Bhartrhari: Vakyapadiya 1.1-3.7 (sadhanasamuddesa) based on the edition by Wilhelm Rau, Wiesbaden 1977 Input by Somadeva Vasudeva 2002 PADA-INDEX ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अकृत्रिमो हि संबन्धो Vp_2.369c अकृत्स्नविषयाभासं Vp_3,3.54a अक्रमस् तु वितत्येव Vp_2.19c अक्रमः क्रमरूपेण Vp_1.49c अक्रमे क्रमनिर्भासे Vp_2.33c अक्षाणां तन्त्रिणां तन्त्रम् Vp_2.466a अक्षादिषु यथा भिन्ना Vp_2.465a अक्षादीनाम् इव प्राहुर् Vp_2.409c अगृहीतावधौ शब्दे Vp_2.95c अगृहीताः प्रकाशकाः Vp_1.57d अग्निदत्तस् तु यो ऽग्निः स्यात् Vp_2.282a अग्निशब्दनिबन्धनः Vp_1.61b अग्निशब्दस् तथैवायम् Vp_1.61a अग्निशब्दाभिधेयया Vp_1.61d अग्निश्रुत्यैति संबन्धम् Vp_1.61c अग्निसोमादयः शब्दा Vp_2.281a अग्निः प्रकाशदाहाभ्याम् Vp_2.477c अग्न्यर्थम् उपपादितम् Vp_2.300b अघोषा च प्रवर्तते Vp_1.164b अङ्गत्वेन प्रतीतानां Vp_3,1.59a अङ्गानाम् अप्रयोजकम् Vp_2.81b अङ्गीकृते तु केषां चित् Vp_2.416a अङ्गोपाङ्गनिबन्धनाः Vp_1.10b अजन्मनि तथा नित्ये Vp_3,2.18a अजस्रवृत्तिर् यः शब्दः Vp_1.120a अजिह्मा राजपद्धतिः Vp_1.16d अट्कुप्वाङादिभिस् तथा Vp_2.387b अडादीनां व्यवस्थार्थं Vp_2.180a अणवः सर्वशक्तित्वाद् Vp_1.113a अतत्त्वम् इति मन्यन्ते Vp_3,2.7c अतद्गुणो ऽतश् छागः स्यान् Vp_3,1.80c अतद्धर्मसु भावेषु Vp_3,6.12c अतस् तं प्रतिजानते Vp_2.46d अतस् ते जातिवाचिनः Vp_3,1.12d अतस् तैः कर्मभिर् धातुर् Vp_3,7.69a अतः सर्वस्य निर्देशे Vp_3,1.51c अतः सर्वो ऽर्थ इष्यते Vp_3,1.13d अतः संयोगिदेशानां Vp_3,1.18a अतीतः सर्वलक्षणः Vp_3,3.11b अतीतानागतज्ञानं Vp_1.37c अतीन्द्रियान् असंवेद्यान् Vp_1.38a अतो जात्यभिधाने ऽपि Vp_3,1.4c अतो ऽनिर्ज्ञातरूपत्वात् Vp_1.58a अतो भाषितपुंस्कत्वात् Vp_3,6.10a अतो ऽयुक्ततरं विदुः Vp_3,6.16d अतो ऽर्थान्तरवाचित्वं Vp_2.169c अतो वाक्यं प्रयुज्यते Vp_2.427d अत्यद्भुता त्व् इयं वृत्तिर् Vp_3,3.81a अत्यन्तपरतन्त्रत्वाद् Vp_3,3.4c अत्यन्तभिन्नयोर् वा स्यात् Vp_2.474a अत्यन्तभेदः सर्वेषां Vp_2.260c अत्यन्तभेदे तत्त्वस्य Vp_2.21c अत्यन्तम् अतथाभूते Vp_1.142a अत्यन्तम् अतदात्मकम् Vp_3,2.9d अत्यन्तम् अतदात्मकम् Vp_3,2.10d अत्यन्तम् अनवस्थिताः Vp_3,6.1d अत्यन्तयतशक्तित्वाच् Vp_2.437c अत्यन्तविपरीतो ऽपि Vp_2.285a अत्यन्तं भिन्नधर्मणाम् Vp_2.94d अत्र बाधसमुच्चयौ Vp_2.77d अत्रातीतविपर्यासः Vp_1.17a अत्राधिकरणे वादाः Vp_2.116c अत्रेदं नान्तरीयकम् Vp_2.81d अत्वं संपद्यते यस् त्वं Vp_3,7.117a अथ च प्रागसद्भावः Vp_3,3.78c अथ तैर् एव जनितः Vp_2.396a अथ यज् ज्ञानम् उत्पन्नं Vp_2.243a अथर्वणाम् अङ्गिरसां Vp_1.21a अथाधारः स एवास्य Vp_2.244c अथाप्य् अवाच्यम् इत्य् एवं Vp_3,3.21a अथायम् आन्तरो ज्ञाता Vp_1.115a अथासज् जायते कथम् Vp_3,3.43d अथासंसृष्ट एवार्थः Vp_2.248a अथासौ समुदीर्यते Vp_1.116d अथोपचारसत्तैवं Vp_3,3.46a अदानि वाक्ये तान्य् एव Vp_2.28a अदृष्टत्वात् प्रतिनिधेः Vp_3,7.102a अदृष्टम् अनुपश्यति Vp_2.91b अदृष्टविप्रयोगार्थः Vp_2.163c अदृष्टवृत्तिलाभेन Vp_3,3.18a अदृष्टोपरतिं भेदम् Vp_3,6.16c अदेशानां घटादीनां Vp_3,1.16a अदेशाश् चाप्य् अभागाश् च Vp_3,6.14a अद्वये चैव सर्वस्मिन् Vp_3,3.65a अधिकं वर्तते तेषु Vp_1.126c अधिकारो निवर्तते Vp_1.169b अधिगच्छत इत्य् एके Vp_2.207c अधिदैवम् अधिक्रतु Vp_2.254b अधिविद्यं प्रकाशते Vp_1.14d अध्यादीन् परिकल्पयेत् Vp_2.219b अध्याहितकलां यस्य Vp_1.3a अध्रुवेण निमित्तेन Vp_3,2.3a अनन्तरम् इदं कार्यम् Vp_2.118c अनन्यत् प्रविभज्यते Vp_2.97d अनर्थकानां पाठो वा Vp_2.259c अनर्थकानां संघातः Vp_2.205a अनर्थकान्य् अपायत्वात् Vp_2.55a अनर्थकेन संसृष्टाः Vp_2.191c अनवस्थितकम्पे ऽपि Vp_1.109a अनाख्येया कथं च न Vp_2.144b अनागमविकल्पा तु Vp_2.233c अनागमश् च सो ऽभ्यासः Vp_2.118a अनादिनिधनं ब्रह्म Vp_1.1a अनादिम् अव्यवच्छिन्नां Vp_1.172a अनादिर् अर्थैः शब्दानां Vp_3,3.29c अनादिर् योग्यता यथा Vp_3,3.29b अनावृत्तापि या क्रिया Vp_2.456b अनाश्रिते तु व्यापारे Vp_3,7.24a अनित्यत्वं स्वशक्तिर् वा Vp_3,3.34c अनित्यदर्शिनां त्व् अस्मिन् Vp_1.182c अनित्ये ऽप्य् आश्रये स्थिता Vp_3,1.41d अनित्येष्व् अपि नित्यत्वम् Vp_3,3.34a अनिबद्धं निमित्तेषु Vp_2.234a अनिराकरणात् कर्तुस् Vp_3,7.129a अनिर्वृत्तेश् च तस्य वा Vp_3,7.99b अनुक्तम् अपि रूपेण Vp_2.313c अनुक्तापि प्रकाशते Vp_3,7.82d अनुगृह्णाति संबन्ध Vp_3,3.11c अनुग्रहार्था भोक्तॄणां Vp_2.388a अनुच्छिन्नाश्रयाज् जातिर् Vp_3,1.41c अनुच्छेद्याश्रयाम् एके Vp_3,1.42a अनुनिष्पद्यते परः Vp_2.476b अनुनिष्पादिनः कांश् चिच् Vp_2.121c अनुनिष्पादिनः शब्दाः Vp_2.361c अनुपप्लुतचेतसाम् Vp_1.37b अनुपात्तं प्रतीयते Vp_2.307d अनुपासितवृद्धानां Vp_2.490c अनुप्रवृत्तिधर्मो वा Vp_3,1.14a अनुप्रवृत्तिरूपा या Vp_3,1.19a अनुप्रवृत्तेति यथा- Vp_3,1.101a अनुभूय स्वतन्त्रताम् Vp_3,7.54b अनुमानप्रधानेन Vp_1.42c अनुमानं तदर्थस्य Vp_2.328c अनुमानं निमित्तस्य Vp_2.371c अनुमानात् प्रतीयते Vp_3,7.85d अनुवादो यथा भवेत् Vp_2.245b अनुविद्धम् इव ज्ञानं Vp_1.131c अनेकतीर्थभेदायास् Vp_1.159c अनेकपदसंश्रयम् Vp_2.42d अनेकव्यक्त्यभिव्यङ्ग्या Vp_1.96a अनेकशक्तेर् एकस्य Vp_2.444a अनेकशक्तेर् एकस्य Vp_2.473c अनेकाख्यातयोगे ऽपि Vp_2.350a अनेकार्थत्वम् एकस्य Vp_2.263a अनेका शक्तिर् एकस्य Vp_2.477a अन्तरेण कथं भवेत् Vp_3,3.35d अन्तरेण क्रियाशब्दं Vp_2.326c अन्तरेण न गम्यते Vp_2.429d अन्तरेण व्यवस्थितम् Vp_2.329d अन्तर्णीय प्रयुज्यते Vp_2.161b अन्तर्भावाच् च तेनासौ Vp_3,3.47c अन्तर्भूतक्रियान्तरैः Vp_3,7.67b अन्तर्भूतणिजर्थानां Vp_3,7.73a अन्तर्मात्रात्मनस् तस्य Vp_2.32c अन्तःकरणतत्त्वस्य Vp_1.117a अन्तःकरणतत्त्वस्य Vp_3,7.41c अन्तःकरणधर्मो वा Vp_3,6.23a अन्त्या कलेव सोमस्य Vp_1.168c अन्त्येन ध्वनिना सह Vp_1.86b अन्त्रेणोच्चारणे तेषां Vp_2.108c अन्नादानादिरूपां च Vp_2.377a अन्यत् तस्माद् विविच्यते Vp_1.66d अन्यत् त्व् अकथितं स्मृतम् Vp_3,7.71d अन्यत्र च ततो रूपं Vp_2.446c अन्यत्र विहिते ग्रहे Vp_3,1.70b अन्यत्र श्रूयमाणैश् च Vp_2.347a अन्यत्राविहितस्यैव Vp_3,1.57a अन्यथाकृत्य विषयम् Vp_1.92c अन्यथा च समाख्यानम् Vp_2.173a अन्यथा ते न साधवः Vp_2.109d अन्यथा दाहशब्देन Vp_2.422c अन्यथा प्रतिपद्यते Vp_2.239d अन्यथा प्रतिपद्यते Vp_2.246d अन्यथा प्रतिपद्यार्थं Vp_2.239a अन्यथा हि व्यवस्थाने Vp_2.376c अन्यथैव व्यवस्थिताम् Vp_3,3.10d अन्यथैवाग्निसंबन्धाद् Vp_2.422a अन्यथैवाध्यवस्यति Vp_1.92d अन्यथैवोपपाद्यते Vp_1.34d अन्यद् एषु न विद्यते Vp_2.410b अन्यद् रूपं न गृह्यते Vp_2.458b अन्यद् रूपं प्रतीयते Vp_2.458d अन्यप्रत्यायने शक्तिर् Vp_1.62c अन्यशब्दविवक्षया Vp_1.183b अन्य सत्तौपचारिकी Vp_3,3.39b अन्यस्मिन्न् अनुषज्यते Vp_2.177d अन्यः कश् चिन् न विद्यते Vp_2.346d अन्यः कायवतां विधिः Vp_3,6.17d अन्या जपप्रबन्धेषु Vp_2.261c अन्या त्व् अप्रेर्यमाणैव Vp_1.162a अन्यार्थानां कथं च न Vp_2.411d अन्या संस्कारसावित्री Vp_2.261a अन्यूनस् तेन गम्यते Vp_2.214d अन्येन व्यपदिष्टस्य Vp_3,7.161a अन्यैर् अवयवैः पुनः Vp_2.236d अन्यो द्रव्याद् विभक्त्यर्थः Vp_3,7.165c अन्योन्यापेक्षया शक्त्या Vp_2.213c अन्वयव्यतिरेकाभ्यां Vp_2.166c अन्वयव्यतिरेकाभ्यां Vp_2.209c अन्वयव्यतिरेकाभ्यां Vp_2.340c अन्वयव्यतिरेकाभ्यां Vp_3,1.67a अन्वयव्यतिरेकौ तु Vp_2.12c अन्वयो ऽर्थस्य दृश्यते Vp_2.169b अन्वाख्यानस्मृतेर् ये च Vp_2.231a अन्वाख्यानानि भिद्यन्ते Vp_2.170a अन्वाख्यानाय यो भेदः Vp_2.443a अन्वाख्येयाश् च ये शब्दा Vp_1.24c अपदार्थस्य दर्शनात् Vp_2.425d अपदे ऽर्थे पदन्यासः Vp_3,3.78a अपरे तु पदस्यैव Vp_2.329a अपरैर् अनुगम्यते Vp_2.125d अपरो ऽर्थे प्रयुज्यते Vp_1.44d अपायविषयं ध्रौव्यं Vp_3,7.138c अपि प्रत्याययत्य् असौ Vp_2.299d अपि प्रयोक्तुर् आत्मानं Vp_1.143a अपूर्वदेवतास्वर्गैः Vp_2.119c अपूर्वस्य विधेयत्वात् Vp_3,1.69a अपूर्वं कालशक्तिं वा Vp_3,7.34a अपृथक्त्वे च संबन्धस् Vp_3,2.16c अपृथक्त्वे ऽपि शक्तिभ्यः Vp_1.2c अपेक्षितक्रियं चेति Vp_3,7.136c अपोद्धारपदार्था ये Vp_1.24a अपोद्धारस् तथा वाक्ये Vp_2.10c अपोद्धारे प्रकल्पिते Vp_2.269b अपोद्धृत्यैव वाक्येभ्यः Vp_3,1.1c अप्य् अतो व्यपदिश्यते Vp_3,3.3d अप्रकर्षं प्रकर्षेण Vp_3,5.9c अप्रयुक्तपदश् चार्थो Vp_2.219c अप्रयुक्तपदाश्रया Vp_2.328b अप्रयुक्तं त्रिरात्रादि Vp_3,7.155c अप्रयोगे ऽधिपर्योश् च Vp_2.190a अप्रसिद्धं तु यं भागम् Vp_2.91a अप्राप्ता चोत्तरं पदम् Vp_3,1.39b अप्राप्तो यस् तु शुक्लादिः Vp_2.74a अबुधान् वाक्यपूर्विकाम् Vp_2.226b अभाववादिनो वापि Vp_3,3.64c अभावस्यानुपाख्यत्वात् Vp_3,3.62a अभावान् न प्रकल्पते Vp_3,7.152b अभावावगतिः कथम् Vp_2.243d अभावे कीदृशः क्रमः Vp_2.24d अभावे त्रिषु कालेषु Vp_3,3.69a अभावो यदि वस्तु स्यात् Vp_3,3.76a अभिख्या स्वप्नवच् छ्रुतौ Vp_1.173b अभिजल्पं प्रचक्षते Vp_2.128d अभिधानक्रियाभेदाच् Vp_2.106a अभिधानक्रियायोगाद् Vp_2.408a अभिधानप्रवृत्तये Vp_3,3.45b अभिधानं प्रयुज्यते Vp_2.160b अभिधानाभिधेययोः Vp_2.405d अभिधानियमस् तस्माद् Vp_2.405c अभिधेयः पदस्यार्थो Vp_2.113a अभिधेयात्मना स्थितम् Vp_3,3.34b अभिधेयेषु केषु चित् Vp_1.55b अभिन्नकालाम् अर्थेषु Vp_3,3.50a अभिन्नम् एव वाक्यं तु Vp_2.75a अभिन्ना इति वा पुनः Vp_3,1.20b अभिन्नो रूपभेदेन Vp_2.470a अभिप्रायानुरोधो ऽपि Vp_3,7.124c अभियुक्ततरैर् अन्यैर् Vp_1.34c अभिव्यक्ततरो यो ऽर्थः Vp_2.212a अभिव्यक्ताः स्वकार्याणां Vp_3,1.44c अभिव्यक्तिर् यदाश्रया Vp_3,6.3b अभेदग्रहणाद् एष Vp_3,7.113c अभेदपूर्वका भेदाः Vp_2.57a अभेदरूपं सादृश्यम् Vp_3,1.92a अभेदाच् च विशिष्यते Vp_3,7.100b अभेदाद् अभिधेयस्य Vp_2.227a अभेदेन क्रियैका तु Vp_3,7.142a अभेदोपनिबन्धनः Vp_3,7.153d अभ्यन्तरीकृताद् भेदः Vp_2.186c अभ्यस्य स्वं च दर्शनम् Vp_2.487b अभ्यासात् प्रक्रमो ऽन्यस् तु Vp_2.402c अभ्यासात् प्रतिभाहेतुः Vp_2.117a अभ्यासाद् एव जायते Vp_1.35b अभ्यासान् मणिरूप्यादि- Vp_3,1.46c अभ्राणीव प्रचीयन्ते Vp_1.114c अयथार्थां समीहते Vp_2.319d अयम् अस्याम् इयं त्व् अस्माद् Vp_3,7.19c अयम् आगमसंग्रहः Vp_2.487d अयं शब्दैर् अपोद्धृत्य Vp_2.86c अयौगपद्ये ज्ञानानाम् Vp_3,1.108a अरणिस्थं यथा ज्योतिः Vp_1.47a अरूपं पररूपेण Vp_3,5.9a अर्थक्रियासु वाक् सर्वान् Vp_1.135a अर्थजात्यभिधाने ऽपि Vp_3,1.11a अर्थतत्त्वावधारणम् Vp_2.286b अर्थप्रकरणादिभिः Vp_2.411b अर्थप्रकरणापेक्षं Vp_2.268c अर्थप्रकरणापेक्षो Vp_2.264a अर्थप्रकरणाभ्यां तु Vp_2.332c अर्थप्रकरणाभ्यां वा Vp_2.251c अर्थप्रत्यायनाभेदे Vp_1.27c अर्थप्रवृत्तितत्त्वानां Vp_1.13a अर्थभेदो ऽभिधीयते Vp_2.89d अर्थमात्रं विपर्यस्तं Vp_2.255c अर्थमात्रं विपर्यस्तं Vp_2.256c अर्थम् आहान्यरूपेण Vp_3,3.54c अर्थयोगं च लौकिकम् Vp_2.344b अर्थयोगात् प्रसिद्धयः Vp_2.346b अर्थरूपविविक्तं च Vp_3,1.110c अर्थरूपं तथा शब्दे Vp_1.51c अर्थवत्ता न विद्यते Vp_2.424d अर्थवत्ताप्रकरणाद् Vp_2.212c अर्थवत्त्वे प्रदर्शितः Vp_2.210b अर्थवद्भ्यो विशिष्टार्थः Vp_2.208a अर्थवन्तः समुदिता Vp_2.54c अर्थवस्तुषु गृह्यते Vp_2.425b अर्थस् तु तस्य संबन्धी Vp_2.337c अर्थस्य चाभिसंबन्ध- Vp_2.432c अर्थस्य प्रतिपत्तृषु Vp_2.18d अर्थस्य प्रतिपादकान् Vp_2.408b अर्थस्य प्रविभज्यते Vp_2.431b अर्थस्य सर्वशक्तित्वात् Vp_2.434c अर्थस्वरूपे शब्दानां Vp_2.262a अर्थं कथं चित् पुरुषः Vp_2.39a अर्थः कृत्स्नो ऽनुमीयते Vp_2.156d अर्थः प्रकरणं लिङ्गं Vp_2.315c अर्थाच् छब्दः प्रतीयते Vp_3,3.32d अर्थानाम् अविवक्षितम् Vp_2.304b अर्थानां लौकिकैर् यथा Vp_2.142b अर्थानां संनिधाने ऽपि Vp_2.303a अर्थान्तरस्य तद्भावस् Vp_2.279c अर्थान्तरावबोधेन Vp_2.206c अर्थान्तरे च यद् वृत्तं Vp_2.177a अर्थान् स्वरूपभेदेन Vp_2.165c अर्थाभिधानसंबन्धम् Vp_2.403c अर्थावभासरूपा च Vp_2.421c अर्थित्वम् अत्र सामर्थ्यम् Vp_2.79a अर्थिनां गुणभेदे ऽपि Vp_2.382c अर्थिष्व् आदैक्षु भेदेन Vp_2.381c अर्थेषु शक्तिभेदानां Vp_3,7.6c अर्थोपसर्जनीभूतान् Vp_1.55a अर्थो ऽभिधीयते यस्माद् Vp_2.427c अर्थो व्यावृत्तरूपो ऽपि Vp_3,1.101c अर्धर्चादिषु शब्देषु Vp_2.103a अर्धं पशोर् इति यथा Vp_2.341c अलब्धगाधे गाम्भीर्याद् Vp_2.483a अलं स्याद् अपदस्थानम् Vp_3,3.80c अल्पदेशान्तरावस्थं Vp_2.294c अल्पविद्यापरिग्रहान् Vp_2.481b अल्पं शास्त्रप्रयोजनम् Vp_1.40d अल्पे महति वा शब्दे Vp_1.106a अवच्छिनत्ति संबन्धस् Vp_2.45c अवधित्वं पृथक् पृथक् Vp_3,7.141b अवधित्वेन चापेक्षा- Vp_3,6.21a अवधिप्रतिपाद्ययोः Vp_3,6.2b अवबोधस्य शाश्वती Vp_1.132b अवस्तुपतिते ज्ञात्वा Vp_3,6.24c अवस्तुष्व् अपि नोत्प्रेक्षा Vp_3,3.86c अवस्तु स्याद् अतितं यद् Vp_3,3.77a अवस्थादेशकालानां Vp_1.32a अवस्थाभेददर्शिभिः Vp_2.173b अवस्थां पञ्चमीम् आहुर् Vp_3,7.60a अवाच्यम् इति यद् वाच्यं Vp_3,3.20a अविकल्पसमुच्चयः Vp_2.126b अविकल्पितवाक्यार्थे Vp_2.116a अविकारस्य शब्दस्य Vp_1.97a अविच्छेदेन वर्तते Vp_1.41b अविच्छेदेन शिष्टानाम् Vp_1.158c अविद्यैवोपवर्ण्यते Vp_2.233b अविद्वान् प्रतिपद्यते Vp_2.13d अविनाशो गुरुत्वस्य Vp_3,7.150a अविभक्ते ऽपि वाक्यार्थे Vp_2.88a अविभक्तो विभक्तेभ्यो Vp_1.45a अविभागं तु शब्देभ्यः Vp_2.419a अविभागा तु पश्यन्ती Vp_1.167a अविभागाद् विवृत्तानाम् Vp_1.173a अविभागे तथा सैव Vp_1.139c अविरुद्धं गवादीनां Vp_2.172c अविरोधिविरोधिभिः Vp_3,3.41d अविरोधी विरोधी वा Vp_3,3.67a अविरोधी विरोधी वा Vp_3,3.68a अविरोधेन गच्छतः Vp_1.59d अविवक्षितम् अप्य् अर्थं Vp_2.301c अविवेकात् प्रदेशेभ्यो Vp_3,1.18c अविशिष्टः प्रतीयते Vp_3,1.88d अविशिष्टः सतान्येन Vp_3,7.105c अविशिष्टो भवत्य् अन्यैः Vp_3,7.123c अव्यक्तं तद्विदां तेन Vp_1.179c अव्यतिक्रम्य वर्तते Vp_3,1.10d अव्युदासे स्वरूपस्य Vp_3,3.23c अशक्तेः सर्वशक्तेर् वा Vp_2.131a अशक्तैर् अभिधातृभिः Vp_1.182b अशब्दम् अपरे ऽर्थस्य Vp_2.421a अशब्दम् इव शब्दवत् Vp_2.348b अशब्दलक्षणाकाङ्क्षं Vp_2.450c अशब्दवाच्या सा बुद्धिर् Vp_2.242c अशाब्दो यदि वाक्यार्थः Vp_2.16a अशुद्धौ व्यवतिष्ठते Vp_3,3.58b अश्वमेधेन यक्ष्यन्ते Vp_2.455a असतश् चान्तराले yठVp_1.87a असतो ऽर्थस्य मन्यते Vp_2.92d असत्त्वभूतम् अत्यन्तम् Vp_2.46c असत्त्वभूतो भावश् च Vp_2.195c असत्या व्यक्तयः स्मृताः Vp_3,1.32d असत्यां प्रतिपत्तौ वा Vp_2.334a असत्ये वर्त्मनि स्थित्वा Vp_2.238c असत्यैर् अवधार्यते Vp_3,2.2b असत्योपाधिभिः शब्दैः Vp_3,2.2c असत्योपाधि यत् सत्यं Vp_2.127a असत्यो ऽपि तथा कश् चित् Vp_2.321c असत्यो वापि संसर्गः Vp_2.126c असदाकाशनिश्रयम् Vp_3,7.112d असन् मूर्तिनिरूपितम् Vp_3,7.112b असमाख्येयतत्त्वानाम् Vp_2.142a असंकरेण सर्वार्थो Vp_2.254c असंख्याताः क्रमोद्देशैर् Vp_2.453c असंनिधौ प्रतिनिधिर् Vp_2.70a असंभवाद् विसेषाणं Vp_2.67c असंश् च नास्तेः कर्ता स्याद् Vp_3,3.48c असंसृष्टेषु विद्यते Vp_3,1.21d असाक्षाद् धारयत् क्रियाम् Vp_3,7.148b असाधिका प्रतिज्ञेति Vp_3,3.27a असाधुर् अनुमानेन Vp_3,3.30a अस्तं यातेषु वादेषु Vp_1.149a अस्तित्वेनानुषक्तो वा Vp_2.427a अस्तित्वोपनिबन्धनम् Vp_2.412b अस्तीति व्यपदिश्यते Vp_3,3.47b अस्तीत्य् आहुः पुराणगाः Vp_1.46b अस्त्य् अर्थः सर्वशब्दानां Vp_2.119a अस्माद् इत्य् उपदर्शकः Vp_2.118d अस्मिन्न् अपि दृश्ये ऽर्थे Vp_2.136a अस्मिन्न् अर्थे न शब्देन Vp_3,6.10c अस्मिन्न् अर्थो न भिद्यते Vp_2.79b अस्मिंस् तु न विवक्षितः Vp_2.80d अस्य वाक्यान्तरे दृष्टाल् Vp_2.86a अस्यं पूर्वं व्यवस्थितः Vp_3,3.41b अस्यादीनां तु कर्तृत्वे Vp_3,7.96a अस्यादीनां विदारणे Vp_3,7.29b अस्यायं वाचको वाच्य Vp_3,3.3a अस्यां त्व् अन्तर्बहिर्भावः Vp_3,6.23c अस्येति व्यतिरेकश् च Vp_1.68c अस्येत्य् अग्रहणं न च Vp_3,1.108b अस्यैवात्मनो भेदौ Vp_2.31c अस्वगोण्यादयः शब्दाः Vp_1.176a अस्वशब्दाभिधानास् तु Vp_3,1.48a अस्वातन्त्र्यफलो बन्धिः Vp_3,1.4a अहितेषु यथा लौल्यात् Vp_3,7.80a अंब्वंब्व् इति यथा बालः Vp_1.179a आकारवन्तः संवेद्या Vp_2.133a आकारवर्णावयवैः Vp_2.154a आकारावग्रहस् तु यः Vp_2.120b आकारैश् च व्यवच्छेदात् Vp_3,2.5a आकाशम् एव केषां चिद् Vp_3,7.151a आकाशस्य प्रदेशेन Vp_3,6.5a आकाशस्य यथा भेदश् Vp_3,7.111a आकाशस्यापि विद्यते Vp_3,1.15d आकाशस्याप्य् अदेशस्य Vp_3,1.16c आकाशात् सर्वमूर्तयः Vp_3,7.153b आक्षिप्तं कर्मवाचिना Vp_2.339b आख्यातपदवाच्ये ऽर्थे Vp_2.430a आख्यातशब्दे नियतं Vp_2.327a आख्यातस्यास्य वर्ण्यते Vp_2.340b आख्यातं तद्धितार्थस्य Vp_2.306a आख्यातं शब्दसंघातो Vp_2.1a आख्यातानुपयोगे तु Vp_3,7.72c आगतो याति वाच्यतं Vp_2.127d आगमस् तम् उपासीनो Vp_1.41c आगमस् तु विशिष्यते Vp_2.151d आगमं प्रतिपद्यते Vp_1.148b आगमा इव के चित् तु Vp_2.192c आगमात् प्रतिपद्यते Vp_1.157b आगमाद् एव जायते Vp_2.151b आचण्डालमनुष्याणाम् Vp_1.40c आण्डभावम् इवापन्नो Vp_1.52a आत्मतत्त्वपरित्यागः Vp_3,3.70a आत्मतत्त्वं तु परतः Vp_3,3.70c आत्मतत्त्वं प्रकाशते Vp_3,3.81d आत्मतत्त्वेषु भावानाम् Vp_3,1.21c आत्मत्यागाद् ऋते भिन्नं Vp_2.105c आत्मभूतः क्रमो ऽप्य् अस्या Vp_3,1.37a आत्मभूताश् च शक्तयः Vp_3,1.92b आत्मभूता समग्रता Vp_3,1.24b आत्मभेदं तयोः के चिद् Vp_1.46a आत्मभेदे ऽपि सत्य् एवम् Vp_3,7.97a आत्मभेदो न