Amarasimha: Namalinganusasana [Amarakosa], Kanda 3


Input by Avinash Sathaye and Pramod SV Ganesan
(April 20, 1997)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









amarakośa evaṃ nāmaliṅgānuśāsanaṃ kāṇḍa 3
tṛtīyaṃ sāmānyakāṇḍam |
atha viśeṣyanighnavargaḥ |

(3.0.1) viśeṣya nighnaiḥ saṃkīrṇair nānārthairavyayairapi
(3.0.2) liṅgādi saṃgrahair vargāḥ sāmānye vargasaṃśrayāḥ

paribhāṣā |

(3.0.3) strīdārādyair yad viśeṣyaṃ yādṛśaiḥ prastutaṃ padaiḥ
(3.0.4) guṇadravyakriyāśabdās tathā syus tasya bhedakāḥ
(3.1.5) viśeṣyanighnavargaḥ
(3.1.6) kṣemaṅkaro 'riṣṭatātiśśivatātiśśivaṅkaraḥ
(3.1.7) sukṛtī puṇyavān dhanyo mahecchas tu mahāśayaḥ
(3.1.8) hṛdayāluḥ suhṛdayo mahotsāho mahodyamaḥ
(3.1.9) pravīṇe nipuṇābhijñavijñaniṣṇātaśikṣitāḥ
(3.1.10) vaijñānikaḥ kṛtamukhaḥ kṛtī kuśala ityapi
(3.1.11) pūjyaḥ pratīkṣyaḥ sāṃśayikaḥ saṃśayāpannamānasaḥ
(3.1.12) dakṣiṇīyo dakṣiṇārhas tatra dakṣiṇya ityapi
(3.1.13) syur vadānyasthūlalakṣyadānaśauṇḍā bahuprade
(3.1.14) jaivātṛkaḥ syādāyuṣmānantarvāṇis tu śāstravit
(3.1.15) parīkṣakaḥ kāraṇiko varadas tu samarddhakaḥ
(3.1.16) harṣamāṇo vikurvāṇaḥ pramanā hṛṣṭamānasaḥ
(3.1.17) durmanā vimanā antarmanāḥ syādutka unmanāḥ
(3.1.18) dakṣiṇe saralodārau sukalo dātṛbhoktari
(3.1.19) tatpare prasitāsaktāviṣṭārthodyukta utsukaḥ
(3.1.20) pratīte prathitakhyātavitta vijñātaviśrutāḥ
(3.1.21) guṇaiḥ pratīte tu kṛtalakṣaṇāhatalakṣaṇau
(3.1.22) ibhya āḍhyo dhanī svāmī tvīśvaraḥ patirīśitā
(3.1.23) adhibhūr nāyako netā prabhuḥ parivṛḍho 'dhipaḥ
(3.1.24) adhikardhiḥ samṛddhaḥ syāt kuṭumbavyāpṛtas tu yaḥ
(3.1.25) syādabhyāgārikas tasminnupādhiś ca pumānayam
(3.1.26) varāṅgarūpopeto yassiṃhasaṃhanano hi saḥ
(3.1.27) nirvāryaḥ kāryakartā yaḥ saṃpannaḥ satvasaṃpadā
(3.1.28) avāci mūko 'tha manojavasaḥ pitṛsaṃnibhaḥ
(3.1.29) satkṛtyālaṅkṛtāṃ kanyāṃ yo dadāti sa kūkudaḥ
(3.1.30) lakṣmīvān lakṣmaṇaḥ śrīlaḥ śrīmān snigdhastu vatsalaḥ
(3.1.31) syād dayāluḥ kāruṇikaḥ kṛpāluḥ sūratassamāḥ
(3.1.32) svatantro 'pāvṛtaḥ svairī svacchando niravagrahaḥ
(3.1.33) paratantraḥ parādhīnaḥ paravān nāthavānapi
(3.1.34) adhīno nighna āyatto 'svacchando gṛhyako 'pyasau
(3.1.35) khalapūḥ syād bahukaro dīrghasūtraś cirakriyaḥ
(3.1.36) jālmo 'samīkṣyakārī syāt kuṇṭho mandaḥ kriyāsu yaḥ
(3.1.37) karmakṣamo 'laṅkarmāṇaḥ kriyāvān karmasūdyataḥ
(3.1.38) sa kārmaḥ karmaśīlo yaḥ karmaśūras tu karmaṭhaḥ
(3.1.39) bharaṇyabhuk karmakaraḥ karmakāras tu tat kriyaḥ
(3.1.40) apasnāto mṛtasnāta āmiṣaśī tu śauṣkulaḥ
(3.1.41) bubhukṣitaḥ syāt kṣudhito jighatsuraśanāyitaḥ
(3.1.42) parānnaḥ parapiṇḍādo bhakṣako ghasmaro 'dbharaḥ
(3.1.43) ādyūnaḥ syādaudariko vijigīṣāvivarjite
(3.1.44) ubhau tvātmambhariḥ kukṣimbhariḥ svodarapūrake
(3.1.45) sarvānnīnas tu sarvānnabhojī gṛdhnustu gardhanaḥ
(3.1.46) lubdho 'bhilāpukas tṛṣṇak samau lolupalolubhau
(3.1.47) sonmādas tūnmadiṣṇuḥ syādavinītaḥ samuddhataḥ
(3.1.48) matte śauṇḍotkaṭakṣībāḥ kāmuke kamitānukaḥ
(3.1.49) kamraḥ kāmayitābhīkaḥ kamanaḥ kāmano 'bhikaḥ
(3.1.50) vidheyo vinayagrāhī vacanesthita āśravaḥ
(3.1.51) vaśyaḥ praṇeyo nibhṛtavinītapraśritāḥ samāḥ
(3.1.52) dhṛṣṭe dhṛṣṇag viyātaś ca pragalbhaḥ pratibhānvite
(3.1.53) syādadhṛṣṭe tu śālīno vilakṣo vismayānvite
(3.1.54) adhīre kātaras traste bhīrubhīrukabhīlukāḥ
(3.1.55) āśaṃsurāśaṃsitari gṛhayālur grahītari
(3.1.56) śraddhāluḥ śraddhayā yukte patayālus tu pātuke
(3.1.57) lajjāśīle 'patrapiṣṇur vandārurabhivādake
(3.1.58) śarārur ghātuko hiṃsraḥ syād varddhiṣṇus tu varddhanaḥ
(3.1.59) utpatiṣṇus tūtpatitālaṅkariṣṇus tu maṇḍanaḥ
(3.1.60) bhūṣṇur śvaviṣṇur bhavitā vartiṣṇur vartanaḥ samau
(3.1.61) nirākariṣṇuḥ kṣipnuḥ syāt sāndrasnigdhas tu meduraḥ
(3.1.62) jñātā tu viduro vindur vikāsī tu vikasvaraḥ
(3.1.63) visṛtvaro visṛmaraḥ prasārī ca visāriṇi
(3.1.64) sahiṣṇuḥ sahanaḥ kṣantā titikṣuḥ kṣamitā kṣamī
(3.1.65) krodhano 'marṣaṇaḥ kopī caṇḍas tvatyantakopanaḥ
(3.1.66) jāgarūko jāgaritā ghūrṇitaḥ pracalāyitaḥ
(3.1.67) svapnak śayālur nidrālur nidrāṇaśayitau samau
(3.1.68) parāṅmukhaḥ parācīnaḥ syādavāṅpyadhomukhaḥ
(3.1.69) devānañcati devadryaṅ viśvadryaṅ viśvagañcati
(3.1.70) yassahāñcati sadhryaṅ sa sa tiryaṅ yastiro 'ñcati
(3.1.71) vado vadāvado vaktā vāgīśo vākpatissamau
(3.1.72) vācoyuktipaṭurvāgmī vāvadūko 'tivaktari
(3.1.73) syāj jalpākas tu vācālo vācāṭo bahugarhyavāk
(3.1.74) durmukhe mukharābaddhamukhau śaklaḥ priyamvade
(3.1.75) lohalaḥ syādasphuṭavāg garhyavādī tu kadvadaḥ
(3.1.76) samau kuvādakucarau syādasaumyasvaro 'svaraḥ
(3.1.77) ravaṇaḥ śabdano nāndīvādī nāndīkaraḥ samau
(3.1.78) jaḍo 'jña eḍamūkastu vaktuṃ śrotumaśikṣite
(3.1.79) tūṣṇīṃśīlas tu tūṣṇīko nagno 'vāsā digambare
(3.1.80) niṣkāsito 'vakṛṣṭaḥ syādapadhvastas tu dhikkṛtaḥ
(3.1.81) āttagarvo 'bhibhūtaḥ syād dāpitaḥ sādhitaḥ samau
(3.1.82) pratyādiṣṭo nirastaḥ syāt pratyākhyāto nirākṛtaḥ
(3.1.83) nikṛtaḥ syād viprakṛto vipralabdhas tu vañcitaḥ
(3.1.84) manohataḥ pratihataḥ pratibaddho hataś ca saḥ
(3.1.85) adhikṣiptaḥ pratikṣipto baddhe kīlitasaṃyatau
(3.1.86) āpanna āpatprāptaḥ syāt kāndiśīko bhayadrutaḥ
(3.1.87) ākṣāritaḥ kṣārito 'bhiśaste saṃkasuko 'sthire
(3.1.88) vyasanārtoparaktau dvau vihastavyākulau samau
(3.1.89) viklavo vihvalaḥ syāt tu vivaśo 'riṣṭaduṣṭadhīḥ
(3.1.90) kaśyaḥ kaśyārhe sannaddhe tvātatāyī vadhodyate
(3.1.91) dveṣye tvakṣigato vadhyaḥ śīrṣacchedya imau samau
(3.1.92) viṣyo viṣeṇa yo vadhyo musalyo musalena yaḥ
(3.1.93) śiśvidāno 'kṛṣṇakarmā capalaś cikuraḥ samau
(3.1.94) doṣaikadṛk purobhāgī nikṛtas tvanṛjuḥ śaṭhaḥ
(3.1.95) karṇejapaḥ sūcakaḥ syāt piśuno durjanaḥ khalaḥ
(3.1.96) nṛśaṃso ghātukaḥ krūraḥ pāpo dhūrtas tu vañcakaḥ
(3.1.97) ajñe mūḍhayathājātamūrkhavaidheyabāliśāḥ
(3.1.98) kadarye kṛpaṇakṣudrakimpacānamitampacāḥ
(3.1.99) niḥsvas tu durvidho dīno daridro durgato 'pi saḥ
(3.1.100) vanīyako yācanako mārgaṇo yācakārthinau
(3.1.101) ahaṅkāravānahaṃyuḥ śubhaṃyus tu śubhānvitaḥ
(3.1.102) divyopapādukā devā nṛgavādyā jarāyujāḥ
(3.1.103) svedajāḥ kṛmidaṃśādyāḥ pakṣisarpādayo 'ṇḍajāḥ |
iti prāṇivargaḥ atra mūlaślokāḥ 50 ||

