Amarasimha: Namalinganusasana [Amarakosa], Kanda 3 Input by Avinash Sathaye and Pramod SV Ganesan (April 20, 1997) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अमरकोश एवं नामलिङ्गानुशासनं काण्ड 3 तृतीयं सामान्यकाण्डम् । अथ विशेष्यनिघ्नवर्गः । (3.0.1) विशेष्य निघ्नैः संकीर्णैर् नानार्थैरव्ययैरपि (3.0.2) लिङ्गादि संग्रहैर् वर्गाः सामान्ये वर्गसंश्रयाः paribhëà । (3.0.3) स्त्रीदाराद्यैर् यद् विशेष्यं यादृशैः प्रस्तुतं पदैः (3.0.4) गुणद्रव्यक्रियाशब्दास् तथा स्युस् तस्य भेदकाः (3.1.5) विशेष्यनिघ्नवर्गः (3.1.6) क्षेमङ्करो ऽरिष्टतातिश्शिवतातिश्शिवङ्करः (3.1.7) सुकृती पुण्यवान् धन्यो महेच्छस् तु महाशयः (3.1.8) हृदयालुः सुहृदयो महोत्साहो महोद्यमः (3.1.9) प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः (3.1.10) वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि (3.1.11) पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः (3.1.12) दक्षिणीयो दक्षिणार्हस् तत्र दक्षिण्य इत्यपि (3.1.13) स्युर् वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे (3.1.14) जैवातृकः स्यादायुष्मानन्तर्वाणिस् तु शास्त्रवित् (3.1.15) परीक्षकः कारणिको वरदस् तु समर्द्धकः (3.1.16) हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः (3.1.17) दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः (3.1.18) दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि (3.1.19) तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः (3.1.20) प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः (3.1.21) गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ (3.1.22) इभ्य ìhyo धनी स्वामी त्वीश्वरः पतिरीशिता (3.1.23) अधिभूर् नायको नेता प्रभुः परिवृढो ऽधिपः (3.1.24) अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस् तु यः (3.1.25) स्यादभ्यागारिकस् तस्मिन्नुपाधिश् च पुमानयम् (3.1.26) वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः (3.1.27) निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा (3.1.28) अवाचि मूको ऽथ मनोजवसः पितृसंनिभः (3.1.29) सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः (3.1.30) लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः (3.1.31) स्याद् दयालुः कारुणिकः कृपालुः सूरतस्समाः (3.1.32) स्वतन्त्रो ऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः (3.1.33) परतन्त्रः पराधीनः परवान् नाथवानपि (3.1.34) अधीनो निघ्न आयत्तो ऽस्वच्छन्दो गृह्यको ऽप्यसौ (3.1.35) खलपूः स्याद् बहुकरो दीर्घसूत्रश् चिरक्रियः (3.1.36) जाल्मो ऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः (3.1.37) कर्मक्षमो ऽलङ्कर्माणः क्रियावान् कर्मसूद्यतः (3.1.38) स कार्मः कर्मशीलो यः कर्मशूरस् तु कर्मठः (3.1.39) भरण्यभुक् कर्मकरः कर्मकारस् तु तत् क्रियः (3.1.40) अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः (3.1.41) बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः (3.1.42) परान्नः परपिण्डादो भक्षको घस्मरो ऽद्भरः (3.1.43) आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते (3.1.44) उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके (3.1.45) सर्वान्नीनस् तु सर्वान्नभोजी गृध्नुस्तु गर्धनः (3.1.46) लुब्धो ऽभिलापुकस् तृष्णक् समौ लोलुपलोलुभौ (3.1.47) सोन्मादस् तून्मदिष्णुः स्यादविनीतः समुद्धतः (3.1.48) मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः (3.1.49) कम्रः कामयिताभीकः कमनः कामनो ऽभिकः (3.1.50) विधेयो विनयग्राही वचनेस्थित आश्रवः (3.1.51) वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः (3.1.52) धृष्टे धृष्णग् वियातश् च प्रगल्भः प्रतिभान्विते (3.1.53) स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते (3.1.54) अधीरे कातरस् त्रस्ते भीरुभीरुकभीलुकाः (3.1.55) आशंसुराशंसितरि गृहयालुर् ग्रहीतरि (3.1.56) श्रद्धालुः श्रद्धया युक्ते पतयालुस् तु पातुके (3.1.57) लज्जाशीले ऽपत्रपिष्णुर् वन्दारुरभिवादके (3.1.58) शरारुर् घातुको हिंस्रः स्याद् वर्द्धिष्णुस् तु वर्द्धनः (3.1.59) उत्पतिष्णुस् तूत्पतितालङ्करिष्णुस् तु मण्डनः (3.1.60) भूष्णुर् श्वविष्णुर् भविता वर्तिष्णुर् वर्तनः समौ (3.1.61) निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस् तु मेदुरः (3.1.62) ज्ञाता तु विदुरो विन्दुर् विकासी तु विकस्वरः (3.1.63) विसृत्वरो विसृमरः प्रसारी च विसारिणि (3.1.64) सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी (3.1.65) क्रोधनो ऽमर्षणः कोपी चण्डस् त्वत्यन्तकोपनः (3.1.66) जागरूको जागरिता घूर्णितः प्रचलायितः (3.1.67) स्वप्नक् शयालुर् निद्रालुर् निद्राणशयितौ समौ (3.1.68) पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः (3.1.69) देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति (3.1.70) yassahäcati सध्र्यङ् स स तिर्यङ् यस्तिरो ऽञ्चति (3.1.71) वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ (3.1.72) वाचोयुक्तिपटुर्वाग्मी वावदूको ऽतिवक्तरि (3.1.73) स्याज् जल्पाकस् तु वाचालो वाचाटो बहुगर्ह्यवाक् (3.1.74) दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे (3.1.75) लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः (3.1.76) समौ कुवादकुचरौ स्यादसौम्यस्वरो ऽस्वरः (3.1.77) रवणः शब्दनो नान्दीवादी नान्दीकरः समौ (3.1.78) जडो ऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते (3.1.79) तूष्णींशीलस् तु तूष्णीको नग्नो ऽवासा दिगम्बरे (3.1.80) निष्कासितो ऽवकृष्टः स्यादपध्वस्तस् तु धिक्कृतः (3.1.81) आत्तगर्वो ऽभिभूतः स्याद् दापितः साधितः समौ (3.1.82) प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः (3.1.83) निकृतः स्याद् विप्रकृतो विप्रलब्धस् तु वञ्चितः (3.1.84) मनोहतः प्रतिहतः प्रतिबद्धो हतश् च सः (3.1.85) अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ (3.1.86) आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः (3.1.87) आक्षारितः क्षारितो ऽभिशस्ते संकसुको ऽस्थिरे (3.1.88) व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ (3.1.89) विक्लवो विह्वलः स्यात् तु विवशो ऽरिष्टदुष्टधीः (3.1.90) कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते (3.1.91) द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ (3.1.92) विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः (3.1.93) शिश्विदानो ऽकृष्णकर्मा चपलश् चिकुरः समौ (3.1.94) दोषैकदृक् पुरोभागी निकृतस् त्वनृजुः शठः (3.1.95) कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः (3.1.96) नृशंसो घातुकः क्रूरः पापो धूर्तस् तु वञ्चकः (3.1.97) अज्ञे mƬhayathÃjÃtamÆrkhavaidheyabÃliÓÃ÷ (3.1.98) कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः (3.1.99) निःस्वस् तु दुर्विधो दीनो दरिद्रो दुर्गतो ऽपि सः (3.1.100) वनीयको याचनको मार्गणो याचकार्थिनौ (3.1.101) अहङ्कारवानहंयुः शुभंयुस् तु शुभान्वितः (3.1.102) दिव्योपपादुका देवा नृगवाद्या जरायुजाः (3.1.103) स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयो ऽण्डजाः । इति प्राणिवर्गः अत्र मूलश्लोकाः 50 ॥ (3.1.104) उद्भिदस् तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् (3.1.105) सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् (3.1.106) कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् (3.1.107) रम्यं मनोहरं सौम्यं भद्रकं रमणीयकम् (3.1.108) तदासेचनकं तृप्तेर् नास्त्यन्तो यस्य दर्शनात् (3.1.109) अभीष्टे ऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् (3.1.110) निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः (3.1.111) कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः (3.1.112) मलीमसं तु मलिनं कच्चरं मलदूषितम् (3.1.113) पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् (3.1.114) निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् (3.1.115) असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके (3.1.116) क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः (3.1.117) मुख्यवर्यवरेण्याश् च प्रवर्हो ऽनवरार्ध्यवत् (3.1.118) परार्ध्याग्रप्राग्रहरप्राग्रयाग्रयाग्रीयमग्रियम् (3.1.119) श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश् चातिशोभने (3.1.120) स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः (3.1.121) सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः (3.1.122) अप्राग्रयं द्वयहीने द्वे अप्रधानोपसर्जने (3.1.123) विशंकटं पृथु बृहद् विशालं पृथुलं महत् (3.1.124) वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे (3.1.125) स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु (3.1.126) स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः (3.1.127) अत्यल्पे ऽल्पिष्ठमल्पीयः कनीयो ऽणीय इत्यपि (3.1.128) प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु (3.1.129) पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च (3.1.130) परः शताद्यास् ते येषां परा संख्या शतादिकात् (3.1.131) गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् (3.1.132) विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् (3.1.133) समग्रं सकलं पूर्णमखण्डं स्यादनूनके (3.1.134) घनं निरन्तरं सान्द्रं पेलवं विरलं तनु (3.1.135) समीपे nikaÂÃsannasaænik­«ÂasanŬavat (3.1.136) सदेशाभ्याशसविधसमर्यादसवेशवत् (3.1.137) उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितो ऽव्ययम् (3.1.138) संसक्ते त्वव्यवहितमपदान्तरमित्यपि (3.1.139) नेदिष्ठमन्तिकतमं स्याद् दूरं विप्रकृष्टकम् (3.1.140) दवीयश् च दविष्ठं च सुदूरं दीर्घमायतम् (3.1.141) वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् (3.1.142) उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे ऽथ वामने (3.1.143) न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रे ऽवनतानतम् (3.1.144) अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम् (3.1.145) आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि (3.1.146) ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ (3.1.147) शाश्वतस् तु ध्रुवो नित्यसदातनसनातनाः (3.1.148) स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः (3.1.149) कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः (3.1.150) चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् (3.1.151) चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम् (3.1.152) चञ्चलं तरलं चैव पारिप्लवपरिप्लवे (3.1.153) अतिरिक्तः समधिको धृढसन्धिस् तु संहतः (3.1.154) खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम् (3.1.155) जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम् (3.1.156) पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः (3.1.157) प्रत्यग्रो ऽभिनवो नव्यो नवीनो नूतनो नवः (3.1.158) नूत्नश् च सुकुमारं तु कोमलं मृदुलम् मृदु (3.1.159) अन्वगन्वक्षमनुगे ऽनुपदं क्लीबमव्ययम् (3.1.160) प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् (3.1.161) एकतानो ऽनन्यवृत्तिरैकाग्रैकायनावपि (3.1.162) अप्येकसर्ग एकाग्र्यो ऽप्येकायनगतो ऽपि सः (3.1.163) पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् (3.1.164) अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः (3.1.165) मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् (3.1.166) साधारणं तु सामान्यमेकाकी त्वेक एककः (3.1.167) भिन्नार्थका अन्यतर एकं त्वो ऽन्येतरावपि (3.1.168) उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् (3.1.169) अरुन्तुदस् तु मर्मस्पृगबाधं तु निरर्गलम् (3.1.170) प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च (3.1.171) वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम् (3.1.172) सङ्कटम् ना तु संबाधः कलिलं गहनं समे (3.1.173) संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम् (3.1.174) ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् (3.1.175) अन्तर्गतं विस्मृतं स्यात् प्रआप्तप्रणिहिते समे (3.1.176) वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते (3.1.177) नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः (3.1.178) परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् (3.1.179) प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते (3.1.180) निदिग्धोपचिते gƬhagupte गुण्ठितरूषिते (3.1.181) द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते (3.1.182) घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे (3.1.183) वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम् (3.1.184) रुग्णं भुग्ने ऽथ निशितक्ष्णुतशातानितेजिते (3.1.185) स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते (3.1.186) वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः (3.1.187) प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् (3.1.188) saægƬha÷ स्यात् संकलितो ऽवगीतः ख्यातगर्हणः (3.1.189) विविधः स्याद् बहुविधो नानारूपः पृथग्विधः (3.1.190) अवरीणो धिक्कृतश् चाप्यवध्वस्तो ऽवचूर्णितः (3.1.191) अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे (3.1.192) बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् (3.1.193) निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम् (3.1.194) निर्वाणो मुनिवह्न्यादौ निर्वातस् तु गते ऽनिले (3.1.195) पक्वम् परिणते गूनं हन्ने mŬhaæ तु मूत्रिते (3.1.196) पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते (3.1.197) दान्तस् तु दमिते शान्तः शमिते प्रार्थिते ऽर्दितः (3.1.198) ज्ञप्तस् तु ग्यपिते छन्नश् छादिते पूजिते ऽञ्चितः (3.1.199) पूर्णस् तु पूरिते क्लिष्टः क्लिशिते ऽवसिते सितः (3.1.200) प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते (3.1.201) वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते (3.1.202) निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ (3.1.203) सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ (3.1.204) ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते (3.1.205) स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् (3.1.206) वरिवसिते वरिवस्यितमुपासितं चोपचरितं च (3.1.207) संतापितसंतप्तौ धूपित धूपायितौ च दूनश् च (3.1.208) हृष्टो मत्तस् तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः (3.1.209) छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् (3.1.210) स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् (3.1.211) लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च (3.1.212) अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् (3.1.213) आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च (3.1.214) त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च (3.1.215) अवगणितमवमतावज्ञाते अवमानितं च परिभूते (3.1.216) त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे (3.1.217) उक्तं bhëitamuditaæ जल्पितमाख्यातमभिहितं लपितम् (3.1.218) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते (3.1.219) उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् (3.1.220) संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् (3.1.221) ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि (3.1.222) अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि (3.1.223) भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् (3.1.224) अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते (3.1.225) क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः (3.1.226) क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः (3.1.227) साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः (3.1.228) bìhavyÃyatabahuguruvÃmanav­ndÃrakÃtiÓaye % इति विशेष्यनिघ्नवर्गः 1 अत्र मू श्लो 112 संकीर्णवर्गः । (3.2.229) प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । अथ संकीर्णवर्गः (3.2.230) कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः (3.2.231) साकल्यासंगवचने पारायणपरायणे (3.2.232) यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् (3.2.233) शमथस् तु शमः शान्तिर् दान्तिस् तु दमथो दमः (3.2.234) अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् (3.2.235) वशक्रिया संवननं मूलकर्म तु कार्मणम् (3.2.236) विधूननं विधुवनं तर्पणं प्रीणनावनम् (3.2.237) पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि (3.2.238) सेवनं सीवनं स्यूतिर् विदरः स्फुटनं भिदा (3.2.239) आक्रोशनमभीषङ्गः संवेदो वेदना न ना (3.2.240) संमूर्च्छनमभिव्याप्तिर् yäcà भिक्षार्थनार्दना (3.2.241) वर्धनं छेदने ऽथ द्वे आनन्दनसभाजने (3.2.242) आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया (3.2.243) ग्रहे ग्राहो वशः कान्तौ रक्ष्णस् त्राणे रणः कणे (3.2.244) व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ (3.2.245) ओषः प्लोषे नयो नाये ज्यानिर् जीर्णौ भ्रमो भ्रमौ (3.2.246) स्फातिर् वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे (3.2.247) एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा (3.2.248) प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे (3.2.249) उत्कर्षो ऽतिशये सन्धिः श्लेषे विषय आश्रये (3.2.250) क्षिपायां क्षेपणं गीर्णिर् गिरौ गुरणमुद्यमे (3.2.251) उन्नाय उन्नये श्रायः श्रयणे जयने जयः (3.2.252) निगादो निगदे मादो मद उद्वेग उद्भ्रमे (3.2.253) विमर्दनं परिमलो ऽभ्युपपत्तिरनुग्रहः (3.2.254) निग्रहस् तद्विरुद्धः स्यादभियोगस् त्वभिग्रहः (3.2.255) मुष्टिबन्धस् तु संग्राहो डिम्बे डमरविप्लवौ (3.2.256) बन्धनं प्रसितिश् चारः स्पर्शः स्प्रष्टोपतप्तरि (3.2.257) निकारो विप्रकारः स्यादाकारस् त्विङ्ग इङ्गितम् (3.2.258) परिणामो विकारे द्वे समे विकृतिविक्रिये (3.2.259) अपहारस् त्वपचयः समाहारः समुच्चयः (3.2.260) प्रत्याहार उपादानं विहारस् तु परिक्रमः (3.2.261) अभिहारो ऽभिग्रहणं निहारो ऽभ्यवकर्षणम् (3.2.262) अनुहारो ऽनुकारः स्यादर्थस्यापगमे व्ययः (3.2.263) प्रवाहस् तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः (3.2.264) वियामो वियमो यामो यमः संयामसंयमौ (3.2.265) हिम्साकर्माभिचारः स्याज् जागर्या जांगरा द्वयोः (3.2.266) विघ्नो ऽन्तरायः प्रत्यूहः स्यादुपघ्नो ऽन्तिकाश्रये (3.2.267) निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया (3.2.268) विधुरं तु प्रविश्लेषे ऽभिप्रायश् छन्द आशयः (3.2.269) संक्षेपणं समसनं पर्यवस्था विरोधनम् (3.2.270) परिसर्या परीसारः स्यादास्या त्वासना स्थितिः (3.2.271) विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः (3.2.272) संवाहनं मर्दनं स्याद् विनाशः स्याददर्शनम् (3.2.273) संस्तवः स्यात् परिचयः प्रसरस् तु विसर्पणम् (3.2.274) नीवाकस् तु प्रयामः स्यात् संनिधिः संनिकर्षणम् (3.2.275) लवो 'bhilëo लवने निष्पावः पवने पवः (3.2.276) प्रस्तावः स्यादपसरस् त्रसरः सूत्रवेष्टनम् (3.2.277) प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ (3.2.278) धीशक्तिर् निष्क्रमो ऽस्त्री तु संक्रमो दुर्गसंचरः (3.2.279) प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः (3.2.280) स्यादभ्यादानमुद्धात आरम्भः संभ्रमस् त्वरा (3.2.281) प्रतिबन्धः प्रविष्टम्भो ऽवनायस् तु निपातनम् (3.2.282) उपलम्भस् त्वनुभवः समालम्भो विलेपनम् (3.2.283) विप्रलम्भो विप्रयोगो विलम्भस् त्वतिसर्जनम् (3.2.284) विश्रावस् तु प्रतिख्यातिरवेक्षा प्रतिजागरः (3.2.285) निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने (3.2.286) आदीनवास्रवौ क्लेशे मेलके संगसंगमौ (3.2.287) संवीक्षनं विचयनं मार्गणं मृगणा मृगः (3.2.288) परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् (3.2.289) निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् (3.2.290) प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः (3.2.291) उपशायो विशायश् च पर्यायशयनार्थकौ (3.2.292) अर्तनं च ऋतीया च हृणीया च घृणार्थकाः (3.2.293) स्याद् व्यत्यासो विपर्यासो व्यत्ययश् च विपर्यये (3.2.294) पर्ययो ऽतिक्रमस् तस्मिन्नतिपात उपात्ययः (3.2.295) प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम् (3.2.296) स संस्तावः क्रतुषु या स्तुतिभूमिर् द्विजन्मनाम् (3.2.297) निधाय तक्ष्यते यत्र këÂhe këÂhaæ स उद्धनः (3.2.298) स्तम्बघ्नस् तु स्तम्बघनः स्तम्बो येन निहन्यते (3.2.299) आविधो विध्यते येन तत्र विष्वक्समे निघः (3.2.300) उत्कारश् च निकारश् च द्वौ धान्योत्क्षेपणार्थकौ (3.2.301) निगारोद्गारविक्षावोद्ग्राहास् तु गरणादिषु (3.2.302) आरत्यवरतिविरतय उपरामे ऽथास्त्रियां तु निष्ठेवः (3.2.303) निष्ठयूतिर् निष्ठेवननिष्ठीवनमित्यभिन्नानि (3.2.304) जवने जूतिः सातिस् त्ववसाने स्यादथ ज्वरे जूर्तिः (3.2.305) उदजस् तु पशु प्रेरणमकरणिरित्यादयः शापे (3.2.306) गोत्रान्तेभ्यस् तस्य वृन्दमित्यौपगवकादिकम् (3.2.307) आपूपिकं ÓëkulikamevamÃdyamacetasÃm (3.2.308) माणवानां तु माणव्यं सहायानां सहायता (3.2.309) हल्या हलानां brÃhmaïyavìavye तु द्विजन्मनाम् (3.2.310) द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् (3.2.311) खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् (3.2.312) ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् (3.2.313) अपि साहस्रकारीषवार्मणाथर्वणादिकम् । इति संकीर्णवर्गः 2 अत्र मूलश्लोकाः 42 नानार्थवर्गः (3.3.314) नानार्थाः के ऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः । अथ नानार्थवर्गः (3.3.315) भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते (3.3.316) आकाशे त्रिदिवे नाको लोकस् तु भुवने जने (3.3.317) पद्ये यशसि च श्लोकः शरे खड्गे च सायकः (3.3.318) जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ (3.3.319) आलोकौ दर्शनद्योतौ भेरीपटकमानकौ (3.3.320) उत्सङ्गचिह्नयोरङ्कः कलङ्को ऽङ्कापवादयोः (3.3.321) तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः (3.3.322) मरुते वेधसि ब्रघ्ने पुंसि कः कं शिरो ऽम्बुनोः (3.3.323) स्यात् पुलाकस् तुच्छधान्ये संक्षेपे भक्तसिक्थके (3.3.324) उलूके करिणः पुच्छमूलोपान्ते च पेचकः (3.3.325) कमण्डलौ च करकः सुगते च विनायकः (3.3.326) किष्कुर् हस्ते वितस्तौ च शूककीटे च वृश्चिकः (3.3.327) प्रतिकूले प्रतीकस् त्रिष्वेकदेशे तु पुंस्ययम् (3.3.328) स्याद् भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणे ऽपि च (3.3.329) ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले (3.3.330) सिते च खदिरे सोमवल्कः स्यादथ सिह्वके (3.3.331) तिलकल्के च पिण्याको बाह्लीकं रामठे ऽपि च (3.3.332) महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः (3.3.333) रुक्तापशङ्कास्वातङ्कः स्वल्पे ऽपि क्षुल्लकस् त्रिषु (3.3.334) जैवातृकः शशाङ्के ऽपि खुरे ऽप्यश्वस्य वर्तकः (3.3.335) व्याघ्रे ऽपि पुण्डरीको ना यवान्यामपि दीपकः (3.3.336) शालावृकाः कपिक्रोष्टुश्वानः स्वर्णे ऽपि गैरिकम् (3.3.337) pŬÃrthe ऽपि व्यलीकं स्यादलीकं त्वप्रिये ऽनृते (3.3.338) शीलान्वयावनूके द्वे शल्के शकलवल्कले (3.3.339) sëÂe शते सुवर्णानां हेम्न्युरोभूषणे पले (3.3.340) दीनारे ऽपि च निष्को ऽस्त्री कल्को ऽस्त्री शमलैनसोः (3.3.341) दम्भे ऽप्यथ पिनाको ऽस्त्री शूलशङ्करधन्वनोः (3.3.342) धेनुका तु करेण्वां च मेघजाले च कालिका (3.3.343) कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे (3.3.344) करिहस्ते ऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे (3.3.345) वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः (3.3.346) स्याद् दाम्भिकः कौक्कुटिको यश् चादूरेरितेक्षणः (3.3.347) ललाटिकः प्रभोर् भालदर्शी कार्याक्षमश् (3.3.348) च यः (3.3.349) भूभृन्नितम्बवलयचक्रेषु कटको ऽस्त्रियाम् (3.3.350) सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः (3.3.351) पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः (3.3.352) पर्यङ्कः स्यात् परिकरे स्याद् व्याग्रे ऽपि च लुब्धकः (3.3.353) पेटकस् त्रिषु वृन्दे ऽपि गुरौ देश्ये च देशिकः (3.3.354) खेटकौ ग्रामफलकौ धीवरे ऽपिच जालिकः (3.3.355) पुष्परेणौ च किञ्जल्कः शुल्को ऽस्त्री स्त्रीधने ऽपि च (3.3.356) स्यात् कल्लोले ऽप्युत्कलिका वार्धकं भाववृन्दयोः (3.3.357) करिण्यां चापि गणिका दारकौ बालभेदकौ (3.3.358) अन्धे ऽप्यनेडमूकः स्यात् टङ्कौ दर्पाश्मदारणौ (3.3.359) मृद्भाण्डे ऽप्युष्ट्रिका मन्थे खजकं रसदर्वके (3.3.360) इति कान्ताः (3.3.361) मयूखस् त्विट्करज्वालास्वलिबाणौ शिलीमुखौ (3.3.362) शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रिये ऽपि खम् (3.3.363) धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ (3.3.364) इति खान्ताः (3.3.365) आशुगौ वायुविशिखौ शरार्कविहगाः खगाः (3.3.366) पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः (3.3.367) पशवो ऽपि मृगा वेगः प्रवाहजवयोरपि (3.3.368) परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि (3.3.369) गजे ऽपि नागमातङ्गावपाङ्गस् तिलके ऽपि च (3.3.370) सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु (3.3.371) योगः संनहनोपायध्यानसंगतियुक्तिषु (3.3.372) भोगः सुखे स्त्र्यादिभृतावहेश् च फणकाययोः (3.3.373) चातके हरिणे पुंसि सारङ्गः शवले त्रिषु (3.3.374) कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे (3.3.375) यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु (3.3.376) स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रधृणिभूजले (3.3.377) लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर् लिङ्गं चिह्न शेफसोः (3.3.378) शृङ्गं प्राधान्यसान्वोश् च वराङ्गं मूर्धगुह्ययोः (3.3.379) भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु (3.3.380) इति गान्ताः (3.3.381) परिघः परिघाते ऽस्त्रे ऽप्योघो वृन्दे ऽम्भसां रये (3.3.382) मूल्ये पूजाविधावर्घो ऽहोदुःखव्यसनेष्वघम् (3.3.383) त्रिष्विष्टे ऽल्पे लघुः काचाः शिक्यमृद्भेददृग्रुजः (3.3.384) इति घान्ताः (3.3.385) विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः (3.3.386) मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु (3.3.387) अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् (3.3.388) इति चान्ताः (3.3.389) प्रसन्ने भल्लुके ऽप्यच्छो गुच्छः स्तबक हारयोः (3.3.390) paridhÃnäcale कच्छो जलप्रान्ते त्रि लिङ्गकः (3.3.391) इति क्षेपकच्छान्ताः (3.3.392) केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः (3.3.393) अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः (3.3.394) धर्मराजौ जिनयमौ कुञ्जो दन्ते