चेत् कश् चिद् Vp_2.213a आत्मरूपस्य दर्शिका Vp_3,3.39d आत्मरूपं यथा ज्ञाने Vp_1.51a आत्मलाभस्य जन्माख्या Vp_3,3.43a आत्मा छन्दोमयीं तनुम् Vp_1.17d आत्मानम् आत्मना बिभ्रद् Vp_3,3.47a आत्मान्तरस्य येनात्मा Vp_3,3.9a आत्मा परः प्रियो द्वेष्यो Vp_3,2.17a आत्मा बुद्ध्या समर्थ्यार्थान् Vp_1.119a आत्माभिव्यक्तये जातिः Vp_3,1.25c आत्मा वस्तु स्वभावश् च Vp_3,2.1a आत्वादीनां हि शुद्धानां Vp_2.210c आदिभेदसमन्विताः Vp_3,1.58d आदिमद् ब्रह्म शाश्वतम् Vp_2.237d आदैच्प्रत्यायितैः शब्दैः Vp_1.60c आधारत्वम् इव प्राप्तास् Vp_3,7.68a आधारनियमार्थैव Vp_2.416c आधारशक्तिः प्रथमा Vp_3,7.151c आधारं कल्पयन् बुद्ध्या Vp_3,3.86a आधारे नियमाभावात् Vp_2.417a आधारो ऽपि गुणस्यैवं Vp_3,1.73c आधिक्यम् अपि मन्यन्ते Vp_2.272c आधिक्यम् उपजायते Vp_2.42b आनर्थक्यं प्रसज्यते Vp_2.34d आन्तरो ऽर्थः प्रकाश्यते Vp_2.31b आपत्त्यापादने तत्र Vp_3,7.64c आपेक्षिक्यो हि संसर्गे Vp_2.168c आभासोपगमो व्यक्तिः Vp_3,7.53a आम्नाता सर्वविद्यासु Vp_1.136c आम्नायशब्दान् अभ्यासे Vp_2.407a आरभन्ते पुनः पुनः Vp_3,7.92b आरम्भाद् बाध्यते प्राप्ता Vp_2.203c आरम्भेण न योगस्य Vp_3,7.134c आराद् अप्य् उपकारित्वे Vp_3,7.102c आराद् एवोपकुर्वते Vp_3,7.94b आराद्वृत्तिषु संबन्धः Vp_2.435a आर्षे विप्लाविते ग्रन्थे Vp_2.484c आलम्भनं गुणैस् तेन Vp_3,1.84c आविर्भूतप्रकाशानाम् Vp_1.37a आविष्टं यद् अपायेन Vp_3,7.139c आवृत्तपरिपाकायां Vp_1.86c आवृत्ताव् अनुषज्यते Vp_2.258b आवृत्तिम् अन्तरेणापि Vp_2.379c आवृत्तिर् अनुवादो वा Vp_2.115a आवृत्तिशक्तिभिन्नार्थे Vp_2.478a आवृत्तेर् अनुमानं वा Vp_2.372a आवृत्तौ व्यज्यते जातिः Vp_2.20c आवृत्तौ सदृशात्मताम् Vp_3,1.100b आवृत्त्या न तु स ग्रन्थः Vp_1.84c आश्रयः स्वात्ममात्रा वा Vp_3,1.40a आश्रयाज् जन्म कथ्यते Vp_3,1.39d आश्रयाद् उपकारिणी Vp_3,7.28d आश्रयाश्रयिणोर् वाक्यान् Vp_3,1.75c आश्रयैर् अपि नित्यानां Vp_1.98c आश्रितः स तथाविधः Vp_2.212d आश्रितातिशयत्वं तु Vp_3,7.93c आश्रितावधिभावं तु Vp_3,7.24c आश्रिते ऽतिशयो यतः Vp_3,7.75b आश्रितेषूपचारेण Vp_3,3.42c आश्रित्यारभ्यते शिष्टैः Vp_1.43c आश्रीयते ततो ऽत्यन्तं Vp_3,7.75c आश्लिष्टो यो ऽनुपश्लिष्टः Vp_2.435c आसत्तिविप्रकर्षाभ्याम् Vp_2.151c आसन्नं ब्रह्मणस् तस्य Vp_1.11a आस्थितं कर्म यत् तत्र Vp_3,7.135c आहारप्रीत्यपद्वेष- Vp_2.150a आहुर् व्याकरणं बुधाः Vp_1.11d आहैकदेशं तत्त्वेन Vp_2.159c इतिकर्तव्यतायां तां Vp_2.146c इतिकर्तव्यतार्थस्य Vp_2.450a इतिकर्तव्यता लोके Vp_1.129a इति कालस्य लक्षणे Vp_2.310b इति ज्ञानं प्रवर्तते Vp_3,1.94b इति न्यायो बहुविधस् Vp_1.152c इति पूर्वेभ्य आगमः Vp_3,3.11d इति पूर्वेभ्य आगमः Vp_3,7.164b इति प्रत्याय्यलक्षणम् Vp_2.119b इति बालो ऽपि चोदितः Vp_2.312b इति भेदो विवक्षया Vp_3,7.19d इति रूपाद् धि साश्रिता Vp_3,1.54d इति वस्त्वभिधायिनः Vp_3,6.1b इति वाक्येषु ये धर्माः Vp_2.87a इति वृद्धेभ्य आगमः Vp_3,2.7b इति षष्ठ्या प्रतीयते Vp_3,3.3b इति सूत्रे प्रतीयते Vp_3,7.138b इत्य् अस्यां कर्मणः श्रुतौ Vp_2.335b इत्याद्या भेदहेतवः Vp_3,7.150d इत्य् आम्नायविदो विदुः Vp_1.124b इत्य् एतस्मिन् गृहे यथा Vp_2.385b इत्य् एतस्मिन् पदद्वये Vp_1.40b इत्य् एवं लक्षणे ऽर्थस्य Vp_3,1.53c इदम् अत्रेति भावानाम् Vp_3,7.152a इदम् आद्यं पदस्थानं Vp_1.16a इदम् आराद् विशेषकम् Vp_2.82d इदम् आवृत्तिभेदाभ्याम् Vp_2.77c इदं गौणम् इदं मुख्यं Vp_2.84c इदं तद् इति सान्येषाम् Vp_2.144a इदं तन्त्रेण लभ्यते Vp_2.77b इदं नियम्यते ऽस्यात्र Vp_2.85c इदं पराङ्गैः संबद्धम् Vp_2.81a इदं पुण्यम् इदं पापम् Vp_1.40a इदं प्रधानं शेषो ऽयं Vp_2.82a इदं स्मृतिनिबन्धनम् Vp_1.158d इन्द्रियग्रहणाद् ऋते Vp_3,1.30b इन्द्रियस्यैव संस्कारः Vp_1.80a इन्द्रियस्यैव संस्कारः Vp_1.81a इन्द्रियाणां यथा कार्यम् Vp_2.423c इन्द्रियाणां स्वविषयेष्व् Vp_3,3.29a इन्द्रियादिविकारेण Vp_2.105a इन्द्रियार्थमनःकर्तृ- Vp_3,7.12a इन्द्रियार्थेष्वदृश्यो ऽपि Vp_3,1.30c इयम् उच्चारणाद् इति Vp_2.80b इयं श्रुत्या क्रमप्राप्तिर् Vp_2.80a इयं सा मोक्षमाणानाम् Vp_1.16c इषेश् च गमिसंस्पर्शाद् Vp_3,7.84a उक्तन्यायानुवादि तत् Vp_3,1.66b उक्तिद्वारं प्रचक्षते Vp_2.403d उच्चरन् परतन्त्रत्वाद् Vp_1.63a उच्चारणे तु वाक्यानाम् Vp_2.458a उत्तरं न विरुध्यते Vp_3,7.23d उत्तान इव सौष्ठवात् Vp_2.483b उत्पत्तेः प्राग् असद्भावो Vp_3,7.105a उत्पत्त्या समवस्थितः Vp_2.277b उत्प्रेक्षते सावयवं Vp_2.236a उत्सर्गवाक्ये यत् त्यक्तम् Vp_2.348a उदाहार्यादिभिः कृतम् Vp_2.246b उद्देशेन विभक्त्यर्था Vp_3,7.164c उपकारप्रभाविताः Vp_3,6.6d उपकारः प्रतीयते Vp_3,7.13d उपकारात् स एवार्थः Vp_2.440c उपकारात् स यत्रास्ति Vp_3,3.5a उपकाराय कल्पते Vp_3,1.49d उपकारार्थम् आश्रितः Vp_3,7.14b उपकारास् तु भिद्यन्ते Vp_3,7.149c उपकारे प्रवर्तते Vp_2.462b उपकारो न कश् च न Vp_3,3.71b उपकुर्वत् क्रियासिद्धौ Vp_3,7.148c उपघातपरे वाक्ये Vp_2.312c उपचर्य तु कर्तारम् Vp_3,3.45a उपचारस् तु पूर्ववत् Vp_3,3.48d उपप्लवो हि ज्ञानस्य Vp_3,3.57a उपमानोपमेययोः Vp_1.64b उपयाति प्रकाशवत् Vp_1.97d उपयान्ति निमित्तताम् Vp_3,1.31d उपयान्ति पुनः पुनः Vp_3,1.26d उपरिष्टात् पुरस्ताद् वा Vp_2.193a उपलब्धे च जायते Vp_3,1.108d उपलब्धौ निमित्तत्वम् Vp_1.97c उपश्लेषम् इवार्थानां Vp_2.145a उपश्लेषस्य चाभेदस् Vp_3,7.149a उपसर्गेण संबन्धे Vp_2.187c उपात्तविषयं तथा Vp_3,7.136b उपात्तस्य कुतस् त्यागो Vp_2.15c उपात्तापेक्षितापायः Vp_3,7.147c उपात्ता बहवो ऽप्य् अर्था Vp_2.240a उपादानम् अनर्थकम् Vp_3,1.63d उपादायापि ये हेयास् Vp_2.38a उपाधित्वाय कल्पते Vp_3,6.5d उपायस् तत्र संसर्गः Vp_2.474c उपायस् तुल्यरूपता Vp_2.466b उपायः प्रतिपत्तये Vp_1.90b उपायाच् छ्रुतिसंहारे Vp_2.108a उपायाद् अवगम्यते Vp_2.335d उपायानां च नियमो Vp_2.38c उपायाः शिक्षमाणानां Vp_2.238a उपांशु यम् अधीयते Vp_2.19b उभयेषाम् अविच्छेदाद् Vp_1.183a उभाव् अप्य् अध्रुवौ मेषौ Vp_3,7.140a ऊ इत्य् अभेदम् आश्रित्य Vp_2.99a ऊ इत्य् एतद् अभिन्नं च Vp_2.101a ऊहो ऽस्मिन् विषये न्याय्यः Vp_2.78a ऋचो वा गीतिमात्रं वा Vp_2.107a ऋज्व् इत्य् एवं यतो ऽन्येन Vp_3,6.2c ऋज्व् एतद् अस्येत्य् एतच् च Vp_3,6.22c ऋते देहान् न कल्पते Vp_2.423d ऋषीणाम् अपि यज् ज्ञानं Vp_1.30c ऋषीणां दर्शनं यच् च Vp_2.139a ऋष्यादौ प्राप्तसंस्कारो Vp_2.284a एकजातिसमन्वयात् Vp_2.409d एकज्ञानादृते यथा Vp_2.90b एकतिङ् यस्य वाक्यं तु Vp_2.448a एकत्रापि नियुज्यते Vp_2.477d एकत्वपरिकल्पना Vp_3,7.57d एकत्वम् अनतिक्रान्ता Vp_1.137a एकत्वम् आसां शक्तीनां Vp_3,6.24a एकत्वस्याव्यतिक्रमम् Vp_3,1.65b एकत्वं तु सरूपत्वाच् Vp_2.257a एकत्वं न निवर्तते Vp_1.72b एकत्वं वा बहुत्वं वा Vp_3,1.52a एकत्विनां द्वैतिनां च Vp_1.8c एकदेशसरूपास् तु Vp_2.361a एकदेशात् तु संघाते Vp_2.359a एकदेशात् स्मृतिर् भिन्ने Vp_2.360a एकदेशावधारणम् Vp_2.173d एकदेशे समूहे च Vp_3,7.58a एकद्रव्योपदेशित्वात् Vp_2.364c एकबुद्धिनिबन्धनः Vp_3,1.98b एकम् आहुर् अनेकार्थं Vp_2.250a एकम् एव यद् आम्नातं Vp_1.2a एकम् एवेष्यते कैश् चिद् Vp_2.350c एकरूपम् अनेकार्थं Vp_2.461a एकशेषेण निर्देशो Vp_2.480c एकसंख्येषु भेदेषु Vp_2.464a एकस् तत्रार्थवान् सिद्धः Vp_3,1.90c एकस्मात् सत्यतः स्थितम् Vp_3,3.63d एकस्माद् आत्मनो ऽनन्यौ Vp_3,3.61c एकस्मिन्न् एव जायते Vp_2.479d एकस्य प्रतिपादने Vp_2.248d एकस्य बुद्ध्यवस्थाभिर् Vp_3,7.104a एकस्य भागे सादृश्यं Vp_2.93a एकस्य सर्वबीजस्य Vp_1.4a एकस्यानेकरूपत्वं Vp_2.111a एकस्यापि च शब्दस्य Vp_2.137a एकस्यापि विवक्षायाम् Vp_2.476a एकस्यार्थस्य नियता Vp_2.131c एकस्यैकार्थताम् आहुर् Vp_2.56c एकस्यैव तु सा शक्तिर् Vp_2.22c एकस्यैवेति निर्णये Vp_3,1.22b एकं ग्रहणवाक्यं च Vp_2.459a एकः साधारणो वाच्यः Vp_2.398a एकाख्यातनिदर्शिताः Vp_2.453d एकादिशब्दवाच्यायाः Vp_3,1.54a एकार्थत्वं हि वाक्यस्य Vp_2.444c एकार्थविषयत्वे च Vp_3,1.56c एकार्थसमवायात् तु Vp_3,3.13c एकार्थं वाक्यम् उच्यते Vp_2.4d एका सर्वस्य तिष्ठति Vp_1.161d एका सा भागवर्जिता Vp_2.25b एकेन च प्रसिद्धायां Vp_3,1.63a एकेन बहुभिश् चार्थो Vp_2.137c एकेनैव प्रदीपेन Vp_2.401a एके प्राहुर् अरूपिकाम् Vp_3,3.56d एकैकस्मिन् समाप्यते Vp_2.376b एकैव वा सती शक्तिर् Vp_3,7.146a एको ऽनवयवः शब्दः Vp_2.1c एको निमित्तं शब्दानाम् Vp_1.44c एको ऽप्य् अनेकवर्त्मेव Vp_1.5c एको भेदसमन्वितः Vp_3,1.99b एको मन्त्रस् तथाध्यात्मम् Vp_2.254a एको ऽर्थः शब्दवाच्यत्वे Vp_3,3.87c एको ऽर्थः स तथा स्थितः Vp_3,7.97b एतद् वाचः प्रचक्षते Vp_3,3.80d एतद् विश्वं प्रवर्तते Vp_1.124d एतयोर् अन्तरं पश्य Vp_1.161a एतावांश् चैव भेदो ऽयम् Vp_3,7.153c एतां सत्तां पदार्थो हि Vp_3,3.51a एते पृथग् अवस्थिते Vp_1.56d एते प्रत्यवभासन्ते Vp_2.133c एवम् अर्थस्य शब्दस्य Vp_3,3.59a एवं च परिकल्पने Vp_3,7.65b एवं च प्रतिषेध्येषु Vp_3,3.42a एवं च वालवायादि Vp_2.179a एवं तेष्व् एव जायते Vp_1.54d एवं द्वैविध्यम् अप्य् एतद् Vp_3,3.66c एवं धातूपसर्गयोः Vp_2.182b एवं प्रत्यवभासते Vp_3,1.36d एवं भाष्ये निदर्शितम् Vp_3,7.143d एवं शब्दे ऽपि दृश्यते Vp_1.53d एवं शास्त्रे ऽभिधीयते Vp_2.232b एवं सति च संबन्धः Vp_2.16c एवं साधौ प्रयोक्तव्ये Vp_1.180a एषाम् अप्य् उपवर्ण्यते Vp_3,1.92d एषा विद्या परायणम् Vp_1.15d एषां क्रमो विभक्तानां Vp_2.466c ओदनं पचतिः सो ऽसाव् Vp_3,7.85c औचित्याद् देशकालतः Vp_2.314b औदासीन्येन यत् प्राप्यं Vp_3,7.46a कटादिषु विवक्ष्यते Vp_3,7.62d कथम् अन्यो निवर्तयेत् Vp_1.39d कथं चार्थो विविच्यते Vp_2.95d कथं चावधिकल्पना Vp_2.95b कथं चिद् अनुगम्यते Vp_2.440d कथं प्रतीयमानः स्याच् Vp_2.360c कथं स्याद् एकवाक्यता Vp_2.352d कदा चिद् अभिधीयते Vp_2.435b कम्पे तूपरते जाता Vp_1.108c करणत्वं तदा स्मृतम् Vp_3,7.90d करणत्वं प्रतीयते Vp_3,7.98b करणत्वं यतो नास्ति Vp_3,7.145c करणत्वादिभिर् ज्ञाताः Vp_3,7.21a करणत्वादिसंभवः Vp_3,7.18d करणस्य स्वकक्ष्यायां Vp_3,7.74a करणानां न विद्यते Vp_3,7.93b करणे ध्वनयो ऽपरे Vp_1.109b करणेन हि सर्वेषां Vp_3,7.94c करणेभ्यो विवृत्तेन Vp_1.48c करणे शिक्षिताः कथम् Vp_2.149d करणेषु तु संस्कारम् Vp_3,7.92a करणैर् उपजन्यते Vp_1.105b कर्तरीति यथा तच् च Vp_2.459c कर्ता कर्त्रन्तरापेक्षः Vp_3,7.25c कर्ता भवति जन्मनः Vp_3,7.105d कर्तुर् इच्छोपजायते Vp_3,7.80b कर्तुर् एव प्रयोजिका Vp_2.320d कर्तृकर्मव्यवहिताम् Vp_3,7.148a कर्तृत्वं करणत्वं च Vp_3,7.104c कर्तृत्वं करणत्वादेर् Vp_3,7.23c कर्तृत्वं च पृथक् पृथक् Vp_3,7.141d कर्तृत्वं प्रतिपद्यते Vp_3,7.64b कर्तृत्वं बाधकं ततः Vp_3,7.97d कर्तृत्वेन समाश्रितः Vp_3,7.122b कर्तृधर्मविवक्षायां Vp_3,7.103c कर्तृष्व् अन्येष्व् असत्स्व् अपि Vp_1.149b कर्तॄणां दर्शनं भिन्नं Vp_2.380c कर्तैव विहितां शास्त्रे Vp_3,7.125c कर्त्रन्तराणां व्यापारे Vp_3,7.54c कर्त्रा न्यक्कृतशक्तयः Vp_3,7.20b कर्त्रापि न निरूप्यते Vp_2.144d कर्म चोपवसौ स्मृतम् Vp_3,7.155d कर्मजा एव सिद्धयः Vp_1.36d कर्मणस् त्व् आप्तुम् इष्टत्व Vp_3,7.75a कर्मणा न सकर्मकः Vp_3,3.47d कर्मणो ऽकर्मिका क्रिया Vp_3,7.88d कर्मणो जातिभेदानाम् Vp_3,6.3a कर्मणो ऽपि स्वकक्ष्यायां Vp_3,7.74c कर्मण्यन्या प्रयुज्यते Vp_2.261b कर्मण्य् एकत्र चाङ्गता Vp_1.6b कर्मत्वम् अकथाश्रयम् Vp_3,7.72b कर्मत्वम् उपजायते Vp_3,7.67d कर्मत्वं चोपजायते Vp_3,7.104d कर्मत्वेनाभिधीयते Vp_2.433b कर्म द्वेधा व्यवस्थितम् Vp_3,7.49d कर्मप्रधानं गुणवद् Vp_2.4c कर्मप्रवचनीयत्वं Vp_2.202a कर्मप्रवचनीयेन Vp_2.199c कर्मप्रवचनीयैस् तु Vp_3,7.158c कर्मभिर् भ्रमणादिभिः Vp_2.20d कर्मभेदो न गृह्यते Vp_2.20b कर्म शास्त्रे प्रदर्शितम् Vp_3,7.48d कर्म संपद्यते ततः Vp_3,7.54d कर्मस्थभावकत्वं स्याद् Vp_3,7.65c कर्मस्व् अङ्गत्वम् इष्यते Vp_3,1.54b कर्मापदिष्टाआल्लभते Vp_3,7.55c कर्मार्था च क्रियोत्पत्ति- Vp_3,7.128c कलानां चोपबन्धनी Vp_1.133b कल्पना स्याद् अनर्थिका Vp_3,1.22d कल्पनां प्रसमीहते Vp_2.432d कल्पनोपनिबन्धनम् Vp_3,7.8d कल्पिता वाक्यवादिभिः Vp_2.57b कल्प्यम् अन्यन् न चाश्रुतम् Vp_3,1.74d कश् च साधनमात्रार्थान् Vp_2.219a कश् चित् तर्केण बाधते Vp_1.31d कश् चित् संप्रतिपद्यते Vp_2.39b कश् चिद् अन्यो ऽवसीयते Vp_3,3.84d कश् चिद् अर्थो ऽभिधीयते] Vp_1.89d कश् चिद् अर्थो ऽभिधीयते Vp_1.180d कश् चिद् एव गुणो द्रव्ये Vp_3,1.73a कश् चिद् एव विशिष्टो ऽर्थः Vp_2.36c कश् चिद् एवार्थवांस् तत्र Vp_2.245c कश् चिद् गौरखरादिषु Vp_2.216b कश् चिद् ब्राह्मणकम्बले Vp_2.14b कश् चिद् भेदो ऽस्ति तत्त्वतः Vp_3,3.84b कश् चिन् निरूप्यते Vp_2.63b कषाये व्यपदिश्यते Vp_3,1.7b कस्य चित् केन चिद् यस्यां Vp_3,3.7c कस्य चित् प्रतिबध्यते Vp_3,3.86d कस्यैकस्योपपद्यते Vp_2.269d काकेभ्यो रक्ष्यतां सर्पिर् Vp_2.312a का चित् प्रवर्तते का चिन् Vp_2.370c का चिद् एव हि सावस्था Vp_3,3.7a काण्डे तृतीये न्यक्षेण Vp_2.488c का तस्य प्रागवस्थेति Vp_3,3.79a कामं विमर्शस् तत्रायं Vp_2.412c काम्यस्य वा प्रवृत्तस्य Vp_2.70c कायवाग्बुद्धिविषया Vp_1.174a कारकं नियतक्रियम् Vp_3,7.25b कारकं प्रत्युदाहृतम् Vp_2.198d कारणज्योतिषैकत्वं Vp_1.147c कारणस्य न विद्यते Vp_3,3.78b कारणं कार्यभावेन Vp_3,7.106a कारणं किं करिष्यति Vp_3,3.62d कारणं न प्रसाधकम् Vp_3,3.62b कारणानां प्रयोजिका Vp_3,1.25d कारणेभ्यः प्रवर्तते Vp_3,7.108b कारणेषु पदं कृत्वा Vp_3,1.26a कारणे सति दृश्यते Vp_3,3.78d कार्यकारणभावेन Vp_1.25a कार्यकारणयोः क्रमः Vp_3,7.113d कार्यकारणरूपता Vp_2.32b कार्यत्वेनावतिष्ठते Vp_1.139d कार्यत्वे नित्यतायां वा Vp_1.71a कार्यत्वे नित्यतायां वा Vp_1.71c कार्यत्वेनोपजायते Vp_3,7.106d कार्यप्रसवसूचिता Vp_3,3.7b कार्यवत् प्रतिपादने Vp_2.383b कार्यशब्दं तदा लब्ध्वा Vp_3,7.106c कार्यं तद्वत् प्रवर्तते Vp_2.290d कार्याणाम् अन्तरङ्गत्वम् Vp_2.182a कार्यानुमेयः संबन्धो Vp_2.46a कार्यान्तरनिबन्धनाः Vp_2.318b कालभावाध्वदेशानाम् Vp_3,7.67a कालभिन्नाश् च ये भेदा Vp_2.463a कालभेदश् च गृह्यते Vp_3,2.8d कालभेदाद् ऋते यथा Vp_2.23b कालम् एवावलम्बते Vp_3,7.154d कालविच्छेदरूपेण Vp_3,7.42a कालशक्तिम् उपाश्रिताः Vp_1.3b कालस्याप्य् अपरं कालं Vp_3,3.85a कालात् क्रिया विभज्यन्त Vp_3,7.153a कालादयो भिन्नकक्ष्यं Vp_3,7.68c कालान्तरेण चैको ऽपि Vp_2.136c कालुष्यम् इव तत् तस्य Vp_3,3.57c कालेन दाक्षिणात्येषु Vp_2.485c कालो भेदम् इहार्हति Vp_2.24b कालो व्यक्तिः स्वरादयः Vp_2.316b कां चिद् एव क्रियां प्रति Vp_2.384b कांश् चिद् आहुर् गवादयः Vp_2.165d किम् अन्यद् व्यपदिश्यताम् Vp_2.29d किम् आहेत्य् अभिधीयते Vp_1.58b किम् इत्य् अनुयुज्यते Vp_2.72d कियद् वा शक्यम् उन्नेतुं Vp_2.489c किं चित् काष्ठादिभस्मवत् Vp_3,7.50b किं चिद् एव क्व चिद् रूपं Vp_2.129c किं चिद् गुणान्तरोत्पत्त्या Vp_3,7.50c किं तत् क्रतुगतं नयेत् Vp_1.154d किं पदार्थस्य सत्तया Vp_2.395d कुटीरादिनिदर्शनात् Vp_2.207d कुड्यस्यावरणे शक्तिर् Vp_3,7.29a कुतश् चिद् आहृत्य पदम् Vp_3,7.65a कुतो ऽर्थस्य भविष्यति Vp_2.13b कुशलः प्रतिपत्ता ताम् Vp_2.319c कुशलैर् अनुमातृभिः Vp_1.34b कूपसूपयूपानाम् Vp_2.169a कृतकत्वाद् अनित्यत्वं Vp_2.367a कृतणत्वाश् च ये शब्दा Vp_2.364a कृतवर्णपरिग्रहा Vp_1.165b कृता च न निवर्तते Vp_2.354d कृतार्थैकेन पशुना Vp_3,1.83c कृते ऽथ पातञ्जलिना Vp_2.482a कृत्तद्धितानाम् अर्थश् च Vp_2.211a कृत्रिमा व्यवतिष्ठते Vp_2.373b कृत्वा तां छिन्नबन्धनाम् Vp_1.146d कॢपि संपद्यमाने या Vp_3,7.115a के चिच् छब्दस्वरूपाणां Vp_2.356c के चित् कल्पितशक्तयः Vp_2.209d के चित् तत्समवायिनः Vp_3,3.15b के चित् पदार्था वक्ष्यन्ते Vp_3,4.2c के चित् सामर्थ्यलक्षणम् Vp_2.375b के चित् स्वाश्रयसंयुक्ताः Vp_3,3.15a के चिद् आहुर् अनर्थकान् Vp_2.407b के चिद् आहुः कथम् च न Vp_3,7.34d के चिद् इच्छन्ति न त्व् अत्र Vp_3,1.65c के चिद् एकत्ववादिनः Vp_1.71b के चिद् एव यथागमम् Vp_1.26d के चिद् धि युतसिद्धार्था Vp_2.209a के चिद् भेदाः प्रकाश्यन्ते Vp_2.121a के चिद् व्यावृत्तिरूपां तु Vp_3,1.19c के चिन् नानात्ववादिनः Vp_1.71d केवलं नातितिष्ठति Vp_1.151d केवलं बुद्ध्युपादान- Vp_1.166a केवलानाम् अलौकिकः Vp_2.211b केवलाम् अनुपश्यति Vp_1.17b केवलेन पदेनार्थो Vp_2.41a केवलैर् अनिदर्शिताः Vp_2.187b केवलो न प्रयुज्यते Vp_2.194d केवलो ऽपि प्रयुज्यते Vp_2.201d केषां चिज् जायते स्मृतिः Vp_2.359b केषां चित् तदभिव्यक्ति- Vp_3,7.52c केषां चित् साहचर्येण Vp_3,1.3a केषां चिद् अविवक्षितम् Vp_3,1.52b केषां चिद् देवदत्तादेर् Vp_3,7.62a केषां चिद् रूढिशब्दत्वं Vp_2.37c केषां चिद् व्यक्तयो विना Vp_3,1.31b केषां चिन् न व्यपेक्षते Vp_3,7.85b कैश् चिच् चोभयथेष्यते Vp_2.175d कैश् चित् कथं चिद् आख्याता Vp_2.171c कैश् चित् कथं चिद् उद्दिष्टौ Vp_2.178c कैश् चित् त्व् अवयवैर् दृष्टैर् Vp_2.156c कैश् चिद् दर्शनभेदो हि Vp_1.110c कैश् चिद् ध्वनिर् असंवेद्यः Vp_1.83c कैश् चिद् व्यक्तय एवास्या Vp_1.96c कैश् चिन् निर्वचनं भिन्नं Vp_2.174a को ऽन्यथा स्थापयिष्यति Vp_3,6.18d क्त्वान्ते ऽधिकरणत्वे ऽपि Vp_3,7.86c क्त्वान्ते भावाभिधायिनि Vp_3,7.83b क्रमप्रत्यवमर्शिनी Vp_2.25d क्रममात्रनिवेशिनी Vp_2.52b क्रमरूपस्य संहारे Vp_3,1.35c क्रमरूपं च दर्शितम् Vp_3,7.8b क्रमरूपानुपातिनी Vp_1.166b क्रमरूपानुपातिनी Vp_2.468d क्रमरूपेण लक्ष्यते Vp_3,7.42d क्रमरूपे तु कालतः Vp_3,6.4d क्रमवद्भ्यो ऽपदक्रमम् Vp_2.419b क्रमवान् अक्रमो वापि Vp_3,3.67c क्रमवान् अक्रमो वापि Vp_3,3.68c क्रमसंहारयोगेन Vp_1.145c क्रमसामर्थ्यम् अक्रमम् Vp_2.27b क्रमान् न यौगपद्यस्य Vp_3,3.84a क्रमेण शक्तिभिः स्वाभिर् Vp_3,1.36c क्रमेणोच्चरितान्य् आहुर् Vp_2.55c क्रमे विभज्यते रूपं Vp_2.468a क्रमोपसृष्टरूपा वाग् Vp_1.88c क्रमो बुद्ध्यनुसंहृतिः Vp_2.1d क्रमो ऽयम् अत्र बलवान् Vp_2.80c क्रमोल्लेखानुषङ्गेण Vp_2.26a क्रमो वा यौगपद्यं वा Vp_2.467c क्रमो हि धर्मः कालस्य Vp_2.50c क्रान्ताद्यर्थः प्रतीयते Vp_2.331d क्रियते किंशुकादीनाम् Vp_2.173c क्रियते गमिकर्मणः Vp_3,7.84d क्रियते ते निवर्तन्ते Vp_2.240c क्रियते ध्वनिभिर् वादास् Vp_1.80c क्रियते परिकल्पना Vp_3,7.6d क्रियते भिन्नलक्षणैः Vp_2.8d क्रियते सो ऽभिसंबन्धम् Vp_3,3.35c क्रियते स्तुतिनिन्दयोः Vp_2.324b क्रियमाणम् अवस्थितम् Vp_1.171b क्रियया यो ऽभिसंबन्धः Vp_3,1.75a क्रियाकारकपूर्वकः Vp_3,7.156b क्रियाकाले त्व् अभिव्यक्तेर् Vp_3,7.28c क्रियाकाले निरूप्यते Vp_3,7.29d क्रियाकृता विशेषाणां Vp_3,7.51a क्रिया क्रियान्तराद् भिन्ना Vp_2.418a क्रियाख्याते ऽभिधीयते Vp_2.454b क्रियाणाम् अभिनिष्पत्तौ Vp_3,7.1c क्रियाणाम् एव साध्यत्वात् Vp_3,7.79c क्रियाणां प्रतिजानते Vp_2.375d क्रियाणां समुदाये तु Vp_3,7.132a क्रिया तत्र व्यवस्थिता Vp_3,7.66b क्रिया तु यौगपद्ये ऽपि Vp_2.468c क्रियात्मा व्यपदिश्यते Vp_3,7.113b क्रियादिपरिकल्पना Vp_2.131d क्रिया नियतसाधना Vp_2.47b क्रियानुषङ्गेण विना Vp_2.428a क्रिया नैवोपजायते Vp_2.183d क्रियान्तरनिबन्धनाः Vp_2.453b क्रियान्तरे न चैतेषां Vp_2.276a क्रियान्यैः पूर्वम् इष्यते Vp_3,7.32d क्रियापदम् अपेक्षते Vp_2.48d क्रियापदानुषक्तस् तु Vp_2.114c क्रियाप्रधानम् आख्यातं Vp_2.343a क्रियाभिधानसंबन्धम् Vp_2.429c क्रियाभेदानुपातिभिः Vp_3,7.21b क्रियाया द्योतको नायं Vp_2.204a क्रियायाम् अङ्गभावश् च Vp_3,1.57c क्रियायाम् आत्मसाध्यायां Vp_3,7.122c क्रियायां यदि संभवात् Vp_3,1.63b क्रियायां सो ऽभिधीयते Vp_3,7.156d क्रियायां हेतुर् इष्यते Vp_3,7.25d क्रियायाः कैश् चिद् इष्यते Vp_3,7.32b क्रियायाः परिनिष्पत्तिर् Vp_3,7.90a क्रियायाः प्रेरकं कर्म Vp_3,7.128a क्रियायै करणं तस्य Vp_3,7.26a क्रियायोगे ऽपि तस्यासौ Vp_3,7.166c क्रियायोगे विधीयते Vp_2.202b क्रियार्थोपपदेष्व् एवं Vp_2.331a क्रियावधेर् अवच्छेद- Vp_3,7.100c क्रिया विना प्रयोगेण Vp_2.124a क्रियाविशेषान् मन्यन्ते Vp_2.225c क्रियाविशेषाः संघाते Vp_2.181c क्रियाव्यवस्था त्व् अन्येषां Vp_3,7.66c क्रियाव्यवेतः संबन्धो Vp_2.405a क्रियाशब्देन लक्षिताः Vp_2.68b क्रियासंसिद्धये ऽर्थेषु Vp_3,7.35c क्रियासिद्धेः प्रतीयते Vp_3,7.98d क्रियासिद्धौ प्रकर्षो ऽयं Vp_3,7.95a क्रियासिद्धौ व्यवस्थिताः Vp_3,7.53d क्रियासु विनियुज्यते Vp_3,7.163d क्रिया सैवाभिधीयते Vp_3,1.35b क्रियां प्रत्य् उपदिश्यते Vp_3,1.77b क्रियां वा कालम् एव वा Vp_3,7.34b क्रिये तत्र विवक्षिते Vp_3,7.140d क्रियैवं द्वन्द्ववाच्ये ऽर्थे Vp_2.222c क्व चिच् छास्त्राश्रयान् विधीन् Vp_3,7.55d क्व चित् कार्येष्व् अभिव्यक्तिम् Vp_3,1.26c क्व चित् किं चिद् विवक्ष्यते Vp_3,7.2d क्व चित् क्रिया व्यक्तिभागैर् Vp_2.462a क्व चित् तत्त्वसमाख्यानं Vp_2.324a क्व चित् प्रधानम् एवार्थो Vp_2.305c क्व चित् संभविनो भेदाः Vp_2.187a क्व चित् सांनिध्यम् अप्य् एषां Vp_2.304c क्व चित् सैव प्रवर्तते Vp_3,1.81d क्व चित् स्वस्वामियोगाख्यो Vp_3,3.18c क्व चिद् अप्य् अनपाश्रिता Vp_3,7.33b क्व चिद् अर्थस्य साधकः Vp_2.462d क्व चिद् अर्थे निवेशितः Vp_1.48b क्व चिद् आह पचन्तीति Vp_2.230c क्व चिद् एकत्वम् आश्रितम् Vp_2.98b क्व चिद् गुणप्रधानत्वम् Vp_2.304a क्व चिद् धर्मः प्रतीयते Vp_3,7.119b क्व चिद् विषयभेदेन Vp_2.373a खदिरादिष्व् अशक्तेषु Vp_3,1.3c खद्योतो हव्यवाड् इव Vp_2.140b गतिर् विना त्व् अवधिना Vp_3,7.143a गन्तव्यं दृश्यतां सूर्य Vp_2.310a गन्तृवच् चेन् न जन्मार्थो Vp_3,3.44c गन्धर्वनगरेष्व् अपि Vp_2.292d गन्धादीनां प्रकाशकम् Vp_1.101b गन्धेन सहचारिणाम् Vp_2.157b गमनादि न गम्यते Vp_2.189b गमिर् एव भ्रमिर् यथा Vp_3,7.137b गम्येत साधनं ह्य् अत्र Vp_3,7.120c गर्गा इत्य् एक एवायं Vp_2.221a गर्भाधानम् anarthakam Vp_3,1.64b gavater gadater वापि Vp_2.174c गवये नरसिंहे चाप्य् Vp_2.90a गिरतेर् गर्जतेर् गमेः Vp_2.174b गीतिभेदात् तु गृह्यन्ते Vp_2.107c गुणक्रियाणां कर्तारः Vp_3,7.20a गुणक्रियायां स्वातन्त्र्यात् Vp_3,7.127a गुणत्वं परतन्त्रत्वात् Vp_3,5.1c गुणप्रधानभावस्य Vp_2.306c गुणभावेन साकाङ्क्षं Vp_2.48a गुणस् तस्माद् विकल्पते Vp_3,1.79d गुणस् तेनार्थिता तस्य Vp_3,1.72c गुणस्याविश्यते तथा Vp_3,5.9d गुणः कार्यैर् न युज्यते Vp_1.63b गुणः प्रकर्षहेतुर् यः Vp_1.65a गुणा द्वित्वादयश् च ये Vp_3,3.14d गुणानाम् अप्य् असौ गुणः Vp_3,3.5d गुणानाम् अवधारणम् Vp_2.157d गुणानां परतन्त्राणां Vp_3,1.87c गुणाः प्रतिनिधीयन्ते Vp_3,1.78c गुणाः स्वाधार एव ये Vp_3,3.13d गुणे ऽपि नाङ्गीक्रियते Vp_3,1.88a गुणेषु व्यतिरिच्यते Vp_3,7.157b गुणैर् न व्यवकीर्यते Vp_1.170d गुणैः पदानां संबन्धः Vp_2.196c गुरुणा तीर्थदर्शिना Vp_2.482b गृहीतं गृहशब्देन Vp_3,2.3c गोत्राण्य् एव तु तान्य् आहुः Vp_2.365a गोत्वानुषङ्गो वाहीके Vp_2.255a गोयुष्मन्महतां च्व्यर्थे Vp_2.279a गोशब्देनाभिधीयते Vp_2.252b गोशब्दो गोषु वर्तते Vp_2.175b गोशब्दो न तथा जातेर् Vp_2.162c गोशब्दो न त्व् असौ तेषां Vp_2.153c गौण इत्य् उच्यते क्व चित् Vp_2.274d गौणत्वस्य प्रसाधिका Vp_2.280d गौणत्वं परिकल्प्यते Vp_3,1.18b गौणत्वं प्रतिपद्यते Vp_2.282d गौणमुख्यप्रकल्पना Vp_2.263d गौणं यत्नोपपादितम् Vp_2.278d गौणार्थाभिनिवेशिनम् Vp_2.266d गौर् अश्व इति चोच्यते Vp_2.271b गौर् इति प्रयुयुक्ष्यते Vp_1.175b गौर् इत्य् अत्रानुदर्शितम् Vp_2.174d गौर् इत्य् एव स्वरूपाद् वा Vp_2.175a गौर् इव प्रक्षरत्य् एका Vp_1.160a ग्रन्थमात्रो व्यवस्थितः Vp_2.485d ग्रहणग्राह्ययोः सिद्धा Vp_1.100a ग्रहणग्राह्ययोः स्थितः Vp_2.98d ग्रहणस्यास्ति संभवः Vp_2.100d ग्रहणं विनिवर्तते Vp_3,1.17d ग्रहणं स क्रमः श्रुतौ Vp_2.105d ग्रहणानुगुणैस् तथा Vp_1.85b ग्रहणोपाधिभेदेन Vp_1.76c ग्रहणोपाय एव सः Vp_1.87d ग्रहास् त्व् अन्यत्र विहिता Vp_3,1.58a ग्रहे यत्र क्रियाश्रुतिः Vp_3,1.85b ग्रामे यो लो विधीयते Vp_3,7.84b ग्राह्यत्वं ग्राहकत्वं च Vp_1.56a ग्राह्याभ्यां सह कल्पितः Vp_2.99d घट इत्य् अपि यज् ज्ञानं Vp_3,1.109c घटज्ञानम् इति ज्ञानं Vp_3,1.109a घटज्ञानविलक्षणम् Vp_3,1.109b घटस्य दृशिकर्मत्वे Vp_3,7.10a घटादिदर्शनाल्लोकः Vp_2.237a घटादिषु यथा दीपो Vp_2.298a घटादीनां न चाकारान् Vp_2.123a घटीनां मण्डलं महत् Vp_1.154b घण्टादीनां च शब्देषु Vp_1.107c घोषिणी जातनिर्घोषा Vp_1.164a चक्षुषः प्राप्यकारित्वे Vp_1.82a चङ्क्रम्यमाणो ऽधीष्वात्र Vp_2.452a चतस्रो हि यथावस्था Vp_3,3.66a चतुर्थी सा विकारतः Vp_3,7.115b चतुर्धान्यत् तु कल्पितम् Vp_3,7.45d चतुर्धा पञ्चधापि वा Vp_3,1.1b चत्वारि पदजातानि Vp_2.343c चरितार्थान् परार्थत्वान् Vp_1.55c चरितास्तिक्रियं क्व चित् Vp_2.270b चादयो न प्रयुज्यन्ते Vp_2.194a चान्द्राचार्यादिभिः पुनः Vp_2.486d चिकित्सालक्षणाध्यात्म- Vp_1.174c चित्रस्यैकस्य रूपस्य Vp_2.8a चित्रं हि प्रतिपादनम् Vp_2.178d चित्रादिष्व् अप्य् अभिव्यक्तिर् Vp_3,1.45a चिरं क्षिप्रम् इति ज्ञाने Vp_2.23a चिह्नानीवाक्षरस्मृतेः Vp_1.20b चैतन्यम् इव यश् चायम् Vp_1.41a चैतन्यवत् स्थिता लोके Vp_3,6.18a चैतन्यं सर्वजातिषु Vp_1.134d च्छिन्नग्रन्थिपरिग्रहः Vp_1.147b छन्दस्यश् छन्दसां योनिम् Vp_1.17c छन्दोभ्य एव प्रथमम् Vp_1.124c छन्दोमयीभिर् मात्राभिर् Vp_1.125c छब्द एव निबन्धनम् Vp_2.437d छब्दयोर् गौणमुख्ययोः Vp_2.257b छब्दात् तच् च न भिद्यते Vp_3,2.11d छब्दार्थान् इति मन्यते Vp_2.121d छब्दे जातिर् अवस्थिता Vp_3,1.8b छब्देष्व् अविकृतेष्व् अपि Vp_2.106b छब्दो ऽर्थस्याभिधायकः Vp_2.360d छागादीनां न जातयः Vp_3,1.78d छायातपतमःशब्द- Vp_1.113c छायाभाभ्यां नगादीनां Vp_3,6.12a छायायाश् चलनं यथा Vp_3,7.111b छास्त्रे लिङ्गस्य दर्शनात् Vp_2.381b छित्त्वा ग्रन्थीन् प्रवर्तते Vp_1.147d छिन्नग्रथितकल्पत्वात् Vp_2.249c छेद्यं प्रति व्याप्रियते Vp_3,7.31c छेषभावः प्रतीयते Vp_3,1.69d जनयत्य् एकसाधनम् Vp_2.300d जनयित्वा क्रिया का चित् Vp_2.197a जन्त्वादयः कुलायादि- Vp_2.149c जन्मना तु विरोधित्वान् Vp_3,3.46c जन्मना यत् प्रकाश्यते Vp_3,7.49b जन्मनाशाव् अभेदे ऽपि Vp_3,7.111c जन्मादयो विकाराः षड् Vp_1.3c जन्यमानस्य कर्मणः Vp_3,7.7b जपंश् चङ्क्रमणं कुरु Vp_2.452b जहत्स्वार्थविकल्पे च Vp_2.228a जातयो न तथा गुणाः Vp_3,1.79b जाताव् एकेन चेत् क्रिया Vp_3,1.62b जातिकार्याय कल्पते Vp_3,1.8d जातिपर्यायवाचित्वम् Vp_3,1.92c जातिप्रत्यायिता व्यक्तिः Vp_1.70c जातिर् इत्य् उच्यते तस्यां Vp_3,1.33c जातिर् एवाभिधीयते Vp_3,1.29d जातिर् वा द्रव्यम् एव वा Vp_3,1.2b जातिवत् तेन गम्यते Vp_3,1.66d जातिवत् समवस्थिताः Vp_3,7.35d जातिवत् समुदाये ऽपि Vp_2.43c जातिशब्दो ऽन्तरेणापि Vp_2.273a जातिशब्दो ऽवलम्बते Vp_2.122d जातिस् तत्रापि साधनम् Vp_3,1.27b जातिस् तु प्रतिपद्यते Vp_1.69d जातिं यत्र प्रयुज्यते Vp_2.273b जातिः शक्त्युपलक्षणम् Vp_3,1.3b जातिः संघातवर्तिनी Vp_2.1b जातिः सा शब्दजातित्वम् Vp_3,1.10c जातिः स्फोट इति स्मृता Vp_1.96b जातिः स्यात् सर्वजातिषु Vp_3,1.14b जातीनां कैश् चिद् इष्यते Vp_3,1.45b जातीनां च गुणानां च Vp_3,1.78a जातीनां जातिर् इष्यते Vp_3,1.9b जातीनां व्यक्तिर् इष्यते Vp_1.98d जाते तद् अपि दृश्यते Vp_3,3.33d जातेर् आश्रितसंख्यायाः Vp_3,1.81a जातेर् वा परिकल्पने Vp_2.56b जातेर् वा लक्षणाय स्यात् Vp_2.309c जातेः कार्याणि संसृष्टा Vp_1.69c जातेः प्रत्यायके शब्दे Vp_2.122a जातौ पदार्थे जातिर् वा Vp_3,1.12a जात्ज्शब्दैकशेषे सा Vp_3,1.9a जात्यन्तरवद् अन्यस्य Vp_2.176c जात्यन्वयप्रसिद्धासु Vp_2.150c जात्यवस्थापरिच्छेदे Vp_3,1.49a जात्युत्पलादिगन्धादौ Vp_3,1.47a जायते प्रत्ययो ऽर्थेभ्यस् Vp_3,3.53c जायते ऽर्थस्य वाचकः Vp_1.45b जायते हि ततः प्राणो Vp_1.162c जायमानो ऽभिधीयते Vp_3,7.118d जित्वरीवद् उपाचरेत् Vp_2.179b जीवितस्यावधारणे Vp_3,6.11d ज्ञातस्यान्यस्य वस्तुनः Vp_3,1.107d ज्ञानभेदाय कल्पते Vp_3,1.30d ज्ञानरूपं न गृह्यते Vp_3,1.110b ज्ञानशक्तिः समर्था स्याज् Vp_3,1.107c ज्ञानशब्दार्थविषया Vp_3,1.103a ज्ञानसंस्कारहेतवः Vp_1.10d ज्ञानस्य च विपर्यये Vp_3,3.59b ज्ञानस्य निरुपश्रया Vp_3,3.56b ज्ञानं ज्ञेयव्यपाश्रयम् Vp_1.88d ज्ञानं त्व् अस्मद्विशिष्टानां Vp_3,1.46a ज्ञानं प्रत्य् अभिलापं च Vp_3,3.55c ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः Vp_3,3.1a ज्ञानाकारस् तथान्येन Vp_3,1.106c ज्ञानाद्येकत्वदर्शनम् Vp_3,1.103d ज्ञानानाम् उपकारकम् Vp_3,1.105b ज्ञाने ऽत्यन्तम् असंभवः Vp_3,2.9b ज्ञाने वा संशयः क्व चित् Vp_3,3.2b ज्ञानेष्व् अपि यथार्थेषु Vp_3,1.104a ज्ञाने स्वाभाविके नार्थः Vp_1.150a ज्ञायतां काल इत्य् एतत् Vp_2.310c ज्ञेयरूपं च दृश्यते Vp_1.51b ज्ञेयस्थम् एव सामान्यं Vp_3,1.105a [ज्ञेयेन न विना ज्ञानं Vp_1.89a ज्ये-द्रा-घा इत्य् असाधवः Vp_2.363b ज्योतिर् आन्तरम् आसाद्य Vp_1.147a ज्योतिः शुद्धं विवर्तते Vp_1.18d ज्वाला ज्वालान्तराद् इव Vp_1.109d डित्थादिषु गवादिवत् Vp_2.366d णत्वं न प्रतिषिध्यते Vp_2.387d णिजन्तनियमस् तथा Vp_3,7.73d णिजन्ते च यथा कर्ता Vp_3,7.76a ण्यन्ते तां कर्मकर्तरि Vp_3,7.60b ण्यन्ते ऽपि प्रतिपद्यते Vp_3,7.59d ण्यन्ते लेनाभिधीयते Vp_3,7.63d तच् च नित्यम् इति स्मृतम् Vp_3,2.1d तच्छब्दस्य सकृच् छ्रुतौ Vp_2.464d तच्छब्देन व्यपेक्षणम् Vp_2.223b तच्छेषम् अलुकं विदुः Vp_2.351d तज्जातिः शब्दजातिषु Vp_3,1.9d तत एव प्रकल्पेते Vp_3,6.4c ततश् च तदभावे ऽपि Vp_3,3.76c ततः सत्यं समीहते Vp_2.238d ततो ऽन्यस्यापि सांनिध्यात् Vp_2.298c ततो ऽप्य् अस्य परां शुद्धिम् Vp_3,3.56c ततो ऽर्थजातिरूपेषु Vp_3,1.6c तत् कर्म न पुनर् भवेत् Vp_3,7.167b तत् कस्मिंश् चित् प्रतीयते Vp_2.305b तत् क्रियाया विशेषकम् Vp_2.5b तत् तदा तत्र साधनम् Vp_3,7.12d तत् तद् उत्प्रेक्षमाणानां Vp_2.490a तत् तद्धर्म प्रकाशते Vp_3,7.83d तत् तस्यासंनिधाव् अपि Vp_2.308b तत्त्वनानात्वयोस् तस्य Vp_2.26c तत्त्वम् एव प्रकाशते Vp_3,7.39d तत्त्वम् एवाविकल्पितम् Vp_3,2.8b तत्त्वम् एवाविचारितम् Vp_3,2.7d तत्त्वं नाध्यवसीयते Vp_3,3.9d तत्त्वात्मकत्वात् तेनापि Vp_3,2.6c तत्त्वान्यत्वपर्ल्त्यागे Vp_3,3.71c तत्त्वान्वाख्यानमात्रे तु Vp_2.451a तत्त्वावबोधः शब्दानां Vp_1.13c तत्त्वे किं चिद् अवस्थितम् Vp_2.139b तत्त्वे जन्मादिरूपत्वं Vp_3,2.18c तत् त्व् एतस्माद् विवक्षितम् Vp_3,1.57d तत्त्वे ऽत्यन्तम् असंभवः Vp_3,2.10b तत्त्वे वा व्यतिरेके वा Vp_3,7.38a तत्त्वे विरोधो नानात्व Vp_3,3.71a तत्पात्रैर् इव संवृतम् Vp_1.127b तत् पुरस्ताद् विपर्यये Vp_3,6.8d तत् पृथक्त्वान् न भिद्यते Vp_3,7.40d तत्प्रकर्षो ऽभिधीयते Vp_3,5.2d तत् प्रकृत्यन्तरं विदुः Vp_2.177b तत् प्रज्ञो न विकल्पयेत् Vp_2.142d तत्प्रत्यायनसंभवः Vp_2.358d तत्प्रदेशविभागाश् च Vp_3,3.14c तत्प्रवृत्तिम् इवान्वेति Vp_1.50c तत्प्रवृत्तेर् निबन्धनम् Vp_3,7.37d तत् प्राप्यम् इति कथ्यते Vp_3,7.51d तत्र क्रियापदान्य् एव Vp_2.114a तत्र तत्र नियम्यते Vp_2.199d तत्र तन्त्रेण संबन्धः Vp_2.383c तत्र दृष्टो विपर्ययः Vp_2.306d तत्र द्रव्यगुणाभावे Vp_3,1.76a तत्र द्रव्यगुणौ तदा Vp_3,1.77d तत्र नाम प्रवर्तते Vp_2.48b तत्र मुख्यः प्रयुज्यते Vp_2.285d तत्र मुख्यो ऽपि दृश्यते Vp_2.279d तत्र यन् मुख्यम् एकेषां Vp_1.75c तत्र वस्तुगतो भेदो Vp_3,3.77c तत्र षष्थी प्रतिपदं Vp_2.198a तत्र साधनवृत्तिर् यः Vp_2.336a तत्र स्यात् परिकल्पना Vp_3,7.121b तत्र स्वार्थोपसर्जनः Vp_2.282b तत्राचष्टे यथार्थताम् Vp_2.349d तत्रानुमानाद् द्विविधात् Vp_2.189c तत्रान्तरङ्गसंस्कारो Vp_2.284c तत्रान्येषम् अदर्सनम् Vp_2.67d तत्रान्येषां विपर्ययः Vp_1.75d तत्रापि च प्रवृत्तिश् च Vp_2.324c तत्रापि नैव सावस्था Vp_3,3.22c तत्रापि लक्षणार्थत्वाद् Vp_2.392c तत्राभिधीयमानः सन् Vp_3,7.157c तत्राम्नाता महर्षिभिः Vp_1.23b तत्रेप्सिततमं कर्म Vp_3,7.45c तत्रेयं स्याद् विचारणा Vp_3,3.76b तत्रेषिणैव निर्भोगः Vp_3,7.84c तत्रैकवचनान्तो वा Vp_2.472a तत् सत्त्वम् इति कथ्यते Vp_3,1.35d तत्समर्थानि चाचरन् Vp_3,7.125b तत् सर्वं श्रुतिभूतत्वान् Vp_2.75c तत्संबन्धात् तु तद्वताम् Vp_2.260d तत्सिद्धये क्रियायुक्तम् Vp_3,7.71c तत् स्याद् एव प्रकल्पनम् Vp_3,1.62d तथा कर्त्रा नियुक्तेषु Vp_3,7.23a तथा कैश् चित् प्रकल्पितौ Vp_3,7.111d तथा च बुद्धिविषयाद् Vp_3,3.32c तथा जात्युत्पलादीनां Vp_2.157a तथा तत्त्वेन गृह्यते Vp_3,1.101d तथा तद् अवसीयते Vp_2.296d तथा तिङन्तं तत्राहुस् Vp_2.6c तथात्मरूपग्रहणात् Vp_3,1.31a तथा द्रव्यैर् अभिव्यक्ता Vp_3,1.29c तथा द्वन्द्वपदार्थस्य Vp_2.224c तथा द्विर्वचने ऽचीति Vp_2.480a तथा धातूपसर्गयोः Vp_2.186b तथान्यथा सर्वथा च Vp_3,3.22a तथान्यद् अपि दृश्यताम् Vp_2.184d तथान्यान् प्रतिपद्यते Vp_2.394d तथान्येष्व् अर्थवस्तुषु Vp_2.415d तथा पदानां सर्वेषां Vp_2.424a तथा पिकादियोगेन वाक्ये Vp_2.92a तथाभावम् उपाश्रित्य Vp_3,3.60c तथाभिनिविशौ कर्म Vp_3,7.86a तथाभिसंहितः शब्दो Vp_2.404c तथाभूतेषु कर्मसु Vp_2.379b तथाभूतेषु वर्तते Vp_3,2.6b तथाभूतैव सा क्रिया Vp_2.182d तथाभूतो विवक्षितः Vp_3,3.36d तथावयविनं युक्तम् Vp_2.236c तथा वाक्यान्तराभावे Vp_2.112c तथा विकाररूपाणां Vp_3,2.10a तथा विद्याप्य् अनाख्येया Vp_2.234c तथाविवक्षा भेदानं Vp_2.69c तथा शब्दान्तरश्रुतिः Vp_1.90d तथा शब्दार्थसंबन्धाच् Vp_3,1.8a तथा शब्दो ऽपि कस्मिंश् चित् Vp_2.301a तथा शब्दो ऽपि संबन्धी Vp_2.302c तथा स एव गोशब्दो Vp_2.252c तथा सर्वेषु जातयः Vp_3,1.104b तथा संबन्धिसंबन्ध- Vp_3,1.24c तथा सो ऽर्थः प्रतीयते Vp_2.63d तथा स्वरूपं शब्दानां Vp_2.256a तथा हि ग्रहणं द्वयोः Vp_2.374d तथा हि संग्रामयतेः Vp_2.181a तथाहुः प्रकृतिं पराम् Vp_3,2.15d तथैकम् एव कर्मापि Vp_3,7.78c तथैकागारिकाद यः Vp_2.171b तथैकेन प्रसिद्धायां Vp_3,1.64c तथैव जन्मरूपत्वं Vp_3,7.107c तथैव प्रतिपत्तॄणां Vp_1.94c तथैव भागे सादृश्यं Vp_2.94a तथैव मूर्तिनास्तित्वम् Vp_3,7.112c तथैव रूढताम् एति Vp_1.141c तथैव रूपशक्तिभ्याम् Vp_2.277a तथैव लोके विद्यानाम् Vp_1.15c तथैव शब्दाद् अर्थस्य Vp_2.134c तथैव सर्वशब्दानाम् Vp_1.56c तथैव स्फोटनादयोः Vp_1.100d तथैव स्युर् अनर्थकाः Vp_2.14d तथैव स्वार्थिकाः के चित् Vp_2.191a तथैवानुपकारकम् Vp_2.217d तथैवार्थो न विद्यते Vp_2.211d तथैवासंनिधाने ऽपि Vp_3,7.98c तथैवासौ प्रवर्तते Vp_3,7.80d तथैवैकस्य वाक्यस्य Vp_2.9a तथैवोद्देशजा मतिः Vp_3,3.53d तथोपाश्रयवान् अर्थः Vp_3,3.58c तद् अत्यन्तं तथा भवेत् Vp_3,7.166b तदधीनप्रवृत्तित्वात् Vp_3,7.101c तदध्यारोपकल्पना Vp_3,1.6d तदन्तराले भेदानाम् Vp_3,1.39c तद् अप्य् आगमपूर्वकम् Vp_1.30d तद् अप्य् एकं समाप्तार्थं Vp_2.327c तदभावो ऽनुगम्यते Vp_3,3.60b तद् अभूद् अस्ति नेति वा Vp_2.429b तद् अरूपं निरूप्यते Vp_2.426d तदर्थाद् एव जायते Vp_1.68d तद् अर्थान्तरसंसर्गाद् Vp_2.44c तदर्थापगमे तस्य Vp_2.160c तदर्थे प्रतिपादिते Vp_2.72b तद् अवाच्यतया यदा Vp_3,3.20b तदा कर्म क्रियायोगात् Vp_3,7.132c तदाक्षेपो न विद्यते Vp_2.417b तदात्मेव च तत् तत्त्वम् Vp_3,2.10c तदात्मेव च तत् सिद्धम् Vp_3,2.9c तदात्मेवावधार्यते Vp_3,3.9b तदापायः प्रतीयते Vp_3,7.4d तदाश्रयत्वाद् भेदे ऽपि Vp_3,7.97c तदासाव् उपगम्यते Vp_3,1.99d तद् आहुर् अभिधायकम् Vp_2.41d तदुत्क्रान्तौ विसंज्ञो ऽयं Vp_1.135c तद् उपेयात् कथं च न Vp_2.460d तद् एकत्वं विवक्षितम् Vp_3,1.56b तद् एकत्वान् न भिद्यते Vp_3,7.40b तद् एकं तत् पृथक् पृथक् Vp_3,2.13b तद् एवैकम् अवस्थितम् Vp_3,7.42b तद् एवैकं प्रकाशते Vp_2.106d तद्गतिर् नान्तरीयका Vp_2.123d तद्गन्धप्रतिपत्तये Vp_1.81d तद् दृश्यं दर्शनं द्रष्टा Vp_3,2.14c तद् द्वारम् अपवर्गस्य Vp_1.14a तद्धर्मणोस् तु ताच्छब्द्यं Vp_3,3.6a तद्धर्मा प्रादिर् उच्यते Vp_2.189d तद्धर्मेण समाविष्टस् Vp_1.117c तद् धि जात्यभिधानाय Vp_3,1.52c तद् बाधकेषु वाक्येषु Vp_2.348c तद् ब्रह्मामृतम् अश्नुते Vp_1.144d तद् भावप्रत्ययैर् लोके Vp_3,1.47c तद्भावम् अभिसंभूय Vp_1.128c तद्भावो ऽप्य् अनुगम्यते Vp_3,3.60d तद्भूतस्य सकृच् छ्रुतौ Vp_2.460b तद्वच् छब्दो ऽपि बुद्धिस्थः Vp_1.47c तद्वच् छब्दो ऽपि सत्तायाम् Vp_3,3.41a तद्वद् अर्थस्य साधकाः Vp_2.295d तद्वद् एवाभिधीयते Vp_2.308d तद्वद् एवाश्रयान्तरे Vp_3,7.1b तद्वशाद् अभिनिष्पन्नं Vp_1.133c तद् वाक्यान्तरम् एवाहुर् Vp_2.270c तद् वा शब्दनिबन्धनाम् Vp_2.127b तद्विदां नानुमानिकम् Vp_1.35d तद्विभागाविभागाभ्यां Vp_1.171a तद् विशिष्टतरं विदुः Vp_2.249d तद् व्याकरणम् आगम्य Vp_1.22c तद्व्यापारविवेके ऽपि Vp_3,7.55a तन्त्रात् तथैकशब्दत्वे Vp_2.103c तन्त्रेण प्रतिपत्तारः Vp_2.475c तन्त्रेणापरम् इष्यते Vp_2.96d तन्त्रेणोच्चारणं कार्यम् Vp_2.109c तन्त्रेणोच्चारणाद् एकं Vp_2.110c तन्त्रोपायाद् अलक्षणः Vp_2.480b तन् नास्ति विद्यते तच् च Vp_3,2.13a तन् नित्यं शब्दवाच्यं तच् Vp_3,2.11c तन्निबद्धा सकृच् छ्रुतिः Vp_2.466d तन् निर्वर्त्यं विकार्यं च Vp_3,7.49c तन् नेप्सिततमं किल Vp_3,7.70d तन्मात्राम् अव्यतिक्रान्तं Vp_1.134c तन् मिथ्येति नञा कृतम् Vp_2.243b तपसाम् उत्तमं तपः Vp_1.11b तम् अपभ्रंशम् इच्छन्ति Vp_1.175c तम् अप्रसिद्धं मन्यन्ते Vp_2.266c तम् अर्थं प्रतिजानते Vp_2.329b तम् असत्यं प्रचक्षते Vp_2.289d तम् आत्मानं प्रचक्षते Vp_2.441d तम् आहुर् अर्थं तस्यैव Vp_2.330c तम् एवम्लक्सनम् भावम् Vp_3,7.34c तम् एवाश्रित्य लिङ्गेभ्यो Vp_1.7c तया कार्ये प्रवर्तते Vp_1.139b तया ह्य् अर्थो विधीयते Vp_1.141d तयोर् अपि च घोषिण्या Vp_1.164c तयोर् अपृथगात्मत्वे Vp_2.129a तयोर् अप्य् अवधारणम् Vp_2.268d तयोर् अप्य् उपकारार्था Vp_3,3.6c तयोर् नानात्मनोर् इव Vp_3,2.16d तयोस् तु पृथगर्थित्वे Vp_3,1.74a तयोस् तुल्ये ऽपि दर्शने Vp_2.288d तयोः शक्यं प्रकल्पनम् Vp_2.167b तर्कश् चक्षुर् अपश्यताम् Vp_1.151b तर्केण प्रविभज्यते Vp_1.152d तर्केण व्यवतिष्ठते Vp_1.30b तर्को यः पुरुषाश्रयः Vp_1.153b तलवद् दृश्यते व्योम Vp_2.140a तल्लिङ्गं जातिसंख्ययोः Vp_3,1.56d तस्माच् छक्तिविभागेन Vp_3,3.87a तस्माच् छब्दार्थयोर् नैवं Vp_3,3.17c तस्मात् तदर्थैः कार्याणां Vp_1.63c तस्मात् तद् उभयं सह Vp_3,7.145d तस्मात् तांस् तत्र नाश्रयेत् Vp_2.240d तस्मात् तुल्यं व्यपेक्षणम् Vp_2.353d तस्मात् ते विषयः कनः Vp_2.293d तस्मात् त्यजन्न् इमान् भावान् Vp_3,6.19c तस्मात् प्रत्यक्षम् अप्य् अर्थं Vp_2.141a तस्मात् प्रयोजकाद् अन्यान् Vp_2.299c तस्मात् सगुण एवासौ Vp_3,1.71c तस्मात् सत्य् अपि सामर्थ्ये Vp_3,1.94c तस्मात् सर्वत्र नाश्रयेत् Vp_3,3.28d तस्मात् सर्वम् अभावो वा Vp_3,3.63a तस्मात् संघात एवैको Vp_2.220c तस्मात् संभविनो ऽर्थस्य Vp_2.163a तस्मात् साक्षाद् अवाचकाः Vp_1.178d तस्माद् अकृतकं शास्त्रं Vp_1.43a तस्माद् अदृष्टतत्त्वानां Vp_2.138a तस्माद् अभिन्नकालेषु Vp_1.104a तस्माद् अर्थविधाः सर्वाः Vp_1.123c तस्माद् अलौकिको वाक्याद् Vp_2.346c तस्माद् उपनिबन्धनम् Vp_2.461b तस्माद् गत्यर्थकर्मत्वे Vp_3,7.133c तस्माद् द्रव्यादयः सर्वाः Vp_3,1.23a तस्माद् भिन्नेषु धर्मेषु Vp_3,3.49a तस्माद् यत् करणं द्रव्यं Vp_3,7.167a तस्माद् यः शब्दसंस्कारः Vp_1.144a तस्माद् व्रीहित्वम् अधिकं Vp_2.66a तस्मान् नाभावम् इच्छन्ति Vp_3,3.64a तस्मान् निबध्यते शिष्टैः Vp_1.29c तस्मिन्न् अकृतबुद्धीनां Vp_2.483c तस्मिन्न् अभेदे भेदानां Vp_2.97a तस्मिन्न् असति भावे ऽपि Vp_3,3.69c तस्मिंस् तूच्चरिते भेदांस् Vp_2.394c तस्य कारणसामर्थ्याद् Vp_1.112a तस्य तत् स्यात् क्रियान्तरम् Vp_2.71d तस्य तस्योपमानेषु Vp_1.64c तस्य द्रव्यात्मनो भवेत् Vp_3,7.167d तस्य प्रवृत्तितत्त्वज्ञस् Vp_1.144c तस्य प्राणे च या शक्तिर् Vp_1.121a तस्य मार्गो ऽयम् आञ्जसः Vp_1.12d तस्य मिथ्याभिधाने हि Vp_3,3.25c तस्य लोपो न विद्यते Vp_2.354b तस्य वाक्ये तथैकताम् Vp_2.30d तस्य वेदो महर्षिभिः Vp_1.5b तस्य शब्दार्थसंबन्ध- Vp_3,2.14a तस्य शाखासु दृश्यते Vp_1.6d तस्य शास्त्र उदाहृतम् Vp_3,5.1d तस्यातिङ्ग्रहणेनार्थो Vp_2.448c तस्यात्मा न निरूप्यते Vp_2.420b तस्यात्मा प्रविभज्यते Vp_2.442d तस्याध्रौव्यं प्रचक्षते Vp_3,7.139d तस्यापि व्यवतिष्ठते Vp_3,7.108d तस्याप्य् उच्चारणे रूपम् Vp_1.66c तस्याभिधायको धातुः Vp_2.190c तस्याभिधेयभावेन Vp_1.66a तस्याम्नायो निबन्धनम् Vp_1.150d तस्यार्थवादरूपाणि Vp_1.8a तस्यार्थो न पृथग् यदि Vp_2.342d तस्यावयवधर्मेण Vp_2.470c तस्यावयववर्तिना Vp_2.159d तस्याश्रिताद् गुणाद् एव Vp_1.65c तस्यास् तु शक्तेः पूर्वादि- Vp_3,6.20a तस्यां यद् बीजम् आहितम् Vp_2.26b तस्यैकत्वं प्रकल्प्यते Vp_2.389d तस्यैवात्मा निरूप्यते Vp_2.420d तस्यैवार्थस्य सत्यत्वं Vp_3,3.72c तस्यैवास्तित्वनास्तित्वे Vp_2.33a तं गौणम् अपरे विदुः Vp_2.264d तं गौणम् अपरे विदुः Vp_2.273d तं पश्यत्य् अन्यथा पुनः Vp_2.136d तं मुख्यम् अर्थं मन्यन्ते Vp_2.278c ता एव विकृता ऋचः Vp_2.107d तादर्थ्यम् आनुलोम्येन Vp_3,7.27c तादर्थ्यस्याविशेषे ऽपि Vp_2.452c तादात्म्यम् उपगम्येव Vp_1.177c ताद्रूप्येणेव गच्छति Vp_3,3.40d तानि धात्वन्तराण्य् एव Vp_3,7.57a तानि शब्दान्तराण्य् एव Vp_2.332a तान् उपायान् प्रचक्षते Vp_2.38b तान् एवैकत्वदर्शिनः Vp_2.408d तान्य् आम्नायान्तराण्य् एव Vp_2.259a तान् साधून् संप्रचक्षते Vp_2.364d ताभ्यो या जायते बुद्धिर् Vp_2.25a ताम् आहुर् अमृतां कलाम् Vp_1.169d ताम् आहुस् त्वतलादयः Vp_3,1.34d तावतार्थस्य सिद्धत्वाद् Vp_3,1.65a तावत्य् असंविदं मूढः Vp_2.91c तावान् न मृन्मयेष्व् अस्ति Vp_2.293c ताश् चापरिमिता इव Vp_3,7.36b ताश् चार्थस्य प्रसाधिकाः Vp_3,1.104d तासाम् आत्मसु विद्यते Vp_3,6.27d तासु श्रुतिर् अवस्थिता Vp_3,1.48d तासु सर्वेन्द्रियं विदुः Vp_3,1.46b तां क्रियां च तदाश्रयाम् Vp_3,3.45d तां ताम् अर्थक्रियां प्रति Vp_1.33b तां प्रातिपदिकार्थं च Vp_3,1.34a तां विशेषे निवेशयन् Vp_2.45d तां शक्तिं समवायाख्यां Vp_3,3.10a तिङन्तस्य विशेषकम् Vp_2.6b तिङन्तस्य विशेषकम् Vp_2.6d तिङन्तान्तरयुक्तेषु Vp_2.449a तिङा तिङ्भ्यो निघातस्य Vp_2.447c तिङ्पदैर् अभिधीयते Vp_2.195d तिरश्चाम् अपि तद्वशात् Vp_2.147d तिरोभावाभ्युपगमे Vp_3,1.38a तिलाकाशकटादिषु Vp_3,7.149b तिष्ठतेर् अप्रयोगश् च Vp_2.201a तुल्यरूपसमन्विताः Vp_3,7.58d तुल्यरूपं न तद् रूढाव् Vp_2.177c तुल्यायाम् अनुनिष्पत्तौ Vp_2.363a तुल्ये ऽङ्गत्वे क्रियां प्रति Vp_3,1.78b तुल्योपव्यञ्जना श्रुतिः Vp_2.21b तृतीया हेतुलक्षणा Vp_2.203d ते क्रमाद् अनुगम्यन्ते Vp_2.49c तेजसा तु द्वयोर् अपि Vp_1.82b तेजसा पाकम् आगतः Vp_1.116b तेजसैव विवर्तते Vp_1.117d ते ते शब्दा व्यवस्थिताः Vp_2.334d तेन चापि व्यवच्छिन्ने Vp_2.67a तेन भावो न विद्यते Vp_3,3.68d तेन भेदपरिच्छेदस् Vp_2.288c तेन लिङ्गेन गम्यते Vp_3,1.68d तेन वाक्यं न विद्यते Vp_2.50d तेन साधुव्यवहितः Vp_1.180c तेनात्यन्तं विशेषेण Vp_2.64c तेनान्यद् उपवर्ण्यते Vp_2.443d ते निमित्तादिभेदेन Vp_3,7.89c तेनैवार्थेन तद्वति Vp_2.400b तेनैवाव्यपवर्गश् च Vp_3,3.8c ते पुनर् द्रव्यकर्मसु Vp_3,7.68b तेभ्यो ऽनन्यद् इव स्थितम् Vp_2.461d ते मृत्युम् अतिवर्तन्ते Vp_1.138c ते यतः स्मृतिशास्त्रेण Vp_1.178c ते लिङ्गैश् च स्वशब्दैश् च Vp_1.26a तेषाम् अत्यन्तनानात्वं Vp_2.409a तेषाम् अत्यन्तभेदे ऽपि Vp_1.91c तेषाम् अनुपकारित्वात् Vp_2.352c तेषाम् अन्येन तत्त्वेन Vp_3,7.110c तेषाम् अर्थो