Amarasimha: Namalinganusasana [Amarakosa], Kanda 1


Input by Avinash Sathaye and Pramod SV Ganesan
(April 20, 1997)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









amarakośa evaṃ nāmaliṅgānuśāsanaṃ khāṇḍa 1
nāmaliṅgānuśāsanaṃ nāma amarakoṣaḥ
prathamaṃ kāṇḍam|
maṅgalācaraṇam|

(1.0.1) yasya jñānadayāsindhoragādhasyānaghā guṇāḥ
(1.0.2) sevyatāmakṣayo dhīrāḥ sa śriye cāmṛtāya ca

prastāvanā

(1.0.3) samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ
(1.0.4) saṃpūrṇamucyate vargairnāmaliṅgānuśāsanam

paribhāṣā

(1.0.5) prāyaśo rūpabhedena sāhacaryācca kutracit
(1.0.6) strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit
(1.0.7) bhedākhyānāya na dvandvo naikaśeṣo na saṃkaraḥ
(1.0.8) kṛto 'tra bhinnaliṅgānāmanuktānāṃ kramādṛte
(1.0.9) triliṅgyāṃ triṣviti padaṃ mithune tu dvayoriti
(1.0.10) niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk

svargavargaḥ


(1.1.11) svaravyayaṃ svarganākatridivatridaśālayāḥ
(1.1.12) suraloko dyodivau dve striyāṃ klībe triviṣṭapam

(1.1.13) amarā nirjarā devāstridaśā vibudhāḥ surāḥ
(1.1.14) suparvāṇaḥ sumanasastridiveśā divaukasaḥ
(1.1.15) āditeyā diviṣado lekhā aditinandanāḥ
(1.1.16) ādityā ṛbhavo 'svapnā amartyā amṛtāndhasaḥ
(1.1.17) barhirmukhāḥ ṛtubhujo gīrvāṇā dānavārayaḥ
(1.1.18) vṛndārakā daivatāni puṃsi vā devatāḥ striyām

(1.1.19) ādityaviśvavasavastuṣitābhāsvarānilāḥ
(1.1.20) mahārājikasādhyāśca rudrāśca gaṇadevatāḥ

(1.1.21) vidyādharāpsaroyakṣarakṣogandharvakiṃnarāḥ
(1.1.22) piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ

(1.1.23) asurā daityadaiteyadanujendrāridānavāḥ
(1.1.24) śukraśiṣyā ditisutāḥ pūrvadevāḥ suradviṣaḥ

(1.1.25) sarvajñaḥ sugataḥ buddho dharmarājastathāgataḥ
(1.1.26) samantabhadro bhagavānmārajillokajijjinaḥ
(1.1.27) ṣaḍabhijño daśabalo 'dvayavādī vināyakaḥ
(1.1.28) munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ

(1.1.29) sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ
(1.1.30) gautamaścārkabandhuśca māyādevīsutaśca saḥ

(1.1.31) brahmātmabhūḥ surajyeṣṭhaḥ parameṣṭhī pitāmahaḥ
(1.1.32) hiraṇyagarbho lokeśaḥ svayaṃbhūścaturānanaḥ
(1.1.33) dhātābjayonirdruhiṇo viriñciḥ kamalāsanaḥ
(1.1.34) sraṣṭā prajāpatirvedhā vidhātā viśvasṛgvidhiḥ
(1.1.35) nābhijanmāṇḍajaḥ pūrvo nidhanaḥ kamalodbhavaḥ
(1.1.36) sadānando rajomūrtiḥ satyako haṃsavāhanaḥ

(1.1.37) viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ
(1.1.38) dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ
(1.1.39) daityāriḥ puṇḍarīkākṣo govindo garuḍadhvajaḥ
(1.1.40) pītāmbaro 'cyutaḥ śārṅgī viṣvakseno janārdanaḥ
(1.1.41) upendra indrāvarajaścakrapāṇiścaturbhujaḥ
(1.1.42) padmanābho madhuripurvāsudevastrivikramaḥ
(1.1.43) devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ
(1.1.44) vanamālī balidhvaṃsī kaṃsārātiradhokṣajaḥ
(1.1.45) viśvambharaḥ kaiṭabhajidvidhuḥ śrīvatsalāñchanaḥ
(1.1.46) purāṇapuruṣo yajñapuruṣo narakāntakaḥ
(1.1.47) jalaśāyī viśvarūpo mukundo muramardanaḥ

(1.1.48) vasudevo 'sya janakaḥ sa evānakadundubhiḥ

(1.1.49) balabhadraḥ pralambaghno baladevo 'cyutāgrajaḥ
(1.1.50) revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ
(1.1.51) nīlāmbaro rauhiṇeyastālāṅko musalī halī
(1.1.52) saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ

(1.1.53) madano manmatho māraḥ pradyumno mīnaketanaḥ
(1.1.54) kandarpo darpako 'naṅgaḥ kāmaḥ pañcaśaraḥ smaraḥ
(1.1.55) śambarārirmanasijaḥ kusumeṣurananyajaḥ
(1.1.56) puṣpadhanvā ratipatirmakaradhvaja ātmabhūḥ

(1.1.57) aravindamaśokaṃ ca cūtaṃ ca navamallikā
(1.1.58) nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ

(1.1.59) unmādanastāpanaśca śoṣaṇaḥ stambhanastathā
(1.1.60) saṃmohanaśca kāmaśca pañca bāṇāḥ prakīrtitāḥ

(1.1.61) brahmasūrviśvaketuḥ syādaniruddha uṣāpatiḥ

(1.1.62) lakṣmīḥ padmālayā padmā kamalā śrīrharipriyā
(1.1.63) indirā lokamātā mā kṣīrodatanayā ramā
(1.1.64) bhārgavī lokajananī kṣīrasāgarakanyakā

(1.1.65) śaṅkho lakṣmīpateḥ pāñcajanyaścakraṃ sudarśanaḥ
(1.1.66) kaumodakī gadā khaḍgo nandakaḥ kaustubho maṇiḥ

(1.1.67) cāpaḥ śārṅgaṃ murārestu śrīvatso lāñchanaṃ smṛtam
(1.1.68) aśvāśca śaivyasugrīvameghapuṣpabalāhakāḥ