ऽपि न स्त्रियाम् (3.3.395) वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना (3.3.396) समे क्ष्मांशे रणे ऽप्याजिः प्रजा स्यात् संततौ जने (3.3.397) अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु (3.3.398) इति जान्ताः (3.3.399) पुंस्यात्मनि प्रवीणेच क्षेत्रज्ञो वाच्यलिङ्गकः (3.3.400) संज्ञा स्याच् चेतना नाम हस्ताद्यैश् चार्थसूचना (3.3.401) दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान् सोमजो ऽपि च (3.3.402) इति ञान्ताः (3.3.403) काकेभगण्डौ करटौ गजगण्डकटी कटौ (3.3.404) शिपिविष्टस् तु खलतौ दुश्चर्मणि महेश्वरे (3.3.405) देवशिल्पिन्यपि त्वष्टा दिष्टं दैवे ऽपि न द्वयोः (3.3.406) रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः (3.3.407) रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे (3.3.408) मायानिश्चलयन्त्रेषु कैतवानृतराशिषु (3.3.409) अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् (3.3.410) सूक्ष्मैलायां त्रुटिः स्त्री स्यात् काले ऽल्पे संशये ऽपि सा (3.3.411) अत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा (3.3.412) व्युष्टिः फले समृद्धौ च दृष्टिर् ज्ञाने ऽक्ष्णि दर्शने (3.3.413) इष्टिर् योगेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ('बहूनि'?) (3.3.414) कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु (3.3.415) पटुर् द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवे ऽपि च (3.3.416) पोटा दासी द्विलिंगा च घृष्टी घर्षणसूकरौ (3.3.417) घटा घोष्ठ्यां हस्तिपङ्क्तौ कृपीटमुदरे जले (3.3.418) इति टान्ताः (3.3.419) पुंसि कोष्ठो ऽन्तर्जठरं कुसूलो ऽन्तर्गृहं तथा (3.3.420) निष्ठा निष्पत्तिनाशान्ताः këÂhotkar«e स्थितौ दिशि (3.3.421) त्रिषु ज्येष्ठो ऽतिशस्ते ऽपि कनिष्ठो ऽतियुवाल्पयोः (3.3.422) इति ठान्ताः (3.3.423) दण्डो ऽस्त्री लगुडे ऽपि स्याद् गुडो गोलेक्षुपाकयोः (3.3.424) सर्प मांसात्पशू vyìau गोभूवाचस् त्विडा इलाः (3.3.425) क्ष्वेडवंशशलाकापि nìŠkÃle ऽपि षट्क्षणे (3.3.426) काण्डो ऽस्त्री दण्डबाणार्ववर्गावसरवारिषु (3.3.427) स्याद् भाण्डमश्वाभरणे ऽमत्रे मूलवणिग्धने (3.3.428) इति डान्ताः (3.3.429) भृशप्रतिज्ञयोर् bìhaæ pragìhaæ भृशकृच्छ्रयोः (3.3.430) संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे (3.3.431) गण्डौ कपोलविस्फोटौ मुण्डकस् त्रिषु मुण्डिते (3.3.432) इक्षुभेदे ऽपि खण्डो ऽस्त्री शिखण्डो barhacƬayo÷ (3.3.433) शक्तस्थूलौ त्रिषु दृढौ vyƬhau विन्यस्तसंहतौ (3.3.434) इति ढान्ताः (3.3.435) भ्रूणो ऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे (3.3.436) कणो ऽतिसूक्ष्मे धान्यांशे संघाते प्रमथे गणः (3.3.437) पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च (3.3.438) मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः (3.3.439) निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः (3.3.440) वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे (3.3.441) अरुणो भास्करे ऽपि स्याद् वर्णभेदे ऽपि च त्रिषु (3.3.442) स्थाणुः शर्वो ऽप्यथ द्रोणः काके ऽप्याजौ रवे रणः (3.3.443) ग्रामणीर् नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु (3.3.444) ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः (3.3.445) हरिणी स्यान् मृगी हेमप्रतिमा हरिता च या (3.3.446) त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भे ऽपि वेश्मनः (3.3.447) त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे (3.3.448) वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी (3.3.449) करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् (3.3.450) शरणं गृहरक्षित्रोः श्रीपर्णं कमले ऽपि च (3.3.451) विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु (3.3.452) प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु (3.3.453) करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि (3.3.454) प्राण्युत्पादे संसरणमसंबाधचमूगतौ (3.3.455) घण्टापथे ऽथ वान्तान्ने समुद्गिरणमुन्नये (3.3.456) अतस् त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः (3.3.457) प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे (3.3.458) संकीर्णौ निचिताशुद्धा विरिणं शून्यमूषरम् (3.3.459) सेतौ च चरणो वेणी नदीभेदे कचोच्चये (3.3.460) इति णान्ताः (3.3.461) देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ (3.3.462) पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ (3.3.463) अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ (3.3.464) हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ (3.3.465) यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि (3.3.466) यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते (3.3.467) ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः (3.3.468) स्थपतिः कारुभेदे ऽपि भूभृद् भूमिधरे नृपे (3.3.469) मूर्धाभिषिक्तो भूपे ऽपि ऋतुः स्त्री कुसुमे ऽपि च (3.3.470) विष्णावप्यजिताव्यक्तौ सूतस् त्वष्टरि सारथौ (3.3.471) व्यक्तः प्राज्ञे ऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने (3.3.472) क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे (3.3.473) वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः (3.3.474) आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः (3.3.475) कृतान्तो यम सिद्धान्त दैवाकुशलकर्मसु (3.3.476) श्लेष्मादि रस रक्तादि महा भूतानि तद् गुणाः (3.3.477) इन्द्रियाण्यश्म विकृतिः शब्दयोनिश् च धातवः (3.3.478) कक्षान्तरे ऽपि शुद्धान्तो भूपस्यासर्व गोचरे (3.3.479) कासू सामर्थ्ययोः शक्तिर् मूर्तिः काठिन्यकाययोः ॥ (3.3.480) विस्तार वल्लयोर् व्रततिर् वसती रात्रिवेश्मनोः (3.3.481) क्षयार्चयोरपचितिः सातिर् दानावसानयोः ॥ (3.3.482) आर्तिः pŬà धनुष्कोट्योर् जातिः सामान्यजन्मनोः (3.3.483) प्रचार स्यन्दयो रीतिरीतिर् डिम्ब प्रवासयोः (3.3.484) उदये ऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे (3.3.485) वीणाभेदे ऽपि महती भूतिर् भस्मनि सम्पदि (3.3.486) नदी नगर्योर् नागानां भोगवत्यथ संगरे (3.3.487) संगे सभायां समितिः क्षयवासावपि क्षिती (3.3.488) रवेरर्चिश् च शस्त्रं च वह्निज्वाला च हेतयः (3.3.489) जगती जगति छन्दोविशेषो ऽपि क्षितावपि (3.3.490) पङ्क्तिश् छन्दो ऽपि दशमं स्यात् प्रभावे ऽपि चायतिः (3.3.491) पत्तिर् गतौ च मूले तु पक्षतिः पक्षभेदयोः (3.3.492) प्रकृतिर् योनिलिङ्गे च कैशिक्याद्याश् च वृत्तयः (3.3.493) सिकताः स्युर् वालुकापि वेदे श्रवसि च श्रुतिः (3.3.494) वनिता जनितात्यर्थानुरागायां च योषिति (3.3.495) गुप्तिः क्षितिव्युदासे ऽपि धृतिर् धारणधैर्ययोः (3.3.496) बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि (3.3.497) वासिता स्त्री करिण्योश् च वार्ता वृत्तौ जनश्रुतौ (3.3.498) वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते (3.3.499) कलधौतं रूप्यहेम्नोर् निमित्तम् हेतुलक्ष्मणोः (3.3.500) श्रुतं शास्त्रावधृतयोर् युगपर्याप्तयोः कृतम् (3.3.501) अत्याहितं महाभीतिः कर्म जीवानपेक्षि च (3.3.502) युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु (3.3.503) वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले (3.3.504) महद् राज्यं चावगीतं जन्ये स्याद् गर्हिते त्रिषु (3.3.505) श्वेतं रूप्ये ऽपि रजतं हेम्नि रूप्ये सिते त्रिषु (3.3.506) त्रिष्वितो जगदिङ्गे ऽपि रक्तं नील्यादि रागि च (3.3.507) अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ (3.3.508) युक्ते ऽति संस्कृते ऽमर्षिण्यभिनीतो ऽथ संस्कृतम् (3.3.509) कृत्रिमे लक्षणोपेते ऽप्यनन्तो ऽनवधावपि (3.3.510) ख्याते हृष्टे प्रतीतो ऽभिजातस् तु कुलजे बुधे (3.3.511) विविक्तौ पूतविजनौ मूर्छितौ mƬhasocchrayau (3.3.512) द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ (3.3.513) सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत् (3.3.514) पुरस्कृतः पूजिते ऽरात्यभियुक्ते ऽग्रतः कृते (3.3.515) निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् (3.3.516) जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास् त्वमी (3.3.517) वृद्धिमत् प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ (3.3.518) समूहोत्पन्नयोर् जातमहिजिच् छ्रीपतीन्द्रयोः (3.3.519) सौप्तिके ऽपि प्रपातो ऽथावपातावतटावटौ (3.3.520) समित् सङ्गे रणे ऽपि स्त्री व्यवस्थायामपि स्थितिः (3.3.521) अर्थो ऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु (3.3.522) निपानागमयोस् तीर्थमृषि जुष्टे जले गुरौ (3.3.523) समर्थस् त्रिषु शक्तिस्थे संबद्धार्थे हिते ऽपि च (3.3.524) दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि (3.3.525) आस्थानी यत्नयोरास्था प्रस्थो ऽस्त्री सानु मानयोः (3.3.526) शास्त्र द्रविणयोर् ग्रन्थः संस्थाधारे स्थितौ मृतौ (3.3.527) इति थान्ताः (3.3.528) अभिप्राय वशौ छन्दावब्दौ जीमूत