Amarasimha: Namalinganusasana [Amarakosa], Kanda 1 Input by Avinash Sathaye and Pramod SV Ganesan (April 20, 1997) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ******************************************************************* अमरकोश एवं नामलिङ्गानुशासनं खाण्ड 1 नामलिङ्गानुशासनं नाम अमरकोषः प्रथमं काण्डम्। मङ्गलाचरणम्। (1.0.1) यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः (1.0.2) सेव्यतामक्षयो धीराः स श्रिये चामृताय च प्रस्तावना (1.0.3) समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः (1.0.4) संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् paribhëà (1.0.5) प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् (1.0.6) स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् (1.0.7) भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः (1.0.8) कृतो ऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते (1.0.9) त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति (1.0.10) निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् स्वर्गवर्गः (1.1.11) स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः (1.1.12) सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् (1.1.13) अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः (1.1.14) सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः (1.1.15) आदितेया दिविषदो लेखा अदितिनन्दनाः (1.1.16) आदित्या ऋभवो ऽस्वप्ना अमर्त्या अमृतान्धसः (1.1.17) बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः (1.1.18) वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् (1.1.19) आदित्यविश्ववसवस्तुषिताभास्वरानिलाः (1.1.20) महाराजिकसाध्याश्च रुद्राश्च गणदेवताः (1.1.21) विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः (1.1.22) पिशाचो गुह्यकः सिद्धो भूतो ऽमी देवयोनयः (1.1.23) असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः (1.1.24) शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः (1.1.25) सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः (1.1.26) समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः (1.1.27) षडभिज्ञो दशबलो ऽद्वयवादी विनायकः (1.1.28) मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः (1.1.29) स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः (1.1.30) गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः (1.1.31) ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः (1.1.32) हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः (1.1.33) धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः (1.1.34) स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः (1.1.35) नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः (1.1.36) सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः (1.1.37) विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः (1.1.38) दामोदरो हृषीकेशः केशवो माधवः स्वभूः (1.1.39) दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः (1.1.40) पीताम्बरो ऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः (1.1.41) उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः (1.1.42) पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः (1.1.43) देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः (1.1.44) वनमाली बलिध्वंसी कंसारातिरधोक्षजः (1.1.45) विश्वम्भरः कैटभजिद्विधुः ÓrÅvatsalächana÷ (1.1.46) पुराणपुरुषो यज्ञपुरुषो नरकान्तकः (1.1.47) जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः (1.1.48) वसुदेवो ऽस्य जनकः स एवानकदुन्दुभिः (1.1.49) बलभद्रः प्रलम्बघ्नो बलदेवो ऽच्युताग्रजः (1.1.50) रेवतीरमणो रामः कामपालो हलायुधः (1.1.51) नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली (1.1.52) संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः (1.1.53) मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः (1.1.54) कन्दर्पो दर्पको ऽनङ्गः कामः पञ्चशरः स्मरः (1.1.55) शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः (1.1.56) पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः (1.1.57) अरविन्दमशोकं च चूतं च नवमल्लिका (1.1.58) नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः (1.1.59) उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा (1.1.60) संमोहनश्च कामश्च पञ्च बाणाः प्रकीर्तिताः (1.1.61) ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः (1.1.62) लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया (1.1.63) इन्दिरा लोकमाता मा क्षीरोदतनया रमा (1.1.64) भार्गवी लोकजननी क्षीरसागरकन्यका (1.1.65) शङ्खो लक्ष्मीपतेः päcajanyaÓcakraæ सुदर्शनः (1.1.66) कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः (1.1.67) चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो lächanaæ स्मृतम् (1.1.68) अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः (1.1.69) सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः (1.1.70) गरुत्मान्गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः (1.1.71) नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः (1.1.72) शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः (1.1.73) ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः (1.1.74) भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः (1.1.75) मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः (1.1.76) उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् (1.1.77) वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः (1.1.78) कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः (1.1.79) हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः (1.1.80) गङ्गाधरो ऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः (1.1.81) व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः (1.1.82) अहिर्बुध्न्यो ऽष्टमूर्तिश्च गजारिश्च महानटः (1.1.83) कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवं धनुः (1.1.84) प्रमथा: स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः (1.1.85) विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा (1.1.86) अणिमा महिमा चैव गरिमा लघिमा तथा (1.1.87) प्राप्तिः प्राकाम्यमीशित्वं वशित्वं cëÂa सिद्धयः (1.1.88) उमा कात्यायनी गौरी काली हैमवतीश्वरी (1.1.89) शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला (1.1.90) अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका (1.1.91) आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा (1.1.92) कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका (1.1.93) विनायको विघ्नराजद्वैमातुरगणाधिपाः (1.1.94) अप्येकदन्तहेरम्बलम्बोदरगजाननाः (1.1.95) कार्तिकेयो महासेनः शरजन्मा षडाननः (1.1.96) पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः (1.1.97) बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः (1.1.98) षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः (1.1.99) शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः (1.1.100) इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः (1.1.101) vR^ÅddhaÓravÃ÷ सुनासीरः पुरुहूतः पुरन्दरः (1.1.102) जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः (1.1.103) सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा (1.1.104) बास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः (1.1.105) जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः (1.1.106) संक्रन्दनो duÓcyavanasturëÃïmeghavÃhana÷ (1.1.107) आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया (1.1.108) पुलोमजा शचीन्द्राणी नगरी त्वमरावती (1.1.109) हय उच्चैःश्रवा सूतो मातलिर्नन्दनं वनम् (1.1.110) स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः (1.1.111) ऐरावतो ऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः (1.1.112) ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः (1.1.113) शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः (1.1.114) व्योमयानं विमानो ऽस्त्री नारदाद्याः सुरर्षयः (1.1.115) स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा (1.1.116) मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका (1.1.117) मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः (1.1.118) पञ्चैते देवतरवो मन्दारः पारिजातकः (1.1.119) सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् (1.1.120) सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ (1.1.121) नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ (1.1.122) स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः (1.1.123) हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् (1.1.124) अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः (1.1.125) कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् (1.1.126) बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्बुधः (1.1.127) आश्रयाशो बृहद्भानुः कृशानुः पावको ऽनलः (1.1.128) रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः (1.1.129) हिरण्यरेता हुतभुग् दहनो हव्यवाहनः (1.1.130) सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः (1.1.131) शुचिरप्पित्तमौर्वस्तु vìavo वडवानलः (1.1.132) वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखाः स्त्रियाम् (1.1.133) त्रिषु स्फुलिङ्गो ऽग्निकणः संतापः संज्वरः समौ (1.1.134) उल्का स्यात् निर्गतज्वाला भूतिर्भसितभस्मनी (1.1.135) क्षारो रक्षा च दावस्तु दवो वनहुताशनः (1.1.136) धर्मराजः पितृपतिः समवर्ती परेतरा(1.1.137) कृतान्तो यमुनाभ्राता शमनो yamarì यमः (1.1.138) कालो दण्डधरः श्राद्धदेवो वैवस्वतो ऽन्तकः (1.1.139) राक्षसः कोणपः क्रव्यात् क्र्व्यादो ऽस्रप आशरः (1.1.140) रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः (1.1.141) यातुधानः पुण्यजनो नैरृतो यातुरक्षसी (1.1.142) प्रचेता वरुणः पाशी यादसांपतिरप्पतिः (1.1.143) श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः (1.1.144) पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः (1.1.145) समीरमारुतमरुत् जगत्प्राणसमीरणाः (1.1.146) नभस्वद्वातपवनपवमानप्रभञ्जनाः (1.1.147) प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः (1.1.148) प्राणो ऽपानः समानश्चोदानव्यानौ च वायवः (1.1.149) शरीरस्था इमे रंहस्तरसी तु रयः स्यदः (1.1.150) जवो ऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् (1.1.151) सत्वरं चपलं तूर्णमविलम्बितमाशु च (1.1.152) सतते ऽनारताश्रान्तसंतताविरतानिशम् (1.1.153) नित्यानवरताजस्रमप्यथातिशयो भरः (1.1.154) ativelabh­ÓÃtyarthÃtimÃtrodgìhanirbharam (1.1.155) तीव्रैकान्तनितान्तानि gìhabìhad­¬hÃni च (1.1.156) क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् (1.1.157) कुबेरस्त्र्यम्बकसखो yak«arì गुह्यकेश्वरः (1.1.158) मनुष्यधर्मा धनदो राजराजो धनाधिपः (1.1.159) किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः (1.1.160) यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः (1.1.161) अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः (1.1.162) कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् (1.1.163) स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः (1.1.164) निधिर्नाशेवधिर्भेदाः पद्मशङ्खादयो निधेः (1.1.165) महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ (1.1.166) मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव व्योमवर्गः (1.2.167) द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् (1.2.168) नभो ऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् (1.2.169) वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी (1.2.170) विहासयो ऽपि नाको ऽपि द्युरपि स्यात् तदव्यम् (1.2.171) तारापथो ऽन्तरिक्षं च मेघाध्वा च महाबिलम् (1.2.172) विहायाः शकुने पुंसि गगने पुंनपुंसकम् दिग्वर्गः (1.3.173) दिशस्तु ककुभः këÂhà आशाश्च हरितश्च ताः (1.3.174) प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः (1.3.175) उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे (1.3.176) अवाग्भवमवाचीनमुदीचीचीनमुदग्भवम् (1.3.177) प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु (1.3.178) इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् (1.3.179) कुबेर {Å}शः पतयः पूर्वादीनां दिशां क्रमात् (1.3.180) रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः (1.3.181) बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः (1.3.182) ऐरावतः पुण्डरीको वामनः कुमुदो ऽञ्जनः (1.3.183) पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः (1.3.184) करिण्यो ऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् (1.3.185) ताम्रकर्णी शुभ्रदन्ती चाङ्गना cäjanÃvatÅ (1.3.186) क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् (1.3.187) अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् (1.3.188) अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः (1.3.189) धाराधरो जलधरस्तडित्वान् वारिदो ऽम्बुभृत् (1.3.190) घनजीमूतमुदिरजलमुग्धूमयोनयः (1.3.191) कादम्बिनी मेघमाला त्रिषु मेघभवे ऽभ्रियम् (1.3.192) स्तनितं गर्जितम् मेघनिर्घोषे रसितादि च (1.3.193) शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा (1.3.194) तडित्सौदामिनी विद्युच्च्ञ्चला चपला अपि (1.3.195) स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः (1.3.196) इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् (1.3.197) वृष्टिवर्षं तद्विघाते ऽवग्राहावग्रहौ समौ (1.3.198) धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः (1.3.199) वर्षोपलस्तु करका मेघच्छन्ने ऽह्नि दुर्दिनम् (1.3.200) अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् (1.3.201) अपिधानतिरोधानपिधानाच्छादनानि च (1.3.202) हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः (1.3.203) विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः (1.3.204) अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः (1.3.205) द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः (1.3.206) कला तु षोडशो भागो बिम्बो ऽस्त्री मण्डलं त्रिषु (1.3.207) भित्तं शकलखण्डे वा पुंस्यर्धो ऽर्धं समेंशके (1.3.208) चन्द्रिका कौमुदी ज्योत्स्ना प्रसाद्स्तु प्रसन्नता (1.3.209) कलङ्काङ्कौ lächanaæ च चिह्नं लक्ष्म च लक्षणम् (1.3.210) सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्च्छविः (1.3.211) अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् (1.3.212) प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः (1.3.213) शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः (1.3.214) तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः (1.3.215) ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः (1.3.216) मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी (1.3.217) नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् (1.3.218) दाक्षायिण्यो ऽश्विनीत्यादितारा अश्वयुगश्विनी (1.3.219) राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया (1.3.220) समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः (1.3.221) मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी (1.3.222) इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः (1.3.223) बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः (1.3.224) जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः (1.3.225) शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः (1.3.226) अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः (1.3.227) रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ (1.3.228) तमस्तु राहुः स्वर्भानुः सइंहिकेयो विधुन्तुदः (1.3.229) सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः (1.3.230) राशीनामुदयो लग्नं ते तु मेषवृषादयः (1.3.231) सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः (1.3.232) भास्कराहस्करब्रध्नप्रभाकरविभाकराः (1.3.233) भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः (1.3.234) विकर्तनार्कमार्तण्डमिहिरारुणपूषणः (1.3.235) द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः (1.3.236) विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः (1.3.237) भानुर्हंसः सहस्रांशुस्तपनः सविता रविः (1.3.238) पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा (1.3.239) कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः (1.3.240) प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः (1.3.241) इनो भगो भामनिधिश्चां 'शुमाल्यञ्जिनीपतिः (1.3.242) माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः (1.3.243) सूरसूतो ऽरुणो ऽनूरुः काश्यपिर्गरुडाग्रजः (1.3.244) परिवेषस्तुपरिधिरुपसूर्यकमण्डले (1.3.245) किरणोस्रमयूखां 'शुगभस्तिघृणिरश्मयः (1.3.246) भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् (1.3.247) स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः (1.3.248) रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः (1.3.249) कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति (1.3.250) तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका कालवर्गः (1.4.251) कालो दिष्टो ऽप्यनेहापि समयो ऽप्यथ पक्षतिः (1.4.252) प्रतिपद् द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः (1.4.253) घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ (1.4.254) प्रत्यूषो ऽहर्मुखं कल्यमुषःप्रत्युषसी अपि (1.4.255) व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते (1.4.256) प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः (1.4.257) प्राह्णापराह्णमध्याह्नस्त्रिसन्ध्यमथ शर्वरी (1.4.258) निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा (1.4.259) विभावरी तमस्विन्यौ रजनी यामिनी तमी (1.4.260) तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता (1.4.261) आगामिवर्तमानार्हयुक्तायां निशि पक्षिणी (1.4.262) गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् (1.4.263) अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ (1.4.264) स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् (1.4.265) पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पौर्णिमा (1.4.266) कलाहीने सानुमतिः पूर्णे राका निशाकरे (1.4.267) अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः (1.4.268) सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः (1.4.269) उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च (1.4.270) सोपप्लवोपरक्तौ द्वौ अग्न्युत्पात उपाहितः (1.4.271) एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ (1.4.272) अष्टादश निमेषास्तु këÂà त्रिंशत् तु ताः कला (1.4.273) तास्तु त्रिंशत् क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् (1.4.274) ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च (1.4.275) पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ (1.4.276) द्वौ द्वौ मार्गादि मासौ स्यादृतुस्तैरयनं त्रिभिः (1.4.277) अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः (1.4.278) समरात्रिदिवे काले विषुवद्विषुवं च तत् (1.4.279) पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा (1.4.280) नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे (1.4.281) मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः (1.4.282) पौषे तैषसहस्यौ द्वौ तपा माघे ऽथ फाल्गुने (1.4.283) स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः (1.4.284) वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् (1.4.285) ëìhe श्रावणे तु स्यान्नभाः श्रावणिकश्च सः (1.4.286) स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः (1.4.287) स्यादाश्विन इषो ऽप्याश्वयुजो ऽपि स्यात्तुकार्तिके (1.4.288) बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरो ऽस्त्रियाम् (1.4.289) वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः (1.4.290) निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः (1.4.291) स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् (1.4.292) षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् (1.4.293) संवत्सरो वत्सरो ऽब्दो हायनो ऽस्त्री शरत्समाः (1.4.294) मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः (1.4.295) दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् (1.4.296) मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः (1.4.297) संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि (1.4.298) अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् (1.4.299) कलुषं वृजिनैनो ऽघमंहो दुरितदुष्कृतम् (1.4.300) स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः (1.4.301) मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः (1.4.302) स्यादानन्दथुरानन्दः शर्मशातसुखानि