(1.1.69) sārathirdāruko mantrī hyuddhavaścānujo gadaḥ

(1.1.70) garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ
(1.1.71) nāgāntako viṣṇurathaḥ suparṇaḥ pannagāśanaḥ

(1.1.72) śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ
(1.1.73) īśvaraḥ śarva īśānaḥ śaṃkaraścandraśekharaḥ
(1.1.74) bhūteśaḥ khaṇḍaparaśurgirīśo giriśo mṛḍaḥ
(1.1.75) mṛtyuñjayaḥ kṛttivāsāḥ pinākī pramathādhipaḥ
(1.1.76) ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt
(1.1.77) vāmadevo mahādevo virūpākṣastrilocanaḥ
(1.1.78) kṛśānuretāḥ sarvajño dhūrjaṭirnīlalohitaḥ
(1.1.79) haraḥ smaraharo bhargastryambakastripurāntakaḥ
(1.1.80) gaṅgādharo 'ndhakaripuḥ kratudhvaṃsī vṛṣadhvajaḥ
(1.1.81) vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ
(1.1.82) ahirbudhnyo 'ṣṭamūrtiśca gajāriśca mahānaṭaḥ

(1.1.83) kapardo 'sya jaṭājūṭaḥ pināko 'jagavaṃ dhanuḥ
(1.1.84) pramathā: syuḥ pāriṣadā brāhmītyādyāstu mātaraḥ

(1.1.85) vibhūtirbhūtiraiśvaryamaṇimādikamaṣṭadhā

(1.1.86) aṇimā mahimā caiva garimā laghimā tathā
(1.1.87) prāptiḥ prākāmyamīśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ

(1.1.88) umā kātyāyanī gaurī kālī haimavatīśvarī
(1.1.89) śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā
(1.1.90) aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā
(1.1.91) āryā dākṣāyaṇī caiva girijā menakātmajā
(1.1.92) karmamoṭī tu cāmuṇḍā carmamuṇḍā tu carcikā

(1.1.93) vināyako vighnarājadvaimāturagaṇādhipāḥ
(1.1.94) apyekadantaherambalambodaragajānanāḥ

(1.1.95) kārtikeyo mahāsenaḥ śarajanmā ṣaḍānanaḥ
(1.1.96) pārvatīnandanaḥ skandaḥ senānīragnibhūrguhaḥ
(1.1.97) bāhuleyastārakajidviśākhaḥ śikhivāhanaḥ
(1.1.98) ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ

(1.1.99) śṛṅgī bhṛṅgī riṭistuṇḍī nandiko nandikeśvaraḥ

(1.1.100) indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ
(1.1.101) vR^īddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ
(1.1.102) jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ
(1.1.103) sutrāmā gotrabhidvajrī vāsavo vṛtrahā vṛṣā
(1.1.104) bāstoṣpatiḥ surapatirbalārātiḥ śacīpatiḥ
(1.1.105) jambhabhedī harihayaḥ svārāṇnamucisūdanaḥ
(1.1.106) saṃkrandano duścyavanasturāṣāṇmeghavāhanaḥ
(1.1.107) ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā

(1.1.108) pulomajā śacīndrāṇī nagarī tvamarāvatī

(1.1.109) haya uccaiḥśravā sūto mātalirnandanaṃ vanam
(1.1.110) syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ

(1.1.111) airāvato 'bhramātaṅgairāvaṇābhramuvallabhāḥ
(1.1.112) hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ
(1.1.113) śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ

(1.1.114) vyomayānaṃ vimāno 'strī nāradādyāḥ surarṣayaḥ
(1.1.115) syāt sudharmā devasabhā pīyūṣamamṛtaṃ sudhā

(1.1.116) mandākinī viyadgaṅgā svarṇadī suradīrghikā
(1.1.117) meruḥ sumerurhemādrī ratnasānuḥ surālayaḥ

(1.1.118) pañcaite devataravo mandāraḥ pārijātakaḥ
(1.1.119) santānaḥ kalpavṛkṣaśca puṃsi vā haricandanam

(1.1.120) sanatkumāro vaidhātraḥ svarvaidyāvaśvinīsutau
(1.1.121) nāsatyāvaśvinau dasrāvāśvineyau ca tāvubhau
(1.1.122) striyāṃ bahuṣvapsarasaḥ svarveśyā urvaśīmukhāḥ

(1.1.123) hāhā hūhūścaivamādyā gandharvāstridivaukasām
(1.1.124) agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ
(1.1.125) kṛpīṭayonirjvalano jātavedāstanūnapāt
(1.1.126) barhiḥ śuṣmā kṛṣṇavartmā śociṣkeśa uparbudhaḥ
(1.1.127) āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ
(1.1.128) rohitāśvo vāyusakhaḥ śikhāvānāśuśukṣaṇiḥ
(1.1.129) hiraṇyaretā hutabhug dahano havyavāhanaḥ
(1.1.130) saptārcirdamunāḥ śukraścitrabhānurvibhāvasuḥ
(1.1.131) śucirappittamaurvastu vāḍavo vaḍavānalaḥ

(1.1.132) vahnerdvayorjvālakīlāvarcirhetiḥ śikhāḥ striyām
(1.1.133) triṣu sphuliṅgo 'gnikaṇaḥ saṃtāpaḥ saṃjvaraḥ samau

(1.1.134) ulkā syāt nirgatajvālā bhūtirbhasitabhasmanī
(1.1.135) kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ

(1.1.136) dharmarājaḥ pitṛpatiḥ samavartī paretarāṭ
(1.1.137) kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ
(1.1.138) kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ
(1.1.139) rākṣasaḥ koṇapaḥ kravyāt krvyādo 'srapa āśaraḥ

(1.1.140) rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ
(1.1.141) yātudhānaḥ puṇyajano nairṛto yāturakṣasī

(1.1.142) pracetā varuṇaḥ pāśī yādasāṃpatirappatiḥ

(1.1.143) śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ
(1.1.144) pṛṣadaśvo gandhavaho gandhavāhānilāśugāḥ
(1.1.145) samīramārutamarut jagatprāṇasamīraṇāḥ
(1.1.146) nabhasvadvātapavanapavamānaprabhañjanāḥ

(1.1.147) prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ

(1.1.148) prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ
(1.1.149) śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ
(1.1.150) javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam

(1.1.151) satvaraṃ capalaṃ tūrṇamavilambitamāśu ca

(1.1.152) satate 'nāratāśrāntasaṃtatāviratāniśam
(1.1.153) nityānavaratājasramapyathātiśayo bharaḥ
(1.1.154) ativelabhṛśātyarthātimātrodgāḍhanirbharam
(1.1.155) tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca
(1.1.156) klībe śīghrādyasattve syāt triṣveṣāṃ sattvagāmi yat

(1.1.157) kuberastryambakasakho yakṣarāḍ guhyakeśvaraḥ
(1.1.158) manuṣyadharmā dhanado rājarājo dhanādhipaḥ
(1.1.159) kinnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ
(1.1.160) yakṣaikapiṅgailavilaśrīdapuṇyajaneśvarāḥ

(1.1.161) asyodyānaṃ caitrarathaṃ putrastu nalakūbaraḥ
(1.1.162) kailāsaḥ sthānamalakā pūrvimānaṃ tu puṣpakam
(1.1.163) syāt kinnaraḥ kimpuruṣasturaṅgavadano mayuḥ

(1.1.164) nidhirnāśevadhirbhedāḥ padmaśaṅkhādayo nidheḥ
(1.1.165) mahāpadmaśca padmaśca śaṅkho makarakacchapau
(1.1.166) mukundakundanīlāśca kharvaśca nidhayo nava

vyomavargaḥ

(1.2.167) dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram
(1.2.168) nabho 'ntarikṣaṃ gaganamanantaṃ suravartma kham
(1.2.169) viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī
(1.2.170) vihāsayo 'pi nāko 'pi dyurapi syāt tadavyam
(1.2.171) tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam
(1.2.172) vihāyāḥ śakune puṃsi gagane puṃnapuṃsakam

digvargaḥ


(1.3.173) diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ
(1.3.174) prācyavācīpratīcyastāḥ pūrvadakṣiṇapaścimāḥ
(1.3.175) uttarādigudīcī syāddiśyaṃ tu triṣu digbhave

(1.3.176) avāgbhavamavācīnamudīcīcīnamudagbhavam
(1.3.177) pratyagbhavaṃ pratīcīnaṃ prācīnaṃ prāgbhavaṃ triṣu

(1.3.178) indro vahniḥ pitṛpatirnairṛto varuṇo marut
(1.3.179) kubera {ī}śaḥ patayaḥ pūrvādīnāṃ diśāṃ kramāt

(1.3.180) raviḥ śukro mahīsūnuḥ svarbhānurbhānujo vidhuḥ
(1.3.181) budho bṛhaspatiśceti diśāṃ caiva tathā grahāḥ
(1.3.182) airāvataḥ puṇḍarīko vāmanaḥ kumudo 'ñjanaḥ
(1.3.183) puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ

(1.3.184) kariṇyo 'bhramukapilāpiṅgalānupamāḥ kramāt
(1.3.185) tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī

(1.3.186) klībāvyayaṃ tvapadiśaṃ diśormadhye vidik striyām
(1.3.187) abhyantaraṃ tvantarālaṃ cakravālaṃ tu maṇḍalam

(1.3.188) abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ
(1.3.189) dhārādharo jaladharastaḍitvān vārido 'mbubhṛt
(1.3.190) ghanajīmūtamudirajalamugdhūmayonayaḥ
(1.3.191) kādambinī meghamālā triṣu meghabhave 'bhriyam

(1.3.192) stanitaṃ garjitam meghanirghoṣe rasitādi ca
(1.3.193) śampā śatahradāhrādinyairāvatyaḥ kṣaṇaprabhā
(1.3.194) taḍitsaudāminī vidyuccñcalā capalā api
(1.3.195) sphūrjathurvajranirghoṣo meghajyotiriraṃmadaḥ

(1.3.196) indrāyudhaṃ śakradhanustadeva ṛjurohitam

(1.3.197) vṛṣṭivarṣaṃ tadvighāte 'vagrāhāvagrahau samau
(1.3.198) dhārāsampāta āsāraḥ śīkarombukaṇāḥ smṛtāḥ

(1.3.199) varṣopalastu karakā meghacchanne 'hni durdinam

(1.3.200) antardhā vyavadhā puṃsi tvantardhirapavāraṇam
(1.3.201) apidhānatirodhānapidhānācchādanāni ca

(1.3.202) himāṃśuścandramāścandra induḥ kumudabāndhavaḥ
(1.3.203) vidhuḥ sudhāṃśuḥ śubhrāṃśuroṣadhīśo niśāpatiḥ
(1.3.204) abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ
(1.3.205) dvijarājaḥ śaśadharo nakṣatreśaḥ kṣapākaraḥ

(1.3.206) kalā tu ṣoḍaśo bhāgo bimbo 'strī maṇḍalaṃ triṣu

(1.3.207) bhittaṃ śakalakhaṇḍe vā puṃsyardho 'rdhaṃ sameṃśake

(1.3.208) candrikā kaumudī jyotsnā prasādstu prasannatā

(1.3.209) kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam

(1.3.210) suṣamā paramā śobhā śobhā kāntirdyutiścchaviḥ

(1.3.211) avaśyāyastu nīhārastuṣārastuhinaṃ himam
(1.3.212) prāleyaṃ mihikā cātha himānī himasaṃhatiḥ

(1.3.213) śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ
(1.3.214) tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ

(1.3.215) dhruva auttānapādiḥ syāt agastyaḥ kumbhasambhavaḥ
(1.3.216) maitrāvaruṇirasyaiva lopāmudrā sadharmiṇī

(1.3.217) nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām
(1.3.218) dākṣāyiṇyo 'śvinītyāditārā aśvayugaśvinī
(1.3.219) rādhāviśākhā puṣye tu sidhyatiṣyau śraviṣṭhayā
(1.3.220) samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ
(1.3.221) mṛgaśīrṣaṃ mṛgaśirastasminnevāgrahāyaṇī
(1.3.222) ilvalāstacchirodeśe tārakā nivasanti yāḥ

(1.3.223) bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ
(1.3.224) jīva āṅgiraso vācaspatiścitraśikhaṇḍijaḥ

(1.3.225) śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ

(1.3.226) aṅgārakaḥ kujo bhaumo lohitāṅgo mahīsutaḥ
(1.3.227) rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiśvarau

(1.3.228) tamastu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuntudaḥ

(1.3.229) saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ

(1.3.230) rāśīnāmudayo lagnaṃ te tu meṣavṛṣādayaḥ

(1.3.231) sūrasūryāryamādityadvādaśātmadivākarāḥ
(1.3.232) bhāskarāhaskarabradhnaprabhākaravibhākarāḥ
(1.3.233) bhāsvadvivasvatsaptāśvaharidaśvoṣṇaraśmayaḥ
(1.3.234) vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ
(1.3.235) dyumaṇistaraṇirmitraścitrabhānurvirocanaḥ
(1.3.236) vibhāvasurgrahapatistviṣāṃpatiraharpatiḥ
(1.3.237) bhānurhaṃsaḥ sahasrāṃśustapanaḥ savitā raviḥ
(1.3.238) padmākṣastejasāṃrāśiśchāyānāthastamisrahā
(1.3.239) karmasākṣī jagaccakṣurlokabandhustrayītanuḥ
(1.3.240) pradyotano dinamaṇiḥ khadyoto lokabāndhavaḥ
(1.3.241) ino bhago bhāmanidhiścāṃ 'śumālyañjinīpatiḥ

(1.3.242) māṭharaḥ piṅgalo daṇḍaścaṇḍāṃśoḥ paripārśvakāḥ
(1.3.243) sūrasūto 'ruṇo 'nūruḥ kāśyapirgaruḍāgrajaḥ
(1.3.244) pariveṣastuparidhirupasūryakamaṇḍale

(1.3.245) kiraṇosramayūkhāṃ 'śugabhastighṛṇiraśmayaḥ
(1.3.246) bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyām
(1.3.247) syuḥ prabhārugrucistviḍbhābhāśchavidyutidīptayaḥ
(1.3.248) rociḥ śocirubhe klībe prakāśo dyota ātapaḥ

(1.3.249) koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati
(1.3.250) tigmaṃ tīkṣṇaṃ kharaṃ tadvanmṛgatṛṣṇā marīcikā

kālavargaḥ


(1.4.251) kālo diṣṭo 'pyanehāpi samayo 'pyatha pakṣatiḥ

(1.4.252) pratipad dve ime strītve tadādyāstithayo dvayoḥ
(1.4.253) ghasro dināhanī vā tu klībe divasavāsarau
(1.4.254) pratyūṣo 'harmukhaṃ kalyamuṣaḥpratyuṣasī api
(1.4.255) vyuṣṭaṃ vibhātaṃ dve klībe puṃsi gosarga iṣyate
(1.4.256) prabhātaṃ ca dinānte tu sāyaṃ sandhyā pitṛprasūḥ

(1.4.257) prāhṇāparāhṇamadhyāhnastrisandhyamatha śarvarī
(1.4.258) niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā
(1.4.259) vibhāvarī tamasvinyau rajanī yāminī tamī

(1.4.260) tamisrā tāmasī rātrirjyautsnī candrikayānvitā
(1.4.261) āgāmivartamānārhayuktāyāṃ niśi pakṣiṇī

(1.4.262) gaṇarātraṃ niśā bahvyaḥ pradoṣo rajanīmukham

(1.4.263) ardharātraniśīthau dvau dvau yāmapraharau samau

(1.4.264) sa parvasandhiḥ pratipatpañcadaśyoryadantaram

(1.4.265) pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā

(1.4.266) kalāhīne sānumatiḥ pūrṇe rākā niśākare

(1.4.267) amāvāsyā tvamāvasyā darśaḥ sūryendusaṃgamaḥ

(1.4.268) sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā kuhūḥ

(1.4.269) uparāgo graho rāhugraste tvindau ca pūṣṇi ca
(1.4.270) sopaplavoparaktau dvau agnyutpāta upāhitaḥ

(1.4.271) ekayoktyā puṣpavantau divākaraniśākarau


(1.4.272) aṣṭādaśa nimeṣāstu kāṣṭā triṃśat tu tāḥ kalā

(1.4.273) tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām

(1.4.274) te tu triṃśadahorātraḥ pakṣaste daśapañca ca

(1.4.275) pakṣau pūrvāparau śuklakṛṣṇau māsastu tāvubhau

(1.4.276) dvau dvau mārgādi māsau syādṛtustairayanaṃ tribhiḥ

(1.4.277) ayane dve gatirudagdakṣiṇārkasya vatsaraḥ
(1.4.278) samarātridive kāle viṣuvadviṣuvaṃ ca tat


(1.4.279) puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā
(1.4.280) nāmnā sa pauṣo māghādyāścaivamekādaśāpare
(1.4.281) mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ
(1.4.282) pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune

(1.4.283) syāttapasyaḥ phālgunikaḥ syāccaitre caitriko madhuḥ

(1.4.284) vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam

(1.4.285) āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ

(1.4.286) syurnabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ
(1.4.287) syādāśvina iṣo 'pyāśvayujo 'pi syāttukārtike

(1.4.288) bāhulorjau kārtikiko hemantaḥ śiśiro 'striyām

(1.4.289) vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ
(1.4.290) nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ

(1.4.291) striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām

(1.4.292) ṣaḍamī ṛtavaḥ puṃsi mārgādīnāṃ yugaiḥ kramāt
(1.4.293) saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ

(1.4.294) māsena syādahorātraḥ paitro varṣeṇa daivataḥ

(1.4.295) daive yugasahasre dve brāhmaḥ kalpau tu tau nṛṇām

(1.4.296) manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ

(1.4.297) saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi

(1.4.298) astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam
(1.4.299) kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam
(1.4.300) syāddharmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ

(1.4.301) mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ
(1.4.302) syādānandathurānandaḥ śarmaśātasukhāni ca
(1.4.303) śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham
(1.4.304) bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyām
(1.4.305) śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca

(1.4.306) matallikā macarcikā prakāṇḍamuddhatallajau
(1.4.307) praśastavācakānyamūnyayaḥ śubhāvaho vidhiḥ

(1.4.308) daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ
(1.4.309) heturnā kāraṇaṃ bījaṃ nidānaṃ tvādikāraṇam

(1.4.310) kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyām
(1.4.311) viśeṣaḥ kāliko 'vasthā guṇāḥ sattvaṃ rajastamaḥ

(1.4.312) janurjananajanmāni janirutpattirudbhavaḥ
(1.4.313) prāṇī tu cetano janmī jantujanyuśarīriṇaḥ

(1.4.314) jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā
(1.4.315) cittaṃ tu ceto hṛdayaṃ svāntaṃ hṛnmānasaṃ manaḥ

dhīvargaḥ


(1.5.316) buddhirmanīṣā dhiṣaṇā dhīḥ prajñā śemuṣī matiḥ
(1.5.317) prekṣopalabdhiścitsaṃvitpratipajjñapticetanāḥ

(1.5.318) dhīrdhāraṇāvatī medhā saṃkalpaḥ karma mānasam
(1.5.319) avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca

(1.5.320) cittābhogo manaskāraścarcā saṃkhyā vicāraṇā
(1.5.321) vimarśo bhāvanā caiva vāsanā ca nigadyate
(1.5.322) adhyāhārastarka ūho vicikitsā tu saṃśayaḥ
(1.5.323) sandehadvāparau cātha samau nirṇayaniścayau

(1.5.324) mithyādṛṣṭirnāstikatā vyāpādo drohacintanam
(1.5.325) samau siddhāntarāddhāntau bhrāntirmithyāmatirbhramaḥ

(1.5.326) saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ
(1.5.327) aṅgīkārābhyupagamapratiśravasamādhayaḥ

(1.5.328) mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ
(1.5.329) muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam
(1.5.330) mokṣo 'pavargo 'thājñānamavidyāhaṃmatiḥ striyām

(1.5.331) rūpaṃ śabdo gandharasasparśāśca viṣayā amī
(1.5.332) gocarā indriyārthāśca hṛṣīkaṃ viṣayīndriyam
(1.5.333) karmendriyaṃ tu pāyvādi manonetrādi dhīndriyam

(1.5.334) tuvarastu kaṣāyo 'strī madhuro lavaṇaḥ kaṭuḥ

(1.5.335) tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu

(1.5.336) vimardotthe parimalo gandhe janamanohare
(1.5.337) āmodaḥ so 'tinirhārī vācyaliṅgatvamāguṇāt
(1.5.338) samākarṣī tu nirhārī surabhirghrāṇatarpaṇaḥ

(1.5.339) iṣṭagandhaḥ sugandhiḥ syādāmodī mukhavāsanaḥ
(1.5.340) pūtigandhastu durgandho visraṃ syādāmagandhi yat

(1.5.341) śuklaśubhraśuciśvetaviśadaśyetapāṇḍarāḥ
(1.5.342) avadātaḥ sito gauro 'valakṣo dhavalo 'rjunaḥ
(1.5.343) hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ
(1.5.344) kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ

(1.5.345) pīto gauro haridrābhaḥ palāśo harito harit
(1.5.346) lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ

(1.5.347) avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ
(1.5.348) śyāvaḥ syātkapiśo dhūmradhūmalau kṛṣṇalohite

(1.5.349) kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau
(1.5.350) citraṃ kirmīrakalmāṣaśabalaitāśca karbure

(1.5.351) guṇe śuklādayaḥ puṃsi guṇiliṅgāstu tadvati

śabdavargaḥ


(1.6.352) brāhmī tu bhāratī bhāṣā gīrvāgvāṇī sarasvatī
(1.6.353) vyāhāra uktirlapitaṃ bhāṣitaṃ vacanaṃ vacaḥ

(1.6.354) apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ
(1.6.355) tiṅ subantacayo vākyaṃ kriyā vā kārakānvitā

(1.6.356) śrutiḥ strī veda āmnāyastrayī dharmastu tadvidhiḥ

(1.6.357) striyāmṛk sāmayajuṣī iti vedāstrayastrayī
(1.6.358) śikṣetyādi śruteraṅgamoṅkārapraṇavau samau

(1.6.359) itihāsaḥ purāvṛttamudāttādyāstrayaḥ svarāḥ
(1.6.360) ānvīkṣikī daṇḍanītistarkavidyārthaśāstrayoḥ

(1.6.361) ākhyāyikopalabdhārthā purāṇaṃ pañcalakṣaṇam
(1.6.362) prabandhakalpanā kathā pravahlikā prahelikā

(1.6.363) smṛtistu dharmasaṃhitā samāhṛtistu saṃgrahaḥ

(1.6.364) samasyā tu samāsārthā kiṃvadantī janaśrutiḥ

(1.6.365) vārtā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ
(1.6.366) ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca
(1.6.367) hūtirākāraṇāhvānaṃ saṃhūtirbahubhiḥ kṛtā

(1.6.368) vivādo vyavahāraḥ syādupanyāsastu vāṅmukham

(1.6.369) upoddhāta udāhāraḥ śapanaṃ śapathaḥ pumān
(1.6.370) praśno 'nuyogaḥ pṛcchā ca prativākyottare same

(1.6.371) mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam
(1.6.372) abhiśāpaḥ praṇādastu śabdaḥ syādanurāgajaḥ

(1.6.373) yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ
(1.6.374) āmreḍitaṃ dvistriruktamuccairghuṣṭaṃ tu ghoṣaṇā

(1.6.375) kākuḥ striyāṃ vikāro yaḥ śokabhītyādibhirdhvaneḥ
(1.6.376) avarṇākṣepanirvādaparīvādāpavādavat.
(1.6.377) upakrośo jugupsā ca kutsā nindā ca garhaṇe
(1.6.378) pāruṣyamativādaḥ syād bhartsanaṃ tvapakāragīḥ
(1.6.379) yaḥ saninda upālambhastatra syātparibhāṣaṇam

(1.6.380) tatra tvākṣāraṇā yaḥ syādākrośo maithunaṃ prati
(1.6.381) syādābhāṣaṇamālāpaḥ pralāpo 'narthakaṃ vacaḥ

(1.6.382) anulāpo muhurbhāṣā vilāpaḥ paridevanam

(1.6.383) vipralāpo virodhoktiḥ saṃlāpo bhāṣaṇaṃ mithaḥ

(1.6.384) supralāpaḥ suvacanamapalāpastu nihnavaḥ
(1.6.385) codyamākṣepābhiyogau śāpākrośau dureṣaṇā