वत्सरौ (3.3.529) अपवादौ तु निन्दाज्ञे दायादौ सुत बान्धवौ (3.3.530) पादा रश्म्यङ्घ्रि तुर्यांशाश् चन्द्राग्न्यर्कास् तमोनुदः (3.3.531) निर्वादो जनवादे ऽपि शादो जम्बाल शष्पयोः (3.3.532) आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे (3.3.533) स्यात् प्रसादो ऽनुरगे ऽपि सूदः स्याद् व्यञ्जने ऽपि च (3.3.534) गोष्ठाध्यक्षे ऽपि गोविन्दो हर्षे ऽप्यामोदवन् मदः (3.3.535) प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदो ऽस्त्रियाम् (3.3.536) स्त्री संविज्ज्ञान saæbhëà क्रियाकाराजि नामसु (3.3.537) धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् (3.3.538) पदं व्यवसिति त्राण स्थान लक्ष्माङ्घ्रि वस्तुषु (3.3.539) गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् (3.3.540) त्रिष्विष्ट मधुरौ स्वादू मृदू चातीक्ष्ण कोमलौ (3.3.541) mƬhÃlpÃpaÂu निर्भाग्या मन्दाः स्युर् द्वौ तु शारदौ (3.3.542) प्रत्यग्राप्रतिभौ विद्वत् सुप्रगल्भौ विशारदौ (3.3.543) इति दान्ताः (3.3.544) व्यामो वटश् च न्यग्रोधावुत्सेधः काय उन्नतिः (3.3.545) पर्याहारश् च मार्गश्,h च विवधौ वीवधौ च तौ (3.3.546) परिधिर् यज्ञिय तरोः शाखायामुपसूर्यके (3.3.547) बन्धकं व्यसनं चेतः pŬÃdhi«ÂhÃnamÃdhaya÷ (3.3.548) स्युः समर्थन नीवाक नियमाश् च समाधयः (3.3.549) दोषोत्पादे ऽनुबन्धः स्यात् प्रकृतस्यादि विनश्वरे (3.3.550) मुख्यानुयायिनि शिशौ प्रकृत्यानुवर्तने (3.3.551) विधुर् विष्णौ चन्द्रमसि परिच्छेदे बिले ऽवधिः (3.3.552) विधिर् विधाने दैवे ऽपि प्रणिधिः प्रार्थने चरे (3.3.553) बुध वृद्धौ पण्डिते ऽपि स्कन्धः समुदये ऽपि च (3.3.554) देशे नद विशेषे ऽब्धौ सिन्धुर् ना सरिति स्त्रियाम् (3.3.555) विधा विधौ प्रकारे च साधू रम्ये ऽपि च त्रिषु (3.3.556) वधूर् जाया स्नुषा स्त्री च सुधा लेपो ऽमृतं स्नुही (3.3.557) सन्धा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा (3.3.558) मधु मद्ये पुष्परसे क्षौद्रे ऽप्यन्धं तमस्यपि (3.3.559) अतस् त्रिषु समुन्नद्धौ पण्डितंमन्य गर्वितौ (3.3.560) ब्रह्मबन्धुरधिक्षेपे निर्देशे ऽथावलम्बितः (3.3.561) अविदूरो ऽप्यवष्टब्धः प्रसिद्धौ ख्यात भूषितौ (3.3.562) लेशे ऽपि गन्धः संबाधो गुह्यसंकुलयोरपि (3.3.563) बाधा निषेधे दुःखे च ज्ञातृचान्द्रिसुरा बुधाः । इति धान्ताः (3.3.564) सूर्य वह्नी चित्रभानू भानू रश्मि दिवाकरौ (3.3.565) भूतात्मानौ धातृ देहौ मूर्ख नीचौ पृथग्जनौ (3.3.566) ग्रावाणौ ÓailapëÃïau पत्रिणौ शरपक्षिणौ (3.3.567) तरुशैलौ शिखरिणौ शिखिनौ वह्नि बर्हिणौ (3.3.568) प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ (3.3.569) द्वौ सारथि हयारोहौ वाजिनो ऽश्वेषु पक्षिणः (3.3.570) कुले ऽप्यभिजनो जन्म भूम्यामप्यथ हायनाः (3.3.571) वर्षार्चिर् व्रीहिभेदाश् च चन्द्राग्न्यर्का विरोचनाः (3.3.572) केशे ऽपि वृजिनो विश्वकर्मार्क सुरशिल्पिनोः (3.3.573) आत्मा यत्नो धृतिर् बुद्धिः स्वभावो ब्रह्म वर्ष्म च (3.3.574) शक्रो घातुक मत्तेभो वर्षुकाब्दो घनाघनः (3.3.575) अभिमानो ऽर्थादि दर्पे ज्ञाने प्रणय हिंसयोः (3.3.576) घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे (3.3.577) इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे (3.3.578) वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी (3.3.579) ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी (3.3.580) त्वग् देहयोरपि तनुः सूनाधो जिह्विकापि च (3.3.581) क्रतु विस्तारयोरस्त्री वितानं त्रिषु तुच्छके (3.3.582) मन्दे ऽथ केतनं कृत्ये केतावुपनिमन्त्रणे (3.3.583) वेदस् तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः (3.3.584) उत्साहने च हिंसायां सूचने चापि गन्धनम् (3.3.585) आतञ्चनं प्रतीवाप जवनाप्यायनार्थकम् (3.3.586) व्यञ्जनं lächanaæ श्मश्रु निष्ठानावयवेष्वपि (3.3.587) स्यात् कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम् (3.3.588) स्यादुद्यानं निःसरणे वनभेदे प्रयोजने (3.3.589) अवकाशे स्थितौ स्थानं krŬÃdÃvapi देवनम् (3.3.590) व्युत्थानं प्रतिरोधे च विरोधाचरणे ऽपि च (3.3.591) उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमे ऽपि च (3.3.592) मारणे मृतसंस्कारे गतौ द्रव्ये ऽर्थ दापने (3.3.593) निर्वर्तनोपकरणानुव्रज्यासु च साधनम् (3.3.594) निर्यातनं वैर शुद्धौ दाने न्यासार्पणे ऽपि च (3.3.595) व्यसनं विपदि भ्रंशे दोषे कामजकोपजे (3.3.596) पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शे ऽप्यणीयसि (3.3.597) तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदे ऽध्वनि (3.3.598) अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते (3.3.599) प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः (3.3.600) प्रसूनं पुष्पफलयोर् निधनं कुलनाशयोः (3.3.601) क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः (3.3.602) गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे (3.3.603) संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः (3.3.604) आच्छादने संविधानमपवारणमित्युभे (3.3.605) आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च (3.3.606) अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि (3.3.607) रत्नं स्वजातिश्रेष्ठे ऽपि वने सलिलकानने (3.3.608) तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे (3.3.609) समानाः सत्समैके स्युः पिशुनौ खलसूचकौ (3.3.610) हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ (3.3.611) अभिपन्नो ऽपराद्धो ऽभिग्रस्तव्यापद्गतावपि । इति नान्ताः (3.3.612) कलापो भूषणे बर्हे तूणीरे संहतावपि (3.3.613) परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ (3.3.614) गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी (3.3.615) bëpamÆ«mÃÓru कशिपु त्वन्नमाच्छादनं द्वयम् (3.3.616) तल्पं शय्याट्टदारेषु स्तम्बे ऽपि विटपो ऽस्त्रियाम् (3.3.617) प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः (3.3.618) भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी (3.3.619) कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमें 'शके । इति पान्ताः (3.3.620) शिफा शिखायां सरिति मांसिकायां च मातरि (3.3.621) शफं मूले तरूणां स्याद्गवादीनां खुरे ऽपि च (3.3.622) गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः (3.3.623) रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः । इति फान्ताः (3.3.624) अन्तराभवसत्वे ऽश्वे गन्धर्वो दिव्यगायने (3.3.625) कम्बुर् ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ (3.3.626) पूर्वो ऽन्यलिङ्गः प्रागाह पुमूबहुत्वे ऽपि पूर्वजान् (3.3.627) चित्रपुङ्खे ऽपि कादम्बो नितम्बो ऽद्रितटे कटौ (3.3.628) दर्वी फणापि बिम्बो ऽस्त्री मण्डले ऽपि च । इति बान्ताः (3.3.629) कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ (3.3.630) स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ (3.3.631) कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणये ऽपि च (3.3.632) स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् (3.3.633) स्यान्महारजते क्लीबं कुसुम्भं करके पुमान् (3.3.634) क्षत्रिये ऽपि च नाभिर् ना सुरभिर् गवि च स्त्रियाम् (3.3.635) सभा संसदि सभ्ये च त्रिष्वध्यक्षे ऽपि वल्लभः । इति भान्ताः (3.3.636) किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ (3.3.637) इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ (3.3.638) धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः (3.3.639) उपायपूर्व आरम्भ उपधा चाप्युपक्रमः (3.3.640) वणिक्पथः पुरं वेदो निगमा नागरो वणिक् (3.3.641) नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु (3.3.642) शब्दादिपूर्वो वृन्दे ऽपि ग्रामः क्रान्तौ च विक्रमः (3.3.643) स्तोमः स्तोत्रे ऽध्वरे वृन्दे जिह्वास्तु कुतिले ऽलसे (3.3.644) उष्णे ऽपि घर्मश् चेष्टालङ्कारे भ्रान्तौ च विभ्रमः (3.3.645) गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः (3.3.646) क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु (3.3.647) त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा (3.3.648) ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु (3.3.649) सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु (3.3.650) वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ (3.3.651) जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् । इति गान्ताः (3.3.652) तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ (3.3.653) श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ (3.3.654) पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः (3.3.655) तिष्यः पुष्ये कलियुगे पर्यायो ऽवसरे क्रमे (3.3.656) प्रत्ययो ऽधीन शपथज्ञानविश्वासहेतुषु (3.3.657) रन्ध्रे शब्दे ऽथानुशयो दीर्घद्वेषानुतापयोः (3.3.658) स्थूलोच्चयस् त्वसाकल्ये नागानां मध्यमे गते (3.3.659) समयाः शपथाचारकालसिद्धान्तसंविदः (3.3.660) व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः (3.3.661) अत्ययो ऽतिक्रमे कृच्छ्रे दोषे दण्डे ऽप्यथापदि (3.3.662) युद्धायत्योः संपरायः पूज्यस्तु श्वशुरे ऽपि च (3.3.663) पस्चादवस्थायि बलं समवायश्च सन्नयौ (3.3.664) संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी (3.3.665) visrambhayäcÃpremÃïo विरोधे ऽपि समुच्छ्रयः (3.3.666) विषयो यस्य यो ज्ञातस् तत्र शब्दादिकेष्वपि (3.3.667) निर्यासे ऽपि कषायो स्त्री सभायां च प्रतिश्रयः (3.3.668) प्रायो भूम्न्यन्तगमने मन्युर् दैन्ये क्रतौ क्रुधि (3.3.669) रहस्योपस्थयोर् गुह्यं सत्यं शपथतथ्ययोः (3.3.670) वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये (3.3.671) धिष्ण्यं स्थाने गृहे भे ऽग्नौ भाग्यं कर्म शुभाशुभम् (3.3.672) कशेरु हेम्नोर् गाङ्गेयं विशल्या दन्तिकापि च (3.3.673) वृषाकपायी श्रीगौर्योरभिज्ञा नामशोभयोः (3.3.674) आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् (3.3.675) उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः (3.3.676) छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः (3.3.677) कक्ष्या प्रकोष्ठे हर्म्यादेः käcyÃæ मध्येभबन्धने (3.3.678) कृत्या क्रियादेवतयोस् त्रिषु भेद्ये धनादिभिः (3.3.679) जन्यः स्याज्जनवादे ऽपि जघन्यो ऽन्त्ये ऽधमे ऽपि च (3.3.680) गर्ह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ (3.3.681) आत्मवाननपेतो ऽर्थादर्थ्यौ पुण्यं तु चार्वपि (3.3.682) रूप्यं प्रशस्तरूपे ऽपि वदान्यो वल्गुवागपि (3.3.683) न्याय्ये ऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते । इति यान्ताः (3.3.684) निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ (3.3.685) गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ (3.3.686) प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती (3.3.687) किंशारू धान्यशूकेषु मरू धन्वधराधरौ (3.3.688) अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ (3.3.689) ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः (3.3.690) प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि (3.3.691) अजातशृङ्गो गौः काले ऽप्यश्मश्रुर्ना च तूबरौ (3.3.692) स्वर्णे ऽपि राः परिकरः पर्यङ्कपरिवारयोः (3.3.693) मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु (3.3.694) कर्बुरे ऽथ प्रतिज्ञाजिसंविदापत्सु संगरः (3.3.695) वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि (3.3.696) मखेषु यूपखण्डे ऽपि स्वरुर्गुह्ये ऽप्यवस्करः (3.3.697) ìambaras तूर्यरवे गजेन्द्राणां च गर्जिते (3.3.698) अभिहारो ऽभियोगे च चौर्ये संनहने ऽपि च (3.3.699) स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे (3.3.700) विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् (3.3.701) द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे (3.3.702) विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु (3.3.703) सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु (3.3.704) दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् (3.3.705) महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् (3.3.706) मत्सरो ऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु (3.3.707) देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये (3.3.708) वंशाङ्कुरे करीरो ऽस्त्री तरुभेदे घटे च ना (3.3.709) ना चमूजघने हस्तसूत्रे प्रतिसरो ऽस्त्रियाम् (3.3.710) यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु (3.3.711) शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु (3.3.712) शर्करा कर्परांशे ऽपि यात्रा स्याद्यापने गतौ (3.3.713) इरा भूवाक्सुराप्सुस्यात् तन्द्री निद्राप्रमीलयोः (3.3.714) धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि (3.3.715) क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका (3.3.716) त्रिषु क्रूरे ऽधमे ऽल्पे ऽपि क्षुद्रं मात्रा परिच्छदे (3.3.717) अल्पे च परिमाणे सा मात्रं कार्त्स्न्ये ऽवधारणे (3.3.718) आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः (3.3.719) योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः (3.3.720) निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः (3.3.721) स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः (3.3.722) मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च (3.3.723) सत्रमाच्छादने यज्ञे सदादाने वने ऽपि च (3.3.724) अजिरं विषये काये ऽप्यंबरं व्योम्नि वाससि (3.3.725) चक्रं rëÂre ऽप्यक्षरं तु मोक्षे ऽपि क्षीरमप्सु च (3.3.726) स्वर्णे ऽपि भूरिचन्द्रौ द्वौ द्वारमात्रे ऽपि गोपुरम् (3.3.727) गुहादम्भौ गह्वरे द्वे रहो ऽन्तिकमुपह्वरे (3.3.728) पुरो ऽधिकमुपर्यग्राण्यगारे नगरे पुरम् (3.3.729) मन्दिरं चाथ rëÂro ऽस्त्री विषये स्यादुपद्रवे (3.3.730) दरो ऽस्त्रियां भये श्वभ्रे वज्रो ऽस्त्री हीरके पवौ (3.3.731) तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे (3.3.732) औशीरश्चामरे दण्डे ऽप्यौशीरं शयनासने (3.3.733) पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले (3.3.734) व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः (3.3.735) अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये (3.3.736) छिद्रात्मीयविनाबहिरवसरमध्ये ऽन्तरात्मनि च (3.3.737) मुस्ते ऽपि पिठरं राजकशेरुण्यपि नागरम् (3.3.738) शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् (3.3.739) गौरो ऽरुणे सिते पीते व्रणकार्यप्यरुष्करः (3.3.740) जठरः कठिने ऽपि स्यादधस्तादपि चाधरः (3.3.741) अनाकुले ऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले (3.3.742) उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः (3.3.743) एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः (3.3.744) स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ (3.3.745) उदारौ दातृमहतोरितरस्त्वन्यनीचयोः (3.3.746) मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः (3.3.747) आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा (3.3.748) धाराम्बुपाते चोत्कर्षे ऽस्त्रौ कटाहे तु कर्परः (3.3.749) बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः (3.3.750) चरुः स्थाल्यां हविः पक्तावधीरः कातरे चले । इति रान्ताः (3.3.751) cƬà किरीटम् केशाश्च संयता मौलयस्त्रयः (3.3.752) द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः (3.3.753) कृतान्तानेहसोः कालश्चतुर्थे ऽपि युगे कलिः (3.3.754) स्यात्कुरङ्गे ऽपि कमलः प्रावारे ऽपि च कम्बलः (3.3.755) करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् (3.3.756) स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः (3.3.757) वातूलः पुंसि वात्यायामपि वातासहे त्रिषु (3.3.758) भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः (3.3.759) मलो ऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् (3.3.760) शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु (3.3.761) कला शिल्पे कालभेदे चाली सख्यावली अपि (3.3.762) अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि (3.3.763) बहुलाः कृत्तिका गावो बहुलो ऽग्नौ शितौ त्रिषु (3.3.764) लीला विलासक्रिययोरुपला शर्करापि च (3.3.765) शोणिते ऽम्भसि कीलालं मूलमाद्ये शिफाभयोः (3.3.766) जालं समूह आनायगवाक्षक्षारकेष्वपि (3.3.767) शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् (3.3.768) छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना (3.3.769) अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् (3.3.770) और्वानले ऽपि पातालं चैलं वस्त्रे ऽधमे त्रिषु (3.3.771) कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले (3.3.772) निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः (3.3.773) पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु (3.3.774) प्रवालमङ्कुरे ऽप्यस्त्री त्रिषु स्थूलं जडे ऽपि च (3.3.775) करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः (3.3.776) मूर्खे ऽर्भके ऽपि बालः स्याल्लोलश्चलसतृष्णयोः (3.3.777) कुलं गृहे ऽपि तालाङ्के कुबेरे चैककुण्डलः (3.3.778) स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः (3.3.779) हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् (3.3.780) तूलिश्चित्रोपकरणशलाकातूलशय्ययोः (3.3.781) तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि । इति लान्ताः (3.3.782) दवदावौ वनारण्यवह्नी जन्महरौ भवौ (3.3.783) मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः (3.3.784) अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः (3.3.785) भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु (3.3.786) स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने (3.3.787) अविश्वासे ऽपह्नवे ऽपि निकृतावपि निह्नवः (3.3.788) उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः (3.3.789) अनुभावः प्रभावे च सतां च मतिनिश्चये (3.3.790) स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये (3.3.791) शूद्रायां विप्रतनये शस्त्रे पारशवो मतः (3.3.792) ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु (3.3.793) स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वो ऽस्त्रियां धने (3.3.794) स्त्रीकटीवस्त्रबन्धे ऽपि नीवी परिपणे ऽपि च (3.3.795) शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः (3.3.796) द्रव्यासु व्यवसाये ऽपि सत्त्वमस्त्री तु जन्तुषु (3.3.797) क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे । इति वान्ताः (3.3.798) द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ (3.3.799) द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ (3.3.800) रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः (3.3.801) कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु (3.3.802) पदे लक्ष्ये निमित्ते ऽपदेशः स्यात्कुशमप्सु च (3.3.803) दशावस्थानेकविधाप्याशा तृष्णापि चायता (3.3.804) वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु (3.3.805) स्यात्कर्कशः साहसिकः कठोरामसृणावपि (3.3.806) प्रकाशो ऽतिप्रसिद्धे ऽपि शिशावज्ञे च बालिशः (3.3.807) नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे (3.3.808) नृशंसखड्गौ निस्त्रिंशावंशुः सूर्ये ऽंशवः कराः (3.3.809) आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः । इति शान्ताः (3.3.810) सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ (3.3.811) काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ (3.3.812) अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने (3.3.813) पक्षः सहाये ऽप्युष्णीषः शिरोवेष्टकिरीटयोः (3.3.814) शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः (3.3.815) कोषो ऽस्त्री कुड्मले खड्गपिधाने ऽर्थौघदिव्ययोः (3.3.816) द्यूते ऽक्षे शारिफलके ऽप्याकर्षो ऽथाक्षमिन्द्रिये (3.3.817) ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे (3.3.818) कर्षूर्वार्त्ता करीषाग्निः कर्षः कुल्याभिधायिनी (3.3.819) पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च (3.3.820) उपादाने ऽप्यामिषं स्यादपराधे ऽपि किल्बिषम् (3.3.821) स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् (3.3.822) प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः (3.3.823) त्वि शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः (3.3.824) प्रत्यक्षे ऽधिकृते ऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे (3.3.825) व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ (3.3.826) कपिशीर्षं भित्तिशृङ्गे ऽनुतर्षश् चषकः सुरा (3.3.827) दोषो वातादिके दोषा रात्रौ दक्षो ऽपि कुक्कुटे (3.3.828) शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे । इति षान्ताः (3.3.829) रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू (3.3.830) वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः (3.3.831) शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः (3.3.832) पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे ऽपि शेखरे (3.3.833) देवभेदे ऽनले रश्मौ वसू रत्ने धने वसु (3.3.834) विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः (3.3.835) लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च (3.3.836) प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते (3.3.837) ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु (3.3.838) पापापराधयोरागः खगबाल्यादिनोर्वयः (3.3.839) तेजः पुरीषयोर्वर्चो महश्चोत्सवतेजसोः (3.3.840) रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः (3.3.841) छन्दः पद्ये 'bhilëe च तपः कृच्छ्रादिकर्म च (3.3.842) सहो बलं सहा मार्गो नभः खं श्रावणो नभाः (3.3.843) ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयो ऽंबु च (3.3.844) ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये (3.3.845) तेजः प्रभावे दीप्तौ च बले शुक्रे ऽप्यतस्त्रिषु (3.3.846) विद्वान् विदंश्च बीभत्सो हिंस्रो ऽप्यतिशयेत्वमी (3.3.847) वृद्धप्रशंसयोर्ज्यायान् कनीयांस्तु युवाल्पयोः (3.3.848) वरीयांस्तूरुवरयोः साधीयान् sÃdhubìhayo÷ | इति सान्ताः (3.3.849) दले ऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः (3.3.850) dvÃryÃpŬe क्वाथरसे निर्यूहो नागदन्तके (3.3.851) तुलासूत्रे ऽश्वादिरश्मौ प्रग्राहः प्रग्रहो ऽपि च (3.3.852) पत्नीपरिजनादानमूलशापाः परिग्रहाः (3.3.853) दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः (3.3.854) व्यूहो वृन्दे ऽप्यहिर्वृत्रे ऽप्यग्नीन्द्वर्कास्तमोपहाः (3.3.855) परिच्छदे नृपार्हे ऽर्थे परिबर्हो ऽव्ययाः परे । इति हान्ताः (3.3.856) आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे (3.3.857) आप्रगृह्यस्स्मृतौ वाक्ये ऽप्यास्तु syÃtkopapŬayo÷ (3.3.858) पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः (3.3.859) चान्वाचयसमाहारेतरेतरसमुच्चये (3.3.860) स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घने ऽप्यति (3.3.861) स्वित्प्रश्ने च वितर्के च तु स्याद्भेदे ऽवधारणे (3.3.862) सकृत् सहैकवारे चाप्याराद्दूरसमीपयोः (3.3.863) प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः (3.3.864) पुनस्सहार्थयोः शश्वत् साक्षात्प्रत्यक्षतुल्ययोः (3.3.865) खेदानुकम्पासंतोषविस्मयामन्त्रणे बत (3.3.866) हन्त हर्षेनुकम्पायां वाक्यारम्भविषादयोः (3.3.867) प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः (3.3.868) इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु (3.3.869) प्राच्यां पुरस्तात्प्रथमे पुरार्थे ऽग्रत इत्यपि (3.3.870) यावत्तावच्च साकल्ये ऽवधौ माने ऽवधारणे (3.3.871) मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ (3.3.872) वृथा निरर्थकाविध्योर् नानानेकोभयार्थयोः (3.3.873) नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु (3.3.874) प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु (3.3.875) गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि (3.3.876) उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते (3.3.877) अमा सह समीपे च कं वारिणि च मूर्धनि (3.3.878) इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश्चये (3.3.879) तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने (3.3.880) नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने (3.3.881) अलं भूषणपर्याप्तिशक्तिवारणवाचकम् (3.3.882) हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः (3.3.883) पुनरप्रथमे भेदे निर् निश्चयनिषेधयोः (3.3.884) स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा (3.3.885) ऊरर्यूरी चोररी च विस्तारे ऽङ्गीकृतौ त्रयम् (3.3.886) स्वर्गे परे च लोके स्वर् वार्तासंभाव्ययोः किल (3.3.887) निषेधवाक्यालङ्कारजिज्ञासानुनये खलु (3.3.888) समीपोभयतश्शीघ्रसाकल्याभिमुखे ऽभितः (3.3.889) नामप्राकाश्ययोः प्रदुर् मिथो ऽन्योन्यं रहस्यपि (3.3.890) तिरो ऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु (3.3.891) अहहेत्यद्भुते खेदे हि हेताववधारणे । इति नानार्थवर्गः 3, अत्र मूलश्लोकाः 256॥ क्षे.Ólo. 24 ॥ अव्ययवर्गः। (3.4.892) चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः (3.4.893) मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः (3.4.894) स्राग् झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुते (3.4.895) बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे (3.4.896) पृथग् विनान्तरेणर्ते हिरुङ् नाना च वर्जने (3.4.897) यत् तद् यतस् ततो हेतावसाकल्ये तु चिच् चन (3.4.898) कदाचिज्जातु सार्धं तु साकं सत्रा समं सह (3.4.899) आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा (3.4.900) आहो उताहो किमुत विकल्पे किं किमूत च (3.4.901) तु हि च स्म ह वै पादपूरणे पूजने स्वति (3.4.902) दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति (3.4.903) तिर्यगर्थे साचि तिरो ऽप्यथ संबोधनार्थकाः (3.4.904) स्युः pyàpìaÇga हे है भोः समया निकषा हिरुक् (3.4.905) अतर्किते तु सहसा स्यात् पुरः पुरतो ऽग्रतः (3.4.906) स्वाहा देवहविर्दाने श्रौष वौष वष स्वधा (3.4.907) किञ्चिदीषन् मनागल्पे प्रेत्यामुत्र भवान्तरे (3.4.908) व वा यथा तथेवैवं साम्ये ऽहो हीति विस्मये (3.4.909) मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे (3.4.910) दिष्ट्या समुपजोषं चेत्यानन्दे ऽथान्तरे ऽन्तरा (3.4.911) अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् (3.4.912) युक्ते द्वे सांप्रतं स्थाने ऽभीक्ष्णं शश्वदनारते (3.4.913) अभावे नह्य नो नापि मा स्म मालं च वारणे (3.4.914) पक्षान्तरे चेद्यदि च तत्त्वे tvaddhäjasà द्वयम् (3.4.915) प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते (3.4.916) समन्ततस्तु परितः सर्वतो विष्वगित्यपि (3.4.917) अकामानुमतौ काममसूयोपगमेस्तु च (3.4.918) ननु च स्याद्विरोधोक्तौ कश्चित् कामप्रवेदने (3.4.919) निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् (3.4.920) मृषा मिथ्या च वितथे यथार्थं तु यथातथम् (3.4.921) स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः (3.4.922) प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् (3.4.923) संवद् वर्षे ऽवरे त्वर्वागामेवं स्वयमात्मना (3.4.924) अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः (3.4.925) सना नित्ये बहिर्बाह्ये स्मातीते ऽस्तमदर्शने (3.4.926) अस्ति सत्वे रुषोक्तावु ऊं प्रश्ने ऽनुनये त्वयि (3.4.927) हुं तर्के स्यादुषा रात्रेरवसानेनमो नतौ (3.4.928) पुनरर्थे ऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने (3.4.929) सायं साये प्रगे प्रातः प्रभाते निकषान्तिके (3.4.930) अमानुगुण्ये स्मरणे हुं फड् विघ्ननिराकृतौ (3.4.931) अङ्गीकृतौ स्यादर्थे हूं हीनसंबोधते त्वरे (3.4.932) परुत् परार्थैषमो ऽब्दे पूर्वे पूर्वतरे यति (3.4.933) अद्य 'त्राह्न्यथ पूर्वे ऽह्नीत्यादौ पूर्वोत्तरापरात् (3.4.934) तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः (3.4.935) उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि (3.4.936) ह्यो गते ऽनागते ऽह्नि श्वः परश्वस्तु परे ऽहनि (3.4.937) तदा तदानीं युगपदेकदा सर्वदा सदा (3.4.938) एतर्हि संप्रती 'दानीमधुना साम्प्रतं तथा (3.4.939) दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः % इत्यव्ययवर्गः 4, अत्र मूलश्लोकाः 23 लिङ्गादिसंग्रहवर्गः। | अथ लिङ्गादिसंग्रहवर्गः 5 (3.5.940) सलिङ्गशास्त्रैः सन्नादि कृत् तद्धित समासजैः (3.5.941) अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् (3.5.942) लिङ्गशेषविधिर् व्यापी विशेषैर् यद्यबाधितः (3.5.943) स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च (3.5.944) नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् (3.5.945) अदन्तैर् द्विगुरेकार्थो न स पात्रयुगादिभिः (3.5.946) तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् (3.5.947) स्त्रीभावादावनि क्तिण् ण्वुल् णच् ण्वुच् kyab yuji¤Ç ni शाः (3.5.948) उणादिषु निरूरीश्च ÇyëƬantaæ चलं स्थिरम् (3.5.949) tatkrŬÃyÃæ प्रहरणं चेन् मौष्टा पाल्लवा ण दिक् (3.5.950) घञो ञः सा क्रियास्यां चेद् दाण्डपाता हि फाल्गुनी (3.5.951) श्यैनम्पाता च मृगया तैलम्पाता स्वधेति दिक् (3.5.952) स्त्री स्यात्काचिन् मृणाल्यादिर् विवक्षापचये यदि (3.5.953) लङ्का शेफालिका टीका dhÃtakÅpa¤cikìhakÅ (3.5.954) सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका (3.5.955) तिन्दुकी कणिका भङ्गिः suraÇgÃsÆcimìhaya÷ (3.5.956) पिच्छा वितण्डा काकिण्यश्चूर्णिः शाणी द्रुणी दरत् (3.5.957) सातिः कन्था तथासन्दी नाभी राजसभापि च (3.5.958) झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला (3.5.959) लाक्षा लिक्षा च गण्डूषा गृध्रसी चमसी मसी । इति स्त्रीलिङ्ग संग्रहः (3.5.960) पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः (3.5.961) स्वर्गयागाद्रिमेघाब्धि द्रु कालासिशरारयः (3.5.962) करगण्डोष्ठदोर्दन्तकन्ठकेशनखस्तनाः (3.5.963) अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः (3.5.964) श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः (3.5.965) कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः (3.5.966) कषणभमरोपान्ता यद्यदन्ता अमी अथ (3.5.967) पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः (3.5.968) नाम्न्यकर्तरि भावे च घञ् जब् नङ् ण घाथुचः (3.5.969) ल्युः कर्तरीमनिच् भावे को घोः किः प्रादितोन्यतः (3.5.970) द्वन्द्वे ऽश्ववडवावश्ववडवा न समाहृते (3.5.971) कान्तः सूर्येन्दुपर्यायपूर्वो ऽयः पूर्वको.पि च (3.5.972) वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः (3.5.973) पुङ्खो न्यूङ्खः समुद्रश्च विटपट्टधटाः खटाः (3.5.974) कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् (3.5.975) गडुः करण्डो लगुडो करण्डश्च किणो घुणः (3.5.976) दृतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः (3.5.977) कासमर्दो ऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ (3.5.978) आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः (3.5.979) पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः (3.5.980) वेतालभल्लमल्लाश्च purìÃÓo ऽपि पट्टिशः (3.5.981) kulmëo रभसश्चैव सकटाहः पतद्रहः । इति पुंलिङ्गशेषसंग्रहः (3.5.982) द्विहीने ऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् (3.5.983) शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् (3.5.984) फलहेमशुल्बलोहसुखदुह्खशुभाशुभम् (3.5.985) जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् (3.5.986) कोट्याः शतादिसंख्यान्या वा लक्षा नियुतं च तत् (3.5.987) द्वयष्कमसिसुसन्नन्तं यदनान्तमकर्तरि (3.5.988) त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् (3.5.989) पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः (3.5.990) द्वन्द्वैक्त्वाव्ययीभावौ पथः संख्याव्ययात्परः (3.5.991) शड्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा (3.5.992) शालार्थापि परा राजामनुष्यार्थादराजकात् (3.5.993) दासीसभं नृपसभं रक्षस्सभमिमा दिशः (3.5.994) उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने (3.5.995) कोपज्ञकोपक्रमादि कन्थोशीनरनामसु (3.5.996) भावे न णकचिद्भ्यो ऽन्ये समूहे भावकर्मणोः (3.5.997) अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः (3.5.998) क्रियाव्ययानां भेदकान्येकत्वे ऽप्युक्थतोटके (3.5.999) चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् (3.5.1000) राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः (3.5.1001) mÃïikyabhëyasindÆracÅracÅvarapi¤jaram (3.5.1002) लोकायतं हरितालं विदलस्थालबाह्लिकम् । इति नपुंसकशेषसंग्रहः (3.5.1003) पुन्नपुंसकयोः शेषो ऽर्धर्चपिण्याककण्टकाः (3.5.1004) मोदकस्तण्डकष्टङ्कः शाटकः कर्पटो ऽर्बुदः (3.5.1005) पातकोद्योगचरकतमालामलका नडः (3.5.1006) कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् (3.5.1007) संगमं शतमानार्मशम्बलाव्ययताण्डवम् (3.5.1008) कवियं कन्दकार्पासं पारावारं युगन्धरम् (3.5.1009) यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ (3.5.1010) अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् (3.5.1011) तन् नोक्तमिह लोके ऽपि तच् चेदस्त्यस्तु शेषवत् । इति पुन्नपुंसकशेषसंग्रहः (3.5.1012) स्त्रीपुंसयोरपत्यान्ता द्विचतुष्षट्पदोरगाः (3.5.1013) जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः (3.5.1014) ऊर्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः (3.5.1015) मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी । इति स्त्रीपुंसशेषसंग्रहः (3.5.1016) स्त्रीनपुंसकयोर्भावक्रिययोः व्यञ् क्वचिच्च वुञ् (3.5.1017) औचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः (3.5.1018) षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः (3.5.1019) स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् (3.5.1020) आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् (3.5.1021) त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि । इति स्त्रीनपुंसकशेषसंग्रहः (3.5.1022) त्रिषु पात्री पुटी वाटी पेटी kuvaladìimau (3.5.1023) इति त्रिलिङ्गशेषसंग्रहः (3.5.1024) परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषे ऽपि तत् (3.5.1025) अर्थान्ताः प्राद्यलम्प्राप्तापन्नपूर्वाः परोपगाः (3.5.1026) तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः (3.5.1027) बहुर्व्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् (3.5.1028) गुणद्रव्यक्रियायोगोपाधयः परगामिनः (3.5.1029) कृतह्कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि (3.5.1030) अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः (3.5.1031) षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङ्व्ययम् (3.5.1032) परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः इति लिङ्गादिसंग्रहवर्गः: 5, अत्र मूलश्लोकाः 46 इत्यमरसिंहकृतौ नामलिङ्गानुशासने सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः इति तृतीयः सामान्यकाण्डः समाप्तः इत्यमरसिंहकृतं नामलिङ्गानुशासनम् काण्डत्रयात्मकं साङ्गोपाङ्गं संपूर्णतामगात् । अत्र मूलश्लोकाः: 480, क्षे. श्लोकाः:25 सर्वे च मिलित्वा:513 अमरकोशस्थश्लोकानां कोष्टकम् प्र. काण्डे मू. श्लो. 281\, क्षे. श्लो. 18\, सर्वे च मिलित्वा 299 द्वि. काण्डे मू. श्लो. 735\, क्षे. श्लो. 14\, सर्वे च मिलित्वा 750 त्रि. काण्डे मू. श्लो. 480\, क्षे. श्लो. 25\, सर्वे च मिलित्वा 513 एवं सर्वेषां काण्डानां योगः मू. श्लो. 1497\, क्षे.Ólo. 58\, सर्वे च मिलित्वा 1563