(3.1.104) udbhidas tarugulmādyā udbhidudbhijjamudbhidam
(3.1.105) sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam
(3.1.106) kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam
(3.1.107) ramyaṃ manoharaṃ saumyaṃ bhadrakaṃ ramaṇīyakam
(3.1.108) tadāsecanakaṃ tṛpter nāstyanto yasya darśanāt
(3.1.109) abhīṣṭe 'bhīpsitaṃ hṛdyaṃ dayitaṃ vallabhaṃ priyam
(3.1.110) nikṛṣṭapratikṛṣṭārvarephayāpyāvamādhamāḥ
(3.1.111) kupūyakutsitāvadyakheṭagarhyāṇakāḥ samāḥ
(3.1.112) malīmasaṃ tu malinaṃ kaccaraṃ maladūṣitam
(3.1.113) pūtaṃ pavitraṃ medhyaṃ ca vīdhraṃ tu vimalārthakam
(3.1.114) nirṇiktaṃ śodhitaṃ mṛṣṭaṃ niḥśodhyamanavaskaram
(3.1.115) asāraṃ phalgu śūnyaṃ tu vaśikaṃ tucchariktake
(3.1.116) klībe pradhānaṃ pramukhapravekānuttamottamāḥ
(3.1.117) mukhyavaryavareṇyāś ca pravarho 'navarārdhyavat
(3.1.118) parārdhyāgraprāgraharaprāgrayāgrayāgrīyamagriyam
(3.1.119) śreyān śreṣṭhaḥ puṣkalaḥ syāt sattamaś cātiśobhane
(3.1.120) syuruttarapade vyāghrapuṅgavarṣabhakuñjarāḥ
(3.1.121) siṃhaśārdūlanāgādyāḥ puṃsi śreṣṭhārthagocarāḥ
(3.1.122) aprāgrayaṃ dvayahīne dve apradhānopasarjane
(3.1.123) viśaṃkaṭaṃ pṛthu bṛhad viśālaṃ pṛthulaṃ mahat
(3.1.124) vaḍroruvipulaṃ pīnapīvnī tu sthūlapīvare
(3.1.125) stokālpakṣullakāḥ sūkṣmaṃ ślakṣṇaṃ dabhraṃ kṛśaṃ tanu
(3.1.126) striyāṃ mātrā truṭiḥ puṃsi lavaleśakaṇāṇavaḥ
(3.1.127) atyalpe 'lpiṣṭhamalpīyaḥ kanīyo 'ṇīya ityapi
(3.1.128) prabhūtaṃ pracuraṃ prājyamadabhraṃ bahulaṃ bahu
(3.1.129) puruhūḥ puru bhūyiṣṭhaṃ sphāraṃ bhūyaśa ca bhūri ca
(3.1.130) paraḥ śatādyās te yeṣāṃ parā saṃkhyā śatādikāt
(3.1.131) gaṇanīye tu gaṇeyaṃ saṃkhyāte gaṇitamatha samaṃ sarvam
(3.1.132) viśvamaśeṣaṃ kṛtsnaṃ samastanikhilākhilāni niḥśeṣam
(3.1.133) samagraṃ sakalaṃ pūrṇamakhaṇḍaṃ syādanūnake
(3.1.134) ghanaṃ nirantaraṃ sāndraṃ pelavaṃ viralaṃ tanu
(3.1.135) samīpe nikaṭāsannasaṃnikṛṣṭasanīḍavat
(3.1.136) sadeśābhyāśasavidhasamaryādasaveśavat
(3.1.137) upakaṇṭhāntikābhyarṇābhyagrā apyabhito 'vyayam
(3.1.138) saṃsakte tvavyavahitamapadāntaramityapi
(3.1.139) nediṣṭhamantikatamaṃ syād dūraṃ viprakṛṣṭakam
(3.1.140) davīyaś ca daviṣṭhaṃ ca sudūraṃ dīrghamāyatam
(3.1.141) vartulaṃ nistalaṃ vṛttaṃ bandhuraṃ tūnnatānatam
(3.1.142) uccaprāṃśūnnatodagrocchritāstuṅge 'tha vāmane
(3.1.143) nyaṅnīcakharvahrasvāḥ syuravāgre 'vanatānatam
(3.1.144) arālaṃ vṛjinaṃ jihmamūrmimat kuñcitaṃ natam
(3.1.145) āviddhaṃ kuṭilaṃ bhugnaṃ vellitaṃ vakramityapi
(3.1.146) ṛjāvajihmapraguṇau vyaste tvapraguṇākulau
(3.1.147) śāśvatas tu dhruvo nityasadātanasanātanāḥ
(3.1.148) sthāsnuḥ sthirataraḥ stheyānekarūpatayā tu yaḥ
(3.1.149) kālavyāpī sa kūṭasthaḥ sthāvaro jaṅgametaraḥ
(3.1.150) cariṣṇu jaṅgamacaraṃ trasamiṅgaṃ carācaram
(3.1.151) calanaṃ kampanaṃ kampraṃ calam lolaṃ calācalam
(3.1.152) cañcalaṃ taralaṃ caiva pāriplavapariplave
(3.1.153) atiriktaḥ samadhiko dhṛḍhasandhis tu saṃhataḥ
(3.1.154) khakkhaṭaṃ kaṭhinaṃ krūraṃ kaṭhoraṃ niṣṭhuraṃ dhṛḍham
(3.1.155) jaraṭhaṃ mūrtiman mūrtaṃ pravṛddhaṃ prauḍhamedhitam
(3.1.156) purāṇe pratanapratnapurātanacirantanāḥ
(3.1.157) pratyagro 'bhinavo navyo navīno nūtano navaḥ
(3.1.158) nūtnaś ca sukumāraṃ tu komalaṃ mṛdulam mṛdu
(3.1.159) anvaganvakṣamanuge 'nupadaṃ klībamavyayam
(3.1.160) pratyakṣaṃ syādaindriyakamapratyakṣamatīndriyam
(3.1.161) ekatāno 'nanyavṛttiraikāgraikāyanāvapi
(3.1.162) apyekasarga ekāgryo 'pyekāyanagato 'pi saḥ
(3.1.163) puṃsyādiḥ pūrvapaurastyaprathamādyā athāstriyām
(3.1.164) anto jaghanyaṃ caramamantyapāścātyapaścimāḥ
(3.1.165) moghaṃ nirarthakaṃ spaṣṭaṃ sphuṭaṃ pravyaktamulbaṇam
(3.1.166) sādhāraṇaṃ tu sāmānyamekākī tveka ekakaḥ
(3.1.167) bhinnārthakā anyatara ekaṃ tvo 'nyetarāvapi
(3.1.168) uccāvacaṃ naikabhedamuccaṇḍamavilambitam
(3.1.169) aruntudas tu marmaspṛgabādhaṃ tu nirargalam
(3.1.170) prasavyaṃ pratikūlaṃ syādapasavyamapaṣṭhu ca
(3.1.171) vāmaṃ śarīre savyaṃ syādapasavyaṃ tu dakṣiṇam
(3.1.172) saṅkaṭam nā tu saṃbādhaḥ kalilaṃ gahanaṃ same
(3.1.173) saṃkīrṇe saṃkulākīrṇe muṇḍitaṃ parivāpitam
(3.1.174) granthitaṃ sanditaṃ dṛbdhaṃ visṛtaṃ vistṛtaṃ tatam
(3.1.175) antargataṃ vismṛtaṃ syāt praāptapraṇihite same
(3.1.176) vellitapreṅkhitādhūtacalitākampitā dhute
(3.1.177) nuttanunnāstaniṣṭhayūtāviddhakṣipteritāḥ samāḥ
(3.1.178) parikṣiptaṃ tu nivṛttaṃ mūṣitaṃ muṣitārthakam
(3.1.179) pravṛddhaprasṛte nyastanisṛṣṭe guṇitāhate
(3.1.180) nidigdhopacite gūḍhagupte guṇṭhitarūṣite
(3.1.181) drutāvadīrṇe udgūrṇodyate kācitaśikyite
(3.1.182) ghrāṇaghrāte digdhalipte samudaktoddhṛte same
(3.1.183) veṣṭitaṃ syād valayitaṃ saṃvītaṃ ruddhamāvṛtam
(3.1.184) rugṇaṃ bhugne 'tha niśitakṣṇutaśātānitejite
(3.1.185) syād vināśonmukhaṃ pakvaṃ hrīṇahrītau tu lajjite
(3.1.186) vṛtte tu vṛtavyāvṛttau saṃyojita upāhitaḥ
(3.1.187) prāpyaṃ gamyaṃ samāsādyaṃ syannaṃ rīṇaṃ snutaṃ srutam
(3.1.188) saṃgūḍhaḥ syāt saṃkalito 'vagītaḥ khyātagarhaṇaḥ
(3.1.189) vividhaḥ syād bahuvidho nānārūpaḥ pṛthagvidhaḥ
(3.1.190) avarīṇo dhikkṛtaś cāpyavadhvasto 'vacūrṇitaḥ
(3.1.191) anāyāsakṛtaṃ phāṇṭaṃ svanitaṃ dhvanitam same
(3.1.192) baddhe sandānitaṃ mūtamudditaṃ sanditaṃ sitam
(3.1.193) niṣpakve kvathitaṃ pāke kṣīrājya haviṣāṃ śṛtam
(3.1.194) nirvāṇo munivahnyādau nirvātas tu gate 'nile
(3.1.195) pakvam pariṇate gūnaṃ hanne mīḍhaṃ tu mūtrite
(3.1.196) puṣṭe tu puṣitaṃ soḍhe kṣāntamudvāntamudgate
(3.1.197) dāntas tu damite śāntaḥ śamite prārthite 'rditaḥ
(3.1.198) jñaptas tu Gyapite channaś chādite pūjite 'ñcitaḥ
(3.1.199) pūrṇas tu pūrite kliṣṭaḥ kliśite 'vasite sitaḥ
(3.1.200) pruṣṭapluṣṭoṣitā dagdhe taṣṭatvaṣṭau tanūkṛte
(3.1.201) vedhitacchidritau viddhe vinnavittau vicārite
(3.1.202) niṣprabhe vigatārokau vilīne vidrutadrutau
(3.1.203) siddhe nirvṛttaniṣpannau dārite bhinnabheditau
(3.1.204) ūtaṃ syūtamutaṃ ceti tritayaṃ tantu santate
(3.1.205) syādarhite namasyitanamasitamapacāyitārcitāpacitam
(3.1.206) varivasite varivasyitamupāsitaṃ copacaritaṃ ca
(3.1.207) saṃtāpitasaṃtaptau dhūpita dhūpāyitau ca dūnaś ca
(3.1.208) hṛṣṭo mattas tṛptaḥ prahlannaḥ pramuditaḥ prītaḥ
(3.1.209) chinnaṃ chātaṃ lūnaṃ kṛttaṃ dātaṃ ditaṃ chitaṃ vṛkṇam
(3.1.210) srastaṃ dhvastaṃ bhraṣṭaṃ skannaṃ pannaṃ cyutaṃ galitam
(3.1.211) labdhaṃ prāptaṃ vinnaṃ bhāvitamāsāditaṃ ca bhūtam ca
(3.1.212) anveṣitaṃ gaveṣitamanviṣṭaṃ mārgitaṃ mṛgitam
(3.1.213) ārdraṃ sārdraṃ klinnaṃ timitaṃ smititaṃ samunnamuttaṃ ca
(3.1.214) trātaṃ trāṇaṃ rakṣitamavitaṃ gopāyitaṃ ca guptaṃ ca
(3.1.215) avagaṇitamavamatāvajñāte avamānitaṃ ca paribhūte
(3.1.216) tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭe
(3.1.217) uktaṃ bhāṣitamuditaṃ jalpitamākhyātamabhihitaṃ lapitam
(3.1.218) buddhaṃ budhitaṃ manitaṃ viditaṃ pratipannamavasitāvagate
(3.1.219) urīkṛtamurarīkṛtamaṅgīkṛtamāśrutaṃ pratijñātam
(3.1.220) saṃgīrṇaviditasaṃśrutasamāhitopaśrutopagatam
(3.1.221) īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni
(3.1.222) api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni
(3.1.223) bhakṣitacarvitaliptapratyavasitagilitakhāditapsātam
(3.1.224) abhyavahṛtānnajagdhagrastaglastāśitaṃ bhukte
(3.1.225) kṣepiṣṭhakṣodiṣṭhapreṣṭhavariṣṭhasthaviṣṭhabaṃhiṣṭhāḥ
(3.1.226) kṣiprakṣudrābhīpsitapṛthupīvarabahulaprakarṣārthāḥ
(3.1.227) sādhiṣṭhadrāghiṣṭhaspheṣṭhagariṣṭhahrasiṣṭhavṛndiṣṭhāḥ
(3.1.228) bāḍhavyāyatabahuguruvāmanavṛndārakātiśaye
% iti viśeṣyanighnavargaḥ 1 atra mū ślo 112

saṃkīrṇavargaḥ |

(3.2.229) prakṛtipratyayārthādyaiḥ saṃkīrṇe liṅgamunnayet

| atha saṃkīrṇavargaḥ
(3.2.230) karma kriyā tatsātatye gamye syuraparasparāḥ
(3.2.231) sākalyāsaṃgavacane pārāyaṇaparāyaṇe
(3.2.232) yadṛcchā svairitā hetuśūnyā tvāsthā vilakṣaṇam
(3.2.233) śamathas tu śamaḥ śāntir dāntis tu damatho damaḥ
(3.2.234) avadānaṃ karma vṛttaṃ kāmyadānaṃ pravāraṇam
(3.2.235) vaśakriyā saṃvananaṃ mūlakarma tu kārmaṇam
(3.2.236) vidhūnanaṃ vidhuvanaṃ tarpaṇaṃ prīṇanāvanam
(3.2.237) paryāptiḥ syāt paritrāṇaṃ hastadhāraṇamityapi
(3.2.238) sevanaṃ sīvanaṃ syūtir vidaraḥ sphuṭanaṃ bhidā
(3.2.239) ākrośanamabhīṣaṅgaḥ saṃvedo vedanā na nā
(3.2.240) saṃmūrcchanamabhivyāptir yāñcā bhikṣārthanārdanā
(3.2.241) vardhanaṃ chedane 'tha dve ānandanasabhājane
(3.2.242) āpracchannamathāmnāyaḥ saṃpradāyaḥ kṣaye kṣiyā
(3.2.243) grahe grāho vaśaḥ kāntau rakṣṇas trāṇe raṇaḥ kaṇe
(3.2.244) vyadho vedhe pacā pāke havo hūtau varo vṛttau
(3.2.245) oṣaḥ ploṣe nayo nāye jyānir jīrṇau bhramo bhramau
(3.2.246) sphātir vṛddhau prathā khyātau spṛṣṭiḥ pṛktau snavaḥ srave
(3.2.247) edhā samṛddhau sphuraṇe sphuraṇā pramitau pramā
(3.2.248) prasūtiḥ prasave ścyote prādhāraḥ klamathaḥ klame
(3.2.249) utkarṣo 'tiśaye sandhiḥ śleṣe viṣaya āśraye
(3.2.250) kṣipāyāṃ kṣepaṇaṃ gīrṇir girau guraṇamudyame
(3.2.251) unnāya unnaye śrāyaḥ śrayaṇe jayane jayaḥ
(3.2.252) nigādo nigade mādo mada udvega udbhrame
(3.2.253) vimardanaṃ parimalo 'bhyupapattiranugrahaḥ
(3.2.254) nigrahas tadviruddhaḥ syādabhiyogas tvabhigrahaḥ
(3.2.255) muṣṭibandhas tu saṃgrāho ḍimbe ḍamaraviplavau
(3.2.256) bandhanaṃ prasitiś cāraḥ sparśaḥ spraṣṭopataptari
(3.2.257) nikāro viprakāraḥ syādākāras tviṅga iṅgitam
(3.2.258) pariṇāmo vikāre dve same vikṛtivikriye
(3.2.259) apahāras tvapacayaḥ samāhāraḥ samuccayaḥ
(3.2.260) pratyāhāra upādānaṃ vihāras tu parikramaḥ
(3.2.261) abhihāro 'bhigrahaṇaṃ nihāro 'bhyavakarṣaṇam
(3.2.262) anuhāro 'nukāraḥ syādarthasyāpagame vyayaḥ
(3.2.263) pravāhas tu pravṛttiḥ syāt pravaho gamanaṃ bahiḥ
(3.2.264) viyāmo viyamo yāmo yamaḥ saṃyāmasaṃyamau
(3.2.265) himsākarmābhicāraḥ syāj jāgaryā jāṃgarā dvayoḥ
(3.2.266) vighno 'ntarāyaḥ pratyūhaḥ syādupaghno 'ntikāśraye
(3.2.267) nirveśa upabhogaḥ syāt parisarpaḥ parikriyā
(3.2.268) vidhuraṃ tu praviśleṣe 'bhiprāyaś chanda āśayaḥ
(3.2.269) saṃkṣepaṇaṃ samasanaṃ paryavasthā virodhanam
(3.2.270) parisaryā parīsāraḥ syādāsyā tvāsanā sthitiḥ
(3.2.271) vistāro vigraho vyāsaḥ sa ca śabdasya vistaraḥ
(3.2.272) saṃvāhanaṃ mardanaṃ syād vināśaḥ syādadarśanam
(3.2.273) saṃstavaḥ syāt paricayaḥ prasaras tu visarpaṇam
(3.2.274) nīvākas tu prayāmaḥ syāt saṃnidhiḥ saṃnikarṣaṇam
(3.2.275) lavo 'bhilāṣo lavane niṣpāvaḥ pavane pavaḥ
(3.2.276) prastāvaḥ syādapasaras trasaraḥ sūtraveṣṭanam
(3.2.277) prajanaḥ syādupasaraḥ praśrayapraṇayau samau
(3.2.278) dhīśaktir niṣkramo 'strī tu saṃkramo durgasaṃcaraḥ
(3.2.279) pratyutkramaḥ prayogārthaḥ prakramaḥ syādupakramaḥ
(3.2.280) syādabhyādānamuddhāta ārambhaḥ saṃbhramas tvarā
(3.2.281) pratibandhaḥ praviṣṭambho 'vanāyas tu nipātanam
(3.2.282) upalambhas tvanubhavaḥ samālambho vilepanam
(3.2.283) vipralambho viprayogo vilambhas tvatisarjanam
(3.2.284) viśrāvas tu pratikhyātiravekṣā pratijāgaraḥ
(3.2.285) nipāṭhanipaṭhau pāṭhe temastemau samundane
(3.2.286) ādīnavāsravau kleśe melake saṃgasaṃgamau
(3.2.287) saṃvīkṣanaṃ vicayanaṃ mārgaṇaṃ mṛgaṇā mṛgaḥ
(3.2.288) parirambhaḥ pariṣvaṅgaḥ saṃśleṣa upagūhanam
(3.2.289) nirvarṇanaṃ tu nidhyānaṃ darśanālokanekṣaṇam
(3.2.290) pratyākhyānaṃ nirasanaṃ pratyādeśo nirākṛtiḥ
(3.2.291) upaśāyo viśāyaś ca paryāyaśayanārthakau
(3.2.292) artanaṃ ca ṛtīyā ca hṛṇīyā ca ghṛṇārthakāḥ
(3.2.293) syād vyatyāso viparyāso vyatyayaś ca viparyaye
(3.2.294) paryayo 'tikramas tasminnatipāta upātyayaḥ
(3.2.295) preṣaṇaṃ yat samāhūya tatra syāt pratiśāsanam
(3.2.296) sa saṃstāvaḥ kratuṣu yā stutibhūmir dvijanmanām
(3.2.297) nidhāya takṣyate yatra kāṣṭhe kāṣṭhaṃ sa uddhanaḥ
(3.2.298) stambaghnas tu stambaghanaḥ stambo yena nihanyate
(3.2.299) āvidho vidhyate yena tatra viṣvaksame nighaḥ
(3.2.300) utKāraś ca nikāraś ca dvau dhānyotkṣepaṇārthakau
(3.2.301) nigārodgāravikṣāvodgrāhās tu garaṇādiṣu
(3.2.302) āratyavarativirataya uparāme 'thāstriyāṃ tu niṣṭhevaḥ
(3.2.303) niṣṭhayūtir niṣṭhevananiṣṭhīvanamityabhinnāni
(3.2.304) javane jūtiḥ sātis tvavasāne syādatha jvare jūrtiḥ
(3.2.305) udajas tu paśu preraṇamakaraṇirityādayaḥ śāpe
(3.2.306) gotrāntebhyas tasya vṛndamityaupagavakādikam
(3.2.307) āpūpikaṃ śāṣkulikamevamādyamacetasām
(3.2.308) māṇavānāṃ tu māṇavyaṃ sahāyānāṃ sahāyatā
(3.2.309) halyā halānāṃ brāhmaṇyavāḍavye tu dvijanmanām
(3.2.310) dve parśukānāṃ pṛṣṭhānāṃ pārśvaṃ pṛṣṭhyamanukramāt
(3.2.311) khalānāṃ khalinī khalyāpyatha mānuṣyakaṃ nṛṇām
(3.2.312) grāmatā janatā dhūmyā pāśyā galyā pṛthakpṛthak
(3.2.313) api sāhasrakārīṣavārmaṇātharvaṇādikam |
iti saṃkīrṇavargaḥ 2 atra mūlaślokāḥ 42

nānārthavargaḥ
(3.3.314) nānārthāḥ ke 'pi kāntādi vargeṣvevātra kīrtitāḥ

| atha nānārthavargaḥ
(3.3.315) bhūriprayogā ye yeṣu paryāyeṣvapi teṣu te
(3.3.316) ākāśe tridive nāko lokas tu bhuvane jane
(3.3.317) padye yaśasi ca ślokaḥ śare khaḍge ca sāyakaḥ
(3.3.318) jambukau kroṣṭuvaruṇau pṛthukau cipiṭārbhakau
(3.3.319) ālokau darśanadyotau bherīpaṭakamānakau
(3.3.320) utsaṅgacihnayoraṅkaḥ kalaṅko 'ṅkāpavādayoḥ
(3.3.321) takṣako nāgavarddhakyorarkaḥ sphaṭikasūryayoḥ
(3.3.322) marute vedhasi braghne puṃsi kaḥ kaṃ śiro 'mbunoḥ
(3.3.323) syāt pulākas tucchadhānye saṃkṣepe bhaktasikthake
(3.3.324) ulūke kariṇaḥ pucchamūlopānte ca pecakaḥ
(3.3.325) kamaṇḍalau ca karakaḥ sugate ca vināyakaḥ
(3.3.326) kiṣkur haste vitastau ca śūkakīṭe ca vṛścikaḥ
(3.3.327) pratikūle pratīkas triṣvekadeśe tu puṃsyayam
(3.3.328) syād bhūtikaṃ tu bhūnimbe kattṛṇe bhūstṛṇe 'pi ca
(3.3.329) jyotsnikāyāṃ ca ghoṣe ca kośātakyatha kaṭphale
(3.3.330) site ca khadire somavalkaḥ syādatha sihvake
(3.3.331) tilakalke ca piṇyāko bāhlīkaṃ rāmaṭhe 'pi ca
(3.3.332) mahendra guggulūlūkavyālagrāhiṣu kauśikaḥ
(3.3.333) ruktāpaśaṅkāsvātaṅkaḥ svalpe 'pi kṣullakas triṣu
(3.3.334) jaivātṛkaḥ śaśāṅke 'pi khure 'pyaśvasya vartakaḥ
(3.3.335) vyāghre 'pi puṇḍarīko nā yavānyāmapi dīpakaḥ
(3.3.336) śālāvṛkāḥ kapikroṣṭuśvānaḥ svarṇe 'pi gairikam
(3.3.337) pīḍārthe 'pi vyalīkaṃ syādalīkaṃ tvapriye 'nṛte
(3.3.338) śīlānvayāvanūke dve śalke śakalavalkale
(3.3.339) sāṣṭe śate suvarṇānāṃ hemnyurobhūṣaṇe pale
(3.3.340) dīnāre 'pi ca niṣko 'strī kalko 'strī śamalainasoḥ
(3.3.341) dambhe 'pyatha pināko 'strī śūlaśaṅkaradhanvanoḥ
(3.3.342) dhenukā tu kareṇvāṃ ca meghajāle ca kālikā
(3.3.343) kārikā yātanāvṛttyoḥ karṇikā karṇabhūṣaṇe
(3.3.344) karihaste 'ṅgulau padmabījakośyāṃ triṣūttare
(3.3.345) vṛndārakau rūpimukhyāveke mukhyānyakevalāḥ
(3.3.346) syād dāmbhikaḥ kaukkuṭiko yaś cādūreritekṣaṇaḥ
(3.3.347) lalāṭikaḥ prabhor bhāladarśī kāryākṣamaś
(3.3.348) ca yaḥ
(3.3.349) bhūbhṛnnitambavalayacakreṣu kaṭako 'striyām
(3.3.350) sūcyagre kṣudraśatrau ca romaharṣe ca kaṇṭakaḥ
(3.3.351) pākau paktiśiśū madhyaratne netari nāyakaḥ
(3.3.352) paryaṅkaḥ syāt parikare syād vyāgre 'pi ca lubdhakaḥ
(3.3.353) peṭakas triṣu vṛnde 'pi gurau deśye ca deśikaḥ
(3.3.354) kheṭakau grāmaphalakau dhīvare 'pica jālikaḥ
(3.3.355) puṣpareṇau ca kiñjalkaḥ śulko 'strī strīdhane 'pi ca
(3.3.356) syāt kallole 'pyutkalikā vārdhakaṃ bhāvavṛndayoḥ
(3.3.357) kariṇyāṃ cāpi gaṇikā dārakau bālabhedakau
(3.3.358) andhe 'pyaneḍamūkaḥ syāt ṭaṅkau darpāśmadāraṇau
(3.3.359) mṛdbhāṇḍe 'pyuṣṭrikā manthe khajakaṃ rasadarvake
(3.3.360) iti kāntāḥ
(3.3.361) mayūkhas tviṭkarajvālāsvalibāṇau śilīmukhau
(3.3.362) śaṅkho nidhau lalaṭāsthnikambau na strīndriye 'pi kham
(3.3.363) dhṛṇijvāle api śikhe śailavṛkṣau nagāvagau
(3.3.364) iti khāntāḥ
(3.3.365) āśugau vāyuviśikhau śarārkavihagāḥ khagāḥ
(3.3.366) pataṅgau pakṣisūryau ca pūgaḥ kramukavṛndayoḥ
(3.3.367) paśavo 'pi mṛgā vegaḥ pravāhajavayorapi
(3.3.368) parāgaḥ kausume reṇau snānīyādau rajasyapi
(3.3.369) gaje 'pi nāgamātaṅgāvapāṅgas tilake 'pi ca
(3.3.370) sargaḥ svabhāvanirmokṣaniścayādhyāyasṛṣṭiṣu
(3.3.371) yogaḥ saṃnahanopāyadhyānasaṃgatiyuktiṣu
(3.3.372) bhogaḥ sukhe stryādibhṛtāvaheś ca phaṇakāyayoḥ
(3.3.373) cātake hariṇe puṃsi sāraṅgaḥ śavale triṣu
(3.3.374) kapau ca plavagaḥ śāpe tvabhiṣaṅgaḥ parābhave
(3.3.375) yānādyaṅge yugaḥ puṃsi yugaṃ yugme kṛtādiṣu
(3.3.376) svargeṣupaśuvāgvajra diṅnetradhṛṇibhūjale
(3.3.377) lakṣyadṛṣṭyā striyāṃ puṃsi gaur liṅgaṃ cihna śephasoḥ
(3.3.378) śṛṅgaṃ prādhānyasānvoś ca varāṅgaṃ mūrdhaguhyayoḥ
(3.3.379) bhagaṃ śrīkāmamāhātmyavīryayatnārkakīrtiṣu
(3.3.380) iti gāntāḥ
(3.3.381) parighaḥ parighāte 'stre 'pyogho vṛnde 'mbhasāṃ raye
(3.3.382) mūlye pūjāvidhāvargho 'hoduḥkhavyasaneṣvagham
(3.3.383) triṣviṣṭe 'lpe laghuḥ kācāḥ śikyamṛdbhedadṛgrujaḥ

(3.3.384) iti ghāntāḥ
(3.3.385) viparyāse vistare ca prapañcaḥ pāvake śuciḥ
(3.3.386) māsyamātye cāpyupadhe puṃsi medhye site triṣu
(3.3.387) abhiṣvaṅge spṛhāyāṃ ca gabhastau ca ruciḥ striyām
(3.3.388) iti cāntāḥ
(3.3.389) prasanne bhalluke 'pyaccho gucchaḥ stabaka hārayoḥ
(3.3.390) paridhānāñcale kaccho jalaprānte tri liṅgakaḥ
(3.3.391) iti kṣepakacchāntāḥ
(3.3.392) keki tārkṣyāvahibhujau dantaviprāṇḍajā dvijāḥ
(3.3.393) ajā viṣṇuharacchāgā goṣṭhādhvanivahā vrajāḥ
(3.3.394) dharmarājau jinayamau kuñjo dante 'pi na striyām
(3.3.395) valaje kṣetrapūrdvāre valajā valgudarśanā
(3.3.396) same kṣmāṃśe raṇe 'pyājiḥ prajā syāt saṃtatau jane
(3.3.397) abjau śaṅkhaśaśāṅkau ca svake nitye nijaṃ triṣu
(3.3.398) iti jāntāḥ
(3.3.399) puṃsyātmani pravīṇeca kṣetrajño vācyaliṅgakaḥ
(3.3.400) saṃjñā syāc cetanā nāma hastādyaiś cārthasūcanā
(3.3.401) doṣajñau vaidyavidvāṃsau jño vidvān somajo 'pi ca
(3.3.402) iti ñāntāḥ
(3.3.403) kākebhagaṇḍau karaṭau gajagaṇḍakaṭī kaṭau
(3.3.404) śipiviṣṭas tu khalatau duścarmaṇi maheśvare
(3.3.405) devaśilpinyapi tvaṣṭā diṣṭaṃ daive 'pi na dvayoḥ
(3.3.406) rase kaṭuḥ kaṭvakārye triṣu matsaratīkṣṇayoḥ
(3.3.407) riṣṭaṃ kṣemāśubhābhāveṣvariṣṭe tu śubhāśubhe
(3.3.408) māyāniścalayantreṣu kaitavānṛtarāśiṣu
(3.3.409) ayoghane śailaśṛṅge sīrāṅge kūṭamastriyām
(3.3.410) sūkṣmailāyāṃ truṭiḥ strī syāt kāle 'lpe saṃśaye 'pi sā
(3.3.411) atyutkarṣāśrayaḥ koṭyo mūle lagnakace jaṭā
(3.3.412) vyuṣṭiḥ phale samṛddhau ca dṛṣṭir jñāne 'kṣṇi darśane
(3.3.413) iṣṭir yogecchayoḥ sṛṣṭaṃ niścite bahuni triṣu ('bahūni'?)
(3.3.414) kaṣṭe tu kṛcchragahane dakṣāmandāgadeṣu tu
(3.3.415) paṭur dvau vācyaliṅgau ca nīlakaṇṭhaḥ śive 'pi ca

(3.3.416) poṭā dāsī dviliṃgā ca ghṛṣṭī gharṣaṇasūkarau
(3.3.417) ghaṭā ghoṣṭhyāṃ hastipaṅktau kṛpīṭamudare jale
(3.3.418) iti ṭāntāḥ
(3.3.419) puṃsi koṣṭho 'ntarjaṭharaṃ kusūlo 'ntargṛhaṃ tathā
(3.3.420) niṣṭhā niṣpattināśāntāḥ kāṣṭhotkarṣe sthitau diśi
(3.3.421) triṣu jyeṣṭho 'tiśaste 'pi kaniṣṭho 'tiyuvālpayoḥ
(3.3.422) iti ṭhāntāḥ
(3.3.423) daṇḍo 'strī laguḍe 'pi syād guḍo golekṣupākayoḥ
(3.3.424) sarpa māṃsātpaśū vyāḍau gobhūvācas tviḍā ilāḥ
(3.3.425) kṣveḍavaṃśaśalākāpi nāḍī kāle 'pi ṣaṭkṣaṇe
(3.3.426) kāṇḍo 'strī daṇḍabāṇārvavargāvasaravāriṣu
(3.3.427) syād bhāṇḍamaśvābharaṇe 'matre mūlavaṇigdhane
(3.3.428) iti ḍāntāḥ
(3.3.429) bhṛśapratijñayor bāḍhaṃ pragāḍhaṃ bhṛśakṛcchrayoḥ
(3.3.430) saṃghātagrāsayoḥ piṇḍī dvayoḥ puṃsi kalevare
(3.3.431) gaṇḍau kapolavisphoṭau muṇḍakas triṣu muṇḍite
(3.3.432) ikṣubhede 'pi khaṇḍo 'strī śikhaṇḍo barhacūḍayoḥ
(3.3.433) śaktasthūlau triṣu dṛḍhau vyūḍhau vinyastasaṃhatau
(3.3.434) iti ḍhāntāḥ
(3.3.435) bhrūṇo 'rbhake straiṇagarbhe bāṇo balisute śare
(3.3.436) kaṇo 'tisūkṣme dhānyāṃśe saṃghāte pramathe gaṇaḥ
(3.3.437) paṇo dyūtādiṣūtsṛṣṭe bhṛtau mūlye dhane 'pi ca
(3.3.438) maurvyāṃ dravyāśrite satvaśauryasandhyādike guṇaḥ
(3.3.439) nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇaḥ
(3.3.440) varṇo dvijādau śuklādau stutau varṇaṃ tu vākṣare
(3.3.441) aruṇo bhāskare 'pi syād varṇabhede 'pi ca triṣu
(3.3.442) sthāṇuḥ śarvo 'pyatha droṇaḥ kāke 'pyājau rave raṇaḥ
(3.3.443) grāmaṇīr nāpite puṃsi śreṣṭhe grāmādhipe triṣu
(3.3.444) ūrṇā meṣādilomni syādāvarte cāntarā bhruvoḥ
(3.3.445) hariṇī syān mṛgī hemapratimā haritā ca yā
(3.3.446) triṣu pāṇḍau ca hariṇaḥ sthūṇā stambhe 'pi veśmanaḥ
(3.3.447) triṣṇe spṛhāpipāse dve jugupsākaruṇe ghṛṇe
(3.3.448) vaṇikpathe ca vipaṇiḥ surā pratyak ca vāruṇī
(3.3.449) kareṇuribhyāṃ strī nebhe draviṇaṃ tu balaṃ dhanam
(3.3.450) śaraṇaṃ gṛharakṣitroḥ śrīparṇaṃ kamale 'pi ca
(3.3.451) viṣābhimaraloheṣu tīkṣṇaṃ klībe khare triṣu
(3.3.452) pramāṇaṃ hetumaryādāśāstreyattāpramātṛṣu
(3.3.453) karaṇaṃ sādhakatamaṃ kṣetragātrendriyeṣvapi
(3.3.454) prāṇyutpāde saṃsaraṇamasaṃbādhacamūgatau
(3.3.455) ghaṇṭāpathe 'tha vāntānne samudgiraṇamunnaye
(3.3.456) atas triṣu viṣāṇaṃ syāt paśuśṛṅgebhadantayoḥ
(3.3.457) pravaṇe kramanimnorvyāṃ prahve nā tu catuṣpathe
(3.3.458) saṃkīrṇau nicitāśuddhā viriṇaṃ śūnyamūṣaram
(3.3.459) setau ca caraṇo veṇī nadībhede kacoccaye
(3.3.460) iti ṇāntāḥ
(3.3.461) devasūryau vivasvantau sarasvantaunadārṇavau
(3.3.462) pakṣitārkṣyau garutmantau śakuntau bhāsapakṣiṇau
(3.3.463) agnyutpātau dhūmaketū jīmūtau meghaparvatau
(3.3.464) hastau tu pāṇinakṣatre marutau pavanāmarau
(3.3.465) yantā hastipake sūte bhartā dhātari poṣṭari
(3.3.466) yānapātre śiśau potaḥ pretaḥ prāṇyantare mṛte
(3.3.467) grahabhede dhvaje ketuḥ pārthive tanaye sutaḥ
(3.3.468) sthapatiḥ kārubhede 'pi bhūbhṛd bhūmidhare nṛpe
(3.3.469) mūrdhābhiṣikto bhūpe 'pi ṛtuḥ strī kusume 'pi ca
(3.3.470) viṣṇāvapyajitāvyaktau sūtas tvaṣṭari sārathau
(3.3.471) vyaktaḥ prājñe 'pi dṛṣṭāntāvubhau śāstranidarśane
(3.3.472) kṣattā syāt sārathau dvāḥsthe kṣatriyāyāṃ ca śūdraje
(3.3.473) vṛttāntaḥ syāt prakaraṇe prakāre kārtsnyavārtayoḥ
(3.3.474) ānartaḥ samare nṛtyasthāna nīvṛdviśeṣayoḥ
(3.3.475) kṛtānto yama siddhānta daivākuśalakarmasu
(3.3.476) śleṣmādi rasa raktādi mahā bhūtāni tad guṇāḥ
(3.3.477) indriyāṇyaśma vikṛtiḥ śabdayoniś ca dhātavaḥ
(3.3.478) kakṣāntare 'pi śuddhānto bhūpasyāsarva gocare
(3.3.479) kāsū sāmarthyayoḥ śaktir mūrtiḥ kāṭhinyakāyayoḥ ||

(3.3.480) vistāra vallayor vratatir vasatī rātriveśmanoḥ
(3.3.481) kṣayārcayorapacitiḥ sātir dānāvasānayoḥ ||

(3.3.482) ārtiḥ pīḍā dhanuṣkoṭyor jātiḥ sāmānyajanmanoḥ
(3.3.483) pracāra syandayo rītirītir ḍimba pravāsayoḥ
(3.3.484) udaye 'dhigame prāptistretā tvagnitraye yuge
(3.3.485) vīṇābhede 'pi mahatī bhūtir bhasmani sampadi
(3.3.486) nadī nagaryor nāgānāṃ bhogavatyatha saṃgare
(3.3.487) saṃge sabhāyāṃ samitiḥ kṣayavāsāvapi kṣitī
(3.3.488) raverarciś ca śastraṃ ca vahnijvālā ca hetayaḥ
(3.3.489) jagatī jagati chandoviśeṣo 'pi kṣitāvapi
(3.3.490) paṅktiś chando 'pi daśamaṃ syāt prabhāve 'pi cāyatiḥ
(3.3.491) pattir gatau ca mūle tu pakṣatiḥ pakṣabhedayoḥ
(3.3.492) prakṛtir yoniliṅge ca kaiśikyādyāś ca vṛttayaḥ
(3.3.493) sikatāḥ syur vālukāpi vede śravasi ca śrutiḥ
(3.3.494) vanitā janitātyarthānurāgāyāṃ ca yoṣiti
(3.3.495) guptiḥ kṣitivyudāse 'pi dhṛtir dhāraṇadhairyayoḥ
(3.3.496) bṛhatī kṣudra vārtākī chandobhede mahatyapi
(3.3.497) vāsitā strī kariṇyoś ca vārtā vṛttau janaśrutau
(3.3.498) vārtaṃ phalgunyaroge ca triṣvapsu ca ghṛtāmṛte
(3.3.499) kaladhautaṃ rūpyahemnor nimittam hetulakṣmaṇoḥ
(3.3.500) śrutaṃ śāstrāvadhṛtayor yugaparyāptayoḥ kṛtam
(3.3.501) atyāhitaṃ mahābhītiḥ karma jīvānapekṣi ca
(3.3.502) yukte kṣmādāvṛte bhūtaṃ prāṇyatīte same triṣu
(3.3.503) vṛttaṃ padye caritre triṣvatīte dṛḍhanistale
(3.3.504) mahad rājyaṃ cāvagītaṃ janye syād garhite triṣu
(3.3.505) śvetaṃ rūpye 'pi rajataṃ hemni rūpye site triṣu
(3.3.506) triṣvito jagadiṅge 'pi raktaṃ nīlyādi rāgi ca
(3.3.507) avadātaḥ site pīte śuddhe baddhārjunau sitau
(3.3.508) yukte 'ti saṃskṛte 'marṣiṇyabhinīto 'tha saṃskṛtam
(3.3.509) kṛtrime lakṣaṇopete 'pyananto 'navadhāvapi
(3.3.510) khyāte hṛṣṭe pratīto 'bhijātas tu kulaje budhe
(3.3.511) viviktau pūtavijanau mūrchitau mūḍhasocchrayau
(3.3.512) dvau cāmla paruṣau śuktau śitī dhavalamecakau
(3.3.513) satye sādhau vidyamāne praśaste 'bhyarhite ca sat
(3.3.514) puraskṛtaḥ pūjite 'rātyabhiyukte 'grataḥ kṛte
(3.3.515) nivātāvāśrayāvātau śastrābhedyaṃ ca varma yat
(3.3.516) jātonnaddhapravṛddhāḥ syurucchritā utthitās tvamī
(3.3.517) vṛddhimat prodyatotpannā ādṛtau sādarārcitau
(3.3.518) samūhotpannayor jātamahijic chrīpatīndrayoḥ
(3.3.519) sauptike 'pi prapāto 'thāvapātāvataṭāvaṭau
(3.3.520) samit saṅge raṇe 'pi strī vyavasthāyāmapi sthitiḥ
(3.3.521) artho 'bhidheya rai vastu prayojana nivṛttiṣu
(3.3.522) nipānāgamayos tīrthamṛṣi juṣṭe jale gurau
(3.3.523) samarthas triṣu śaktisthe saṃbaddhārthe hite 'pi ca
(3.3.524) daśamīsthau kṣīṇarāga vṛddhau vīthī padavyapi
(3.3.525) āsthānī yatnayorāsthā prastho 'strī sānu mānayoḥ
(3.3.526) śāstra draviṇayor granthaḥ saṃsthādhāre sthitau mṛtau
(3.3.527) iti thāntāḥ
(3.3.528) abhiprāya vaśau chandāvabdau jīmūta vatsarau
(3.3.529) apavādau tu nindājñe dāyādau suta bāndhavau
(3.3.530) pādā raśmyaṅghri turyāṃśāś candrāgnyarkās tamonudaḥ
(3.3.531) nirvādo janavāde 'pi śādo jambāla śaṣpayoḥ
(3.3.532) ārāve rudite trātaryākrando dāruṇe raṇe
(3.3.533) syāt prasādo 'nurage 'pi sūdaḥ syād vyañjane 'pi ca
(3.3.534) goṣṭhādhyakṣe 'pi govindo harṣe 'pyāmodavan madaḥ
(3.3.535) prādhānye rājaliṅge ca vṛṣāṅge kakudo 'striyām
(3.3.536) strī saṃvijjñāna saṃbhāṣā kriyākārāji nāmasu
(3.3.537) dharme rahasyupaniṣat syādṛtau vatsare śarat
(3.3.538) padaṃ vyavasiti trāṇa sthāna lakṣmāṅghri vastuṣu
(3.3.539) goṣpadaṃ sevite māne pratiṣṭhā kṛtyamāspadam
(3.3.540) triṣviṣṭa madhurau svādū mṛdū cātīkṣṇa komalau
(3.3.541) mūḍhālpāpaṭu nirbhāgyā mandāḥ syur dvau tu śāradau
(3.3.542) pratyagrāpratibhau vidvat supragalbhau viśāradau
(3.3.543) iti dāntāḥ
(3.3.544) vyāmo vaṭaś ca nyagrodhāvutsedhaḥ kāya unnatiḥ
(3.3.545) paryāhāraś ca mārgaś,h ca vivadhau vīvadhau ca tau
(3.3.546) paridhir yajñiya taroḥ śākhāyāmupasūryake
(3.3.547) bandhakaṃ vyasanaṃ cetaḥ pīḍādhiṣṭhānamādhayaḥ
(3.3.548) syuḥ samarthana nīvāka niyamāś ca samādhayaḥ
(3.3.549) doṣotpāde 'nubandhaḥ syāt prakṛtasyādi vinaśvare
(3.3.550) mukhyānuyāyini śiśau prakṛtyānuvartane
(3.3.551) vidhur viṣṇau candramasi paricchede bile 'vadhiḥ
(3.3.552) vidhir vidhāne daive 'pi praṇidhiḥ prārthane care
(3.3.553) budha vṛddhau paṇḍite 'pi skandhaḥ samudaye 'pi ca
(3.3.554) deśe nada viśeṣe 'bdhau sindhur nā sariti striyām
(3.3.555) vidhā vidhau prakāre ca sādhū ramye 'pi ca triṣu
(3.3.556) vadhūr jāyā snuṣā strī ca sudhā lepo 'mṛtaṃ snuhī
(3.3.557) sandhā pratijñā maryādā śraddhā saṃpratyayaḥ spṛhā
(3.3.558) madhu madye puṣparase kṣaudre 'pyandhaṃ tamasyapi
(3.3.559) atas triṣu samunnaddhau paṇḍitaṃmanya garvitau
(3.3.560) brahmabandhuradhikṣepe nirdeśe 'thāvalambitaḥ
(3.3.561) avidūro 'pyavaṣṭabdhaḥ prasiddhau khyāta bhūṣitau
(3.3.562) leśe 'pi gandhaḥ saṃbādho guhyasaṃkulayorapi
(3.3.563) bādhā niṣedhe duḥkhe ca jñātṛcāndrisurā budhāḥ
| iti dhāntāḥ
(3.3.564) sūrya vahnī citrabhānū bhānū raśmi divākarau
(3.3.565) bhūtātmānau dhātṛ dehau mūrkha nīcau pṛthagjanau
(3.3.566) grāvāṇau śailapāṣāṇau patriṇau śarapakṣiṇau
(3.3.567) taruśailau śikhariṇau śikhinau vahni barhiṇau
(3.3.568) pratiyatnāvubhau lipsopagrahāvatha sādinau
(3.3.569) dvau sārathi hayārohau vājino 'śveṣu pakṣiṇaḥ
(3.3.570) kule 'pyabhijano janma bhūmyāmapyatha hāyanāḥ
(3.3.571) varṣārcir vrīhibhedāś ca candrāgnyarkā virocanāḥ
(3.3.572) keśe 'pi vṛjino viśvakarmārka suraśilpinoḥ
(3.3.573) ātmā yatno dhṛtir buddhiḥ svabhāvo brahma varṣma ca
(3.3.574) śakro ghātuka mattebho varṣukābdo ghanāghanaḥ
(3.3.575) abhimāno 'rthādi darpe jñāne praṇaya hiṃsayoḥ
(3.3.576) ghano meghe mūrtiguṇe triṣu mūrte nirantare
(3.3.577) inaḥ sūrye prabhau rājā mṛgāṅke kṣatriye nṛpe
(3.3.578) vāṇinyau nartakī dūtyau sravantyāmapi vāhinī
(3.3.579) hlādinyau vajrataḍitau vandāyāmapi kāminī
(3.3.580) tvag dehayorapi tanuḥ sūnādho jihvikāpi ca
(3.3.581) kratu vistārayorastrī vitānaṃ triṣu tucchake
(3.3.582) mande 'tha ketanaṃ kṛtye ketāvupanimantraṇe
(3.3.583) vedas tattvaṃ tapo brahma brahmā vipraḥ prajāpatiḥ
(3.3.584) utsāhane ca hiṃsāyāṃ sūcane cāpi gandhanam
(3.3.585) ātañcanaṃ pratīvāpa javanāpyāyanārthakam
(3.3.586) vyañjanaṃ lāñchanaṃ śmaśru niṣṭhānāvayaveṣvapi
(3.3.587) syāt kaulīnaṃ lokavāde yuddhe paśvahi pakṣiṇām
(3.3.588) syādudyānaṃ niḥsaraṇe vanabhede prayojane
(3.3.589) avakāśe sthitau sthānaṃ krīḍādāvapi devanam
(3.3.590) vyutthānaṃ pratirodhe ca virodhācaraṇe 'pi ca
(3.3.591) utthānaṃ pauruṣe tantre saṃniviṣṭodgame 'pi ca
(3.3.592) māraṇe mṛtasaṃskāre gatau dravye 'rtha dāpane
(3.3.593) nirvartanopakaraṇānuvrajyāsu ca sādhanam
(3.3.594) niryātanaṃ vaira śuddhau dāne nyāsārpaṇe 'pi ca
(3.3.595) vyasanaṃ vipadi bhraṃśe doṣe kāmajakopaje
(3.3.596) pakṣmākṣilomni kiñjalke tantvādyamśe 'pyaṇīyasi
(3.3.597) tithibhede kṣaṇe parva vartma netracchade 'dhvani
(3.3.598) akāryaguhye kaupīnaṃ maithunaṃ saṃgatau rate
(3.3.599) pradhānaṃ paramātmā dhīḥ prajñānaṃ buddhicihnayoḥ
(3.3.600) prasūnaṃ puṣpaphalayor nidhanaṃ kulanāśayoḥ
(3.3.601) krandane rodanāhvāne varṣma dehapramāṇayoḥ
(3.3.602) gṛhadehatviṭprabhāvā dhāmānyatha catuṣpathe
(3.3.603) saṃniveśe ca saṃsthānaṃ lakṣma cihnapradhānayoḥ
(3.3.604) ācchādane saṃvidhānamapavāraṇamityubhe
(3.3.605) ārādhanaṃ sādhane syādavāptau toṣaṇe 'pi ca
(3.3.606) adhiṣṭhānaṃ cakrapuraprabhāvādhyāsaneṣvapi
(3.3.607) ratnaṃ svajātiśreṣṭhe 'pi vane salilakānane
(3.3.608) talinaṃ virale stoke vācyaliṅgaṃ tathottare
(3.3.609) samānāḥ satsamaike syuḥ piśunau khalasūcakau
(3.3.610) hīnanyūnāvūnagarhyau vegiśūrau tarasvinau
(3.3.611) abhipanno 'parāddho 'bhigrastavyāpadgatāvapi
| iti nāntāḥ
(3.3.612) kalāpo bhūṣaṇe barhe tūṇīre saṃhatāvapi
(3.3.613) paricchade parīvāpaḥ paryuptau salilasthitau
(3.3.614) godhuggoṣṭhapatī gopau haraviṣṇū vṛṣākapī
(3.3.615) bāṣpamūṣmāśru kaśipu tvannamācchādanaṃ dvayam
(3.3.616) talpaṃ śayyāṭṭadāreṣu stambe 'pi viṭapo 'striyām
(3.3.617) prāptarūpasvarūpābhirūpā budhamanojñayoḥ
(3.3.618) bhedyaliṅgā amī kūrmī vīṇābhedaśca kacchapī
(3.3.619) kutapo mṛgaromotthapaṭe cāhno.ṣṭameṃ 'śake
| iti pāntāḥ
(3.3.620) śiphā śikhāyāṃ sariti māṃsikāyāṃ ca mātari
(3.3.621) śaphaṃ mūle tarūṇāṃ syādgavādīnāṃ khure 'pi ca
(3.3.622) gulphaḥ syādguṃphane bāhoralaṃkāre ca kīrtitaḥ
(3.3.623) ravarṇe puṃsi rephaḥ syātkutsite vācyaliṅgakaḥ
| iti phāntāḥ
(3.3.624) antarābhavasatve 'śve gandharvo divyagāyane
(3.3.625) kambur nā valaye śaṅkhe dvijihvau sarpasūcakau
(3.3.626) pūrvo 'nyaliṅgaḥ prāgāha pumūbahutve 'pi pūrvajān
(3.3.627) citrapuṅkhe 'pi kādambo nitambo 'dritaṭe kaṭau
(3.3.628) darvī phaṇāpi bimbo 'strī maṇḍale 'pi ca
| iti bāntāḥ
(3.3.629) kumbhau ghaṭebhamūrdhāṃśau ḍimbhau tu śiśubāliśau
(3.3.630) stambhau sthūṇājaḍībhāvau śambhū brahmatrilocanau
(3.3.631) kukṣibhrūṇārbhakā garbhā visrambhaḥ praṇaye 'pi ca
(3.3.632) syādbheryāṃ dundubhiḥ puṃsi syādakṣe dundubhiḥ striyām
(3.3.633) syānmahārajate klībaṃ kusumbhaṃ karake pumān
(3.3.634) kṣatriye 'pi ca nābhir nā surabhir gavi ca striyām
(3.3.635) sabhā saṃsadi sabhye ca triṣvadhyakṣe 'pi vallabhaḥ
| iti bhāntāḥ
(3.3.636) kiraṇa pragrahau raśmī kapibhekau plavaṅgamau
(3.3.637) icchāmanobhavau kāmau śaktyudyogau parākramau
(3.3.638) dharmāḥ puṇyayamanyāyasvabhāvācārasomapāḥ
(3.3.639) upāyapūrva ārambha upadhā cāpyupakramaḥ
(3.3.640) vaṇikpathaḥ puraṃ vedo nigamā nāgaro vaṇik
(3.3.641) naigamau dvau bale rāmo nīlacārusite triṣu
(3.3.642) śabdādipūrvo vṛnde 'pi grāmaḥ krāntau ca vikramaḥ
(3.3.643) stomaḥ stotre 'dhvare vṛnde jihvāstu kutile 'lase
(3.3.644) uṣṇe 'pi gharmaś ceṣṭālaṅkāre bhrāntau ca vibhramaḥ
(3.3.645) gulmā rukstambasenāśca jāmiḥ svasṛkulastriyoḥ
(3.3.646) kṣitikṣāntyoḥ kṣamā yukte kṣamaṃ śakte hite triṣu
(3.3.647) triṣu śyāmau haritkṛṣṇau śyāmā syācchārivā niśā
(3.3.648) lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu
(3.3.649) sūkṣmamadhyātmamapyādye pradhāne prathamastriṣu
(3.3.650) vāmau valgupratīpau dvāvadhamau nyūnakutsitau
(3.3.651) jīrṇaṃ ca paribhuktaṃ ca yātayāmamidaṃ dvayam
| iti gāntāḥ
(3.3.652) turaṅgagaruḍau tārkṣyau nilayāpacayau kṣayau
(3.3.653) śvaśuryau devaraśyālau bhrātṛvyau bhrātṛjadviṣau
(3.3.654) parjanyau rasadabdendrau syādaryaḥ svāmivaiśyayoḥ
(3.3.655) tiṣyaḥ puṣye kaliyuge paryāyo 'vasare krame
(3.3.656) pratyayo 'dhīna śapathajñānaviśvāsahetuṣu
(3.3.657) randhre śabde 'thānuśayo dīrghadveṣānutāpayoḥ
(3.3.658) sthūloccayas tvasākalye nāgānāṃ madhyame gate
(3.3.659) samayāḥ śapathācārakālasiddhāntasaṃvidaḥ
(3.3.660) vyasanānyaśubhaṃ daivaṃ vipadityanayāstrayaḥ
(3.3.661) atyayo 'tikrame kṛcchre doṣe daṇḍe 'pyathāpadi
(3.3.662) yuddhāyatyoḥ saṃparāyaḥ pūjyastu śvaśure 'pi ca
(3.3.663) pascādavasthāyi balaṃ samavāyaśca sannayau
(3.3.664) saṃghāte saṃniveśe ca saṃstyāyaḥ praṇayāstvamī
(3.3.665) visrambhayāñcāpremāṇo virodhe 'pi samucchrayaḥ
(3.3.666) viṣayo yasya yo jñātas tatra śabdādikeṣvapi
(3.3.667) niryāse 'pi kaṣāyo strī sabhāyāṃ ca pratiśrayaḥ
(3.3.668) prāyo bhūmnyantagamane manyur dainye kratau krudhi
(3.3.669) rahasyopasthayor guhyaṃ satyaṃ śapathatathyayoḥ
(3.3.670) vīryaṃ bale prabhāve ca dravyaṃ bhavye guṇāśraye
(3.3.671) dhiṣṇyaṃ sthāne gṛhe bhe 'gnau bhāgyaṃ karma śubhāśubham
(3.3.672) kaśeru hemnor gāṅgeyaṃ viśalyā dantikāpi ca
(3.3.673) vṛṣākapāyī śrīgauryorabhijñā nāmaśobhayoḥ
(3.3.674) ārambho niṣkṛtiḥ śikṣā pūjanaṃ saṃpradhāraṇam
(3.3.675) upāyaḥ karma ceṣṭā ca cikitsā ca nava kriyāḥ
(3.3.676) chāyā sūryapriyā kāntiḥ pratibimbamanātapaḥ
(3.3.677) kakṣyā prakoṣṭhe harmyādeḥ kāñcyāṃ madhyebhabandhane
(3.3.678) kṛtyā kriyādevatayos triṣu bhedye dhanādibhiḥ
(3.3.679) janyaḥ syājjanavāde 'pi jaghanyo 'ntye 'dhame 'pi ca
(3.3.680) garhyādhīnau ca vaktavyau kalyau sajjanirāmayau
(3.3.681) ātmavānanapeto 'rthādarthyau puṇyaṃ tu cārvapi
(3.3.682) rūpyaṃ praśastarūpe 'pi vadānyo valguvāgapi
(3.3.683) nyāyye 'pi madhyaṃ saumyaṃ tu sundare somadaivate
| iti yāntāḥ
(3.3.684) nivahāvasarau vārau saṃstarau prastarādhvarau
(3.3.685) gurū goṣpatipitrādyau dvāparau yugasaṃśayau
(3.3.686) prakārau bhedasādṛśye ākārāviṅgitākṛtī
(3.3.687) kiṃśārū dhānyaśūkeṣu marū dhanvadharādharau
(3.3.688) adrayo drumaśailārkāḥ strīstanābdau payodharau
(3.3.689) dhvāntāridānavā vṛtrā balihastāṃśavaḥ karāḥ
(3.3.690) pradarā bhaṅganārīrukbāṇā asrāḥ kacā api
(3.3.691) ajātaśṛṅgo gauḥ kāle 'pyaśmaśrurnā ca tūbarau
(3.3.692) svarṇe 'pi rāḥ parikaraḥ paryaṅkaparivārayoḥ
(3.3.693) muktāśuddhau ca tāraḥ syācchāro vāyau sa tu triṣu
(3.3.694) karbure 'tha pratijñājisaṃvidāpatsu saṃgaraḥ
(3.3.695) vedabhede guptavāde mantro mitro ravāvapi
(3.3.696) makheṣu yūpakhaṇḍe 'pi svarurguhye 'pyavaskaraḥ
(3.3.697) āḍambaras tūryarave gajendrāṇāṃ ca garjite
(3.3.698) abhihāro 'bhiyoge ca caurye saṃnahane 'pi ca
(3.3.699) syājjaṅgame parīvāraḥ khaḍgakośe paricchade
(3.3.700) viṣṭaro viṭapī darbhamuṣṭiḥ pīṭhādyamāsanam
(3.3.701) dvāri dvāḥ sthe pratīhāraḥ pratīhāryapyanantare
(3.3.702) vipule nakule viṣṇau babhrurnā piṅgale triṣu
(3.3.703) sāro bale sthirāṃśe ca nyāyye klībaṃ vare triṣu
(3.3.704) durodaro dyūtakāre paṇe dyūte durodaram
(3.3.705) mahāraṇye durgapathe kāntāraṃ punnapuṃsakam
(3.3.706) matsaro 'nyaśubhadveṣe tadvatkṛpaṇayostriṣu
(3.3.707) devādvṛte varaḥ śreṣṭhe triṣu klībaṃ manākpriye
(3.3.708) vaṃśāṅkure karīro 'strī tarubhede ghaṭe ca nā
(3.3.709) nā camūjaghane hastasūtre pratisaro 'striyām
(3.3.710) yamānilendracandrārkaviṣṇusiṃhāṃśuvājiṣu
(3.3.711) śukāhikapibhekeṣu harirnā kapile triṣu
(3.3.712) śarkarā karparāṃśe 'pi yātrā syādyāpane gatau
(3.3.713) irā bhūvāksurāpsusyāt tandrī nidrāpramīlayoḥ
(3.3.714) dhātrī syādupamātāpi kṣitirapyāmalakyapi
(3.3.715) kṣudrā vyaṅgā naṭī veśyā saraghā kaṇṭakārikā
(3.3.716) triṣu krūre 'dhame 'lpe 'pi kṣudraṃ mātrā paricchade
(3.3.717) alpe ca parimāṇe sā mātraṃ kārtsnye 'vadhāraṇe
(3.3.718) ālekhyāścaryayościtraṃ kalatraṃ śroṇibhāryayoḥ
(3.3.719) yogyabhājanayoḥ pātraṃ patraṃ vāhanapakṣayoḥ
(3.3.720) nideśagranthayoḥ śāstraṃ śastramāyudhalohayoḥ
(3.3.721) syājjaṭāṃśukayornetraṃ kṣetraṃ patnīśarīrayoḥ
(3.3.722) mukhāgre kroḍahalayoḥ potraṃ gotraṃ tu nāmni ca
(3.3.723) satramācchādane yajñe sadādāne vane 'pi ca
(3.3.724) ajiraṃ viṣaye kāye 'pyaṃbaraṃ vyomni vāsasi
(3.3.725) cakraṃ rāṣṭre 'pyakṣaraṃ tu mokṣe 'pi kṣīramapsu ca
(3.3.726) svarṇe 'pi bhūricandrau dvau dvāramātre 'pi gopuram
(3.3.727) guhādambhau gahvare dve raho 'ntikamupahvare
(3.3.728) puro 'dhikamuparyagrāṇyagāre nagare puram
(3.3.729) mandiraṃ cātha rāṣṭro 'strī viṣaye syādupadrave
(3.3.730) daro 'striyāṃ bhaye śvabhre vajro 'strī hīrake pavau
(3.3.731) tantraṃ pradhāne siddhānte sūtravāye paricchade
(3.3.732) auśīraścāmare daṇḍe 'pyauśīraṃ śayanāsane
(3.3.733) puṣkaraṃ karihastāgre vādyabhāṇḍamukhe jale
(3.3.734) vyomni khaḍgaphale padme tīrthauṣadhiviśeṣayoḥ
(3.3.735) antaramavakāśāvadhiparidhānāntardhibhedatādarthye
(3.3.736) chidrātmīyavinābahiravasaramadhye 'ntarātmani ca
(3.3.737) muste 'pi piṭharaṃ rājakaśeruṇyapi nāgaram
(3.3.738) śārvaraṃ tvandhatamase ghātuke bhedyaliṅgakam
(3.3.739) gauro 'ruṇe site pīte vraṇakāryapyaruṣkaraḥ
(3.3.740) jaṭharaḥ kaṭhine 'pi syādadhastādapi cādharaḥ
(3.3.741) anākule 'pi caikāgro vyagro vyāsakta ākule
(3.3.742) uparudīcyaśreṣṭheṣvapyuttaraḥ syādanuttaraḥ
(3.3.743) eṣāṃ viparyaye śreṣṭhe dūrānātmottamāḥ parāḥ
(3.3.744) svādupriyau ca madhurau krūrau kaṭhinanirdayau
(3.3.745) udārau dātṛmahatoritarastvanyanīcayoḥ
(3.3.746) mandasvacchandayoḥ svairaḥ śubhramuddīptaśuklayoḥ
(3.3.747) āsāro vegavadvarṣe sainyaprasaraṇaṃ tathā
(3.3.748) dhārāmbupāte cotkarṣe 'strau kaṭāhe tu karparaḥ
(3.3.749) bandhuraṃ sundare namre girirgendukaśailayoḥ
(3.3.750) caruḥ sthālyāṃ haviḥ paktāvadhīraḥ kātare cale
| iti rāntāḥ
(3.3.751) cūḍā kirīṭam keśāśca saṃyatā maulayastrayaḥ
(3.3.752) drumaprabhedamātaṅgakāṇḍapuṣpāṇi pīlavaḥ
(3.3.753) kṛtāntānehasoḥ kālaścaturthe 'pi yuge kaliḥ
(3.3.754) syātkuraṅge 'pi kamalaḥ prāvāre 'pi ca kambalaḥ
(3.3.755) karopahārayoḥ puṃsi baliḥ prāṇyaṅgaje striyām
(3.3.756) sthaulyasāmarthyasainyeṣu balaṃ nā kākasīriṇoḥ
(3.3.757) vātūlaḥ puṃsi vātyāyāmapi vātāsahe triṣu
(3.3.758) bhedyaliṅgaḥ śaṭhe vyālaḥ puṃsi śvāpadasarpayoḥ
(3.3.759) malo 'strī pāpaviṭkiṭṭānyastrī śūlaṃ rugāyudham
(3.3.760) śaṅkāvapi dvayoḥ kīlaḥ pāliḥ stryaśryaṅkapaṅktiṣu
(3.3.761) kalā śilpe kālabhede cālī sakhyāvalī api
(3.3.762) abdhyambuvikṛtau velā kālamaryādayorapi
(3.3.763) bahulāḥ kṛttikā gāvo bahulo 'gnau śitau triṣu
(3.3.764) līlā vilāsakriyayorupalā śarkarāpi ca
(3.3.765) śoṇite 'mbhasi kīlālaṃ mūlamādye śiphābhayoḥ
(3.3.766) jālaṃ samūha ānāyagavākṣakṣārakeṣvapi
(3.3.767) śīlaṃ svabhāve sadvṛtte sasye hetukṛte phalam
(3.3.768) chadirnetrarujoḥ klībaṃ samūhe paṭalaṃ na nā
(3.3.769) adhassvarūpayorastrī talaṃ syāccāmiṣe palam
(3.3.770) aurvānale 'pi pātālaṃ cailaṃ vastre 'dhame triṣu
(3.3.771) kukūlaṃ śaṅkubhiḥ kīrṇe śvabhre nā tu tuṣānale
(3.3.772) nirṇīte kevalamiti triliṅgaṃ tvekakṛtsnayoḥ
(3.3.773) paryāptikṣemapuṇyeṣu kuśalaṃ śikṣite triṣu
(3.3.774) pravālamaṅkure 'pyastrī triṣu sthūlaṃ jaḍe 'pi ca
(3.3.775) karālo danture tuṅge cārau dakṣe ca peśalaḥ
(3.3.776) mūrkhe 'rbhake 'pi bālaḥ syāllolaścalasatṛṣṇayoḥ
(3.3.777) kulaṃ gṛhe 'pi tālāṅke kubere caikakuṇḍalaḥ
(3.3.778) strībhāvāvajñayorhelā heliḥ sūrye raṇe hiliḥ
(3.3.779) hālaḥ syānnṛpatau madye śakalacchadayordalam
(3.3.780) tūliścitropakaraṇaśalākātūlaśayyayoḥ
(3.3.781) tumulaṃ vyākule śabde śaṣkulī karṇapālyapi
| iti lāntāḥ
(3.3.782) davadāvau vanāraṇyavahnī janmaharau bhavau
(3.3.783) mantrī sahāyaḥ sacivau patiśākhinarā dhavāḥ
(3.3.784) avayaḥ śailameṣārkā ājñāhvānādhvarā havāḥ
(3.3.785) bhāvaḥ sattāsvabhāvābhiprāyaceṣṭātmajanmasu
(3.3.786) syādutpāde phale puṣpe prasavo garbhamocane
(3.3.787) aviśvāse 'pahnave 'pi nikṛtāvapi nihnavaḥ
(3.3.788) utsekāmarṣayoricchāprasare maha utsavaḥ
(3.3.789) anubhāvaḥ prabhāve ca satāṃ ca matiniścaye
(3.3.790) syājjanmahetuḥ prabhavaḥ sthānaṃ cādyopalabdhaye
(3.3.791) śūdrāyāṃ vipratanaye śastre pāraśavo mataḥ
(3.3.792) dhruvo bhabhede klībe tu niścite śāśvate triṣu
(3.3.793) svo jñātāvātmani svaṃ triṣvātmīye svo 'striyāṃ dhane
(3.3.794) strīkaṭīvastrabandhe 'pi nīvī paripaṇe 'pi ca
(3.3.795) śivā gaurīpheravayordvandvaṃ kalahayugmayoḥ
(3.3.796) dravyāsu vyavasāye 'pi sattvamastrī tu jantuṣu
(3.3.797) klībaṃ napuṃsakaṃ ṣaṇḍe vācyaliṅgamavikrame
| iti vāntāḥ
(3.3.798) dvau viśau vaiśyamanujau dvau cārābhimarau spaśau
(3.3.799) dvau rāśī puñjameṣādyau dvau vaṃśau kulamaskarau
(3.3.800) rahaḥ prakāśau vīkāśau nirveśo bhṛtibhogayoḥ
(3.3.801) kṛtānte puṃsi kīnāśaḥ kṣudrakarṣakayostriṣu
(3.3.802) pade lakṣye nimitte 'padeśaḥ syātkuśamapsu ca
(3.3.803) daśāvasthānekavidhāpyāśā tṛṣṇāpi cāyatā
(3.3.804) vaśā strī kariṇī ca syāt dṛgjñāne jñātari triṣu
(3.3.805) syātkarkaśaḥ sāhasikaḥ kaṭhorāmasṛṇāvapi
(3.3.806) prakāśo 'tiprasiddhe 'pi śiśāvajñe ca bāliśaḥ
(3.3.807) nāśaḥ kṣaye tirodhāne jīviteśaḥ priye yame
(3.3.808) nṛśaṃsakhaḍgau nistriṃśāvaṃśuḥ sūrye 'ṃśavaḥ karāḥ
(3.3.809) āśvākhyā śāliśīghrārthe pāśo bandhanaśastrayoḥ
| iti śāntāḥ
(3.3.810) suramatsyāvanimiṣau puruṣāvātmamānavau
(3.3.811) kākamatsyātkhagau dhvāṅkṣau kakṣau ca tṛṇavīrudhau
(3.3.812) abhīpuḥ pragrahe raśmau praiṣaḥ preṣaṇamardane
(3.3.813) pakṣaḥ sahāye 'pyuṣṇīṣaḥ śiroveṣṭakirīṭayoḥ
(3.3.814) śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ
(3.3.815) koṣo 'strī kuḍmale khaḍgapidhāne 'rthaughadivyayoḥ
(3.3.816) dyūte 'kṣe śāriphalake 'pyākarṣo 'thākṣamindriye
(3.3.817) nā dyūtāṅge karṣacakre vyavahāre kalidrume
(3.3.818) karṣūrvārttā karīṣāgniḥ karṣaḥ kulyābhidhāyinī
(3.3.819) pumbhāve tatkriyāyāṃ ca pauruṣaṃ viṣamapsu ca
(3.3.820) upādāne 'pyāmiṣaṃ syādaparādhe 'pi kilbiṣam
(3.3.821) syādvṛṣṭau lokadhātvaṃśe vatsare varṣamastriyām
(3.3.822) prekṣā nṛttekṣaṇaṃ prajñā bhikṣā sevārthanā bhṛtiḥ
(3.3.823) tviṭ śobhāpi triṣu pare nyakṣaṃ kārtsnyanikṛṣṭayoḥ
(3.3.824) pratyakṣe 'dhikṛte 'dhyakṣo rūkṣastvapremṇyacikkaṇe
(3.3.825) vyājasaṃkhyāśaravyeṣu lakṣaṃ ghoṣau ravavrajau
(3.3.826) kapiśīrṣaṃ bhittiśṛṅge 'nutarṣaś caṣakaḥ surā
(3.3.827) doṣo vātādike doṣā rātrau dakṣo 'pi kukkuṭe
(3.3.828) śuṇḍāgrabhāge gaṇḍūṣo dvayośca mukhapūraṇe
| iti ṣāntāḥ
(3.3.829) raviśvetacchadau haṃsau sūryavahnī vibhāvasū
(3.3.830) vatsau tarṇakavarṣau dvau sāraṅgāśca divaukasaḥ
(3.3.831) śṛṅgārādau viṣe vīrye guṇe rāge drave rasaḥ
(3.3.832) puṃsyuttaṃsāvataṃsau dvau karṇapūre 'pi śekhare
(3.3.833) devabhede 'nale raśmau vasū ratne dhane vasu
(3.3.834) viṣṇau ca vedhāḥ strī tvāśīrhitāśaṃsāhidaṃṣṭrayoḥ
(3.3.835) lālase prārthanautsukye hiṃsā cauryādikarma ca
(3.3.836) prasūraśvāpi bhūdyāvau rodasyau rodasī ca te
(3.3.837) jvālābhāsau na puṃsyarcirjyotirbhadyotadṛṣṭiṣu
(3.3.838) pāpāparādhayorāgaḥ khagabālyādinorvayaḥ
(3.3.839) tejaḥ purīṣayorvarco mahaścotsavatejasoḥ
(3.3.840) rajo guṇe ca strīpuṣpe rāhau dhvānte guṇe tamaḥ
(3.3.841) chandaḥ padye 'bhilāṣe ca tapaḥ kṛcchrādikarma ca
(3.3.842) saho balaṃ sahā mārgo nabhaḥ khaṃ śrāvaṇo nabhāḥ
(3.3.843) okaḥ sadmāśrayaścaukāḥ paya: kṣīraṃ payo 'ṃbu ca
(3.3.844) ojo dīptau bale srota indriye nimnagāraye
(3.3.845) tejaḥ prabhāve dīptau ca bale śukre 'pyatastriṣu
(3.3.846) vidvān vidaṃśca bībhatso hiṃsro 'pyatiśayetvamī
(3.3.847) vṛddhapraśaṃsayorjyāyān kanīyāṃstu yuvālpayoḥ
(3.3.848) varīyāṃstūruvarayoḥ sādhīyān sādhubāḍhayoḥ
| iti sāntāḥ
(3.3.849) dale 'pi barhaṃ nirbandhoparāgārkādayo grahāḥ
(3.3.850) dvāryāpīḍe kvātharase niryūho nāgadantake
(3.3.851) tulāsūtre 'śvādiraśmau pragrāhaḥ pragraho 'pi ca
(3.3.852) patnīparijanādānamūlaśāpāḥ parigrahāḥ
(3.3.853) dāreṣu ca gṛhāḥ śroṇyāmapyāroho varastriyāḥ
(3.3.854) vyūho vṛnde 'pyahirvṛtre 'pyagnīndvarkāstamopahāḥ
(3.3.855) paricchade nṛpārhe 'rthe paribarho 'vyayāḥ pare
| iti hāntāḥ
(3.3.856) āṅīṣadarthe 'bhivyāptau sīmārthe dhātuyogaje
(3.3.857) āpragṛhyassmṛtau vākye 'pyāstu syātkopapīḍayoḥ
(3.3.858) pāpakutseṣadarthe ku dhiṅ nirbhartsananindayoḥ
(3.3.859) cānvācayasamāhāretaretarasamuccaye
(3.3.860) svastyāśīḥ kṣemapuṇyādau prakarṣe laṅghane 'pyati
(3.3.861) svitpraśne ca vitarke ca tu syādbhede 'vadhāraṇe
(3.3.862) sakṛt sahaikavāre cāpyārāddūrasamīpayoḥ
(3.3.863) pratīcyāṃ carame paścādutāpyarthavikalpayoḥ
(3.3.864) punassahārthayoḥ śaśvat sākṣātpratyakṣatulyayoḥ
(3.3.865) khedānukampāsaṃtoṣavismayāmantraṇe bata
(3.3.866) hanta harṣenukampāyāṃ vākyārambhaviṣādayoḥ
(3.3.867) prati pratinidhau vīpsālakṣaṇādau prayogataḥ
(3.3.868) iti hetuprakaraṇaprakarṣādisamāptiṣu
(3.3.869) prācyāṃ purastātprathame purārthe 'grata ityapi
(3.3.870) yāvattāvacca sākalye 'vadhau māne 'vadhāraṇe
(3.3.871) maṅgalānantarārambhapraśnakārtsnyeṣvatho atha
(3.3.872) vṛthā nirarthakāvidhyor nānānekobhayārthayoḥ
(3.3.873) nu pṛcchāyāṃ vikalpe ca paścātsādṛśyayoranu
(3.3.874) praśnāvadhāraṇānujñānunayāmantraṇe nanu
(3.3.875) garhāsamuccayapraśnaśaṅkāsaṃbhāvanāsvapi
(3.3.876) upamāyāṃ vikalpe vā sāmi tvardhe jugupsite
(3.3.877) amā saha samīpe ca kaṃ vāriṇi ca mūrdhani
(3.3.878) ivetthamarthayorevaṃ nūnaṃ tarke 'rthaniścaye
(3.3.879) tūṣṇīmarthe sukhe joṣaṃ kiṃ pṛcchāyāṃ jugupsane
(3.3.880) nāma prākāśyasaṃbhāvyakrodhopagamakutsane
(3.3.881) alaṃ bhūṣaṇaparyāptiśaktivāraṇavācakam
(3.3.882) huṃ vitarke paripraśne samayāntikamadhyayoḥ
(3.3.883) punaraprathame bhede nir niścayaniṣedhayoḥ
(3.3.884) syātprabandhe cirātīte nikaṭāgāmike purā
(3.3.885) ūraryūrī corarī ca vistāre 'ṅgīkṛtau trayam
(3.3.886) svarge pare ca loke svar vārtāsaṃbhāvyayoḥ kila
(3.3.887) niṣedhavākyālaṅkārajijñāsānunaye khalu
(3.3.888) samīpobhayataśśīghrasākalyābhimukhe 'bhitaḥ
(3.3.889) nāmaprākāśyayoḥ pradur mitho 'nyonyaṃ rahasyapi
(3.3.890) tiro 'ntardhau tiryagarthe hā viṣādaśugartiṣu
(3.3.891) ahahetyadbhute khede hi hetāvavadhāraṇe
| iti nānārthavargaḥ 3, atra mūlaślokāḥ 256||
kṣe.ślo. 24 ||


avyayavargaḥ|

(3.4.892) cirāya cirarātrāya cirasyādyāścirārthakāḥ
(3.4.893) muhuḥ punaḥ punaḥ śaśvadabhīkṣṇamasakṛt samāḥ
(3.4.894) srāg jhaṭityañjasāhnāya drāṅ maṅkṣu sapadi drute
(3.4.895) balavatsuṣṭhu kimuta svatyatīva ca nirbhare
(3.4.896) pṛthag vināntareṇarte hiruṅ nānā ca varjane
(3.4.897) yat tad yatas tato hetāvasākalye tu cic cana
(3.4.898) kadācijjātu sārdhaṃ tu sākaṃ satrā samaṃ saha
(3.4.899) ānukūlyārthakaṃ prādhvaṃ vyarthake tu vṛthā mudhā
(3.4.900) āho utāho kimuta vikalpe kiṃ kimūta ca
(3.4.901) tu hi ca sma ha vai pādapūraṇe pūjane svati
(3.4.902) divāhnītyatha doṣā ca naktaṃ ca rajanāviti
(3.4.903) tiryagarthe sāci tiro 'pyatha saṃbodhanārthakāḥ
(3.4.904) syuḥ pyāṭ pāḍaṅga he hai bhoḥ samayā nikaṣā hiruk
(3.4.905) atarkite tu sahasā syāt puraḥ purato 'grataḥ
(3.4.906) svāhā devahavirdāne śrauṣaṭ vauṣaṭ vaṣaṭ svadhā
(3.4.907) kiñcidīṣan manāgalpe pretyāmutra bhavāntare
(3.4.908) va vā yathā tathevaivaṃ sāmye 'ho hīti vismaye
(3.4.909) maune tu tūṣṇīṃ tūṣṇīkāṃ sadyaḥ sapadi tatkṣaṇe
(3.4.910) diṣṭyā samupajoṣaṃ cetyānande 'thāntare 'ntarā
(3.4.911) antareṇa ca madhye syuḥ prasahya tu haṭhārthakam
(3.4.912) yukte dve sāṃprataṃ sthāne 'bhīkṣṇaṃ śaśvadanārate
(3.4.913) abhāve nahya no nāpi mā sma mālaṃ ca vāraṇe
(3.4.914) pakṣāntare cedyadi ca tattve tvaddhāñjasā dvayam
(3.4.915) prākāśye prādurāviḥ syādomevaṃ paramaṃ mate
(3.4.916) samantatastu paritaḥ sarvato viṣvagityapi
(3.4.917) akāmānumatau kāmamasūyopagamestu ca
(3.4.918) nanu ca syādvirodhoktau kaścit kāmapravedane
(3.4.919) niṣṣamaṃ duṣṣamaṃ garhye yathāsvaṃ tu yathāyatham
(3.4.920) mṛṣā mithyā ca vitathe yathārthaṃ tu yathātatham
(3.4.921) syurevaṃ tu punarvai vetyavadhāraṇavācakāḥ
(3.4.922) prāgatītārthakaṃ nūnamavaśyaṃ niścaye dvayam
(3.4.923) saṃvad varṣe 'vare tvarvāgāmevaṃ svayamātmanā
(3.4.924) alpe nīcairmahatyuccaiḥ prāyo bhūmnyadrute śanaiḥ
(3.4.925) sanā nitye bahirbāhye smātīte 'stamadarśane
(3.4.926) asti satve ruṣoktāvu ūṃ praśne 'nunaye tvayi
(3.4.927) huṃ tarke syāduṣā rātreravasānenamo natau
(3.4.928) punararthe 'ṅga nindāyāṃ duṣṭhu suṣṭhu praśaṃsane
(3.4.929) sāyaṃ sāye prage prātaḥ prabhāte nikaṣāntike
(3.4.930) amānuguṇye smaraṇe huṃ phaḍ vighnanirākṛtau
(3.4.931) aṅgīkṛtau syādarthe hūṃ hīnasaṃbodhate tvare
(3.4.932) parut parārthaiṣamo 'bde pūrve pūrvatare yati
(3.4.933) adya 'trāhnyatha pūrve 'hnītyādau pūrvottarāparāt
(3.4.934) tathādharānyānyataretarātpūrvedyurādayaḥ
(3.4.935) ubhayadyuścobhayedyuḥ paretvahni paredyavi
(3.4.936) hyo gate 'nāgate 'hni śvaḥ paraśvastu pare 'hani
(3.4.937) tadā tadānīṃ yugapadekadā sarvadā sadā
(3.4.938) etarhi saṃpratī 'dānīmadhunā sāmprataṃ tathā
(3.4.939) digdeśakāle pūrvādau prāgudakpratyagādayaḥ
% ityavyayavargaḥ 4, atra mūlaślokāḥ 23

liṅgādisaṃgrahavargaḥ|

| atha liṅgādisaṃgrahavargaḥ 5
(3.5.940) saliṅgaśāstraiḥ sannādi kṛt taddhita samāsajaiḥ
(3.5.941) anuktaiḥ saṃgrahe liṅgaṃ saṃkīrṇavadihonnayet
(3.5.942) liṅgaśeṣavidhir vyāpī viśeṣair yadyabādhitaḥ
(3.5.943) striyāmīdūdvirāmaikāc sayoniprāṇināma ca
(3.5.944) nāma vidyunniśāvallīvīṇādigbhūnadīhriyām
(3.5.945) adantair dvigurekārtho na sa pātrayugādibhiḥ
(3.5.946) talvṛnde yenikaṭyatrā vairamaithunikādivun
(3.5.947) strībhāvādāvani ktiṇ ṇvul ṇac ṇvuc kyab yujiñṅ ni śāḥ
(3.5.948) uṇādiṣu nirūrīśca ṅyāṣūḍantaṃ calaṃ sthiram
(3.5.949) tatkrīḍāyāṃ praharaṇaṃ cen mauṣṭā pāllavā ṇa dik
(3.5.950) ghaño ñaḥ sā kriyāsyāṃ ced dāṇḍapātā hi phālgunī
(3.5.951) śyainampātā ca mṛgayā tailampātā svadheti dik
(3.5.952) strī syātkācin mṛṇālyādir vivakṣāpacaye yadi
(3.5.953) laṅkā śephālikā ṭīkā dhātakīpañcikāḍhakī
(3.5.954) sidhrakā sārikā hikkā prācikolkā pipīlikā
(3.5.955) tindukī kaṇikā bhaṅgiḥ suraṅgāsūcimāḍhayaḥ
(3.5.956) picchā vitaṇḍā kākiṇyaścūrṇiḥ śāṇī druṇī darat
(3.5.957) sātiḥ kanthā tathāsandī nābhī rājasabhāpi ca
(3.5.958) jhallarī carcarī pārī horā laṭvā ca sidhmalā
(3.5.959) lākṣā likṣā ca gaṇḍūṣā gṛdhrasī camasī masī
| iti strīliṅga saṃgrahaḥ
(3.5.960) puṃstve sabhedānucarāḥ saparyāyāḥ surāsurāḥ
(3.5.961) svargayāgādrimeghābdhi dru kālāsiśarārayaḥ
(3.5.962) karagaṇḍoṣṭhadordantakanṭhakeśanakhastanāḥ
(3.5.963) ahnāhāntāḥ kṣveḍabhedā rātrāntāḥ prāgasaṃkhyakāḥ
(3.5.964) śrīveṣṭādyāśca niryāsā asannantā abādhitāḥ
(3.5.965) kaśerujatuvastūni hitvā turuvirāmakāḥ
(3.5.966) kaṣaṇabhamaropāntā yadyadantā amī atha
(3.5.967) pathanayasaṭopāntā gotrākhyāścaraṇāhvayāḥ
(3.5.968) nāmnyakartari bhāve ca ghañ jab naṅ ṇa ghāthucaḥ
(3.5.969) lyuḥ kartarīmanic bhāve ko ghoḥ kiḥ prāditonyataḥ
(3.5.970) dvandve 'śvavaḍavāvaśvavaḍavā na samāhṛte
(3.5.971) kāntaḥ sūryenduparyāyapūrvo 'yaḥ pūrvako.pi ca
(3.5.972) vaṭakaścānuvākaśca rallakaśca kuḍaṅgakaḥ
(3.5.973) puṅkho nyūṅkhaḥ samudraśca viṭapaṭṭadhaṭāḥ khaṭāḥ
(3.5.974) koṭṭāraghaṭṭahaṭṭāśca piṇḍagoṇḍapicaṇḍavat
(3.5.975) gaḍuḥ karaṇḍo laguḍo karaṇḍaśca kiṇo ghuṇaḥ
(3.5.976) dṛtisīmantaharito romanthodgīthabudbudāḥ
(3.5.977) kāsamardo 'rbudaḥ kundaḥ phenastūpau sayūpakau
(3.5.978) ātapaḥ kṣatriye nābhiḥ kuṇapakṣurakedarāḥ
(3.5.979) pūrakṣurapracukrāśca golahiṅgulapudgalāḥ
(3.5.980) vetālabhallamallāśca purāḍāśo 'pi paṭṭiśaḥ
(3.5.981) kulmāṣo rabhasaścaiva sakaṭāhaḥ patadrahaḥ
| iti puṃliṅgaśeṣasaṃgrahaḥ
(3.5.982) dvihīne 'nyacca khāraṇyaparṇaśvabhrahimodakam
(3.5.983) śītoṣṇamāṃsarudhiramukhākṣidraviṇaṃ balam
(3.5.984) phalahemaśulbalohasukhaduhkhaśubhāśubham
(3.5.985) jalapuṣpāṇi lavaṇaṃ vyañjanānyanulepanam
(3.5.986) koṭyāḥ śatādisaṃkhyānyā vā lakṣā niyutaṃ ca tat
(3.5.987) dvayaṣkamasisusannantaṃ yadanāntamakartari
(3.5.988) trāntaṃ salopadhaṃ śiṣṭaṃ rātraṃ prāksaṃkhyayānvitam
(3.5.989) pātrādyadantairekārtho dvigurlakṣyānusārataḥ
(3.5.990) dvandvaiktvāvyayībhāvau pathaḥ saṃkhyāvyayātparaḥ
(3.5.991) śaḍyāśchāyā bahūnāṃ cedvicchāyaṃ saṃhatau sabhā
(3.5.992) śālārthāpi parā rājāmanuṣyārthādarājakāt
(3.5.993) dāsīsabhaṃ nṛpasabhaṃ rakṣassabhamimā diśaḥ
(3.5.994) upajñopakramāntaśca tadāditvaprakāśane
(3.5.995) kopajñakopakramādi kanthośīnaranāmasu
(3.5.996) bhāve na ṇakacidbhyo 'nye samūhe bhāvakarmaṇoḥ
(3.5.997) adantapratyayāḥ puṇyasudinābhyāṃ tvahaḥ paraḥ
(3.5.998) kriyāvyayānāṃ bhedakānyekatve 'pyukthatoṭake
(3.5.999) cocaṃ picchaṃ gṛhasthūṇaṃ tirīṭaṃ marma yojanam
(3.5.1000) rājasūyaṃ vājapeyaṃ gadyapadye kṛtau kaveḥ
(3.5.1001) māṇikyabhāṣyasindūracīracīvarapiñjaram
(3.5.1002) lokāyataṃ haritālaṃ vidalasthālabāhlikam
| iti napuṃsakaśeṣasaṃgrahaḥ
(3.5.1003) punnapuṃsakayoḥ śeṣo 'rdharcapiṇyākakaṇṭakāḥ
(3.5.1004) modakastaṇḍakaṣṭaṅkaḥ śāṭakaḥ karpaṭo 'rbudaḥ
(3.5.1005) pātakodyogacarakatamālāmalakā naḍaḥ
(3.5.1006) kuṣṭhaṃ muṇḍaṃ śīdhu bustaṃ kṣveḍitaṃ kṣemakuṭṭimam
(3.5.1007) saṃgamaṃ śatamānārmaśambalāvyayatāṇḍavam
(3.5.1008) kaviyaṃ kandakārpāsaṃ pārāvāraṃ yugandharam
(3.5.1009) yūpaṃ pragrīvapātrīve yūṣaṃ camasacikkasau
(3.5.1010) ardharcādau ghṛtādīnāṃ puṃstvādyaṃ vaidikaṃ dhruvam
(3.5.1011) tan noktamiha loke 'pi tac cedastyastu śeṣavat
| iti punnapuṃsakaśeṣasaṃgrahaḥ
(3.5.1012) strīpuṃsayorapatyāntā dvicatuṣṣaṭpadoragāḥ
(3.5.1013) jātibhedāḥ pumākhyāśca strīyogaiḥ saha mallakaḥ
(3.5.1014) ūrmirvarāṭakaḥ svātirvarṇako jhāṭalirmanuḥ
(3.5.1015) mūṣā sṛpāṭī karkandhūryaṣṭiḥ śāṭī kaṭī kuṭī
| iti strīpuṃsaśeṣasaṃgrahaḥ
(3.5.1016) strīnapuṃsakayorbhāvakriyayoḥ vyañ kvacicca vuñ
(3.5.1017) aucityamaucitī maitrī maitryaṃ vuñ prāgudāhṛtaḥ
(3.5.1018) ṣaṣṭhyantaprākpadāḥ senāchāyāśālāsurāniśāḥ
(3.5.1019) syādvā nṛsenaṃ śvaniśaṃ gośālamitare ca dik
(3.5.1020) ābannantottarapado dviguścāpuṃsi naśca lup
(3.5.1021) trikhaṭvaṃ ca trikhaṭvī ca tritakṣaṃ ca tritakṣyapi
| iti strīnapuṃsakaśeṣasaṃgrahaḥ
(3.5.1022) triṣu pātrī puṭī vāṭī peṭī kuvaladāḍimau
(3.5.1023) iti triliṅgaśeṣasaṃgrahaḥ
(3.5.1024) paraṃ liṅgaṃ svapradhāne dvandve tatpuruṣe 'pi tat
(3.5.1025) arthāntāḥ prādyalamprāptāpannapūrvāḥ paropagāḥ
(3.5.1026) taddhitārtho dviguḥ saṃkhyāsarvanāmatadantakāḥ
(3.5.1027) bahurvrīhiradiṅnāmnāmunneyaṃ tadudāhṛtam
(3.5.1028) guṇadravyakriyāyogopādhayaḥ paragāminaḥ
(3.5.1029) kṛtahkartaryasaṃjñāyāṃ kṛtyāḥ kartari karmaṇi
(3.5.1030) aṇādyantāstena raktādyarthe nānārthabhedakāḥ
(3.5.1031) ṣaṭsaṃjñakāstriṣu samā yuṣmadasmattiṅvyayam
(3.5.1032) paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ
iti liṅgādisaṃgrahavargaḥ: 5, atra mūlaślokāḥ 46
ityamarasiṃhakṛtau nāmaliṅgānuśāsane
sāmānyakāṇḍastṛtīyaḥ sāṅga eva samarthitaḥ
iti tṛtīyaḥ sāmānyakāṇḍaḥ samāptaḥ
ityamarasiṃhakṛtaṃ nāmaliṅgānuśāsanam
kāṇḍatrayātmakaṃ sāṅgopāṅgaṃ saṃpūrṇatāmagāt |
atra mūlaślokāḥ: 480, kṣe. ślokāḥ:25 sarve ca militvā:513
amarakośasthaślokānāṃ koṣṭakam
pra. kāṇḍe mū. ślo. 281\, kṣe. ślo. 18\, sarve ca militvā 299
dvi. kāṇḍe mū. ślo. 735\, kṣe. ślo. 14\, sarve ca militvā 750
tri. kāṇḍe mū. ślo. 480\, kṣe. ślo. 25\, sarve ca militvā 513
evaṃ sarveṣāṃ kāṇḍānāṃ yogaḥ mū. ślo. 1497\, kṣe.ślo. 58\, sarve ca
militvā 1563