THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Bhartrhari: Vakyapadiya
1.1-3.7 (sadhanasamuddesa)

based on the edition by Wilhelm Rau, Wiesbaden 1977

Input by Somadeva Vasudeva 2002


PADA-INDEX


###





akṛtrimo hi saṃbandho Vp_2.369c
akṛtsnaviṣayābhāsaṃ Vp_3,3.54a
akramas tu vitatyeva Vp_2.19c
akramaḥ kramarūpeṇa Vp_1.49c
akrame kramanirbhāse Vp_2.33c
akṣāṇāṃ tantriṇāṃ tantram Vp_2.466a
akṣādiṣu yathā bhinnā Vp_2.465a
akṣādīnām iva prāhur Vp_2.409c
agṛhītāvadhau śabde Vp_2.95c
agṛhītāḥ prakāśakāḥ Vp_1.57d
agnidattas tu yo 'gniḥ syāt Vp_2.282a
agniśabdanibandhanaḥ Vp_1.61b
agniśabdas tathaivāyam Vp_1.61a
agniśabdābhidheyayā Vp_1.61d
agniśrutyaiti saṃbandham Vp_1.61c
agnisomādayaḥ śabdā Vp_2.281a
agniḥ prakāśadāhābhyām Vp_2.477c
agnyartham upapāditam Vp_2.300b
aghoṣā ca pravartate Vp_1.164b
aṅgatvena pratītānāṃ Vp_3,1.59a
aṅgānām aprayojakam Vp_2.81b
aṅgīkṛte tu keṣāṃ cit Vp_2.416a
aṅgopāṅganibandhanāḥ Vp_1.10b
ajanmani tathā nitye Vp_3,2.18a
ajasravṛttir yaḥ śabdaḥ Vp_1.120a
ajihmā rājapaddhatiḥ Vp_1.16d
aṭkupvāṅādibhis tathā Vp_2.387b
aḍādīnāṃ vyavasthārthaṃ Vp_2.180a
aṇavaḥ sarvaśaktitvād Vp_1.113a
atattvam iti manyante Vp_3,2.7c
atadguṇo 'taś chāgaḥ syān Vp_3,1.80c
ataddharmasu bhāveṣu Vp_3,6.12c
atas taṃ pratijānate Vp_2.46d
atas te jātivācinaḥ Vp_3,1.12d
atas taiḥ karmabhir dhātur Vp_3,7.69a
ataḥ sarvasya nirdeśe Vp_3,1.51c
ataḥ sarvo 'rtha iṣyate Vp_3,1.13d
ataḥ saṃyogideśānāṃ Vp_3,1.18a
atītaḥ sarvalakṣaṇaḥ Vp_3,3.11b
atītānāgatajñānaṃ Vp_1.37c
atīndriyān asaṃvedyān Vp_1.38a
ato jātyabhidhāne 'pi Vp_3,1.4c
ato 'nirjñātarūpatvāt Vp_1.58a
ato bhāṣitapuṃskatvāt Vp_3,6.10a
ato 'yuktataraṃ viduḥ Vp_3,6.16d
ato 'rthāntaravācitvaṃ Vp_2.169c
ato vākyaṃ prayujyate Vp_2.427d
atyadbhutā tv iyaṃ vṛttir Vp_3,3.81a
atyantaparatantratvād Vp_3,3.4c
atyantabhinnayor vā syāt Vp_2.474a
atyantabhedaḥ sarveṣāṃ Vp_2.260c
atyantabhede tattvasya Vp_2.21c
atyantam atathābhūte Vp_1.142a
atyantam atadātmakam Vp_3,2.9d
atyantam atadātmakam Vp_3,2.10d
atyantam anavasthitāḥ Vp_3,6.1d
atyantayataśaktitvāc Vp_2.437c
atyantaviparīto 'pi Vp_2.285a
atyantaṃ bhinnadharmaṇām Vp_2.94d
atra bādhasamuccayau Vp_2.77d
atrātītaviparyāsaḥ Vp_1.17a
atrādhikaraṇe vādāḥ Vp_2.116c
atredaṃ nāntarīyakam Vp_2.81d
atvaṃ saṃpadyate yas tvaṃ Vp_3,7.117a
atha ca prāgasadbhāvaḥ Vp_3,3.78c
atha tair eva janitaḥ Vp_2.396a
atha yaj jñānam utpannaṃ Vp_2.243a
atharvaṇām aṅgirasāṃ Vp_1.21a
athādhāraḥ sa evāsya Vp_2.244c
athāpy avācyam ity evaṃ Vp_3,3.21a
athāyam āntaro jñātā Vp_1.115a
athāsaj jāyate katham Vp_3,3.43d
athāsaṃsṛṣṭa evārthaḥ Vp_2.248a
athāsau samudīryate Vp_1.116d
athopacārasattaivaṃ Vp_3,3.46a
adāni vākye tāny eva Vp_2.28a
adṛṣṭatvāt pratinidheḥ Vp_3,7.102a
adṛṣṭam anupaśyati Vp_2.91b
adṛṣṭaviprayogārthaḥ Vp_2.163c
adṛṣṭavṛttilābhena Vp_3,3.18a
adṛṣṭoparatiṃ bhedam Vp_3,6.16c
adeśānāṃ ghaṭādīnāṃ Vp_3,1.16a
adeśāś cāpy abhāgāś ca Vp_3,6.14a
advaye caiva sarvasmin Vp_3,3.65a
adhikaṃ vartate teṣu Vp_1.126c
adhikāro nivartate Vp_1.169b
adhigacchata ity eke Vp_2.207c
adhidaivam adhikratu Vp_2.254b
adhividyaṃ prakāśate Vp_1.14d
adhyādīn parikalpayet Vp_2.219b
adhyāhitakalāṃ yasya Vp_1.3a
adhruveṇa nimittena Vp_3,2.3a
anantaram idaṃ kāryam Vp_2.118c
ananyat pravibhajyate Vp_2.97d
anarthakānāṃ pāṭho vā Vp_2.259c
anarthakānāṃ saṃghātaḥ Vp_2.205a
anarthakāny apāyatvāt Vp_2.55a
anarthakena saṃsṛṣṭāḥ Vp_2.191c
anavasthitakampe 'pi Vp_1.109a
anākhyeyā kathaṃ ca na Vp_2.144b
anāgamavikalpā tu Vp_2.233c
anāgamaś ca so 'bhyāsaḥ Vp_2.118a
anādinidhanaṃ brahma Vp_1.1a
anādim avyavacchinnāṃ Vp_1.172a
anādir arthaiḥ śabdānāṃ Vp_3,3.29c
anādir yogyatā yathā Vp_3,3.29b
anāvṛttāpi yā kriyā Vp_2.456b
anāśrite tu vyāpāre Vp_3,7.24a
anityatvaṃ svaśaktir vā Vp_3,3.34c
anityadarśināṃ tv asmin Vp_1.182c
anitye 'py āśraye sthitā Vp_3,1.41d
anityeṣv api nityatvam Vp_3,3.34a
anibaddhaṃ nimitteṣu Vp_2.234a
anirākaraṇāt kartus Vp_3,7.129a
anirvṛtteś ca tasya vā Vp_3,7.99b
anuktam api rūpeṇa Vp_2.313c
anuktāpi prakāśate Vp_3,7.82d
anugṛhṇāti saṃbandha Vp_3,3.11c
anugrahārthā bhoktṝṇāṃ Vp_2.388a
anucchinnāśrayāj jātir Vp_3,1.41c
anucchedyāśrayām eke Vp_3,1.42a
anuniṣpadyate paraḥ Vp_2.476b
anuniṣpādinaḥ kāṃś cic Vp_2.121c
anuniṣpādinaḥ śabdāḥ Vp_2.361c
anupaplutacetasām Vp_1.37b
anupāttaṃ pratīyate Vp_2.307d
anupāsitavṛddhānāṃ Vp_2.490c
anupravṛttidharmo vā Vp_3,1.14a
anupravṛttirūpā yā Vp_3,1.19a
anupravṛtteti yathā- Vp_3,1.101a
anubhūya svatantratām Vp_3,7.54b
anumānapradhānena Vp_1.42c
anumānaṃ tadarthasya Vp_2.328c
anumānaṃ nimittasya Vp_2.371c
anumānāt pratīyate Vp_3,7.85d
anuvādo yathā bhavet Vp_2.245b
anuviddham iva jñānaṃ Vp_1.131c
anekatīrthabhedāyās Vp_1.159c
anekapadasaṃśrayam Vp_2.42d
anekavyaktyabhivyaṅgyā Vp_1.96a
anekaśakter ekasya Vp_2.444a
anekaśakter ekasya Vp_2.473c
anekākhyātayoge 'pi Vp_2.350a
anekārthatvam ekasya Vp_2.263a
anekā śaktir ekasya Vp_2.477a
antareṇa kathaṃ bhavet Vp_3,3.35d
antareṇa kriyāśabdaṃ Vp_2.326c
antareṇa na gamyate Vp_2.429d
antareṇa vyavasthitam Vp_2.329d
antarṇīya prayujyate Vp_2.161b
antarbhāvāc ca tenāsau Vp_3,3.47c
antarbhūtakriyāntaraiḥ Vp_3,7.67b
antarbhūtaṇijarthānāṃ Vp_3,7.73a
antarmātrātmanas tasya Vp_2.32c
antaḥkaraṇatattvasya Vp_1.117a
antaḥkaraṇatattvasya Vp_3,7.41c
antaḥkaraṇadharmo vā Vp_3,6.23a
antyā kaleva somasya Vp_1.168c
antyena dhvaninā saha Vp_1.86b
antreṇoccāraṇe teṣāṃ Vp_2.108c
annādānādirūpāṃ ca Vp_2.377a
anyat tasmād vivicyate Vp_1.66d
anyat tv akathitaṃ smṛtam Vp_3,7.71d
anyatra ca tato rūpaṃ Vp_2.446c
anyatra vihite grahe Vp_3,1.70b
anyatra śrūyamāṇaiś ca Vp_2.347a
anyatrāvihitasyaiva Vp_3,1.57a
anyathākṛtya viṣayam Vp_1.92c
anyathā ca samākhyānam Vp_2.173a
anyathā te na sādhavaḥ Vp_2.109d
anyathā dāhaśabdena Vp_2.422c
anyathā pratipadyate Vp_2.239d
anyathā pratipadyate Vp_2.246d
anyathā pratipadyārthaṃ Vp_2.239a
anyathā hi vyavasthāne Vp_2.376c
anyathaiva vyavasthitām Vp_3,3.10d
anyathaivāgnisaṃbandhād Vp_2.422a
anyathaivādhyavasyati Vp_1.92d
anyathaivopapādyate Vp_1.34d
anyad eṣu na vidyate Vp_2.410b
anyad rūpaṃ na gṛhyate Vp_2.458b
anyad rūpaṃ pratīyate Vp_2.458d
anyapratyāyane śaktir Vp_1.62c
anyaśabdavivakṣayā Vp_1.183b
anya sattaupacārikī Vp_3,3.39b
anyasminn anuṣajyate Vp_2.177d
anyaḥ kaś cin na vidyate Vp_2.346d
anyaḥ kāyavatāṃ vidhiḥ Vp_3,6.17d
anyā japaprabandheṣu Vp_2.261c
anyā tv apreryamāṇaiva Vp_1.162a
anyārthānāṃ kathaṃ ca na Vp_2.411d
anyā saṃskārasāvitrī Vp_2.261a
anyūnas tena gamyate Vp_2.214d
anyena vyapadiṣṭasya Vp_3,7.161a
anyair avayavaiḥ punaḥ Vp_2.236d
anyo dravyād vibhaktyarthaḥ Vp_3,7.165c
anyonyāpekṣayā śaktyā Vp_2.213c
anvayavyatirekābhyāṃ Vp_2.166c
anvayavyatirekābhyāṃ Vp_2.209c
anvayavyatirekābhyāṃ Vp_2.340c
anvayavyatirekābhyāṃ Vp_3,1.67a
anvayavyatirekau tu Vp_2.12c
anvayo 'rthasya dṛśyate Vp_2.169b
anvākhyānasmṛter ye ca Vp_2.231a
anvākhyānāni bhidyante Vp_2.170a
anvākhyānāya yo bhedaḥ Vp_2.443a
anvākhyeyāś ca ye śabdā Vp_1.24c
apadārthasya darśanāt Vp_2.425d
apade 'rthe padanyāsaḥ Vp_3,3.78a
apare tu padasyaiva Vp_2.329a
aparair anugamyate Vp_2.125d
aparo 'rthe prayujyate Vp_1.44d
apāyaviṣayaṃ dhrauvyaṃ Vp_3,7.138c
api pratyāyayaty asau Vp_2.299d
api prayoktur ātmānaṃ Vp_1.143a
apūrvadevatāsvargaiḥ Vp_2.119c
apūrvasya vidheyatvāt Vp_3,1.69a
apūrvaṃ kālaśaktiṃ vā Vp_3,7.34a
apṛthaktve ca saṃbandhas Vp_3,2.16c
apṛthaktve 'pi śaktibhyaḥ Vp_1.2c
apekṣitakriyaṃ ceti Vp_3,7.136c
apoddhārapadārthā ye Vp_1.24a
apoddhāras tathā vākye Vp_2.10c
apoddhāre prakalpite Vp_2.269b
apoddhṛtyaiva vākyebhyaḥ Vp_3,1.1c
apy ato vyapadiśyate Vp_3,3.3d
aprakarṣaṃ prakarṣeṇa Vp_3,5.9c
aprayuktapadaś cārtho Vp_2.219c
aprayuktapadāśrayā Vp_2.328b
aprayuktaṃ trirātrādi Vp_3,7.155c
aprayoge 'dhiparyoś ca Vp_2.190a
aprasiddhaṃ tu yaṃ bhāgam Vp_2.91a
aprāptā cottaraṃ padam Vp_3,1.39b
aprāpto yas tu śuklādiḥ Vp_2.74a
abudhān vākyapūrvikām Vp_2.226b
abhāvavādino vāpi Vp_3,3.64c
abhāvasyānupākhyatvāt Vp_3,3.62a
abhāvān na prakalpate Vp_3,7.152b
abhāvāvagatiḥ katham Vp_2.243d
abhāve kīdṛśaḥ kramaḥ Vp_2.24d
abhāve triṣu kāleṣu Vp_3,3.69a
abhāvo yadi vastu syāt Vp_3,3.76a
abhikhyā svapnavac chrutau Vp_1.173b
abhijalpaṃ pracakṣate Vp_2.128d
abhidhānakriyābhedāc Vp_2.106a
abhidhānakriyāyogād Vp_2.408a
abhidhānapravṛttaye Vp_3,3.45b
abhidhānaṃ prayujyate Vp_2.160b
abhidhānābhidheyayoḥ Vp_2.405d
abhidhāniyamas tasmād Vp_2.405c
abhidheyaḥ padasyārtho Vp_2.113a
abhidheyātmanā sthitam Vp_3,3.34b
abhidheyeṣu keṣu cit Vp_1.55b
abhinnakālām artheṣu Vp_3,3.50a
abhinnam eva vākyaṃ tu Vp_2.75a
abhinnā iti vā punaḥ Vp_3,1.20b
abhinno rūpabhedena Vp_2.470a
abhiprāyānurodho 'pi Vp_3,7.124c
abhiyuktatarair anyair Vp_1.34c
abhivyaktataro yo 'rthaḥ Vp_2.212a
abhivyaktāḥ svakāryāṇāṃ Vp_3,1.44c
abhivyaktir yadāśrayā Vp_3,6.3b
abhedagrahaṇād eṣa Vp_3,7.113c
abhedapūrvakā bhedāḥ Vp_2.57a
abhedarūpaṃ sādṛśyam Vp_3,1.92a
abhedāc ca viśiṣyate Vp_3,7.100b
abhedād abhidheyasya Vp_2.227a
abhedena kriyaikā tu Vp_3,7.142a
abhedopanibandhanaḥ Vp_3,7.153d
abhyantarīkṛtād bhedaḥ Vp_2.186c
abhyasya svaṃ ca darśanam Vp_2.487b
abhyāsāt prakramo 'nyas tu Vp_2.402c
abhyāsāt pratibhāhetuḥ Vp_2.117a
abhyāsād eva jāyate Vp_1.35b
abhyāsān maṇirūpyādi- Vp_3,1.46c
abhrāṇīva pracīyante Vp_1.114c
ayathārthāṃ samīhate Vp_2.319d
ayam asyām iyaṃ tv asmād Vp_3,7.19c
ayam āgamasaṃgrahaḥ Vp_2.487d
ayaṃ śabdair apoddhṛtya Vp_2.86c
ayaugapadye jñānānām Vp_3,1.108a
araṇisthaṃ yathā jyotiḥ Vp_1.47a
arūpaṃ pararūpeṇa Vp_3,5.9a
arthakriyāsu vāk sarvān Vp_1.135a
arthajātyabhidhāne 'pi Vp_3,1.11a
arthatattvāvadhāraṇam Vp_2.286b
arthaprakaraṇādibhiḥ Vp_2.411b
arthaprakaraṇāpekṣaṃ Vp_2.268c
arthaprakaraṇāpekṣo Vp_2.264a
arthaprakaraṇābhyāṃ tu Vp_2.332c
arthaprakaraṇābhyāṃ vā Vp_2.251c
arthapratyāyanābhede Vp_1.27c
arthapravṛttitattvānāṃ Vp_1.13a
arthabhedo 'bhidhīyate Vp_2.89d
arthamātraṃ viparyastaṃ Vp_2.255c
arthamātraṃ viparyastaṃ Vp_2.256c
artham āhānyarūpeṇa Vp_3,3.54c
arthayogaṃ ca laukikam Vp_2.344b
arthayogāt prasiddhayaḥ Vp_2.346b
artharūpaviviktaṃ ca Vp_3,1.110c
artharūpaṃ tathā śabde Vp_1.51c
arthavattā na vidyate Vp_2.424d
arthavattāprakaraṇād Vp_2.212c
arthavattve pradarśitaḥ Vp_2.210b
arthavadbhyo viśiṣṭārthaḥ Vp_2.208a
arthavantaḥ samuditā Vp_2.54c
arthavastuṣu gṛhyate Vp_2.425b
arthas tu tasya saṃbandhī Vp_2.337c
arthasya cābhisaṃbandha- Vp_2.432c
arthasya pratipattṛṣu Vp_2.18d
arthasya pratipādakān Vp_2.408b
arthasya pravibhajyate Vp_2.431b
arthasya sarvaśaktitvāt Vp_2.434c
arthasvarūpe śabdānāṃ Vp_2.262a
arthaṃ kathaṃ cit puruṣaḥ Vp_2.39a
arthaḥ kṛtsno 'numīyate Vp_2.156d
arthaḥ prakaraṇaṃ liṅgaṃ Vp_2.315c
arthāc chabdaḥ pratīyate Vp_3,3.32d
arthānām avivakṣitam Vp_2.304b
arthānāṃ laukikair yathā Vp_2.142b
arthānāṃ saṃnidhāne 'pi Vp_2.303a
arthāntarasya tadbhāvas Vp_2.279c
arthāntarāvabodhena Vp_2.206c
arthāntare ca yad vṛttaṃ Vp_2.177a
arthān svarūpabhedena Vp_2.165c
arthābhidhānasaṃbandham Vp_2.403c
arthāvabhāsarūpā ca Vp_2.421c
arthitvam atra sāmarthyam Vp_2.79a
arthināṃ guṇabhede 'pi Vp_2.382c
arthiṣv ādaikṣu bhedena Vp_2.381c
artheṣu śaktibhedānāṃ Vp_3,7.6c
arthopasarjanībhūtān Vp_1.55a
artho 'bhidhīyate yasmād Vp_2.427c
artho vyāvṛttarūpo 'pi Vp_3,1.101c
ardharcādiṣu śabdeṣu Vp_2.103a
ardhaṃ paśor iti yathā Vp_2.341c
alabdhagādhe gāmbhīryād Vp_2.483a
alaṃ syād apadasthānam Vp_3,3.80c
alpadeśāntarāvasthaṃ Vp_2.294c
alpavidyāparigrahān Vp_2.481b
alpaṃ śāstraprayojanam Vp_1.40d
alpe mahati vā śabde Vp_1.106a
avacchinatti saṃbandhas Vp_2.45c
avadhitvaṃ pṛthak pṛthak Vp_3,7.141b
avadhitvena cāpekṣā- Vp_3,6.21a
avadhipratipādyayoḥ Vp_3,6.2b
avabodhasya śāśvatī Vp_1.132b
avastupatite jñātvā Vp_3,6.24c
avastuṣv api notprekṣā Vp_3,3.86c
avastu syād atitaṃ yad Vp_3,3.77a
avasthādeśakālānāṃ Vp_1.32a
avasthābhedadarśibhiḥ Vp_2.173b
avasthāṃ pañcamīm āhur Vp_3,7.60a
avācyam iti yad vācyaṃ Vp_3,3.20a
avikalpasamuccayaḥ Vp_2.126b
avikalpitavākyārthe Vp_2.116a
avikārasya śabdasya Vp_1.97a
avicchedena vartate Vp_1.41b
avicchedena śiṣṭānām Vp_1.158c
avidyaivopavarṇyate Vp_2.233b
avidvān pratipadyate Vp_2.13d
avināśo gurutvasya Vp_3,7.150a
avibhakte 'pi vākyārthe Vp_2.88a
avibhakto vibhaktebhyo Vp_1.45a
avibhāgaṃ tu śabdebhyaḥ Vp_2.419a
avibhāgā tu paśyantī Vp_1.167a
avibhāgād vivṛttānām Vp_1.173a
avibhāge tathā saiva Vp_1.139c
aviruddhaṃ gavādīnāṃ Vp_2.172c
avirodhivirodhibhiḥ Vp_3,3.41d
avirodhī virodhī vā Vp_3,3.67a
avirodhī virodhī vā Vp_3,3.68a
avirodhena gacchataḥ Vp_1.59d
avivakṣitam apy arthaṃ Vp_2.301c
avivekāt pradeśebhyo Vp_3,1.18c
aviśiṣṭaḥ pratīyate Vp_3,1.88d
aviśiṣṭaḥ satānyena Vp_3,7.105c
aviśiṣṭo bhavaty anyaiḥ Vp_3,7.123c
avyaktaṃ tadvidāṃ tena Vp_1.179c
avyatikramya vartate Vp_3,1.10d
avyudāse svarūpasya Vp_3,3.23c
aśakteḥ sarvaśakter vā Vp_2.131a
aśaktair abhidhātṛbhiḥ Vp_1.182b
aśabdam apare 'rthasya Vp_2.421a
aśabdam iva śabdavat Vp_2.348b
aśabdalakṣaṇākāṅkṣaṃ Vp_2.450c
aśabdavācyā sā buddhir Vp_2.242c
aśābdo yadi vākyārthaḥ Vp_2.16a
aśuddhau vyavatiṣṭhate Vp_3,3.58b
aśvamedhena yakṣyante Vp_2.455a
asataś cāntarāle yāñ Vp_1.87a
asato 'rthasya manyate Vp_2.92d
asattvabhūtam atyantam Vp_2.46c
asattvabhūto bhāvaś ca Vp_2.195c
asatyā vyaktayaḥ smṛtāḥ Vp_3,1.32d
asatyāṃ pratipattau vā Vp_2.334a
asatye vartmani sthitvā Vp_2.238c
asatyair avadhāryate Vp_3,2.2b
asatyopādhibhiḥ śabdaiḥ Vp_3,2.2c
asatyopādhi yat satyaṃ Vp_2.127a
asatyo 'pi tathā kaś cit Vp_2.321c
asatyo vāpi saṃsargaḥ Vp_2.126c
asadākāśaniśrayam Vp_3,7.112d
asan mūrtinirūpitam Vp_3,7.112b
asamākhyeyatattvānām Vp_2.142a
asaṃkareṇa sarvārtho Vp_2.254c
asaṃkhyātāḥ kramoddeśair Vp_2.453c
asaṃnidhau pratinidhir Vp_2.70a
asaṃbhavād viseṣāṇaṃ Vp_2.67c
asaṃś ca nāsteḥ kartā syād Vp_3,3.48c
asaṃsṛṣṭeṣu vidyate Vp_3,1.21d
asākṣād dhārayat kriyām Vp_3,7.148b
asādhikā pratijñeti Vp_3,3.27a
asādhur anumānena Vp_3,3.30a
astaṃ yāteṣu vādeṣu Vp_1.149a
astitvenānuṣakto vā Vp_2.427a
astitvopanibandhanam Vp_2.412b
astīti vyapadiśyate Vp_3,3.47b
astīty āhuḥ purāṇagāḥ Vp_1.46b
asty arthaḥ sarvaśabdānāṃ Vp_2.119a
asmād ity upadarśakaḥ Vp_2.118d
asminn api dṛśye 'rthe Vp_2.136a
asminn arthe na śabdena Vp_3,6.10c
asminn artho na bhidyate Vp_2.79b
asmiṃs tu na vivakṣitaḥ Vp_2.80d
asya vākyāntare dṛṣṭāl Vp_2.86a
asyaṃ pūrvaṃ vyavasthitaḥ Vp_3,3.41b
asyādīnāṃ tu kartṛtve Vp_3,7.96a
asyādīnāṃ vidāraṇe Vp_3,7.29b
asyāyaṃ vācako vācya Vp_3,3.3a
asyāṃ tv antarbahirbhāvaḥ Vp_3,6.23c
asyeti vyatirekaś ca Vp_1.68c
asyety agrahaṇaṃ na ca Vp_3,1.108b
asyaivātmano bhedau Vp_2.31c
asvagoṇyādayaḥ śabdāḥ Vp_1.176a
asvaśabdābhidhānās tu Vp_3,1.48a
asvātantryaphalo bandhiḥ Vp_3,1.4a
ahiteṣu yathā laulyāt Vp_3,7.80a
aṃbvaṃbv iti yathā bālaḥ Vp_1.179a
ākāravantaḥ saṃvedyā Vp_2.133a
ākāravarṇāvayavaiḥ Vp_2.154a
ākārāvagrahas tu yaḥ Vp_2.120b
ākāraiś ca vyavacchedāt Vp_3,2.5a
ākāśam eva keṣāṃ cid Vp_3,7.151a
ākāśasya pradeśena Vp_3,6.5a
ākāśasya yathā bhedaś Vp_3,7.111a
ākāśasyāpi vidyate Vp_3,1.15d
ākāśasyāpy adeśasya Vp_3,1.16c
ākāśāt sarvamūrtayaḥ Vp_3,7.153b
ākṣiptaṃ karmavācinā Vp_2.339b
ākhyātapadavācye 'rthe Vp_2.430a
ākhyātaśabde niyataṃ Vp_2.327a
ākhyātasyāsya varṇyate Vp_2.340b
ākhyātaṃ taddhitārthasya Vp_2.306a
ākhyātaṃ śabdasaṃghāto Vp_2.1a
ākhyātānupayoge tu Vp_3,7.72c
āgato yāti vācyataṃ Vp_2.127d
āgamas tam upāsīno Vp_1.41c
āgamas tu viśiṣyate Vp_2.151d
āgamaṃ pratipadyate Vp_1.148b
āgamā iva ke cit tu Vp_2.192c
āgamāt pratipadyate Vp_1.157b
āgamād eva jāyate Vp_2.151b
ācaṇḍālamanuṣyāṇām Vp_1.40c
āṇḍabhāvam ivāpanno Vp_1.52a
ātmatattvaparityāgaḥ Vp_3,3.70a
ātmatattvaṃ tu parataḥ Vp_3,3.70c
ātmatattvaṃ prakāśate Vp_3,3.81d
ātmatattveṣu bhāvānām Vp_3,1.21c
ātmatyāgād ṛte bhinnaṃ Vp_2.105c
ātmabhūtaḥ kramo 'py asyā Vp_3,1.37a
ātmabhūtāś ca śaktayaḥ Vp_3,1.92b
ātmabhūtā samagratā Vp_3,1.24b
ātmabhedaṃ tayoḥ ke cid Vp_1.46a
ātmabhede 'pi saty evam Vp_3,7.97a
ātmabhedo na cet kaś cid Vp_2.213a
ātmarūpasya darśikā Vp_3,3.39d
ātmarūpaṃ yathā jñāne Vp_1.51a
ātmalābhasya janmākhyā Vp_3,3.43a
ātmā chandomayīṃ tanum Vp_1.17d
ātmānam ātmanā bibhrad Vp_3,3.47a
ātmāntarasya yenātmā Vp_3,3.9a
ātmā paraḥ priyo dveṣyo Vp_3,2.17a
ātmā buddhyā samarthyārthān Vp_1.119a
ātmābhivyaktaye jātiḥ Vp_3,1.25c
ātmā vastu svabhāvaś ca Vp_3,2.1a
ātvādīnāṃ hi śuddhānāṃ Vp_2.210c
ādibhedasamanvitāḥ Vp_3,1.58d
ādimad brahma śāśvatam Vp_2.237d
ādaicpratyāyitaiḥ śabdaiḥ Vp_1.60c
ādhāratvam iva prāptās Vp_3,7.68a
ādhāraniyamārthaiva Vp_2.416c
ādhāraśaktiḥ prathamā Vp_3,7.151c
ādhāraṃ kalpayan buddhyā Vp_3,3.86a
ādhāre niyamābhāvāt Vp_2.417a
ādhāro 'pi guṇasyaivaṃ Vp_3,1.73c
ādhikyam api manyante Vp_2.272c
ādhikyam upajāyate Vp_2.42b
ānarthakyaṃ prasajyate Vp_2.34d
āntaro 'rthaḥ prakāśyate Vp_2.31b
āpattyāpādane tatra Vp_3,7.64c
āpekṣikyo hi saṃsarge Vp_2.168c
ābhāsopagamo vyaktiḥ Vp_3,7.53a
āmnātā sarvavidyāsu Vp_1.136c
āmnāyaśabdān abhyāse Vp_2.407a
ārabhante punaḥ punaḥ Vp_3,7.92b
ārambhād bādhyate prāptā Vp_2.203c
ārambheṇa na yogasya Vp_3,7.134c
ārād apy upakāritve Vp_3,7.102c
ārād evopakurvate Vp_3,7.94b
ārādvṛttiṣu saṃbandhaḥ Vp_2.435a
ārṣe viplāvite granthe Vp_2.484c
ālambhanaṃ guṇais tena Vp_3,1.84c
āvirbhūtaprakāśānām Vp_1.37a
āviṣṭaṃ yad apāyena Vp_3,7.139c
āvṛttaparipākāyāṃ Vp_1.86c
āvṛttāv anuṣajyate Vp_2.258b
āvṛttim antareṇāpi Vp_2.379c
āvṛttir anuvādo vā Vp_2.115a
āvṛttiśaktibhinnārthe Vp_2.478a
āvṛtter anumānaṃ vā Vp_2.372a
āvṛttau vyajyate jātiḥ Vp_2.20c
āvṛttau sadṛśātmatām Vp_3,1.100b
āvṛttyā na tu sa granthaḥ Vp_1.84c
āśrayaḥ svātmamātrā vā Vp_3,1.40a
āśrayāj janma kathyate Vp_3,1.39d
āśrayād upakāriṇī Vp_3,7.28d
āśrayāśrayiṇor vākyān Vp_3,1.75c
āśrayair api nityānāṃ Vp_1.98c
āśritaḥ sa tathāvidhaḥ Vp_2.212d
āśritātiśayatvaṃ tu Vp_3,7.93c
āśritāvadhibhāvaṃ tu Vp_3,7.24c
āśrite 'tiśayo yataḥ Vp_3,7.75b
āśriteṣūpacāreṇa Vp_3,3.42c
āśrityārabhyate śiṣṭaiḥ Vp_1.43c
āśrīyate tato 'tyantaṃ Vp_3,7.75c
āśliṣṭo yo 'nupaśliṣṭaḥ Vp_2.435c
āsattiviprakarṣābhyām Vp_2.151c
āsannaṃ brahmaṇas tasya Vp_1.11a
āsthitaṃ karma yat tatra Vp_3,7.135c
āhāraprītyapadveṣa- Vp_2.150a
āhur vyākaraṇaṃ budhāḥ Vp_1.11d
āhaikadeśaṃ tattvena Vp_2.159c
itikartavyatāyāṃ tāṃ Vp_2.146c
itikartavyatārthasya Vp_2.450a
itikartavyatā loke Vp_1.129a
iti kālasya lakṣaṇe Vp_2.310b
iti jñānaṃ pravartate Vp_3,1.94b
iti nyāyo bahuvidhas Vp_1.152c
iti pūrvebhya āgamaḥ Vp_3,3.11d
iti pūrvebhya āgamaḥ Vp_3,7.164b
iti pratyāyyalakṣaṇam Vp_2.119b
iti bālo 'pi coditaḥ Vp_2.312b
iti bhedo vivakṣayā Vp_3,7.19d
iti rūpād dhi sāśritā Vp_3,1.54d
iti vastvabhidhāyinaḥ Vp_3,6.1b
iti vākyeṣu ye dharmāḥ Vp_2.87a
iti vṛddhebhya āgamaḥ Vp_3,2.7b
iti ṣaṣṭhyā pratīyate Vp_3,3.3b
iti sūtre pratīyate Vp_3,7.138b
ity asyāṃ karmaṇaḥ śrutau Vp_2.335b
ityādyā bhedahetavaḥ Vp_3,7.150d
ity āmnāyavido viduḥ Vp_1.124b
ity etasmin gṛhe yathā Vp_2.385b
ity etasmin padadvaye Vp_1.40b
ity evaṃ lakṣaṇe 'rthasya Vp_3,1.53c
idam atreti bhāvānām Vp_3,7.152a
idam ādyaṃ padasthānaṃ Vp_1.16a
idam ārād viśeṣakam Vp_2.82d
idam āvṛttibhedābhyām Vp_2.77c
idaṃ gauṇam idaṃ mukhyaṃ Vp_2.84c
idaṃ tad iti sānyeṣām Vp_2.144a
idaṃ tantreṇa labhyate Vp_2.77b
idaṃ niyamyate 'syātra Vp_2.85c
idaṃ parāṅgaiḥ saṃbaddham Vp_2.81a
idaṃ puṇyam idaṃ pāpam Vp_1.40a
idaṃ pradhānaṃ śeṣo 'yaṃ Vp_2.82a
idaṃ smṛtinibandhanam Vp_1.158d
indriyagrahaṇād ṛte Vp_3,1.30b
indriyasyaiva saṃskāraḥ Vp_1.80a
indriyasyaiva saṃskāraḥ Vp_1.81a
indriyāṇāṃ yathā kāryam Vp_2.423c
indriyāṇāṃ svaviṣayeṣv Vp_3,3.29a
indriyādivikāreṇa Vp_2.105a
indriyārthamanaḥkartṛ- Vp_3,7.12a
indriyārtheṣvadṛśyo 'pi Vp_3,1.30c
iyam uccāraṇād iti Vp_2.80b
iyaṃ śrutyā kramaprāptir Vp_2.80a
iyaṃ sā mokṣamāṇānām Vp_1.16c
iṣeś ca gamisaṃsparśād Vp_3,7.84a
uktanyāyānuvādi tat Vp_3,1.66b
uktidvāraṃ pracakṣate Vp_2.403d
uccaran paratantratvād Vp_1.63a
uccāraṇe tu vākyānām Vp_2.458a
uttaraṃ na virudhyate Vp_3,7.23d
uttāna iva sauṣṭhavāt Vp_2.483b
utpatteḥ prāg asadbhāvo Vp_3,7.105a
utpattyā samavasthitaḥ Vp_2.277b
utprekṣate sāvayavaṃ Vp_2.236a
utsargavākye yat tyaktam Vp_2.348a
udāhāryādibhiḥ kṛtam Vp_2.246b
uddeśena vibhaktyarthā Vp_3,7.164c
upakāraprabhāvitāḥ Vp_3,6.6d
upakāraḥ pratīyate Vp_3,7.13d
upakārāt sa evārthaḥ Vp_2.440c
upakārāt sa yatrāsti Vp_3,3.5a
upakārāya kalpate Vp_3,1.49d
upakārārtham āśritaḥ Vp_3,7.14b
upakārās tu bhidyante Vp_3,7.149c
upakāre pravartate Vp_2.462b
upakāro na kaś ca na Vp_3,3.71b
upakurvat kriyāsiddhau Vp_3,7.148c
upaghātapare vākye Vp_2.312c
upacarya tu kartāram Vp_3,3.45a
upacāras tu pūrvavat Vp_3,3.48d
upaplavo hi jñānasya Vp_3,3.57a
upamānopameyayoḥ Vp_1.64b
upayāti prakāśavat Vp_1.97d
upayānti nimittatām Vp_3,1.31d
upayānti punaḥ punaḥ Vp_3,1.26d
upariṣṭāt purastād vā Vp_2.193a
upalabdhe ca jāyate Vp_3,1.108d
upalabdhau nimittatvam Vp_1.97c
upaśleṣam ivārthānāṃ Vp_2.145a
upaśleṣasya cābhedas Vp_3,7.149a
upasargeṇa saṃbandhe Vp_2.187c
upāttaviṣayaṃ tathā Vp_3,7.136b
upāttasya kutas tyāgo Vp_2.15c
upāttāpekṣitāpāyaḥ Vp_3,7.147c
upāttā bahavo 'py arthā Vp_2.240a
upādānam anarthakam Vp_3,1.63d
upādāyāpi ye heyās Vp_2.38a
upādhitvāya kalpate Vp_3,6.5d
upāyas tatra saṃsargaḥ Vp_2.474c
upāyas tulyarūpatā Vp_2.466b
upāyaḥ pratipattaye Vp_1.90b
upāyāc chrutisaṃhāre Vp_2.108a
upāyād avagamyate Vp_2.335d
upāyānāṃ ca niyamo Vp_2.38c
upāyāḥ śikṣamāṇānāṃ Vp_2.238a
upāṃśu yam adhīyate Vp_2.19b
ubhayeṣām avicchedād Vp_1.183a
ubhāv apy adhruvau meṣau Vp_3,7.140a
ū ity abhedam āśritya Vp_2.99a
ū ity etad abhinnaṃ ca Vp_2.101a
ūho 'smin viṣaye nyāyyaḥ Vp_2.78a
ṛco vā gītimātraṃ vā Vp_2.107a
ṛjv ity evaṃ yato 'nyena Vp_3,6.2c
ṛjv etad asyety etac ca Vp_3,6.22c
ṛte dehān na kalpate Vp_2.423d
ṛṣīṇām api yaj jñānaṃ Vp_1.30c
ṛṣīṇāṃ darśanaṃ yac ca Vp_2.139a
ṛṣyādau prāptasaṃskāro Vp_2.284a
ekajātisamanvayāt Vp_2.409d
ekajñānādṛte yathā Vp_2.90b
ekatiṅ yasya vākyaṃ tu Vp_2.448a
ekatrāpi niyujyate Vp_2.477d
ekatvaparikalpanā Vp_3,7.57d
ekatvam anatikrāntā Vp_1.137a
ekatvam āsāṃ śaktīnāṃ Vp_3,6.24a
ekatvasyāvyatikramam Vp_3,1.65b
ekatvaṃ tu sarūpatvāc Vp_2.257a
ekatvaṃ na nivartate Vp_1.72b
ekatvaṃ vā bahutvaṃ vā Vp_3,1.52a
ekatvināṃ dvaitināṃ ca Vp_1.8c
ekadeśasarūpās tu Vp_2.361a
ekadeśāt tu saṃghāte Vp_2.359a
ekadeśāt smṛtir bhinne Vp_2.360a
ekadeśāvadhāraṇam Vp_2.173d
ekadeśe samūhe ca Vp_3,7.58a
ekadravyopadeśitvāt Vp_2.364c
ekabuddhinibandhanaḥ Vp_3,1.98b
ekam āhur anekārthaṃ Vp_2.250a
ekam eva yad āmnātaṃ Vp_1.2a
ekam eveṣyate kaiś cid Vp_2.350c
ekarūpam anekārthaṃ Vp_2.461a
ekaśeṣeṇa nirdeśo Vp_2.480c
ekasaṃkhyeṣu bhedeṣu Vp_2.464a
ekas tatrārthavān siddhaḥ Vp_3,1.90c
ekasmāt satyataḥ sthitam Vp_3,3.63d
ekasmād ātmano 'nanyau Vp_3,3.61c
ekasminn eva jāyate Vp_2.479d
ekasya pratipādane Vp_2.248d
ekasya buddhyavasthābhir Vp_3,7.104a
ekasya bhāge sādṛśyaṃ Vp_2.93a
ekasya sarvabījasya Vp_1.4a
ekasyānekarūpatvaṃ Vp_2.111a
ekasyāpi ca śabdasya Vp_2.137a
ekasyāpi vivakṣāyām Vp_2.476a
ekasyārthasya niyatā Vp_2.131c
ekasyaikārthatām āhur Vp_2.56c
ekasyaiva tu sā śaktir Vp_2.22c
ekasyaiveti nirṇaye Vp_3,1.22b
ekaṃ grahaṇavākyaṃ ca Vp_2.459a
ekaḥ sādhāraṇo vācyaḥ Vp_2.398a
ekākhyātanidarśitāḥ Vp_2.453d
ekādiśabdavācyāyāḥ Vp_3,1.54a
ekārthatvaṃ hi vākyasya Vp_2.444c
ekārthaviṣayatve ca Vp_3,1.56c
ekārthasamavāyāt tu Vp_3,3.13c
ekārthaṃ vākyam ucyate Vp_2.4d
ekā sarvasya tiṣṭhati Vp_1.161d
ekā sā bhāgavarjitā Vp_2.25b
ekena ca prasiddhāyāṃ Vp_3,1.63a
ekena bahubhiś cārtho Vp_2.137c
ekenaiva pradīpena Vp_2.401a
eke prāhur arūpikām Vp_3,3.56d
ekaikasmin samāpyate Vp_2.376b
ekaiva vā satī śaktir Vp_3,7.146a
eko 'navayavaḥ śabdaḥ Vp_2.1c
eko nimittaṃ śabdānām Vp_1.44c
eko 'py anekavartmeva Vp_1.5c
eko bhedasamanvitaḥ Vp_3,1.99b
eko mantras tathādhyātmam Vp_2.254a
eko 'rthaḥ śabdavācyatve Vp_3,3.87c
eko 'rthaḥ sa tathā sthitaḥ Vp_3,7.97b
etad vācaḥ pracakṣate Vp_3,3.80d
etad viśvaṃ pravartate Vp_1.124d
etayor antaraṃ paśya Vp_1.161a
etāvāṃś caiva bhedo 'yam Vp_3,7.153c
etāṃ sattāṃ padārtho hi Vp_3,3.51a
ete pṛthag avasthite Vp_1.56d
ete pratyavabhāsante Vp_2.133c
evam arthasya śabdasya Vp_3,3.59a
evaṃ ca parikalpane Vp_3,7.65b
evaṃ ca pratiṣedhyeṣu Vp_3,3.42a
evaṃ ca vālavāyādi Vp_2.179a
evaṃ teṣv eva jāyate Vp_1.54d
evaṃ dvaividhyam apy etad Vp_3,3.66c
evaṃ dhātūpasargayoḥ Vp_2.182b
evaṃ pratyavabhāsate Vp_3,1.36d
evaṃ bhāṣye nidarśitam Vp_3,7.143d
evaṃ śabde 'pi dṛśyate Vp_1.53d
evaṃ śāstre 'bhidhīyate Vp_2.232b
evaṃ sati ca saṃbandhaḥ Vp_2.16c
evaṃ sādhau prayoktavye Vp_1.180a
eṣām apy upavarṇyate Vp_3,1.92d
eṣā vidyā parāyaṇam Vp_1.15d
eṣāṃ kramo vibhaktānāṃ Vp_2.466c
odanaṃ pacatiḥ so 'sāv Vp_3,7.85c
aucityād deśakālataḥ Vp_2.314b
audāsīnyena yat prāpyaṃ Vp_3,7.46a
kaṭādiṣu vivakṣyate Vp_3,7.62d
katham anyo nivartayet Vp_1.39d
kathaṃ cārtho vivicyate Vp_2.95d
kathaṃ cāvadhikalpanā Vp_2.95b
kathaṃ cid anugamyate Vp_2.440d
kathaṃ pratīyamānaḥ syāc Vp_2.360c
kathaṃ syād ekavākyatā Vp_2.352d
kadā cid abhidhīyate Vp_2.435b
kampe tūparate jātā Vp_1.108c
karaṇatvaṃ tadā smṛtam Vp_3,7.90d
karaṇatvaṃ pratīyate Vp_3,7.98b
karaṇatvaṃ yato nāsti Vp_3,7.145c
karaṇatvādibhir jñātāḥ Vp_3,7.21a
karaṇatvādisaṃbhavaḥ Vp_3,7.18d
karaṇasya svakakṣyāyāṃ Vp_3,7.74a
karaṇānāṃ na vidyate Vp_3,7.93b
karaṇe dhvanayo 'pare Vp_1.109b
karaṇena hi sarveṣāṃ Vp_3,7.94c
karaṇebhyo vivṛttena Vp_1.48c
karaṇe śikṣitāḥ katham Vp_2.149d
karaṇeṣu tu saṃskāram Vp_3,7.92a
karaṇair upajanyate Vp_1.105b
kartarīti yathā tac ca Vp_2.459c
kartā kartrantarāpekṣaḥ Vp_3,7.25c
kartā bhavati janmanaḥ Vp_3,7.105d
kartur icchopajāyate Vp_3,7.80b
kartur eva prayojikā Vp_2.320d
kartṛkarmavyavahitām Vp_3,7.148a
kartṛtvaṃ karaṇatvaṃ ca Vp_3,7.104c
kartṛtvaṃ karaṇatvāder Vp_3,7.23c
kartṛtvaṃ ca pṛthak pṛthak Vp_3,7.141d
kartṛtvaṃ pratipadyate Vp_3,7.64b
kartṛtvaṃ bādhakaṃ tataḥ Vp_3,7.97d
kartṛtvena samāśritaḥ Vp_3,7.122b
kartṛdharmavivakṣāyāṃ Vp_3,7.103c
kartṛṣv anyeṣv asatsv api Vp_1.149b
kartṝṇāṃ darśanaṃ bhinnaṃ Vp_2.380c
kartaiva vihitāṃ śāstre Vp_3,7.125c
kartrantarāṇāṃ vyāpāre Vp_3,7.54c
kartrā nyakkṛtaśaktayaḥ Vp_3,7.20b
kartrāpi na nirūpyate Vp_2.144d
karma copavasau smṛtam Vp_3,7.155d
karmajā eva siddhayaḥ Vp_1.36d
karmaṇas tv āptum iṣṭatva Vp_3,7.75a
karmaṇā na sakarmakaḥ Vp_3,3.47d
karmaṇo 'karmikā kriyā Vp_3,7.88d
karmaṇo jātibhedānām Vp_3,6.3a
karmaṇo 'pi svakakṣyāyāṃ Vp_3,7.74c
karmaṇyanyā prayujyate Vp_2.261b
karmaṇy ekatra cāṅgatā Vp_1.6b
karmatvam akathāśrayam Vp_3,7.72b
karmatvam upajāyate Vp_3,7.67d
karmatvaṃ copajāyate Vp_3,7.104d
karmatvenābhidhīyate Vp_2.433b
karma dvedhā vyavasthitam Vp_3,7.49d
karmapradhānaṃ guṇavad Vp_2.4c
karmapravacanīyatvaṃ Vp_2.202a
karmapravacanīyena Vp_2.199c
karmapravacanīyais tu Vp_3,7.158c
karmabhir bhramaṇādibhiḥ Vp_2.20d
karmabhedo na gṛhyate Vp_2.20b
karma śāstre pradarśitam Vp_3,7.48d
karma saṃpadyate tataḥ Vp_3,7.54d
karmasthabhāvakatvaṃ syād Vp_3,7.65c
karmasv aṅgatvam iṣyate Vp_3,1.54b
karmāpadiṣṭāāllabhate Vp_3,7.55c
karmārthā ca kriyotpatti- Vp_3,7.128c
kalānāṃ copabandhanī Vp_1.133b
kalpanā syād anarthikā Vp_3,1.22d
kalpanāṃ prasamīhate Vp_2.432d
kalpanopanibandhanam Vp_3,7.8d
kalpitā vākyavādibhiḥ Vp_2.57b
kalpyam anyan na cāśrutam Vp_3,1.74d
kaś ca sādhanamātrārthān Vp_2.219a
kaś cit tarkeṇa bādhate Vp_1.31d
kaś cit saṃpratipadyate Vp_2.39b
kaś cid anyo 'vasīyate Vp_3,3.84d
kaś cid artho 'bhidhīyate] Vp_1.89d
kaś cid artho 'bhidhīyate Vp_1.180d
kaś cid eva guṇo dravye Vp_3,1.73a
kaś cid eva viśiṣṭo 'rthaḥ Vp_2.36c
kaś cid evārthavāṃs tatra Vp_2.245c
kaś cid gaurakharādiṣu Vp_2.216b
kaś cid brāhmaṇakambale Vp_2.14b
kaś cid bhedo 'sti tattvataḥ Vp_3,3.84b
kaś cin nirūpyate Vp_2.63b
kaṣāye vyapadiśyate Vp_3,1.7b
kasya cit kena cid yasyāṃ Vp_3,3.7c
kasya cit pratibadhyate Vp_3,3.86d
kasyaikasyopapadyate Vp_2.269d
kākebhyo rakṣyatāṃ sarpir Vp_2.312a
kā cit pravartate kā cin Vp_2.370c
kā cid eva hi sāvasthā Vp_3,3.7a
kāṇḍe tṛtīye nyakṣeṇa Vp_2.488c
kā tasya prāgavastheti Vp_3,3.79a
kāmaṃ vimarśas tatrāyaṃ Vp_2.412c
kāmyasya vā pravṛttasya Vp_2.70c
kāyavāgbuddhiviṣayā Vp_1.174a
kārakaṃ niyatakriyam Vp_3,7.25b
kārakaṃ pratyudāhṛtam Vp_2.198d
kāraṇajyotiṣaikatvaṃ Vp_1.147c
kāraṇasya na vidyate Vp_3,3.78b
kāraṇaṃ kāryabhāvena Vp_3,7.106a
kāraṇaṃ kiṃ kariṣyati Vp_3,3.62d
kāraṇaṃ na prasādhakam Vp_3,3.62b
kāraṇānāṃ prayojikā Vp_3,1.25d
kāraṇebhyaḥ pravartate Vp_3,7.108b
kāraṇeṣu padaṃ kṛtvā Vp_3,1.26a
kāraṇe sati dṛśyate Vp_3,3.78d
kāryakāraṇabhāvena Vp_1.25a
kāryakāraṇayoḥ kramaḥ Vp_3,7.113d
kāryakāraṇarūpatā Vp_2.32b
kāryatvenāvatiṣṭhate Vp_1.139d
kāryatve nityatāyāṃ vā Vp_1.71a
kāryatve nityatāyāṃ vā Vp_1.71c
kāryatvenopajāyate Vp_3,7.106d
kāryaprasavasūcitā Vp_3,3.7b
kāryavat pratipādane Vp_2.383b
kāryaśabdaṃ tadā labdhvā Vp_3,7.106c
kāryaṃ tadvat pravartate Vp_2.290d
kāryāṇām antaraṅgatvam Vp_2.182a
kāryānumeyaḥ saṃbandho Vp_2.46a
kāryāntaranibandhanāḥ Vp_2.318b
kālabhāvādhvadeśānām Vp_3,7.67a
kālabhinnāś ca ye bhedā Vp_2.463a
kālabhedaś ca gṛhyate Vp_3,2.8d
kālabhedād ṛte yathā Vp_2.23b
kālam evāvalambate Vp_3,7.154d
kālavicchedarūpeṇa Vp_3,7.42a
kālaśaktim upāśritāḥ Vp_1.3b
kālasyāpy aparaṃ kālaṃ Vp_3,3.85a
kālāt kriyā vibhajyanta Vp_3,7.153a
kālādayo bhinnakakṣyaṃ Vp_3,7.68c
kālāntareṇa caiko 'pi Vp_2.136c
kāluṣyam iva tat tasya Vp_3,3.57c
kālena dākṣiṇātyeṣu Vp_2.485c
kālo bhedam ihārhati Vp_2.24b
kālo vyaktiḥ svarādayaḥ Vp_2.316b
kāṃ cid eva kriyāṃ prati Vp_2.384b
kāṃś cid āhur gavādayaḥ Vp_2.165d
kim anyad vyapadiśyatām Vp_2.29d
kim āhety abhidhīyate Vp_1.58b
kim ity anuyujyate Vp_2.72d
kiyad vā śakyam unnetuṃ Vp_2.489c
kiṃ cit kāṣṭhādibhasmavat Vp_3,7.50b
kiṃ cid eva kva cid rūpaṃ Vp_2.129c
kiṃ cid guṇāntarotpattyā Vp_3,7.50c
kiṃ tat kratugataṃ nayet Vp_1.154d
kiṃ padārthasya sattayā Vp_2.395d
kuṭīrādinidarśanāt Vp_2.207d
kuḍyasyāvaraṇe śaktir Vp_3,7.29a
kutaś cid āhṛtya padam Vp_3,7.65a
kuto 'rthasya bhaviṣyati Vp_2.13b
kuśalaḥ pratipattā tām Vp_2.319c
kuśalair anumātṛbhiḥ Vp_1.34b
kūpasūpayūpānām Vp_2.169a
kṛtakatvād anityatvaṃ Vp_2.367a
kṛtaṇatvāś ca ye śabdā Vp_2.364a
kṛtavarṇaparigrahā Vp_1.165b
kṛtā ca na nivartate Vp_2.354d
kṛtārthaikena paśunā Vp_3,1.83c
kṛte 'tha pātañjalinā Vp_2.482a
kṛttaddhitānām arthaś ca Vp_2.211a
kṛtrimā vyavatiṣṭhate Vp_2.373b
kṛtvā tāṃ chinnabandhanām Vp_1.146d
kḷpi saṃpadyamāne yā Vp_3,7.115a
ke cic chabdasvarūpāṇāṃ Vp_2.356c
ke cit kalpitaśaktayaḥ Vp_2.209d
ke cit tatsamavāyinaḥ Vp_3,3.15b
ke cit padārthā vakṣyante Vp_3,4.2c
ke cit sāmarthyalakṣaṇam Vp_2.375b
ke cit svāśrayasaṃyuktāḥ Vp_3,3.15a
ke cid āhur anarthakān Vp_2.407b
ke cid āhuh katham ca na Vp_3,7.34d
ke cid icchanti na tv atra Vp_3,1.65c
ke cid ekatvavādinaḥ Vp_1.71b
ke cid eva yathāgamam Vp_1.26d
ke cid dhi yutasiddhārthā Vp_2.209a
ke cid bhedāḥ prakāśyante Vp_2.121a
ke cid vyāvṛttirūpāṃ tu Vp_3,1.19c
ke cin nānātvavādinaḥ Vp_1.71d
kevalaṃ nātitiṣṭhati Vp_1.151d
kevalaṃ buddhyupādāna- Vp_1.166a
kevalānām alaukikaḥ Vp_2.211b
kevalām anupaśyati Vp_1.17b
kevalena padenārtho Vp_2.41a
kevalair anidarśitāḥ Vp_2.187b
kevalo na prayujyate Vp_2.194d
kevalo 'pi prayujyate Vp_2.201d
keṣāṃ cij jāyate smṛtiḥ Vp_2.359b
keṣāṃ cit tadabhivyakti- Vp_3,7.52c
keṣāṃ cit sāhacaryeṇa Vp_3,1.3a
keṣāṃ cid avivakṣitam Vp_3,1.52b
keṣāṃ cid devadattāder Vp_3,7.62a
keṣāṃ cid rūḍhiśabdatvaṃ Vp_2.37c
keṣāṃ cid vyaktayo vinā Vp_3,1.31b
keṣāṃ cin na vyapekṣate Vp_3,7.85b
kaiś cic cobhayatheṣyate Vp_2.175d
kaiś cit kathaṃ cid ākhyātā Vp_2.171c
kaiś cit kathaṃ cid uddiṣṭau Vp_2.178c
kaiś cit tv avayavair dṛṣṭair Vp_2.156c
kaiś cid darśanabhedo hi Vp_1.110c
kaiś cid dhvanir asaṃvedyaḥ Vp_1.83c
kaiś cid vyaktaya evāsyā Vp_1.96c
kaiś cin nirvacanaṃ bhinnaṃ Vp_2.174a
ko 'nyathā sthāpayiṣyati Vp_3,6.18d
ktvānte 'dhikaraṇatve 'pi Vp_3,7.86c
ktvānte bhāvābhidhāyini Vp_3,7.83b
kramapratyavamarśinī Vp_2.25d
kramamātraniveśinī Vp_2.52b
kramarūpasya saṃhāre Vp_3,1.35c
kramarūpaṃ ca darśitam Vp_3,7.8b
kramarūpānupātinī Vp_1.166b
kramarūpānupātinī Vp_2.468d
kramarūpeṇa lakṣyate Vp_3,7.42d
kramarūpe tu kālataḥ Vp_3,6.4d
kramavadbhyo 'padakramam Vp_2.419b
kramavān akramo vāpi Vp_3,3.67c
kramavān akramo vāpi Vp_3,3.68c
kramasaṃhārayogena Vp_1.145c
kramasāmarthyam akramam Vp_2.27b
kramān na yaugapadyasya Vp_3,3.84a
krameṇa śaktibhiḥ svābhir Vp_3,1.36c
krameṇoccaritāny āhur Vp_2.55c
krame vibhajyate rūpaṃ Vp_2.468a
kramopasṛṣṭarūpā vāg Vp_1.88c
kramo buddhyanusaṃhṛtiḥ Vp_2.1d
kramo 'yam atra balavān Vp_2.80c
kramollekhānuṣaṅgeṇa Vp_2.26a
kramo vā yaugapadyaṃ vā Vp_2.467c
kramo hi dharmaḥ kālasya Vp_2.50c
krāntādyarthaḥ pratīyate Vp_2.331d
kriyate kiṃśukādīnām Vp_2.173c
kriyate gamikarmaṇaḥ Vp_3,7.84d
kriyate te nivartante Vp_2.240c
kriyate dhvanibhir vādās Vp_1.80c
kriyate parikalpanā Vp_3,7.6d
kriyate bhinnalakṣaṇaiḥ Vp_2.8d
kriyate so 'bhisaṃbandham Vp_3,3.35c
kriyate stutinindayoḥ Vp_2.324b
kriyamāṇam avasthitam Vp_1.171b
kriyayā yo 'bhisaṃbandhaḥ Vp_3,1.75a
kriyākārakapūrvakaḥ Vp_3,7.156b
kriyākāle tv abhivyakter Vp_3,7.28c
kriyākāle nirūpyate Vp_3,7.29d
kriyākṛtā viśeṣāṇāṃ Vp_3,7.51a
kriyā kriyāntarād bhinnā Vp_2.418a
kriyākhyāte 'bhidhīyate Vp_2.454b
kriyāṇām abhiniṣpattau Vp_3,7.1c
kriyāṇām eva sādhyatvāt Vp_3,7.79c
kriyāṇāṃ pratijānate Vp_2.375d
kriyāṇāṃ samudāye tu Vp_3,7.132a
kriyā tatra vyavasthitā Vp_3,7.66b
kriyā tu yaugapadye 'pi Vp_2.468c
kriyātmā vyapadiśyate Vp_3,7.113b
kriyādiparikalpanā Vp_2.131d
kriyā niyatasādhanā Vp_2.47b
kriyānuṣaṅgeṇa vinā Vp_2.428a
kriyā naivopajāyate Vp_2.183d
kriyāntaranibandhanāḥ Vp_2.453b
kriyāntare na caiteṣāṃ Vp_2.276a
kriyānyaiḥ pūrvam iṣyate Vp_3,7.32d
kriyāpadam apekṣate Vp_2.48d
kriyāpadānuṣaktas tu Vp_2.114c
kriyāpradhānam ākhyātaṃ Vp_2.343a
kriyābhidhānasaṃbandham Vp_2.429c
kriyābhedānupātibhiḥ Vp_3,7.21b
kriyāyā dyotako nāyaṃ Vp_2.204a
kriyāyām aṅgabhāvaś ca Vp_3,1.57c
kriyāyām ātmasādhyāyāṃ Vp_3,7.122c
kriyāyāṃ yadi saṃbhavāt Vp_3,1.63b
kriyāyāṃ so 'bhidhīyate Vp_3,7.156d
kriyāyāṃ hetur iṣyate Vp_3,7.25d
kriyāyāḥ kaiś cid iṣyate Vp_3,7.32b
kriyāyāḥ pariniṣpattir Vp_3,7.90a
kriyāyāḥ prerakaṃ karma Vp_3,7.128a
kriyāyai karaṇaṃ tasya Vp_3,7.26a
kriyāyoge 'pi tasyāsau Vp_3,7.166c
kriyāyoge vidhīyate Vp_2.202b
kriyārthopapadeṣv evaṃ Vp_2.331a
kriyāvadher avaccheda- Vp_3,7.100c
kriyā vinā prayogeṇa Vp_2.124a
kriyāviśeṣān manyante Vp_2.225c
kriyāviśeṣāḥ saṃghāte Vp_2.181c
kriyāvyavasthā tv anyeṣāṃ Vp_3,7.66c
kriyāvyavetaḥ saṃbandho Vp_2.405a
kriyāśabdena lakṣitāḥ Vp_2.68b
kriyāsaṃsiddhaye 'rtheṣu Vp_3,7.35c
kriyāsiddheḥ pratīyate Vp_3,7.98d
kriyāsiddhau prakarṣo 'yaṃ Vp_3,7.95a
kriyāsiddhau vyavasthitāḥ Vp_3,7.53d
kriyāsu viniyujyate Vp_3,7.163d
kriyā saivābhidhīyate Vp_3,1.35b
kriyāṃ praty upadiśyate Vp_3,1.77b
kriyāṃ vā kālam eva vā Vp_3,7.34b
kriye tatra vivakṣite Vp_3,7.140d
kriyaivaṃ dvandvavācye 'rthe Vp_2.222c
kva cic chāstrāśrayān vidhīn Vp_3,7.55d
kva cit kāryeṣv abhivyaktim Vp_3,1.26c
kva cit kiṃ cid vivakṣyate Vp_3,7.2d
kva cit kriyā vyaktibhāgair Vp_2.462a
kva cit tattvasamākhyānaṃ Vp_2.324a
kva cit pradhānam evārtho Vp_2.305c
kva cit saṃbhavino bhedāḥ Vp_2.187a
kva cit sāṃnidhyam apy eṣāṃ Vp_2.304c
kva cit saiva pravartate Vp_3,1.81d
kva cit svasvāmiyogākhyo Vp_3,3.18c
kva cid apy anapāśritā Vp_3,7.33b
kva cid arthasya sādhakaḥ Vp_2.462d
kva cid arthe niveśitaḥ Vp_1.48b
kva cid āha pacantīti Vp_2.230c
kva cid ekatvam āśritam Vp_2.98b
kva cid guṇapradhānatvam Vp_2.304a
kva cid dharmaḥ pratīyate Vp_3,7.119b
kva cid viṣayabhedena Vp_2.373a
khadirādiṣv aśakteṣu Vp_3,1.3c
khadyoto havyavāḍ iva Vp_2.140b
gatir vinā tv avadhinā Vp_3,7.143a
gantavyaṃ dṛśyatāṃ sūrya Vp_2.310a
gantṛvac cen na janmārtho Vp_3,3.44c
gandharvanagareṣv api Vp_2.292d
gandhādīnāṃ prakāśakam Vp_1.101b
gandhena sahacāriṇām Vp_2.157b
gamanādi na gamyate Vp_2.189b
gamir eva bhramir yathā Vp_3,7.137b
gamyeta sādhanaṃ hy atra Vp_3,7.120c
gargā ity eka evāyaṃ Vp_2.221a
garbhādhānam anarthakam Vp_3,1.64b
gavater gadater vāpi Vp_2.174c
gavaye narasiṃhe cāpy Vp_2.90a
girater garjater gameḥ Vp_2.174b
gītibhedāt tu gṛhyante Vp_2.107c
guṇakriyāṇāṃ kartāraḥ Vp_3,7.20a
guṇakriyāyāṃ svātantryāt Vp_3,7.127a
guṇatvaṃ paratantratvāt Vp_3,5.1c
guṇapradhānabhāvasya Vp_2.306c
guṇabhāvena sākāṅkṣaṃ Vp_2.48a
guṇas tasmād vikalpate Vp_3,1.79d
guṇas tenārthitā tasya Vp_3,1.72c
guṇasyāviśyate tathā Vp_3,5.9d
guṇaḥ kāryair na yujyate Vp_1.63b
guṇaḥ prakarṣahetur yaḥ Vp_1.65a
guṇā dvitvādayaś ca ye Vp_3,3.14d
guṇānām apy asau guṇaḥ Vp_3,3.5d
guṇānām avadhāraṇam Vp_2.157d
guṇānāṃ paratantrāṇāṃ Vp_3,1.87c
guṇāḥ pratinidhīyante Vp_3,1.78c
guṇāḥ svādhāra eva ye Vp_3,3.13d
guṇe 'pi nāṅgīkriyate Vp_3,1.88a
guṇeṣu vyatiricyate Vp_3,7.157b
guṇair na vyavakīryate Vp_1.170d
guṇaiḥ padānāṃ saṃbandhaḥ Vp_2.196c
guruṇā tīrthadarśinā Vp_2.482b
gṛhītaṃ gṛhaśabdena Vp_3,2.3c
gotrāṇy eva tu tāny āhuḥ Vp_2.365a
gotvānuṣaṅgo vāhīke Vp_2.255a
goyuṣmanmahatāṃ cvyarthe Vp_2.279a
gośabdenābhidhīyate Vp_2.252b
gośabdo goṣu vartate Vp_2.175b
gośabdo na tathā jāter Vp_2.162c
gośabdo na tv asau teṣāṃ Vp_2.153c
gauṇa ity ucyate kva cit Vp_2.274d
gauṇatvasya prasādhikā Vp_2.280d
gauṇatvaṃ parikalpyate Vp_3,1.18b
gauṇatvaṃ pratipadyate Vp_2.282d
gauṇamukhyaprakalpanā Vp_2.263d
gauṇaṃ yatnopapāditam Vp_2.278d
gauṇārthābhiniveśinam Vp_2.266d
gaur aśva iti cocyate Vp_2.271b
gaur iti prayuyukṣyate Vp_1.175b
gaur ity atrānudarśitam Vp_2.174d
gaur ity eva svarūpād vā Vp_2.175a
gaur iva prakṣaraty ekā Vp_1.160a
granthamātro vyavasthitaḥ Vp_2.485d
grahaṇagrāhyayoḥ siddhā Vp_1.100a
grahaṇagrāhyayoḥ sthitaḥ Vp_2.98d
grahaṇasyāsti saṃbhavaḥ Vp_2.100d
grahaṇaṃ vinivartate Vp_3,1.17d
grahaṇaṃ sa kramaḥ śrutau Vp_2.105d
grahaṇānuguṇais tathā Vp_1.85b
grahaṇopādhibhedena Vp_1.76c
grahaṇopāya eva saḥ Vp_1.87d
grahās tv anyatra vihitā Vp_3,1.58a
grahe yatra kriyāśrutiḥ Vp_3,1.85b
grāme yo lo vidhīyate Vp_3,7.84b
grāhyatvaṃ grāhakatvaṃ ca Vp_1.56a
grāhyābhyāṃ saha kalpitaḥ Vp_2.99d
ghaṭa ity api yaj jñānaṃ Vp_3,1.109c
ghaṭajñānam iti jñānaṃ Vp_3,1.109a
ghaṭajñānavilakṣaṇam Vp_3,1.109b
ghaṭasya dṛśikarmatve Vp_3,7.10a
ghaṭādidarśanāllokaḥ Vp_2.237a
ghaṭādiṣu yathā dīpo Vp_2.298a
ghaṭādīnāṃ na cākārān Vp_2.123a
ghaṭīnāṃ maṇḍalaṃ mahat Vp_1.154b
ghaṇṭādīnāṃ ca śabdeṣu Vp_1.107c
ghoṣiṇī jātanirghoṣā Vp_1.164a
cakṣuṣaḥ prāpyakāritve Vp_1.82a
caṅkramyamāṇo 'dhīṣvātra Vp_2.452a
catasro hi yathāvasthā Vp_3,3.66a
caturthī sā vikārataḥ Vp_3,7.115b
caturdhānyat tu kalpitam Vp_3,7.45d
caturdhā pañcadhāpi vā Vp_3,1.1b
catvāri padajātāni Vp_2.343c
caritārthān parārthatvān Vp_1.55c
caritāstikriyaṃ kva cit Vp_2.270b
cādayo na prayujyante Vp_2.194a
cāndrācāryādibhiḥ punaḥ Vp_2.486d
cikitsālakṣaṇādhyātma- Vp_1.174c
citrasyaikasya rūpasya Vp_2.8a
citraṃ hi pratipādanam Vp_2.178d
citrādiṣv apy abhivyaktir Vp_3,1.45a
ciraṃ kṣipram iti jñāne Vp_2.23a
cihnānīvākṣarasmṛteḥ Vp_1.20b
caitanyam iva yaś cāyam Vp_1.41a
caitanyavat sthitā loke Vp_3,6.18a
caitanyaṃ sarvajātiṣu Vp_1.134d
cchinnagranthiparigrahaḥ Vp_1.147b
chandasyaś chandasāṃ yonim Vp_1.17c
chandobhya eva prathamam Vp_1.124c
chandomayībhir mātrābhir Vp_1.125c
chabda eva nibandhanam Vp_2.437d
chabdayor gauṇamukhyayoḥ Vp_2.257b
chabdāt tac ca na bhidyate Vp_3,2.11d
chabdārthān iti manyate Vp_2.121d
chabde jātir avasthitā Vp_3,1.8b
chabdeṣv avikṛteṣv api Vp_2.106b
chabdo 'rthasyābhidhāyakaḥ Vp_2.360d
chāgādīnāṃ na jātayaḥ Vp_3,1.78d
chāyātapatamaḥśabda- Vp_1.113c
chāyābhābhyāṃ nagādīnāṃ Vp_3,6.12a
chāyāyāś calanaṃ yathā Vp_3,7.111b
chāstre liṅgasya darśanāt Vp_2.381b
chittvā granthīn pravartate Vp_1.147d
chinnagrathitakalpatvāt Vp_2.249c
chedyaṃ prati vyāpriyate Vp_3,7.31c
cheṣabhāvaḥ pratīyate Vp_3,1.69d
janayaty ekasādhanam Vp_2.300d
janayitvā kriyā kā cit Vp_2.197a
jantvādayaḥ kulāyādi- Vp_2.149c
janmanā tu virodhitvān Vp_3,3.46c
janmanā yat prakāśyate Vp_3,7.49b
janmanāśāv abhede 'pi Vp_3,7.111c
janmādayo vikārāḥ ṣaḍ Vp_1.3c
janyamānasya karmaṇaḥ Vp_3,7.7b
japaṃś caṅkramaṇaṃ kuru Vp_2.452b
jahatsvārthavikalpe ca Vp_2.228a
jātayo na tathā guṇāḥ Vp_3,1.79b
jātāv ekena cet kriyā Vp_3,1.62b
jātikāryāya kalpate Vp_3,1.8d
jātiparyāyavācitvam Vp_3,1.92c
jātipratyāyitā vyaktiḥ Vp_1.70c
jātir ity ucyate tasyāṃ Vp_3,1.33c
jātir evābhidhīyate Vp_3,1.29d
jātir vā dravyam eva vā Vp_3,1.2b
jātivat tena gamyate Vp_3,1.66d
jātivat samavasthitāḥ Vp_3,7.35d
jātivat samudāye 'pi Vp_2.43c
jātiśabdo 'ntareṇāpi Vp_2.273a
jātiśabdo 'valambate Vp_2.122d
jātis tatrāpi sādhanam Vp_3,1.27b
jātis tu pratipadyate Vp_1.69d
jātiṃ yatra prayujyate Vp_2.273b
jātiḥ śaktyupalakṣaṇam Vp_3,1.3b
jātiḥ saṃghātavartinī Vp_2.1b
jātiḥ sā śabdajātitvam Vp_3,1.10c
jātiḥ sphoṭa iti smṛtā Vp_1.96b
jātiḥ syāt sarvajātiṣu Vp_3,1.14b
jātīnāṃ kaiś cid iṣyate Vp_3,1.45b
jātīnāṃ ca guṇānāṃ ca Vp_3,1.78a
jātīnāṃ jātir iṣyate Vp_3,1.9b
jātīnāṃ vyaktir iṣyate Vp_1.98d
jāte tad api dṛśyate Vp_3,3.33d
jāter āśritasaṃkhyāyāḥ Vp_3,1.81a
jāter vā parikalpane Vp_2.56b
jāter vā lakṣaṇāya syāt Vp_2.309c
jāteḥ kāryāṇi saṃsṛṣṭā Vp_1.69c
jāteḥ pratyāyake śabde Vp_2.122a
jātau padārthe jātir vā Vp_3,1.12a
jātjśabdaikaśeṣe sā Vp_3,1.9a
jātyantaravad anyasya Vp_2.176c
jātyanvayaprasiddhāsu Vp_2.150c
jātyavasthāparicchede Vp_3,1.49a
jātyutpalādigandhādau Vp_3,1.47a
jāyate pratyayo 'rthebhyas Vp_3,3.53c
jāyate 'rthasya vācakaḥ Vp_1.45b
jāyate hi tataḥ prāṇo Vp_1.162c
jāyamāno 'bhidhīyate Vp_3,7.118d
jitvarīvad upācaret Vp_2.179b
jīvitasyāvadhāraṇe Vp_3,6.11d
jñātasyānyasya vastunaḥ Vp_3,1.107d
jñānabhedāya kalpate Vp_3,1.30d
jñānarūpaṃ na gṛhyate Vp_3,1.110b
jñānaśaktiḥ samarthā syāj Vp_3,1.107c
jñānaśabdārthaviṣayā Vp_3,1.103a
jñānasaṃskārahetavaḥ Vp_1.10d
jñānasya ca viparyaye Vp_3,3.59b
jñānasya nirupaśrayā Vp_3,3.56b
jñānaṃ jñeyavyapāśrayam Vp_1.88d
jñānaṃ tv asmadviśiṣṭānāṃ Vp_3,1.46a
jñānaṃ praty abhilāpaṃ ca Vp_3,3.55c
jñānaṃ prayoktur bāhyo 'rthaḥ Vp_3,3.1a
jñānākāras tathānyena Vp_3,1.106c
jñānādyekatvadarśanam Vp_3,1.103d
jñānānām upakārakam Vp_3,1.105b
jñāne 'tyantam asaṃbhavaḥ Vp_3,2.9b
jñāne vā saṃśayaḥ kva cit Vp_3,3.2b
jñāneṣv api yathārtheṣu Vp_3,1.104a
jñāne svābhāvike nārthaḥ Vp_1.150a
jñāyatāṃ kāla ity etat Vp_2.310c
jñeyarūpaṃ ca dṛśyate Vp_1.51b
jñeyastham eva sāmānyaṃ Vp_3,1.105a
[jñeyena na vinā jñānaṃ Vp_1.89a
jye-drā-ghā ity asādhavaḥ Vp_2.363b
jyotir āntaram āsādya Vp_1.147a
jyotiḥ śuddhaṃ vivartate Vp_1.18d
jvālā jvālāntarād iva Vp_1.109d
ḍitthādiṣu gavādivat Vp_2.366d
ṇatvaṃ na pratiṣidhyate Vp_2.387d
ṇijantaniyamas tathā Vp_3,7.73d
ṇijante ca yathā kartā Vp_3,7.76a
ṇyante tāṃ karmakartari Vp_3,7.60b
ṇyante 'pi pratipadyate Vp_3,7.59d
ṇyante lenābhidhīyate Vp_3,7.63d
tac ca nityam iti smṛtam Vp_3,2.1d
tacchabdasya sakṛc chrutau Vp_2.464d
tacchabdena vyapekṣaṇam Vp_2.223b
taccheṣam alukaṃ viduḥ Vp_2.351d
tajjātiḥ śabdajātiṣu Vp_3,1.9d
tata eva prakalpete Vp_3,6.4c
tataś ca tadabhāve 'pi Vp_3,3.76c
tataḥ satyaṃ samīhate Vp_2.238d
tato 'nyasyāpi sāṃnidhyāt Vp_2.298c
tato 'py asya parāṃ śuddhim Vp_3,3.56c
tato 'rthajātirūpeṣu Vp_3,1.6c
tat karma na punar bhavet Vp_3,7.167b
tat kasmiṃś cit pratīyate Vp_2.305b
tat kriyāyā viśeṣakam Vp_2.5b
tat tadā tatra sādhanam Vp_3,7.12d
tat tad utprekṣamāṇānāṃ Vp_2.490a
tat taddharma prakāśate Vp_3,7.83d
tat tasyāsaṃnidhāv api Vp_2.308b
tattvanānātvayos tasya Vp_2.26c
tattvam eva prakāśate Vp_3,7.39d
tattvam evāvikalpitam Vp_3,2.8b
tattvam evāvicāritam Vp_3,2.7d
tattvaṃ nādhyavasīyate Vp_3,3.9d
tattvātmakatvāt tenāpi Vp_3,2.6c
tattvānyatvaparltyāge Vp_3,3.71c
tattvānvākhyānamātre tu Vp_2.451a
tattvāvabodhaḥ śabdānāṃ Vp_1.13c
tattve kiṃ cid avasthitam Vp_2.139b
tattve janmādirūpatvaṃ Vp_3,2.18c
tat tv etasmād vivakṣitam Vp_3,1.57d
tattve 'tyantam asaṃbhavaḥ Vp_3,2.10b
tattve vā vyatireke vā Vp_3,7.38a
tattve virodho nānātva Vp_3,3.71a
tatpātrair iva saṃvṛtam Vp_1.127b
tat purastād viparyaye Vp_3,6.8d
tat pṛthaktvān na bhidyate Vp_3,7.40d
tatprakarṣo 'bhidhīyate Vp_3,5.2d
tat prakṛtyantaraṃ viduḥ Vp_2.177b
tat prajño na vikalpayet Vp_2.142d
tatpratyāyanasaṃbhavaḥ Vp_2.358d
tatpradeśavibhāgāś ca Vp_3,3.14c
tatpravṛttim ivānveti Vp_1.50c
tatpravṛtter nibandhanam Vp_3,7.37d
tat prāpyam iti kathyate Vp_3,7.51d
tatra kriyāpadāny eva Vp_2.114a
tatra tatra niyamyate Vp_2.199d
tatra tantreṇa saṃbandhaḥ Vp_2.383c
tatra dṛṣṭo viparyayaḥ Vp_2.306d
tatra dravyaguṇābhāve Vp_3,1.76a
tatra dravyaguṇau tadā Vp_3,1.77d
tatra nāma pravartate Vp_2.48b
tatra mukhyaḥ prayujyate Vp_2.285d
tatra mukhyo 'pi dṛśyate Vp_2.279d
tatra yan mukhyam ekeṣāṃ Vp_1.75c
tatra vastugato bhedo Vp_3,3.77c
tatra ṣaṣthī pratipadaṃ Vp_2.198a
tatra sādhanavṛttir yaḥ Vp_2.336a
tatra syāt parikalpanā Vp_3,7.121b
tatra svārthopasarjanaḥ Vp_2.282b
tatrācaṣṭe yathārthatām Vp_2.349d
tatrānumānād dvividhāt Vp_2.189c
tatrāntaraṅgasaṃskāro Vp_2.284c
tatrānyeṣam adarsanam Vp_2.67d
tatrānyeṣāṃ viparyayaḥ Vp_1.75d
tatrāpi ca pravṛttiś ca Vp_2.324c
tatrāpi naiva sāvasthā Vp_3,3.22c
tatrāpi lakṣaṇārthatvād Vp_2.392c
tatrābhidhīyamānaḥ san Vp_3,7.157c
tatrāmnātā maharṣibhiḥ Vp_1.23b
tatrepsitatamaṃ karma Vp_3,7.45c
tatreyaṃ syād vicāraṇā Vp_3,3.76b
tatreṣiṇaiva nirbhogaḥ Vp_3,7.84c
tatraikavacanānto vā Vp_2.472a
tat sattvam iti kathyate Vp_3,1.35d
tatsamarthāni cācaran Vp_3,7.125b
tat sarvaṃ śrutibhūtatvān Vp_2.75c
tatsaṃbandhāt tu tadvatām Vp_2.260d
tatsiddhaye kriyāyuktam Vp_3,7.71c
tat syād eva prakalpanam Vp_3,1.62d
tathā kartrā niyukteṣu Vp_3,7.23a
tathā kaiś cit prakalpitau Vp_3,7.111d
tathā ca buddhiviṣayād Vp_3,3.32c
tathā jātyutpalādīnāṃ Vp_2.157a
tathā tattvena gṛhyate Vp_3,1.101d
tathā tad avasīyate Vp_2.296d
tathā tiṅantaṃ tatrāhus Vp_2.6c
tathātmarūpagrahaṇāt Vp_3,1.31a
tathā dravyair abhivyaktā Vp_3,1.29c
tathā dvandvapadārthasya Vp_2.224c
tathā dvirvacane 'cīti Vp_2.480a
tathā dhātūpasargayoḥ Vp_2.186b
tathānyathā sarvathā ca Vp_3,3.22a
tathānyad api dṛśyatām Vp_2.184d
tathānyān pratipadyate Vp_2.394d
tathānyeṣv arthavastuṣu Vp_2.415d
tathā padānāṃ sarveṣāṃ Vp_2.424a
tathā pikādiyogena vākye Vp_2.92a
tathābhāvam upāśritya Vp_3,3.60c
tathābhiniviśau karma Vp_3,7.86a
tathābhisaṃhitaḥ śabdo Vp_2.404c
tathābhūteṣu karmasu Vp_2.379b
tathābhūteṣu vartate Vp_3,2.6b
tathābhūtaiva sā kriyā Vp_2.182d
tathābhūto vivakṣitaḥ Vp_3,3.36d
tathāvayavinaṃ yuktam Vp_2.236c
tathā vākyāntarābhāve Vp_2.112c
tathā vikārarūpāṇāṃ Vp_3,2.10a
tathā vidyāpy anākhyeyā Vp_2.234c
tathāvivakṣā bhedānaṃ Vp_2.69c
tathā śabdāntaraśrutiḥ Vp_1.90d
tathā śabdārthasaṃbandhāc Vp_3,1.8a
tathā śabdo 'pi kasmiṃś cit Vp_2.301a
tathā śabdo 'pi saṃbandhī Vp_2.302c
tathā sa eva gośabdo Vp_2.252c
tathā sarveṣu jātayaḥ Vp_3,1.104b
tathā saṃbandhisaṃbandha- Vp_3,1.24c
tathā so 'rthaḥ pratīyate Vp_2.63d
tathā svarūpaṃ śabdānāṃ Vp_2.256a
tathā hi grahaṇaṃ dvayoḥ Vp_2.374d
tathā hi saṃgrāmayateḥ Vp_2.181a
tathāhuḥ prakṛtiṃ parām Vp_3,2.15d
tathaikam eva karmāpi Vp_3,7.78c
tathaikāgārikāda yaḥ Vp_2.171b
tathaikena prasiddhāyāṃ Vp_3,1.64c
tathaiva janmarūpatvaṃ Vp_3,7.107c
tathaiva pratipattṝṇāṃ Vp_1.94c
tathaiva bhāge sādṛśyaṃ Vp_2.94a
tathaiva mūrtināstitvam Vp_3,7.112c
tathaiva rūḍhatām eti Vp_1.141c
tathaiva rūpaśaktibhyām Vp_2.277a
tathaiva loke vidyānām Vp_1.15c
tathaiva śabdād arthasya Vp_2.134c
tathaiva sarvaśabdānām Vp_1.56c
tathaiva sphoṭanādayoḥ Vp_1.100d
tathaiva syur anarthakāḥ Vp_2.14d
tathaiva svārthikāḥ ke cit Vp_2.191a
tathaivānupakārakam Vp_2.217d
tathaivārtho na vidyate Vp_2.211d
tathaivāsaṃnidhāne 'pi Vp_3,7.98c
tathaivāsau pravartate Vp_3,7.80d
tathaivaikasya vākyasya Vp_2.9a
tathaivoddeśajā matiḥ Vp_3,3.53d
tathopāśrayavān arthaḥ Vp_3,3.58c
tad atyantaṃ tathā bhavet Vp_3,7.166b
tadadhīnapravṛttitvāt Vp_3,7.101c
tadadhyāropakalpanā Vp_3,1.6d
tadantarāle bhedānām Vp_3,1.39c
tad apy āgamapūrvakam Vp_1.30d
tad apy ekaṃ samāptārthaṃ Vp_2.327c
tadabhāvo 'nugamyate Vp_3,3.60b
tad abhūd asti neti vā Vp_2.429b
tad arūpaṃ nirūpyate Vp_2.426d
tadarthād eva jāyate Vp_1.68d
tad arthāntarasaṃsargād Vp_2.44c
tadarthāpagame tasya Vp_2.160c
tadarthe pratipādite Vp_2.72b
tad avācyatayā yadā Vp_3,3.20b
tadā karma kriyāyogāt Vp_3,7.132c
tadākṣepo na vidyate Vp_2.417b
tadātmeva ca tat tattvam Vp_3,2.10c
tadātmeva ca tat siddham Vp_3,2.9c
tadātmevāvadhāryate Vp_3,3.9b
tadāpāyaḥ pratīyate Vp_3,7.4d
tadāśrayatvād bhede 'pi Vp_3,7.97c
tadāsāv upagamyate Vp_3,1.99d
tad āhur abhidhāyakam Vp_2.41d
tadutkrāntau visaṃjño 'yaṃ Vp_1.135c
tad upeyāt kathaṃ ca na Vp_2.460d
tad ekatvaṃ vivakṣitam Vp_3,1.56b
tad ekatvān na bhidyate Vp_3,7.40b
tad ekaṃ tat pṛthak pṛthak Vp_3,2.13b
tad evaikam avasthitam Vp_3,7.42b
tad evaikaṃ prakāśate Vp_2.106d
tadgatir nāntarīyakā Vp_2.123d
tadgandhapratipattaye Vp_1.81d
tad dṛśyaṃ darśanaṃ draṣṭā Vp_3,2.14c
tad dvāram apavargasya Vp_1.14a
taddharmaṇos tu tācchabdyaṃ Vp_3,3.6a
taddharmā prādir ucyate Vp_2.189d
taddharmeṇa samāviṣṭas Vp_1.117c
tad dhi jātyabhidhānāya Vp_3,1.52c
tad bādhakeṣu vākyeṣu Vp_2.348c
tad brahmāmṛtam aśnute Vp_1.144d
tad bhāvapratyayair loke Vp_3,1.47c
tadbhāvam abhisaṃbhūya Vp_1.128c
tadbhāvo 'py anugamyate Vp_3,3.60d
tadbhūtasya sakṛc chrutau Vp_2.460b
tadvac chabdo 'pi buddhisthaḥ Vp_1.47c
tadvac chabdo 'pi sattāyām Vp_3,3.41a
tadvad arthasya sādhakāḥ Vp_2.295d
tadvad evābhidhīyate Vp_2.308d
tadvad evāśrayāntare Vp_3,7.1b
tadvaśād abhiniṣpannaṃ Vp_1.133c
tad vākyāntaram evāhur Vp_2.270c
tad vā śabdanibandhanām Vp_2.127b
tadvidāṃ nānumānikam Vp_1.35d
tadvibhāgāvibhāgābhyāṃ Vp_1.171a
tad viśiṣṭataraṃ viduḥ Vp_2.249d
tad vyākaraṇam āgamya Vp_1.22c
tadvyāpāraviveke 'pi Vp_3,7.55a
tantrāt tathaikaśabdatve Vp_2.103c
tantreṇa pratipattāraḥ Vp_2.475c
tantreṇāparam iṣyate Vp_2.96d
tantreṇoccāraṇaṃ kāryam Vp_2.109c
tantreṇoccāraṇād ekaṃ Vp_2.110c
tantropāyād alakṣaṇaḥ Vp_2.480b
tan nāsti vidyate tac ca Vp_3,2.13a
tan nityaṃ śabdavācyaṃ tac Vp_3,2.11c
tannibaddhā sakṛc chrutiḥ Vp_2.466d
tan nirvartyaṃ vikāryaṃ ca Vp_3,7.49c
tan nepsitatamaṃ kila Vp_3,7.70d
tanmātrām avyatikrāntaṃ Vp_1.134c
tan mithyeti nañā kṛtam Vp_2.243b
tapasām uttamaṃ tapaḥ Vp_1.11b
tam apabhraṃśam icchanti Vp_1.175c
tam aprasiddhaṃ manyante Vp_2.266c
tam arthaṃ pratijānate Vp_2.329b
tam asatyaṃ pracakṣate Vp_2.289d
tam ātmānaṃ pracakṣate Vp_2.441d
tam āhur arthaṃ tasyaiva Vp_2.330c
tam evamlaksanam bhāvam Vp_3,7.34c
tam evāśritya liṅgebhyo Vp_1.7c
tayā kārye pravartate Vp_1.139b
tayā hy artho vidhīyate Vp_1.141d
tayor api ca ghoṣiṇyā Vp_1.164c
tayor apṛthagātmatve Vp_2.129a
tayor apy avadhāraṇam Vp_2.268d
tayor apy upakārārthā Vp_3,3.6c
tayor nānātmanor iva Vp_3,2.16d
tayos tu pṛthagarthitve Vp_3,1.74a
tayos tulye 'pi darśane Vp_2.288d
tayoḥ śakyaṃ prakalpanam Vp_2.167b
tarkaś cakṣur apaśyatām Vp_1.151b
tarkeṇa pravibhajyate Vp_1.152d
tarkeṇa vyavatiṣṭhate Vp_1.30b
tarko yaḥ puruṣāśrayaḥ Vp_1.153b
talavad dṛśyate vyoma Vp_2.140a
talliṅgaṃ jātisaṃkhyayoḥ Vp_3,1.56d
tasmāc chaktivibhāgena Vp_3,3.87a
tasmāc chabdārthayor naivaṃ Vp_3,3.17c
tasmāt tadarthaiḥ kāryāṇāṃ Vp_1.63c
tasmāt tad ubhayaṃ saha Vp_3,7.145d
tasmāt tāṃs tatra nāśrayet Vp_2.240d
tasmāt tulyaṃ vyapekṣaṇam Vp_2.353d
tasmāt te viṣayaḥ kanaḥ Vp_2.293d
tasmāt tyajann imān bhāvān Vp_3,6.19c
tasmāt pratyakṣam apy arthaṃ Vp_2.141a
tasmāt prayojakād anyān Vp_2.299c
tasmāt saguṇa evāsau Vp_3,1.71c
tasmāt saty api sāmarthye Vp_3,1.94c
tasmāt sarvatra nāśrayet Vp_3,3.28d
tasmāt sarvam abhāvo vā Vp_3,3.63a
tasmāt saṃghāta evaiko Vp_2.220c
tasmāt saṃbhavino 'rthasya Vp_2.163a
tasmāt sākṣād avācakāḥ Vp_1.178d
tasmād akṛtakaṃ śāstraṃ Vp_1.43a
tasmād adṛṣṭatattvānāṃ Vp_2.138a
tasmād abhinnakāleṣu Vp_1.104a
tasmād arthavidhāḥ sarvāḥ Vp_1.123c
tasmād alaukiko vākyād Vp_2.346c
tasmād upanibandhanam Vp_2.461b
tasmād gatyarthakarmatve Vp_3,7.133c
tasmād dravyādayaḥ sarvāḥ Vp_3,1.23a
tasmād bhinneṣu dharmeṣu Vp_3,3.49a
tasmād yat karaṇaṃ dravyaṃ Vp_3,7.167a
tasmād yaḥ śabdasaṃskāraḥ Vp_1.144a
tasmād vrīhitvam adhikaṃ Vp_2.66a
tasmān nābhāvam icchanti Vp_3,3.64a
tasmān nibadhyate śiṣṭaiḥ Vp_1.29c
tasminn akṛtabuddhīnāṃ Vp_2.483c
tasminn abhede bhedānāṃ Vp_2.97a
tasminn asati bhāve 'pi Vp_3,3.69c
tasmiṃs tūccarite bhedāṃs Vp_2.394c
tasya kāraṇasāmarthyād Vp_1.112a
tasya tat syāt kriyāntaram Vp_2.71d
tasya tasyopamāneṣu Vp_1.64c
tasya dravyātmano bhavet Vp_3,7.167d
tasya pravṛttitattvajñas Vp_1.144c
tasya prāṇe ca yā śaktir Vp_1.121a
tasya mārgo 'yam āñjasaḥ Vp_1.12d
tasya mithyābhidhāne hi Vp_3,3.25c
tasya lopo na vidyate Vp_2.354b
tasya vākye tathaikatām Vp_2.30d
tasya vedo maharṣibhiḥ Vp_1.5b
tasya śabdārthasaṃbandha- Vp_3,2.14a
tasya śākhāsu dṛśyate Vp_1.6d
tasya śāstra udāhṛtam Vp_3,5.1d
tasyātiṅgrahaṇenārtho Vp_2.448c
tasyātmā na nirūpyate Vp_2.420b
tasyātmā pravibhajyate Vp_2.442d
tasyādhrauvyaṃ pracakṣate Vp_3,7.139d
tasyāpi vyavatiṣṭhate Vp_3,7.108d
tasyāpy uccāraṇe rūpam Vp_1.66c
tasyābhidhāyako dhātuḥ Vp_2.190c
tasyābhidheyabhāvena Vp_1.66a
tasyāmnāyo nibandhanam Vp_1.150d
tasyārthavādarūpāṇi Vp_1.8a
tasyārtho na pṛthag yadi Vp_2.342d
tasyāvayavadharmeṇa Vp_2.470c
tasyāvayavavartinā Vp_2.159d
tasyāśritād guṇād eva Vp_1.65c
tasyās tu śakteḥ pūrvādi- Vp_3,6.20a
tasyāṃ yad bījam āhitam Vp_2.26b
tasyaikatvaṃ prakalpyate Vp_2.389d
tasyaivātmā nirūpyate Vp_2.420d
tasyaivārthasya satyatvaṃ Vp_3,3.72c
tasyaivāstitvanāstitve Vp_2.33a
taṃ gauṇam apare viduḥ Vp_2.264d
taṃ gauṇam apare viduḥ Vp_2.273d
taṃ paśyaty anyathā punaḥ Vp_2.136d
taṃ mukhyam arthaṃ manyante Vp_2.278c
tā eva vikṛtā ṛcaḥ Vp_2.107d
tādarthyam ānulomyena Vp_3,7.27c
tādarthyasyāviśeṣe 'pi Vp_2.452c
tādātmyam upagamyeva Vp_1.177c
tādrūpyeṇeva gacchati Vp_3,3.40d
tāni dhātvantarāṇy eva Vp_3,7.57a
tāni śabdāntarāṇy eva Vp_2.332a
tān upāyān pracakṣate Vp_2.38b
tān evaikatvadarśinaḥ Vp_2.408d
tāny āmnāyāntarāṇy eva Vp_2.259a
tān sādhūn saṃpracakṣate Vp_2.364d
tābhyo yā jāyate buddhir Vp_2.25a
tām āhur amṛtāṃ kalām Vp_1.169d
tām āhus tvatalādayaḥ Vp_3,1.34d
tāvatārthasya siddhatvād Vp_3,1.65a
tāvaty asaṃvidaṃ mūḍhaḥ Vp_2.91c
tāvān na mṛnmayeṣv asti Vp_2.293c
tāś cāparimitā iva Vp_3,7.36b
tāś cārthasya prasādhikāḥ Vp_3,1.104d
tāsām ātmasu vidyate Vp_3,6.27d
tāsu śrutir avasthitā Vp_3,1.48d
tāsu sarvendriyaṃ viduḥ Vp_3,1.46b
tāṃ kriyāṃ ca tadāśrayām Vp_3,3.45d
tāṃ tām arthakriyāṃ prati Vp_1.33b
tāṃ prātipadikārthaṃ ca Vp_3,1.34a
tāṃ viśeṣe niveśayan Vp_2.45d
tāṃ śaktiṃ samavāyākhyāṃ Vp_3,3.10a
tiṅantasya viśeṣakam Vp_2.6b
tiṅantasya viśeṣakam Vp_2.6d
tiṅantāntarayukteṣu Vp_2.449a
tiṅā tiṅbhyo nighātasya Vp_2.447c
tiṅpadair abhidhīyate Vp_2.195d
tiraścām api tadvaśāt Vp_2.147d
tirobhāvābhyupagame Vp_3,1.38a
tilākāśakaṭādiṣu Vp_3,7.149b
tiṣṭhater aprayogaś ca Vp_2.201a
tulyarūpasamanvitāḥ Vp_3,7.58d
tulyarūpaṃ na tad rūḍhāv Vp_2.177c
tulyāyām anuniṣpattau Vp_2.363a
tulye 'ṅgatve kriyāṃ prati Vp_3,1.78b
tulyopavyañjanā śrutiḥ Vp_2.21b
tṛtīyā hetulakṣaṇā Vp_2.203d
te kramād anugamyante Vp_2.49c
tejasā tu dvayor api Vp_1.82b
tejasā pākam āgataḥ Vp_1.116b
tejasaiva vivartate Vp_1.117d
te te śabdā vyavasthitāḥ Vp_2.334d
tena cāpi vyavacchinne Vp_2.67a
tena bhāvo na vidyate Vp_3,3.68d
tena bhedaparicchedas Vp_2.288c
tena liṅgena gamyate Vp_3,1.68d
tena vākyaṃ na vidyate Vp_2.50d
tena sādhuvyavahitaḥ Vp_1.180c
tenātyantaṃ viśeṣeṇa Vp_2.64c
tenānyad upavarṇyate Vp_2.443d
te nimittādibhedena Vp_3,7.89c
tenaivārthena tadvati Vp_2.400b
tenaivāvyapavargaś ca Vp_3,3.8c
te punar dravyakarmasu Vp_3,7.68b
tebhyo 'nanyad iva sthitam Vp_2.461d
te mṛtyum ativartante Vp_1.138c
te yataḥ smṛtiśāstreṇa Vp_1.178c
te liṅgaiś ca svaśabdaiś ca Vp_1.26a
teṣām atyantanānātvaṃ Vp_2.409a
teṣām atyantabhede 'pi Vp_1.91c
teṣām anupakāritvāt Vp_2.352c
teṣām anyena tattvena Vp_3,7.110c
teṣām artho vibhajyate Vp_2.166d
teṣām avyapadeśyatvāt Vp_2.29c
teṣām ātmaiva vā tathā Vp_3,7.15b
teṣām ādir na vidyate Vp_1.28b
teṣāṃ tadānīṃ bhinnasya Vp_2.395c
teṣāṃ tu kṛtsno vākyārthaḥ Vp_2.18a
teṣāṃ duravadhāratvāj Vp_3,1.103c
teṣāṃ ye sādhavas teṣu Vp_2.362c
teṣāṃ śabdābhidheyatvam Vp_2.125c
teṣāṃ sādhur avācakaḥ Vp_1.181d
teṣāṃ svārtho niyamyate Vp_2.332d
teṣu dattādivat smṛtiḥ Vp_2.363d
teṣu deśeṣu sāmānyam Vp_3,1.15c
teṣu prayujyamāneyu Vp_2.193c
teṣu vṛttau tu labhate Vp_3,7.22c
teṣv apy ekatvadarśinām Vp_2.473b
teṣv ākāreṣu yaḥ śabdas Vp_3,2.6a
te sarve na prakalperan Vp_2.87c
te sādhuṣv anumānena Vp_1.177a
taikṣṇyagauravakāṭhinya- Vp_3,7.31a
taikṣṇyādi karaṇaṃ viduḥ Vp_3,7.96b
taikṣṇyādīnāṃ svatantratve Vp_3,7.96c
tair vyastaiś ca samastaiś ca Vp_2.384c
tailādau yo vyavasthitaḥ Vp_2.159b
tailodakādibhede tat Vp_1.102c
tais tu nāmasarūpatvam Vp_2.340a
tais tair bhedaiḥ samanvitāḥ Vp_2.361b
taiḥ śabdaiḥ pratiṣidhyate Vp_3,3.22d
tyaktum artho na śakyate Vp_2.302b
'tyantavilakṣaṇe Vp_2.92b
tyāgarūpaṃ prahātavye Vp_3,7.135a
tyāgasya ca phalaṃ dhane Vp_2.399b
tyāgaḥ sarvasya darśitaḥ Vp_2.228d
tyāgāṅgaṃ karmaṇepsitam Vp_3,7.129b
tyāge 'rthasya prasajyate Vp_2.397d
trayo 'bhivyaktivādinām Vp_1.80d
trayyā vācaḥ paraṃ padam Vp_1.159d
trayy evāto vyavasthitā Vp_1.148d
trārthavattvāt prathamā Vp_1.68a
tridhāpādānam ucyate Vp_3,7.136d
traikālyaṃ nāvatiṣṭhate Vp_3,3.69d
tvam anyo bhavasīty eṣā Vp_3,7.121a
thabhāgais tathā teṣām Vp_2.31a
thitaṃ pratyakṣapakṣe taṃ Vp_1.39c
daṇḍane śatakarmake Vp_2.382b
daṇḍopāditsayā daṇḍaṃ Vp_3,1.93a
dattaśabdaḥ kathaṃ vadet Vp_2.355d
d antaḥśabdatattvaṃ tu Vp_2.30a
darśanasyāpi yat satyaṃ Vp_2.426a
darśanaṃ cāvikalpitam Vp_3,3.72b
darśanaṃ nātiśaṅkate Vp_1.39b
darśanaṃ bhidyate pṛthak Vp_2.136b
darśanaṃ liṅgadarśanaiḥ Vp_3,7.114d
darśanaṃ vacanaṃ vāpi Vp_2.138c
darśanaṃ salile tulyaṃ Vp_2.287a
darśanād anumānād vā Vp_3,7.51c
darśanādyabhidhāyinām Vp_3,7.65d
darśanād vibhur iṣyate Vp_3,6.17b
darśanāyopakalpate Vp_2.404b
darśane ca prayojanam Vp_3,2.14d
dāhaṃ dagdho 'bhimanyate Vp_2.422b
dāhārthaḥ saṃpratīyate Vp_2.422d
dikkālaparikalpanā Vp_3,6.18b
dik pūrvety abhidhīyate Vp_3,6.7b
dikśakter abhidhāne tu Vp_3,6.11a
dikṣu na vyavatiṣṭhate Vp_3,6.9b
dik sādhanaṃ kriyā kāla Vp_3,6.1a
digviśeṣād avaccheda Vp_3,7.150c
digvyavasthā na vidyate Vp_3,6.6b
divyādivyena rūpeṇa Vp_1.160c
diśā bhāgo vidhīyate Vp_3,6.13b
diśo vyavasthā deśānāṃ Vp_3,6.6a
dīrghaplutābhyāṃ tasya syān Vp_2.309a
durlabhaṃ kasya cil loke Vp_2.156a
duhyādivan nayatyādau Vp_3,7.72a
duhyādīnāṃ ṇijantavat Vp_3,7.73b
dūrāt prabheva dīpasya Vp_1.107a
dūrāt saṃtamase 'pi vā Vp_1.92b
dṛśyate kāṣṭhakuḍyavat Vp_1.135d
dṛśyate na ca saṃbandhas Vp_3,3.36c
dṛśyate 'lātacakrādau Vp_1.142c
dṛśyante tattvam āsāṃ tu Vp_3,7.36c
dṛśyante śabdaśaktayaḥ Vp_1.171d
dṛśyabhedānukāreṇa Vp_2.7c
dṛśyam arthaṃ prakalpayet Vp_2.141d
dṛśyādis tu kriyaikāpi Vp_2.379a
'dṛṣṭaś cāvadhyasaṃkare Vp_3,6.22b
dṛṣṭaṃ grāhyeṣu vastuṣu Vp_2.105b
dṛṣṭaḥ karaṇakarmaṇoḥ Vp_2.405b
dṛṣṭaḥ kāyavatām api Vp_1.99b
dṛṣṭaḥ pratinidhis tathā Vp_3,7.26b
dṛṣṭaḥ saṃpratyayaḥ padāt Vp_2.53b
dṛṣṭādṛṣṭaprayojanam Vp_2.320b
dṛṣṭādṛṣṭaprayojanaḥ Vp_3,3.35b
dṛṣṭādṛṣṭaprayojanāḥ Vp_1.7b
dṛṣṭā dharmāntarāśraye Vp_3,6.21d
dṛṣṭo 'praty ajayann iti Vp_2.201b
dṛṣṭo hy avyatireke 'pi Vp_3,7.43a
dṛṣṭvā catuṣṭvaṃ nāstīti Vp_2.344c
deyaṃ syād idam auṣadham Vp_3,1.53b
devadattagṛhaṃ yathā Vp_3,2.3b
devadattādayo vākye Vp_2.14c
devadattādiṣu bhujiḥ Vp_2.457a
deśakālādyabhedena Vp_2.388c
deśakālendriyagatair Vp_2.296a
deśabhedanibandhane Vp_3,6.4b
deśabhedaprakalpanāt Vp_3,7.151b
deśabhedavikalpe 'pi Vp_1.99c
deśavyavasthāniyamo Vp_3,6.9a
deśādibhiś ca saṃbandho Vp_1.99a
deśāḥ saṃbandhino yathā Vp_3,1.16b
deśāḥ saṃyoginas tathā Vp_3,1.16d
deśe ca parikalpite Vp_3,1.15b
deśo 'dhikaraṇaṃ tataḥ Vp_3,7.155b
daityānāṃ vāruṇā yathā Vp_3,7.30b
daivī vāg vyatikīrṇeyam Vp_1.182a
doṣās tu prakriyāgatāḥ Vp_2.227d
dyotakatvaṃ na bhidyate Vp_2.193b
dyauḥ kṣamā vāyur ādityaḥ Vp_3,7.41a
dravyatvam aviruddhatvāt Vp_2.66c
dravyatvasattāsaṃyogāḥ Vp_3,3.14a
dravyatvasahacāriṇām Vp_2.69d
dravyatvena pracakṣate Vp_3,1.19d
dravyatve sahacāriṇi Vp_2.67b
dravyadharmā padārthe tu Vp_3,1.13a
dravyadharmāśrayād dravyam Vp_3,1.13c
dravyam ākhyāyate yathā Vp_3,5.9b
dravyamātrasya tu praiṣe Vp_3,7.126a
dravyam ity asya paryāyās Vp_3,2.1c
dravyam ity ucyate so 'rtho Vp_3,4.3c
dravyasattvaṃ prapadyante Vp_3,1.43c
dravyasya kriyayoḥ pṛthak Vp_3,7.81b
dravyasya syād upādānaṃ Vp_3,5.7c
dravyasyāvyapadeśasya Vp_3,5.2a
dravyasvabhāvo na dhrauvyam Vp_3,7.138a
dravyaṃ tu yad yathābhūtaṃ Vp_3,7.166a
dravyākārādibhedena Vp_3,7.36a
dravyāṇāṃ śaktayas tathā Vp_3,7.30d
dravyātmānaṃ bhinatty eva Vp_3,5.8c
dravyātmā nāpahīyate Vp_3,7.166d
dravyādiviṣayo hetuḥ Vp_3,7.25a
dravyābhāve pratinidhau Vp_2.71c
dravyābhighātāt pracitau Vp_1.108a
dravyeṇeva pratīyate Vp_3,1.72d
dravye sarvo 'rtha ucyate Vp_3,1.13b
dvandvasaṃjño 'pi saṃghāto Vp_2.221c
dvandve dvitvādibhedena Vp_3,1.99c
dvayam apy asty avastuni Vp_3,3.79d
dvāv apy upāyau śabdānāṃ Vp_2.467a
dvāv upādānaśabdeṣu Vp_1.44a
dvitīyādi tu yal liṅgam Vp_3,1.66a
dvitīye yo lug ākhyātas Vp_2.351c
dvitvaṃ tu syād vivakṣitam Vp_3,1.52d
dvitvaṃ syād avivakṣitam Vp_3,1.53d
dvitvādīnāṃ vibhaktayaḥ Vp_2.164b
dvidhā kaiś cit padaṃ bhinnaṃ Vp_3,1.1a
dvidhā vākyaṃ samāpyate Vp_2.392d
dvidhā samāptyayogāc ca Vp_2.391c
dvirūpā vyavatiṣṭhate Vp_3,7.146b
dviṣṭhāni yāni vākyāni Vp_2.473a
dviṣṭho 'py asau parārthatvād Vp_3,7.157a
dvisādhyā ced vivakṣitā Vp_3,7.142b
dvedhātmā vyavatiṣṭhate Vp_3,7.96d
dve śaktī tejaso yathā Vp_1.56b
dvairūpyaṃ bhajate kriyā Vp_3,7.135d
dhanuṣā vidhyatīty atra Vp_3,7.145a
dharmas tatrānugamyate Vp_3,3.5b
dharmasya cāvyavacchinnāḥ Vp_1.31a
dharmaṃ sarvapadārthānām Vp_3,3.11a
dharmāṇāṃ tadvatā bhedād Vp_3,7.100a
dharme 'py evaṃ pratīyatām Vp_1.156b
dharme ye pratyaye cāṅgaṃ Vp_1.25c
dharmair abhyuditaiḥ śabde Vp_3,7.103a
dharmair upaiti saṃbandham Vp_3,3.41c
dharmo jñānasya hetuś cet Vp_1.150c
dharmo 'nyo vyatiricyate Vp_1.64d
dharmo hrasvadīrghayoḥ Vp_2.23d
dhātutvaṃ karmabhāvaś ca Vp_2.184c
dhātur eva tu tādṛśaḥ Vp_2.180d
dhātus tābhyāṃ vinā kva cit Vp_2.230d
dhātūpasargayoḥ śāstre Vp_2.180c
dhātor arthāntare vṛtter Vp_3,7.88a
dhātoḥ sādhanayogasya Vp_2.184a
dhātvarthaṃ ca pracakṣate Vp_3,1.34b
dhātvarthenopasaṃgrahāt Vp_3,7.88b
dhātvarthoddeśabhedena Vp_3,7.70c
dhāma citrasya rādhasaḥ Vp_1.128b
dhūmam apy anabhipretaṃ Vp_2.300c
dhruvāvadhir apāyo 'pi Vp_3,7.137c
dhrauvyaṃ pāte tu vājinaḥ Vp_3,7.139b
dhvanayaḥ samupohante Vp_1.79c
dhvanayo 'nyair udāhṛtāḥ Vp_1.105d
dhvanikālānupātinaḥ Vp_1.76b
dhvanitvena prakalpitāḥ Vp_1.96d
dhvaninā so 'nugṛhyate Vp_1.48d
dhvaniprakāśite śabde Vp_1.85c
dhvanimātraṃ tu lakṣyate Vp_1.107b
dhvaner grahaṇam iṣyate Vp_1.83b
na kaś cid ativartate Vp_2.146d
na kaś cid ativartate Vp_3,3.51b
na kriyāgrahaṇaṃ kṛtam Vp_3,7.131d
na khadyote hutāśanaḥ Vp_2.140d
nagareṣu na te tadvad Vp_2.292c
na grahe kva cid āśritaḥ Vp_3,1.61b
na ca nirdeśamātreṇa Vp_3,3.85c
na ca laukikam ekatvaṃ Vp_3,6.27c
na ca vācakarūpeṇa Vp_3,3.26a
na ca sad bhidyate tataḥ Vp_3,7.109d
na ca sāmānyavat sarve Vp_2.68a
na cāgamād ṛte dharmas Vp_1.30a
na cātmasamavetasya Vp_3,1.107a
na cātra kālabhedo 'sti Vp_3,2.8c
na cātra niyamo bhavet Vp_3,3.17b
na cānityeṣv abhivyaktir Vp_1.98a
na cāpi rūpāt saṃdehe Vp_2.341a
na cābhāvasya nāstitve Vp_3,3.74c
na cāsty arthāvadhāraṇam Vp_2.220b
na cec chabdāntaram asāv Vp_2.214c
na cet tadvan na jāyate Vp_3,3.44d
na cordhvam asti nāstīti Vp_3,3.80a
na jalaṃ mṛgatṛṣṇikā Vp_2.287d
na jātu jñeyavaj jñānaṃ Vp_3,1.105c
na jātv akartṛkaṃ kaś cid Vp_1.148a
na jātv arthāntare vṛttir Vp_2.411c
na jñānenopagṛhyate Vp_3,1.106d
naño vyāpārabhede 'sminn Vp_2.243c
nañsamāse vikalpitam Vp_2.227b
na tac chabdanibandhanam Vp_2.139d
na tattvātattvayor bheda Vp_3,2.7a
na tatra pratighātādi Vp_2.290c
na tatrecchanti saptamīm Vp_3,7.86d
na tathā darśanaṃ sthitam Vp_2.426b
na tathālātacakrasya Vp_2.291c
na tad anyena yujyate Vp_2.270d
na tadarthaḥ prakalpate Vp_2.376d
na tad asti na tan nāsti Vp_3,2.12a
na tad utpadyate kiṃ cid Vp_3,1.25a
na tad ekaṃ na tat pṛthak Vp_3,2.12b
na tad vācyaṃ pratīyate Vp_3,3.21b
na tadvyaktigatān bhedāñ Vp_2.122c
na tantreṇa pradīpavat Vp_2.378d
na tasmād eva sāmarthyāt Vp_3,1.93c
na tasminn upaghāto 'sti Vp_3,1.74c
na tasmin yuṣmadāśrayā Vp_3,7.117b
na tasya pratibadhyate Vp_1.62d
na tasyātmā kva cit sthitaḥ Vp_2.441b
na tasyāṃ niyatā diśaḥ Vp_3,6.8b
na tān aṅgīkaroty asau Vp_2.154d
na tābhyāṃ vyavahāro 'sti Vp_2.297c
na tāsām upalabhyate Vp_2.446d
na tāṃl lokaprasiddhatvāt Vp_1.31c
natir āvarjanety evaṃ Vp_3,7.14c
na tu nāṭyakriyām iva Vp_2.377d
na tu varṇeṣv ayaṃ kramaḥ Vp_2.51d
na tena vyavahāro 'sti Vp_2.139c
na te svapnādiṣu svasya Vp_2.295c
na tv anyārthopalakṣaṇam Vp_3,1.67d
na tv avasthāntaraṃ kiṃ cid Vp_3,3.63c
na dato gamayed iti Vp_2.323d
na darśanasya prāmāṇyād Vp_2.141c
na duhyādau tathā kartā Vp_3,7.76c
na dṛṣṭā śabdacoditā Vp_2.124b
na nityaḥ kramamātrābhiḥ Vp_2.24a
na nirvacanam arhati Vp_3,3.77d
na padārthaḥ pratīyate Vp_2.428b
na pūrvo na paraś ca saḥ Vp_1.49b
na prakarṣāśrayo yathā Vp_3,7.74b
na prakāśaḥ prakāśeta Vp_1.132c
na bhāvaṃ tattvalakṣaṇam Vp_3,3.64d
na bhāvād aparaḥ kramaḥ Vp_3,3.83d
na bhedasyāsti saṃbhavaḥ Vp_3,3.69b
na bhedo dhvaniśabdayoḥ Vp_1.99d
na bhedopanipātinaḥ Vp_3,1.102b
na yaugapadyaṃ pralaye Vp_3,1.42c
narasiṃhādijātayaḥ Vp_3,1.48b
na rūpād adhigamyate Vp_2.318d
na rūpād eva kevalāt Vp_2.314d
na lokaḥ pratipadyate Vp_1.55d
na loke pratipattṝṇām Vp_2.346a
na varṇavyatirekeṇa Vp_1.73a
na varṇo na padaṃ bhavet Vp_2.29b
na vākyam abhidhāyakam Vp_2.49d
na vākyasyābhidheyāni Vp_2.394a
na vākyāvayave pade Vp_2.412d
na vāg vadati karhi cit Vp_1.163d
na vinā bhedahetunā Vp_3,5.3b
na vinā śabdabhāvanām Vp_1.130d
na vinā saṃkhyayā kaś cit Vp_3,1.51a
na virodho 'sti kaś ca na Vp_2.179d
na viśeṣe 'vatiṣṭhate Vp_2.15b
na vyavacchidyate smṛtiḥ Vp_1.172d
na vyāpāro 'sti kaś ca na Vp_3,3.28b
na śaktīnāṃ tathā bhedo Vp_3,6.27a
na śabdāc chabdasaṃnidhiḥ Vp_2.338b
na śabdād arthasaṃnidhiḥ Vp_2.338d
na śabdair anugacchati Vp_3,3.19d
na śābaleyasyāstitvaṃ Vp_3,3.75a
na śābaleyo nāstīti Vp_3,3.75c
na śiṣṭair anugamyante Vp_1.178a
naśyatīti pratīyate Vp_3,1.38d
na śrutyaiva virotsyate Vp_2.75d
na śvādibhyo na rakṣati Vp_2.312d
naṣṭarūpam ivākhyātam Vp_2.339a
na sattayaiva te 'rthānām Vp_1.57c
na sattvaṃ na ca nāstitā Vp_3,1.21b
na sa pratinidhīyate Vp_3,7.26d
na sa pradhānabhūtasya Vp_2.336c
na sarvaṃ tulyalakṣaṇam Vp_2.3d
na sarvaḥ pratyayas tasmin Vp_2.286c
na sarve bhedahetavaḥ Vp_3,5.4b
na sa śabdasya viṣayaḥ Vp_2.120c
na saṃkhyām avalambate Vp_3,1.82d
nasaṃkhyā sādhanatvena Vp_3,1.66c
na saṃbandhasya vācakaḥ Vp_2.204b
na saṃvidhānaṃ kṛtvāpi Vp_2.322a
na saṃsṛṣṭaṃ vibhaktaṃ na Vp_3,2.12c
na saṃsthānam apekṣate Vp_3,1.41b
na so 'rthasyābhidhāyakaḥ Vp_1.183d
na so 'sti pratyayo loke Vp_1.131a
na syāt pratinidhis tathā Vp_2.65d
na syād atiśayas tathā Vp_3,7.74d
na svaśaktiḥ padārthānāṃ Vp_2.438c
na svārthasya prakāśakaḥ Vp_2.403b
na hi pratīyamānena Vp_2.100c
na hi vastu vyavasthitam Vp_3,7.91b
na hi saṃśayarūpe 'rthe Vp_3,3.23a
na hy anvākhyāyake śāstre Vp_2.363c
na hy abhāvasya sadbhāve Vp_3,3.74a
nākāṅkṣā vinivartate Vp_2.430d
'nāgameṣv anibandhanaḥ Vp_1.153d
nātyantam abhibhūyate Vp_1.168d
nātra kaś cit pratīyate Vp_3,3.27d
nātropākhyāyate tattvam Vp_2.425c
nādabhedād vibhajyate Vp_1.104d
nādasya kramajātatvān Vp_1.49a
nādā vṛtter viśeṣakāḥ Vp_1.108d
nādair āhitabījāyām Vp_1.86a
nānarthikām imāṃ kaś cid Vp_1.29a
nānātmakānām ekatvaṃ Vp_2.436c
nānātvavyavahāriṇaḥ Vp_2.409b
nānātvasyaiva saṃjñānam Vp_2.411a
nānātvaṃ ca viparyaye Vp_2.436d
nānātvaṃ cāvahīyeta Vp_3,6.28c
nānātvaṃ cen na kalpayet Vp_3,6.28b
nānātvaṃ veti kalpane Vp_3,6.24b
nānārūpeṣu tad rūpaṃ Vp_2.96c
nānugṛhṇāti tān asau Vp_2.388d
nānumānena bādhyate Vp_1.38d
nānyatra vidhir astīti Vp_3,1.60a
nānyathā pratipattavyaṃ Vp_2.323c
nānyad arthasya lakṣaṇam Vp_2.330d
nānyaḥ śabdo 'sti vācakaḥ Vp_2.50b
nānyā saṃjñā pratīyate Vp_2.355b
nānyenābhiprakāśyate Vp_3,1.106b
nāparas tatra dṛśyate Vp_3,3.16d
nāpāya iti gamyate Vp_3,7.143b
nāpi kriyāpadākṣepī Vp_2.204c
nāpi bhedo 'vadhāryate Vp_3,1.102d
nāpekṣate nimittaṃ ca Vp_3,5.7a
nābhāva upapadyate Vp_3,3.67d
nābhāve vyavatiṣṭhate Vp_3,3.86b
nābhāvo jāyate bhāvo Vp_3,3.61a
nābhidhānaṃ svadharmeṇa Vp_3,3.4a
nāmākhyātasarūpā ye Vp_2.318a
nāmnāṃ sattvapradhānatā Vp_2.343b
nārthavattā pade varṇe Vp_2.402a
nārthāc chabdasya sāṃnidhyaṃ Vp_2.338c
nārthe na buddhau saṃbandho Vp_2.241c
nālabdhakramayā vācā Vp_1.89c
nālikādiparigrahāt Vp_2.111b
nāvaśyam abhidheyeṣu Vp_3,3.36a
nāvaśyam avatiṣṭhate Vp_2.38d
nāvaśyaṃ te 'bhisaṃbaddhāḥ Vp_2.333c
nāsti yasya svarūpaṃ tu Vp_2.420c
nāsti vyākaraṇād ṛte Vp_1.13d
nāstīty apy apade nāsti Vp_3,7.109c
nikṛṣṭenādhikena vā Vp_3,5.6d
nighātādivyavasthārthaṃ Vp_2.3a
nighāto 'tra tathā sati Vp_2.5d
nitya eva tu saṃbandho Vp_2.366c
'nityatvān nābhidhīyate Vp_3,1.47d
nityatve kṛtakatve vā Vp_1.28a
nityatve samudāyānāṃ Vp_2.56a
nityam āgantubhir malaiḥ Vp_1.168b
nityam evānavasthitam Vp_2.138d
nityam evābhidhīyate Vp_3,2.6d
nityasaṃbandhināṃ dṛṣṭaṃ Vp_2.157c
nityas tatra kathaṃ kāryaṃ Vp_2.59c
nityaḥ sadasadātmakaḥ Vp_3,3.87b
nityānityeṣu jātayaḥ Vp_3,1.26b
nityāv evopavarṇitau Vp_3,1.2d
nityāḥ kharaṇasādayaḥ Vp_2.364b
nityāḥ śabdārthasaṃbandhās Vp_1.23a
nityāḥ ṣaṭ śaktayo 'nyeṣāṃ Vp_3,7.35a
nitye 'nitye 'pi vāpy arthe Vp_3,3.38a
nityeṣu ca kutaḥ pūrvaṃ Vp_2.22a
nipātā dyotakāḥ ke cit Vp_2.192a
nimittatvāya kalpate Vp_1.67d
nimittatvāya kalpate Vp_3,7.69d
nimittaniyamaḥ śabdāt Vp_3,7.158a
nimittabhāvo bhāvānām Vp_3,7.14a
nimittabhūtāḥ sādhutve Vp_3,4.2a
nimittabhedāt prakrānte Vp_2.283a
nimittabhedāt sarvatra Vp_1.176c
nimittabhedād ekasya Vp_2.250c
nimittabhedād ekaiva Vp_3,7.37a
nimittaṃ kiṃ cid iṣyate Vp_2.170d
nimittaṃ tatra mukhyaṃ syān Vp_2.267c
nimittaṃ niyataṃ loke Vp_1.101c
nimittaṃ puṇyapāpayoḥ Vp_3,1.45d
nimittaṃ yac ca dṛśyate Vp_2.289b
nimittaṃ saṃjñayos tatra Vp_3,7.146c
nimittaṃ saṃpracakṣate Vp_3,7.152d
nimittaṃ hetur iṣyate Vp_3,7.24b
nimittāt kaiś cid iṣyate Vp_2.255b
nimittāt smṛtim ādadhat Vp_2.215b
nimittāpekṣaṇaṃ teṣu Vp_2.365c
nimittāvadhisaṃkaraiḥ Vp_2.171d
nimittāsaṃnidhāv api Vp_2.370d
nimitti gauṇa iṣyate Vp_2.267d
nimittebhyaḥ pravartante Vp_3,7.124a
nimitte śrutyapāśrayāt Vp_1.142b
nimitte sati laukikī Vp_2.370b
nimittair avyavasthitaiḥ Vp_2.137b
nimittair vikṛto dhvaniḥ Vp_1.97b
niyatagrahaṇā loke Vp_3,7.11c
niyataṃ diśi darśanam Vp_3,6.11b
niyataṃ na sa kāryabhāk Vp_1.62b
niyataṃ yac ca sādhanam Vp_2.125b
niyataṃ sādhane sādhyaṃ Vp_2.47a
niyatādhārasādhanā Vp_2.418b
niyatā yānty abhivyaktiṃ Vp_2.317c
niyatās tadupādhayaḥ Vp_3,3.6d
niyatās tu prayogā ye Vp_2.125a
niyatāḥ śabdaśaktayaḥ Vp_2.168d
niyatāḥ sādhanatvena Vp_2.275a
niyato buddhiṣu kramaḥ Vp_1.94d
niyatau viṣayāntare Vp_2.178b
niyamadyotanārthā vāpy Vp_2.245a
niyamas tatra na tv evaṃ Vp_2.167c
niyamas tv avatiṣṭhate Vp_3,1.75d
niyamaḥ kva cid eva yaḥ Vp_3,3.8b
niyamaḥ puṇyapāpayoḥ Vp_3,3.30d
niyamaḥ pratiṣedhaś ca Vp_2.351a
niyamaḥ saṃprakāśate Vp_2.47d
niyamāc cheṣa iṣyate Vp_3,7.72d
niyamāt karmasaṃjñāyāḥ Vp_3,7.127c
niyamārthā punaḥ śrutiḥ Vp_2.64b
niyamārthā punaḥ śrutiḥ Vp_3,1.89b
niyamārthā śrutir bhavet Vp_2.244d
niyamena prakṛṣyate Vp_3,5.6b
niyamena pratīyate Vp_2.276d
niyamena vyapekṣate Vp_2.161d
niyamena vyavasthitā Vp_1.98b
niyamo na tu vastuni Vp_3,7.103b
niyamo nuṭśabādiṣu Vp_2.167d
niyogabhedān manyante Vp_2.408c
nirapekṣaḥ pravartate Vp_2.158b
nirākāṅkṣasya sarvataḥ Vp_2.9b
nirākāṅkṣāṇi nirvṛttau Vp_2.352a
nirātmakānām utpattau Vp_3,3.8a
nirādhārapravṛttau ca Vp_2.244a
nirīheṣv api bhāveṣu Vp_3,7.8c
niruktir nāvatiṣṭhate Vp_2.26d
nirupākhyaṃ phalaṃ yathā Vp_2.234b
nirupākhye prakalpitāḥ Vp_3,3.66b
nirghoṣaiva garīyasī Vp_1.164d
nirjñātadravyasaṃbandhe Vp_3,1.72a
nirjñātaśakter dravyasya Vp_1.33a
nirjñātārthaṃ padaṃ yac ca Vp_2.72a
nirṇayatvena nirṇayaḥ Vp_3,3.24b
nirdiśanty eva laukikāḥ Vp_3,3.85b
nirdiṣṭaviṣayaṃ kiṃ cid Vp_3,7.136a
nirdiṣṭās te prakṛtyarthāḥ Vp_2.231c
nirdeśaṃ prati yā saṃkhyā Vp_3,1.59c
nirdeśe liṅgasaṃkhyānāṃ Vp_2.307a
nirdhāraṇe vibhakte yo Vp_3,7.147a
nirbhāgasya prakāśasya Vp_2.93c
nirbhāgātmakatā tulyā Vp_3,6.15a
nirbhāgeṇaiva cetasā Vp_2.93d
nirbhāgeṣv abhyupāyo vā Vp_1.95c
nirmanthanaṃ yathāraṇyor Vp_2.300a
nirvartyatvaṃ pracakṣate Vp_3,7.47d
nirvartyamānaṃ yat karma Vp_3,1.27a
nirvartyaṃ ca vikāryaṃ ca Vp_3,7.45a
nirvartyaṃ ca vikāryaṃ ca Vp_3,7.48c
nirvartyādiṣu tat pūrvam Vp_3,7.54a
nirvartyo vā vikāryo vā Vp_3,7.79a
nivartamāne karmatve Vp_3,7.56c
nivartyeta sthitā katham Vp_2.242d
nivṛttapreṣaṇaṃ karma Vp_3,7.56a
nivṛttapreṣaṇaṃ karma Vp_3,7.63a
nivṛttapreṣaṇād dhātoḥ Vp_3,7.60c
nivṛttabhedā sarvaiva Vp_2.454a
nivṛttaḥ kvāvatiṣṭhatām Vp_2.15d
nivṛttiś copadiśyate Vp_2.324d
nivṛtter avatiṣṭhate Vp_2.241d
nivṛttau caritārthatvāt Vp_3,1.90a
nivṛttyātmani vā sthitaḥ Vp_2.427b
niśritāḥ svavikalpajāḥ Vp_1.8b
niṣkramā nirupāśrayāḥ Vp_3,6.14b
niṣkriyo 'pi prayujyate Vp_3,7.76d
niṣṭhāyāṃ karmaviṣayā Vp_3,7.160a
niṣpattimātre kartṛtvaṃ Vp_3,7.18a
nīduhiprakṛtau ca yat Vp_3,7.77b
nīlādibhiḥ samākhyānaṃ Vp_2.8c
necchānimittād icchāvān Vp_3,1.94a
nendriyāṇāṃ prakāśye 'rthe Vp_1.58c
neyam evābhidhīyate Vp_3,3.27b
naikatvam asty anānātvaṃ Vp_3,6.26a
naikatvaṃ nāpi nānātvaṃ Vp_3,1.21a
naikatvaṃ vyavatiṣṭheta Vp_3,6.28a
naikadeśasarūpebhyas Vp_2.358c
naitad vākyaṃ vivakṣyate Vp_3,3.25b
naiti bhāvo 'nupākhyatām Vp_3,3.61b
nairātmyād vā vyavasthitam Vp_2.437b
naiva cāsti talaṃ vyomni Vp_2.140c
naiva tatrādriyāmahe Vp_3,1.85d
naivādhikatvaṃ dharmāṇāṃ Vp_2.272a
naivānyenābhisaṃbandhaṃ Vp_2.460c
naivāvāsthita niścayaḥ Vp_2.483d
nopakārasya vācakaḥ Vp_2.438b
nopajāyata ity eke Vp_2.208c
nyaktāyām api saṃpūrṇaiḥ Vp_3,7.20c
nyagbhāvanā nyagbhavanaṃ Vp_3,7.59a
nyagbhāvanā nyagbhavanaṃ Vp_3,7.59c
nyagbhāvas tv eva kartari Vp_3,7.95b
nyagbhāvāpādanād api Vp_3,7.101b
nyāyaprasthānamārgāṃs tān Vp_2.487a
nyāyenaivopapadyate Vp_3,1.87d
nyūnatā vā prayojikā Vp_2.272b
paktiḥ karaṇarūpaṃ tu Vp_2.433c
paktvā bhujyata ity atra Vp_3,7.85a
pacāv anuktaṃ yat karma Vp_3,7.83a
pacikriyāṃ karotīti Vp_2.433a
pacisidhyativad viduḥ Vp_3,7.57b
pañcālān kurubhir yadā Vp_3,7.4b
paṭhyate kiṃ cid eva tu Vp_2.259b
padakāle prakāśate Vp_2.186d
padagrahaṇapūrvakam Vp_2.239b
padatve sati kevalāḥ Vp_2.194b
padaprakṛtibhāvaś ca Vp_2.58a
padabhāgā iva sthitāḥ Vp_2.11d
padabhede 'pi varṇānām Vp_1.72a
padam anyac ca vidyate Vp_1.73b
padam anyat prayujyate Vp_2.35d
padam ādyaṃ pṛthak sarvaṃ Vp_2.2a
padarūpaṃ ca yad vākyam Vp_2.412a
padavācyo yathā nārthaḥ Vp_2.216a
padasyārtham ato viduḥ Vp_2.53d
padasyoccāraṇād artho yathā Vp_2.63a
padaṃ cet syād avācakam Vp_2.87d
padaṃ lakṣaṇadarśanāt Vp_2.59d
padaṃ sāpekṣam ity api Vp_2.2b
padākhyā vākyasaṃjñā ca Vp_2.52c
padānām arthayuktānāṃ Vp_2.206a
padānām upapadyate Vp_2.10d
padānāṃ pravibhāgena Vp_2.247c
padānāṃ saṃhitā yoniḥ Vp_2.58c
padāntarasarūpāś ca Vp_2.11c
padāmnāyaś ca yady anyaḥ Vp_2.59a
padārthadarśanaṃ tatra Vp_2.217c
padārthapratyayo yathā Vp_2.60b
padārtharūpabhedena Vp_2.442c
padārthavyaktikalpane Vp_2.115b
padārthaḥ pravibhajyate Vp_2.86d
padārthaḥ sahavṛttiṣu Vp_2.61d
padārthā na tu vastutaḥ Vp_2.440b
padārthānām apoddhāre Vp_3,1.2a
padārthābhyuccaye tyāgād Vp_2.34c
padārthāstitvakalpane Vp_2.34b
padārthāḥ samavasthitāḥ Vp_3,1.11d
padārthīkṛta evānyaiḥ Vp_3,3.12a
padārthenārthavanti vā Vp_2.55b
padārtheṣu vyavasthitāḥ Vp_2.49b
padārtheṣūpajāyate Vp_2.414b
padārtheṣv avibhāvitāḥ Vp_2.51b
padārthe samudāye vā Vp_2.442a
padārthair upapāditām Vp_2.143d
padārthair eva te samāḥ Vp_2.325d
padārthair yaḥ pratīyate Vp_2.217b
padārthaiḥ parikalpitaiḥ Vp_3,3.88b
padārthopanibandhanāḥ Vp_2.87b
padārtho 'pi tathā bhavet Vp_2.16b
padārthau sarvaśabdānāṃ Vp_3,1.2c
pade na varṇā vidyante Vp_1.74a
padeṣu samavasthitaḥ Vp_2.248b
padeṣu sahavṛttiṣu Vp_2.61b
padeṣv evam asaṃvedyaṃ Vp_2.60c
padair anarthakair evaṃ Vp_2.413c
panthāno ye vyavasthitāḥ Vp_1.31b
paratantrās tu cādayaḥ Vp_2.196d
paratas tatra lakṣaṇam Vp_3,7.93d
parato nopapadyate Vp_3,3.70b
parato vā nirūpaṇam Vp_3,3.52b
paramāṇum apaṇḍitaḥ Vp_2.236b
paramāṇor abhāgasya Vp_3,6.13a
paramāṇor ghaṭasya ca Vp_3,6.15b
paramārthe tayor eṣa Vp_3,6.26c
paramārthe tu naikatvaṃ Vp_3,7.39a
parayā bādhyate 'parā Vp_3,7.146d
pararūpam iva dvayoḥ Vp_2.101d
pararūpeṇa rūpyate Vp_3,1.105d
paras tu śabdasaṃtānaḥ Vp_1.106c
parasmin sādhanaṃ matā Vp_3,7.17b
parasyāṅgasya karmatvān Vp_3,7.131c
paraṃ brahmādhigamyate Vp_1.22d
paraṃ vā paramārthataḥ Vp_2.22b
parāṅgabhūtaṃ sāmānyaṃ Vp_3,1.82a
parānākāṅkṣaśabdakam Vp_2.4b
parāparatve mūrtīnāṃ Vp_3,6.4a
parikalpeṣu maryādā Vp_3,3.65c
parigṛhya śrutiṃ caikāṃ Vp_2.109a
paricchinno 'vasīyate Vp_2.237b
paricchede 'nunā kṛte Vp_2.203b
paripākair ayatnajāḥ Vp_2.148b
parimāṇaṃ ca yat tayoḥ Vp_3,6.15d
pareṣām asamākhyeyam Vp_1.35a
pareṣāṃ pratipādane Vp_2.407d
paryāyā iva laukikāḥ Vp_2.332b
paryāyā iva sādhavaḥ Vp_1.178b
paryāye vyavatiṣṭhate Vp_2.251b
paryudāsas tathārthavān Vp_2.447d
paryudāso 'yam atra tu Vp_2.84b
parvatād āgamaṃ labdhvā Vp_2.486a
parvatādisarūpāṇāṃ Vp_1.103c
pavitraṃ sarvavidyānām Vp_1.14c
paśunā na prakalpeta Vp_3,1.62c
paśor nāsti virodhinī Vp_3,1.71b
paśyanti tadvad ekena Vp_2.401c
paśyanty ārṣeṇa cakṣuṣā Vp_1.38b
paśyantyāś caitad adbhutam Vp_1.159b
paśvantaram anarthakam Vp_3,1.64d
paśvantaram upādeyam Vp_3,1.63c
paśvādiṣu vibhajyate Vp_2.459d
pāṭhe 'nyair upavarṇyate Vp_2.260b
pātrādibhedān nānātvaṃ Vp_2.389a
pādyavat sā vibhāgena Vp_2.378a
pāraṃparyād apabhraṃśā Vp_1.181a
pārārthyasyāviśiṣṭatvān Vp_2.338a
pikādi yad avijñātaṃ tat Vp_2.72c
pitṛrakṣaḥpiśācānāṃ Vp_1.36c
pitroḥ kartṛtvam ucyate Vp_3,7.19b
pītaṃ na gamayet svargaṃ Vp_1.154c
pīyūṣāpūryamāṇāpi Vp_1.168a
puṇyaṃ rūpaṃ prajāpateḥ Vp_1.126d
putrasya janmani yathā Vp_3,7.19a
punar evāvalambate Vp_3,6.19d
punar vākye tam evārtham Vp_2.239c
punar vibhajate vaktā Vp_3,7.4c
punaś ca karmabhāvena Vp_3,3.45c
purāṇair āgamair vinā Vp_2.490b
purārād iti bhinne 'rthe Vp_2.268a
puruṣasya viparyaye Vp_3,7.120b
puruṣeṇa kathaṃ ca na Vp_3,3.38b
puruṣeṣu vyavasthitā Vp_1.126b
puruṣe ṣoḍaśakale Vp_1.169c
puṣpādiṣu tathā vākye 'py Vp_2.89c
puṃvadbhāvo na sidhyati Vp_3,6.10b
pūrvabuddhir yato dik sā Vp_3,6.7c
pūrvam as yeti ṣaṣṭhy eva Vp_3,6.21c
pūrvam ity abhidhīyate Vp_3,6.9d
pūrvasmāt pracyutā dharmād Vp_3,1.39a
pūrvasmin yā kriyā saiva Vp_3,7.17a
pūrvasyārthasya tena syād Vp_2.396c
pūrvaṃ padeṣv asaṃsṛṣṭo Vp_2.249a
pūrvaṃ buddhiḥ pravartate Vp_1.93d
pūrvādināṃ viparyāso Vp_3,6.22a
pūrvādīnāṃ yathā ṣaṣṭer Vp_3,6.11c
pūrvāvasthām avijahat Vp_3,7.118a
pūrvāṃ pūrvāṃ kriyāṃ prati Vp_3,7.131b
pūrveṣāṃ bahudhā matāḥ Vp_2.116d
pūrvair arthair anugato Vp_2.415a
pṛcchyāder loḍ vidhīyate Vp_3,7.126b
pṛthaktvād bhinnalakṣaṇam Vp_3,7.39b
pṛthaktvena prakalpanam Vp_2.180b
pṛthaktveneva vartate Vp_1.2d
pṛthaktvaikatvarūpeṇa Vp_3,7.39c
pṛthak pratyavabhāsante Vp_1.137c
pṛthaksthitaparigrahāḥ Vp_1.21d
pṛthag apratiṣiddhatvāt Vp_2.386c
pṛthagarthaniveśinām Vp_2.424b
pṛthagarthaprakalpane Vp_2.192b
pṛthagarthānupātinām Vp_2.423b
pṛthag bhāṣye nidarśitā Vp_3,3.51d
pṛthaṅniviṣṭatattvānāṃ Vp_2.423a
pṛthivyādiṣv abhivyaktau Vp_3,1.41a
paurvāparyavivarjite Vp_3,2.18b
paurvāparyādirūpeṇa Vp_3,1.37c
prakarṣaṃ praty anarthakam Vp_3,5.7d
prakarṣe vyāpṛtaṃ yadi Vp_3,5.7b
prakarṣo niyamābhāvāt Vp_3,5.5c
prakarṣo vidyate nāpi Vp_3,5.3c
prakalpayati saṃnidhim Vp_2.337d
prakāśakaprakāśyatvaṃ Vp_2.32a
prakāśakānāṃ bhedāṃś ca Vp_1.102a
prakāśate tadanyeṣāṃ Vp_2.419c
prakāśayati saṃnidheḥ Vp_2.301d
prakāśaṃ yam upāsate Vp_1.19d
prakāśaḥ pravibhajyate Vp_2.7b
prakāśāntarakāraṇam Vp_1.47b
prakāśyo 'rtho 'nuvartate Vp_1.102b
prakṛtipratyayādayaḥ Vp_2.10b
prakṛtipratyayādivat Vp_3,1.1d
prakṛtipratyayārthavat Vp_3,4.1d
prakṛtir veti saṃśaye Vp_3,7.114b
prakṛtiṃ prāṇināṃ tāṃ hi Vp_3,6.18c
prakṛtiḥ pariṇāminī Vp_3,7.47b
prakṛtiḥ pratipadyate Vp_2.280b
prakṛtes tu vivakṣāyāṃ Vp_3,7.48a
prakṛteḥ syād viparyaye Vp_3,6.19b
prakṛtau pravilīneṣu Vp_3,1.43a
prakṛtau vinivṛttāyāṃ Vp_2.229c
prakṛtyarthānuvādinaḥ Vp_2.191d
prakṛtyucchedasaṃbhūtaṃ Vp_3,7.50a
prakṛṣṭatvaṃ pratīyate Vp_1.65d
prakramānavadhāraṇāt Vp_2.414d
prakrame jātibhāgasya Vp_2.463c
prakramyate tadā jñānaṃ Vp_3,3.24c
prakramyante tathāvidhāḥ Vp_2.181d
prakrāntā darśanādikā Vp_2.271d
prakrāntā pratipattṝṇāṃ Vp_2.418c
prakrāntā māṭharād vinā Vp_2.349b
prakrānto 'rtho na gamyate Vp_3,3.25d
prakriyā jagato yataḥ Vp_1.1d
prakriyāyāṃ na vidyate Vp_3,6.23d
prakṣālane śarāvāṇāṃ Vp_2.313a
prakhyā tām ākṛtiṃ viduḥ Vp_3,1.19b
pracayāpacayātmakaḥ Vp_1.106d
prajñāyā vāca eva vā Vp_3,7.109b
prajñā vivekaṃ labhate Vp_2.489a
prajñusaṃjñvādyavayavair Vp_2.220a
praṇīto guruṇāsmākam Vp_2.487c
pratikriyaṃ samāptatvād Vp_3,1.99a
pratidravyam avasthitam Vp_1.101d
pratipattāv akāraṇam Vp_2.304d
pratipattinibandhanam Vp_2.443b
pratipattir anekadhā Vp_2.134d
pratipattiṃ samīhate Vp_2.235b
pratipattur aśaktiḥ sā Vp_1.87c
pratipattur bhavaty arthe Vp_3,3.2a
pratipattṛṣu bhidyate Vp_2.474d
pratipatter upāyo 'sau Vp_2.414c
pratipattau tu bhinnānām Vp_2.458c
pratipannaḥ pravartate Vp_2.130b
pratipādayatā vṛttim Vp_2.226a
pratipādyaṃ na tat tatra Vp_3,3.26c
pratibandhe svatantratā Vp_3,7.150b
pratibimbaṃ tu dṛśyate Vp_2.294d
pratibimbaṃ yathānyatra Vp_1.50a
pratibodhābhyupāyās tu Vp_2.333a
pratibhānyaiva jāyate Vp_2.143b
pratibhāvaṃ vyavasthitau Vp_3,1.32b
pratibhās tadvatāṃ tathā Vp_2.148d
pratibhāṃ ṣaḍvidhāṃ viduḥ Vp_2.152d
pratibhedaṃ pṛthak sthitāḥ Vp_2.465d
pratibhedaṃ samāpyate Vp_2.18b
pratibhedaṃ samāpyate Vp_2.43b
pratibhedaṃ samāpyate Vp_2.395b
prativarṇam asaṃvedyaḥ Vp_2.60a
prativarṇaṃ tv asau nāsti Vp_2.53c
pratiśabdam avasthitaḥ Vp_2.398b
pratiṣedhaprakḷptaye Vp_3,3.42b
pratiṣedhaḥ pravartate Vp_3,3.42d
pratiṣedhopadeśane Vp_2.386b
pratisvatantraṃ vākyaṃ vā Vp_2.457c
pratyakṣam anumānaṃ ca Vp_1.36a
pratyakṣam iva kaṃsādīn Vp_3,7.5c
pratyakṣaṃ pratibimbake Vp_1.102d
pratyakṣān na viśiṣyate Vp_1.37d
pratyaṅmukhasya yat paścāt Vp_3,6.8c
pratyayasya pradhānasya Vp_3,1.91a
pratyayānteṣu lakṣyate Vp_2.212b
pratyayārthaś ca dhātubhiḥ Vp_2.229d
pratyayārthātmaniyatāḥ Vp_2.446a
pratyayārthā nibandhana Vp_2.231b
pratyayāv eka eva ta Vp_2.230b
pratyayenābhidhīyate Vp_2.229b
pratyayenābhidhīyate Vp_3,7.82b
pratyaye hetur ucyate Vp_2.328d
pratyayair anupākhyeyair Vp_1.85a
pratyayotpattihetavaḥ Vp_1.177b
pratyayo vācakatve 'pi Vp_2.194c
pratyarthaṃ yataśaktayaḥ Vp_1.155b
pratyavāye tathāvidhe Vp_2.322b
pratyavāyo 'bhidhīyate Vp_2.321d
pratyastamitabhedāyā Vp_1.18a
pratyastarūpā bhāveṣu Vp_3,6.7a
pratyākhyānaṃ samaṃ bhavet Vp_3,7.134d
pratyātmavṛtti siddhā sā Vp_2.144c
pratyāyayati vācakaḥ Vp_2.123b
pratyāyyena kva cid bhedo Vp_2.98c
pratyāyye 'rthe vivakṣite Vp_2.301b
pratyāvṛtti nirūpyate Vp_1.84d
pratyāśrayam avasthānaṃ Vp_2.375c
pratyāśrayaṃ samāptāyāṃ Vp_3,1.62a
pratyekam avatiṣṭhate Vp_2.222b
pratyekam avatiṣṭhate Vp_2.457b
pratyekaṃ tu samāpto 'rthaḥ Vp_2.115c
pratyekaṃ pratipadyante Vp_2.377c
pratyekaṃ pravibhajyate Vp_2.222d
pratyekaṃ vā bahutvena Vp_2.472c
pratyekaṃ vā samastair vā Vp_2.387c
pratyekaṃ vā samāpyate Vp_2.471b
pratyekaṃ vyañjakā bhinnā Vp_1.91a
pratyekaṃ saṃhatānāṃ ca Vp_2.385c
pratyekaṃ syād vikalpanam Vp_3,1.76b
prathamaṃ chandasām aṅgam Vp_1.11c
prathamāṃ tāṃ pracakṣate Vp_3,6.13d
pradeśasyaikadeśaṃ vā Vp_3,3.52a
pradeśeṣūpatiṣṭhate Vp_1.70d
pradhānakarma kathitaṃ Vp_3,7.71a
pradhānatvaṃ na hīyate Vp_3,7.162d
pradhānam anurudhyate Vp_3,7.81d
pradhānaviṣayā śaktiḥ Vp_3,7.82a
pradhānasya prasiddhaye Vp_3,7.92d
pradhānaṃ bhavati kriyā Vp_3,1.83d
pradhānaṃ syāt prayojitam Vp_3,1.84d
pradhānāni parasparam Vp_2.352b
pradhānāntarasiddhaye Vp_3,1.88b
pradhānetarayor yatra Vp_3,7.81a
pradhāne 'py upayujyate Vp_3,7.157d
pradhāne yāti śeṣatām Vp_3,7.162b
pradhāne yānti kartṛtām Vp_3,7.21d
pramāṇatvena tāṃ lokaḥ Vp_2.147a
pramāṇam ardhahrasvādāv Vp_2.307c
pramāṇādīva śiṣyate Vp_3,1.4b
pramāṇādyanuśāsanam Vp_3,1.5d
prayatnena samīritāḥ Vp_1.114b
prayoktā pratipattā vā Vp_3,3.19c
prayoktā mṛgapakṣiṇām Vp_2.150d
prayoktṝṇāṃ vivakṣitaḥ Vp_2.434b
prayoktaivābhisaṃdhatte Vp_2.432a
prayoktrā pratipāditāḥ Vp_2.475d
prayogakālābhede 'pi Vp_2.465c
prayogadarśanābhyāsād Vp_2.120a
prayogamātre nyagbhāvaṃ Vp_3,7.123a
prayogas tv anuniṣpādī Vp_2.124c
prayogād abhisaṃdhānam Vp_2.410a
prayogārheṣu siddhaḥ san Vp_2.183a
prayoge tantralakṣaṇaḥ Vp_2.474b
prayoge bhidyate śrutiḥ Vp_2.469d
prayoge samavasthitau Vp_2.467b
prayogo vinivartate Vp_2.160d
prayojakam idaṃ teṣām Vp_2.81c
prayojako 'rthaḥ śabdasya Vp_2.303c
pravādā bahudhāgatāḥ Vp_1.8d
pravādeṣv anavasthitaḥ Vp_1.110d
pravibhaktam iva sthitam Vp_3,1.37d
pravibhaktaṃ vivakṣayā Vp_2.130d
pravibhaktuṃ na śakyate Vp_3,3.12d
pravibhajyātmanātmānaṃ Vp_1.140a
pravibhāgaprakalpanā Vp_2.454d
pravibhāgas tathā sūtra Vp_2.479c
pravibhāge yathā kartā Vp_1.139a
pravibhāgo na kaś ca na Vp_1.74d
pravibhāgo 'nugamyate Vp_2.444b
pravibhāgo yathāśruti Vp_2.472d
praviveke ca darśanāt Vp_3,7.102b
praviveke na kalpate Vp_2.357d
pravivektuṃ na śakyate Vp_2.302d
pravṛttasyāsti vācyatā Vp_3,3.26b
pravṛttānāṃ nivartanāt Vp_3,7.101d
pravṛttir upalabhyate Vp_2.155d
pravṛttir upalabhyate Vp_3,1.81b
pravṛttir eva prathamaṃ Vp_3,7.33a
pravṛttir na virudhyate Vp_2.386d
pravṛttihetuṃ sarveṣāṃ Vp_3,3.50c
pravṛttiḥ puruṣasyāsti Vp_3,7.117c
praveśaḥ pratiṣidhyate Vp_2.385d
praśna eva kriyā tatra Vp_2.271c
prasajyapratiṣedho 'yaṃ Vp_2.84a
prasavaḥ kva cid ucyate Vp_3,6.10d
prasiddha iva jāyate Vp_2.286d
prasiddhaṃ rajjusarpayoḥ Vp_2.288b
prasiddhārthaviparyāsa- Vp_2.289a
prasiddhibhedād gauṇatvaṃ Vp_2.253c
prasiddhim āgatā yena Vp_1.181c
prasiddhir atidurlabhā Vp_1.32d
prasiddhiṃ karaṇatvasya Vp_3,7.99c
prasiddher avivakṣātaḥ Vp_3,7.88c
prasiddher udvamikarīty Vp_2.232a
prasiddher nyūnatāṃ kva cit Vp_2.272d
'prasiddhes teṣu gauṇatā Vp_2.281d
prasiddhaiḥ parvatādibhiḥ Vp_2.294b
prasiddho yasya gamyate Vp_2.265b
prākṛtasya dhvaneḥ kālaḥ Vp_1.77c
prākṛtaḥ sa vidhīyate Vp_3,7.117d
prākṛte 'rthe ṇij ucyate Vp_3,7.60d
prākṛte vyavatiṣṭhate Vp_3,7.61d
prākṛto dhvanir iṣyate Vp_1.78b
prāk ca sattābhisaṃbandhān Vp_3,3.48a
prāk ca sādhanasaṃbandhāt Vp_2.183c
prākpravṛttir naño bhavet Vp_2.244b
prāk samjñinābhisaṃbandhāt Vp_1.67a
prāg anyataḥ śaktilābhān Vp_3,7.101a
prāg avastheti na hy etad Vp_3,3.79c
prāg vibhaktes tadantasya Vp_2.211c
prāṅ nimittāntarodbhūtaṃ Vp_3,7.32a
prājāpatyaṃ mahat tejas Vp_1.127a
prājāpatyā navety evam- Vp_3,1.58c
prājāpatyeṣu sāmarthyāt Vp_2.456c
prāṇavṛttinibandhanā Vp_1.165d
prāṇavṛttim atikramya Vp_1.166c
prāṇavṛttim atikrānte Vp_1.145a
prāṇasyordhvaṃ samīraṇam Vp_1.130b
prāṇāpānāntare nityam Vp_1.161c
prāṇinām iva sā caiṣā Vp_1.28c
prāṇenāpyāyitā saivaṃ Vp_1.163a
prāṇo varṇān abhivyajya Vp_1.118c
prāṇyāśritās tu tāḥ prāptau Vp_3,1.45c
prātilomyānulomyābhyāṃ Vp_3,7.27a
prādhānyam avasīyate Vp_3,1.69b
prādhānyam upadarśitam Vp_2.226d
prādhānyaṃ bahudhā bhāṣye Vp_2.227c
prādhānyaṃ svaguṇe labdhvā Vp_3,7.162a
prādhānyāt tu kriyā pūrvam Vp_2.431a
prādhānyenāvatiṣṭhate Vp_2.129d
prāptakramā viśeṣeṣu Vp_3,1.35a
prāptarūpavibhāgāyā Vp_1.12a
prāptasya yasya sāmarthyān Vp_2.64a
prāptaṃ saṃbhūya bhuñjate Vp_2.390d
prāptaṃ sāmarthyalakṣaṇam Vp_2.65b
prāptaḥ sāmarthyalakṣaṇaḥ Vp_3,1.73d
prāptābhimukhyo hy arthātmā Vp_3,7.163c
prāptiṃ tu samavāyākhyāṃ Vp_3,3.19a
prāpter apracitaṃ punaḥ Vp_3,7.87b
prāptoparāgarūpā sā Vp_1.170a
prāptyabhede sa yatkṛtaḥ Vp_3,3.8d
prāptyarthaḥ san na bādhate Vp_2.66d
prāptyupāyo 'nukāraś ca Vp_1.5a
prāpyaṃ ceti tridhā matam Vp_3,7.45b
prāpye saṃsargadarśanam Vp_3,7.135b
prāpyo vā sādhanāśrayaḥ Vp_3,7.79b
prāyeṇa saṃkṣeparucīn Vp_2.481a
prāsaṅgikam idaṃ kāryam Vp_2.77a
prāhur atyantabhede 'pi Vp_2.257c
prāhur mahāntam ṛṣabhaṃ Vp_1.143c
prītiś cāvikalā tadvat Vp_2.399c
preraṇānumatibhyāṃ ca Vp_3,7.129c
preṣaṇādhyeṣaṇe kurvaṃs Vp_3,7.125a
preṣaṇāntarasaṃbandhe Vp_3,7.63c
preṣaṇe karmatāṃ gataḥ Vp_3,7.127b
proktā pratipadaṃ ṣaṣṭhī Vp_3,7.159c
plavanādikriyāsu kaḥ Vp_2.150b
plutasyāṅgavivṛddhiṃ ca Vp_2.102a
phalam atra tu bhidyate Vp_2.83b
phalavantaḥ kriyābhedāḥ Vp_2.453a
phalaṃ tasya prayojakam Vp_2.431d
phalānām upakurvate Vp_2.185d
baddhāvayavavicchedaḥ Vp_3,1.98c
badhāna dehi vety etad Vp_2.335c
balavān vākyalakṣaṇāt Vp_3,1.76d
bahir antaś ca vartate Vp_1.134b
bahir evaṃ prakāśate Vp_3,6.23b
bahudhā nyāyadarśinām Vp_2.2d
bahudhā parikalpyate Vp_2.137d
bahudhā pravibhajyate Vp_1.22b
bahudhedaṃ vikalpyate Vp_2.85b
bahudhaiva viveśa tam Vp_1.125d
bahubhyo jāyate tadā Vp_3,1.97d
bahurūpaḥ prakāśate Vp_3,3.87d
bahuvrīhipadārthasya Vp_2.228c
bahuvrīhau kathaṃ bhavet Vp_2.219d
bahuṣv api tiṅanteṣu Vp_2.447a
bahuṣv artheṣu vartate Vp_2.221b
bahuṣv ekābhidhāneṣu Vp_2.406a
bahūnām abhidhāyakaḥ Vp_2.221d
bahūnām ekarūpatā Vp_2.111d
bahūnāṃ saṃbhave 'rthānāṃ Vp_2.170c
bādhikā liṅgavākyayoḥ Vp_2.73d
bālakair madhurādayaḥ Vp_2.368b
bālānām upalāpanāḥ Vp_2.238b
bālānāṃ ca tiraścāṃ ca Vp_2.117c
bālo 'pi pratipadyate Vp_1.129d
bāhuleyasya bādhakam Vp_3,3.75b
bāhuleyaḥ prakalpate Vp_3,3.75d
bāhyavastunibandhanaḥ Vp_2.132b
bāhyākārānupātitā Vp_3,3.57b
bāhyīkṛtya vibhāgas tu Vp_2.445c
bāhye 'rthe na nivartate Vp_2.284d
bindau ca samudāye ca Vp_2.158c
bījakāleṣu saṃbandhād Vp_2.185a
bījaṃ sarvāgamāpāye Vp_1.148c
buddhipravṛttirūpaṃ ca Vp_3,7.6a
buddhibhedād abhinnasya Vp_1.46c
buddhir arthāntarāśrayā Vp_3,1.94d
buddhirūpaprakalpitam Vp_3,7.7d
buddhir ekā pravartate Vp_3,1.96d
buddhir yatrāvatiṣṭhate Vp_2.19d
buddhiśabdau pravartete Vp_3,7.110a
buddhisthād abhisaṃbandhāt Vp_2.186a
buddher viṣayatāṃ gatān Vp_3,7.5b
buddhau śabdo 'vadhāryate Vp_1.86d
buddhyarthād eva buddhyarthe Vp_3,3.33c
buddhyarthe yad asaṃbhavi Vp_3,3.33b
buddhyavasthānibandhanaḥ Vp_3,7.3b
buddhyavasthānibandhanaḥ Vp_3,7.105b
buddhyā prakramyate yadā Vp_2.40b
buddhyā samīhitaikatvān Vp_3,7.4a
buddhyaika iva gṛhyate Vp_3,1.96b
bravīti pacater arthaṃ Vp_3,7.61a
brāhmaṇatvādayo bhāvāḥ Vp_3,1.44a
brāhmaṇatvādi sādhanam Vp_3,1.28b
brāhmaṇā iti nākhyāta- Vp_2.455c
brāhmaṇānāṃ śrutir dadhni Vp_2.349a
brāhmaṇānāṃ svatantratā Vp_3,7.116d
brāhmaṇārtho yathā nāsti Vp_2.14a
bhakṣibhañjidivikriyāḥ Vp_2.465b
bhakṣyādiviṣayāpattyā Vp_3,7.87c
bhajate bhedarūpatām Vp_2.44d
bhavaty anyasya lakṣaṇa Vp_2.305d
bhavaty arthasya vācakaḥ Vp_2.404d
bhaviṣyati vicāraṇā Vp_2.488d
bhāgaprakalpanāśaktiṃ Vp_3,6.13c
bhāgabhedaprakalpanam Vp_1.95d
bhāgabhedaḥ prakalpate Vp_3,6.12b
bhāgabhedo na kalpate Vp_3,6.12d
bhāgavatsv api teṣv eva Vp_1.95a
bhāgaśo bhajate kramam Vp_1.52d
bhāgaṃ jātyantarasyaiva Vp_2.90c
bhāgaḥ śaktyantaraṃ tatra Vp_3,6.15c
bhāgānām anupaśleṣān Vp_2.29a
bhāgā bahir avasthitāḥ Vp_3,7.41d
bhāgābhāve 'pi vākyānām Vp_2.94c
bhāgāvagraharūpeṇa Vp_1.93c
bhāge bhedaś ca lakṣyate Vp_2.93b
bhāge bhedo 'vasīyate Vp_2.94b
bhāgeṣu kramadarśanam Vp_2.224d
bhāgeṣu kramavāṃś chidiḥ Vp_2.224b
bhāgair anarthakair yuktā Vp_2.12a
bhāgair ekaṃ prakāśitam Vp_2.30b
bhāgaiś cānyaiḥ pṛthak pṛthak Vp_3,6.5b
bhāratī gauḥ śucismitā Vp_1.160d
bhāvatattvaṃ tu vijñāya Vp_1.173c
bhāvanānugatād etad Vp_2.151a
bhāvanānugamena vā Vp_2.146b
bhāvanāsamaye tv etat Vp_2.27a
bhāvabhedasya yonayaḥ Vp_1.3d
bhāvam eva kramaṃ prāhur Vp_3,3.83c
bhāvaśaktim ataś caināṃ Vp_3,3.83a
bhāvasyātmā prasūyate Vp_3,3.74d
bhāvasyātmā prahīyate Vp_3,3.74b
bhāvātmasu prapañco 'yaṃ Vp_3,1.20c
bhāvānām anumānena Vp_1.32c
bhāvānām ātmabhedasya Vp_3,1.22c
bhāvānāṃ nāsti saṃbhavaḥ Vp_1.103d
bhāvānāṃ prāg abhūtānām Vp_3,3.81c
bhāvānāṃ saiva nāstitā Vp_3,1.38b
bhāvābhāvavyapāśrayam Vp_3,3.66d
bhāvābhāvāv abhedena Vp_3,3.59c
bhāvābhāvau vikalpitau Vp_3,3.61d
bhāvābhāvau vyavasthitau Vp_2.283d
bhāvā vā vyatirekiṇaḥ Vp_3,1.40b
bhāvās teṣv asvaśabdeṣu Vp_3,7.9c
bhāvāḥ saṃsargirūpāt tu Vp_3,6.14c
bhāvinaḥ prakramād yathā Vp_2.184b
bhāvena pariṇāminaḥ Vp_1.113d
bhāveṣu vyavahārā ye Vp_3,6.25c
bhāveṣv eva padanyāsaḥ Vp_3,7.109a
bhāvo vā sarvam iṣyate Vp_3,3.63b
bhāṣya eva pradarśitaḥ Vp_2.480d
bhāṣyabījānusāribhiḥ Vp_2.486b
bhāṣyāṇāṃ ca praṇetṛbhiḥ Vp_1.23d
bhāsante pratibimbavat Vp_1.20d
bhidyate pratipattṭṇāṃ Vp_3,7.114c
bhidyante bahudhā punaḥ Vp_3,7.89d
bhidyamānaṃ tad īpsitam Vp_3,7.87d
bhidyamānā gavādiṣu Vp_3,1.33b
bhinnakakṣyaṃ pratīyate Vp_3,7.70b
bhinnakāle prakāśete sa Vp_2.23c
bhinnakāleṣv avasthitām Vp_3,3.50b
bhinnadarśanam āśritya Vp_1.75a
bhinnarūpam iva sthitam Vp_2.350d
bhinnarūpeṇa gamyate Vp_2.35b
bhinnarūpair upāśrayaiḥ Vp_3,3.40b
bhinnavastvāśrayā buddhiḥ Vp_3,1.17a
bhinnavākyanibandhanam Vp_2.101b
bhinnavyāpārarūpāṇāṃ Vp_2.380a
bhinnaśaktir avasthitaḥ Vp_2.254d
bhinnaśaktivyapāśrayāt Vp_1.2b
bhinnasaṃkhyāḥ pṛthak pṛthak Vp_3,1.58b
bhinnā iti paropādhir Vp_3,1.20a
bhinnā jātyādibhiḥ kriyāḥ Vp_2.464b
bhinnātmakānāṃ vyaktīnāṃ Vp_3,1.100c
bhinnā dik tena bhedena Vp_3,6.20c
bhinnānām ekaśeṣiṇām Vp_2.108b
bhinnānāṃ śrutir anyathā Vp_2.103d
-bhinnā buddhiḥ pratīyate Vp_3,1.101b
bhinnārthatve ca vṛttiṣu Vp_2.218b
bhinnārthāḥ pratipattṛṣu Vp_2.317b
bhinnārtheṣv api sarvathā Vp_2.193d
bhinnāv ijiyajī dhātū Vp_2.178a
bhinnā śaktiḥ pratīyate Vp_3,7.37b
bhinneṣu pratipattṛṣu Vp_2.135b
bhinneṣv apy upalabhyate Vp_1.72d
bhinnair āgamadarśanaiḥ Vp_2.489b
bhinnaiś ca sahacāribhiḥ Vp_2.172d
bhinnau dīrghaplutāv api Vp_1.108b
bhītrādīnāṃ ca yo vidhiḥ Vp_3,7.147b
bhujir ārabhyate yadā Vp_2.388b
bhujir dvandvaikaśeṣābhyāṃ Vp_2.392a
bhujiḥ karoti bhujyarthaṃ Vp_2.378c
bhujau śaktyantare 'py ukte Vp_3,7.83c
bhujyaṅgatvāt pratīyate Vp_2.313d
bhettavyo 'rtho viśiṣyate Vp_2.183b
bhedakāryeṣu hetutvam Vp_1.59c
bhedako vyapadeśāya Vp_3,5.2c
bhedatattvaṃ yad āśritam Vp_3,1.47b
bhedadarśanahetavaḥ Vp_3,1.40d
bhedanirvacane tv asya Vp_2.471a
bhedapakṣe 'pi sārūpyād Vp_2.317a
bhedapūrvān abhedāṃs tu Vp_2.57c
bhedamārgānudarśinaḥ Vp_2.257d
bhedam eke pracakṣate Vp_1.46d
bhedarūpaḥ pratāyate Vp_1.122d
bhedarūpair anusyūtaṃ Vp_3,1.97a
bhedavatyo 'pi śaktayaḥ Vp_3,7.119d
bhedavākyaṃ tu yan ṇyante Vp_3,7.77a
bhedavākyāni kāni cit Vp_2.394b
bhedavān iva jāyate Vp_1.49d
bhedavān upalabhyate Vp_2.27d
bhedasaṃsargavṛttayaḥ Vp_1.113b
bhedasaṃsargaśaktī dve Vp_2.469a
bhedas tatrāpi dṛśyate Vp_3,6.16b
bhedas tatrāvivakṣitaḥ Vp_2.83d
bhedasya ca vivakṣāyāṃ Vp_3,7.131a
bhedaḥ pūrveṇa karmaṇā Vp_3,7.75d
bhedaḥ syāt paramāṇuvat Vp_2.28d
bhedāt tu sparśanādīnāṃ Vp_2.287c
bhedād bhinnāsu śaktiṣu Vp_1.32b
bhedān ākāṅkṣatas tasya Vp_2.45a
bhedānāṃ bahumārgatvaṃ Vp_1.6a
bhedānukāro jñānasya Vp_1.88a
bhedāpohāt prapadyate Vp_3,1.100d
bhedābhedavivakṣā ca Vp_3,7.133a
bhedābhedasamanvitāḥ Vp_3,7.35b
bhedābhedābhyupagame Vp_2.179c
bhedābhedāv atikrāntām Vp_3,3.10c
bhedābhedau na tiṣṭhataḥ Vp_2.449d
bhedābhedau pṛthagbhāvaḥ Vp_3,7.144a
bhedā ya ete catvāraḥ Vp_3,7.89a
bhedāyaivopakalpate Vp_3,6.20d
bhedā vākyanibandhanāḥ Vp_2.39d
bhedāḥ saṃbodhahetavaḥ Vp_2.418d
bhede ca parikalpite Vp_3,7.104b
bhedena grahaṇaṃ yasya Vp_2.101c
bhedena parikalpanā Vp_2.89b
bhedena pratipadyate Vp_2.457d
bhedena pratipāditam Vp_3,7.78d
bhedena pratipāditāḥ Vp_2.390b
bhedena viniyujyante Vp_2.464c
bhedena vyavatiṣṭhate Vp_2.400d
bhedenāṅgāṅgibhāvo 'sya Vp_2.85a
bhedenādhigatau pūrvaṃ Vp_2.475a
bhedenāpekṣitā sā tu Vp_2.280c
bhedenāvagṛhītau dvau Vp_1.59a
bhede nirjñātaśaktayaḥ Vp_2.209b
'bhede 'nyatrāpi sa kramaḥ Vp_3,3.18d
bhede 'pi tulyarūpatvād Vp_3,7.57c
bhedeṣv ekatvadarśinām Vp_3,1.43b
bhedeṣv eva vyavasthitāḥ Vp_3,3.73d
bhedair yad dṛśyate 'nyathā Vp_2.296b
bhedo 'tyantaṃ na vidyate Vp_3,6.26d
bhedodgrāhavivartena Vp_1.136a
bhedo buddhyā prakalpyate Vp_3,7.3d
bhedo bhāvāntarāśrayaḥ Vp_3,6.20b
bhedyatvena vivakṣitaḥ Vp_3,4.3d
bhoktṛbhoktavyarūpeṇa Vp_1.4c
bhogarūpeṇa ca sthitiḥ Vp_1.4d
bhojanaṃ phalarūpābhyām Vp_2.376a
bhojanādy api manyante Vp_3,3.33a
bhraṣṭo vyākaraṇāgamaḥ Vp_2.485b
maṇirūpyādivijñānaṃ Vp_1.35c
madādiśaktayo dṛṣṭāḥ Vp_2.148c
madhau puṃskokilasya kaḥ Vp_2.149b
madhyamā vāk pravartate Vp_1.166d
manaḥ kāyāgnim āhanti Vp_1.119c
mano yuṅkte vivakṣayā Vp_1.119b
mantrāś ca viniyogena Vp_2.258c
manyante nityavādinaḥ Vp_3,3.83b
manyante padadarśinaḥ Vp_2.57d
manyante sa gavādis tu Vp_2.274c
manyante sarvasaṃjñibhiḥ Vp_2.356d
mayād yogyatāsaṃvin Vp_3,3.31c
maraṇādinimittaṃ ca Vp_2.295a
mahattvaṃ śuklabhāvaṃ ca Vp_2.280a
mahattvādīni sādhanam Vp_3,7.10b
mahān āvriyate deśaḥ Vp_2.294a
mahābhāṣye nibandhane Vp_2.482d
māṭharas takrasaṃbandhāt Vp_2.349c
mātāputrādiyogavat Vp_3,3.31d
mātrayāpi pratīyate Vp_2.444d
mātrayā vā viśeṣaṇam Vp_2.309b
mātraṃ saṃbodhanaṃ viduḥ Vp_3,7.163b
mātrādhyāropavān iva Vp_3,3.53b
mā bhūn nityasya karmaṇaḥ Vp_2.70b
m āhur apare śabdaṃ Vp_2.30c
mithyābhyāso vyavasthitaḥ Vp_2.235d
mithyā vā pratipādane Vp_2.334b
mukham evābhidhīyate Vp_3,1.29b
mukhyatvaṃ copajāyate Vp_2.253d
mukhyatvaṃ samavāyinām Vp_3,1.18d
mukhyā sattā kathaṃ bhavet Vp_3,3.48b
mukhyā sattā na vidyate Vp_3,3.46d
mukhyeneva padārthena Vp_3,3.82c
mukhyair arthaḥ prasādhyat Vp_2.293b
mūrtir ākriyate paṭe Vp_1.53b
mūrtivyāpāradarśanam Vp_1.19b
mūrtyantarasya tritayam Vp_1.53c
mṛgatṛṣṇādidarśanaiḥ Vp_2.287b
mṛgapaśvādibhir yāvān Vp_2.293a
mṛgaḥ paśyata yātīti Vp_2.449c
meṣayoḥ svakriyāpekṣaṃ Vp_3,7.141c
meṣāntarakriyāpekṣam Vp_3,7.141a
meṣāv apāye kartārau Vp_3,7.142c
meṣo vā tadguṇo bhavet Vp_3,1.80d
ya upādīyate guṇaḥ Vp_3,5.2b
ya ekārthaprasiddhaye Vp_2.76b
ya eko 'rtho vivakṣitaḥ Vp_2.470b
yac ca kartur anīpsitam Vp_3,7.46b
yac ca ko 'yam iti praśne Vp_2.271a
yac ca jñānam alaukikam Vp_2.297b
yac ca dvandvapadārthasya Vp_2.223a
yac ca nimnonnataṃ citre Vp_2.290a
yac cānupāttaṃ śabdena Vp_2.305a
yac cāpy ekaṃ padaṃ dṛṣṭaṃ Vp_2.270a
yac copaghātajaṃ jñānaṃ Vp_2.297a
yajeta paśunety atra Vp_3,1.55a
yajeta paśunety atra Vp_3,1.83a
yajeteti tato dravyaṃ Vp_2.65a
yajyarthāyāṃ paśuśrutau Vp_3,1.83b
yataś caikatvanānātvaṃ Vp_3,3.9c
yataḥ prakalpate bhedo Vp_3,6.16a
yato viṣayarūpeṇa Vp_3,1.110a
yat kiṃ cid upadarśakam Vp_2.306b
yat kriyāyāḥ prayojakam Vp_3,7.71b
yat tat puṇyatamaṃ jyotis Vp_1.12c
yat tiṅante 'bhidhīyate Vp_3,7.86b
yat tu tāvad vivakṣitam Vp_3,7.138d
yatnāt sā hi vivakṣitā Vp_3,1.60d
yatnād iva niyujyate Vp_2.266b
yatnenānumito 'py arthaḥ Vp_1.34a
yat padaṃ caritakriyam Vp_2.326b
yat pṛthaktvam asaṃdigdhaṃ Vp_3,7.40a
yat prayoktābhisaṃdhatte Vp_2.406c
yatra draṣṭā ca dṛśyaṃ ca Vp_3,3.72a
yatra vāco nimittāni Vp_1.20a
yatrānyaiḥ saha śiṣyate Vp_2.392b
yatrārthāntaratām iva Vp_2.274b
yatredaṃ kāladarśanam Vp_3,1.37b
yathā karmasu gamyante Vp_2.275c
yathākāmaṃ niyujyate Vp_2.367d
yathā cakrasya saṃtataḥ Vp_2.291b
yathā ca khadiracchede Vp_2.224a
yathā ca jñānam ālekhād Vp_3,3.58a
yathā ca saṃnidhānena Vp_3,7.98a
yathā jalādibhir vyaktaṃ Vp_3,1.29a
yathā jātis tathaikatvaṃ Vp_3,1.55c
yathā jyotiḥ prakāśena Vp_3,1.106a
yathā tatrāvivakṣitāḥ Vp_2.69b
yathā tathāsya dharmo 'pi Vp_3,3.27c
yathā tathaiva tantrāt syād Vp_2.111c
yathā tathaiva varṇeṣu Vp_2.61c
yathā tadarthair vyāpāraiḥ Vp_3,7.113a
yathā tadvad gatir bhavet Vp_3,7.121d
yathādyasaṃkhyāgrahaṇam Vp_1.90a
yathā dravyaviśeṣāṇāṃ Vp_2.148a
yathā nipatitā śrutiḥ Vp_3,1.87b
yathānupūrvīniyamo Vp_1.94a
yathānuvākaḥ śloko vā Vp_1.84a
yathānekam api ktvāntaṃ Vp_2.6a
yathā pathaḥ samākhyānaṃ Vp_2.172a
yathā padasarūpāṇāṃ Vp_2.112a
yathā pade vibhajyante Vp_2.10a
yathāprakaraṇaṃ dvāram Vp_2.335a
yathā praṇihitaṃ cakṣur Vp_2.404a
yathā prayoktuḥ prāg buddhiḥ Vp_1.54a
yathā prasiddhir lokasya Vp_2.296c
yathā bālo nivartyate Vp_2.321b
yathā bhāvam upāśritya Vp_3,3.60a
yathābhūteṣu vastuṣu Vp_3,7.110b
yathā bhedanidarśanaiḥ Vp_2.8b
yathābhyāsaṃ hi vāg arthe Vp_2.235a
yathā mukhyā viṣādayaḥ Vp_2.295b
yathā yo 'rtho 'vadhāryate Vp_2.285b
yathā rakte guṇe tattvaṃ Vp_3,1.7a
yathā rājñā niyukteṣu Vp_3,7.22a
yathā romaśaphādīnāṃ Vp_2.162a
yathārthajātayaḥ sarvāḥ Vp_1.15a
yathārthapratipādane Vp_2.117d
yathārthātmā paraḥ paraḥ Vp_2.415b
yathā lākṣārasādayaḥ Vp_2.185b
yathā viṣayadharmāṇāṃ Vp_3,2.9a
yathā śaktimatāṃ sthitiḥ Vp_3,6.27b
yathāśvakarṇa ity ukte Vp_2.36a
yathā saṅghānupātinaḥ Vp_2.225b
yathāsaṃkhyaṃ prakalpitam Vp_2.99b
yathāsaṃpratyayaṃ śabdas Vp_2.285c
yathā saṃyoga ātmanaḥ Vp_3,3.18b
yathā saṃyogibhir dravyair Vp_2.153a
yathā sādhāraṇe svatvaṃ Vp_2.399a
yathā sāmarthyalakṣaṇaḥ Vp_3,1.73b
yathā sāvayavā varṇā Vp_2.54a
yathā sāsnādimān piṇḍo Vp_2.252a
yathā hi pāṃsulekhānāṃ Vp_2.368a
yathāheḥ kuṇḍalībhāvo Vp_3,7.107a
yathendriyagato bheda Vp_3,1.30a
yathendriyasya vaiguṇyān Vp_3,3.53a
yathendriyaṃ saṃnipatad Vp_2.134a
yathaika eva sarvārtha- Vp_2.7a
yathaikabuddhiviṣayā Vp_1.53a
yathaikaśeṣe bhujyādiḥ Vp_2.222a
yathaiva cakṣurādīnāṃ Vp_3,2.5c
yathaiva cendriyādīnām Vp_3,1.24a
yathaiva darśanaiḥ pūrvair Vp_1.92a
yathaiva bhāvān nābhāvaḥ Vp_3,3.84c
yathaivākāśanāstitvam Vp_3,7.112a
yathaivātyantasaṃsṛṣṭas Vp_2.302a
yathaivānarthakair varṇair Vp_2.413a
yathaivāhitagarbhāyāṃ Vp_3,1.64a
yathaivaikam apādānaṃ Vp_3,7.78a
yathaivaikasya gandhasya Vp_2.89a
yathaiṣāṃ tatra sāmarthyaṃ Vp_1.156a
yathoktaṃ na virudhyate Vp_2.88d
yathotkṣepaviśeṣe 'pi Vp_2.20a
yathopalabdhi smaraṇam Vp_3,1.108c
yad antarāle jñānaṃ tu Vp_2.414a
yad ante vyavatiṣṭhate Vp_3,2.11b
yad abhāgaṃ yad akramam Vp_3,3.81b
yad asaj jāyate sad vā Vp_3,7.49a
yad asādhāraṇaṃ kāryaṃ Vp_2.288a
yad asminn eva tamasi Vp_1.18c
yadā guṇe tadā tadvad Vp_3,7.82c
yadā ca nirṇayajñāne Vp_3,3.24a
yadā tu jātiḥ śaktir vā Vp_3,1.77a
yadā bhedān parityajya Vp_3,1.96a
yadā yo 'rthaḥ pratīyate Vp_2.330b
yadā vāvyavatiṣṭhate Vp_3,7.106b
yadā sa viṣayo ṇicaḥ Vp_3,7.126d
yadā sahavivakṣāyām Vp_3,1.98a
yadi prāptaṃ pradhānatvaṃ Vp_2.339c
yadi bhāvanibandhanam Vp_2.342b
yadi saj jāyate kasmād Vp_3,3.43c
yadi syāt tu vivakṣitaḥ Vp_3,1.5b
yad udumbaravarṇānāṃ Vp_1.154a
yad ekagrahaṇaṃ kṛtam Vp_3,1.86b
yad ekatvam asaṃdigdhaṃ Vp_3,7.40c
yad ekaṃ prakriyābhedair Vp_1.22a
yad etan maṇḍalaṃ bhāsvad Vp_1.128a
yad evam avabhāsate Vp_2.22d
yadaikatvaṃ vivakṣitam Vp_3,7.132b
yadaikam iva manyate Vp_3,1.97b
yad yac cāpy anyapūrvakam Vp_3,7.46d
yad yadā yadanugrāhi Vp_3,7.12c
yady anyo vidyate 'vadhiḥ Vp_3,7.142d
yady api pratipadyate Vp_3,1.93b
yady api pratyayādhīnam Vp_2.286a
yady apy upavasir deśa- Vp_3,7.154a
yady apy ubhayakarmaje Vp_3,7.140b
yady abhinnārtham iṣyate Vp_2.75b
yady astīty avadhāryate Vp_2.242b
yady ākāṅkṣā nivarteta Vp_2.460a
yady ekatvaṃ na kalpayet Vp_3,6.28d
yady etau vyādhitau syātāṃ Vp_3,1.53a
yad vāco rūpam uttamam Vp_1.18b
yadvyāpārād anantaram Vp_3,7.90b
yan nirvṛttāśrayaṃ karma Vp_3,7.87a
yannetraḥ pratibhātmāyaṃ Vp_1.122c
yam artham āhatur bhinnau Vp_2.230a
yas tasmāl lakṣyate bhedas Vp_2.289c
yas tv anyasya prayogeṇa Vp_2.266a
yasmād āhur viśeṣavat Vp_3,3.73b
yasminn uccarite śabde Vp_2.330a
yasminn uccāvacā varṇāḥ Vp_1.21c
yasya ceyam anekadhā Vp_1.4b
yasya jātir na vidyate Vp_3,1.25b
yasya tasya na saṃbandho Vp_2.113c
yasya nāśriyate tasya Vp_3,7.47c
yasyānyatropajāyate Vp_3,7.161b
yasyānyasya prasaktasya Vp_3,1.89a
yasyārthaṃ yo 'valambate Vp_2.267b
yasyāvācyatvam ucyate Vp_3,3.22b
yasyāṃ dṛṣṭasvarūpāyām Vp_1.169a
yasyety etad aṇo rūpaṃ Vp_2.100a
yasyaikasyopadiśyate Vp_2.389b
yaḥ karaṇavinyāsaḥ Vp_1.130a
yaḥ karmaṇy upadiśyate Vp_3,1.72b
yaḥ kaś cit pratipādakaḥ Vp_2.311d
yaḥ kratuḥ śabdasaṃjñakaḥ Vp_1.52b
yaḥ kramād upacīyate Vp_2.249b
yaḥ pātañjaliśiṣyebhyo Vp_2.485a
yaḥ śabdaḥ samavasthitaḥ Vp_1.66b
yaḥ śabdānugamād ṛte Vp_1.131b
yaḥ śabdo 'nyena yujyate Vp_2.284b
yaḥ saṃyogavibhāgābhyāṃ Vp_1.105a
yā ca buddhau vyavasthitā Vp_1.121b
yādṛśaḥ parikalpyate Vp_2.247d
yānti karmatvam uttaram Vp_3,7.68d
yā pariplavamānatā Vp_2.45b
yā pravṛttinivṛttyarthā Vp_2.319a
yāvac cāvyabhicāreṇa Vp_2.167a
yāvatāṃ saṃbhavo yasya Vp_3,1.84a
yāvad dṛṣṭaṃ kriyāntaram Vp_2.190b
yāvaddravyam avasthitā Vp_3,7.28b
yāvān artho 'nuṣajyate Vp_2.451b
yāvān evābhidhīyate Vp_2.41b
yā vyaktir anuṣaṅgiṇī Vp_2.122b
yā śabdajātiśabdeṣu Vp_3,1.10a
yāṃ pūrvāhitasaṃskāro Vp_1.129c
yāṃs tu saṃbhavino dharmān Vp_2.161a
yuktayukteṣu vā punaḥ Vp_2.449b
yuktaṃ nāvayavāḥ pade Vp_2.205d
yuktaṃ yat sādhanatvaṃ syān Vp_3,1.67c
yuktaḥ pratyāyayaty arthaṃ Vp_2.264c
yuktā praṇavarūpeṇa Vp_1.9c
yukto 'dravyair akarmakaḥ Vp_3,7.69b
yugapac chrūyate kva cit Vp_2.477b
yugapad bhāvasattvayoḥ Vp_2.339d
yugapad bhedasaṃsargau Vp_2.218c
yugapan na vivakṣyante Vp_3,7.144c
yujyate dravyasaṃkhyayā Vp_3,1.82b
yujyate vir yathā tasya Vp_2.200c
ye ca saṃbhavino bhedāḥ Vp_2.51a
ye cāpi pratipādakāḥ Vp_1.24d
ye cāpy uṣṭrāsikādiṣu Vp_2.463b
ye cārthāḥ sthitalakṣaṇāḥ Vp_1.24b
ye taṃ taṃ puruṣaṃ prati Vp_2.333b
yena kriyāpadākṣepaḥ Vp_2.200a
yena sāyujyam iṣyate Vp_1.143d
yenānyat pratipadyate Vp_3,3.26d
yenārthena prayujyate Vp_2.298b
yenārthenābhisaṃbaddham Vp_2.160a
ye bhāvān vacanaṃ teṣāṃ Vp_1.38c
ye malāḥ samavasthitāḥ Vp_1.174b
ye loke bhāvavādinaḥ Vp_3,3.64b
ye vai vācam upāsate Vp_1.138d
ye śabdā nityasaṃbandhā Vp_2.166a
yeṣāṃ samasto vākyārthaḥ Vp_2.395a
yeṣv ante pratiṣedhanam Vp_2.240b
ye svarūpapadārthakāḥ Vp_2.281b
yaiḥ śabdasyānugamyate Vp_2.263b
yogaḥ śabdārthayos tattvam Vp_3,3.3c
yogāc chabdāntareṇa vā Vp_2.251d
yogādṛṣṭopapāditām Vp_2.152b
yoge diglakṣaṇo vidhiḥ Vp_3,6.21b
yogyatā niyatā yathā Vp_1.100b
yogyatāṃ prati yogyatā Vp_3,3.31b
yogyatvam upajāyate Vp_2.85d
yogyabhāvena ca sthitāḥ Vp_1.25b
yoddhṛtvaṃ yoddhṛṣu sthitam Vp_3,7.22b
yonir vibhāgavākyānāṃ Vp_2.461c
yo 'nyaḥ prayujyate śabdo Vp_1.183c
yo 'pabhraṃśaḥ prayujyate Vp_1.180b
yo ya uccāryate śabdo Vp_1.62a
yo yasya svam iva jñānaṃ Vp_1.39a
yo vācaḥ paramo rasaḥ Vp_1.12b
yo vārtho buddhiviṣayo Vp_2.132a
yo vā śabdāntaraiḥ saha Vp_2.264b
yo 'ṃśo yenopakāreṇa Vp_2.434a
yaugapadyam atikramya Vp_2.251a
yaugapadye na bhidyate Vp_2.468b
yaugapadye 'py anekena Vp_2.469c
yau loko nātivartate Vp_2.467d
yau vartete virodhini Vp_2.268b
rasam uttamaśālinī Vp_1.160b
rājaśabdena rājārtho Vp_2.35a
rājā jayaparājayau Vp_3,7.22d
rājānaḥ sattram āsate Vp_2.455b
rājñi bhṛtyatvamāpanne Vp_3,7.121c
rucakādyabhidhānānāṃ Vp_3,2.4c
rucyarthādiṣu śāstreṇa Vp_3,7.130c
ruhau śuddhe pratīyate Vp_3,7.59b
rūḍham apy aparatvena Vp_3,6.9c
rūḍhir avyabhicāriṇī Vp_2.129b
rūpaṇavyapadeśābhyaṃ Vp_3,3.55a
rūpatvādīni sādhanam Vp_3,7.10d
rūpanāśe padānāṃ syāt Vp_2.95a
rūpanirdhāraṇaṃ viduḥ Vp_2.421b
rūpabhedavatām api Vp_2.109b
rūpabhedaḥ kramād yathā Vp_2.103b
rūpabhedo dhvaneḥ kramāt Vp_1.95b
rūpam atyantabhedena Vp_2.106c
rūpamātranibandhanaḥ Vp_2.265d
rūpamātrād dhi vākyārthaḥ Vp_1.151c
rūpam ekasya dṛśyate Vp_3,2.14b
rūpam ekīkṛtaṃ yadā Vp_2.128b
rūpaśaktisamanvitāḥ Vp_2.275b
rūpasya dṛśikarmatve Vp_3,7.10c
rūpaṃ tasya na vidyate Vp_2.46b
rūpaṃ nāsyāpadiśyate Vp_3,3.4d
rūpaṃ rūpāntarāt tasmād Vp_2.97c
rūpaṃ sarvapadārthānāṃ Vp_2.325a
rūpaṃ sādhūpalabhyate Vp_2.110d
rūpādayo yathā dṛṣṭāḥ Vp_1.155a
rūpād eva tu tādarthyaṃ Vp_2.276c
rūpād bhedaḥ pratīyate Vp_2.455d
rūpāntareṇa yuktānāṃ Vp_2.393c
rūpābhedād alakṣitāḥ Vp_2.347d
rūpābhede 'pi gamyate Vp_2.303d
lakyaṇatvaṃ prakalpate Vp_2.168b
lakṣaṇād vyavatiṣṭhante Vp_2.440a
lakṣaṇāyāṃ na bādhyate Vp_3,1.70d
lakṣaṇārthā śrutir yeṣāṃ Vp_2.384a
lakṣaṇā śabdasaṃskāre Vp_3,1.50a
lakṣaṇe lakṣaṇaṃ viduḥ Vp_3,7.24d
lakṣite 'rthe prayujyate Vp_2.153b
lakṣyasya lokasiddhatvāc Vp_2.381a
labdhakrame tirobhāve Vp_3,1.38c
[labdhakriyaḥ prayatnena Vp_1.111a
labdhākāraparigrahā Vp_1.136b
labhate viṣayāntare Vp_3,7.161d
labhate saṃpradānatām Vp_3,7.129d
labhante bhedam ūhavat Vp_2.258d
lasya karmaṇi bhāve ca Vp_3,7.69c
likhāv anupasargatā Vp_2.200d
liṅgaṃ na vyatikīryate Vp_3,6.22d
liṅgāt tu syād dvitīyādes Vp_3,1.56a
liṅgād bhedo 'numīyate Vp_2.86b
liṅgād vā tantradharmād vā Vp_2.478c
liṅgābhyāṃ varṇavākyayoḥ Vp_2.479b
liṅgebhyo vihitā smṛtiḥ Vp_1.173d
liṅgair vākyaiś ca sūcitāḥ Vp_2.347b
lṛluṭor grahaṇe bhedo Vp_2.99c
lokas tatrānugamyate Vp_3,6.25d
loke 'rtharūpatāṃ śabdaḥ Vp_2.130a
loke śāstre ca kāryārthaṃ Vp_2.345c
loko na vyativartate Vp_1.149d
lopa ity upapadyate Vp_2.70d
laukikaḥ kva cid uccaran Vp_2.374b
laukikaḥ pravibhajyate Vp_3,3.88d
laukike vartmani sthitau Vp_3,3.55b
laukiko 'rtho na vidyate Vp_2.210d
vaktā vācyaṃ prayojanam Vp_3,2.17b
vaktur icchānuvartinā Vp_1.111b
vaktrānyathaiva prakrānto Vp_2.135a
vacanaṃ kuṇḍalāśrayam Vp_3,7.115d
vacanād avasīyatām Vp_3,7.165b
vacanāyānibandhanam Vp_3,3.80b
vajrādarśatalādiṣu Vp_1.103b
vadaty audumbarāyaṇaḥ Vp_2.344d
vapraprākārakalpaiś ca Vp_2.292a
varṇabhāgeṣu dṛśyate Vp_2.11b
varṇavākyapadādiṣu Vp_1.104b
varṇavākyapadeṣu ye Vp_1.91b
varṇavākyapadeṣv evaṃ Vp_2.21a
varṇaḥ pratyāyakaḥ kva cit Vp_2.40d
varṇaḥ syād abhidhāyakaḥ Vp_2.213d
varṇādipariṇāmena Vp_2.185c
varṇānām api sāṃnidhyāt Vp_2.63c
varṇānām arthavattāyāṃ Vp_2.400a
varṇānām arthavattvaṃ tu Vp_2.357a
varṇānāṃ ca padānāṃ ca Vp_2.52a
varṇānāṃ padam arthena Vp_2.205c
varṇāntarasarūpatvaṃ Vp_2.11a
varṇās te ca pade yadi Vp_2.28b
varṇena kena cin nyūnaḥ Vp_2.214a
varṇebhyaḥ padavākyayoḥ Vp_2.213b
varṇeṣu varṇabhāgānāṃ Vp_2.28c
varṇeṣv avayavā na ca Vp_1.74b
varṇeṣv evopalīyate Vp_1.118d
varṇo 'py anyena varṇena Vp_2.62c
vartmanām atra keṣāṃ cid Vp_2.488a
vasatāv aprayukte 'pi Vp_3,7.155a
vastutas tad anirdeśyaṃ Vp_3,7.91a
vastumātraniveśitvāt Vp_2.123c
vastumātram udāhṛtam Vp_2.488b
vastu saṃsargarūpeṇa Vp_2.426c
vastūpalakṣaṇaṃ yatra Vp_3,4.3a
vastūpalakṣaṇaḥ śabdo Vp_2.438a
vastūpalakṣaṇe tatra Vp_3,5.5a
vastrādiṣv api gṛhyate Vp_3,1.7d
vastvākāranirūpaṇā Vp_1.142d
vastvāśritam idaṃ punaḥ Vp_3,3.79b
vākyabhedān na vidyate Vp_2.448d
vākyabhede 'vatiṣṭhate Vp_2.471d
vākyam apy evam iṣyate Vp_2.54d
vākyam ity abhidhīya Vp_2.327d
vākyarūpasya vākyārthe Vp_2.262c
vākyaśeṣo 'numīyate Vp_2.353b
vākyasthaṃ tāvato 'rthasya Vp_2.41c
vākyasya buddhau nityatvam Vp_2.344a
vākyasyārthaḥ prayojanam Vp_2.113b
vākyasyārthāt padārthānām Vp_2.269a
vākyasyāvyabhicāriṇīm Vp_2.56d
vākyaṃ tad api manyante Vp_2.326a
vākyaṃ nyāyāpavādayoḥ Vp_2.350b
vākyaṃ prati matir bhinnā Vp_2.2c
vākyaṃ varṇapadābhyāṃ ca Vp_1.73c
vākyaṃ vākyārtha eva ca Vp_2.419d
vākyāt padānām atyantaṃ Vp_1.74c
vākyāt prakaraṇād arthād Vp_2.314a
vākyāder dvitvadarśanāt Vp_2.326d
vākyānām upapadyate Vp_2.113d
vākyānāṃ tena saṃgrahaḥ Vp_2.393d
vākyānāṃ samudāyaś ca Vp_2.76a
vākyānāṃ saṃbhavaḥ pṛthak Vp_2.112b
vākyāntaravibhāgena Vp_2.88c
vākyāntarāṇāṃ pratyekaṃ Vp_2.393a
vākyābhivyaktihetubhiḥ Vp_1.93b
vākyārtha iti tām āhuḥ Vp_2.143c
vākyārtham eva taṃ prāhur Vp_2.42c
vākyārthasya tadaiko 'pi Vp_2.40c
vākyārthasya nirūpaṇam Vp_2.60d
vākyārthasyābhyupāyo 'sāv Vp_2.248c
vākyārthaṃ bhinnalakṣaṇam Vp_2.55d
vākyārthaḥ parikalpyate Vp_2.71b
vākyārthaḥ saṃniviśate Vp_2.61a
vākyārthāt samapoddhṛtāḥ Vp_3,7.164d
vākyārthāvagamas tathā Vp_2.7d
vākyārthopanibandhanan Vp_2.325b
vākyārtho 'pi na vidyate Vp_2.76d
vākyārtho yo 'bhisaṃbandho Vp_2.441a
vākye caivaṃ viśiṣyate Vp_2.402b
vākyebhyaḥ pravibhaktānām Vp_2.424c
vākyeṣu padam ekaṃ ca Vp_1.72c
vākyeṣv arthāntaragateḥ Vp_2.37a
vākyeṣv artho na tādṛśaḥ Vp_2.247b
vākye sakṛd api śrute Vp_2.478b
vākye samāpte vākyārtham Vp_2.246c
vākye saṃpadyateḥ kartā Vp_3,7.116a
vāg eva prakṛtiḥ parā Vp_1.136d
vāgrūpatā ced utkrāmed Vp_1.132a
vāgvibhāgā gavādayaḥ Vp_1.137d
vāṅnetrā vāṅnibandhanāḥ Vp_1.137b
vāṅmalānāṃ cikitsitam Vp_1.14b
vācakatvaṃ nivartate Vp_2.341b
vācakatvāviśeṣe vā Vp_3,3.30c
vācakaḥ kaiś cid iṣyate Vp_3,3.30b
vācakaḥ salilādiṣu Vp_2.158d
vācam āpyāyayan punaḥ Vp_1.162d
vācaś copaplavo dhruvaḥ Vp_1.88b
vācas tattve vyavasthitaḥ Vp_1.145b
vācaṃ jñāne niveśya ca Vp_1.146b
vācaḥ saṃskāram ādhāya Vp_1.146a
vācikā dyotikā vā syur Vp_2.164a
vācyadharmātivartinīm Vp_3,3.19b
vācyam abhyudayārthinām Vp_1.156d
vācyam ity avasīyeta Vp_3,3.20c
vācyam eva tadā bhavet Vp_3,3.20d
vācyā sā sarvaśabdānāṃ Vp_3,2.16a
vāde buddhiviparyayaḥ Vp_1.182d
vāyum āviśati prāṇam Vp_1.116c
vāyur āśrayatāṃ gataḥ Vp_1.117b
vāyor aṇūnāṃ jñānasya Vp_1.110a
vāhīke 'pi vyavasthitaḥ Vp_2.252d
vikalparūpaṃ bhajate Vp_3,2.8a
vikalpaḥ kaiś cid iṣyate Vp_3,1.80b
vikalpātītatattveṣu Vp_3,6.25a
vikalpā bhāvanāśrayāḥ Vp_2.116b
vikalpenaiva sarvatra Vp_3,7.134a
vikalpotthāpitenaiva Vp_3,3.82a
vikārāpagame satyaṃ Vp_3,2.15a
vikārāpagame satyāṃ Vp_3,2.15c
vikāre kṣīrabījayoḥ Vp_1.94b
vikāro janmanaḥ kartā Vp_3,7.114a
vikāryaṃ kaiś cid anyathā Vp_3,7.48b
vikṛtaṃ tat tad anyathā Vp_3,2.13d
vikṛtaṃ na na cānyathā Vp_3,2.12d
viguṇeṣv abhidhātṛṣu Vp_1.181b
vicitraivopalabhyate Vp_3,3.65d
vicchinnaṃ spṛśyate hi tat Vp_2.291d
vicchedagrahaṇe 'rthānāṃ Vp_2.143a
vicchedapratipattau ca Vp_2.242a
vitarkitaḥ purā buddhyā Vp_1.48a
vidyate darśanādibhiḥ Vp_3,7.52b
vidyante vācakāḥ śabdā Vp_3,1.102c
vidyamānāḥ pradhāneṣu Vp_3,5.4a
vidyā nātiprasīdati Vp_2.490d
vidyābhedāḥ pratāyante Vp_1.10c
vidyāyāṃ pravilīyate Vp_1.128d
vidyaivaikapadāgamā Vp_1.9b
vidvān īkṣeta yuktitaḥ Vp_2.141b
vidvān kaś cit pravartate Vp_2.322d
vidhātus tasya lokānām Vp_1.10a
vidhivākyāntare saṃkhyā Vp_3,1.71a
vidhivākye śrutā saṃkhyā Vp_3,1.70c
vidhiśeṣas tathā sati Vp_2.351b
vidhīyamānaṃ yat karma Vp_2.320a
vidheyavan nivartye 'rthe Vp_2.353c
vidheyās tatra lādayaḥ Vp_3,3.46b
vidhau vā pratiṣedhe vā Vp_3,1.28a
vidhyaty adhanuṣety atra Vp_2.311a
vināpāyavivakṣayā Vp_3,7.145b
vināpi tatprayogeṇa Vp_2.451c
vinā prāṇena vartate Vp_1.162b
vinā buddhiḥ pravartate Vp_3,6.2d
vinābhisaṃdhinā śabdaḥ Vp_2.476c
vinā vācyena kena cit Vp_2.54b
vinā sattvābhidhānena Vp_2.430c
vinā saṃkhyābhidhānād vā Vp_2.165a
vinipāto na durlabhaḥ Vp_1.42d
viniyogakramas tv ayam Vp_2.82b
viniyogaviśeṣāṃś ca Vp_3,7.92c
viniyogād ṛte śabdo Vp_2.403a
vinivṛtte kriyāpade Vp_2.199b
vinaikatvena netarat Vp_3,6.26b
vinaivāśvena gamyate Vp_2.36b
viparītaṃ ca sarvatra Vp_1.157c
viparītārthavṛttitvaṃ Vp_3,7.120a
viparītās tv asādhavaḥ Vp_1.27d
viparyayam abhāvaṃ vā Vp_3,3.52c
viparyaye vā bhinnasya Vp_2.389c
viparyāsād ivārthasya Vp_2.274a
viprakarṣe 'pi saṃsargād Vp_3,1.49c
viprayoge pravartate Vp_2.162d
viplavair anuṣaṅgibhiḥ Vp_1.170b
vibhaktayoni yat kāryaṃ Vp_3,7.108a
vibhaktir yā vidhīyate Vp_3,1.89d
vibhaktyarthe 'vyayībhāva- Vp_3,7.165a
vibhaktyartho 'nya iṣyate Vp_3,7.43d
vibhaktyādibhir evāsāv Vp_3,7.13c
vibhajan svātmano granthīñ Vp_1.118a
vibhajya bandhanāny asyāḥ Vp_1.146c
vibhajya bahudhātmānaṃ Vp_1.125a
vibhavanti na śaktayaḥ Vp_2.276b
vibhāgenaiva kalpitaḥ Vp_2.345d
vibhāge pravibhakte tu Vp_3,7.140c
vibhāgaiḥ prakriyābhedam Vp_2.13c
vibhāgo vyavatiṣṭhate Vp_2.478d
vibhutvam etad evāhur Vp_3,6.17c
viruddha iva dṛśyate Vp_2.402d
viruddhaparimāṇeṣu Vp_1.103a
viruddham upalabhyate Vp_3,2.18d
viruddhaṃ cābhisaṃbandham Vp_2.246a
viruddhāni yathaikasya Vp_3,2.17c
viruddhāv anuṣaṅgiṇau Vp_2.218d
virodham anavasthāṃ vā Vp_3,3.28c
virodhaḥ saha vā sthitiḥ Vp_2.396d
virodhād anyasaṃkhyayā Vp_2.391b
virodhikhyāpanāyaiva Vp_3,3.49c
virodhiṣv avirodhinīm Vp_3,3.49b
vivakṣā dṛśyate yataḥ Vp_3,7.91d
vivakṣitāsya yāvasthā Vp_3,3.21c
vivakṣyate yadā tatra Vp_3,7.90c
vivartate 'rthabhāvena Vp_1.1c
vivartamānā sthāneṣu Vp_1.121c
viveke jñātaśaktayaḥ Vp_2.166b
viśiṭṭo 'rtho 'bhidhīyate Vp_2.413d
viśiṣṭadravyasaṃbandhe Vp_1.33c
viśiṣṭarūpā sā saṃjñā Vp_2.354c
viśiṣṭaṃ sādhanaṃ viduḥ Vp_3,7.17d
viśiṣṭābhāvalakṣaṇam Vp_2.241b
viśiṣṭārthanibandhanam Vp_2.220d
viśiṣṭārthaniveśinam Vp_1.175d
viśiṣṭārthābhidhāyinām Vp_2.196b
viśiṣṭe 'rthe prayujyate Vp_2.155b
viśiṣṭaiva kriyā yena Vp_2.71a
viśiṣṭopahitāṃ ceti Vp_2.152c
viśiṣṭo 'rtho 'bhidhīyate Vp_2.413b
viśeṣaṇaviśeṣyavat Vp_2.369d
viśeṣadarśanaṃ yatra Vp_3,7.66a
viśeṣam anurudhyate Vp_3,7.154b
viśeṣalābhaḥ sarvatra Vp_3,7.52a
viśeṣavidhinārthitvād Vp_2.353a
viśeṣaśabdāḥ keṣāṃ cit Vp_2.17a
viśeṣaśabdair ucyante Vp_3,5.4c
viśeṣasmṛtihetavaḥ Vp_2.316d
viśeṣāṇāṃ prakāśakaḥ Vp_2.153d
viśeṣād bhidyate yathā Vp_3,7.100d
viśeṣā na hi sarveṣāṃ Vp_2.68c
viśeṣā ye vyavasthitāḥ Vp_3,1.103b
viśeṣāḥ pratipādakāḥ Vp_2.176d
viśeṣāḥ prāpyamāṇasya Vp_3,7.53c
viśeṣe jātir iṣyate Vp_3,1.14d
viśeṣeṇa nidarśyate Vp_2.311b
viśeṣeṣv iva tadvidām Vp_3,1.46d
viśeṣo 'trātidiśyate Vp_2.78d
viśeṣo vyāpṛto yadi Vp_3,5.5b
viśvasyānekadharmaṇaḥ Vp_3,7.2b
viśvasyāsya nibandhanī Vp_1.122b
viṣame pathi dhāvatā Vp_1.42b
viṣayatvam anāpannaiḥ Vp_1.57a
viṣayatvaṃ prati kriye Vp_3,7.64d
viṣayatvena vartate Vp_2.145d
viṣayasya tu saṃskāras Vp_1.81c
viṣayaṃ kṛtrimasyāpi Vp_2.374a
viṣayendriyayor iṣṭaḥ Vp_1.82c
viṣaye yataśaktitvāt Vp_2.410c
viṣayopanipāti tat Vp_3,1.109d
viṣādiṣu bhayādibhyas Vp_3,7.80c
viṣāpaharaṇādiṣu Vp_1.155d
viseṣo vāpi jātivat Vp_3,1.12b
vihitasya parārthatvāc Vp_3,1.69c
vihitā darśanārthaṃ tu Vp_2.198c
vihītās te ca saṃskāryāḥ Vp_3,1.61c
vīpsāyā viṣayābhāvād Vp_2.391a
vṛkṣavalmīkaparvataiḥ Vp_2.172b
vṛkṣasya parṇaṃ patatīty Vp_3,7.143c
vṛkṣādyarthānvayas tasmād Vp_3,7.43c
vṛkṣo nāstīti vākyaṃ ca Vp_2.241a
vṛttāv ākhyātasadṛśaṃ Vp_2.35c
vṛttikālaḥ svakālaś ca Vp_1.104c
vṛttibhedaṃ tu vaikṛtāḥ Vp_1.79b
vṛttibhedaṃ pracakṣate Vp_1.76d
vṛttibhedena varṇyate Vp_2.58b
vṛttir anyānapekṣayā Vp_2.262d
vṛttis tasya kriyārūpā Vp_1.52c
vṛttau nirādibhiś caivaṃ Vp_2.331c
vṛttau padārthabhedena Vp_2.226c
vṛttau saṅghībhavantīti Vp_3,7.116c
vṛddhisaṃjñā samāpyate Vp_2.381d
vṛddhyādayo yathā śabdāḥ Vp_1.60a
vṛddhyādīnāṃ ca śāstre 'smiñ Vp_2.369a
vṛṣabhodakayāvakāḥ Vp_2.12b
vṛṣalair na praveṣṭavyam Vp_2.385a
vegapracayadharmaṇaḥ Vp_1.112b
vedavidbhiḥ prakalpitāḥ Vp_1.7d
vedaśāstrāvirodhī ca Vp_1.151a
vaikṛtaṃ samatikrāntā Vp_1.19a
vaikṛtaḥ pratipadyate Vp_1.78d
vaikharī vāk prayoktṝṇāṃ Vp_1.165c
vaikharī sattvamātreva Vp_1.170c
vaikharyā madhyamāyāś ca Vp_1.159a
vaicitryeṇopadarśakam Vp_2.134b
vaijisaubhavaharyakṣaiḥ Vp_2.484a
vairavāsiṣṭhagiriśās Vp_2.171a
vyaktaye svasya rūpasya Vp_1.115c
vyaktaṃ talliṅgadarśanam Vp_3,1.86d
vyaktir arthasya laiṅgikī Vp_1.152b
vyaktiśakteḥ samāsannā Vp_3,1.79a
vyaktismṛtinibandhanāḥ Vp_2.133b
vyaktiḥ saṃjñopadiśyate Vp_1.69b
vyaktopavyañjanā siddhir Vp_2.18c
vyakto bhedaḥ sa dṛśyate Vp_1.107d
vyaktau padārthe śabdāder Vp_3,7.7a
vyaktau bhavati niścayaḥ Vp_1.179d
vyaktyartham anuṣajyate Vp_2.73b
vyaktyātmaiva tadā tatra Vp_3,1.96c
vyaktyāśritāśritā jāteḥ Vp_3,1.28c
vyagrāṇāṃ vā samagratā Vp_3,7.107b
vyaṅgyavyañjakabhāve 'pi Vp_1.100c
vyajanād vāyur iva sa Vp_1.120c
vyajyante pratipattṛṣu Vp_2.17d
vyajyante pranirādinā Vp_2.187d
vyajyante vijigīṣūṇāṃ Vp_3,7.30c
vyajyamāne tathā vākye Vp_1.93a
vyatikramya vyavasthitāḥ Vp_1.36b
vyatiriktaṃ tad ucyate Vp_3,7.38b
vyatiriktaṃ na kiṃ ca na Vp_1.73d
vyatirekam upāśritya Vp_3,7.15c
vyatirekasya yo hetur Vp_3,6.2a
vyatirekaḥ sa dharmau dvau Vp_3,7.161c
vyatireko na vidyate Vp_2.195b
vyatireko 'nugamyate Vp_3,3.85d
vyatireko 'nvaye 'sati Vp_3,7.43b
vyatītyālokatamasī Vp_1.19c
vyapadeśas tam ākāśa- Vp_3,7.152c
vyapadeśe padārthānām Vp_3,3.39a
vyapadeśe 'rthajātīnāṃ Vp_3,1.8c
vyapekṣante parasparam Vp_2.114b
vyabhicārī tu saṃbandhas Vp_2.397c
vyabhicāre 'pi dṛśyate Vp_2.162b
vyabhicāro na dṛśyate Vp_3,7.133d
vyabhicāro na vidyate Vp_3,3.2d
vyavasāyas tathārambhe Vp_3,7.16c
vyavasāye tv anantarā Vp_3,7.16b
vyavasāyo grahītṝṇām Vp_1.54c
vyavasthānaṃ dvayor api Vp_2.373d
vyavasthānityatocyate Vp_1.28d
vyavasthāṃ kartum arhati Vp_1.29b
vyavahāranibandhanam Vp_2.12d
vyavahāranibandhanī Vp_1.163b
vyavahāranibandhane Vp_2.33d
vyavahāraś ca lokasya Vp_3,3.88a
vyavahārasya gocaraḥ Vp_3,3.77b
vyavahāraḥ padāśrayaḥ Vp_2.345b
vyavahārādidarśane Vp_2.380b
vyavahārānupātinau Vp_3,3.59d
vyavahārāya niyamaḥ Vp_2.366a
vyavahārāya manyante Vp_2.232c
vyavahāre na so 'sty ataḥ Vp_2.428d
vyavahāre padārthānāṃ Vp_2.441c
vyavahāre 'vatiṣṭhate Vp_1.89b
vyavahāre samākhyānaṃ Vp_2.142c
vyavahāro na kalpate Vp_3,1.95d
vyavahāro na vidyate Vp_3,7.110d
vyavahāro nivartate Vp_3,3.71d
vyavahāro 'nugamyate Vp_1.75b
vyavahāro 'nuvartate Vp_3,3.52d
vyavahāro vidhīyate Vp_3,3.82d
vyavahāro vibhajyate Vp_2.340d
vyavāyalakṣaṇārthatvād Vp_2.387a
vyākhyāto rūpyate yataḥ Vp_1.123b
vyāghrādivyapadeśena Vp_2.321a
vyāpārabhedāpekṣāyāṃ Vp_3,7.18c
vyāpāralakṣaṇā yasmāt Vp_3,1.11c
vyāpārasyāparo yasmān Vp_3,3.28a
vyāpāraḥ kāryasiddhaye Vp_3,1.50b
vyāpārāṇāṃ pacādayaḥ Vp_3,7.58b
vyāpāro yaḥ sakarmake Vp_3,7.62b
vyāpāro vyavadhīyate Vp_3,7.94d
vyāpīdaṃ guru laghv idam Vp_2.84d
vyāptimāṃś ca laghuś caiva Vp_2.345a
vyāpnoti dūrāt saṃbuddhau Vp_2.374c
vyāvartinīnāṃ mātrāṇām Vp_2.24c
vyāvṛttabhedo yenārtho Vp_2.27c
vyāvṛttārthābhidhāyibhiḥ Vp_3,5.4d
vyāvṛttidharmasāmānyaṃ Vp_3,1.14c
vyutpādyate na vā sarvaṃ Vp_2.175c
vyudasyatā punar bhedaḥ Vp_2.102c
vyudāso 'sya kriyāntare Vp_2.79d
vrajāni devadatteti Vp_2.5c
vrīhiśabdaḥ prakalpayet Vp_2.66b
vrīhiśrutyā nivarteta Vp_2.65c
śaktayas tās tathāśrayaiḥ Vp_3,7.11d
śaktayaḥ khalu bhāvānām Vp_3,6.6c
śaktayaḥ śaktimantaś ca Vp_3,7.9a
śaktayo na vyavasthitāḥ Vp_2.446b
śaktayo bhinnalakṣaṇāḥ Vp_3,1.23b
śaktaḥ pratinidhīyate Vp_3,1.3d
śaktibhedasya vā gatiḥ Vp_2.372d
śaktibhedaḥ prakalpate Vp_3,6.14d
śaktibhedād apoddhṛte Vp_2.88b
śaktimanto rasādayaḥ Vp_3,7.11b
śaktimā trāsam ūhasya Vp_3,7.2a
śaktimān gṛhyate tadā Vp_3,7.31d
śaktirūpaḥ prakāśate Vp_2.476d
śaktirūpe padārthānām Vp_3,6.1c
śaktir guṇāśrayā tatra Vp_3,7.81c
śaktir dig iti kathyate Vp_3,6.3d
śaktivyāpārabhedo 'smin Vp_2.83a
śaktihīnaṃ na gṛhyate Vp_3,1.4d
śaktīnām api sā śaktir Vp_3,3.5c
śaktīnām upakāriṇīm Vp_3,3.10b
śaktīr ekādhikaraṇe Vp_3,7.33c
śaktyantaraparigrahāt Vp_2.104d
śaktyapoddhāralakṣaṇaḥ Vp_2.445d
śaktyavacchedalakṣaṇaḥ Vp_2.369b
śaktyādhānāya vā dhātoḥ Vp_2.188c
śaktyānyatra prayujyate Vp_2.277d
śaktyāśraye tato liṅgaṃ Vp_3,1.5c
śakyate vaktum āgame Vp_1.157d
śataṃ saṅghe 'vatiṣṭhate Vp_2.391d
śatādānapradhānatvād Vp_2.382a
śabdajātaya ity atra Vp_3,1.9c
śabdatattvasya sarvadā Vp_2.32d
śabdatattvaṃ yad akṣaram Vp_1.1b
śabdatvaṃ neṣyate tayoḥ Vp_2.52d
śabdatvaṃ pratipadyate Vp_1.111d
śabdatvāpattir iṣyate Vp_1.110b
śabdatvena vivartate Vp_1.115d
śabdadharmāv apoddhṛtau Vp_1.59b
śabdapūrveṇa yogena Vp_1.20c
śabdapramāṇako lokaḥ Vp_3,7.38c
śabdapravṛttidharmāt tu Vp_3,7.154c
śabdabhedānumānaṃ vā Vp_2.372c
śabdam antar avasthitam Vp_1.143b
śabdam anye parīkṣakāḥ Vp_2.250b
śabdamātrāsu niśritāḥ Vp_1.123d
śabdavyavahitā buddhir Vp_2.328a
śabdavyutpattikarmaṇi Vp_2.283b
śabdavyutpattikarmasu Vp_2.170b
śabdas tatrārtharūpātmā Vp_1.45c
śabdas tatrāvatiṣṭhate Vp_2.406d
śabdas teṣāṃ na sāṃnidhyaṃ Vp_2.161c
śabdasya grahaṇe hetuḥ Vp_1.78a
śabdasya na vibhāgo 'sti Vp_2.13a
śabdasya pariṇāmo 'yam Vp_1.124a
śabdasyānekadharmaṇaḥ Vp_2.253b
śabdasyānyasya saṃnidhiḥ Vp_2.315d
śabdasyārthena taṃ śabdam Vp_2.128c
śabdasyārthena hīyate Vp_2.16d
śabdasyārthe yatas tatra Vp_3,3.37c
śabdasyety upacaryate Vp_1.77d
śabdasyaivobhayasya vā Vp_1.80b
śabdasyopaiti vācyatām Vp_3,5.3d
śabdasyordhvam abhivyakter Vp_1.79a
śabdasvarūpam arthas tu Vp_2.260a
śabdaḥ kāraṇam arthasya Vp_3,3.32a
śabdaḥ pratyayam āśritaḥ Vp_3,3.54b
śabdaḥ pravartamāno 'pi Vp_2.154c
śabdaḥ śeṣās tv anarthakāḥ Vp_2.245d
śabdaḥ sattvanibandhanaḥ Vp_2.336b
śabdaḥ saṃskārahīno yo Vp_1.175a
śabdaḥ svārthe vyavasthitaḥ Vp_2.255d
śabdā eva nibandhanam Vp_1.13b
śabdākṛtinibandhanāḥ Vp_1.15b
śabdākhyāḥ paramāṇavaḥ Vp_1.114d
śabdā jñeyena vastunā Vp_2.333d
śabdāt kartā pratīyate Vp_3,7.103d
śabdātmā tair na bhidyate Vp_2.463d
śabdāt saṃpratyaye sati Vp_2.163b
śabdādibhedaḥ śabdena Vp_1.123a
śabdād bhinne iva sthite Vp_2.469b
śabdādbhedaḥ pratīyate Vp_2.452d
śabdān astīti manyate Vp_1.87b
śabdānām eva sā śaktis Vp_1.153a
śabdānām aupacārikīm Vp_3,3.50d
śabdānāṃ kramamātre ca Vp_2.50a
śabdānāṃ yataśaktitvaṃ Vp_1.6c
śabdāntaratvaṃ yāntīva Vp_2.104c
śabdāntaratvān naivāsti Vp_3,7.77c
śabdāntarābhisaṃbandham Vp_2.329c
śabdāntarābhisaṃbandhād Vp_2.17c
śabdāntareṇa saṃbandhaḥ Vp_2.269c
śabdāntaraiḥ samākhyānaṃ Vp_2.9c
śabdārtha iti gamyate Vp_2.124d
śabdārtha iti gamyate Vp_2.132d
śabdārthasya prakāśakāḥ Vp_1.177d
śabdārthasyānavacchede Vp_2.316c
śabdārthaḥ kaiś cid iṣyate Vp_2.126d
śabdārthaḥ pravibhajyate Vp_2.135d
śabdārthāv apṛthaksthitau Vp_2.31d
śabdārthāḥ pravibhajyante Vp_2.314c
śabdā lokanibandhanāḥ Vp_2.297d
śabdā vākyasya teṣv artho Vp_2.318c
śabdāś ca na pṛthak tataḥ Vp_3,2.16b
śabdās tathaiva dṛśyante Vp_1.155c
śabdās tasmād asatyeṣu Vp_3,3.73c
śabdāḥ prakaraṇādibhiḥ Vp_2.317d
śabdenārtham upohate Vp_2.215d
śabdenārthasya saṃskāro Vp_3,3.35a
śabde 'nyatra vyavasthitaḥ Vp_2.96b
śabdebhyo jāyate smṛtiḥ Vp_2.421d
śabdebhyo bhinnalakṣaṇā Vp_3,1.10b
śabdeṣv atyantam āśritaḥ Vp_2.102d
śabdeṣv eva pravartate Vp_1.54b
śabdeṣv evāśritā śaktir Vp_1.122a
śabdair apekṣyate yasmād Vp_3,1.12c
śabdair uccaritais teṣāṃ Vp_3,3.1c
śabdair eva prakalpitā Vp_2.131b
śabdair eva prakāśyate Vp_3,7.66d
śabdair nārthaḥ prakāśyate Vp_1.57b
śabdais tadabhidhāyibhiḥ Vp_2.121b
śabdais tais tair upāśritām Vp_3,3.49d
śabdaiḥ kartuṃ na śakyate Vp_3,3.38d
śabdo dattārthavṛttitvād Vp_2.282c
śabdo na tasyāvayave Vp_2.155c
śabdo niyatatādarthyaḥ Vp_2.277c
śabdopahitarūpāṃś ca Vp_3,7.5a
śabdo yena prayujyate Vp_2.299b
śabdo vāpy abhijalpatvam Vp_2.127c
śabdau tulyaśrutī punaḥ Vp_2.475b
śabdau śabdavido viduḥ Vp_1.44b
śarīrabhede viduṣāṃ Vp_1.127c
śarīraṃ tattvam ity api Vp_3,2.1b
śāstra evānugamyate Vp_2.37d
śāstrāt prāptādhikāro 'yaṃ Vp_2.79c
śāstrād anumitātmakāḥ Vp_3,4.2b
śāstrārtha eva varṇānām Vp_2.210a
śāstrārthaprakriyā yataḥ Vp_2.232d
śāstre kva cit prakṛtyarthaḥ Vp_2.229a
śāstreṇa pratiṣiddhe 'rthe Vp_2.322c
śāstreṇāpratipāditam Vp_2.110b
śāstre tūbhayarūpatvaṃ Vp_2.130c
śāstre 'dhikaraṇaṃ smṛtam Vp_3,7.148d
śāstre niyatalakṣaṇam Vp_2.448b
śāstre padārthaḥ kāryārthaṃ Vp_3,3.88c
śāstre 'pi mahatī saṃjñā Vp_2.371a
śāstre pratyāyakasyāpi Vp_2.98a
śāstre bhedena darśitam Vp_3,7.78b
śāstre yat paribhāṣitam Vp_2.3b
śāstre laghvartham āśritaḥ Vp_2.176b
śāstre lopādi śiṣyate Vp_2.362d
śāstre vibhaktā vākyārthāt Vp_3,4.1c
śāstreṣu prakriyābhedair Vp_2.233a
śāstre sādhutvam ucyate Vp_2.108d
śāstre 'sminn upavarṇitāḥ Vp_1.26b
śāstrais teṣāṃ viśuddhayaḥ Vp_1.174d
śāstraiḥ kaś ca na vidyate Vp_1.150b
śāstropāyeva lakṣyate Vp_2.234d
śikṣamāṇo 'pabhāṣate Vp_1.179b
śiṣṭebhya āgamāt siddhāḥ Vp_1.27a
śiṣṭair nibadhyamānā tu Vp_1.172c
śiṣyamāṇapare vākye Vp_3,1.86a
śuklādayo guṇāḥ santo Vp_2.69a
śuddham evābhidhīyate Vp_3,2.3d
śuddham evaiti vācyatām Vp_3,2.4d
śuddhasyoccāraṇe svārthaḥ Vp_2.265a
śuṣkatarkānusāribhiḥ Vp_2.484b
śeṣatvena vyavasthite Vp_3,3.23b
śeṣatve vāpi kārakam Vp_3,7.130b
śeṣabhedas tu saptamī Vp_3,7.44d
śeṣalakṣaṇayā ṣaṣṭhyā Vp_3,7.160c
śeṣas tv anyaḥ pratīyate Vp_2.259d
śeṣe viśiṣṭasaṃkhye 'pi Vp_3,1.86c
śritās trayyantavedinaḥ Vp_3,3.72d
śrutam anyatra gamyate Vp_2.348d
śrutāyām aśrutāyāṃ vā Vp_3,7.156c
śrutidharmavilakṣaṇaḥ Vp_2.74d
śrutiprāpto hi saṃbandho Vp_3,1.76c
śrutimātreṇa yatrāsya Vp_2.278a
śrutim āhur akartṛkām Vp_1.172b
śrutirūpaiḥ pṛthagvidhaiḥ Vp_1.118b
śrutir evānuṣaṅgeṇa Vp_2.73c
śrutir vacanabhinnā vā Vp_2.471c
śrutisāmye 'pi dṛśyate Vp_3,1.50d
śrutis tv anyanivṛttaye Vp_2.417d
śrutismṛtyuditaṃ dharmaṃ Vp_1.149c
śrutīnāṃ kāraṇaṃ pṛthak Vp_1.47d
śruter aśakyā bhedānāṃ Vp_2.454c
śruter vākyaṃ samāpyate Vp_2.451d
śrutyā prakramyate yathā Vp_1.141b
śrūyamāṇakriye punaḥ Vp_3,7.159b
śrūyamāṇe kriyāśabde Vp_2.197c
ṣaṭ karmākhyādibhedena Vp_3,7.44c
ṣaṭprabodhāṃ ṣaḍavyayām Vp_1.138b
ṣaṭ śaktīr nātivartate Vp_3,7.36d
ṣaḍ avasthāḥ prapadyate Vp_3,1.36b
ṣaḍdvārāṃ ṣaḍadhiṣṭhānāṃ Vp_1.138a
ṣatvādivinivṛttyarthaṃ Vp_2.202c
ṣaṣṭhyāś ca prathamāyāś ca Vp_1.67c
ṣaṣthī ca pratiṣidhyate Vp_3,7.160b
ṣoḍhā kartṛtvam evāhus Vp_3,7.37c
sa kadā cit pratīyate Vp_2.435d
sa karoti prakāśanam Vp_2.298d
sa kārakavibhaktibhiḥ Vp_2.200b
sa kuryāt tāvatāṃ yadi Vp_3,1.84b
sakṛc chrutā saptadaśasv Vp_2.456a
sakṛtpravṛttāv ekatvam Vp_3,1.100a
sakriyasya prayogas tu Vp_3,7.126c
sakriyaḥ san prayujyate Vp_3,7.76b
saṅghaś cvyantasya kathyate Vp_3,7.116b
saṅghasyaiva vidheyatvāt Vp_2.383a
saṅghe saṅghiṣu cārthātmā Vp_2.398c
saṅghaikadeśe prakrāntān Vp_2.225a
saṅghaikaśeṣadvandveṣu Vp_2.375a
sa copajātaḥ saṃbandho Vp_2.199a
sa cchandasyaḥ prajāpatiḥ Vp_1.125b
sa ṇyantaḥ pacater arthe Vp_3,7.61c
sa tathaiva vyavasthitaḥ Vp_2.434d
sa tasmin vācake śabde Vp_2.215a
satām eke pracakṣate Vp_3,7.107d
satā labhyaṃ ca labhyate Vp_3,3.43b
satāṃ śabdo 'bhidhāyakaḥ Vp_2.68d
sati gamye pravartate Vp_3,3.44b
sati caiṣāṃ prakāśane Vp_2.303b
sati pratyayahetutvaṃ Vp_3,3.37a
satī vāvidyamānā vā Vp_3,7.47a
sa tu tatra vyavasthitaḥ Vp_2.410d
sa tebhyo vyatirikto vā Vp_3,7.15a
sato 'vivakṣā pārārthyaṃ Vp_1.152a
sato hi gantur gamanaṃ Vp_3,3.44a
sattvabhūto 'rtha ucyate Vp_3,1.51b
satyato na parāmṛśet Vp_3,6.24d
saty api pratyaye 'tyantaṃ Vp_2.216c
sat yam ākṛtisaṃhāre Vp_3,2.11a
satyam evābhidhīyate Vp_3,2.2d
satyaṃ yat tatra sā jātir Vp_3,1.32c
satyaṃ vastu tadākārair Vp_3,2.2a
satyā viśuddhis tatroktā Vp_1.9a
satyāsatyau tu yau bhāgau Vp_3,1.32a
satyo vā viparīto vā Vp_2.428c
sa tv anekapadastho 'pi Vp_2.43a
sa daṇḍīti pratīyate Vp_3,1.93d
sad ity etat tu yad vākyaṃ Vp_2.429a
sadṛśagrahaṇānāṃ ca Vp_1.101a
sadṛśasyaiva saṃjñānam Vp_2.92c
sadṛśaṃ pratipadyate Vp_2.90d
sadṛśādiṣu yat karma- Vp_3,7.64a
sadṛśau bālapaṇḍitau Vp_3,3.55d
sa dvandvāvayave kramaḥ Vp_2.225d
sa dharma upalakṣyate Vp_2.384d
sa dharmaḥ sphoṭanādayoḥ Vp_1.50d
sa dharmonābhidhīyate Vp_3,7.13b
sa nīto bahuśākhatvaṃ Vp_2.486c
santa eva viśeṣā ye Vp_2.49a
sann asan vāpi tattvataḥ Vp_3,3.68b
sann asan vāpi yuktitaḥ Vp_3,3.67b
sann asan vārtharūpeṣu Vp_3,7.3c
sann asan vā vibhajyate Vp_2.445b
saptādyā bhedayonayaḥ Vp_3,7.44b
sa prerayati mārutam] Vp_1.119d
sa bāhyaṃ vastv iti jñātaḥ Vp_2.132c
sa manobhāvam āpadya Vp_1.116a
samanvita ivārthātmā Vp_2.217a
samam āhur gavādiṣu Vp_2.119d
samayaḥ kaiś cid iṣyate Vp_2.118b
samavāyasya saṃbandho Vp_3,3.16c
samavāyāt sva ādhāraḥ Vp_3,3.13a
samavāyiṣu bhedasya Vp_3,1.17c
samavetas tathādhruve Vp_3,7.137d
samavetās tathāpare Vp_3,3.15d
samākhyāmātram anyathā Vp_3,6.7d
samādhānāñjanādibhiḥ Vp_1.81b
samāne 'pi tu śabdatve Vp_2.53a
samāptārthaṃ tad ucyate Vp_2.450d
samāptiḥ kaiś cid iṣyate Vp_2.393b
samāpto naiva vā kva cit Vp_2.442b
samāmnātaḥ pṛthak pṛthak Vp_1.5d
samārambhāc ca bhāvānām Vp_2.237c
samārambhāḥ pratāyante Vp_2.147c
samāropyābhidhātṛbhiḥ Vp_3,7.6b
samāsapratyayavidhau Vp_3,1.87a
samāsastatra neṣyate Vp_3,7.160d
samāsasya nivṛttaye Vp_2.198b
samāsasya nivṛttaye Vp_3,7.159d
samāsasyāpi vā vidhau Vp_3,1.91b
samāsasvārthikādiṣu Vp_2.208d
samāsābhyastasaṃjñayoḥ Vp_2.383d
samāhāram acos tathā Vp_2.102b
samīhayati dehinaḥ Vp_1.135b
sa mukhya iti vijñeyo Vp_2.265c
samuccitābhidhāne tu Vp_2.195a
samuccitābhidhāne 'pi Vp_2.196a
samudāyasya vācakaḥ Vp_3,1.90d
samudāyāvayavayor Vp_2.218a
samudāyāśrayā bhavet Vp_2.379d
samudāye na gamyate Vp_2.216d
samudāye na caikatvaṃ Vp_2.400c
samudāyo 'nugṛhyate Vp_2.470d
samudāyo 'bhidhāyakaḥ Vp_2.164d
samudāyo 'bhidhīyate Vp_3,1.98d
samudāyo 'bhidheyo vāpy Vp_2.126a
samūhāvagrahā buddhir Vp_3,1.97c
sa yatnaprāpito vākye Vp_2.74c
saraṇe devadattasya Vp_3,7.139a
sarūpasamudāyāt tu Vp_3,1.89c
sarūpaṃ parvatādibhiḥ Vp_2.290b
sarūpāṇāṃ ca vākyānāṃ Vp_2.110a
sarūpāṇāṃ ca sarveṣāṃ Vp_3,1.102a
sarūpāvayavevānyā Vp_3,1.48c
sarūpeva pratīyate Vp_2.21d
sarpeṣu saṃvidhāyāpi Vp_2.323a
sarva eva svabhūtaye Vp_3,7.124b
sarvataḥ saṃhṛtakramā Vp_1.167b
sarvatra tasya kāryasya Vp_3,6.17a
sarvatra pratipadyate Vp_2.91d
sarvatra sahajā śaktir Vp_3,7.28a
sarvatrābhyupagamyate Vp_3,3.12b
sarvatraivāsti kārake Vp_3,7.18b
sarvathānugraho guṇe Vp_3,1.91d
sarvathā saptaparṇavat Vp_2.309d
sarvadā sa tu san dharmaḥ Vp_3,7.29c
sarvadā sarvathā bhāvāt Vp_3,7.2c
sarvanāma prayujyate Vp_3,4.3b
sarvanāmasarūpatā Vp_2.223d
sarvaprāṇiṣv avasthitāḥ Vp_3,1.44b
sarvabhedānuguṇyaṃ tu Vp_2.44a
sarvam etad virudhyate Vp_2.343d
sarvavādāvirodhinā Vp_1.9d
sarvaśaktes tu tasyaiva Vp_2.253a
sarvaśaktyātmabhūtatvam Vp_3,1.22a
sarvasaṃyogināṃ matā Vp_3,7.151d
sarvasya vānyathābhāvas Vp_3,7.167c
sarvasyānte yatas tasmād Vp_3,1.95c
sarvasyeti vyavasthitāḥ Vp_3,1.42d
sarvasyaiva pradhānasya Vp_3,5.3a
sarvasyocchvāsam āsādya Vp_1.163c
sarvasvarūpair yugapat Vp_2.358a
sarvaṃ ca sarvato 'vaśyaṃ Vp_3,5.6a
sarvaṃ cākathitaṃ karma Vp_3,7.70a
sarvaṃ mithyā bravīmīti Vp_3,3.25a
sarvaṃ vastu vibhajyate Vp_1.133d
sarvaṃ śabdena bhāsate Vp_1.131d
sarvaṃ sattvapadaṃ śuddhaṃ Vp_2.342a
sarvaḥ śabdo 'paraiḥ smṛtaḥ Vp_2.117b
sarvaḥ samanugacchati Vp_2.147b
sarvātmakatvād arthasya Vp_2.437a
sarvārthatyāgam icchatā Vp_2.228b
sarvārtharūpatā śuddhir Vp_3,3.56a
sarvārtheṣv anuṣajyate Vp_2.256b
sarvāvayavadarśanam Vp_2.156b
sarvāvasthāsu sarveṣām Vp_3,3.39c
sarvā śabdavyapāśrayā Vp_1.129b
sarvāṃ jātiṃ pracakṣate Vp_3,1.42b
sarve jātyabhidhāyinaḥ Vp_3,1.11b
sarve tṛptiphalāṃ bhujim Vp_2.377b
sarve dharmā balāhake Vp_3,7.144d
sarve śabdā vyavasthitāḥ Vp_3,1.33d
sarveśvaraḥ sarvamayaḥ Vp_1.140c
sarveṣām āśrayas tataḥ Vp_3,1.61d
sarveṣāṃ nyāyabījānāṃ Vp_2.482c
sarveṣu pratyayas tathā Vp_2.36d
sarveṣv ekārthakāriṭu Vp_2.406b
sarveṣv ekārthakāriṣu Vp_3,7.23b
sarve saṃsargavādinām Vp_3,7.9b
sarve sādhāraṇaṃ dhanam Vp_2.401b
sarvair akarmakair yoge Vp_3,7.67c
sarvair avayavais tulyaṃ Vp_2.356a
sarvair evābhidhīyate Vp_3,1.6b
sarvo 'dṛṣṭaphalān arthān Vp_1.157a
sarvo bhāvena laukikaḥ Vp_3,3.82b
sa vācako viśeṣāṇāṃ Vp_2.188a
sa vidhiḥ prathamaṃ paśoḥ Vp_3,1.57b
sa vinā devadattādeḥ Vp_3,7.62c
sa viśeṣo 'varudhyate Vp_3,7.158d
sa vyaktaḥ kramavāñ śabda Vp_2.19a
savyāpārataraḥ kaś cit Vp_3,7.119a
savyāpāraṃ pratīyate Vp_3,5.1b
savyāpāraṃ pratīyate Vp_3,7.120d
savyāpāro guṇas tasmāt Vp_3,5.8a
sa śabdānugato nyāyo Vp_1.153c
sa śāstreṇānugamyate Vp_3,7.38d
sa śrutiprāpitas tayoḥ Vp_3,1.75b
sa saṃnidhānamātreṇa Vp_2.47c
sa sphoṭaḥ śabdajāḥ śabdā Vp_1.105c
sahakārī prayujyate Vp_2.188d
saha tābhyām anarthakaḥ Vp_2.190d
sahabhūteṣu vartate Vp_2.115d
sahayoge svayoge 'taḥ Vp_3,7.162c
sahasthitau virodhitvaṃ Vp_2.397a
sa hi tenopajanyate Vp_3,3.32b
sa hi yatnāntarāśrayaḥ Vp_2.120d
sahaikatvena gamyate Vp_3,1.71d
sa hy apūrvāparo bhāvaḥ Vp_3,7.42c
saṃkaro vyavahārāṇāṃ Vp_3,6.19a
saṃkīrṇā iva śaktayaḥ Vp_1.91d
saṃketopanibandhanāḥ Vp_3,6.25b
saṃkṣepeṇa yathāgamam Vp_3,4.2d
saṃkhyā kartā tathā karmaṇy Vp_3,1.88c
saṃkhyākarmādiśaktīnāṃ Vp_3,1.50c
saṃkhyāṅgatvena gṛhyate Vp_3,1.65d
saṃkhyājātir viśeṣikā Vp_3,1.28d
saṃkhyā tatrāvivakṣitā Vp_3,1.90b
saṃkhyāntarāṇāṃ bhede 'pi Vp_1.90c
saṃkhyāpramāṇasaṃsthāna- Vp_2.158a
saṃkhyābhedasamanvitān Vp_2.165b
saṃkhyābhyupagame sati Vp_3,1.67b
saṃkhyāyām ekaviṣayaṃ Vp_2.373c
saṃkhyāyāḥ khanati dvābhyām Vp_3,1.54c
saṃkhyāvat kalpyate 'paraiḥ Vp_2.43d
saṃkhyāviśeṣagrahaṇaṃ Vp_3,1.85c
saṃkhyāviśeṣam utsṛjya Vp_3,1.81c
saṃkhyāvyāpāradharmo 'tas Vp_3,1.68c
saṃkhyā saṃkhyātvam eva vā Vp_3,1.49b
saṃkhyā syād avivakṣitā Vp_3,1.51d
saṃkhyeyo 'rtho na bhidyate Vp_2.382d
saṃgrahapratikañcuke Vp_2.484d
saṃgrahe 'stam upāgate Vp_2.481d
saṃghāta upajāyate Vp_2.208b
saṃghātasyaiva gamyate Vp_2.169d
saṃghātāntaravṛttayaḥ Vp_2.191b
saṃghātārthaḥ pratīyate Vp_2.359d
saṃghāte niyatā katham Vp_2.360b
saṃghāto bhidyate punaḥ Vp_2.206b
saṃghāto yo 'bhidhāyakaḥ Vp_2.214b
saṃjñānāṃ saṃjñini kva cit Vp_2.366b
saṃjñānāṃ saṃjñibhir bhavet Vp_2.357b
saṃjñāntarāc ca dattāder Vp_2.355a
saṃjñāntarair anākhyātaṃ Vp_3,7.46c
saṃjñāyāṃ sā hi puruṣair Vp_2.367c
saṃjñā rūpapadārthikā Vp_1.67b
saṃjñāśaktisamanvayāt Vp_2.365b
saṃjñāśabdād vidhīyate Vp_1.68b
saṃjñāśabdaikadeśo yas Vp_2.354a
saṃjñāsu samavasthitāḥ Vp_2.361d
saṃjñā svarūpam āśritya Vp_2.370a
saṃjñāsv eṣaiva kalpanā Vp_2.368d
saṃjñāḥ kriyante sarvāsu Vp_2.368c
saṃjñinaṃ devadattākhyaṃ Vp_2.355c
saṃjñinām abhidhāyakam Vp_2.100b
saṃjñinīṃ vyaktim icchanti Vp_1.70a
saṃjñibhiḥ saṃprayujyante Vp_2.281c
saṃjñe syātām ubhe yadi Vp_3,7.134b
saṃdarśanaṃ prārthanāyāṃ Vp_3,7.16a
saṃdarśane tu caitanyaṃ Vp_3,7.17c
saṃnidhānanideśakaḥ Vp_2.398d
saṃnidhānam akāraṇam Vp_2.307b
saṃnidhānena gamyate Vp_2.74b
saṃnidhāne pratīyate Vp_2.371d
saṃnidhāne vyajyante Vp_2.51c
saṃnipātād vibhajyante Vp_1.112c
saṃpratyayapramāṇatvāt Vp_2.34a
saṃpratyayārthād bāhyo 'rthaḥ Vp_2.445a
saṃpradānākhyam ucyate Vp_3,7.130d
saṃprasāraṇasaṃjñāyāṃ Vp_2.479a
saṃprāpya vaiyākaraṇān Vp_2.481c
saṃbaddho 'vayavaḥ saṃjñā- Vp_2.357c
saṃbaddho vācakas tathā Vp_2.62d
saṃbandha upapadyate Vp_3,3.37b
saṃbandhavigamena ca Vp_2.206d
saṃbandhaśabde saṃbandho Vp_3,3.31a
saṃbandhas tena śabdārthaḥ Vp_3,3.12c
saṃbandhasya tu bhedakaḥ Vp_2.204d
saṃbandhasya na gṛhyate Vp_3,7.158b
saṃbandhasyāviśiṣṭatvān Vp_3,3.17a
saṃbandhasyāsti vācakam Vp_3,3.4b
saṃbandhasyopapadyate Vp_2.367b
saṃbandhaṃ nādhigacchataḥ Vp_2.207b
saṃbandhaṃ yānti saṃjñibhiḥ Vp_1.60d
saṃbandhaṃ vinivartate Vp_2.197b
saṃbandhaṃ samudāyavat Vp_2.356b
saṃbandhaḥ kārakebhyo 'nyaḥ Vp_3,7.156a
saṃbandhaḥ parikalpyate Vp_1.63d
saṃbandhaḥ parikalpyate Vp_3,3.17d
saṃbandhaḥ samavasthitaḥ Vp_3,3.1d
saṃbandhaḥ samavāyas tu Vp_2.439c
saṃbandhaḥ sādhanaṃ kva cit Vp_3,7.12b
saṃbandhāj jñānabhedo 'yaṃ Vp_2.83c
saṃbandhāḥ sādhvasādhuṣu Vp_1.25d
saṃbandhitvena gamyate Vp_2.163d
saṃbandhitvena gamyate Vp_2.439d
saṃbandhidharmā saṃyogaḥ Vp_2.439a
saṃbandhibhedāt sattaiva Vp_3,1.33a
saṃbandhisadṛśād dharmāt Vp_2.273c
saṃbandhe sati yat tv anyad Vp_2.42a
saṃbandhe sati saṃjñinaḥ Vp_2.358b
saṃbandho 'kṛtasaṃbandhaiḥ Vp_3,3.38c
saṃbandho jāyate kva cit Vp_2.197d
saṃbandho 'tha pratīyate Vp_2.114d
saṃbandho yaḥ pratīyate Vp_3,1.74b
saṃbandho yogyatā tathā Vp_3,3.29d
saṃbandho 'rthena tadvatām Vp_2.399d
saṃbandho 'stīti gamyate Vp_3,3.37d
saṃbandho 'sya na bādhyat Vp_2.78b
saṃbodhanapadaṃ yac ca Vp_2.5a
saṃbodhanaṃ na vākyārtha Vp_3,7.164a
saṃbhavād dyotako 'pi vā Vp_2.188b
saṃbhave nābhidhānasya Vp_2.168a
saṃbhāvanāt kriyāsiddhau Vp_3,7.122a
saṃbhūya tv arthalipsādi- Vp_2.386a
saṃbhūyārthasya sādhakam Vp_2.380d
saṃbhūyārthasya sādhakāḥ Vp_2.192d
saṃbhedam upagacchati Vp_1.45d
saṃmārgasya vidheyatvād Vp_3,1.70a
saṃmārge tv aṅgināṃ punaḥ Vp_3,1.59b
saṃmārjane viśeṣaś ca Vp_3,1.61a
saṃmūrchita ivārthātmā Vp_3,7.118c
saṃmṛjyamānatantre tu Vp_3,1.85a
saṃyuktasamaveteṣu Vp_3,3.15c
saṃyuktaṃ vibhu gamyate Vp_3,3.16b
saṃyoga upajāyate Vp_3,3.7d
saṃyogabhedād bhinnātmā Vp_3,7.137a
saṃyogasamavāyayoḥ Vp_3,3.6b
saṃyogidharmabhedena Vp_3,1.15a
saṃyogiṣv anuvartate Vp_3,1.17b
saṃyogisamavāyinām Vp_3,7.149d
saṃyogisaṃnikarṣāc ca Vp_3,1.7c
saṃvidrūpād apoddhṛtāḥ Vp_3,4.1b
saṃvinmātraṃ tv ato 'nyathā Vp_2.133d
saṃśayo 'nyaḥ pravartate Vp_3,3.23d
saṃśleṣamātraṃ badhnātir Vp_3,1.5a
saṃsarga iva rūpāṇāṃ Vp_2.96a
saṃsarga upavartate Vp_2.97b
saṃsarga eva prakrāntas Vp_2.415c
saṃsargadarśane santi Vp_3,1.104c
saṃsargarūpaṃ saṃsṛṣṭeṣv Vp_2.425a
saṃsargarūpāt saṃbhūtāḥ Vp_3,4.1a
saṃsargaś ca vivekinām Vp_2.436b
saṃsargiṇā nimittena Vp_3,5.6c
saṃsargi bhedakaṃ yad yat Vp_3,5.1a
saṃsargiṣu tathārtheṣu Vp_2.299a
saṃsarge ca vibhakto 'sya Vp_2.342c
saṃsarge 'pi pratīyate Vp_3,1.24d
saṃsarge vyatibhedajam Vp_3,3.57d
saṃsargo viprayogaś ca Vp_2.315a
saṃsṛjyante ca bhāvānāṃ Vp_3,7.119c
saṃsṛṣṭaṃ ca vibhaktaṃ ca Vp_3,2.13c
saṃsṛṣṭaṃ saha gṛhyate Vp_2.62b
saṃsṛṣṭānāṃ vibhaktatvaṃ Vp_2.436a
saṃsṛṣṭā vā vibhaktā vā Vp_2.39c
saṃsṛṣṭāḥ puruṣārthasya Vp_3,1.23c
saṃsṛṣṭeṣu gavādiṣu Vp_2.154b
saṃsṛṣṭeṣv eva jāyate Vp_3,1.20d
saṃskārapratipattibhiḥ Vp_3,7.128d
saṃskārasyāpi saṃbhave Vp_3,1.55b
saṃskāraḥ sa kramo dhvaneḥ Vp_1.82d
saṃskāraḥ sa tathāvidhaḥ Vp_3,3.36b
saṃskārādiparicchinne Vp_2.159a
saṃskāro nāpi cāṅgitā Vp_3,1.60b
saṃsthānavarṇāvayavair Vp_2.155a
saṃsthānaiḥ svair asir yadā Vp_3,7.31b
saṃsparśas tasya dhātunā Vp_3,7.77d
saṃspṛśan dharmam uttaram Vp_3,7.118b
saṃspraṣṭuṃ tena śakyate Vp_2.438d
saṃhatyāpi ca kurvāṇā Vp_2.390a
saṃhitāyā nidarśakaḥ Vp_2.59b
saṃhitā vā padāśrayā Vp_2.58d
saṃhitāviṣaye varṇāḥ Vp_2.104a
saṃhṛtyātmānam ātmani Vp_1.145d
sā kathaṃ syād vivakṣitā Vp_3,1.59d
sā karoty avicāritā Vp_2.145b
sākāṅkṣāvayavas tatra Vp_2.76c
sākāṅkṣāvayavaṃ tena Vp_2.3c
sākāṅkṣāvayavaṃ bhede Vp_2.4a
sākāṅkṣāvayavaṃ bhede Vp_2.443c
sākāṅkṣeṣv ekavākyatā Vp_2.447b
sākāṅkṣair anugamyate Vp_2.9d
sā kriyāyāḥ prayojikā Vp_3,1.27d
sākṣāc chabdena janitāṃ Vp_2.146a
sākṣād asyopakārīdam Vp_2.82c
sākṣād iva vyavahitaṃ Vp_2.215c
sākṣād dravyaṃ kriyāyogi Vp_3,1.79c
sāgarāḥ sarito diśaḥ Vp_3,7.41b
sā ca nityān na bhidyate Vp_3,3.34d
sā ca saṃpratisattāyāḥ Vp_3,3.51c
sā tv ekaiva pratīyate Vp_2.261d
sādṛśyaparikalpane Vp_2.37b
sādhakatvaṃ prakṛṣyate Vp_3,7.95d
sādhakā ity api smṛtiḥ Vp_3,1.44d
sādhanatvaṃ tathā siddhaṃ Vp_3,7.7c
sādhanatvaṃ nirūpyate Vp_3,7.9d
sādhanatvāya kalpate Vp_3,7.16d
sādhanatvena kalpyate Vp_3,7.15d
sādhanatvena gamyate Vp_3,1.55d
sādhanatvena manyate Vp_3,7.5d
sādhanatve padārthasya Vp_3,1.68a
sādhanavyavahāraś ca Vp_3,7.3a
sādhanaṃ yatra gamyate Vp_2.327b
sādhanaṃ sahajaṃ kaiś cit Vp_3,7.32c
sādhanānāṃ punaḥ śrutiḥ Vp_2.416d
sādhanānāṃ prayojakaḥ Vp_3,7.122d
sādhanair yāti saṃbandhaṃ Vp_2.182c
sādhanair vyapadiṣṭe ca Vp_3,7.159a
sādhanopanibandhane Vp_2.430b
sādhavo dharmasādhanam Vp_1.27b
sādhavo viṣayāntare Vp_1.176b
sādhāraṇatvāt saṃdigdhāḥ Vp_2.362a
sādhikā na tu kevalāḥ Vp_3,1.23d
sādhutvajñānaviṭayā Vp_1.158a
sādhutvaviṣayā smṛtiḥ Vp_1.29d
sādhutvaviṣayā smṛtiḥ Vp_1.43d
sādhutvaṃ ca vyavasthitam Vp_1.176d
sādhūnāṃ sādhubhis tasmād Vp_1.156c
sādhyatvena nimittāni Vp_2.48c
sādhyatvena pratīyate Vp_2.433d
sādhyaprayuktāny aṅgāni Vp_2.431c
sādhyasādhanarūpatām Vp_2.432b
sādhyasyārthasya vācakaḥ Vp_2.336d
sādhyenārthena sādhane Vp_2.416b
sādhvī vāg bhūyasī yeṣu Vp_1.126a
sā nityā sā mahān ātmā Vp_3,1.34c
sāparādhaṃ bahucchalam Vp_2.138b
sāpi vyāvṛttarūpe 'rthe Vp_2.223c
sāpekṣā ye tu vākyārthāḥ Vp_2.325c
sāpekṣo vinivartate Vp_2.337b
sā bhedaṃ pratipadyate Vp_2.456d
sāma dravyāntaraṃ na tu Vp_2.107b
sāmarthyaprāpitaṃ yac ca Vp_2.73a
sāmarthyam avasīyate Vp_2.278b
sāmarthyam aucitī deśaḥ Vp_2.316a
sāmarthyaṃ na prahīyate Vp_3,1.68b
sāmarthyaṃ nālikādibhiḥ Vp_3,2.5d
sāmarthyaṃ vāvatiṣṭhate Vp_3,1.95b
sāmarthyaṃ sādhanaṃ viduḥ Vp_3,7.1d
sāmarthyāt tad dhi kalpate Vp_2.341d
sāmarthyāt saṃnidhīyete Vp_3,1.77c
sāmarthyāt saṃbhavas tasya Vp_2.417c
sāmarthyād avatiṣṭhate Vp_2.378b
sāmarthyād yatra kāṅkṣyate Vp_2.450b
sāmarthyān niyatāśrayāḥ Vp_2.362b
sāmarthye samavasthite Vp_2.33b
sāmānyajñānabhedānām Vp_3,1.31c
sāmānyapratirūpakāḥ Vp_2.17b
sāmānyabhāga evāsyāḥ Vp_2.462c
sāmānyam apare viduḥ Vp_2.44b
sāmānyam āśrayaḥ śakter Vp_2.311c
sāmānyam āśritaṃ yad yad Vp_1.64a
sāmānyasyātideśo 'yaṃ Vp_2.78c
sāmānyasyāvadhāraṇe Vp_3,1.107b
sāmānyaṃ kārakaṃ tasya Vp_3,7.44a
sāmānyaṃ yadi bādhyate Vp_2.64d
sāmānyaṃ vā viśeṣaṃ vā Vp_3,3.73a
sāmānyārthas tirobhūto Vp_2.15a
sāmānyena pradarśitāḥ Vp_3,7.89b
sāmānyenābhidhīyate Vp_2.459b
sāmānyenopadeśaś ca Vp_2.176a
sāmidhenyantaraṃ caivam Vp_2.258a
sāmnām ṛgyajuṣasya ca Vp_1.21b
sāmyenānyatarābhāve Vp_3,1.80a
sāravatyo 'pi mūrtayaḥ Vp_1.112d
sārūpyāt tatra gamyate Vp_2.372b
sārthakānarthakau bhede Vp_2.207a
sārthako 'narthakas tathā Vp_2.205b
sārvarūpyam ivāpannā Vp_2.145c
sārvārthyam avarudhyate Vp_3,2.5b
sārvārthyaṃ tasya bhidyate Vp_2.250d
sā śaktiḥ pratibadhyate Vp_1.33d
sā sarvavidyāśilpānāṃ Vp_1.133a
sā saṃyogavibhāgānām Vp_3,6.5c
sā siddhiḥ paramātmanaḥ Vp_1.144b
sā svair upādhibhir bhinnā Vp_3,6.3c
sāhacaryaṃ virodhitā Vp_2.315b
sā hi pratyavamarśinī Vp_1.132d
sā hi svaśaktyā bhinneva Vp_2.25c
siddharūpo 'bhidhīyate Vp_3,7.79d
siddhasyābhimukhībhāva- Vp_3,7.163a
siddhaṃ pūrveṇa karmatvaṃ Vp_3,7.73c
siddhaḥ saṃkhyāvivakṣāyāṃ Vp_3,1.91c
siddhaḥ sādhanam iṣyate Vp_3,7.14d
siddhir dṛṣṭiviṣādiṣu Vp_3,7.52d
siddhir yatra na gamyate Vp_3,7.51b
siddhisopānaparvaṇām Vp_1.16b
siddhair mantrauṣadhādibhiḥ Vp_2.323b
siddhau satyāṃ hi sāmānyaṃ Vp_3,7.95c
siddhyasiddhikṛtā teṣāṃ Vp_2.263c
sidhyatir na vinā ṇicā Vp_3,7.61b
sīrāsimusalādayaḥ Vp_2.275d
sunv abhīty ābhimukhye ca Vp_2.201c
supā saṃkhyābhidhīyate Vp_2.401d
suvarṇapiṇḍe prakṛtau Vp_3,7.115c
suvarṇaṃ kuṇḍale yathā Vp_3,2.15b
suvarṇādi yathā yuktaṃ Vp_3,2.4a
suvarṇādivikāravat Vp_3,7.50d
sūkṣmatvān nopalabhyate Vp_1.120b
sūkṣmayoḥ spandamānayoḥ Vp_1.161b
sūkṣmavāgātmani sthitaḥ Vp_1.115b
sūkṣmaṃ grāhyaṃ yathānyena Vp_2.62a
sūkṣmā vāg anapāyinī Vp_1.167d
sūtrāṇāṃ sānutantrāṇāṃ Vp_1.23c
sūtre grāhyām athāpare Vp_1.70b
sṛṣṭvā bhāvān pṛthagvidhān Vp_1.140b
seyaṃ vyākaraṇasmṛtiḥ Vp_1.158b
saiva nādhyavasīyate Vp_3,3.21d
saiva bhāvavikāreu Vp_3,1.36a
saiṣā bhedaṃ prapadyate Vp_1.121d
saiṣā saṃsāriṇāṃ saṃjñā Vp_1.134a
so 'kṣaśabdaḥ prayujyate Vp_2.472b
soḍhatvam iti karmaṇaḥ Vp_3,7.53b
soḍhatvam upagacchati Vp_1.84b
sopasargād vidhiḥ smṛtaḥ Vp_2.181b
sopākhyasya tu bhāvasya Vp_3,3.62c
sopāyam abhidhīyate Vp_2.310d
so 'budhapratipattaye Vp_3,7.147d
so 'yam ity abhisaṃbandhād Vp_2.128a
so 'yam ity abhisaṃbandho Vp_2.40a
so 'rtho bhinneṣu vartate Vp_2.396b
so 'vyayenābhidhīyate Vp_3,7.165d
stutinindāprakalpanā Vp_2.319b
stutinindāpradhāneṭu Vp_2.247a
stūyate sā stutis tasya Vp_2.320c
stokasya vābhinirvṛtter Vp_3,7.99a
stokādīnāṃ pracakṣate Vp_3,7.99d
sthādibhiḥ kevalair yac ca Vp_2.189a
sthānanirmārjanaṃ tathā Vp_2.313b
sthānānām abhighātaś ca Vp_1.130c
sthānināṃ gamyate kriyā Vp_2.331b
sthāneṣu vivṛte vāyau Vp_1.165a
sthāneṣv abhihato vāyuḥ Vp_1.111c
sthālyā pacyata ity eṣā Vp_3,7.91c
sthitaṃ toyakriyāvaśāt Vp_1.50b
sthitibhedanimittatvaṃ Vp_1.78c
sthitiś ceti virodhinaḥ Vp_3,7.144b
sparśanāvaraṇe yathā Vp_2.292b
sparśaprabandho hastena Vp_2.291a
sphaṭikādi yathā dravyaṃ Vp_3,3.40a
sphoṭakālo na bhidyate Vp_1.106b
sphoṭarūpāvibhāgena Vp_1.83a
sphoṭasyābhinnakālasya Vp_1.76a
sphoṭātmā tair na bhidyate Vp_1.79d
sphoṭād evopajāyante Vp_1.109c
smṛtayo bahurūpāś ca Vp_1.7a
smṛtiṃ ca sanibandhanām Vp_1.43b
smṛtes tu viṣayāc chabdāt Vp_2.359c
smṛtyantara udāhṛtāḥ Vp_2.231d
smṛtyartham anugamyante Vp_1.26c
syād avijñātahetukaḥ Vp_3,5.5d
syād eṣāṃ pṛthagarthatā Vp_2.112d
syād vā saṃkhyāvato 'rthasya Vp_2.164c
syād vicāryam idaṃ punaḥ Vp_3,3.76d
syād viśiṣṭāviśiṣṭayoḥ Vp_2.397b
srotovad apakarṣati Vp_3,7.33d
svakakṣyāsu prakarṣaś ca Vp_3,7.93a
svakriyāvayave sthitam Vp_3,7.56b
svajātiḥ prathamaṃ śabdaiḥ Vp_3,1.6a
svatantraparatantratve Vp_3,7.8a
svatantrair muktasaṃśayaiḥ Vp_3,7.123d
svatantro 'nyaiḥ prakalpitaḥ Vp_1.83d
svatarkam anudhāvatā Vp_2.489d
svato vā nopakalpate Vp_3,3.70d
svatyādīnāṃ vidharmaṇām Vp_2.202d
svadharmeṇābhidhīyate Vp_3,7.127d
svadharmeṇāvatiṣṭhate Vp_3,3.24d
svanimittāt pratīyate Vp_1.120d
svapne bhoktā pravartate Vp_1.140d
svapne rūpāṇi cetasaḥ Vp_3,2.17d
svaprakarṣanibandhanaḥ Vp_3,5.8b
svaprakarṣaṃ niveśayan Vp_3,5.8d
svapratyayānukāreṇa Vp_2.135c
svabhāva iva cānādir Vp_2.235c
svabhāvajñais tu bhāvānāṃ Vp_1.171c
svabhāvataḥ pravartante Vp_3,7.58c
svabhāvabhedān nityatve Vp_1.77a
svabhāvavaraṇābhyāsa- Vp_2.152a
svabhāvād ekalakṣaṇe Vp_3,3.65b
svabhāvena vyavasthitā Vp_3,7.133b
svabhāvo 'vyapadeśyo vā Vp_3,1.95a
svamātrā paramātrā vā Vp_1.141a
svayaṃ vidyopavartate Vp_2.233d
svaravṛttiṃ vikurute Vp_2.149a
svarūpajyotir evāntaḥ Vp_1.167c
svarūpam avadhāryate Vp_1.85d
svarūpamātravṛttiṃś ca Vp_2.407c
svarūpaṃ gṛhyate tathā Vp_1.58d
svarūpaṃ ca prakāśate Vp_1.51d
svarūpaṃ ca pratīyate Vp_3,3.1b
svarūpaṃ nāvadhāryate Vp_3,1.110d
svarūpaṃ vidyate yasya Vp_2.420a
svarūpād viprakṛṣyate Vp_3,3.58d
svarūpād vṛttim icchataḥ Vp_2.262b
svarūpeṇānirūpitam Vp_3,3.54d
svarūpeṇāvikāriṇaḥ Vp_2.104b
svarūpe tu śrutiḥ sthitā Vp_2.256d
svarūpeṣūpalabhyeṣu Vp_3,3.2c
svarūpopanibandhanā Vp_2.371b
svarūpopanibandhanāḥ Vp_1.60b
svavyāpāre vyavasthitam Vp_3,7.55b
svaśaktayo vā sattāyā Vp_3,1.40c
svaśaktiyogāt saṃbandhaṃ Vp_3,3.40c
svaśaktiḥ pravibhajyate Vp_2.473d
svaśaktau vyajyamānāyāṃ Vp_1.114a
svaśabdenābhidhīyate Vp_2.439b
svaśabdair abhidhāne tu Vp_3,7.13a
svasya kartuḥ prayojakam Vp_3,7.63b
svaṃ rūpam iti kaiś cit tu Vp_1.69a
svaṃ svaṃ bhojyaṃ vibhāgena Vp_2.390c
svākhyayaivopacaryate Vp_3,7.132d
svāṅgasaṃyoginaḥ pāśā Vp_3,7.30a
svāṅgād vyavasthā yā loke Vp_3,6.8a
svā ca jātiḥ pratīyate Vp_3,3.13b
svā jātir vyaktirūpeṇa Vp_3,7.108c
svātantryam uttaraṃ labdhvā Vp_3,7.21c
svātantryaṃ kartur ucyate Vp_3,7.102d
svātantryād eva niśritaḥ Vp_3,7.123b
svātantryeṇopadiśyate Vp_1.65b
svātantrye 'pi prayoktāra Vp_3,7.94a
svānyādhāropabandhanāḥ Vp_3,3.14b
svārthamātraṃ prakāśyāsau Vp_2.337a
svārthasyaiva prasiddhaye Vp_3,7.124d
svārthaṃ pravartamānaṃ tu Vp_3,1.82c
svārthā eva pratīyante Vp_2.347c
svārthād arthāntare sthitau Vp_2.279b
svārthe nāvaśyam iṣyate Vp_2.365d
svārthe pravartamāno 'pi Vp_2.267a
svāśrayasyābhinicpattyai Vp_3,1.27c
svāśrayā eva jātayaḥ Vp_3,1.43d
svāśrayeṇa tu saṃyuktaiḥ Vp_3,3.16a
svāśraye samavetānāṃ Vp_3,7.1a
svāṃ yonim upadhāvati Vp_1.127d
sve kartṛtve 'vatiṣṭhate Vp_3,7.56d
svair arthair nityasaṃbandhās Vp_2.334c
svair ākārair apāyibhiḥ Vp_3,2.4b
svair vyāpāraiḥ samanvitāḥ Vp_3,7.20d
svaiḥ sāmānyaviśeṣaiś ca Vp_3,7.11a
hariścandrādiṣu suṭo Vp_2.283c
hastasparśād ivāndhena Vp_1.42a
hetutvānugataṃ tu tat Vp_3,7.27d
hetutve karmasaṃjñāyāṃ Vp_3,7.130a
hetur arthasya sādhakaḥ Vp_3,7.27b
hetuvādair na bādhyate Vp_1.41d
hetusaṃjñāṃ prapadyate Vp_3,7.125d
hetuhetumator yoga- Vp_2.203a
hetuḥ kartuḥ prayojakaḥ Vp_3,7.128b
hetuḥ saṃkhyāvivakṣāyā Vp_3,1.60c
hetvarthā tu kriyā tasmān Vp_3,7.26c
hrasvadīrghaplutādiṣu Vp_1.77b
hrasvasya lakṣaṇārthatvāt Vp_2.308c
hrasvasyārdhaṃ ca yad dṛṣṭaṃ Vp_2.308a