(1.6.386) astrī cāṭu caṭu ślāghā premṇā mithyāvikatthanam
(1.6.387) sandeśavāgvācikaṃ syādvāgbhedāstu triṣūttare


(1.6.388) ruśatī vāgakalyāṇī syātkalyā tu śubhātmikā
(1.6.389) atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṅgamam

(1.6.390) niṣṭhuraṃ paruṣaṃ grāmyamaślīlaṃ sūnṛtaṃ priye
(1.6.391) satye 'tha saṃkulakliṣṭe parasparaparāhate

(1.6.392) luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam
(1.6.393) jambūkṛtaṃ saniṣṭīvamabaddhaṃ syādanarthakam

(1.6.394) anakṣaramavācyaṃ syādāhataṃ tu mṛṣārthakam
(1.6.395) solluṭhanaṃ tu sotprāsaṃ maṇitaṃ ratikūjitam

(1.6.396) śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam
(1.6.397) atha mliṣṭamavispaṣṭaṃ vitathaṃ tvanṛtaṃ vacaḥ

(1.6.398) satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati

(1.6.399) śabde ninādaninadadhvanidhvānaravasvanāḥ
(1.6.400) svānanirghoṣanirhrādanādanisvānanisvanāḥ
(1.6.401) āravārāvasaṃrāvavirāvā atha marmaraḥ

(1.6.402) svanite vastraparṇānāṃ bhūṣaṇānāṃ tu śiñjitam
(1.6.403) nikvāṇo nikvaṇaḥ kvāṇaḥ kvaṇaḥ kvaṇanamityapi
(1.6.404) vīṇāyāḥ kvaṇite prādeḥ prakvāṇaprakvaṇādayaḥ

(1.6.405) kolāhalaḥ kalakalastiraścāṃ vāśitaṃ rutam
(1.6.406) strī pratiśrutpratidhvāne gītaṃ gānamime same

nāṭyavargaḥ





(1.7.407) niṣādarṣabhagāndhāraṣaḍjamadhyamadhaivatāḥ
(1.7.408) pañcamaścetyamī sapta tantrīkaṇṭhotthitāḥ svarāḥ
(1.7.409) kākalī tu kale sūkṣme dhvanī tu madhurāsphuṭe
(1.7.410) kalo mandrastu gambhīre tāro 'tyuccaistrayastriṣu

(1.7.411) nṛṇāmurasi madhyastho dvāviṃśatividho dhvaniḥ
(1.7.412) sa mandraḥ kaṇṭhamadhyasthastāraḥ śirasi gīyate

(1.7.413) samanvitalayastvekatālo vīṇā tu vallakī
(1.7.414) tripañcī sā tu tantrībhiḥ saptabhiḥ parivādinī

(1.7.415) tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikam
(1.7.416) vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam

(1.7.417) caturvidhamidaṃ vādyaṃ vāditrātodyanāmakam
(1.7.418) mṛdaṅgā murajā bhedāstvaṅkyāliṅgyordhvakāstrayaḥ

(1.7.419) syād yaśaḥpaṭaho ḍhakkā bherī strī dundubhiḥ pumān
(1.7.420) ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam

(1.7.421) vīṇādaṇḍaḥ pravālaḥ syāt kakubhastu prasevakaḥ

(1.7.422) kolambakastu kāyo 'syā upanāho nibandhanam

(1.7.423) vādyaprabhedā ḍamarumaḍḍuḍiṇḍimajharjharāḥ
(1.7.424) mardalaḥ paṇavo 'nye ca nartakīlāsike same

(1.7.425) vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt
(1.7.426) tālaḥ kālakriyāmānaṃ layaḥ sāmyamamathāstriyām

(1.7.427) tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane
(1.7.428) tauryatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam

(1.7.429) bhrakuṃsaśca bhrukuṃsaśca bhrūkuṃsaśceti nartakaḥ
(1.7.430) strīveṣadhārī puruṣo nāṭyoktau gaṇikāñjukā

(1.7.431) bhaginīpatirāvutto bhāvo vidvānathāvukaḥ
(1.7.432) janako yuvarājastu kumāro bhartṛdārakaḥ

(1.7.433) rājā bhaṭṭārako devastatsutā bhartṛdārikā
(1.7.434) devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī

(1.7.435) abrahmaṇyamavadhyoktau rājaśyālastu rāṣṭriyaḥ

(1.7.436) ambā mātātha bālā syādvāsūrāryastu māriṣaḥ
(1.7.437) attikā bhaginī jyeṣṭhā niṣṭhā nirvahaṇe same

(1.7.438) haṇḍe hañje halāhvāne nīcāṃ ceṭīṃ sakhīṃ prati
(1.7.439) aṅgahāro 'ṅgavikṣepo vyañjakābhinayau samau

(1.7.440) nirvṛtte tvaṅgasattvābhyāṃ dve triṣvāṅgikasāttvike
(1.7.441) śṛṅgāravīrakaruṇādbhutahāsyabhayānakāḥ

(1.7.442) bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ
(1.7.443) utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā
(1.7.444) kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ
(1.7.445) hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam

(1.7.446) vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam
(1.7.447) dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakam
(1.7.448) bhayaṅkaraṃ pratibhayaṃ raudraṃ tūgramamī triṣu
(1.7.449) caturdaśa darastrāso bhītirbhīḥ sādhvasaṃ bhayam

(1.7.450) vikāro mānaso bhāvo 'nubhāvo bhāvabodhakaḥ

(1.7.451) garvo 'bhimāno 'haṅkāro mānaścittasamunnatiḥ
(1.7.452) darpo 'valoko 'vaṣṭambhaścittodrekaḥ smayo madaḥ
(1.7.453) anādaraḥ paribhavaḥ parībhāvastiraskriyā
(1.7.454) rīḍhāvamānanāvajñāvahelanamasūrkṣaṇam

(1.7.455) mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ

(1.7.456) kṣāntistitikṣābhidhyā tu parasya viṣaye spṛhā

(1.7.457) akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣvapi
(1.7.458) vairaṃ virodho vidveṣo manyuśokau tu śuk striyām

(1.7.459) paścāttāpo 'nutāpaśca vipratīsāra ityapi
(1.7.460) kopakrodhāmarṣaroṣapratighā ruṭ kṛdhau striyau

(1.7.461) śucau tu carite śīlamunmādaścittavibhramaḥ

(1.7.462) premā nā priyatā hārdaṃ premasneho 'tha dohadam
(1.7.463) icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ
(1.7.464) kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ

(1.7.465) upādhirnā dharmacintā puṃsyādhirmānasī vyathā
(1.7.466) syāccintā smṛtirādhyānamutkaṇṭhotkalike same

(1.7.467) utsāho 'dhyavasāyaḥ syāt sa vīryamatiśaktibhāk

(1.7.468) kapaṭo 'strī vyājadambhopadhayaś chadmakaitave
(1.7.469) kusṛtirnikṛtiḥ śāṭhyaṃ pramādo 'navadhānatā

(1.7.470) kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam
(1.7.471) strīṇāṃ vilāsabibbokavibhramā lalitaṃ tathā
(1.7.472) helā līletyamī hāvāḥkriyāḥ śṛṅgārabhāvajāḥ

(1.7.473) dravakeliparīhāsāḥ krīḍā līlā ca narma ca
(1.7.474) vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam

(1.7.475) gharmo nidāghaḥ svedaḥ syātpralayo naṣṭaceṣṭatā
(1.7.476) avahitthākāraguptiḥ samau saṃvegasaṃbhramau

(1.7.477) syādācchuritakaṃ hāsaḥ sotprāsaḥ sa manāk smitam
(1.7.478) madhyamaḥ syādvihasitaṃ romāñco romaharṣaṇam
(1.7.479) kranditaṃ ruditam kruṣṭaṃ jṛmbhastu triṣu jṛmbhaṇam
(1.7.480) vipralambho visaṃvādo riṅgaṇaṃ skhalanaṃ same

(1.7.481) syānnidrā śayanaṃ svāpaḥ svapnaḥ saṃveśa ityapi
(1.7.482) tandrī pramīlā bhrakuṭirbhrukuṭirbhrūkuṭiḥ striyām

(1.7.483) adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tvime
(1.7.484) svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ
(1.7.485) kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ

pātālabhogivargaḥ}


(1.8.486) adhobhuvanapātālaṃ balisadma rasātalam
(1.8.487) nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam
(1.8.488) chidraṃ nirvyathanaṃ rokaṃ randhraṃ śvabhraṃ vapā suṣiḥ

(1.8.489) gartāvaṭau bhuvi śvabhre sarandhre suṣiraṃ triṣu
(1.8.490) andhakāro 'striyāṃ dhvāntaṃ tamisraṃ timiraṃ tamaḥ
(1.8.491) dhvānte gāḍhe 'ndhatamasaṃ kṣīṇe 'vatamasaṃ tamaḥ

(1.8.492) viṣvaksaṃtamasaṃ nāgāḥ kādraveyāstadīśvare
(1.8.493) śeṣo 'nanto vāsukistu sarparājo 'tha gonase
(1.8.494) tilitsaḥ syādajagare śayurvāhasa ityubhau

(1.8.495) alagardo jalavyālaḥ samau rājilaḍuṇḍumau
(1.8.496) māludhāno mātulāhirnirmukto muktakañcukaḥ

(1.8.497) sarpaḥ pṛdākurbhujago bhujaṅgo 'hirbhujaṅgamaḥ
(1.8.498) āśīviṣo viṣadharaścakrī vyālaḥ sarīsṛpaḥ
(1.8.499) kuṇḍalī gūḍhapāccakṣuḥśravāḥ kākodaraḥ phaṇī
(1.8.500) darvīkaro dīrghapṛṣṭho dandaśūko bileśayaḥ
(1.8.501) uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ
(1.8.502) lelihāno dvirasano gokarṇaḥ kañcukī tathā
(1.8.503) kumbhīnasaḥ phaṇadharo harirbhogadharastathā

(1.8.504) aheḥ śarīraṃ bhogaḥ syādāśīrapyahidaṃṣṭrikā
(1.8.505) triṣvāheyaṃ viṣāsthyādi sphaṭāyāṃ tu phaṇā dvayoḥ

(1.8.506) samau kañcukanirmokau kṣveḍastu garalaṃ viṣam
(1.8.507) puṃsi klībe ca kākolakālakūṭahalāhalāḥ
(1.8.508) saurāṣṭrikaḥ śauklikeyo brahmaputraḥ pradīpanaḥ
(1.8.509) dārado vatsanābhaśca viṣabhedā amī nava

(1.8.510) viṣavaidyo jāṅguliko vyālagrāhyahituṇḍikaḥ

narakavargaḥ}

(1.9.511) syānnārakastu narako nirayo durgatiḥ striyām
(1.9.512) tadbhedāstapanāvīcimahārauravarauravāḥ
(1.9.513) saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ
(1.9.514) pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirrtiḥ

(1.9.515) viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā

(1.9.516) pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam
(1.9.517) syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat

vārivargaḥ}

(1.10.518) samudro 'bdhirakūpāraḥ pārāvāraḥ saritpatiḥ
(1.10.519) udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ
(1.10.520) ratnākaro jalanidhiryādaḥpatirapāmpatiḥ
(1.10.521) tasya prabhedāḥ kṣīrodo lavaṇodastathāpare

(1.10.522) āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalaṃ
(1.10.523) payaḥ kīlālamamṛtaṃ jīvanaṃ bhuvanaṃ vanam
(1.10.524) kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham
(1.10.525) ambhorṇastoyapānīyanīrakṣīro 'mbuśambaram
(1.10.526) meghapuṣpaṃ ghanarasastriṣu dve āpyamammayam
(1.10.527) bhaṅgastaraṅga ūrmirvā striyāṃ vīcirathormiṣu
(1.10.528) mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ
(1.10.529) pṛṣanti bindupṛṣatāḥ pumāṃso vipruṣaḥ striyām

(1.10.530) cakrāṇi puṭabhedāḥ syurbhramāśca jalanirgamāḥ
(1.10.531) kūlaṃ rodhaśca tīraṃ ca pratīraṃ ca taṭaṃ triṣu

(1.10.532) pārāvāre parārvācī tīre pātraṃ tadantaram

(1.10.533) dvīpo 'striyāmantarīpaṃ yadantarvāriṇastaṭam
(1.10.534) toyotthitaṃ tatpulinaṃ saikataṃ sikatāmayam

(1.10.535) niṣadvarastu jambālaḥ paṅko 'strī śādakardamau
(1.10.536) jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ

(1.10.537) nāvyaṃ triliṅgaṃ nautārye striyāṃ naustaraṇistariḥ
(1.10.538) uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ

(1.10.539) ātarastarapaṇyaṃ syād droṇī kāṣṭāmbuvāhinī
(1.10.540) sāṃyātrikaḥ potavaṇik karṇadhārastu nāvikaḥ

(1.10.541) niyāmakāḥ potavāhāḥ kūpako guṇavṛkṣakaḥ
(1.10.542) naukādaṇḍaḥ kṣepaṇī syādaritraṃ kenipātakaḥ

(1.10.543) abhriḥ strī kāṣṭakuddālaḥ sekapātraṃ tu secanam
(1.10.544) klībe 'rdhanāvaṃ nāvo 'rdhe 'tītanauke 'tinu triṣu

(1.10.545) triṣvāgādhātprasanno 'cchaḥ kaluṣo 'naccha āvilaḥ
(1.10.546) nimnaṃ gabhīraṃ gambhīramuttānaṃ tadviparyaye

(1.10.547) agādhamatalasparśe kaivarte dāśadhīvarau
(1.10.548) ānāyaḥ puṃsi jālaṃ syācchaṇasūtraṃ pavitrakam

(1.10.549) matsyādhānī kuveṇī syād baḍiśaṃ matsyavedhanam
(1.10.550) pṛthuromā jhaṣo matsyo mīno vaisāriṇo 'ṇḍajaḥ
(1.10.551) visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ

(1.10.552) sahasradaṃṣṭraḥ pāṭhīna ulūpī śiśukaḥ samau
(1.10.553) nalamīnaścilicimaḥ proṣṭhī tu śapharī dvayoḥ

(1.10.554) kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ
(1.10.555) rohito madguraḥ śālo rājīvaḥ śakulastimiḥ
(1.10.556) timiṅgalādayaścātha yādāṃsi jalajantavaḥ

(1.10.557) tadbhedāḥ śiśumārodraśaṅkavo makarādayaḥ
(1.10.558) syātkulīraḥ karkaṭakaḥ kūrme kamaṭhakacchapau

(1.10.559) grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā
(1.10.560) gaṇḍūpadaḥ kiñculako nihākā godhikā same

(1.10.561) raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ
(1.10.562) muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau

(1.10.563) kṣudraśaṅkhāḥ śaṅkhanakhāḥ śambūkā jalaśuktayaḥ
(1.10.564) bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ

(1.10.565) śilī gaṇḍūpadī bhekī varṣābhvī kamaṭhī ḍuliḥ

(1.10.566) madgurasya priyā śṛṅgī durnāmā dīrghakośikā
(1.10.567) jalāśayā jalādhārāstatrāgādhajalo hradaḥ

(1.10.568) āhāvastu nipānaṃ syādupakūpajalāśaye
(1.10.569) puṃsyevāndhuḥ prahiḥ kūpa udapānṃ tu puṃsi vā

(1.10.570) nemistrikāsya vīnāho mukhabandhanamasya yat

(1.10.571) puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam

(1.10.572) padmākarastaḍāgo 'strī kāsāraḥ sarasī saraḥ
(1.10.573) veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā

(1.10.574) kheyaṃ tu parikhādhārastvambhasāṃ yatra dhāraṇam
(1.10.575) syādālavālamāvālamāvāpo 'tha nadī sarit
(1.10.576) taraṅgiṇī śaivalinī taṭinī hrādinī dhunī
(1.10.577) srotasvinī dvīpavatī sravantī nimnagāpagā
(1.10.578) kūlaṅkaṣā nirjhariṇī rodhovakrā sarasvatī
(1.10.579) gaṅgā viṣṇupadī jahnutanayā suranimnagā
(1.10.580) bhāgīrathī tripathagā trisrotā bhīṣmasūrapi

(1.10.581) kālindī sūryatanayā yamunā śamanasvasā
(1.10.582) revā tu narmadā somodbhavā mekalakanyakā

(1.10.583) karatoyā sadānīrā bāhudā saitavāhinī

(1.10.584) śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām
(1.10.585) śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit


(1.10.586) śarāvatī vetravatī candrabhāgā sarasvatī
(1.10.587) kāverī sarito 'nyāśca sambhedaḥ sindhusaṅgamaḥ
(1.10.588) dvayoḥ praṇālī payasaḥ padavyāṃ triṣu tūttarau

(1.10.589) devikāyāṃ sarayvāṃ ca bhave dāvikasāravau

(1.10.590) saugandhikaṃ tu kalhāraṃ hallakaṃ raktasandhyakam

(1.10.591) syādutpalaṃ kuvalayamatha nīlāmbujanma ca
(1.10.592) indīvaraṃ ca nīle 'sminsite kumudakairave
(1.10.593) śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā

(1.10.594) jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī
(1.10.595) kumudinyāṃ nalinyāṃ tu visinīpadminīmukhāḥ

(1.10.596) vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam
(1.10.597) sahasrapatraṃ kamalaṃ śatapatraṃ kuśeśayam
(1.10.598) paṅkeruhaṃ tāmarasaṃ sārasaṃ sarasīruham
(1.10.599) bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca

(1.10.600) puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe
(1.10.601) raktotpalaṃ kokanadaṃ nālo nālamathāstriyām


(1.10.602) mṛṇālaṃ bisamabjādikadambe khaṇḍamastriyām

(1.10.603) karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām
(1.10.604) saṃvartikā navadalaṃ bījakośo varāṭakaḥ

kāṇḍasamāptiḥ


(1.11.605) uktaṃ svarvyomadikkāladhīśabdādi sanāṭyakam
(1.11.606) pātālabhoginarakaṃ vāri caiṣāṃ ca saṅgatam
(1.11.607) ityamarasiṃhakṛtau nāmaliṅgānuśāsane
(1.11.608) svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