च (1.4.303) श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् (1.4.304) भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् (1.4.305) शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च (1.4.306) मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ (1.4.307) प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः (1.4.308) दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः (1.4.309) हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् (1.4.310) क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् (1.4.311) विशेषः कालिको ऽवस्था गुणाः सत्त्वं रजस्तमः (1.4.312) जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः (1.4.313) प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः (1.4.314) जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता (1.4.315) चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः धीवर्गः (1.5.316) बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः (1.5.317) प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः (1.5.318) धीर्धारणावती मेधा संकल्पः कर्म मानसम् (1.5.319) अवधानं समाधानं प्रणिधानम् तथैव च (1.5.320) चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा (1.5.321) विमर्शो भावना चैव वासना च निगद्यते (1.5.322) अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः (1.5.323) सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ (1.5.324) मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् (1.5.325) समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः (1.5.326) संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः (1.5.327) अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः (1.5.328) मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः (1.5.329) मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् (1.5.330) मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहंमतिः स्त्रियाम् (1.5.331) रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी (1.5.332) गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् (1.5.333) कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् (1.5.334) तुवरस्तु कषायो ऽस्त्री मधुरो लवणः कटुः (1.5.335) तिक्तो ऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु (1.5.336) विमर्दोत्थे परिमलो गन्धे जनमनोहरे (1.5.337) आमोदः सो ऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् (1.5.338) समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः (1.5.339) इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः (1.5.340) पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् (1.5.341) शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः (1.5.342) अवदातः सितो गौरो ऽवलक्षो धवलो ऽर्जुनः (1.5.343) हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः (1.5.344) कृष्णे नीलासितश्यामकालश्यामलमेचकाः (1.5.345) पीतो गौरो हरिद्राभः पलाशो हरितो हरित् (1.5.346) लोहितो रोहितो रक्तः शोणः कोकनदच्छविः (1.5.347) अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः (1.5.348) श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते (1.5.349) कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ (1.5.350) चित्रं kirmÅrakalmëaÓabalaitÃÓca कर्बुरे (1.5.351) गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति शब्दवर्गः (1.6.352) ब्राह्मी तु भारती bhëà गीर्वाग्वाणी सरस्वती (1.6.353) व्याहार उक्तिर्लपितं bhëitaæ वचनं वचः (1.6.354) अपभ्रंशो ऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः (1.6.355) तिङ् सुबन्तचयो वाक्यं क्रिया वा कारकान्विता (1.6.356) श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः (1.6.357) स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी (1.6.358) शिक्षेत्यादि श्रुतेरङ्गमोङ्कारप्रणवौ समौ (1.6.359) इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः (1.6.360) आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः (1.6.361) आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् (1.6.362) प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका (1.6.363) स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः (1.6.364) समस्या तु समासार्था किंवदन्ती जनश्रुतिः (1.6.365) वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः (1.6.366) आख्याह्वे अभिधानं च नामधेयं च नाम च (1.6.367) हूतिराकारणाह्वानं संहूतिर्बहुभिः कृता (1.6.368) विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् (1.6.369) उपोद्धात उदाहारः शपनं शपथः पुमान् (1.6.370) प्रश्नो ऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे (1.6.371) मिथ्याभियोगो ऽभ्याख्यानमथ मिथ्याभिशंसनम् (1.6.372) अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः (1.6.373) यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः (1.6.374) आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा (1.6.375) काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः (1.6.376) अवर्णाक्षेपनिर्वादपरीवादापवादवत्. (1.6.377) उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे (1.6.378) पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः (1.6.379) यः सनिन्द उपालम्भस्तत्र syÃtparibhëaïam (1.6.380) तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति (1.6.381) syÃdÃbhëaïamÃlÃpa÷ प्रलापो ऽनर्थकं वचः (1.6.382) अनुलापो muhurbhëà विलापः परिदेवनम् (1.6.383) विप्रलापो विरोधोक्तिः संलापो bhëaïaæ मिथः (1.6.384) सुप्रलापः सुवचनमपलापस्तु निह्नवः (1.6.385) चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा (1.6.386) अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् (1.6.387) सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे (1.6.388) रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका (1.6.389) अत्यर्थमधुरं सान्त्वं संगतं हृदयङ्गमम् (1.6.390) निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये (1.6.391) सत्ये ऽथ संकुलक्लिष्टे परस्परपराहते (1.6.392) लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् (1.6.393) जम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम् (1.6.394) अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् (1.6.395) सोल्लुठनं तु सोत्प्रासं मणितं रतिकूजितम् (1.6.396) श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् (1.6.397) अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः (1.6.398) सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति (1.6.399) शब्दे निनादनिनदध्वनिध्वानरवस्वनाः (1.6.400) स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः (1.6.401) आरवारावसंरावविरावा अथ मर्मरः (1.6.402) स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् (1.6.403) निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि (1.6.404) वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः (1.6.405) कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् (1.6.406) स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे नाट्यवर्गः (1.7.407) निषादर्षभगान्धारषड्जमध्यमधैवताः (1.7.408) पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः (1.7.409) काकली तु कले सूक्ष्मे ध्वनी तु मधुरास्फुटे (1.7.410) कलो मन्द्रस्तु गम्भीरे तारो ऽत्युच्चैस्त्रयस्त्रिषु (1.7.411) नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः (1.7.412) स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते (1.7.413) समन्वितलयस्त्वेकतालो वीणा तु वल्लकी (1.7.414) त्रिपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी (1.7.415) ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् (1.7.416) वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् (1.7.417) चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् (1.7.418) मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः (1.7.419) स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् (1.7.420) आनकः पटहो ऽस्त्री स्यात् कोणो वीणादि वादनम् (1.7.421) वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः (1.7.422) कोलम्बकस्तु कायो ऽस्या उपनाहो निबन्धनम् (1.7.423) वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः (1.7.424) मर्दलः पणवो ऽन्ये च नर्तकीलासिके समे (1.7.425) विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् (1.7.426) तालः कालक्रियामानं लयः साम्यममथास्त्रियाम् (1.7.427) ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने (1.7.428) तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् (1.7.429) भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः (1.7.430) स्त्रीवेषधारी पुरुषो नाट्योक्तौ gaïikäjukà (1.7.431) भगिनीपतिरावुत्तो भावो विद्वानथावुकः (1.7.432) जनको युवराजस्तु कुमारो भर्तृदारकः (1.7.433) राजा भट्टारको देवस्तत्सुता भर्तृदारिका (1.7.434) देवी कृताभिषेकायामितरासु तु भट्टिनी (1.7.435) अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु rëÂriya÷ (1.7.436) अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः (1.7.437) अत्तिका भगिनी ज्येष्ठा निष्ठा निर्वहणे समे (1.7.438) हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति (1.7.439) अङ्गहारो ऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ (1.7.440) निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके (1.7.441) शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः (1.7.442) बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः (1.7.443) उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा (1.7.444) कृपा दयानुकम्पा स्यादनुक्रोशो ऽप्यथो हसः (1.7.445) हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् (1.7.446) विस्मयो ऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् (1.7.447) दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् (1.7.448) भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु (1.7.449) चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् (1.7.450) विकारो मानसो भावो ऽनुभावो भावबोधकः (1.7.451) गर्वो ऽभिमानो ऽहङ्कारो मानश्चित्तसमुन्नतिः (1.7.452) दर्पो ऽवलोको ऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः (1.7.453) अनादरः परिभवः परीभावस्तिरस्क्रिया (1.7.454) rŬhÃvamÃnanÃvaj¤ÃvahelanamasÆrk«aïam (1.7.455) मन्दाक्षं ह्रीस्त्रपा vrŬà लज्जा सापत्रपान्यतः (1.7.456) क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा (1.7.457) अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि (1.7.458) वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम् (1.7.459) पश्चात्तापो ऽनुतापश्च विप्रतीसार इत्यपि (1.7.460) कोपक्रोधामर्षरोषप्रतिघा रु कृधौ स्त्रियौ (1.7.461) शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः (1.7.462) प्रेमा ना प्रियता हार्दं प्रेमस्नेहो ऽथ दोहदम् (1.7.463) इच्छा काङ्क्षा स्पृहेहा तृड् vächà लिप्सा मनोरथः (1.7.464) कामो 'bhilëastar«aÓca सो ऽत्यर्थं लालसा द्वयोः (1.7.465) उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा (1.7.466) स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे (1.7.467) उत्साहो ऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक् (1.7.468) कपटो ऽस्त्री व्याजदम्भोपधयश् छद्मकैतवे (1.7.469) कुसृतिर्निकृतिः शाठ्यं प्रमादो ऽनवधानता (1.7.470) कौतूहलं कौतुकं च कुतुकं च कुतूहलम् (1.7.471) स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा (1.7.472) हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः (1.7.473) द्रवकेलिपरीहासाः krŬà लीला च नर्म च (1.7.474) व्याजो ऽपदेशो लक्ष्यं च krŬà खेला च कूर्दनम् (1.7.475) घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता (1.7.476) अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ (1.7.477) स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् (1.7.478) मध्यमः स्याद्विहसितं romäco रोमहर्षणम् (1.7.479) क्रन्दितं रुदितम् क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् (1.7.480) विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे (1.7.481) स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि (1.7.482) तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् (1.7.483) अदृष्टिः स्यादसौम्ये ऽक्ष्णि संसिद्धिप्रकृती त्विमे (1.7.484) स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः (1.7.485) कम्पो ऽथ क्षण उद्धर्षो मह उद्धव उत्सवः पातालभोगिवर्गः} (1.8.486) अधोभुवनपातालं बलिसद्म रसातलम् (1.8.487) नागलोको ऽथ कुहरं सुषिरं विवरं बिलम् (1.8.488) छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा सुषिः (1.8.489) गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु (1.8.490) अन्धकारो ऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः (1.8.491) ध्वान्ते gìhe ऽन्धतमसं क्षीणे ऽवतमसं तमः (1.8.492) विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे (1.8.493) शेषो ऽनन्तो वासुकिस्तु सर्पराजो ऽथ गोनसे (1.8.494) तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ (1.8.495) अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ (1.8.496) मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः (1.8.497) सर्पः पृदाकुर्भुजगो भुजङ्गो ऽहिर्भुजङ्गमः (1.8.498) आशीविषो विषधरश्चक्री व्यालः सरीसृपः (1.8.499) कुण्डली gƬhapÃccak«u÷ÓravÃ÷ काकोदरः फणी (1.8.500) दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः (1.8.501) उरगः पन्नगो भोगी जिह्मगः पवनाशनः (1.8.502) लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा (1.8.503) कुम्भीनसः फणधरो हरिर्भोगधरस्तथा (1.8.504) अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका (1.8.505) त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः (1.8.506) समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् (1.8.507) पुंसि क्लीबे च काकोलकालकूटहलाहलाः (1.8.508) saurëÂrika÷ शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः (1.8.509) दारदो वत्सनाभश्च विषभेदा अमी नव (1.8.510) विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः नरकवर्गः} (1.9.511) स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् (1.9.512) तद्भेदास्तपनावीचिमहारौरवरौरवाः (1.9.513) संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः (1.9.514) प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्र्तिः (1.9.515) विष्टिराजूः कारणा तु यातना तीव्रवेदना (1.9.516) pŬà बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् (1.9.517) स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् वारिवर्गः} (1.10.518) समुद्रो ऽब्धिरकूपारः पारावारः सरित्पतिः (1.10.519) उदन्वानुदधिः सिन्धुः सरस्वान्सागरो ऽर्णवः (1.10.520) रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः (1.10.521) तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे (1.10.522) आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं (1.10.523) पयः कीलालममृतं जीवनं भुवनं वनम् (1.10.524) कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् (1.10.525) अम्भोर्णस्तोयपानीयनीरक्षीरो ऽम्बुशम्बरम् (1.10.526) मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् (1.10.527) भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु (1.10.528) महत्सूल्लोलकल्लोलौ स्यादावर्तो ऽम्भसां भ्रमः (1.10.529) पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् (1.10.530) चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः (1.10.531) कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु (1.10.532) पारावारे परार्वाची तीरे पात्रं तदन्तरम् (1.10.533) द्वीपो ऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् (1.10.534) तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् (1.10.535) निषद्वरस्तु जम्बालः पङ्को ऽस्त्री शादकर्दमौ (1.10.536) जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः (1.10.537) नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः (1.10.538) उडुपं तु प्लवः कोलः स्रोतो ऽम्बुसरणं स्वतः (1.10.539) आतरस्तरपण्यं स्याद् द्रोणी këÂÃmbuvÃhinÅ (1.10.540) सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः (1.10.541) नियामकाः पोतवाहाः कूपको गुणवृक्षकः (1.10.542) नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः (1.10.543) अभ्रिः स्त्री këÂakuddÃla÷ सेकपात्रं तु सेचनम् (1.10.544) क्लीबे ऽर्धनावं नावो ऽर्धे ऽतीतनौके ऽतिनु त्रिषु (1.10.545) त्रिष्वागाधात्प्रसन्नो ऽच्छः कलुषो ऽनच्छ आविलः (1.10.546) निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये (1.10.547) अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ (1.10.548) आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् (1.10.549) मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् (1.10.550) पृथुरोमा झषो मत्स्यो मीनो वैसारिणो ऽण्डजः (1.10.551) विसारः शकुली चाथ गडकः शकुलार्भकः (1.10.552) सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ (1.10.553) नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः (1.10.554) क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः (1.10.555) रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः (1.10.556) तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः (1.10.557) तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः (1.10.558) स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ (1.10.559) ग्राहो ऽवहारो नक्रस्तु कुम्भीरो ऽथ महीलता (1.10.560) गण्डूपदः किञ्चुलको निहाका गोधिका समे (1.10.561) रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः (1.10.562) मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ (1.10.563) क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः (1.10.564) भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः (1.10.565) शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः (1.10.566) मद्गुरस्य प्रिया ӭङ्गी दुर्नामा दीर्घकोशिका (1.10.567) जलाशया जलाधारास्तत्रागाधजलो ह्रदः (1.10.568) आहावस्तु निपानं स्यादुपकूपजलाशये (1.10.569) पुंस्येवान्धुः प्रहिः कूप उदपान्ं तु पुंसि वा (1.10.570) नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् (1.10.571) पुष्करिण्यां तु खातं स्यादखातं देवखातकम् (1.10.572) पद्माकरस्तडागो ऽस्त्री कासारः सरसी सरः (1.10.573) वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका (1.10.574) खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् (1.10.575) स्यादालवालमावालमावापो ऽथ नदी सरित् (1.10.576) तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी (1.10.577) स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा (1.10.578) कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती (1.10.579) गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा (1.10.580) भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि (1.10.581) कालिन्दी सूर्यतनया यमुना शमनस्वसा (1.10.582) रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका (1.10.583) करतोया सदानीरा बाहुदा सैतवाहिनी (1.10.584) शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपास्त्रियाम् (1.10.585) शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् (1.10.586) शरावती वेत्रवती चन्द्रभागा सरस्वती (1.10.587) कावेरी सरितो ऽन्याश्च सम्भेदः सिन्धुसङ्गमः (1.10.588) द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ (1.10.589) देविकायां सरय्वां च भवे दाविकसारवौ (1.10.590) सौगन्धिकं तु कल्हारं हल्लकं रक्तसन्ध्यकम् (1.10.591) स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च (1.10.592) इन्दीवरं च नीले ऽस्मिन्सिते कुमुदकैरवे (1.10.593) शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका (1.10.594) जलनीली तु शैवालं शैवलो ऽथ कुमुद्वती (1.10.595) कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः (1.10.596) वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् (1.10.597) सहस्रपत्रं कमलं शतपत्रं कुशेशयम् (1.10.598) पङ्केरुहं तामरसं सारसं सरसीरुहम् (1.10.599) बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च (1.10.600) पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे (1.10.601) रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् (1.10.602) मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम् (1.10.603) करहाटः शिफाकन्दः किञ्जल्कः केसरो ऽस्त्रियाम् (1.10.604) संवर्तिका नवदलं बीजकोशो वराटकः काण्डसमाप्तिः (1.11.605) उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् (1.11.606) पातालभोगिनरकं वारि चैषां च सङ्गतम् (1.11.607) इत्यमरसिंहकृतौ नामलिङ्गानुशासने (1.11.608) स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः