gantu buddhi cakra s //MU_6,89.23// caclntapurd rtrau tatra ca nabhapatham / jagma vtaskandhena gacchant khe dadara ca //MU_6,89.24// kalpavkukacchann ratnastabakabhit / nandanodynanilay rakts siddhbhisrik //MU_6,89.25// parmenduakaln prleyakaakaria / siddhottasttasaugandhyn sparaym sa mrutn //MU_6,89.26// candrabimbmtmbhodhimahvciparamparm / apayan nirmal jyotsnm ambarmbarat gatm //MU_6,89.27// meghntarea gacchant meghalagn ca vidyuta / abhiyukt svabhartr s bhyo bhyo vyalokayat //MU_6,89.28// uvca ctmanaivho yvajjva arrim / na svabhva ama yti mampy utkahate mana //MU_6,89.29// kad mgendraskandha ta praayapravaa pura / paymi kntam ity antar mampy utkahita mana //MU_6,89.30// majartva lattva v varam ets taru patim / na mucanti kaam api mampy utkahita mana //MU_6,89.31// yatheyam agraga kntam eti siddhbhisrik / tath kadham eymi mampti manas sthitam //MU_6,89.32// ime mandramaruta ete ca aina kar / vanarjaya et ca mm apy utkahayanty aho //MU_6,89.33// he cittjavad evnta ki tva tavita sthitam / s vyomanirmal sdho kva te yt vivekit //MU_6,89.34// atha v citta bhartra sva praty utkahase sakhe / tihotkahvivalita kim anutkahitena te //MU_6,89.35// ki kilotkahase vpi bhart yto jar bhavet / tapasv kagtra ca bhaven nirvsanas tath //MU_6,89.36// matto rjyc ca bhogebhyo manye 'symlat gat / vsan latik prvnadtaagat yath //MU_6,89.37// ekntamatir ektm nrasa ntavsana / manye bhavati me bhart ukavkasamasthiti //MU_6,89.38// tathpi citta kotkah bhava votkahaynvitam / patim udbodhya yogena leayiymy aha gale //MU_6,89.39// pramavsana bhartus samktya mano mune / rjya eva niyokymi nivatsyvas sukha ciram //MU_6,89.40// aho nu ciraklena manoratham ima ubham / aham sdayiymi yad bhartr samacittat //MU_6,89.41// samagrnandavndnm etad evopari sthitam / yat samnamanovttisagam svdane sukham //MU_6,89.42// iti cintvat vyomn clollaghya parvatn / den abdn digant ca prpa mandarakandaram //MU_6,89.43// adyaiva nabhassthaiva pravivea vanntaram / vtyeva pdapalatspandacihnagamgam //MU_6,89.44// vanaikadee kasmicit ktaparoaje patim / dv yogena bubudhe dehntaram ivsthitam //MU_6,89.45// hrakeyrakaakakualdivibhita / abhavan merukntir yas tam evtra dadara s //MU_6,89.46// kga kavara ca jraparam iva sthitam / kajjalmbubharasnta bhgam iva nissaham //MU_6,89.47// crmbaradhara ntam ekkinam avasthitam / sthale niaa pupi grathayanta jar gatam //MU_6,89.48// tam lokynavadyg cl pvarastan / kicijjtavidedam uvctmani cetas //MU_6,89.49// aho nu viama maurkhya yad antmajattmakam / evavidhs samynti da maurkhyaprasdata //MU_6,89.50// aya sa rj lakmvn yo mampi priya pati / hdi mohaghuakum imm adygato dam //MU_6,89.51// tad avayam ihaivdya ntha viditavedyatm / naymy ena na sandeho bhogamokariya tath //MU_6,89.52// ida rpa parityajya rpenyena kenacit / sakam asya gacchmi bodha dtum anuttamam //MU_6,89.53// bleya mama knteti madukta na karoty ayam / tasmt tpasarpea bodhaymi pati kat //MU_6,89.54// bhart kayapkena paripakvamatis sthita / cetasy asydya vimale sva tattva pratibimbati //MU_6,89.55// iti sacintya cl babhva dvijadraka / addhynd gatnyatva kad ambutaragavat //MU_6,89.56// papta vipine tasmin dvijaputrakarpi / bhartur abhyjagmgra mandasmitalasanmukh //MU_6,89.57// dadara dvijaputra ta puro yta ikhidhvaja / vanntard upagata tapomrtim ivsthitam //MU_6,89.58// dravatkanakagaurga mukthravibhitam / uklayajopavtga uklmbarayugvtam //MU_6,89.59// kamaaludhara knta nta dntam anmayam / vyptaprakoha dviguenkastrea cru //MU_6,89.60// bhmv alagnacaraa kikumtropari sthitam / kuntalavyptamrdhna slimlam ivmbujam //MU_6,89.61// bhsayanta pradea ta rrair dptimaalai / kualbhitamukha navam arkam ivoditam //MU_6,89.62// ikhsamprotamandra gasthendum ivcalam / kntopantavapuam rjita vijitendriyam //MU_6,89.63// himbhabhasmatilakabhitlikasundaram / meru hematalnaprendum iva cacalam //MU_6,89.64// tam lokya dvijasuta samuttasthau ikhidhvaja / devaputrgamadhiy samparityaktapduka //MU_6,89.65// devaputra namaskra idam sanam syatm / ity asya daraym sa pin pattraviaram //MU_6,89.66// dadau ca dvijaputrasya pupavi karodare / candra kumudaaasya prleyam iva pallave //MU_6,89.67// he rjare namas tubhyam iti dvijasuto vadan / ghtv kusumny asmd vivea dalaviare //MU_6,89.68// ikhidhvaja: devaputra mahbhga kuta gamana ktam / divasas saphalo 'ya me yat tvm adysmi davn //MU_6,89.69// idam arghyam ida pdya pupnmni mnada / im pragrathit ml ghyant bhadram astu te //MU_6,89.70// ity uktv pdyam arghya ca ml pupi cnagha / ikhidhvajas tadiyai dadau devyai yathkhilam //MU_6,89.71// cl: subahni paribhrnto bhtalyatanny aham / tvatta pj yath prpt mayeya na tathnyata //MU_6,89.72// pealennurpea prarayemunnagha / manye 'ha nnam atyantacirajv bhaviyasi //MU_6,89.73// ntena manasodram rd unmuktakalpanam / nirvrha tapas sdho kaccit sambhtavn asi //MU_6,89.74// asidhrsama somya nta vratam ida tava / sphta yad rjyam utsjya mahvananievaam //MU_6,89.75// ikhidhvaja: jnsi bhagavan sarva devas tva ko 'tra vismaya / riyaiva lokottaray jyase cihnabhtay //MU_6,89.76// etny agni te candrd ghaitnti me mati / anyath ki samlokd amteneva sicasi //MU_6,89.77// asti me dayit knt pti me rjyam adya tat / taveva tasy dni tny agny adya sundara //MU_6,89.78// upanta ca knta ca vapur pdamastakam / ga ubhrmbudeneva pupecchdaymun //MU_6,89.79// nikalakendusakam agam dityatejas / manye te mlnim yti sumanapattrapelavam //MU_6,89.80// devrcanyvacitam ida yat kusuma may / aga tvadagasagena tat praytu ktrthatm //MU_6,89.81// jvita yti sphalya mambhygatapjay / devd apy adhika pjyas satm abhygato jana //MU_6,89.82// tat kas tva kasya putras tva kim yto 'sy anugraht / eta me saaya chinddhi vimalendusamnana //MU_6,89.83// cl: rjare u vakymi yathpam akhaitam / avarana hi jihmatva tat satm atininditam //MU_6,89.84// asty asmi jagata koe uddhtm nrado muni / puyalakmy mukhe knte karpratilakopama //MU_6,89.85// sa kadcin munir meror guhy dhynam sthita / adhityaky bhtnm adya ntamnasa //MU_6,89.86// tatra hematae gag vahaty urutaragi / merulakmys sphuradrp bhti hralateva y //MU_6,89.87// ekad nradamunir dhynnte saritas tae / dhvanadvalayam araul llkalakalravam //MU_6,89.88// kim etad ity asau kicijjtapryakuthala / helaylokayan nadym apayal lalangaam //MU_6,89.89// rambhtilottamprya niryta jalallay / kranta tyaktavasana dee puruavarjite //MU_6,89.90// kcanmbhojamukulasundarais stanamaalai / parivellitam anyo'nya phalai kntadruma yath //MU_6,89.91// drutahemaraspranirjharbhogabhsurai / kurvantam rubhi kmamandirastambhavibhramam //MU_6,89.92// nirmalktacandrea vyptavyomn vilsin / lvayarasaprea tarjayantam ivpagm //MU_6,89.93// prkrair amarodyne rathacakrair manobhuva / utpathrpitagagmbunitambataasetubhi //MU_6,89.94// sarvatra dasarvga vivarpam ivsthitam / pratibimbitasarvrtham anyo'nydarat gatam //MU_6,89.95// klakalpataror varaviapt pakapallavt / vividhartulatjld dinarkalikkult //MU_6,89.96// lokapuparajaso jtd gaganaknane / sphurajjagatkhagavrtt saptbdhyeklavlakt //MU_6,89.97// msastabakavnteu vddhi ynta rasnvitam / uddhtyoddhtya sampra clitmbhodapallavam //MU_6,89.98// lollakakekitrakdimadhuvratam / amtpadvightya koasacayakribhi //MU_6,89.99// duprpe bhtasaghn vikasatkanakmbuje / padmapallavasachanna gupta meror guhntare //MU_6,89.100// tale svardhuntre yatnotsamala pura / candrabimbaphalpram ekatraivopasambhtam //MU_6,89.101// straiam lokya tat knta sahasaiva mano mune / anritaviveka babhvnandita sphurat //MU_6,89.102// nandavalite citte kubdhe prnile sthite / babhva tasya tuasya madanaskhalita tad //MU_6,89.103// phala raspram iva grmnta iva toyada / pratyagra pdapa chinnalatvnta ivottama //MU_6,89.104// avayyakaasyand aka iva v muni / bisa dvidh ytam iva galatsraraso 'bhavat //MU_6,89.105// ikhidhvaja: tdo 'pi bahujo 'pi jvanmukto 'py asau muni / niriccho 'pi nirstho 'pi nakicidupamo 'py alam //MU_6,89.106// sabhybhyantara nityam kaviado 'pi ca / nrado 'pi katha brahman madanaskhalito 'bhavat //MU_6,89.107// cl: sarvasy eva rjendra bhtajter jagattraye / devder api deho 'ya dvaytmaiva svabhvata //MU_6,89.108// ajam astv atha v tajja yvan matta arrakam / sarvam eva jagaty aga sukhadukhamaya smtam //MU_6,89.109// hdydin padrthena kenacid vardhate sukham / loka iva dpena mahmbudhir ivendun //MU_6,89.110// tucchdin padrthena dukha kenacid eti hi / tamo meghapaeneva svabhvo hy atra kraam //MU_6,89.111// svarpe nirmale satye nimeam api vismte / dyam ullsam pnoti prvva payodhara //MU_6,89.112// anratnusandhnd anunmeam avistte / svarpe nollasaty ea citi dyapicaka //MU_6,89.113// yath tamaprakbhym ahortra sthiti gatam / tathaiva sukhadukhbhy arra sthitim gatam //MU_6,89.114// ete hi sukhadukhe dve janmakraadarant / ajasya lagata uklapaakukumavad dham //MU_6,89.115// tajjasya tv aga lagato mang api citer vat / yath ubhubhau rgv ankrntntarau mae //MU_6,89.116// purassthavastvabhvena rajan sphaiko yath / tajjas tyajati he sdho jvanmuktamatir muni //MU_6,89.117// vastu saleamtrea ghana rajitacetasa / gate 'pi vastuni dha durdhiya paritpina //MU_6,89.118// gate 'pi kukume bhastr tadyam anurajanam / na jahti yath mhas tath viayarajanam //MU_6,89.119// anenaiva krameaitau bandhamokau vyavasthitau / bhvantnava moko bandho hi dhabhvanam //MU_6,89.120// ikhidhvaja: svotpattikraaprptau katha dukha sukha ca v / abhyudetti vada me drasthym api prabho //MU_6,89.121// atyudram atvccha bahvartha vacana tava / rotu tpti na gacchmi mayro 'bhraravev iva //MU_6,89.122// cl: svotpattikraa hdya vastv dykapibhi / sukhasavid iya bl nnam ullasati svata //MU_6,89.123// hdgat kobham yt jva kualingatam / somyam udbodhayaty antas siham abhraravo yath //MU_6,89.124// prvaprit nr jva kramati sphuran / samyaksekaprabuddhtm raso drumalat iva //MU_6,89.125// sukhaprabodhasacre dukhabodhagame tath / jvasya niyat nya pthag dehe sthiti gat //MU_6,89.126// sukhita prasphuraty ea ysu tsu na dukhita / ye hi mrgs suveasya kuveasya na te ubh //MU_6,89.127// ikhidhvaja: jvas sadaiva sarvatra dehe tihati vai kila / tasya dukhe sukhe vpi niyata sphurita kuta //MU_6,89.128// cl: yvatprama jvo 'ya samyaty aparisphuran / tvatpramam evaina mukta muktam avaihi vai //MU_6,89.129// yvatpramam adhika sphurati kubdhamrutam / tvatpramam evaina baddha baddham avaihi me //MU_6,89.130// sukhadukhakalspando bandho jvasya netara / tadabhvo hi mokas syd bodht sampadyate ca sa //MU_6,89.131// sukhadukhadae yvad nte nendriyai ahai / tvat suptasamas somyo jvas tihati ntavat //MU_6,89.132// sukham lokya v dukham aknta caladvapu / samutphalati jvo 'ntar dendur iva toyadhi //MU_6,89.133// jva kubhyati dena savidga sukhdin / mieeva mrjro maurkhyam evtra kraam //MU_6,89.134// bodhena bodhyate jva tmajntmantman / sukhadukhdi nstti tensau yti somyatm //MU_6,89.135// na sat sukhdi naitan me mudh cyam aha sthita / iti jva prabuddho 'ntar nirva yti myati //MU_6,89.136// sukhdivastv asadrpam ity antarbodhasavid / na tadunmukhat yti jva myati kevalam //MU_6,89.137// sarvam eva cidka brahmeti ghananicaye / sthiti yte ama yti jvo nissnehadpavat //MU_6,89.138// dpavac chamam yti sukhdisnehasakaye / sarvam ekam iti jtv jvo dvitvvibhvant //MU_6,89.139// sarvam kam eveti buddhv ksobha na gacchati / jva nyena nyasya ka kila kobhavibhrama //MU_6,89.140// jvenedgvidhenaiva yad prathamasargata / svaya savidito mrgas tenaivdypi gacchati //MU_6,89.141// ikhidhvaja: sukhasacrayogysu jve sarati niu / devaputra bhavaty etad vryavicyavana katham //MU_6,89.142// cl: jva kubdhayati kubdha prdipavanvalm / savidjamtrea senm iva mahpati //MU_6,89.143// vtaspandena medo'ntar majjsra ca svasthitim / tyajaty ambvabhrasaugandhyarajapattratdi va //MU_6,89.144// calita vastv adho yti vrydi dahandi kham / dehn npralena ukra yti bahissthitim //MU_6,89.145// ikhidhvaja: devaputra mahjo 'si vetsi prvpara sthite / jyase vacand eva svabhvo hi kim ucyate //MU_6,89.146// cl: disarge yath yad yat sphurita brahma brahmai / ghavaapadytma tathaivdypi ca sthitam //MU_6,89.147// kkatlyavad vribudbudotpattinavat / ghukaravad ucchna ta svabhva vidur budh //MU_6,89.148// asmin svabhvavaato jagati prarhe dehs sphuranti vividh vividhvikr / prakavsanatay na bhavanti kecid bhyo bhavanti ca punas tv itare ghansth //MU_6,89.149// sukhavicrayogopadeo nma sarga navatitamas sarga cl: tmasvabhvavaato jta jagad ida mahat / sthiti vsanaybhyetya dharmdharmavae sthitam //MU_6,90.1// vsana samnya dharmdharmair na ghyate / tato na jyate mukta iti no darana mune //MU_6,90.2// ikhidhvaja: atyudra mahrtha ca vaki tva vadat vara / anubhtim uprha gha ca paramrthavat //MU_6,90.3// tvadvkyavibhavendya rutennena sundara / ptenevendun rhur antar yto 'smi tatm //MU_6,90.4// tat samsena t tvad tmotpatti vadu me / tata roymi yatnena jnagarbh gira tava //MU_6,90.5// tena padmajaputrea munin nradena tat / kva kta vryam ryea kathayrya yathsthitam //MU_6,90.6// cl: tato nibadhnat tena manomattamatagajam / vivekavipullne uddhabuddhivaratray //MU_6,90.7// tad vrya kalpaklgnigalitendudravopamam / rasn pratdn divynm anuja navam //MU_6,90.8// munin prvage kumbhe sphike visaradrucau / adrute vidrutkra candre candram ivrpitam //MU_6,90.9// ratnaailair vta kntais tale prveu cbhita / gambhrakukis sudha ccalhananakama //MU_6,90.10// sakalpitena krea sa kumbhas tena prita / amtprabhinnena vidhinevmtrava //MU_6,90.11// tatra msa gato vddhi munimantrhutikramai / amttm ubho garbha indor indur ivnuja //MU_6,90.12// indu msa ivpra msena suuve ghaa / garbha kamalapattrka prasnam iva mdhava //MU_6,90.13// pariprasamastga kumbhd garbhas sa niryayau / indus skmd ivmbhodher apara kayavarjita //MU_6,90.14// dinai katipayair eva vddhim abhyjagma sa / aprameygasaundarya uklapake a yath //MU_6,90.15// sarvasaskrasampanne sa tasmin nrado muni / bhd bha ivea vidydhanam ayojayat //MU_6,90.16// dinai katipayair eva vijteavmayam / cakraina munivara pratibimbam ivtmana //MU_6,90.17// tenrjata putrea munin muninyaka / ratndrau pratibimbena sadyodita ivour //MU_6,90.18// athaina putram dya brahmaloka sa nrada / jagma tatra pitara brahma cbhyavdayat //MU_6,90.19// ktbhivdana brahm pautram dya ta tad / abhivditaveddi svayam ake nyaveayat //MU_6,90.20// athrvdamtrea sarvaja jnapragam / pautra ta kumbhanmna cakra kamalodbhava //MU_6,90.21// sdho so 'yam aha pautra kumbho 'ha padmajanmana / putro 'ha nradamune kumbhanmsmi kumbhaja //MU_6,90.22// nivasmy abjajapure pitr saha yathsukham / catvras suhdo ved mama ll vilsin //MU_6,90.23// mtvas me gyatr mt mama sarasvat / brahmaloke mama gha pautras tatrsmi susthita //MU_6,90.24// yathkmam aei jaganti viharmy aham / llay paripratvn na tu kryea kenacit //MU_6,90.25// rjare tena me pdau patato me na bhtale / rajas spati ngni glni nyti me vapu //MU_6,90.26// adykapath gacchan davs tvm aha pura / iha tengato 'smy aga sarva kathitavn iti //MU_6,90.27// eo 'ham ity akhilam eva yathnubhta te varita nanu may vanavsatajja / santo hy asakathanam ryasamgameu nindanty ala subhaga savyavahradak //MU_6,90.28// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_6,90.29// kumbhajanmakathana nma sarga ekanavatitamas sarga ikhidhvaja: sarge sphuradbhir matpuyair manye sampreito bhavn / alakyais sambhtair adrau prvvtair ivmbuda //MU_6,91.1// adya tihmy aha sdho dhanyn dhuri dharmata / amtasyandavacas yat tvaysmi samgata //MU_6,91.2// na kecana tath bhv ceta talayanti me / rjyalbhdayo 'py ete yath sdhusamgama //MU_6,91.3// nirargalatay yatra smyam eva vijmbhate / muktargdimanana tan na kasya sukhvaham //MU_6,91.4// vasiha: evavdina evsya vkyam kipya bhpate / bhya provca cl munidrakarpi //MU_6,91.5// cl: stm e kath tvat sarva te varita may / tva me kathaya he sdho kas tvam adrau karoi kim //MU_6,91.6// kiyatparyavasneya tava v vanavsit / satya kathaya nsatya vaktu jnti tpasa //MU_6,91.7// ikhidhvaja: devaputro 'si jnsi sarvam eva yathsthitam / lokavttntatajjo 'si kim anyat kathaymy aham //MU_6,91.8// sasrabhayabhtatvn nivasmi vanntare / jnato 'pi hi hsya kathaymy eva te mank //MU_6,91.9// ikhidhvajo 'ha bhplas tyaktv rjyam iha sthita / bha bhto 'smi tattvaja sastau janmana puna //MU_6,91.10// punas sukha punar dukha punar maraajanman / bhavatas tena tapye 'ha sarvaja vanavthiu //MU_6,91.11// bhramann api digant ca carann api para tapa / nsdaymi virntim ek nidhim ivdhana //MU_6,91.12// apattro 'py aphalo 'py eko nraso 'py astasagati / uymy eva vane sdho ghuakua iva druma //MU_6,91.13// imm akhait samyak kriy sampdayann api / dukhd gacchmi dukhaugham amta me via sthitam //MU_6,91.14// cl: pitmaham aha prva kadcit pavn idam / yat kriyjnayor eka reyas tad brhi me vibho //MU_6,91.15// brahm: jna hi parama reya ka ivaitan na vetty alam / kltivhanyaiva vinodyocit kriy //MU_6,91.16// alabdhajnadn kriymutra paryaam / yasya nsty ambara paa kambala ki tyajaty asau //MU_6,91.17// vsanmtrasratvd ajasya saphal kriy / sarv evphal jasya vsanmtrasakayt //MU_6,91.18// sarv hi vsanbhve praynty aphalat kriy / suubh phalavatyo 'pi sekbhve lat iva //MU_6,91.19// tvantare yath yti vilaya prvam rtavam / tathaiva vsanne nam eti kriyphalam //MU_6,91.20// na svabhvena phalati yath aralat phalam / kriy nirvsanmutra phala phalati no tath //MU_6,91.21// sayakavsano blo yaka payati nnyath / sadukhavsano mho dukha payati nnyath //MU_6,91.22// krabhsurpy uccair na dadti phala kriy / ubhubh ca tajjasya phull aralat yath //MU_6,91.23// vsan ceha nsty eva svhakrdirupi / asatyaivodit maurkhyn marubhmv ivmbudh //MU_6,91.24// yasya maurkhya kaya yta sarva brahmeti bhvant / nodeti vsan tasya prjasyevmbudhr marau //MU_6,91.25// vsanmtrasantygj jarmaraavarjitam / pada prpnoti jvo 'ntar bhyojanmavivarjitam //MU_6,91.26// savsana mano jna jeya nirvsana mana / jnena jeyatm etya punar jvo na jyate //MU_6,91.27// cl: jnam eva para reya iti brahmdayo 'pi te / prhur mahnto rjare tva kim ajnavn sthita //MU_6,91.28// ita kamaalur ito daakham ito bs / ity anarthavilse 'smin ramase ki mahpate //MU_6,91.29// ko 'ha katham ida jta katha myati ceti bho / rjan nvekase kasmt kim aja iva tihasi //MU_6,91.30// katha bandha katha moka iti prann udharan / parvaravid pdn kasmd aga na sevase //MU_6,91.31// dusspandasavid ailakoare kriyaynay / jvita kapayan ki tva ilkavad sthita //MU_6,91.32// sdhn samadn paripranena sevay / sagamena ca s yuktir labhyate mucyate yay //MU_6,91.33// m nardhamavad grsa bhujno vanakoare / tihvaabdhaduceo dharvivarakavat //MU_6,91.34// vasiha: kntay devarpiy tayaiva pratibodhita / asrupramukho vkya ikhidhvaja uvca ha //MU_6,91.35// ikhidhvaja: aho 'vabodhito 'smy adya cirt surasuta tvay / maurkhyd ryasamsagamukto 'ham avasa vane //MU_6,91.36// aho nu me kaya yta mohadhvntam aeata / yat tvam eva samgatya samprabodhayasha mm //MU_6,91.37// gurus tva me pit tva me mitra tva me varnana / iyo namaskaromy agre pdau tava kp kuru //MU_6,91.38// yad udratama vetsi yasmi jte na ocyate / bhavmi nirvto yena tad brahmopadiu me //MU_6,91.39// ghaajndayo jnavibhavs santy anekaa / jnn parama jna katarat traka bhavet //MU_6,91.40// cl: yady updeyavkyo 'ha rjare tad vadmi te / yathjnam ida kicin na vakye sthukkavat //MU_6,91.41// anupdeyavkyasya vaktu pasya llay / phalanty aphalat vcas tamasvkisavida //MU_6,91.42// ikhidhvaja: yad vaki tad anuheya may vidhir iva rute / avikritam evu satyam etad vrata mama //MU_6,91.43// cl: yath bla pitur vkya muktahetpapdanam / datte hi tathaiveda gha tva vaco mama //MU_6,91.44// ravanantara buddhy ubham ity eva bhvayan / u gtam iva tyaktv hetvarthitva vaco mama //MU_6,91.45// svacaritasada tavodayanty cirasamayena vibodhana ca buddhe / bhavabhayabhidura mahkavn u kathaymi yathkrama manojam //MU_6,91.46// ikhidhvajvabodhana nma sarga dvinavatitamas sarga cl: asti kacit pum rmn sthna nityaviruddhayo / gualakmyor aeea yathbdhir vaavmbuno //MU_6,92.1// kalv strakualo vyavahre vicakaa / sarvasakalpasmnta na tu jnty aja padam //MU_6,92.2// anantayatnasasdhye sa cintmaisdhane / pravtto vavo vahnir abdhisaoae yath //MU_6,92.3// tasya yatnena mahat klendhyavasyina / siddha cintmai ki v na sidhyaty unnattmanm //MU_6,92.4// pravttim udyama praj prayukte ced akhedavn / akicano 'pi akratva tad avpnoty avighnata //MU_6,92.5// maim agre sthita prpta hastaprpya dadara sa / meror udayagastho munir indum ivoditam //MU_6,92.6// babhva mairjendre na tu nicayavn asau / rjye jhagiti samprpte sudna iva pmara //MU_6,92.7// ida sacintaym sa manas smayalin / samprptopekay drghadukhasambhramabhvin //MU_6,92.8// aya mair mair nya mai cet tad bhaven na sa / spmi na spmy ena kadcit sparato vrajet //MU_6,92.9// naitvataiva klena mandra kila sidhyati / yatnenjvitntena sidhyatty gamakrama //MU_6,92.10// kriynikitenk lolltatalopamam / ratnloka prapaymi dvicandratvam iva bhramt //MU_6,92.11// kuta etvat spht bhgyasampan mamtat / adhunaiva yad pnomi mandra sarvasiddhidam //MU_6,92.12// kecid eva mahntas te mahbhgy bhavanti hi / yem alpena klena praynty abhimukha riya //MU_6,92.13// aham alpataps sdhur varko mnua kila / siddhaya katham ynti mm abhgyaikabhjanam //MU_6,92.14// eva vikalpasakalpai ciram aja parman / na maigrahae yatnam akaron maurkhyamohita //MU_6,92.15// na yad yena labdhavya na tat prpnoty asau tad / cintmair avpto 'pi durdhiy helayojjhita //MU_6,92.16// iti tasmin sthite yto mair uya siddhaya / tyajanti hy avamantra ar guam ivojjhit //MU_6,92.17// htv prksampada pusas sa ytas siddhaya kila / gats samprayacchanti sarva yt haranty alam //MU_6,92.18// pumn bhya kriyyatna cakre ratnendrasdhane / nodvijante hi kryeu jan adhyavasyina //MU_6,92.19// dadartha kacadrpa kcakhaam apaita / hasadbhir vacakais siddhai puras tyaktam alakitai //MU_6,92.20// aya cintmair iti mhas tasmin sa vastutm / bubudhe mohito hy ajo mda hemeti payati //MU_6,92.21// aau ai dvian mitra rajju sarpa sthala jalam / candrau dvau kurute citte ior moho 'mta viam //MU_6,92.22// ta dagdhamaim dya prktan sa riya jahau / sarva cintmaer asmt prpyate ki dhanair iti //MU_6,92.23// deo 'yam asukho rko janai ppibhir vta / ki tad geha hataprya ke nma mama bandhava //MU_6,92.24// dra gatv yathkma sukha tihmi sampad / ity dya mai mha nya knanam yayau //MU_6,92.25// tatra kcadalensau tena tm pada yayau / kajjaldrer iva ni maurkhyasyaivga y sam //MU_6,92.26// dukhni maurkhyavibhavena bhavanti yni naivpad na ca jarmaraena tni / sarvpad irasi tihati maurkhyam eka ka janasya vapum iva keajlam //MU_6,92.27// cintmayupkhyna nma sarga trinavatitamas sarga cl: athemam apara ramya vttnta u bhpate / para prabodhana buddhes sdho sadam tmana //MU_6,93.1// asti vindhyavane hast mahythapaythapa / agastyaruddhay vddhy vindhyenevaidhitas svata //MU_6,93.2// vajrriviamau drghau stas tasya daanau itau / kalpnalaikhtulyau sumernmlanakamau //MU_6,93.3// sa baddho lohajlena hastipena cchaldita / munndreeva vindhydrir upendreeva v bai //MU_6,93.4// nibaddho yantrapaastrakumbhrpito gaja / t jagma vyath vro na vggocaram eti y //MU_6,93.5// ripau hastipake drd gupta payati vraa / ayassamudgake tasmin ninya divasatrayam //MU_6,93.6// khedn nigaanirbhedayatnavn sa jhaajjhaam / cakra kikikvam upodghtai ratho yath //MU_6,93.7// dantbhy yatnatas tbhy muhrtadvitayena sa / babhaja khaljla svargrgaam ivsura //MU_6,93.8// ta tasya nigaacchedam apayad drato ripu / baes svargvadalana harir merutad iva //MU_6,93.9// tasyvacchinnapasya mrdhni tlataro ripu / paptkramatas svarga harir meror baer iva //MU_6,93.10// sa patan pdapn mohd aprpya karia ira / paptordhvy phala pakva vthatam ivkula //MU_6,93.11// ta pura patita dv mahebha karu yayau / sphuratsphragus santas santi tiryaggatv api //MU_6,93.12// patita dalaymti ki nma mama pauruam / vrao 'pti kalayan na jaghna ca ta ripum //MU_6,93.13// kevala nigaavyha vidryu jagma ha / vitata setum utsrya vipulaugha ivmbhasa //MU_6,93.14// tam andtya mtago bhaktv jla javd yayau / vidrya meghasaghta nabhasva divkara //MU_6,93.15// gate gaje samuttasthau hastipas svasthadehadh / gajenaiva sama tasya vyath dratara gat //MU_6,93.16// prottlatlaviapt sa tath patito 'pi san / na bhedam pa durbhed manye deh durtmanm //MU_6,93.17// vardhate prvvbda kukryev asat balam / atvst samutsh sa gajkramae tad //MU_6,93.18// vrarir asiho 'sau gatebho dukham yayau / gatyopagate 'ntardhi nidhna iva nirdhana //MU_6,93.19// so 'nviyea gaja yatnd gulmakntarita vane / payodapihita bhoktu rhur indum ivmbare //MU_6,93.20// cirelabhatebhendra kasmicit knane sthitam / virmyanta tarutale samard iva nirgatam //MU_6,93.21// atha yatra sthito ngas tatra tadbandhanakamam / paray rjasmagry gajalampaarpay //MU_6,93.22// sa khtavalaya cakre hastipa knane navam / sarvadikka vidhir bhmau samudravalaya yath //MU_6,93.23// upary asthagayaj jralataughena sa ta aha / nya tanvabhrajlena aratkla ivmbaram //MU_6,93.24// dinai katipayair eva vrao viharan vane / tasmin nipatita khte ukbdhv iva parvata //MU_6,93.25// vrajan sarpktau kpe ptlatalabhae / khte ukbdhikhtbhe gajaratnasamudgake //MU_6,93.26// iti bhyo dha baddhas tena hastipakena sa / tihaty adypi dukhena bhsadmani yath bai //MU_6,93.27// ahaniyat puraivsau yady agropagata ripum / tan nlapsyata tad dukha gaja khtanibandhanam //MU_6,93.28// maurkhyd gmina kla vartamnakriykramai / aodhayan naro dukha yti vindhyagajo yath //MU_6,93.29// mukto 'smi astranigad iti tuo 'pi vraa / drastho 'pi punar baddho maurkhya kveva na bdhate //MU_6,93.30// maurkhya nibandhanam avaihi para mahtman bandho na bandha iha cetasi tadviyukte / tmodaye trijagad tmamaya samastam ave sthitasya sahay nanu sarvabhmi //MU_6,93.31// gajopkhyna nma sarga caturnavatitamas sarga ikhidhvaja: maisdhanavanyebhabandhandy amartmaja / scita satkathjla punar me prakakuru //MU_6,94.1// cl: vkyrthader nipatty hdghe cittabhittiu / uva satkathcitra citram unmlaymi te //MU_6,94.2// yo 'sau strrthakualas tattvajne tv apaita / ratnasasdhane proktas sa tvam eva mahpate //MU_6,94.3// tajjo bhavasi streu ravir merutaev iva / tattvajne tu virnto na tva dad ivmbare //MU_6,94.4// viddhi cintmai sdho sarvatygam aktrimam / tam anta sarvadukhn sasdhayasi uddhadh //MU_6,94.5// sarvatygena uddhena sarvam sdyate 'nagha / sarvatygo hi smrjya ki cintmain bhavet //MU_6,94.6// siddhas sa sarvasantygas sdho sasdhitas tava / kharvkurva jagadbhti vindhyasytmodayo yath //MU_6,94.7// santyakta bhavat rjya sadradhanabndhavam / brahmaeva jagatsargavypras svanigame //MU_6,94.8// svadeasytidrastham gato 'smam ramam / bhuvo 'ntam iva virntyai vainateyas sakacchapa //MU_6,94.9// kevala sarvasantyge eithammatis tvay / mkhilakalakena svasattevnilena khe //MU_6,94.10// manomtre hdas tyakte yvat te yti pratm / tygas tvad vikalpas tv kham ambuda ivvot //MU_6,94.11// nya sa paramnandas sarvatygo mahodaya / ko 'py uccair anya evsau cirasdhyo mahn iti //MU_6,94.12// cintayeti gate vddhi sakalpagrahae anai / vtyayeva vanaspande tyga proya te gata //MU_6,94.13// tygit syt kutas tasya cintm apy voti ya / pavanaspandayuktasya nisspandatva kutas taro //MU_6,94.14// cintaiva cittam ity hus sakalpetaranmakam / tasym eva sphuranty tu citta tyakta katha bhavet //MU_6,94.15// citte ghte trijagajjlabjakae kat / katha sampadyate sdho sarvatygo nirajana //MU_6,94.16// sakalpagrahaenntas tyga proya te gata / abdasaravaenga yath grmavihagama //MU_6,94.17// nicintatvadhana sarva tyga dya te gata / mantrypjito yti yas sa dukha karoti hi //MU_6,94.18// sarvatygamav eva gate kamalalocana / tapakcamair das tvay sakalpacaku //MU_6,94.19// tvay tasmis tapasy eva dukhe dibhramodite / grhyaikabhvan baddh jalendau iun yath //MU_6,94.20// avsanam anrabhya ktnand savsan / dyantamadhyaviam dukhyaiva tapakriy //MU_6,94.21// amitnandam utsjya susdha ya pravartate / mite vastuni dussdhe svtmah sa ahas smta //MU_6,94.22// sarvatygas samrabhya na vinipditas tvay / tapodukhaikatajjena baddhena vanasadmani //MU_6,94.23// rjyabandhd vinikramya gajavad dukhaprite / vanavsbhidhe sdho baddho 'si dhabandhane //MU_6,94.24// dvigu eva te cint tavttapdaya / bandhand adhika manye vanavsam ajnata //MU_6,94.25// cintmair may prpta ity ala buddhavn asi / na labdhavn bhavn sdho sphaikasypi khaikm //MU_6,94.26// ity etad aga maiyatnakathsamna samya may prakaita tava padmanetra / udbodhya bodham amala svayam eva buddhy yad vacmi tat pariati kuru cittakoe //MU_6,94.27// cintmailbhakartvttntavarana nma sarga pacanavatitamas sarga cl: idn rjardla vastusampratipattaye / u vindhyebhavttntavivti smayakrim //MU_6,95.1// yo 'sau vindhyavane hast so 'smin bhmitale bhavn / yau vairgyavivekau te tau tasya daanau itau //MU_6,95.2// ya csau vrakrntitatparo hastipas sthita / tad ajna tvadkrntitatpara tava dukhadam //MU_6,95.3// atiakto 'py aaktena dukhd dukha bhayd bhayam / hast hastipakeneva rjan maurkhyea nyase //MU_6,95.4// yal loharajjusrea vraa pariyantrita / tad pajlena bhavn padam gata //MU_6,95.5// hi loharajjubhyo viam vipul dh / klena kyate loha t tu parivardhate //MU_6,95.6// yad baddha prekate vair gajam rd alakita / prekate tv tad ajna krrtha baddham ekakam //MU_6,95.7// yad babhaja gaja astrakhaljlabandhanam / tat tatyja bhavn bhogabhmi rjyam akaakam //MU_6,95.8// kadcit sukara astrakhaljlabhedanam / na tv asya manasas sdho bhogvinivraam //MU_6,95.9// yad ibhe payaty uccair bandha hastipako 'patat / tvayi tyajati tad rjyam ajna patita katam //MU_6,95.10// yad virakta puruo bhog tyaktum icchati / tad prakampate 'jna chedyavkapicavat //MU_6,95.11// yad vivek puruo bhogn santyajya tihati / tad palyate 'jna chinnavkapicavat //MU_6,95.12// bhogaughe nnam unmukte pataty ajnam asthiti / pdape krakacacchinne kulyas tadgato yath //MU_6,95.13// yad vana praytas tva tadjna kata tvay / patita san na vihata manastygamahsin //MU_6,95.14// tena bhyas samutthya smtv paribhava kta / tapaprapacakhte 'smin gahane tva niyojita //MU_6,95.15// tadaivghtayiyas tva yady ajna yad patat / rjyatygavidhau tat tv nhaniyat kaya gatam //MU_6,95.16// yat khtavalayas tena vairi hastina kta / tat tapodukham atulam ajnena tavrpitam //MU_6,95.17// y tasya rjasmagr gajrer haran npa / s tvadajnanpate cittabhtir visri //MU_6,95.18// tva gajendras tapakhte drghe vanagato 'pi san / ajnavairi tena nikiptas tarasciti //MU_6,95.19// yat khtavalayo blalatbhir avaguhita / vta tat tapodukham atsajjanavttibhi //MU_6,95.20// ity adypi tapakhte dukhe hy asmin sudrue / sthito 'si ptlatale npa baddho yath bai //MU_6,95.21// gajas tvam nigani vair moho nikhta punar ugrabandha / mahtala vindhya udanta ittha tvadya ukta kuru yat karoi //MU_6,95.22// vraavttntavivaraa nma sarga aavatitamas sarga yad ukta nayaliny tay viditavedyay / tad clay jna tat kasmn norarktam //MU_6,96.1// s hi tattvavid mukhy yad yad vakti karoti ca / tat sarva satyam evga tad anuheyam dart //MU_6,96.2// atha ced vacana tasys tvay nnuhita npa / tat sa sarvaparityga kasmn na nipukta //MU_6,96.3// ikhidhvaja: rjya tyakta gha tyakta deas tyaktas tathvidha / drs tyakts tathpy aga sarvatygo na ki kta //MU_6,96.4// cl: dhana dr gha rjya bhmi chattra ca bndhav / iti sarva na te rjan sarvatygo 'tra kas tava //MU_6,96.5// tavsty evparityaktas sarvasmd bhga uttama / ta parityajya niea parm ysy aokatm //MU_6,96.6// ikhidhvaja: rjya cen mama no sarva tat sarva vanam eva me / slavkdigulmhya tad apy etat tyajmy aham //MU_6,96.7// vasiha: iti rma vadann eva kumbhavkyapracodita / nimentaramtrea va vra ikhidhvaja //MU_6,96.8// pramamrja vansth t hdas sudhanicaya / prvvtas taagat rajorekhm ivtmana //MU_6,96.9// ikhidhvaja: savkdivanavabhrd vipind api vsan / parityakt may nna sarvatygas sthito mama //MU_6,96.10// kumbha: adres taavana vabhra salila pdaps sthalam / itydi tava no sarva sarvatyga katha tava //MU_6,96.11// tavsty evparityaktas sarvasmd bhga uttama / ta parityajya niea parm ysy aokatm //MU_6,96.12// ikhidhvaja: etac cen mama no sarva tat sarva svramo mune / vpsthaloajayutas tam evu tyajmy aham //MU_6,96.13// vasiha: iti rma vadann eva kumbhavkyapracodita / nimeadhynamtrea va vra ikhidhvaja //MU_6,96.14// pramamrjramsth t savid uddhay hdi / sphurant sphuraenaiva rajorekhm ivnila //MU_6,96.15// ikhidhvaja: savkoajavrutkd vsan svramd api / parityakt may nna sarvatygas sthito mama //MU_6,96.16// kumbha: vko vp sthala gulma uaja vratatvti / iti kicin na te sarva sarvatyga kutas tava //MU_6,96.17// tavsty anyo 'parityaktas sarvasmd bhga uttama / ta parityajya niea parm ysy aokatm //MU_6,96.18// ikhidhvaja: etac cen mama no sarva tat sarva bhjandi me / carmakuyakastrdi tat tvat santyajmy aham //MU_6,96.19// vasiha: ity uktv sa samuttasthv avikubdhaman am / viard avadttm gd iva aradghana //MU_6,96.20// kumbhas tv lokayann eva tatkriy sasthitas samm / sane lokakryeu sve syandana ivumn //MU_6,96.21// yat karoti karotv etad asyaitat pvana param / iti t sthita kumbha ikhidhvajam avaikata //MU_6,96.22// ikhidhvajas tu tat sarva bhopaskaram ramt / ekatraivnaym sa bhuvo vry abdhibhr iva //MU_6,96.23// tat sasthpyendhanai ukair jvalaym sa pvakam / karasacravn arkas sryakntataa yath //MU_6,96.24// bhopaskarajta tad agnau tyaktu vivea sa / bsiky jagad dagdhu meruge yath ravi //MU_6,96.25// etvanta may kla vto yat tva vratipriya / ajtabuddhibhedena tenaivnyam astu te //MU_6,96.26// bhrntau tu vinivartiny ndhunopakaroi me / devaputraprasdena daakha namo 'stu te //MU_6,96.27// ity uktv vaiava daa cikepgnau ikhidhvaja / gga pravham drgha vaavgnv ivrava //MU_6,96.28// prasakhytny asakhyni janmnva tvay may / sakhi mantrapadny adya yhi nopakaroi me //MU_6,96.29// mantravy cira bhrnta vihta kryavartmasu / dni dharmasthnni virmymy adhun sakhi //MU_6,96.30// ity akaml jvalane cikepoktv ikhidhvaja / kalpntgnv iva vyomatrl pavano 'malm //MU_6,96.31// may naramgea tva cira vanamgacyutam / abodhena dhta vtty dayayeva mgjina //MU_6,96.32// idn gaccha sacchya panthnas santu te iv / vahnin vyomat gaccha satra vyoma te samam //MU_6,96.33// unmocygt karbhy ca dhtv carma jahv iti / npo 'gnv ambuda vto davavahnv ivcalt //MU_6,96.34// may dhtena bhavat tvay vri dhta mama / sdho kamaalo samyakkte pratikta ktam //MU_6,96.35// sauhdasya manojasya saujanyasya sthirasya ca / sdhutvasya ca sarvasya tvam eka paramspadam //MU_6,96.36// yenaiva vahnin deha saodhybhygato 'si mm / tenaiva gaccha he mitra panthnas santu te iv //MU_6,96.37// ity uktv rotriyyaia kamaalum adt tad / agnaye mahate vpi dtavya sdhu yad bhavet //MU_6,96.38// mrkhasyeva matir gupte nityam eva vasasy adha / ucit te gati keva bsike bhasmat vraja //MU_6,96.39// ity uktvdya bsikm agnv indhanavddhidm / uddhyartham sanrtha cety agnau tatyja bhsure //MU_6,96.40// yat tyjyam acireaiva tyaktavya kila tat sat / upya kriyate sadbhir updeye mate sati //MU_6,96.41// ghram agnv ida sarva bhajla tyajmy aham / ekavra dahann agnir dhya bhavati tuaye //MU_6,96.42// sdho kriyopakaraa nikriyas tv tyajmy aham / na khedas tv atra kartavyo 'nupayogya bibharti ka //MU_6,96.43// ity uktav jhagiti bhojanabhjandya sarva juhva vanavsavilsayogyam / tad bhajlam anale samam eva rj kalpntatejasi jagaj jvalatva kla //MU_6,96.44// sarvatygo nma sarga saptanavatitamas sarga vasiha: athotthya dadhsau uka tat paramandiram / ajena svena manas vth sakalpyakalpitam //MU_6,97.1// ia yat kicid abhavat tatra tat sa ikhidhvaja / asarabdhaman maun kramea samay dhiy //MU_6,97.2// dadha dre cikepa tatyja ca babhaja ca / bhajta svavasanabhojandy api ruavat //MU_6,97.3// sa babhvramas tasya dagdhanaanijasthiti / vrabhadrabaladhvastadakayajramopama //MU_6,97.4// ramt te mgakhags tyaktaromantham udyayu / sgnidht puravard bhtabht jan iva //MU_6,97.5// bhajta dahaty agnau saha ukendhanena tat / kevalktir asnehas tuimn ha bhpati //MU_6,97.6// ikhidhvaja: aho nu ciraklena devaputra prabodhita / sampanna kevala uddhas sukhito bodhavn aham //MU_6,97.7// ki nma kila vastv etad bhavet skalpikakramam / yad bhopaskarasthnasadandyavalambanam //MU_6,97.8// yvad yvat prahyante vibandh bandhahetava / tvat tvat samyti param nirvti mana //MU_6,97.9// mymi parinirvmi sukhito 'smi jaymy aham / vibandh prakaya yts sarvatygo may kta //MU_6,97.10// digambaro diksadano diksakho 'yam aha sthita / devaputra mahtygt kim anyad avaiyate //MU_6,97.11// kumbha: sarvam eva na santyakta tvay rja ikhidhvaja / sarvatygaparnanda m mudhbhinaykuru //MU_6,97.12// tavsty evparityaktas sarvasmd bhga uttama / ya parityajya niea parm ysy aokatm //MU_6,97.13// vasiha: iti rutavat tena kicit sacintya bhbht / idam ukta mahbho rma rjvalocana //MU_6,97.14// ikhidhvaja: indriyavylasaghto raktamsamaykti / iyate sarvasantyge deho me devattmaja //MU_6,97.15// tad utthya purassasthabhguptd avighnajt / vintmakat ntv sarvatyg bhavmy aham //MU_6,97.16// vasiha: ity uktv deham agrasthe vabhre tyaktum asau javt / karoti yvad utthna tvat kumbho 'bhyuvca ha //MU_6,97.17// kumbha: rjan kim iti deha tva nirgaska mahvae / tyajasy ajo hi vabha kupito hanti tarakam //MU_6,97.18// jao varko mktm tapasv dehako hy ayam / na kacana tavaitasmai m mudhaiva rua kuru //MU_6,97.19// tmany evaia mhtm dhynavn iva tihati / saclyate pareaiva tarageeva khakam //MU_6,97.20// kobhayaty anya evaina nigrahrho muhur balt / tapasvina yathaikntasasthita mattataskara //MU_6,97.21// sukhadukhnubhty hi npardhi arrakam / ntmana phalaptt sa spandair vko 'pardhavn //MU_6,97.22// vta phalaikhpupaptana kurute sphuran / taru sdhun sdhor aparddha kim tmana //MU_6,97.23// tyaktenpi arrea kila tmarasekaa / sarvatygo na te yti nipatti viamo hi sa //MU_6,97.24// bhgo kevalam etat tva nirgaska arrakam / mudh kipasi no dehatygena tygit bhavet //MU_6,97.25// yenya kobhyate deho mattebheneva pdapa / tat santyajasi cet ppa tan mahtygavn bhavn //MU_6,97.26// tasmis tyakte bhavet tyakta sarva dehdi bhpate / no cen nirdagdham apy etad bhyo bhya prarohati //MU_6,97.27// ikhidhvaja: kenya clyate deha ki bja janmakarmam / kasmis tyakte parityakta sarva bhavati sundara //MU_6,97.28// kumbha: sdho na dehatygena na rjyatyajanena ca / na coajdiploea sarvatygo bhaven nm //MU_6,97.29// yat sarva sarvato yac ca tasmin sarvaikakrae / sarvasmin samparityakte sarvatyga kto bhavet //MU_6,97.30// ikhidhvaja: sarva sarvagata srva heya tyjya ca sarvath / sarva kim ucyate brhi sarvatattvavid vara //MU_6,97.31// kumbha: sdho sarvakaldhra jvaprdinmakam / na jaa njaa bhrnta citta sarvam iti smtam //MU_6,97.32// rjyder atha dehder ramder mahpate / sarvasyaiva mano bja tarubja taror iva //MU_6,97.33// sarvasya bje santyakte sarva tyakta bhavaty alam / sambhavsambhavd bhyas sarvatygo bhaved iti //MU_6,97.34// sarva dharmdy adharmdi rjydi vipindi ca / sacittasya para dukha nicittasya para sukham //MU_6,97.35// ida vivartate sarva cittam eva jagattay / dehdykrajlena bja vkatay yath //MU_6,97.36// pdapa pavaneneva bhkampeneva parvata / bhastr bhastrhinevya deha cittena clyate //MU_6,97.37// sarvabhtopabhogyn jarmaraajanmanm / mahman sudha citta viddhi samudgakam //MU_6,97.38// citta jvo mano my pra cetydibhir mune / kriynurpair abhidhvyprai cittam ucyate //MU_6,97.39// citta sarvam iti prhus tasmis tyakte mahpate / sarvdhivydhismnte sarvatyga kto bhavet //MU_6,97.40// cittatyga vidus sarvatyga tygavid vara / tasmin siddhe mahbho satya kenpi bhyate //MU_6,97.41// citte tyakte laya yti dvaitam aikya ca sarvata / kenacid bhyate nta svaccham ekam anmayam //MU_6,97.42// asy ketra vidu citta sastes sasyasantate / ketre tv aketrat yte le ka iva sambhava //MU_6,97.43// cittam eva vicitreha bhvbhvavilsin / vivartate 'rthabhvena jalam rmitay yath //MU_6,97.44// cittotsdanarpea sarvatygena bhpate / sarvam sdyate samyak smrjyeneva sarvad //MU_6,97.45// sarvatygasya viayo yathaivnyo 'sti te tath / tvam apy anyasya bhavasi tygin ghsi cen npa //MU_6,97.46// stra muktphaleneva jagajjla triklagam / sarvam antakta tena yena sarva samujjhitam //MU_6,97.47// yena sarva parityakta tasmi nye 'pi sasthita / jagat sarva triklastha tantur muktphale yath //MU_6,97.48// sasneheneva dpena tena sarva prakitam / sthitas sarva parityajya ya nto 'snehadpavat //MU_6,97.49// asneheneva dpena yena sarva tirohitam / sa rjate praktm samas sasnehadpavat //MU_6,97.50// samastavastunikse yath kham avaiyate / sarvatyge kte tdg vijnam avaiyate //MU_6,97.51// samastavastdso hi yath kha netaran npa / sarvasantyga evga tath nirvam ucyate //MU_6,97.52// sarvatygo hi nytmpy rayas sarvasampadm / anantnm udr kham iveda divaukasm //MU_6,97.53// sarvatygaraspnj jarmaraabhtaya / na kcana prabdhante khasyeva malalekhik //MU_6,97.54// sarvatygo mahattvasya kraa nirmaladyute / sarva tyajati kha yasmt tasmc chuddha sthira bhat //MU_6,97.55// sarvatyga parnando dukham anyat sudruam / ity om ity urarktya yad icchasi tad cara //MU_6,97.56// sarva tyajati yas tasya sarvam evopatihate / yathaivmbu viaty agnau tathaivyti vridhau //MU_6,97.57// sarvatygntar evsti jnam tmaprasdakam / yac chnya kila bhasya tatra ratndi tihati //MU_6,97.58// sarvatygavad eva hatakle kalv api / kyena vigataka munin meruvat sthitam //MU_6,97.59// sarvatygo mahrja sarvasampatsamraya / na ghti hi ya kacit sarva tasmai pradyate //MU_6,97.60// ktv sarvaparityga ntas svaccho viyatsama / somyo bhavasi yadrpas tadrpo bhava bhpate //MU_6,97.61// sarva parityajya mahnubhva tyajasy ala yena ca tad vihya / tyga ca sdnam ala vimucya vimuktarpo bhava bhmipla //MU_6,97.62// ikhidhvajabodhana nma sarga aanavatitamas sarga vasiha: eva vadati vai kumbhe cittatyga muhur muhu / antar vicrayan somyo rj vacanam abravt //MU_6,98.1// ikhidhvaja: hdaykavihago hdayadrumamarkaa / bhyo bhyo nirasta hi samyty eva m mana //MU_6,98.2// jnmi naitad dtu matsya bla ivkulam / tygam asya na jnmi citram andha ivottamam //MU_6,98.3// cittasydau svarpa me yathvad bhagavan vada / tata cittaparityga yathvad bhagavan vada //MU_6,98.4// kumbha: vsanaiva mahrja svarpa viddhi cetasa / cittaabdas tu paryyo vsany udhta //MU_6,98.5// tygas tv asytisukaras susdhas spandand api / ratd apy adhiknanda kusumd api sundara //MU_6,98.6// mrkhasya tu manastygo nna dussdhat gata / pukkasasyeva smrjya tasyeva sumerut //MU_6,98.7// ikhidhvaja: svarpa vedmi cittasya vsanmayam kulam / tygo 'sya manye dussdho vajranirdaland api //MU_6,98.8// sastymodapupasya dukhatailatilasya ca / jagadvlamlasya mohamrutakhasya ca //MU_6,98.9// arrayantravhasya htpadmabhramarasya ca / ayatnc cetasas tygo yath bhavati tad vada //MU_6,98.10// kumbha: sarvano 'sya yas sdho cetasas sastikaya / sa eva cittasantyga ity ukta drghadaribhi //MU_6,98.11// ikhidhvaja: cittatygd aha manye cittanas svasiddhaye / abhva cetaso vydhe katham asynubhyate //MU_6,98.12// kumbha: ahambjadruma citta sakhphalapallavam / unmlaya samla tvam kaviado bhavan //MU_6,98.13// ikhidhvaja: cetasa ki mune mla ko 'kura ka ca sambhava / k kh ke ca v skandh katham unmlyate ca tat //MU_6,98.14// kumbha: ahamarthodayo yo 'ya cidtm vedantmaka / etac cittadrumasysya viddhi bja jagadgatam //MU_6,98.15// ahambhvtmaka vittva cittabjam udhtam / paramtmapadaketra netra mymayasya tat //MU_6,98.16// etasmt prathamodbhinnd yo 'kuro 'nubhavkti / nicaytm nirkro buddhir ity eva socyate //MU_6,98.17// asya buddhyabhidhnasya ykurasya prapnat / sakalparpi tasy citta nma mano 'bhidh //MU_6,98.18// jvo mithyopalambhtm nytmpy upalopama / stambha kyo 'yam etasya snyvasthirasarajita //MU_6,98.19// ded dentare dre deaklavido 'sya y / khs t cittavkasya drgh dratars tat //MU_6,98.20// indriyy atha bhog ca bhvbhvamayormaya / viapaugh mahnto 'sya ubhubhaphalkul //MU_6,98.21// dasysya cittasya durvkasya pratikaam / khvilavana kurvan mlake bhara kuru //MU_6,98.22// ikhidhvaja: cittadrumasya khde kurvo 'ha vikartanam / katha karomi mlasya niea kaaa mune //MU_6,98.23// kumbha: vsan vividh kh phalaskandhdinnvit / abhvit bhavanty antar lns savidbalena te //MU_6,98.24// asasaktaman maun ntavdavicraa / samprptakr yas so 'ntar lnacittalato bhavet //MU_6,98.25// cittadrumalatjla pauruea vikartayan / yas tihati sa mlasya yogyo nikaae bhavet //MU_6,98.26// gaua khvilavana mukhya mlavikartanam / cittavkasya tena tva mlakaparo bhava //MU_6,98.27// mukhyatvena mahbuddhe mladham ala kuru / cittakaakaaasya bhavaty evam acittat //MU_6,98.28// ikhidhvaja: ahambhvtmana cittadrumabjasya he mune / ko 'nalo dhyadahanasamartho 'rthakaro bhavet //MU_6,98.29// kumbha: rjan svtmavicro 'ya ko 'ha sym iti rpadht / cittadurdrumabjasya dahane dahanas smta //MU_6,98.30// ikhidhvaja: mune may mahbuddhy bahua pravicritam / yvan nha jagan norv na ca maalamaalam //MU_6,98.31// ndres taa na vipina na parasadandi v / jaatvn na ca dehdi na mssthyasgdi ca //MU_6,98.32// karmendriyy api na ca na ca buddhndriyi ca / na mano npi ca matir nhambhva ca jyata //MU_6,98.33// kaakatva yath hemni tathhantva cidtmani / jaa tv asadrpatay tena tan nsmi he mune //MU_6,98.34// sanniveavietmaabdrthdi pare pade / vidyate ntyanantatvn nabhasva mahdruma //MU_6,98.35// jnann apti bhagavann ahantvamalamrjanam / antar yad na jnmi tena tapye mahmune //MU_6,98.36// kumbha: etvanmtraka vnda yadi na tva mahpate / jaatvt tan mahbuddhe yo 'si ta vada me navam //MU_6,98.37// ikhidhvaja: cinmtram aham acchtmavedana vidu vara / yatra bhvs svadanty ete nirmyante ca yena v //MU_6,98.38// evarpasya me lagna nna malam akraam / sakraa cham iti yat tat tyaktu na vedmy aham //MU_6,98.39// asad etad antmya pramru malam tmana / mune yad na akto 'smi tena tapye sudruam //MU_6,98.40// kumbha: brhi ki tan mahbho lagna tava mala mahat / sthito 'si yena sasr sat vpy asattha v //MU_6,98.41// ikhidhvaja: cittadrumasya yad bjam ahambhvas sa me malam / tac ca tyaktu na jnmi tyakta tyaktam upaiti mm //MU_6,98.42// kumbha: kraj jyate krya yat tat sarvatra sad bhavet / anyat tv asad dvicandrbha dam eva na vidyate //MU_6,98.43// kraj jyate kryam ahambhvtmaka tata / itikraam anviya kathayu mamtman //MU_6,98.44// ikhidhvaja: mune 'ham iti doasya vedana vedmi kraam / tad yathopaama yti tan me vada munvara //MU_6,98.45// cita cetyonmukhatvena dukhyham iti sthita / cetyopaamana brhi mune tadupantaye //MU_6,98.46// kumbha: kraa kraajo 'si vedanasya vadu me / tatas tv bodhayiymi krakraakramam //MU_6,98.47// vedyavedanarpasya cetyasacetanasya ca / akraa kraat yad gata tava tad vada //MU_6,98.48// ikhidhvaja: cetyacetanarpasya vedyasavedankte / iya padrthasatteha dehdy kraa mune //MU_6,98.49// arrditayodeti vedana vastusattay / asatybhsay spando yath pavanalekhay //MU_6,98.50// asatt vastusatty nvagacchmy aha yay / ahantvavedana cittabja samupamyati //MU_6,98.51// kumbha: vidyate yadi dehdivastusatt tad asti te / abhvd dehasattde kiniha tava vedanam //MU_6,98.52// ikhidhvaja: yasyopalabhyate kicit svarpa kalantmakam / asadrpa katha tat syt prakas syt katha tama //MU_6,98.53// hastapddisayukta kriyphalavilsavn / sadnubhyamno 'pi deho nsti katha mune //MU_6,98.54// kumbha: kraa yasya kryasya bhmipla na vidyate / vidyate neha tat krya tatsavittis tu vibhrama //MU_6,98.55// kraena vin krya vidyate na kadcana / vidyate yasya no bja tad dravya kveva jyate //MU_6,98.56// akrana tu yat krya sad ivgre 'nubhyate / tad draur vibhrama viddhi mgatjalopamam //MU_6,98.57// avidyamnam eva tva viddhi mithybhramoditam / ntiyatnavatpy etan mgatmbu labhyate //MU_6,98.58// asato dvndubimbder na yukta kraekaam / vandhytanayasarvgamaana kasya rjate //MU_6,98.59// kraena vin krya arrdy asthipajaram / avidyamnam eveda viddhy asambhavato npa //MU_6,98.60// ikhidhvaja: hastapddiyuktasya arrasya munvara / nityam lakyamasya pit kasmn na kraam //MU_6,98.61// kumbha: krabhvato rjan pit nma na vidyate / asato yat tu sajtam asad eva tad ucyate //MU_6,98.62// padrthn ca kry kraa bjam ucyate / sambhavaty aga jagati na bjena vinkura //MU_6,98.63// tasmn na kraa yasya kryasyehopapadyate / bjbhve hi tan nsti tatsavittis tu vibhrama //MU_6,98.64// avayam eva yan nsti nirbja tan matibhrama / dvndutvamarubhmyambuvandhyputrad sama //MU_6,98.65// ikhidhvaja: pitmahn putr pit ca jagattraye / dya pitmaha kasmt prvotpanno na kraam //MU_6,98.66// kumbha: dya pitmaho yas syt so 'pi nsty eva bhpate / krabhvato nitya yad krya na kasyacit //MU_6,98.67// kraasya svabjasya nitybhvt pitmaha / dyas san dyamno 'pi bhramd anyo na vidyate //MU_6,98.68// mgatmbuvad bhrntirpa evvabhsate / pitmaho 'rthakritvam api tv asya bhramtmakam //MU_6,98.69// pitmahder etasya mithypratyayatas tv iti / ghanat tu nivttaiva mrjayiymy athetarat //MU_6,98.70// tasmc cidtmakataytmani cinnabho yan nitya svaya kacati cru tad ea deva / tenaiva padmaja iti svayam tmantm prokta kharpa iti ntam ida samastam //MU_6,98.71// ikhidhvajvabodhana nma sarga ekonaatatamas sarga ikhidhvaja: brahmastambaparyanta yady aya bhsate bhrama / arthakriysamartha ca tat sthita dukhakraam //MU_6,99.1// kumbha: eva jagadbhramasysya tnava tvad gatam / ilbhtasya tena salilasyeva sma //MU_6,99.2// ajna ithilbhtam eva naa vidur budh / na nena vinodeti prvasasthnavicyuti //MU_6,99.3// tanutva sargabodhasya yat tad eva hi kraam / sargopaamasampatte pratipatte pare pade //MU_6,99.4// tnava dyate yasya tasynukramatas svayam / prvasasthnavigamt praamo 'py upapadyate //MU_6,99.5// anenaiva krameaina tvam dipurua npa / bhramkrodaya viddhi mgatmbv ivoditam //MU_6,99.6// e pitmahbhve 'py asat bhtasantati / na kadcana tat siddha yad asiddhena sdhyate //MU_6,99.7// aya bhtopalambho hi mgatmbv ivodita / vicrd vilaya yti uktau rajatadhr iva //MU_6,99.8// krabhvata kryam abhtv bhavatti yat / mithyjnd te tasya na rpam upapadyate //MU_6,99.9// mithydi prekit ca na kadcana vidyate / mgatmbhas kena ghaak pariprit //MU_6,99.10// ikhidhvaja: sraur dyasya parama brahma kasmn na kraam / anantam ajam avyaktam vara ntam acyutam //MU_6,99.11// kumbha: hetutvbhvato brahma kryatvbhvatas tata / advaitaikyvikrtma na krya na ca kraam //MU_6,99.12// akartkarmakaraam akraam abjakam / apratarkyam avijeya brahma kart katha bhavet //MU_6,99.13// akraatvt kryatvarahita tad yad bhavet / advaitaikyam andyanta tad tadupalambhanam //MU_6,99.14// apratarkyam avijeya yac chiva ntam avyayam / tat katha kasya keneva kart bhokt kad bhavet //MU_6,99.15// ato neda kta kicij jagaddi na vidyate / na kartsti na bhoktsti sarva ntam aja ivam //MU_6,99.16// krabhvata krya na kasyacid ida jagat / akryatvc ca nsty etat sarga ittha na vidyate //MU_6,99.17// yad na kasyacit krya kraasya jagat tad / padrthbhvasasiddhis tatsiddhau kasya vedanam //MU_6,99.18// eva tu vedanbhve nsty ahantvasya kraam / ata uddho 'si mukto 'si kevoktir bandhamokayo //MU_6,99.19// ikhidhvaja: prabuddho 'smi bhagavan yuktam ukta tvayottamam / krabhvata kart neha brahmeti vedmy aham //MU_6,99.20// kartrabhvj jagan nsti tena nsti padrthadk / nta cittdi tadbja nto 'hantdi kicana //MU_6,99.21// eva sthite viuddho 'smi vibuddho 'smi na csmi ca / namo mahya para naumi nakicid api bodhata //MU_6,99.22// padrthavedana mithyaivsad evvabhsate / ahamdy alam etena ntam se khakoavat //MU_6,99.23// jagatpadrthapravibhgadis sadeadikklakalkriyaugh / aho nu klena cirea nt brahmaiva v nnam avasthiteti //MU_6,99.24// mymi nirvmi para sthito 'smi na ymi nodemi na cstam emi / tihmy aniha ca yathsthittm iva ubha pvanamaunam asmi //MU_6,99.25// ikhidhvajavirntir nma sarga atatamas sarga vasiha: iti brahmai virntim avpya sa ikhidhvaja / muhrtam st santaman nirvadpavat //MU_6,100.1// nirvikalpasamdhnapariatystam yivn / svallayeti kumbhena sa jhagity eva bodhita //MU_6,100.2// kumbha: rjann ajnanidrta prabuddho 'si ivas sthita / krya nstamayeneto na cnastamayena te //MU_6,100.3// sakd eva vibhttm tihnihapadtmaka / kalkalananirmukto jvanmukto 'ga smpratam //MU_6,100.4// vasiha: kumbhena bodhitas tv eva sa babhva prabodhavn / vinirgato rarjoccair mahmohasamudgakt //MU_6,100.5// virntadh kaenaiva payan dyasya vastuna / asattm eva mukttm llay samuvca ha //MU_6,100.6// ikhidhvaja: jtapryam apda tu yat pcchmi tad ucyatm / bhyo nipuabodhya mama mnada mohahan //MU_6,100.7// ive nte nirbhse pare 'nullaghittmani / dradaranadykhyo vivtm pratyaya kuta //MU_6,100.8// kumbha: sdhu pa mahrja rjase bodhabhsvat / etad eva hi te ia jatys tad ida u //MU_6,100.9// yad ida dyate kicij jagat sthvarajagamam / sarva sarvaprakrhya kalpnte tat praayati //MU_6,100.10// tatas stimitagambhra na tejo na tamas tatam / mahkalpavilsnte sat sram avaiyate //MU_6,100.11// cinmtram amala kntam bhtam amala nabha / samastakalanonmukta yukta paramay riy //MU_6,100.12// yad ekoditam atyaccha ntam tatam ujjvala / paramtmtmaka tejas stimita japtimtrakam //MU_6,100.13// apratarkyam avijeya sama ivam aniganam / brahma nirvam pram ghrad iva sampad //MU_6,100.14// ayasm ayas tat sthaviha ca sthavyasm / garyas gariha ca reha ca reyasm api //MU_6,100.15// da tat para skma tasygre yad ida nabha / ao prve mahmerur iva sthltma lakyate //MU_6,100.16// da tat para sthla tasygre yad ida jagat / paramuvad bhti kvacid eva na bhti v //MU_6,100.17// da tad gariha ca jagadrjya yad akatam / buddhvaitad amala nta jarattalavyate //MU_6,100.18// da tat para reyas tasmin sati yad vare / jagatpadrthasrthars svasattodeti vedant //MU_6,100.19// tat sram ekam eveha vidyate bhpate tatam / ekam ekntabuddhytta naikam apy advitvat //MU_6,100.20// tasmd dvity kalan kcin nma na vidyate / tmatattvam ala bhta tad evpram akatam //MU_6,100.21// sasthita sarvad sarva sarvkram ivoditam / avcyatvd alabhyatvt tan na krya na kraam //MU_6,100.22// pratyakder agamyatvt kim apy ekam tad uttamam / sarva sarvtmaka skmam acchnubhavamtrakam //MU_6,100.23// tasynkhyasya rpasya nirgatasya pramda / sato vpy asato vpi katha kraat bhavet //MU_6,100.24// yad vai na kasyacid bjam ankhyatvn na kraam / na kicij jyate tasmt pramtigattmana //MU_6,100.25// akartkarmakaraam satya cidghanam akatam / tmarpam anbhsa svasavedanalakaam //MU_6,100.26// tasmn na jyate kicit parasmd brahmao mune / katha kila vadvyakte syj janyajanakakrama //MU_6,100.27// na kicij jyate nte na ca kicit pralyate / svasattay sthita brahma na bja na ca kraam //MU_6,100.28// uddhnubhavamtra tat tasmd anyan na vidyate / kicij jagadahantdi tad evnantam asti hi //MU_6,100.29// ikhidhvaja: ive jagadahantdi mune nstti vedmy aham / sargavedanam bhti katham etad vadu me //MU_6,100.30// kumbha: citsra tad andyanta tat svasavidi tihati / tat tadbhavanam atyaccha tattmtra jagad vidu //MU_6,100.31// citsvtmakacana nma yad asambhavacetyadk / tad ahavedana viddhi virtma jagat sthitam //MU_6,100.32// vtasya vtaspandasya yath bhedo na vidyate / nyatvakhatvopamayo cinmtrhantvayos tath //MU_6,100.33// jale 'sti deakltte yathormydi sakraam / pare 'sty adeakltte tath jagad akraam //MU_6,100.34// ikhidhvaja: jaldau yat taragdi tat sakraam astv iha / pare jagadahantdi nkraam avaimy aham //MU_6,100.35// kumbha: idn bhavat jtam etat satya mahpate / ida jagadahantdi neha kicana vidyate //MU_6,100.36// jagacchabdrtharahita jagad asti ivtmakam / vyomny eva nirmita nta vyomnas skmatarea v //MU_6,100.37// yath nabhasi nyatva tatheda brahmai sthitam / sadasadvasturpea na v rpea kenacit //MU_6,100.38// evarpa jagad ida samyagjnc chiva bhavet / samyagjnaprabhvea viam apy amta bhavet //MU_6,100.39// asamyagjnam akhila jagad dukhaprada param / viabuddhymtam api bhukta viarasyate //MU_6,100.40// varatvd yath vetti yad yad ea cidvara / tat tathaivu bhavati tdgrpatay ivam //MU_6,100.41// yath jvlbhraml v vicitrkravibhramai / tihaty ananyarpaiva brahmasatt tathaiva hi //MU_6,100.42// yat para citsvarpea sthitam tmani mantharam / tat tenedam ahantdi jagaddy eva lakyate //MU_6,100.43// kevala param evettha parama bhsate ivam / kuto jagadahantdi prana eveha nocita //MU_6,100.44// yad vastu vidyamna sat pranas tatra virjate / prekita yat tu nsty eva prekpranena tatra kim //MU_6,100.45// sannivea vin satt yath hemno na vidyate / tath jagadahambhva vin neasya sasthiti //MU_6,100.46// akraatvn nstda brahmaivettha vijmbhate / ajmbhamam evhajagattveneha sasthitam //MU_6,100.47// yanmay eva tenaiva mithas sampreritayam / camatkurvanty am bhv paceu mithunaughavat //MU_6,100.48// cinmtra eva cinmtra cinmtreaiva cyate / nntmanevnnaiva svtmantmpy antmavat //MU_6,100.49// prt pram uddharanti prt prni cakrire / bhavanti prt prni pram evvatihate //MU_6,100.50// cinmtram eva kacati yac cinmtrataytmani / akacat tv eva tan nma kacita sargavedanam //MU_6,100.51// aha cit cid evsau bhavatva svaya svata / abhavanty eva rpa svam atyajant nirmayam //MU_6,100.52// cito rpam andyanta manorpam anantakam / samrcharram bhsi bhavatva svayambhuva //MU_6,100.53// payaty athsad eveda svarpatvt sad eva v / bhvand ghanatm eti dya bhavati ca kramt //MU_6,100.54// nta jagatprasararpatay svabhvaabdrthamuktam idam avyapadeyam ekam / vastusthita nijacamatkaravalokarpa jagattvarahitnubhavtmatattvam //MU_6,100.55// ikhidhvajabodhana nma sarga ekdhikaatatamas sarga kumbha: na vijnamayo 'rtho 'sti na bhyo npi nyat / vedanmtrasratvd yathvit so 'rtha ucyate //MU_6,101.1// dravatva salilasyeva vido vittvam akraam / khtma nityam ananta tad yathsthitam avasthitam //MU_6,101.2// pratiyogivyavacchedbhvatas svatvabhvayo / asatt tena na pare sattvabhvavyavasthitau //MU_6,101.3// yadi kraatpattiyogya nta para bhavet / aniganam anbhsam apratarkya katha bhavet //MU_6,101.4// ato na kraa naiva bja brahma kadcana / kryasya kasyacin nma tena sargo na vidyate //MU_6,101.5// na cnyathopapattir hi sargasysyopapadyate / cinmtrakd te tasmj jaas sargo na vidyate //MU_6,101.6// yad ida dyate kicit tac cidghanam avedhitam / asambhavajjagacchabdaabdrtharasarajanam //MU_6,101.7// krya na krabhvt padrtha upapadyate / dvitvaikydytmaka vyomapupavat svnubhtita //MU_6,101.8// vastu naikanihatvn na cjam upapadyate / upalambhe dhruvo no janma naasya ca dhruvam //MU_6,101.9// atha vaina sad santa nitya naa ca vetsi v / padrthaugha tad eo 'rtha ekarpo 'tra ki vyath //MU_6,101.10// upalambhas tu ya cya s cittattvacamatkti / cittattvamtrasattsti dvitvam aikya ca nsty alam //MU_6,101.11// ata padrthasatty abhve sati bhpate / asambhave bhvanasya nhantbhvansti te //MU_6,101.12// ahambhvsambhavata cittam anyat kim ucyate / iti cittam aharpa nsty ato bhava vinnabha //MU_6,101.13// nirvsana ntaman maun paranabhomaya / sadeho v videho v bhava sthy calo 'tha v //MU_6,101.14// sarvatvc chuddhavidde padrthbhvasiddhita / bhvanbhvata citte nsty evham ata ivam //MU_6,101.15// sarva brahmeti vedrthabhvand anubhtita / cetitrthaikasatyatvc citta nma na vidyate //MU_6,101.16// tensi nirmalam akraam dimukta tad brahma vatam aeam anekam ekam / nya vinmayam asat sad andimadhya sarva na kicid api cssva yathsthita sat //MU_6,101.17// ikhidhvajaprathamabodhana nma sarga dvuttaraatatamas sarga ikhidhvaja: citta nstti me bodho yath yukty sphuo bhavet / tm anym anyath brhi buddha na nipua may //MU_6,102.1// kumbha: citta nsty eva rjare kadcit kicana kvacit / yac ceda cittavad bhti tad brahmbhidham avyayam //MU_6,102.2// ajajttmaka yatra jagad eva na vidyate / tatrha tva tad itydikalankalan kuta //MU_6,102.3// nsty eva jagad eveda yat tv ida kicanoditam / brahmaivtmani tad bhti v etad budhyate katham //MU_6,102.4// mahpralayasargdv eveda nodita jagat / nirdeas tv ayam anyatra tvadbodhya may kta //MU_6,102.5// updntmakdn kranm abhvata / akraa ca bhvnm aem asambhavt //MU_6,102.6// evam ajvabuddhtma jagad yasmn na vidyate / tasmd yad idam bhti bhsana brhmam eva tat //MU_6,102.7// ankhyo 'nktir deva karotdam iti tv asat / bhita nopapattytma na satyennubhyate //MU_6,102.8// ankhyo 'pratigha khtm nirkro ya vara / sa karoti jagantti hsyaiva vaco 'dhiym //MU_6,102.9// anenaiva prayogea rja ceto na vidyate / jagad eva na sat sdho kuta cittdi tadgatam //MU_6,102.10// ceto hi vsanmtra vsye tu sati vsan / vsya jagat tad evsad ata cittstit kuta //MU_6,102.11// yad ida kacati brahma svayam tmtmantmani / kta tasyaiva tenaiva cittam itydinmakam //MU_6,102.12// jagad dyam ida vsya tad evotpannam eva no / krabhvata prvam evta cittat kuta //MU_6,102.13// ata cidvyomamtrtma paramkanmakam / sphra vedanam eveda kacaty astha no jagat //MU_6,102.14// yat kicit paramkam at kacakacyate / ciddare nijcchatvt tac citta taj jagat ktam //MU_6,102.15// aha tva jagad ity e pratipattir na vstav / mithy svapna ivbht nnam apy arthakri //MU_6,102.16// vsyasya jagato 'bhvd yato nsty eva vsan / atas tadtmaka citta kda kva kuta katham //MU_6,102.17// aprabuddhair avagata caitta dyam ida jagat / asad eva nirkra prvam utpannam eva no //MU_6,102.18// notpanna krabhvt sargdv eva sarvad / lokastrnubhavato na ca dyasya vastuna //MU_6,102.19// anditvam ajatva v sthairya vpy upapadyate / skrasysya jagatas sthlasapratighkte //MU_6,102.20// samastakrabhvl lokastrnubhtibhi / yujyante ca nirkartu na mahpralayoday //MU_6,102.21// strnubhavavedrthasiddhn et ca yo 'pi v / pralaydn na santti vakty unmattaka eva sa //MU_6,102.22// lok stri ved ca prama yasya nmate / asatyoktes sumhasya sa paus ta na sarayet //MU_6,102.23// na ca sapratighasysya dyasypratigha kvacit / kraa bhavitu akta skrasya nirkti //MU_6,102.24// ittham lakyama san na ceda nvabhsate / na ca nrthakriykri na caivettham ida jagat //MU_6,102.25// tasmd ida niraasya cidvyomno 'pratighkte / nirkter anantasya prvt prvatara sata //MU_6,102.26// brahmaas sarvarpasya nta ntasya yat samam / svata evtmakacana sargapralayarpadht //MU_6,102.27// svaka vapus tat tenaiva jta jagad ida kaam / kantare tu buddha sad brahmaivste nijtmani //MU_6,102.28// brahmaivedam atas sarva kva caittajagaddidh / kva cittdi kva dehdi kva dvaitaikydikalpan //MU_6,102.29// sarva nirlambam aja prantam andimadhytma yathsthita sat / ida ca nnaiva na cpi nn yathsthita tiha sukhamauna //MU_6,102.30// ikhidhvajabodhana nma sarga tryuttaraatatamas sarga ikhidhvaja: nao mohas smtir labdh tvatprasdn may mune / sthito 'smi gatasandeho virntamatir tmavn //MU_6,103.1// jtajeyo mahmaun tramymahrava / nto 'ham anaharpo jas sthito 'smi nirmaya //MU_6,103.2// aho nu sucira kla prabhrnto 'ham avntare / sthnam avyayam akubdham adhun prptavn aham //MU_6,103.3// eva sthite mune nsti shantdijagattrayam / mrkhabuddham ida bhti yat tad brahmeti vedmy aham //MU_6,103.4// kumbha: jagad eva na yatrsti tatrhantvavibhsanam / sasrmbarasambhra kva kuta kda katham //MU_6,103.5// yathsthitavyavahtir maun ntaman muni / somyravodarvartaparispandavad ssva bho //MU_6,103.6// brahmarpatay ntam idam asti yathsthitam / aha jagad ida ceti abdrthtma nabho 'malam //MU_6,103.7// idam dyantarahita sargasahranmakam / ciccamatktimtrtma nabha kacakacyate //MU_6,103.8// sanniveada ntau yad asti kanaka yath / jagaddyarthasantau brahmeda vidyate tath //MU_6,103.9// yath svayambhs sakalpas svayanas tathaiva hi / etau svavedanyattau bandhamokau vyavasthitau //MU_6,103.10// aham ity eva sakalpo bandhytivinine / nham ity eva sakalpo mokya vimaltmane //MU_6,103.11// yad bandhamokasakalpaabdrthn sadsatm / svarpavedana tat sat kevalatva ca kathyate //MU_6,103.12// anahavedana siddhir ahavedanam pade / so 'ham evnaham iti uddhabodho bhavtmavn //MU_6,103.13// asakalpanamtrea samyagjnodaytman / sakalpa kyate siddhyai svayam evsadtmaka //MU_6,103.14// apratarkyasvarpe hi nsti kraat ive / krabhvata krya padrtho 'pi na vidyate //MU_6,103.15// padrthbhvasasiddhau vedana nopapadyate / krabhvato nityam ahambhvasya nodaya //MU_6,103.16// ahambhvnudayatas sasra kasya kda / sasrbhvatas sarva param evvaiyate //MU_6,103.17// yac ceda bhsate tat sat param evtmani sthitam / para pare parpra samam eva vijmbhate //MU_6,103.18// tena nistimita sarva ailotkram ivcalam / viddhi ramimaykram iva brahma jagat sthitam //MU_6,103.19// purasakalpake nae sakalpanagarasya yat / rpa tad viddhi jagata khd accha sadasanmayam //MU_6,103.20// chypuruavat spandi nta nirmanana jagat / jagacchabdrtharahita ya payati sa payati //MU_6,103.21// rplokamanaskr nras gatabhvan / samyagjnavato yasya nirva ta vidur budh //MU_6,103.22// yathsti vto nisspando yathsti kham anlima / yath hemsanniveam asti brahmjagat tath //MU_6,103.23// nras asadbhs jagatpratyayakria / rplokamanaskrs santme brahmarpia //MU_6,103.24// rmiabdrtharahita ydg ambu bahrmy api / sargaabdrtharahita tdg brahmpi sargavat //MU_6,103.25// sarga eva para brahma para brahmaiva sargadk / sargaabdrtharahito vkyrthas tv ea vata //MU_6,103.26// brahmaabdrthasampattau sargaabdrthadh kuta / sargaabdrthasampattau brahmaabdrthadh kuta //MU_6,103.27// samastaabdaabdrthabhvanbhvanodaye / uddha kim api cidvyoma brahmaabdena kathyate //MU_6,103.28// samyagdaranasasiddhv ubhayor apy avedane / yac chiam ajara nta tato vg vinivartate //MU_6,103.29// santasarvtmakavedanaugham astdam ektmakam accharpam / yathsthita sarvajagat kharpa parpa ca para jarpam //MU_6,103.30// ikhidhvajabodhana nma sarga caturuttaraatatamas sarga ikhidhvaja: eva caitan mahbuddhe yda kraa param / tda kryam eveda jagad ity eva vedmy aham //MU_6,104.1// kumbha: yatra kraat tatra krya samupapadyate / yan na kraam evdau tasmt krya kuto bhavet //MU_6,104.2// nehsti kraa kicin na ca krya kadcana / vidyamnam ida sarva iva ntam aja jagat //MU_6,104.3// jyate krat krya yat tat kraavad bhavet / yan na jyata eveha tasmin sadat kuta //MU_6,104.4// bjam eva na yasysti tat katha vada jyate / apratarkyam ankhya ca yan na tasyeha bjat //MU_6,104.5// deaklavat sarv hetumatya pramopam / akart brahma viaya pramkraayo katham //MU_6,104.6// akartkarmakarae nsti kraat ive / tasmd akraa nsti jagacchabdrthavedanam //MU_6,104.7// brahmaiva sva svarpa sad yat sthita dhrayat tatam / asamyagdariviaya tad eva jagad citam //MU_6,104.8// cinmtram ajara nta yad eka tat pragyate / tenaivja jagadbrahma sac chnta budhyate vapu //MU_6,104.9// asya sva eva yo bhva cetasa pthivpate / sa eva na kathita cnubhta ca paitai //MU_6,104.10// citta nasvabhva tva viddhi ntmaka npa / kaanya sakalpa cittaabdena kathyate //MU_6,104.11// asakalpanamtrea samyagjnodaya vin / sakalpa kyate siddhyai svayam evsadtmaka //MU_6,104.12// nmnaivgktbhva yad avidyeti kathyate / vidyamna katha tat syc citta tmarasekaa //MU_6,104.13// hastv utkipya yo brte dro 'smti bha gir / katha sa vipro bhavati vipratva tasya kdam //MU_6,104.14// vivttadhtur atyuccair mto 'smti virauti ya / mtam evga ta viddhi jvita tasya tu bhrama //MU_6,104.15// bhramkti yad astha dyate 'ltacakravat / mgatdvicandrdiblavetlakdivat //MU_6,104.16// tat katha kila nma syt satya bhramabhartmakam / ajnabhrntir evta cittam ity eva kathyate //MU_6,104.17// ajnam ucyate cittam asat sad iva sasthitam / mithybhrama nirkra keoukam ivmbare //MU_6,104.18// evam ajnam evaitac cittaabdena kathyate / tanna cetaso na cittatygas sa eva ca //MU_6,104.19// ikhidhvaja: ajna kda deva katha caitad vinayati / samseneti bhagavan vada me vadat vara //MU_6,104.20// kumbha: yad asavedana samyag vastuno rjasattama / ddasya kumbhdes tad ajnam iti smtam //MU_6,104.21// asavedanam ajna jna savedana bhavet / ajnasya tv asavitter jnt savedant kaya //MU_6,104.22// jalajna mudhbhrntis sdho marumarciu / naitaj jalam iti jnt savitti pravilyate //MU_6,104.23// ida cittam iti prauha yad ajnam ala hdi / nsti cittam iti jnt tat samla vinayati //MU_6,104.24// yath rajjv bhujagatvam ajnabhramasambhavam / na sarpo 'yam iti jnd dhdi rht praayati //MU_6,104.25// citta mano 'ham ity antar yvad ajnasambhava / tvac citta mano my bhavaty eva na saaya //MU_6,104.26// citta nsty aham ity antar yvaj jnodayo bhavet / tvac citta mano my nsty evtra na saaya //MU_6,104.27// mithyyakabhramo yvat tvad yako hi dyate / mithyyakabhrame nte kuto yakasya sambhava //MU_6,104.28// na cittam asti no caittam ahakrdisayutam / kicid eva jagaty asmin savid eksti nirmal //MU_6,104.29// tay sakalpacittdi ktam sd vimhay / yad yat sakalpya tat sarva parityakta prabuddhay //MU_6,104.30// sakalpena yad yti tat sakalpena gacchati / pavanena mahbho jvljlam ivnale //MU_6,104.31// tmatattvaikaghanay tat tay brahmasattay / jagat sarvam abhivypta samudra iva vri //MU_6,104.32// nham asmi na cnyo 'sti na tva naite na cittakam / nendriyi na ckam tmaivaiko 'sti nirmala //MU_6,104.33// ghadykrarpea sa evya vilokyate / ida cittam aya cham iti keva kukalpan //MU_6,104.34// na jyate na mriyate kicid asmi jagattraye / kevala vilasaty tm sadasadbhvantman //MU_6,104.35// sarvam tm para brahma sakt prakaam tatam / dvitvaikatve na vidyete nirbhrntir bhava satyata //MU_6,104.36// sarvendriyagukras sann evsi sakhe nabha / na dahyase mahbuddhe na ca kvacana lipyase //MU_6,104.37// na te vinayati sakhe na ca kicid vivardhate / nirmalkarpasya caikasynantarpia //MU_6,104.38// icchnicchtmike akt ye tavpi tvam eva te / na hy auvyatirekea aka upalabhyate //MU_6,104.39// tvam ajaram apara parasvabhva sakd amala satata sad ekarpam / vigalitakalana kalkhyalla samuditam dyam aja tad tmatattvam //MU_6,104.40// ikhidhvajaparamrthabodho nma sarga pacottaraatatamas sarga vasiha: iti kumbhavaco rj bhvayas tad aktrimam / sva evtmapade tasmin kaa pariato 'bhavat //MU_6,105.1// babhvmlitamanolocana ntavg abh / iltald ivotkro nisspandvayavkti //MU_6,105.2// tato muhrtamtrea prabuddha sphritekaam / tam uvca mahbho cl kumbharpi //MU_6,105.3// kumbha: kaccid asmin pade sphre uddhe mduni nirmale / sutalpe nirvikalpn sukha virntavn asi //MU_6,105.4// kaccid anta prabuddho 'si kaccid bhrntis tvayojjhit / kaccij jeya parijta da draavyam eva v //MU_6,105.5// ikhidhvaja: bhagavas tvatprasdena mahvibhavabhit / mahat padav d sarvasyordhve sthit may //MU_6,105.6// sat viditavedynm aho bata mahtmanm / aprvaikmtamayas sagas sraphalaprada //MU_6,105.7// janmanpi may labdha yan nma na mahmtam / tad adya tvatsamsagt kaensdita svayam //MU_6,105.8// anantam dyam amtam etat kamalalocana / katha nsditam abhd etad tmapada may //MU_6,105.9// kumbha: manasy upaama yte tyaktabhogaiae sthite / kayapke nirvtte sarvendriyagaasya ca //MU_6,105.10// ynti cetasi virnti vimal daiikoktaya / yath situke uddhe bindava kukummbhasa //MU_6,105.11// kaym anantn sambhtn arrake / svavsansvarpm adya pkas tavodita //MU_6,105.12// dehn malni sarvi klena kamalekaa / sdho vkt phalnva pkena vigalanty adha //MU_6,105.13// vsantmasu yteu maleu vilaya sakhe / yad vakti gurur antas tad viatur yath bile //MU_6,105.14// kayapke sampanne tva maydya vibodhita / tendyaiva tavjnakayo jto mahmate //MU_6,105.15// adya pakvakayas tvam adyaivjnasakay / adyaiva sopadeyas tvam adyaivsi prabuddhavn //MU_6,105.16// ubhubhn sarve karmam adya sakaya / satsagavyapadeena tava nipattim gata //MU_6,105.17// yvad asya dinasyaia prvo bhgo mahpate / tvac ceto hy aham iti tavjna babhva ha //MU_6,105.18// idn madvacobodhc cetasi kayam gate / hdayt samparityakte samprabuddho 'si bhpate //MU_6,105.19// hdi yvan manassatt tvad ajnasasthiti / citte cittatay tyakte jnasybhyudayo bhavet //MU_6,105.20// dvitvaikatvadau citta tad evjnam ucyate / etayor yo layo dyos taj jna s par gati //MU_6,105.21// prabuddho 'si vimukto 'si tyakta citta tvay npa / sad eva sattaytta hi tvay tyaktam asat padam //MU_6,105.22// vtaoko niryso nissago nityam tmavn / mahodayo munir maun kharpas tiha nirmala //MU_6,105.23// ikhidhvaja: eva hi bhagava jantor mrkhasyaivsti cittabh / na prabuddhasya tajjasya cittam asti kila prabho //MU_6,105.24// jvanmukts ta ete hi viharanti katha vada / avidyamnamanaso yumaddys tath nar //MU_6,105.25// iti me kathayeam anyai ca vacanubhi / hrda tamo me nipuam evampryai pramrjaya //MU_6,105.26// kumbha: yath vadasi dharmaja tat tathaiva hi nnyath / citta hi jvanmuktn nsty akura ivmanm //MU_6,105.27// punarjananayogy y vsan ghanavsan / s prokt cittaabdena na s tajjasya vidyate //MU_6,105.28// yay vsanay tajj viharantha karmasu / t tva sattvbhidh viddhi punarjananavarjitm //MU_6,105.29// jvanmukt mahtmnas sattvasths sayatendriy / viharanti gatsaga na cittasth kadcana //MU_6,105.30// mha citta cittam hu prabuddha sattvam ucyate / aprabuddh hi cittasths sattvasth hi mahdhiya //MU_6,105.31// bhya prajyate citta sattva bhyo na jyate / aprabuddhasya bandho 'sti na prabuddhasya bhpate //MU_6,105.32// sattvavn asi sajto mahtyg sthito bhavn / aeea tvay tyakta cittam adyeti vedmy aham //MU_6,105.33// samastavsanmukto rjan rjeva rjase / kasmyam yta manye tava mune mana //MU_6,105.34// ama prpto 'si parama uddhas samasamasthiti / mandarhananonmukto yath kramahrava //MU_6,105.35// parityakt tvay rjyd vsan tapasas tath / knanc ca arrc ca ubhubhaphald api //MU_6,105.36// nirho vigatsagas tyaktacitto vivsana / sampannas tva mahbho mahtygipada gata //MU_6,105.37// aya sa hi mahtygas sarva yatra samujjhitam / svargpavargacittdi tapodnaphaldy api //MU_6,105.38// prabuddhayeddhay sdho dhiy paramabodhay / tapo nma kiyanmtradukhakayakara bhavet //MU_6,105.39// kaytiayanirmukta yat sukha samatmayam / tat sat tad vastu tat kicin na tu svargdi bhaguram //MU_6,105.40// bhvbhvatulrhas sthitdhivydhivedhita / svargo nma kimnandas so 'pi sandeham sthita //MU_6,105.41// aprptasvrthasasiddhe kriyka ubho bhavet / yena nsdita hema rti ki sa parityajet //MU_6,105.42// cldisamsagd bhavej jatva sukhena te / tat kimartham anarthe 'smin nimagnas tva tapomaye //MU_6,105.43// ramdivikalpasdhyasysya kukarmaa / dyantau paya sumate madhya eva ramasva m //MU_6,105.44// yata ete samyt yasmin pariamanti ca / taporp vikalps tatra baddhapado bhava //MU_6,105.45// cidvyomno nabhaso 'py accht sarve bhvs samutthit / tatraiva ca laya ynti tatraivssva ramasva ca //MU_6,105.46// ida kryam ida neti sakalp brahmabindava / bind ikhidhvaja tyaktv pramegha samraya //MU_6,105.47// ia me prrthayasveti yathaiva prrthyate sakh / striy tathaiva na katha dayita prrthyate svayam //MU_6,105.48// sakalparacitn etn bhvn ptabhsurn / na ghanti mahtmna prj jalaravn iva //MU_6,105.49// svargamokdiphalada yat kicit samam eva tat / tyaktv samasambhso yo 'sy asv eva vai bhava //MU_6,105.50// santa sattvena nena nayanta vigataspha / padrthaugham ima ghas tihspanditacittabh //MU_6,105.51// aparispandacittasya sastir neha bdhate / pauruaprabhav sdho vipan ntimato yath //MU_6,105.52// yni ynha dukhni prasphuranti jagattraye / cetacpalajny eva tni tni mahpate //MU_6,105.53// sthira nta gataspanda yasya cittam acpalam / sa vibhus sa mahnand smrjyasya sa bhjanam //MU_6,105.54// atha cetasi tattvaja spandspandau tad ekatm / ntv tiha yathkmam aikyam gatya vatam //MU_6,105.55// ikhidhvaja: katham aikyavidhi ytas spandspandv imau vibho / sarvasaayavicchedakrinn etad vadu me //MU_6,105.56// kumbha: eka vastu jagat sarva cinmtra vr ivmbudhi / tad eva spandate no v uddha vrva vcibhi //MU_6,105.57// brahma cinmtram amala satyam itydinmabhi / yad gta tad ida mha payaty aga jagattay //MU_6,105.58// nisspanda eva sarvasmin sarge tasmd dhi sasti / parispando hi vcydis tad aspanda sama param //MU_6,105.59// citas sa eva cet spandas tathspanda ca bhvita / ekarpatay nma tat tad apy acala ivam //MU_6,105.60// sarga citspandamtrtm samyagdo vilyate / udety asamyagdtm rajjv sarpabhramo yath //MU_6,105.61// saspand cic cidabhidh nisspand tv iyam tat / turyttapadrh vc vaktu na pryate //MU_6,105.62// strasajjanasamparkasantatbhysayogata / klenmalat yte cetasndv ivodite //MU_6,105.63// etat kevalam bhta svnubhtigirtatam / kathyate svnubhtes tu svaya sva rpam tman //MU_6,105.64// prpto 'si bhva svam andimadhyam atraiva tiheapade nivia / nrpanirbhedamahcidtm jto 'si sdho khalu vtaoka //MU_6,105.65// ikhidhvajabodho nma sarga auttaraatatamas sarga kumbha: iti te kathita sarva ikhidhvaja mahpate / yathedam utthita sarva yath ca pravilyate //MU_6,106.1// etac chrutv ca buddhv ca matv ca muninyaka / yathecchasi tath tiha daspaapada pade //MU_6,106.2// svarga gacchmy aha tatra kle 'smin nrado muni / brahmalokt samyto bhavaty amarasasadam //MU_6,106.3// na m payati cet tatra tat kopam upagacchati / nodvejany bhavyena guravo hi kadcana //MU_6,106.4// tyaktasakalpalekhena na kicid abhivchat / tvaytmany eva vastavya dir eaiva pvan //MU_6,106.5// vasiha: iti yvat prativaca pupahasta ikhidhvaja / pramya dadty ea tvad antardhim yayau //MU_6,106.6// pratibhsagata vastu yathaivgre na dyate / na davs tath kumbham agre rj ikhidhvaja //MU_6,106.7// gate kumbhe mahpla para vismayam yayau / tad eva cintaya citra citrrpita ivbhavat //MU_6,106.8// iti sacintaym sa citra vilasita vidhe / yat kumbhavyapadeena bodhito 'smi cird ayam //MU_6,106.9// kva nradasuta kumbha kvha nma ikhidhvaja / kevala klayuktyaivam aha sampratibodhita //MU_6,106.10// aho nu samyak kathita devaputrea yuktimat / aho nu samprabuddho 'smi mohanidrkula cirt //MU_6,106.11// kvham sa vinirmagna kriyjlakukardame / ida kryam ida neti mithyvibhramam caran //MU_6,106.12// aho nu tal uddh nteya padav nij / rasyanadravkr sattva tayatva me //MU_6,106.13// mymi parinirvmi sukham se ca kevalam / cinmtram api necchmi sasthito 'smi yathsthitam //MU_6,106.14// eva sacintayan rj evanirvsanaya / aild iva samutkro maunam evtha tasthivn //MU_6,106.15// tasminn eva tato maun nissakalpe nirmaye / pratih nical prpya sa tasthau girigavat //MU_6,106.16// sa tatra santabhayo mahtm cirea virntim itas samtm / cirea samprptanijmaltm yogena suvpa tad cidtm //MU_6,106.17// ikhidhvajasamdhna nma sarga saptottaraatatamas sarga vasiha: nirvikalpasamdhnt khakuyopamas sthita / eva ikhidhvajo rma clm adhun u //MU_6,107.1// ikhidhvaja ta bhartra kumbhaveena tena s / prabodhyntardhim gatya tatra taras nabha //MU_6,107.2// devaputrkti vyomni jahau myvinirmitm / vidagdhamugdham kra straia jagrha sundaram //MU_6,107.3// nabhas svapura prpya viventapura kat / dy babhva lokasya npakarma cakra s //MU_6,107.4// vsaratritayenpi punar ambaram etya s / babhva kumbho yogena ikhidhvajavana yayau //MU_6,107.5// tath tatraiva ta bhpam apayad vanabhmig / nirvikalpasamdhistha samutkram iva drumt //MU_6,107.6// aho nu khalu bho diy virnto 'yam ihtmani / sthitas svasthas sama nta ity uvca pura prabho //MU_6,107.7// tad ena tvad etasmd bodhaymi part padt / idnm eva ki dehatygam ea karoti vai //MU_6,107.8// kacit kla sphuritveha rjyena vipinena v / samam eva gamiyvas tyaktadehv imau amam //MU_6,107.9// tad yvad eo vicala parima na gacchati / anenbhysayogena tvad bodhaymy aham //MU_6,107.10// iti sacintya cl sihanda cakra s / bhyo bhya prabhor agre vanecarabhayapradam //MU_6,107.11// na cacla ilevdrau yad ndena tena sa / bhyo bhya ktenpi tad s ta vyaclayat //MU_6,107.12// clita ptito 'py ea yad na bubudhe npa / tad sacintaym sa cl kumbharpi //MU_6,107.13// aho pariatas sdhus svapade bhagavn ayam / tad ena hi kay yukty smprata bodhaymy aham //MU_6,107.14// atha vaina mahtmna kimartha bodhaymy aham / videha bodham sdya tihatv ea yathsukham //MU_6,107.15// aham apy agandeham ima tyaktv para padam / apunarjananyaiva gacchmha hi ki mama //MU_6,107.16// iti sacintya deha sva tyaktum abhyudyat sat / punas sacintaym sa cl s mahsat //MU_6,107.17// lokaymi vai tvad ena deha mahpate / yady asya sattvaeo 'sti bodhabja hdantare //MU_6,107.18// tat klenaia bhagavn samprabodham upaiyati / mlakoaraslna pupajla madhv iva //MU_6,107.19// tadeha vihara jvanmukta eko bhavaty ayam / maiko bhavatv ea iti manye gacchmi no amam //MU_6,107.20// iti sacintya cl sparena nayanena ca / patim lokya sakam uvca varavarin //MU_6,107.21// asty eva sattvaeo 'sya hdi sambodhakraam / kyo 'yam agaladrpo nema deha tyajmy aham //MU_6,107.22// rma: bha santacittasya khaloasamasthite / sattvaea katha brahma jyate dhynalina //MU_6,107.23// vasiha: prabodhakraa yasya durlakyuvapur hdi / vidyate sattvaeo 'ntar bje pupaphala yath //MU_6,107.24// cittaspandavimuktasya tasyspanditasaccita / dvitvaikatvavihnasya samasycalasasthite //MU_6,107.25// kyas samasambhogo na glyati na hyati / nstam eti na codeti samam evvatihate //MU_6,107.26// dvitvaikatvdiyuktasya yasya praspandate mana / tasya deho 'nyatm eti nspandasya kadcana //MU_6,107.27// cittaspando hi sarve kraa jagatas sthite / rma bhvavikr kusumn yath madhu //MU_6,107.28// yasmin praspandate dehe citta sa hi muhur muhu / haraglapanasammohavaam eti raghdvaha //MU_6,107.29// citte praamam yte kyo yas sattvavn sthita / bdhate nmbarasyeva tasya bhvavikrabh //MU_6,107.30// vcydi na yathodeti samy jalasantate / tath na dyate doas samys sattvasasthite //MU_6,107.31// sattvasynupalambho 'sti nnyas svopaamd te / yvad bhvi sama sattva klc chmyati kevalam //MU_6,107.32// dehe yasmis tu no citta npi sattva ca vidyate / sa tpahimavad rma pacatvena vilyate //MU_6,107.33// ikhidhvajasya deho 'sau nicita cetasojjhita / sattvena ca sayuktas tena na mlnibhjanam //MU_6,107.34// ta tathbhtam lokya bhartur deha vargan / anujjhitavat deha cintaym sa satvaram //MU_6,107.35// cittattva sarvaga uddha praviybodhaymy aham / bhaviyadbodhana kntam ea tatra hi sasthita //MU_6,107.36// na bodhaymi yady ena cirt tad budhyate svayam / kim ihaikvatihe 'ham ity ena bodhaymy aham //MU_6,107.37// iti sacintya cl deha kraapajaram / santyajya prpa cittattve sthitim dyantavarjite //MU_6,107.38// tatra s cetanaspanda ktv sattvavata prabho / sva vivea punar deha khn nam iva paki //MU_6,107.39// kumbhktir athotthya nivi kusumasthale / sma gtu pravtt s bhramarvndasasvan //MU_6,107.40// ta smasvanam karya cit sattvagualina / bubudhe bhpater dehe vasanta iva padmin //MU_6,107.41// da viksaym sa t tadrka ivbjinm / ghtasattvasampatti ikhidhvajamahpati //MU_6,107.42// apayat kumbham agrastha smagyanatatparam / parea vapu yukta smavedam ivparam //MU_6,107.43// aho bata vaya dhany puna prpto munes suta / ity evodharan rj kumbhya kusuma dadau //MU_6,107.44// diy sthits smo bhagavas tava cetasi pvane / ke nma na mahsattv prasdev aga hi sthir //MU_6,107.45// asmatpavitrkaraam ekam gamakraam / tava pppaha brhi dvitya katarad bhavet //MU_6,107.46// kumbha: yata prabhti yto 'smi tvatsakd arindama / tata prabhti ceto me tvayaiveha sama sthitam //MU_6,107.47// na rame svargarageu devodyneu cnagha / merumandarakeu kailsakuhareu ca //MU_6,107.48// tvatsagam eva vchmi subhagcrapealam / amtasyandasaka madhumsam iva druma //MU_6,107.49// tasmd eveha tihmi sampe tava smpratam / abha yad yad evga ramy dhuri tat sthitam //MU_6,107.50// tvdo bandhur pta ca suhn mitra sakh tath / vivsya caiva iya ca manye jagati nsti me //MU_6,107.51// ikhidhvaja: aho nu phalita puyapdapair na kulcale / yad bhavn apy asago 'pi vchaty asmatsamgamam //MU_6,107.52// ida vanam ime vk bhtyo 'yam aham dta / rocate cen na te svargas tad iha sthyat prabho //MU_6,107.53// bhavadvitray yogayukty virntavn aham / yath sdho tath manye svarge viramaa kuta //MU_6,107.54// tm eva svasthiti svacchm avalambya prakinm / vihareha yathkma svarge bhmitale 'tha v //MU_6,107.55// kumbha: pare pade mahnande kaccid virntavn asi / ida bhedamaya dukha kaccit santyaktavn asi //MU_6,107.56// kaccid ptaramyebhyas sakalpebhyo ratir bham / nirmlat gat rjann oghatralateva te //MU_6,107.57// heydeyadatta nta samasamasthiti / yathprptev anudvegi kaccit tava manas sthitam //MU_6,107.58// ikhidhvaja: tvatprasdena bhagavan d dytig gati / prptas sasrasmnto labdho labdhavyanicaya //MU_6,107.59// ciryticireaiva virnts smo nirmay / labdha labdhavyam akhila tpts sma ciram akat //MU_6,107.60// nopadeavyam asmka kicid apy upayujyate / sarvatraivtitpts smas sasthits smo gatajvaram //MU_6,107.61// jtam ajtam aprpta samprpta tyaktam ritam / tvattva paratva mattva me khasyevsti na kicana //MU_6,107.62// nissastir vigatamohabhaybhirmo nityoditas samasamayasarvasomya / sarvtmakas sakalasakalanvimukta kakoaviada amam sthito 'smi //MU_6,107.63// kumbhapunargamanayogo nma sarga aottaraatatamas sarga vasiha: ity adhytmavicitrbhi kathbhis tau parasparam / sat vedyavettrau muhrtatritaya vane //MU_6,108.1// tata utthya kasmicit sntau sarasasrase / sarovare vane caiva vihtau nandanopame //MU_6,108.2// tencrea tbhi ca kathbhis tau vanecarau / ntavantau dinny aau tsu knanavthiu //MU_6,108.3// atha kumbha uvcnyad vana yvo girv iti / tad om iti npo matv tv ubhau praviceratu //MU_6,108.4// vanny anekarpi jagalni tani ca / sarsi gulmajlni gi gahanni ca //MU_6,108.5// nadr des tath grmn nagari puri ca / marn ghorn girn kujs trthny yatanni ca //MU_6,108.6// samam eva samasnehau samaveau sthitv ubhau / samasattau samotshau sasnatus tasthatus tath //MU_6,108.7// narcatu pitn devn bubhujte ca rghava / sama talpe ca iyte samabuddh babhvatu //MU_6,108.8// tamlavanaaeu mandragahaneu ca / dampat snigdhahdayau suhdau tau virejatu //MU_6,108.9// ida grhyam ida neti vikalpakalan mana / na jahra tayo rma vtyeva vibudhcalam //MU_6,108.10// viceratus tau suhdau kvacid dhlividhsarau / kvacic candanadigdhgau kvacid bhasmnurajitau //MU_6,108.11// kvacid divymbaradharau crmbaradharau kvacit / kvacit pallavasachannau kvacit kusumamaitau //MU_6,108.12// dinai katipayair eva gatacittatay tay / sattvodttatay caiva rj kumbhavad babhau //MU_6,108.13// atha ta suragarbhbha cl s ikhidhvajam / dv obhm upagata cintaym sa mnin //MU_6,108.14// aya patir anindytm tathem vanabhmaya / iya sthitir anys yo na km sa vacita //MU_6,108.15// jvanmuktadhiy bhoge yathprptam atihatm / ekagrahtmik tucch mhataivodit bhavet //MU_6,108.16// nija patir anindytm nirdhitva nava vaya / ghi pupajlni s hat y na kmin //MU_6,108.17// vanapupalatgehe svyatte bhartari priye / ramate y na nirdukh s hataiva duragan //MU_6,108.18// vaya vivhita knta patim sdya nirjane / str sat y na ramate t dhig astu duraganm //MU_6,108.19// samujjhat yathprptam api vedyavid sat / anindya svam udrrtha ki tajjena kta bhavet //MU_6,108.20// tat kacid racaymy u prapaca prajay navam / yenya bhpatir bhart ramate mayi mnada //MU_6,108.21// iti sacintya cl kumbhaveadhar patim / prha knanagulmasth kokila kokil yath //MU_6,108.22// kumbha: caitramsasya ukle 'ya pratipaddivasas suht / adysthna mahrambha svarge bhavati vai hare //MU_6,108.23// sannidhna may tatra kartavya pitur agrata / yathsthit hi niyatir na santyjy kadcana //MU_6,108.24// pratiplayitavya me tvayehdya vanvanau / krat dhynapupbhy samudvegam agacchat //MU_6,108.25// gacchmi dinnte 'dya nirvikalpa nabhastalt / svargd atitarm eva tvatsago mama tuaye //MU_6,108.26// ity uktv majar kumbho dadau mitrya kausumm / prtaye svm iva prti knt nandanavkajm //MU_6,108.27// gantavya tvay ghram eva vadati bhpatau / pupluve ca vand vyoma aranmugdhapayodavat //MU_6,108.28// pupajla jahau vyoma vrajan kusumadmajam / visri vanavtena hima haima ivmbuda //MU_6,108.29// ikhidhvajo vrajanta ta dadardarana gatam / unnidro 'bda yath barh satprtir hi sudustyaj //MU_6,108.30// ikhidhvajadm ante vyomni kumbhavapur jahau / snvarteva vrirr mugdh sva rpam yayau //MU_6,108.31// prpa majaritkrakalpavkopama puram / sphuratpatkam tmya svargaramya diva path //MU_6,108.32// antapuram adyaiva vivea lalankulam / madhumsamahlakmr lasallatam iva drumam //MU_6,108.33// rjakryy aei tatra sampdya satvaram / ikhidhvajavana gantu punar pupluve nabha //MU_6,108.34// ullaghya gagandhvna sama dinakarubhi / ikhidhvajavana aile dadara gagane sthit //MU_6,108.35// ta dv kumbharpa tat punar jagrha satvaram / ikhidhvajasya purata papta ca khapupavat //MU_6,108.36// tatra mlnadyuti mukha cakrkhinnamnasam / indu sanhram iva ym khinnam ivmbujam //MU_6,108.37// ta dv tdgkra samuttasthau ikhidhvaja / babhva khinnacet ca samuvcedam dta //MU_6,108.38// devaputra namas te 'stu viman iva lakyase / kumbhas tva tyaja sarambham idam sanam syatm //MU_6,108.39// santo viditavedy ye te hi haravidajm / nrayanti sthiti svasth padm iva jalrdratm //MU_6,108.40// tena smopaviety ukte kumbha hsane vian / gir viaay ravaasvanasamnay //MU_6,108.41// yvaddeham avasthsu samacittatayaiva ye / karmendriyair na tihanti na te tattvadhiya ah //MU_6,108.42// ye hy atattvavido mh rjan blatayaiva te / avasthbhya palyante ghtbhyas svabhvata //MU_6,108.43// yvattila yath taila yvaddeha da tath / yo na dehadam eti sa cchinatty asinmbaram //MU_6,108.44// ea dehadadukhaparihro hy anuttama / yat smya cetaso yogn na tu karmendriyasthite //MU_6,108.45// yvaddeha yathcra dasv aga vijnat / karmendriyair hi sthtavya na tu buddhndriyai kvacit //MU_6,108.46// paramehiprabhtayas sarva evoditay / dehvasthsu tihanti niyater ea nicaya //MU_6,108.47// ajatattvajabhtdi dyajtam ida hi yat / tat sarvam eva niyati dhvaty ambu yathmbudhim //MU_6,108.48// tajj buddhydismyena pydicalanena ca / niyati ypayantm yvaddeham akhait //MU_6,108.49// ajs tu sarvakobhea sukhadukhadahat / niyati ypayanty aga dehalakair vikhait //MU_6,108.50// ittha sukheu nanu dukhadasu cettha sthtavyam ity adhigata yad ihga jvai / tajjjabhtanicayas sphuritas tad eva durlaghya ea niyato niyater vilsa //MU_6,108.51// jvanmuktavyavahtiyogopadeo nma sarga navottaraatatamas sarga ikhidhvaja: eva sthite mahbhga katham udvegam dam / labdhavn asi devo 'pi svargd api sukhspadt //MU_6,109.1// kumbha: u kryam ida citra madya vasudhdhipa / kathaymi tavea svarge yad vttam adya me //MU_6,109.2// suhdy vedita dukha param yti tnavam / ghana jaa kam api muktavir ivmbuda //MU_6,109.3// suhd pcchat sdhu ceto yti prasannatm / snihyatopagatenu katakena jala yath //MU_6,109.4// aha tvad ito yto bhavate pupamajarm / dattv gaganam ullaghya samprpta ca triviapam //MU_6,109.5// tatra pitr sahendrasya sabhsthne yathkramam / sthitvotthya tathotthnakle pitr visarjita //MU_6,109.6// ihgantum aha svarga tyaktv samprptavn nabha / divkarahayais srdha vahmy anilavartmani //MU_6,109.7// athaikatra gato bhnur ekennyena vartman / gacchmy aham kasgart patitkti //MU_6,109.8// athgre vriprn meghn madhyavartman / apaya munim yntam aha durvsasa javt //MU_6,109.9// payodharapaacchanna vidyudvalayabhitam / abhisrikay tulya dhrdhautgasacayam //MU_6,109.10// sthita sumeghacchyy ymy vasudhtale / vegenbhisaranta ta tapolakmm iva priym //MU_6,109.11// tasya ktv namaskram ukta ca vahat may / mune nlbdavastras tvam abhisrikay sama //MU_6,109.12// ity karya cukopsau mayi mnada mnah / visphrya rakte nayane prha gambhranissvanam //MU_6,109.13// pautro 'smi padmajasyeti garvitas tva kim da / bhavy hi natim ynti guair vk phalair iva //MU_6,109.14// veybhisrikrpo bhavn ity aubha vaca / mayi vaki durcra mha devakumraka //MU_6,109.15// stanakeavat knt hvabhvavikri / gacchnena duruktena rtrau vey bhaviyasi //MU_6,109.16// iti rutvubha vkyam ujjhita jarjaradvijt / vimymi mang yvat tvad antarhito muni //MU_6,109.17// ity udvignamans sdho samprpto 'smi nabhastalt / etat te kathita sarva sampanno 'smi nigan //MU_6,109.18// ativhya dinnteu strtvam etan may katham / yonistanavat rtrau vaktavya ki may pitu //MU_6,109.19// sastau bhavitavynm aho nu viam gati / aham apy anyavad daivd ynm miat gata //MU_6,109.20// kaa madapahrea kalaho jyate 'dhun / divi devakumr kmkuladhiym iha //MU_6,109.21// gurudevadvijtn lajjparavatman / katham agre may samyak sthtavya yminstriy //MU_6,109.22// vasiha: ity uktv kaam eka sa t sthitv munes suta / dhairyam lambya kumbho 'tra punar ha raghdvaha //MU_6,109.23// kim aja iva ocmi ki mama katam tmana / yathgatam aya deho matto 'nyo 'nubhaviyati //MU_6,109.24// ikhidhvaja: paridevanay ko 'rtho devaputra tavaitay / yad yti tad ytu dehasytm na lipyate //MU_6,109.25// knicid yni dukhni sukhni vihitni v / tni sarvi dehasya dehino na tu knicit //MU_6,109.26// yadi tvam api krym akhedrho 'pi khidyasi / tad anyem upyas syt ka ivgamabhaa //MU_6,109.27// khede 'khedocita vcyam iti ki ca tvam uktavn / idn samatm etya tihkhinno yathsthita //MU_6,109.28// vasiha: tv evamdibhir vkyair anyo'nyvsana svayam / ktv sthitau vane snigdhau suhdau khedinau mitha //MU_6,109.29// athrkas tasya kumbhasya strtvam utpdayann iva / jagmsta jagaddpo dpas snehakayd iva //MU_6,109.30// vyavahrabharais srdha padms sakocam yayu / mrg ca pathikais srdha pnthastrhdayni ca //MU_6,109.31// davad vihagn sarvn kurvad ekatra pujitn / trakratnajlhya bhuvana ymat yayau //MU_6,109.32// kha hasann iva trhya viksa kumudkara / yayv unndacakrhva bhramadbhramarapeaka //MU_6,109.33// suhdau tv athotthya sandhym udyannikarm / vandayitv tath ktv japya gulmntare sthitau //MU_6,109.34// tata kumbha anais tatra straiam abhyharan vapu / ikhidhvaja purassastha provca galadakaram //MU_6,109.35// patmva sphurmva dravmvgayaibhi / lajjayeva ca he rjan manye strtva vrajmy aham //MU_6,109.36// payeme parivardhante rjan mama iroruh / prasphurattrakml dinnte timir iva //MU_6,109.37// payemau mama jyete pronmukhv urasi stanau / korakv iva padminy vasante gaganonmukhau //MU_6,109.38// gulpham eva lambni sampadyante 'mbari me / dehd eva sakhe paya striy iva anai anai //MU_6,109.39// bhany ururatnni mlyni vividhni ca / payemny aga jyante svgebhyo vkapupavat //MU_6,109.40// payya svayam evodyaccandrubharasundara / mrdhni pauko jto nhro 'drv ivga me //MU_6,109.41// sarvi kntligni jtni mama mnada / h dhik kaa vido me ki karomy agansmy aham //MU_6,109.42// h dhik kaam aho sdho sthita evham agan / savidnubhavmy antar nitamba jaghannvitam //MU_6,109.43// vipine kumbha ity uktv t khinno babhva ha / rjpi ca tam lokya tathaivsd viaadh //MU_6,109.44// muhrtamtreovca ikhidhvaja ida vaca / kaa so 'ya mahsattvas sampanno varavarin //MU_6,109.45// sdho viditavedyas tva jnsi niyater gatim / avayabhviny arthe 'smin m khinnahdayo bhava //MU_6,109.46// patanti das tta sudhiy dehamtrake / na cetasy adhiy tv et citta ynti sadehakam //MU_6,109.47// kumbha: evam astv anutihmi yminstrtvam tmana / na khedam anugacchmi niyati kena laghyate //MU_6,109.48// iti nirya tau kheda ta ntv tanut mitha / ekatalpe ni t ntavantau cirea tm //MU_6,109.49// atha prabhte tat svaira vapur utsjya yauvatam / babhva kumbha kumbhbhakucaprojjhitamrtimn //MU_6,109.50// iti s rjamahi cl varavarin / kumbhatvam sthit bhartu pact strtvam upgat //MU_6,109.51// vijahra vannteu kumr dharmi nii / kumbharpadhar chni bhartr mitrea sayut //MU_6,109.52// kailsamandarasumerumahendrasahyasnuv aviskhalitayogagamgam s / srdha priyea suhd vibhun yatheccha sragdmahravalit vijahra nr //MU_6,109.53// strtvalbho nma sarga daottaraatatamas sarga vasiha: tata katipayev eva divaseu gateu s / ida provca bhartra kumbharpadhar sat //MU_6,110.1// rjan rjvapattrka mameda vacana u / niy pratyaha tvat sthita evham agan //MU_6,110.2// tad icchmy agandharma nipukartum dam / bhartre kasmaicid tmna vivhena dadmy aham //MU_6,110.3// tad bhavn eva me bhart rocate bhuvanatraye / gha m vivhena bhrytve nii sarvad //MU_6,110.4// ayatnopanata sdho priyea suhd saha / strsukha bhoktum icchmi m me vighnakaro bhava //MU_6,110.5// kramapravttam ses sukhasdhya manoramam / prakta kurvata krya doa ka iva jyate //MU_6,110.6// icchnicchdor aikyt samatvt sarvavastuu / vaya na secch nnicch kurvas tenaitad psitam //MU_6,110.7// ikhidhvaja: ktennena kryea na ubha nubha sakhe / paymi tan mahbuddhe yathecchasi tath kuru //MU_6,110.8// samat sampraytena cetaseda jagattrayam / kharpam eva paymi yathecchasi tathcara //MU_6,110.9// kumbha: yady eva tan mahpla lagnam adyaiva obhanam / rkeya rvaasysya hyas sarva gaita may //MU_6,110.10// rtrv adyodite candre pariprakalmale / janyatra nau mahbho dvayor eva bhaviyati //MU_6,110.11// mahendrdriiragasnv asmin manorame / ratnadpaprakhyamaimandiramaite //MU_6,110.12// pupabhrnatottugavkajanyavirjite / vanapupalatlsyanrnttamanohare //MU_6,110.13// nii vyomagats tr bhartr prendun saha / vayo paripayantu karntgatalocan //MU_6,110.14// uttihtmavivhrtha kurva knanakoart / rja candanapupdisambhra ratnasayutam //MU_6,110.15// ity uktv kumbha utthya saha tena mahbht / kusumvacaya cakre tath ratndisacayam //MU_6,110.16// tato muhrtamtrea ratnasnau same ubhe / samlambhanapuphys tbhy vai raya kt //MU_6,110.17// hrmbaramandrdirayas te virejire / saubhgyasyeva kmena ko klena sambht //MU_6,110.18// tath janyatrasambhra ktv kcanakandare / yayatus tau mahmitre sntu mandkin nadm //MU_6,110.19// tatraina snapaym sa mahrjam athdart / gajakumbhopamaskandha kumbho magalaprvakam //MU_6,110.20// bhaviyadvanitrp bhaviyatpatit gata / cl snapaym sa kumbharpadhar priym //MU_6,110.21// pjaym satus sntau tatra devn pitn munn / yath kriyphale 'nicchau kriytyge tathaiva tau //MU_6,110.22// nitya jnarastptau vyavasthrtha jagatsthite / cakrte bhojana bhavyau tv anyo'nyasamritau //MU_6,110.23// kalpavkaduglni paridhya sitni tau / phalni bhuktv janyatrasthnam yayatu kramt //MU_6,110.24// etvattra klena tayor janyatrasotkayo / priya kartum ivstdrau jhagity evviad ravi //MU_6,110.25// atha sandhykrame vtte kte japyghamarae / vivhadaranyeva trjle kham gate //MU_6,110.26// mithunaikasakh ym kumudotkarahsin / prleyajlaprakara vikirant samyayau //MU_6,110.27// ratnadpn bahn samyak kumbhas snv ayojayat / jyotndvarkayuktni padmodbhava ivmbart //MU_6,110.28// bhaym sa rjna strtva gacchan nimukhe / candangurukarpraprair mgajakukumai //MU_6,110.29// hrakeyrakaakais tath kalpalatukai / sragdmair avatasai ca mlyai ca vividhombhitai //MU_6,110.30// tath kalpalatgucchair mandrai prijtakai / santnair bahuratnai ca maulin cendurpi //MU_6,110.31// etvattha klena vadhtva kumbha yayau / ghanastanatakrnto babhvu vilsavn //MU_6,110.32// ida sacintaym sa sampanno 'yam aha vadh / kmytm maydeya krya klocita kila //MU_6,110.33// iyam asmi vadh knt bhartya me puras sthita / gha kma mm ehi klo 'ya tava hcchaya //MU_6,110.34// iti sacintya bhartram agrastham abhimaitam / udayantam ivditya rati kmam ivha s //MU_6,110.35// aha madanik nma bhrysmi tava mnada / pataye te pramo 'ya sasneha kriyate may //MU_6,110.36// ity uktv snavadyg lajjvanamitnan / lollakena iras praanma nayt patim //MU_6,110.37// uvceda ca he ntha tva m bhaya bhaai / kramegni ca sajvlya matpigrahaa kuru //MU_6,110.38// rjase 'titar ntha m karoi smarturm / rater vivhe madanam abhibhydhitihasi //MU_6,110.39// indor ivujlni rjan mlyni bhnti te / merugagpravhbh dhatte hras tavorasi //MU_6,110.40// mandrakusumaprotai kuntalair npa rjase / kanakbjam ivlolair bhgai kesaradhsarai //MU_6,110.41// ratnujlai kusumai riy sthairyea tejas / unnaty ca vibho merum abhibhyvatihase //MU_6,110.42// evamdi vadantau tau bhaviyannavadampat / pracchannaprvadmpatyau mithas tuau babhvatu //MU_6,110.43// mahrj madanik mahrja ikhidhvaja / kcanmalaparyake niyojybhayat svayam //MU_6,110.44// avatasais tath mlyair maimuktvibhaai / vastrair vilepanai pupair ucitasthnayojitai //MU_6,110.45// s babhau bhit tanv madan madadyin / girijeva vivhotk kmaknteva kmin //MU_6,110.46// mahrjo mahrj bhayitvedam ha tm / rjase mgavki lakmr iva navotthit //MU_6,110.47// akrea saha yac chacy yal lakmy hari saha / yad gaury ambhun srdha tat te bhavatu magalam //MU_6,110.48// padmakandkurarad lolanlotpaleka / modasubhagkr tva sthit padminsam //MU_6,110.49// suraktapallavakar stabakastanadhri / tvam eva phalad manye kmakalpataror lat //MU_6,110.50// himatvadtg jyotsnprasarahsin / prendurr ivodyukt daivhldayasy alam //MU_6,110.51// tad uttiha varrohe ved vaivhik svayam / ratnapupalatjlai racayvo yathkramam //MU_6,110.52// ity uktv dampat kntau racaym satus tad / vedm tmavivhya mahendramaikandare //MU_6,110.53// muktjlais sajhkrai pupottasais saapadai / ratnamlyais sakrair vaijayantpaai calai //MU_6,110.54// kalpavkalatstrai kalpastabakamaalai / kalpapdapapaai ca kalpadrumaphalotkarai //MU_6,110.55// devadrulatjlai kapratisarkitai / muktkusumaljn prakarais trakopamai //MU_6,110.56// caturdikka caturbhi ca nrikelamahphalai / prakumbhatay ggavriprai prakalpitai //MU_6,110.57// jvalaym satus tasy madhye candanadrubhi / jvalana jvalitajvla dakiasthapradakiam //MU_6,110.58// prvbhimukham agnes tv agre pallavaviare / niyojya dampat kntau tayor viviatus svayam //MU_6,110.59// sa hutv tilaljdi pvakya ikhidhvaja / utthyotthpya knt ca pibhy svayam dade //MU_6,110.60// anyo'nya obhamnau tv anyv iva navau ivau / cakratur dampat tasya pvakasya pradakiam //MU_6,110.61// svadya jnasarvasva hdaya prema ccalam / dadatus tau mitho mnyau smitakntamukhariyau //MU_6,110.62// pradakiatraya ktv ljn santyajya vahnaye / madbhrym ambard dv karau tatyajatu kramt //MU_6,110.63// smayamnamukhau kntau candrv iva navoditau / prvoparacite pupatalpe viviatur nave //MU_6,110.64// etasminn antare candra caturbhga nabhastalt / anair kramaym sa obh draum ivaitayo //MU_6,110.65// tasmin snau latcchidrair drau dr ivbhita / lolais sacraym sa karn indur vargane //MU_6,110.66// tais tais tatra kathlpair indv abhyudite tath / tv s cakratu kntau dampat tu muhrtakam //MU_6,110.67// athotthya jvaladratnadp kcanakandarm / svaya prvoparacit gupt viviatu priyau //MU_6,110.68// nava dadatus tatra talpa kusumakalpitam / parito vyptam utphullair hemapakajaribhi //MU_6,110.69// mandrdibhir anyai ca pupair mlnivivarjitai / uccakai pupramena nirmita kusumais samai //MU_6,110.70// drghendubimbapratima turasthalatalam / krodajaladhrbha jyotsnsampiapuram //MU_6,110.71// pratibimbam anantasya ratnabhittv iva sthitam / sugandham unnata knta viarrutayojjhitam //MU_6,110.72// mithuna puparau tat papta dhavalmale / tasmin samasambhoge krode mandaro yath //MU_6,110.73// tais tais tata praatipealavgvilsais tatklakryasubhagai praayopacrai / satkntayor navanavena tayos sukhena drgh muhrta iva s rajan jagma //MU_6,110.74// llvivho nma sarga ekdaottaraatatamas sarga vasiha: atha sryuragea rajite bhuvanodare / ikhidhvajgan bhyo madan kumbhat yayau //MU_6,111.1// eva mahendradary tv ubhau kumbhaikhidhvajau / svaya vivhitv iau sampannau navadampat //MU_6,111.2// vilesatur vicitrsu pratyaha vanarjiu / prapakvaphalabhrsu pupapallavinu ca //MU_6,111.3// div priyatare mitre yminym iadampat / prabhdpv iva liau na viyuktau babhvatu //MU_6,111.4// remte vanakujeu guhsu ca mahbhtm / tamlaslaaeu mandragahaneu ca //MU_6,111.5// sahyadardurakailsamahendramalayeu ca / gandhamdanavindhydriloklokataeu ca //MU_6,111.6// dinais tribhis tribhir gatv nidr gatavati priye / cl rjakryi ktv svny yayau puna //MU_6,111.7// tau div suhdau rtrau dampat kumbhabhmipau / nnkusumasavtau tasthatur muditau mitha //MU_6,111.8// msam eka mahendrdrisnau saralasakule / ratnakuye guhgehe pjitau surakinnarai //MU_6,111.9// hastalabhyoditendau ca mandravanamlite / eva uktimata phe paka paka latghe //MU_6,111.10// msadvayam kavato girer dakiatas tae / prijtavane devapupastabakamaape //MU_6,111.11// jambaatale mero pde jambnadtae / jmbnadamaye msa jambphalarasvanau //MU_6,111.12// daottarakur ca maale divasni tau / kailsasyottarastheu saptaviativsarn //MU_6,111.13// evam anyeu deeu vicitreu mahbhtm / sthitavantau mahbhgau suhdau snigdhadampat //MU_6,111.14// tato yteu mseu anai katipayeu s / cl cintaym sa devaputrakarpi //MU_6,111.15// suropabhogabhrea parke 'ha ikhidhvajam / m kadcana ceto 'sya bhogeu ratim eyati //MU_6,111.16// iti sacintya cl myay svmino vane / gata daraym sa sasurpsarasa harim //MU_6,111.17// indram abhygata dv parivrasamanvitam / yathvat pjaym sa vanasastha ikhidhvaja //MU_6,111.18// ikhidhvaja: tmana ki kt drd abhygamakadarthan / devarja prasdn me yathvad vaktum arhasi //MU_6,111.19// indra: ime vayam ihnts tvadgutiayena kht / hdi lagnena strea khag dragat iva //MU_6,111.20// uttiha svargam gaccha tatra sarve tvadunmukh / tvadguaravacarys sthit devagagan //MU_6,111.21// ime rath ida ynam ayam uccairav haya / ayam airvao ngo yathbhimatam raya //MU_6,111.22// pdukgulikkhagarasddam athpi ca / ghtv siddhamrgea svkuru svargamaalam //MU_6,111.23// kalpa vaibudh bhogs tvay vibudhasadmani / jvanmuktena bhoktavys tena tvm aham gata //MU_6,111.24// vimnayanti samprpt na tiraskaraai riyam / nbhivchanti cprpt tvds sdhusdhava //MU_6,111.25// avighnam gatendya sukha viharat tvay / svarga pavitrat ytu harieva jagattrayam //MU_6,111.26// ikhidhvaja: svarga svargasamcra vedmi devdinyaka / ki tu sarvatra me svargo niyato na tu kutracit //MU_6,111.27// sarvatraiva hi tuymi sarvatraiva rame prabho / avchanatvn manasas sarvatrnandavn aham //MU_6,111.28// niyata kicid ekatra sthita svargakam dam / akra gantu na jnmi njta ca karomy aham //MU_6,111.29// indra: sdho viditavedyn paripradhiy satm / sajjancarita yukta manye bhogopasevanam //MU_6,111.30// devee proktavaty eva tm eva sthite npe / kim eva nopaymy eva tvm iti proktavn hari //MU_6,111.31// bham ity eva klena vadatac chikhidhvaje / kalya te 'stu kumbheti vadann antardhim yayau //MU_6,111.32// tad devavndam akhila tridaeayukta tatra kad alam adyam abhd vilnam / kallolajlam iva vrinidhau prantavte sphuranmakaraphenaphandraabdam //MU_6,111.33// akrgamana nma sarga dvdaottaraatatamas sarga vasiha: t my amam nya cl samacintayat / diy bhogecchay nya hriyate vasudhdhipa //MU_6,112.1// ntas samasambhoga eva akrasamgame / asambhramam ahela ca ktavn vyavahritm //MU_6,112.2// bhya eva prapacena vimmy enam dart / rgadveapradhnena kenacid buddhihri //MU_6,112.3// iti sacintya s rtrv indv abhyudite vane / ghtamaan nna knt madanik sat //MU_6,112.4// vte vahati puphye madirmodamsale / sandhyjapyapare nadys trasasthe ikhidhvaje //MU_6,112.5// santnakalatgeha nrandhra pupagucchakai / uddhnta vanadevn pravivea madnvit //MU_6,112.6// tatra sakalpite pupaayane mlyamlit / kahe sakalpita knta igam dya sasthit //MU_6,112.7// gatynviya kujn sa pradadara ikhidhvaja / latgehe madanikkahe iga manoharam //MU_6,112.8// kuntalvalitaskandha samlabdha ca candanai / ayanvttivikepaparykulitaekharam //MU_6,112.9// hembhe dvigukre blbhpadhnake / magnaikaravapgakapolatalakuntalam //MU_6,112.10// mithuna tad dadartha mitha prahasitnanam / anyo'nyavadansakta channa kalpalatukai //MU_6,112.11// lolamlyaayana madanturam kulam / agargacchalentmargam anyo'nyam arpayat //MU_6,112.12// ratyunmukha ghannandam uddmamadamanmatham / parasparhata pupair vakobhy pitastanam //MU_6,112.13// tad lokyvikrea cetas sa tutoa ca / aho sukha sthitau igv ity ha sa ikhidhvaja //MU_6,112.14// tihatho 'ga yathkma sukha igau yathsthitam / vighna m kurutha prtv ity uktv nirjagma sa //MU_6,112.15// tato muhrtamtrea prapaca svam upekya s / niryayau darayant sva ratiyuddhkula vapu //MU_6,112.16// upavia dadaraina npa hemailtale / samdhisastham eknte mangvikasitekaam //MU_6,112.17// ta pradeam upgatya lajjvanamitnan / tm sit kaa khinn mln madanikgan //MU_6,112.18// kac chikhidhvajo dhynd viratas tm uvca ha / prasannamadhura vkyam idam akubdhay dhiy //MU_6,112.19// tanvi ki ghram eva tva vighnitnandam gat / nandyaiva bhtni yatante yni knicit //MU_6,112.20// bhyas toaya ta gaccha knta praayavttibhi / parasparepsitasneho durlabho hi jagattraye //MU_6,112.21// aham etena crthena nodvega ymi mnini / yad yad iatama loke tad tad deya vijnat //MU_6,112.22// aha kumbha ca tanvagi vtargv iha sthitau / durvsapaj bl tva yad icchasi tat kuru //MU_6,112.23// madanik: evam ea mahbhga strpumbhvo hi cacala / kmo hy aaguas str na kopa kartum arhasi //MU_6,112.24// abalham anensmi krnt gahanaknane / tvayi sandhyjapapare ki karomi varkik //MU_6,112.25// abal vkyamtrea tvan naranirodhanam / karoti yvac chigena nge sve viniveit //MU_6,112.26// striys sundara yty parapusgasagamam / manyur niedha krandas sattva ki kariyati //MU_6,112.27// abal str tath bl mhham apardhin / kantum arhasi m ntha kamvanto hi sdhava //MU_6,112.28// ikhidhvaja: manyur mama na ble 'ntar vidyate kha iva druma / kevala sdhunindyatvn necchmi tvm aham vadhm //MU_6,112.29// suhttvena vannteu prvavat samam agane / vtargatay nitya tapasaiva ramvahe //MU_6,112.30// [vasiha:] eva samatay tatra sthite tasmi ikhidhvaje / cl cintaym sa tatsatyenoditay //MU_6,112.31// aho bata para smya bhagavn ayam gata / vtargabhayakrodho jvanmukto 'vatihati //MU_6,112.32// naina haranti bhog na mahatyo 'pi siddhaya / na sukhni na dukhni npado na ca sampada //MU_6,112.33// cintits sakal eva praynty enam anindit / manye maharddhaya knt nryaam ivparam //MU_6,112.34// tmavttntam akhila tad ena smraymy aham / kumbharpam ida tyaktv claiva bhavmy aham //MU_6,112.35// iti sacintya cl clvapur akatam / daraym sa tatru tyaktv madanikvapu //MU_6,112.36// tasmn madanikdehc cl nirgateva s / babhv indvamal mukt nirgateva samudgakt //MU_6,112.37// t dadarnavadyg pura praayapealm / knto madanikm eva cl dayit sthitm //MU_6,112.38// samuditm iva mdhavapadminm upagatm iva bhmitalc chriyam / prakaitm iva ratnasamudgakt paridadara nij dayit npa //MU_6,112.39// jraprapaco nma sarga trayodaottaraatatamas sarga vasiha: atha t dayit dv vismayotphullalocana / ikhidhvaja uvcedam carykulay gir //MU_6,113.1// k tvam utpalapattrki kuta prptsi sundari / kimhsi kiyatkla kimartham iha tihasi //MU_6,113.2// agena vyavahrea smitennunayena ca / mama jy vilsena clevopalakyase //MU_6,113.3// cl: evam eva prabho viddhi clsmi na saaya / aktrimena dehena labdho 'sy adya may svayam //MU_6,113.4// kumbhdidehanirmas tv bodhayitum ea me / prapaca atakhatvam iha yto vanntare //MU_6,113.5// yad rjya parityajya mohena tapase vanam / tvam ags tatprabhty eva tvadbodhyham udyat //MU_6,113.6// anena kumbhadehena mayaiva tva vibodhita / myay na tu kumbhdi kicit satya mahpate //MU_6,113.7// buddho viditavedyas tva dhynenaitad akhaitam / sarva payasi tattvaja dhynenv avalokaya //MU_6,113.8// atha clayety ukte baddhv parikara npa / tmodantam aeea dhynenlam avaikata //MU_6,113.9// svarjyaparitygc cldaranvadhim / sarva muhrtadhynena svtmodanta dadara sa //MU_6,113.10// rjyasamparitygd vartamnakaakramam / sarvam lokya bhplo virarma samdhita //MU_6,113.11// samdhivirato haraviksinayanmbuja / visrya taras bh pulakojjvalat gata //MU_6,113.12// galadaga lasatsneham udyadbpa sphuratspham / liliga cira knt nakulo nakulm iva //MU_6,113.13// tayor ligane tasmis tatra bhvo babhva ya / na sa vsukijihvbhir vaktu varair hi akyate //MU_6,113.14// citrasthv iva pakena ktv iva galattan / aild iva samutkrau liv st cira priyau //MU_6,113.15// muhrtena galadgharmajlau pulakapvarau / bh vilathatm an ninyatus tau anai priyau //MU_6,113.16// amtprahdaya sanyahdayopamam / unmuktabhujam st tv alakyasthitalocanam //MU_6,113.17// ghannanda kaa sthitv t praayapealam / kntcibukasalagnakara provca bhpati //MU_6,113.18// aho nu madhuras snigdha knta ca kulayoitm / puya caritaniyandas svdavn amtd api //MU_6,113.19// kiyatprama tanvagi tvay blendumugdhay / anubhta cira kleo bhartur arthena drua //MU_6,113.20// eva duruttard asmt sasrakuhard aham / uttrito yay buddhy s hi kenopamyate //MU_6,113.21// arundhat ac gaur gyatr rs sarasvat / samast pelavyante tanvys sattvaguariy //MU_6,113.22// dhrkntikammaitrkarudysu sundari / kntsv krakntsu prathamaivsi lakyase //MU_6,113.23// paredhyavasyena tvayham avabodhita / kena pratyupakrea tulm eyanti me gu //MU_6,113.24// mohd andigahand anantaviamd api / patim adhyavasyinyas trayanti kulastriya //MU_6,113.25// strrthagurumantrdi na tathottraakamam / yathaits snehalinyo bhart kulayoita //MU_6,113.26// sakh bhrt suhd bhtyo gurur mantro dhana sukham / stram yatana dsyas sarva bhartu kulastriya //MU_6,113.27// sarvad sarvayatnena pjany kulgan / lokadvayasukha samyak sarva tsu pratihitam //MU_6,113.28// niricchy prayty pra sasravridhe / katham asyopakrasya kariye te pratikriym //MU_6,113.29// manye kulganloko loke sarvas tvaydhun / nrsaujanyacarcsu vyapadeyo bhaviyati //MU_6,113.30// tv nirmitavato dhtur guajltiyinm / manye prakupit nnam arundhatydiks striya //MU_6,113.31// sattvarpasaujanyaguaratnasamudgike / ehi me tvadguotkasya punar ligana kuru //MU_6,113.32// ity uktv mgavk cl sa ikhidhvaja / liliga punar gha nakulo nakulm iva //MU_6,113.33// cl: deva ukakriyjlapare tvayy kultmani / tathbhva bham aha tvadartha dukhit kila //MU_6,113.34// tena tvadavabodhtm svrtha evopapdita / may tad atra ki deva karoti mayi asanam //MU_6,113.35// ikhidhvaja: tvay yath varrohe svrthas sampdita ubha / tathedn sat sarvs sdhayantu kulastriya //MU_6,113.36// cl: buddhyaaikntavirntajagajjlaka deva he / adya ta prktana kaccin moha samanupayasi //MU_6,113.37// ida karomi neda tu prpnomdam itas tv iti / antar hasasi t kaccid pelavat dhiya //MU_6,113.38// ts tucchatkalans ts sakalpakukalpan / tvayi ndyvalokyante deva vyomnva parvat //MU_6,113.39// kas tvam adygasampanna kiniho 'si kim hase / katha payasi pctya dehvasthkrama prabho //MU_6,113.40// ikhidhvaja: sumanapranlbjamlsravilokane / yasya tvam eva tajjsi tad evham upasthita //MU_6,113.41// nirho 'smi nirao 'smi nabhassvaccho 'smi nisspha / nthamartharpo 'smi ciryham aha sthita //MU_6,113.42// t dam upayto 'smi yata capakavarini / pratibhnti mahnto 'pi ocy harijindaya //MU_6,113.43// nakicinmtracinmtraniho 'smi svastha sthita / bhramela vimukto 'smi sasrelilocane //MU_6,113.44// na tuo 'smi na khinno 'smi nyam asmi na cetarat / na sthlo 'smi na skmo 'smi sarvam asmi ca sundari //MU_6,113.45// tejobimbt praytena bhittv apatitena ca / kaytiayamuktena prakensmi vai sama //MU_6,113.46// nto 'smi smyam evsmi svaccho 'smi vigatmaya / parinirva evsmi sad asmy atisatvrate //MU_6,113.47// yat tad asti tad evsmi vaktu aknomi netarat / taragataralpge gurus tva me namo 'stu te //MU_6,113.48// prasdena vilkys tro 'smi bhavasgart / punar mala na ghmi atadhmtasuvaravat //MU_6,113.49// svastha nto mdur dnto vtargo niraadh / sarvttas sarvaga ca kham ivyam aha sthita //MU_6,113.50// eva sthite mahsattva prea hdayapriya / kim idn prabho brhi rocate te mahmate //MU_6,113.51// ikhidhvaja: pratiedha na jnmi na jnmy abhivchanam / yad carasi tanvi tva kadcid vedmi tan na v //MU_6,113.52// manmano nakalan tath sthitikal priye / na kcid anusandhtu jnty ambarasuvratam //MU_6,113.53// yad eva kicij jnsi tad eva kuru sundari / tad eva dhrayiymi pratibimba yath mai //MU_6,113.54// cetas vigatecchena yathprptam anindite / na staumi na ca nindmi yad icchasi tad cara //MU_6,113.55// cl: yady eva tan mahbhga samkaraya manmatam / karya jvanmukttmas tad evhartum arhasi //MU_6,113.56// sarvatraikyvabodhena maurkhyakayabhuvdhun / niricchs tvad kaviads sasthit vayam //MU_6,113.57// ydg eaam asmkam tdg etad aneaam / eaneae bheda cinmtrollasane hi ka //MU_6,113.58// tasmd dyantamadhyeu ye vaya puruottama / maurkhyam eva parityajya ta eveme sthit iha //MU_6,113.59// smprata praktenema kla ntv kramea vai / videhat praysyma prabho klena kenacit //MU_6,113.60// ikhidhvaja: vayam dyantamadhyeu kds tarale vada / moham eka parityajya tihma katham eva v //MU_6,113.61// cl: vayam dyantamadhyeu rjno rjasattama / moham eka parityajya tihma punar eva te //MU_6,113.62// sva eva nagare rj bhava tva svsane sthita / lalmabht kntn mahi te bhavmy aham //MU_6,113.63// sanp mattavstavy ntyannavavargan / sapatk dhvanattry pupaprakari pur //MU_6,113.64// lasadvally samajary raatapaday sam / madhumsavanvaly cird bhavatu na prabho //MU_6,113.65// vasiha: iti clay prokte vihasya sa ikhidhvaja / provca madhura vkyam akubdha vigatatvaram //MU_6,113.66// ikhidhvaja: eva cet tad vilki svyatt nas triviape / siddhabhogabhuvas tsu nivasmo na ki priye //MU_6,113.67// cl: na rjan mama bhogeu vch na ca vibhtiu / svabhvasya vad eva yathprpte rame npa //MU_6,113.68// na sukhya mama svargo na rjya npi nkit / yathsthitam avikubdha tihmi svasthaceit //MU_6,113.69// ida sukham ida neti manane kayam gate / samam eva pade nte tihmha yathsukham //MU_6,113.70// ikhidhvaja: yuktam ukta vilki tvayaitat samay dhiy / ko vrtha kila rjyasya grahe tyge 'pi v bhavet //MU_6,113.71// sukhadukhadacint tyaktv vigatamatsaram / yathsasthnam evemau tihvas svasthat gatau //MU_6,113.72// iti tatra kathlpakathanena tayor dvayo / kntayo ciradampatyor vsaras tanut yayau //MU_6,113.73// athotthya dincra yathprptam aninditau / sotkahv apy anutkahau cakratu kryakovidau / svargasiddhim andtya tasthatu pracetasau //MU_6,113.74// ekasminn eva ayane tais tai praayaceitai / s vyatyya rajan tayor jvadvimuktayo //MU_6,113.75// tad bhogamokasukham uttamayos tayos svam cetato praayavkyavilsagarbham / utkahita praayinor ghanat nayant drgh muhrtavad asau rajan jagma //MU_6,113.76// clprakakaraa nma sarga caturdaottaraatatamas sarga vasiha: tatas samudite srye vitamasy ambare sthite / samudgakd iva jaganmav asmin vinirgate //MU_6,114.1// vikasaty aruopnte cakuvmbujkare / crev iva lokeu prastev arkaramiu //MU_6,114.2// dampat tau samutthya ktasandhykramau sthitau / pattrsane mdusnigdhe kntau kcanakandare //MU_6,114.3// athotthytra cl ratnakumbha karasthitam / .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. //MU_6,114.4// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. / bhry bhartram eknte svarjye 'bhiieca s //MU_6,114.5// sakalpopanate saihe svabhiikta suviare / sthita provca tanv s cl devarpi //MU_6,114.6// kevala maunam utsjya teja ntam ida prabho / an lokapln tejsy hartum arhasi //MU_6,114.7// clayeti sa prokto vane rj ikhidhvaja / vadann eva karomti mahrjatvam yayau //MU_6,114.8// atha prathrapade tihantm ha mninm / mahdevpade rji tv karomy abhiekinm //MU_6,114.9// ity uktvsana sthpya mahdevpade tad / abhiikt npa ktv meghavg ha t priym //MU_6,114.10// priye kamalapattrki kat sakalpasambhavam / mahvibhavam uddma sainyam hartum arhasi //MU_6,114.11// iti kntavaca rutv cl varavarin / sainya sakalpaym sa prvghanam ivodbhaam //MU_6,114.12// sainya dadatus tat tau vjivraasakulam / patkpritkanrandhrktaknanam //MU_6,114.13// tryravadhvanacchailaguha gahanakoaram / mattasmantavalita vidravadvanavraam //MU_6,114.14// udyanndamahsihavidrakaraodbhaam / vanebhamadaniyandagandhodgarjajjayadvipam //MU_6,114.15// vimnarathasaghaacakractkrapvaram / mauliratnaghanoddyotabhagnadhlitamapaam //MU_6,114.16// tatra gandhadvipavare ktaprthivamandire / rakite dptasmantair rhau npadampat //MU_6,114.17// tata ikhidhvajo rj mahiy samam iay / padtirathasambdha karann atibalo balam //MU_6,114.18// caclcalacliny senay rabhasenay / bhinanty taras ailn vtyayevu toyadn //MU_6,114.19// tasmn mahendraailendrc calitas sa mahpati / pathi payan girn den nadr grmn sajagaln //MU_6,114.20// daraya ca priyys tam tmavttntasacayam / prplpenaiva klena sv pur svargaobhanm //MU_6,114.21// tatra te tasya smants tadgamanam dt / vividur jayaabdena nirjagmu coditay //MU_6,114.22// ekat sampraytena tratryanindin / baladvayena tensau vivea nagara npa //MU_6,114.23// ljapupjalivrtair va paurayoitm / vaimrgagato 'payat pura paramabhitam //MU_6,114.24// patkdhvajasambdha muktjlamanoramam / nttagtaparastrka svarga bhmv iva cyutam //MU_6,114.25// praviytha gha tais tais sayuta npamagalai / samyak sammnaym sa praata praktivrajam //MU_6,114.26// purotsava bha ktv dinasaptakam uttamam / akarod rjakryi mnitntapuro npa //MU_6,114.27// daavarasahasri rjya ktv mahtale / saha clay rj virato dehadhrat //MU_6,114.28// deham utsjya nirvam asneha iva dpaka / apunarjanmane rma jagmeti mahmati //MU_6,114.29// daavarasahasri samaditay tay / rjya tathnuiysau nirvapadam ptavn //MU_6,114.30// vigatabhayavido mnamtsaryamukta praktasahajakarm saktanrgabuddhi / iti sa susamadir mtyum ryo 'tha jitv daaiirasahasry ekarjya cakra //MU_6,114.31// bhuktv bhogn anantn bhuvi sakalamah placmaitve sthitv vai drghakla param amtapada prptavs tad yathaia / eva rmgata tva praktam anusaran kryajta viokas tihottiha svayatnt prasabham anubhavan bhogamokgryalakmm //MU_6,114.32// ikhidhvajopkhyna samptam nma sarga pacadaottaraatatamas sarga vasiha: etat te sarvam khyta ikhidhvajakathnakam / anena gaccha mrgea na kadcana khidyase //MU_6,115.1// et dim avaabhya rghavghavightinm / nitya nrgay buddhy tihvaabdhatatpada //MU_6,115.2// yath ikhidhvajo rjya ktavn evam da / rma vyavaharan rjye bhogamokamayo bhava //MU_6,115.3// ikhidhvajakrameaiva yath bodham avptavn / kaco bhaspate putras tath budhyasva rghava //MU_6,115.4// rma: bhaspater bhagavata putro 'sau bhagavn kaca / yath prabuddho bhagavan samsena tath vada //MU_6,115.5// vasiha: u rjan katha rm ikhidhvajavad eva sa / prabodha parama yto devadaiikaja kaca //MU_6,115.6// blabhvt samuttras sasrottaraonmukha / kaca padapadrthajo bhaspatim abhata //MU_6,115.7// kaca: bhagavan sarvadharmaja katha sastipajart / asmn nirgamyate brhi jantun jvatantun //MU_6,115.8// bhaspati: anarthamakargrd asmt sasrasgart / uttryate nirudvega sarvatygena putraka //MU_6,115.9// vasiha: ity karya kaco vkya pitu paramapvanam / sarvam eva parityajya jagmaikntaknanam //MU_6,115.10// bhaspates tadgamana nodvegya babhva ha / sayoge ca viyoge ca mahnto hi samay //MU_6,115.11// atha vareu yteu triu pacasu cnagha / puna prpa mahraye kasmicit pitara kaca //MU_6,115.12// paripjybhivandyaina samligitaputrakam / apcchad vkpati bhyas sa kaca klntay gir //MU_6,115.13// kaca: adyedam aama vara sarvatyga kto may / tathpi tta virnti ndhigacchmy aninditm //MU_6,115.14// vasiha: evam rtamanasy asmin kace vadati knane / sarvam eva tyajety uktv vkpatir divam udyayau //MU_6,115.15// gate tasmin kaco dehd valkaldy apy aeata / tatyjmbudavardi aradva nabhastalam //MU_6,115.16// uvsaiko diganteu nta nyavapu vasan / gatendvabhrrkatrea aradvyomn samopama //MU_6,115.17// punar varatrayeaia kasmicit knanntare / dyamnaman prpa tam eva pitara gurum //MU_6,115.18// ktapjkramo bhakty samligitaputrakam / apcchat tam asau bhya khedagadgaday gir //MU_6,115.19// kaca: tta sarva parityakta kanthveulatdy api / tathpi nsti virntis svapade ki karomy aham //MU_6,115.20// bhaspati: citta sarvam iti prhus tat tyaktv putra rjase / cittatyga vidus sarvatyga tygavido jan //MU_6,115.21// vasiha: ity uktv vkpati putra pupluve taras nabha / anviyea kaca citta parityaktum akhinnadh //MU_6,115.22// cintayann apy asau citta yad veda na knane / tad sacintaym sa dhiyedam aviaay //MU_6,115.23// [kaca:] padrthavnda dehdi na sarvam iti kathyate / tad etat ki kva v vyartha nirgaska tyajmy aham //MU_6,115.24// pitus saka gacchmi jtu cittamahripum / jtv ca tat tyajmy u tatas tihmi vijvaram //MU_6,115.25// vasiha: iti sacintya sa kaca uttatra triviapam / vkpati prpya sasneha vavande praanma ca //MU_6,115.26// papraccha cainam eknte ki citta bhagavan mama / svarpa brhi cittasya yenaitat santyajmy aham //MU_6,115.27// bhaspati: citta nijam ahakra vidu cittavido jan / antar yo 'yam ahambhvo jantos tac cittam ucyate //MU_6,115.28// kaca: manye 'sya dukaras tygo na siddhim upagacchati / katham ea kila tyaktu yujyate yogin vara //MU_6,115.29// bhaspati: api pupvadaland api locanamlant / sukaro 'haktitygo na kleo 'tra mang api //MU_6,115.30// kaca: trayastrianmahkopramasya mahmate / guro grvavndasya katham etad vadu me //MU_6,115.31// bhaspati: yathaitad eva tanaya tath u vadmi te / ajnamtrasasiddha vastu jnena nayati //MU_6,115.32// vastuto nsty ahakra putra mithybhramo hy asau / asan sann iva sampanno blavetlavac chaha //MU_6,115.33// yath rajjv bhujagatva marv ambumatir yath / mithyvabhst sphurati tath mithypy ahakti //MU_6,115.34// asad eva yath dvitva mohd indor vilokyate / tath sphuraty ahakro nasatyo nma satyavat //MU_6,115.35// ekam dyantarahita cinmtram amala tatam / khd apy atitarm accha vidyate sarvavedanam //MU_6,115.36// sarvatra sarvad sarvaprakra sarvajantuu / tad evaika kacaty ambu vilolsv iva vciu //MU_6,115.37// atra ko 'yam ahambhva kuto v katham utthita / kvbdher jto rajori kvnald utthitam jalam //MU_6,115.38// aya so 'ham iti vyartha pratyaya tyaja putraka / tuccha parimitkra dikklavivaktam //MU_6,115.39// dikkldyanavacchinna svaccha nityodita tatam / sarvrthamayam ekrtha cinmtram amala bhavn //MU_6,115.40// phalakusumadaln sarvadiksasthitn rasa iva jagat tva sasthitas sarvadaiva / vimalataracidtm nityam evtyananta ka iva kila tavhanicayo bhvamrte //MU_6,115.41// bhaspatikacaprabodho nma sarga oaottaraatatamas sarga vasiha: iti prpya para yogam upadeam anuttamam / jvanmukto babhvsau tato devaguros suta //MU_6,116.1// nirbhvo nirahakra chinnagranthi prantadh / kaco yath sthito rma tath tihvikravn //MU_6,116.2// ahakram asad viddhi mainam raya m tyaja / asata aagasya kila tygagrahau kuta //MU_6,116.3// asambhavaty ahakre kva te maraajanman / nabhaketratay vyupta kena saghyate phalam //MU_6,116.4// niraa ntasakalpa sarvabhvtmaka tatam / paramd apy aos skma cinmtra tva nirmayam //MU_6,116.5// yathmbhasas taragdi yath hemno 'gaddi v / tad evtad ivbhsa tathhambhvana cita //MU_6,116.6// abodhena jagat sarva mymayam iva sthitam / bodhena sakala brahmarpa sampadyate 'nagha //MU_6,116.7// dvitvaikatvamat tyaktv easthas sukhito bhava / m dukhito bhava vyartha tva mithypuruo yath //MU_6,116.8// myeyam atidupr ssr srat gat / arad mihikevu bodhenyti tnavam //MU_6,116.9// rma: paramm gato 'smy antas tpti jnmtena te / avagrahabhaykrntas svsreeva ctaka //MU_6,116.10// amteneva sikto 'ham antar gacchmi tatm / uparva samastn tihmy atulasampadm //MU_6,116.11// na tptim adhigacchmi vacas vadatas tava / aindavn marcn cakoras tito yath //MU_6,116.12// tpto 'pi bhya pcchmi tv pranam imam vara / ko nma tpto 'py agrastha na pibaty amtsavam //MU_6,116.13// kim ucyate munireha mithypuruanmakam / vastv avastktajagadvastujta vadu me //MU_6,116.14// vasiha: mithypuruabodhya u rghava obhanm / imm khyyik hsajanan madudritm //MU_6,116.15// asti kacin mahbho myyantramaya pumn / blapelavadhr mho gho maurkhyea kevalam //MU_6,116.16// sa eknte kvacij jta nye tatraiva tihati / keoukam iva vyomni mgateva v marau //MU_6,116.17// tasmd anyan na tatrsti yad asti ca sa eva tat / yac cnyat tat sadbhsa na sa payati durmati //MU_6,116.18// sakalpas tasya sajtas tatra vddhim upeyua / khasyha kham aha kha me kha rakmti nicala //MU_6,116.19// kha sthpayitv rakmi vastv ia rakyam dart / iti sacintayan vyomarakrtham so 'karod gham //MU_6,116.20// tasya koe babandhsth rakita kha mayety asau / ghkena santuas sthitas sa raghunandana //MU_6,116.21// atha klena tat tasya gha nam upyayau / tvantareartur iva vteneva taragaka //MU_6,116.22// h ghka naa tva h kva ytam asi kat / h h bhagnam asi svaccham ity athaitac chuoca sa //MU_6,116.23// iti oka cira ktv punas tatraiva durmati / kpa cakre kharakrtha kpkaparo 'bhavat //MU_6,116.24// tato na sa klena nta kpo 'pi tasya vai / kpkamahokavidhuro 'sau tato 'bhavat //MU_6,116.25// kpkapralpnte kumbha tatraiva so 'karot / kumbhkaparo bhtv svaya nirvtim yayau //MU_6,116.26// kumbho 'pi tasya klena na nto raghdvaha / ym eva diam datte durbhagas spi nayati //MU_6,116.27// kumbhkapralpnte kharakrtha cakra sa / kua tatraiva tensau kukaparo 'bhavat //MU_6,116.28// kuam apy asya klena knane nam yayau / tejaseva tamas tena kuka uoca sa //MU_6,116.29// kuakkaoknte kharakrtha cakra sa / catula mahla tadkaparo 'bhavat //MU_6,116.30// tad apy asya jahru kla kavalitapraja / jra para yath vtas sa tacchokaparo 'bhavat //MU_6,116.31// catulakhaoknte kharakrtha cakra ha / kuslam ambudkra tadkaparas sthita //MU_6,116.32// tad apy asya jahru klo vta ivmbudam / kuslkaokena tensau paryatapyata //MU_6,116.33// eva ghacatulakumbhakuakuslakai / tasyparyavasntm klo 'yam ativartate //MU_6,116.34// eva sthitas sa ahadhr gagana guhy ghan ghe na gaganena kiltmabuddhy / dukhntara ghanatara ghanadukhajld yti yti ca gater gatim aga mha //MU_6,116.35// mithypuruopkhyne karakaa nma sarga saptadaottaraatatamas sarga rma: mithynaraprasagena ki mypurua prabho / kathito 'ya tvay vyomarakaa ca kim ucyate //MU_6,117.1// vasiha: u rma yathbhtam etat prakaaymi te / mithypuruavttntakathana kathaydhun //MU_6,117.2// myyantramaya prokto ya pumn raghunandana / ena ta tvam ahakra viddhi nymbarotthitam //MU_6,117.3// yasminn kakoe 'smin sdho jagad ida sthitam / tad anantam asac chnya sargdau bhavati svayam //MU_6,117.4// antassthitasudurlakyabrahmavyomno 'tha abdakht / tasmd udety ahakra prva spanda ivnilt //MU_6,117.5// vddhi ytas sa gagane kalpayaty tmat aha / antmtmbhimnena tensau yatate tata //MU_6,117.6// antmtmaikarakrtha dehn nnvidhn asau / bhyo bhyo 'pi nirnan dveda kurute jagat //MU_6,117.7// sa eva mypuruo mithypurua eva sa / asann evodito vyartham ahakro 'pi myay //MU_6,117.8// ghakuacatulakumbhdn dehakn asau / ktv rakita tmeti yti tadvyomni bhvanm //MU_6,117.9// ahakrasya tasysya nmnmni rghava / u yair jagadrambhavibhramair moham ety asau //MU_6,117.10// jvo buddhir mana citta my praktir ity api / sakalpa kalan kla kal cety api virutai //MU_6,117.11// evamdyais tathnyai ca nmabhir bahut gatai / sahasrarpo 'hakra kalpitrthair vijmbhate //MU_6,117.12// bhtke tate nye jagannirmitibhi ciram / sukhadukhny anubhavan mithyaiva puruas sthita //MU_6,117.13// yathaia mithypuruo rakan vyomtmaakay / ghakdiu liam eva m kleavn bhava //MU_6,117.14// kd api vistra uddhas skma iva ubha / ya tm sa katha kena rakyate ghyate tath //MU_6,117.15// hdaykamtrasya ghakasamasthite / vyartha bhtni ocanti naa tmeti sakaye //MU_6,117.16// ghadiu praaeu yathkam akhaitam / tath deheu naeu deh nityam alopaka //MU_6,117.17// uddhacinmtra tmyam kd apy aor au / svnubhtyaamtra hi khavad rma na nayati //MU_6,117.18// na jyate na mriyate kvacit kicit kadcana / jagadvivartarpea kevala brahma jmbhate //MU_6,117.19// sarvam ekam ida ntam dimadhyntavarjitam / bhvbhvavinirmuktam iti matv sukh bhava //MU_6,117.20// sarvpad nilayam adhruvam asvatantram sannaptam avivekam asram ajam / bodhd ahaktipada sakala vimucya ee subaddhapada uttamat praysi //MU_6,117.21// mithypuruopkhyna nma sarga adaottaraatatamas sarga vasiha: parasmd brahmaa prva mana prathamam utthitam / manantmakam bhogi tatstham eva sthiti gatam //MU_6,118.1// pupakoa ivmodo mahormir iva sgare / ramijlam ivditye mano brahmai rghava //MU_6,118.2// tasydytmatattvasya vismtyaiva gata sthitim / nnyayukty gata rma jta rajjubhujagavat //MU_6,118.3// dityavyatirekea yo bhvayati rghava / ramijlam ida hy etat tasynyad iva bhsvata //MU_6,118.4// kanakavyatirekea keyra yena bhvitam / keyram eva tat tasya na tasya kanaka hi tat //MU_6,118.5// salilavyatirekea tarago yena bhvita / taragabuddhir evaik sthit tasya na vridh //MU_6,118.6// salilvyatirekea tarago yena bhvyate / ambusmnyasambuddhir nirvikalpas sa ucyate //MU_6,118.7// kanakvyatirekea keyra yena bhvyate / kanakaikamahbuddhir nirvikalpas sa ucyate //MU_6,118.8// pvakavyatirekea jvll yena bhvyate / tasygnibuddhir galati jvldhr eva tihati //MU_6,118.9// jvljlena lolena rajit s tath sthiti / tm evsth samdhatte tadgat vykul mati //MU_6,118.10// pvakvyatirekea jvll yena bhvyate / tasygnibuddhir evsti nirvikalpas sa ucyate //MU_6,118.11// yo nirvikalpas sa mahn sa sakaman muni / prptavya tena samprpta nsau majjati vastuu //MU_6,118.12// nntm akhil tyaktv uddhacinmtrakoare / savedanavinirmukta savittyao bhavnagha //MU_6,118.13// svayam tmtmanaivu akti sakalpanmikm / yad karoti sphurit spandaaktim ivnila //MU_6,118.14// tad pthag ivbhsa sakalpakalanmayam / mano bhavati vivtma bhvayaty kti svayam //MU_6,118.15// tat sakalptmaka ceto yathedam akhila jagat / sakalpayati sakalpi tathaiva bhavati kat //MU_6,118.16// katvam abjajatva ca merutvam aut tath / mano ytam ahakrabuddhicittdinmakam //MU_6,118.17// svasakalpd viricitvam etya ceto jagatsthitim / tanoti tasy tadanu nnt gacchati svayam //MU_6,118.18// sakalpamayam eveda jagad bhogi dyate / na satya na ca mithyaiva svapnajlam ivotthitam //MU_6,118.19// jantor yath manorjya vividhrambhabhsuram / brhma tatheda vitata manorjya vijmbhate //MU_6,118.20// yath na vitathas svapna pratibhsn na cpi san / tath brhma manorjya jagan nsan na san mune //MU_6,118.21// mithyvabhsamtra hi yad ida ghanat gatam / yathbhtrthabhvitvt tad etat pravilyate //MU_6,118.22// paramrthena da cet tad ida naiva kicana / da tv aparamrthena prayti atakhatm //MU_6,118.23// laharyrmitaragmbukalanrha parisphuran / yathmbudhir vapur dhatte svabhvena tath vibhu //MU_6,118.24// kurvan karmasahasri kart citspandand te / nprva kurute kicit kacid bhedam atas tyaja //MU_6,118.25// paya chvan spa jighran vadan vyavaharan svapan / nprva kurute kicit satyam ity eva bhvaya //MU_6,118.26// yad yat karoi tat tattva cinmtram amala tatam / brahma prabhitkra tasmd anyan na vidyate //MU_6,118.27// padrthajte sarvasmin savitsratay sthite / savid evedam akhila jagan nnysti kalpan //MU_6,118.28// savitsphuraamtre 'smi jagajjlakanmani / idam anyad ida cnyad iti mithygraha kuta //MU_6,118.29// sambhavd akhilkreaikasy eva savida / savedyam api nsty eva bandhamokv ata kuta //MU_6,118.30// moko 'yam ea khalu bandha iti prasahya cint nirasya sakal vikalbhimna / maun va vigatamnamado mahtm kurvan svakryam anahaktir eva tiha //MU_6,118.31// paramrthayogopadeo nma sarga ekonaviottaraatatamas sarga vasiha: mahkart mahbhokt mahtyg bhavnagha / sarv ak parityajya dhairyam lambya vatam //MU_6,119.1// rma: kim ucyate mahkart mahtyg kim ucyate / kim ucyate mahbhokt samyak kathaya me prabho //MU_6,119.2// vasiha: etad vratatraya rma pur candrrdhamaulin / bhgyottama prokta yensau vijvaras sthita //MU_6,119.3// sumeror uttare ge prva aikaldhara / atihad agnisake samagraparivravn //MU_6,119.4// tam apcchan mahtej jnajijsay svata / bhga praato rma baddhjalir umpatim //MU_6,119.5// bhga: bhagavan devadevea sarvaja paramevara / yad aha paripcchmi kpay tad vadu me //MU_6,119.6// sasraracan ntha taragataralm imm / avalokya vimuhymi tattvavirntivarjita //MU_6,119.7// kam antarnicaya kntam urarktya susthiram / asmi jagajjraghe tihmi vigatajvaram //MU_6,119.8// vara: sarv ak parityajya dhairyam lambya vatam / mahtyg mahkart mahbhokt bhavnagha //MU_6,119.9// bhga: kim ucyate mahtyg mahbhokt kim ucyate / kim ucyate mahkart samyak kathaya me prabho //MU_6,119.10// vara: dharmdharmodaypyaakvirahitaya / ya karoti yathprpta mahkart sa ucyate //MU_6,119.11// rgadveau sukha dukha dharmdharmau phalphale / ya karoty anapekyaiva mahkart sa ucyate //MU_6,119.12// maunavn nirahambhvo nirmno muktamatsara / ya karoti gatodvega mahkart sa ucate //MU_6,119.13// ubhubheu kryeu dharmdharmakuakay / matir na lipyate yasya mahkart sa ucyate //MU_6,119.14// sarvatra vigatasneho yas skivad avasthita / niriccha vartate krye mahkart sa ucyate //MU_6,119.15// udvegnandarahitas samay svacchayecchay / na ocate yo nodeti mahkart sa ucyate //MU_6,119.16// ya kryakle matimn asasaktaman muni / krynurpavttistho mahkart sa ucyate //MU_6,119.17// svabhvenaiva yasyntas samat na jahti dh / ubhubha hy carato mahkart sa ucyate //MU_6,119.18// janmasthitivineu sodaystamayev alam / samam eva mano yasya mahkart sa ucyate //MU_6,119.19// na kicana dvei ca yo na ki ca stauti yas svayam / bhukte ca prakta sarva mahbhokt sa ucyate //MU_6,119.20// ndatte 'py dadnas san ncaraty carann api / bhujno 'pi na yo bhukte mahbhokt sa ucyate //MU_6,119.21// skivat sakala lokavyavahram akhinnadh / ya payaty apayteccha mahbhokt sa ucyate //MU_6,119.22// sukhair dukhai kriyyogair bhvbhvair bhramapradai / yasya notkrmati matir mahbhokt sa ucyate //MU_6,119.23// jarmaraam pac ca rjya dridryam eva ca / ramyam eveti yo vetti mahbhokt sa ucyate //MU_6,119.24// mahnti sukhadukhni ya paysva sgara / samas samupaghti mahbhokt sa ucyate //MU_6,119.25// ahis samat tui candrabimbd ivava / npaynty ania yasmn mahbhokt sa ucyate //MU_6,119.26// kav ambla lavaa tiktam ama mam uttamam / adhama yo 'tti smyena mahbhokt sa ucyate //MU_6,119.27// sarasa nrasa caiva surata virata tath / ya payati samas somyo mahbhokt sa ucyate //MU_6,119.28// kre khaaprakre ca ubhe vpy aubhe tath / samat susthit yasya mahbhokt sa ucyate //MU_6,119.29// ida bhojyam abhojya cety eva tyaktv vikalpitam / gatbhila yo bhukte mahbhokt sa ucyate //MU_6,119.30// pada sampada moham nandam avara varam / yo bhukte samay buddhy mahbhokt sa ucyate //MU_6,119.31// dharmdharmau sukha dukha cint maraajanman / dhiy yeneti santyakta mahtyg sa ucyate //MU_6,119.32// sarvecchs sakal aks sarvehs sarvanicay / dhiy yena parityakt mahtyg sa ucyate //MU_6,119.33// dehasya manaso buddher indriy jagatsthite / nna yenojjhit satt mahtyg sa ucyate //MU_6,119.34// na me deho na janmpi yuktyukte na karma / iti nicayavn yo 'ntar mahtyg sa ucyate //MU_6,119.35// yena dharmam adharma ca manomananam hita / sarvam anta parityakta mahtyg sa ucyate //MU_6,119.36// mano dhyna tapastejas tvattmatte ubhubhe / tyaktv yo 'vasthitas svastho mahtyg sa ucyate //MU_6,119.37// svamanomanana mnyo nbhivchati nojjhati / yo 'vsanas sarvam ida mahtyg sa ucyate //MU_6,119.38// yvat dyakalan sakaleya vilokyate / s yena suhu santyakt mahtyg sa ucyate //MU_6,119.39// yo 'kmakm nirdvandvas sukhadukhev aloladh / dhras svastho mdur dnto mahtyg sa ucyate //MU_6,119.40// kurvann api ca kryi suuptasamavttitm / na santyajati ya pro mahtyg sa ucyate //MU_6,119.41// ity ukta devadevena bhgya purnagha / et dim avaabhya tiha rma yathsthita //MU_6,119.42// rmatkaplaakalvalimadhyabaddhakhaendumaitajairas harea / ity uktam ujjvalamandrailaikage merau jvalajjvalanarpii rmabhadra //MU_6,119.43// et da samavalambya vilsakntakrya kuru kramagata samayaiva buddhy / nityodito 'si vimalo 'si nirmayo 'si ak parityaja sukh bhava yo 'si so 'si //MU_6,119.44// bhgopkhyne mahkartdyupadeayogo nma sarga