विभज्यते Vp_2.166d तेषाम् अव्यपदेश्यत्वात् Vp_2.29c तेषाम् आत्मैव वा तथा Vp_3,7.15b तेषाम् आदिर् न विद्यते Vp_1.28b तेषां तदानीं भिन्नस्य Vp_2.395c तेषां तु कृत्स्नो वाक्यार्थः Vp_2.18a तेषां दुरवधारत्वाज् Vp_3,1.103c तेषां ये साधवस् तेषु Vp_2.362c तेषां शब्दाभिधेयत्वम् Vp_2.125c तेषां साधुर् अवाचकः Vp_1.181d तेषां स्वार्थो नियम्यते Vp_2.332d तेषु दत्तादिवत् स्मृतिः Vp_2.363d तेषु देशेषु सामान्यम् Vp_3,1.15c तेषु प्रयुज्यमानेयु Vp_2.193c तेषु वृत्तौ तु लभते Vp_3,7.22c तेष्व् अप्य् एकत्वदर्शिनाम् Vp_2.473b तेष्व् आकारेषु यः शब्दस् Vp_3,2.6a ते सर्वे न प्रकल्पेरन् Vp_2.87c ते साधुष्व् अनुमानेन Vp_1.177a तैक्ष्ण्यगौरवकाठिन्य- Vp_3,7.31a तैक्ष्ण्यादि करणं विदुः Vp_3,7.96b तैक्ष्ण्यादीनां स्वतन्त्रत्वे Vp_3,7.96c तैर् व्यस्तैश् च समस्तैश् च Vp_2.384c तैलादौ यो व्यवस्थितः Vp_2.159b तैलोदकादिभेदे तत् Vp_1.102c तैस् तु नामसरूपत्वम् Vp_2.340a तैस् तैर् भेदैः समन्विताः Vp_2.361b तैः शब्दैः प्रतिषिध्यते Vp_3,3.22d त्यक्तुम् अर्थो न शक्यते Vp_2.302b 'त्यन्तविलक्षणे Vp_2.92b त्यागरूपं प्रहातव्ये Vp_3,7.135a त्यागस्य च फलं धने Vp_2.399b त्यागः सर्वस्य दर्शितः Vp_2.228d त्यागाङ्गं कर्मणेप्सितम् Vp_3,7.129b त्यागे ऽर्थस्य प्रसज्यते Vp_2.397d त्रयो ऽभिव्यक्तिवादिनाम् Vp_1.80d त्रय्या वाचः परं पदम् Vp_1.159d त्रय्य् एवातो व्यवस्थिता Vp_1.148d त्रार्थवत्त्वात् प्रथमा Vp_1.68a त्रिधापादानम् उच्यते Vp_3,7.136d त्रैकाल्यं नावतिष्ठते Vp_3,3.69d त्वम् अन्यो भवसीत्य् एषा Vp_3,7.121a थभागैस् तथा तेषाम् Vp_2.31a थितं प्रत्यक्षपक्षे तं Vp_1.39c दण्डने शतकर्मके Vp_2.382b दण्डोपादित्सया दण्डं Vp_3,1.93a दत्तशब्दः कथं वदेत् Vp_2.355d d अन्तःशब्दतत्त्वं तु Vp_2.30a दर्शनस्यापि यत् सत्यं Vp_2.426a दर्शनं चाविकल्पितम् Vp_3,3.72b दर्शनं नातिशङ्कते Vp_1.39b दर्शनं भिद्यते पृथक् Vp_2.136b दर्शनं लिङ्गदर्शनैः Vp_3,7.114d दर्शनं वचनं वापि Vp_2.138c दर्शनं सलिले तुल्यं Vp_2.287a दर्शनाद् अनुमानाद् वा Vp_3,7.51c दर्शनाद्यभिधायिनाम् Vp_3,7.65d दर्शनाद् विभुर् इष्यते Vp_3,6.17b दर्शनायोपकल्पते Vp_2.404b दर्शने च प्रयोजनम् Vp_3,2.14d दाहं दग्धो ऽभिमन्यते Vp_2.422b दाहार्थः संप्रतीयते Vp_2.422d दिक्कालपरिकल्पना Vp_3,6.18b दिक् पूर्वेत्य् अभिधीयते Vp_3,6.7b दिक्शक्तेर् अभिधाने तु Vp_3,6.11a दिक्षु न व्यवतिष्ठते Vp_3,6.9b दिक् साधनं क्रिया काल Vp_3,6.1a दिग्विशेषाद् अवच्छेद Vp_3,7.150c दिग्व्यवस्था न विद्यते Vp_3,6.6b दिव्यादिव्येन रूपेण Vp_1.160c दिशा भागो विधीयते Vp_3,6.13b दिशो व्यवस्था देशानां Vp_3,6.6a दीर्घप्लुताभ्यां तस्य स्यान् Vp_2.309a दुर्लभं कस्य चिल् लोके Vp_2.156a दुह्यादिवन् नयत्यादौ Vp_3,7.72a दुह्यादीनां णिजन्तवत् Vp_3,7.73b दूरात् प्रभेव दीपस्य Vp_1.107a दूरात् संतमसे ऽपि वा Vp_1.92b दृश्यते काष्ठकुड्यवत् Vp_1.135d दृश्यते न च संबन्धस् Vp_3,3.36c दृश्यते ऽलातचक्रादौ Vp_1.142c दृश्यन्ते तत्त्वम् आसां तु Vp_3,7.36c दृश्यन्ते शब्दशक्तयः Vp_1.171d दृश्यभेदानुकारेण Vp_2.7c दृश्यम् अर्थं प्रकल्पयेत् Vp_2.141d दृश्यादिस् तु क्रियैकापि Vp_2.379a 'दृष्टश् चावध्यसंकरे Vp_3,6.22b दृष्टं ग्राह्येषु वस्तुषु Vp_2.105b दृष्टः करणकर्मणोः Vp_2.405b दृष्टः कायवताम् अपि Vp_1.99b दृष्टः प्रतिनिधिस् तथा Vp_3,7.26b दृष्टः संप्रत्ययः पदात् Vp_2.53b दृष्टादृष्टप्रयोजनम् Vp_2.320b दृष्टादृष्टप्रयोजनः Vp_3,3.35b दृष्टादृष्टप्रयोजनाः Vp_1.7b दृष्टा धर्मान्तराश्रये Vp_3,6.21d दृष्टो ऽप्रत्य् अजयन्न् इति Vp_2.201b दृष्टो ह्य् अव्यतिरेके ऽपि Vp_3,7.43a दृष्ट्वा चतुष्ट्वं नास्तीति Vp_2.344c देयं स्याद् इदम् औषधम् Vp_3,1.53b देवदत्तगृहं यथा Vp_3,2.3b देवदत्तादयो वाक्ये Vp_2.14c देवदत्तादिषु भुजिः Vp_2.457a देशकालाद्यभेदेन Vp_2.388c देशकालेन्द्रियगतैर् Vp_2.296a देशभेदनिबन्धने Vp_3,6.4b देशभेदप्रकल्पनात् Vp_3,7.151b देशभेदविकल्पे ऽपि Vp_1.99c देशव्यवस्थानियमो Vp_3,6.9a देशादिभिश् च संबन्धो Vp_1.99a देशाः संबन्धिनो यथा Vp_3,1.16b देशाः संयोगिनस् तथा Vp_3,1.16d देशे च परिकल्पिते Vp_3,1.15b देशो ऽधिकरणं ततः Vp_3,7.155b दैत्यानां वारुणा यथा Vp_3,7.30b दैवी वाग् व्यतिकीर्णेयम् Vp_1.182a दोषास् तु प्रक्रियागताः Vp_2.227d द्योतकत्वं न भिद्यते Vp_2.193b द्यौः क्षमा वायुर् आदित्यः Vp_3,7.41a द्रव्यत्वम् अविरुद्धत्वात् Vp_2.66c द्रव्यत्वसत्तासंयोगाः Vp_3,3.14a द्रव्यत्वसहचारिणाम् Vp_2.69d द्रव्यत्वेन प्रचक्षते Vp_3,1.19d द्रव्यत्वे सहचारिणि Vp_2.67b द्रव्यधर्मा पदार्थे तु Vp_3,1.13a द्रव्यधर्माश्रयाद् द्रव्यम् Vp_3,1.13c द्रव्यम् आख्यायते यथा Vp_3,5.9b द्रव्यमात्रस्य तु प्रैषे Vp_3,7.126a द्रव्यम् इत्य् अस्य पर्यायास् Vp_3,2.1c द्रव्यम् इत्य् उच्यते सो ऽर्थो Vp_3,4.3c द्रव्यसत्त्वं प्रपद्यन्ते Vp_3,1.43c द्रव्यस्य क्रिययोः पृथक् Vp_3,7.81b द्रव्यस्य स्याद् उपादानं Vp_3,5.7c द्रव्यस्याव्यपदेशस्य Vp_3,5.2a द्रव्यस्वभावो न ध्रौव्यम् Vp_3,7.138a द्रव्यं तु यद् यथाभूतं Vp_3,7.166a द्रव्याकारादिभेदेन Vp_3,7.36a द्रव्याणां शक्तयस् तथा Vp_3,7.30d द्रव्यात्मानं भिनत्त्य् एव Vp_3,5.8c द्रव्यात्मा नापहीयते Vp_3,7.166d द्रव्यादिविषयो हेतुः Vp_3,7.25a द्रव्याभावे प्रतिनिधौ Vp_2.71c द्रव्याभिघातात् प्रचितौ Vp_1.108a द्रव्येणेव प्रतीयते Vp_3,1.72d द्रव्ये सर्वो ऽर्थ उच्यते Vp_3,1.13b द्वन्द्वसंज्ञो ऽपि संघातो Vp_2.221c द्वन्द्वे द्वित्वादिभेदेन Vp_3,1.99c द्वयम् अप्य् अस्त्य् अवस्तुनि Vp_3,3.79d द्वाव् अप्य् उपायौ शब्दानां Vp_2.467a द्वाव् उपादानशब्देषु Vp_1.44a द्वितीयादि तु यल् लिङ्गम् Vp_3,1.66a द्वितीये यो लुग् आख्यातस् Vp_2.351c द्वित्वं तु स्याद् विवक्षितम् Vp_3,1.52d द्वित्वं स्याद् अविवक्षितम् Vp_3,1.53d द्वित्वादीनां विभक्तयः Vp_2.164b द्विधा कैश् चित् पदं भिन्नं Vp_3,1.1a द्विधा वाक्यं समाप्यते Vp_2.392d द्विधा समाप्त्ययोगाच् च Vp_2.391c द्विरूपा व्यवतिष्ठते Vp_3,7.146b द्विष्ठानि यानि वाक्यानि Vp_2.473a द्विष्ठो ऽप्य् असौ परार्थत्वाद् Vp_3,7.157a द्विसाध्या चेद् विवक्षिता Vp_3,7.142b द्वेधात्मा व्यवतिष्ठते Vp_3,7.96d द्वे शक्ती तेजसो यथा Vp_1.56b द्वैरूप्यं भजते क्रिया Vp_3,7.135d धनुषा विध्यतीत्य् अत्र Vp_3,7.145a धर्मस् तत्रानुगम्यते Vp_3,3.5b धर्मस्य चाव्यवच्छिन्नाः Vp_1.31a धर्मं सर्वपदार्थानाम् Vp_3,3.11a धर्माणां तद्वता भेदाद् Vp_3,7.100a धर्मे ऽप्य् एवं प्रतीयताम् Vp_1.156b धर्मे ये प्रत्यये चाङ्गं Vp_1.25c धर्मैर् अभ्युदितैः शब्दे Vp_3,7.103a धर्मैर् उपैति संबन्धम् Vp_3,3.41c धर्मो ज्ञानस्य हेतुश् चेत् Vp_1.150c धर्मो ऽन्यो व्यतिरिच्यते Vp_1.64d धर्मो ह्रस्वदीर्घयोः Vp_2.23d धातुत्वं कर्मभावश् च Vp_2.184c धातुर् एव तु तादृशः Vp_2.180d धातुस् ताभ्यां विना क्व चित् Vp_2.230d धातूपसर्गयोः शास्त्रे Vp_2.180c धातोर् अर्थान्तरे वृत्तेर् Vp_3,7.88a धातोः साधनयोगस्य Vp_2.184a धात्वर्थं च प्रचक्षते Vp_3,1.34b धात्वर्थेनोपसंग्रहात् Vp_3,7.88b धात्वर्थोद्देशभेदेन Vp_3,7.70c धाम चित्रस्य राधसः Vp_1.128b धूमम् अप्य् अनभिप्रेतं Vp_2.300c ध्रुवावधिर् अपायो ऽपि Vp_3,7.137c ध्रौव्यं पाते तु वाजिनः Vp_3,7.139b ध्वनयः समुपोहन्ते Vp_1.79c ध्वनयो ऽन्यैर् उदाहृताः Vp_1.105d ध्वनिकालानुपातिनः Vp_1.76b ध्वनित्वेन प्रकल्पिताः Vp_1.96d ध्वनिना सो ऽनुगृह्यते Vp_1.48d ध्वनिप्रकाशिते शब्दे Vp_1.85c ध्वनिमात्रं तु लक्ष्यते Vp_1.107b ध्वनेर् ग्रहणम् इष्यते Vp_1.83b न कश् चिद् अतिवर्तते Vp_2.146d न कश् चिद् अतिवर्तते Vp_3,3.51b न क्रियाग्रहणं कृतम् Vp_3,7.131d न खद्योते हुताशनः Vp_2.140d नगरेषु न ते तद्वद् Vp_2.292c न ग्रहे क्व चिद् आश्रितः Vp_3,1.61b न च निर्देशमात्रेण Vp_3,3.85c न च लौकिकम् एकत्वं Vp_3,6.27c न च वाचकरूपेण Vp_3,3.26a न च सद् भिद्यते ततः Vp_3,7.109d न च सामान्यवत् सर्वे Vp_2.68a न चागमाद् ऋते धर्मस् Vp_1.30a न चात्मसमवेतस्य Vp_3,1.107a न चात्र कालभेदो ऽस्ति Vp_3,2.8c न चात्र नियमो भवेत् Vp_3,3.17b न चानित्येष्व् अभिव्यक्तिर् Vp_1.98a न चापि रूपात् संदेहे Vp_2.341a न चाभावस्य नास्तित्वे Vp_3,3.74c न चास्त्य् अर्थावधारणम् Vp_2.220b न चेच् छब्दान्तरम् असाव् Vp_2.214c न चेत् तद्वन् न जायते Vp_3,3.44d न चोर्ध्वम् अस्ति नास्तीति Vp_3,3.80a न जलं मृगतृष्णिका Vp_2.287d न जातु ज्ञेयवज् ज्ञानं Vp_3,1.105c न जात्व् अकर्तृकं कश् चिद् Vp_1.148a न जात्व् अर्थान्तरे वृत्तिर् Vp_2.411c न ज्ञानेनोपगृह्यते Vp_3,1.106d नञो व्यापारभेदे ऽस्मिन्न् Vp_2.243c नञ्समासे विकल्पितम् Vp_2.227b न तच् छब्दनिबन्धनम् Vp_2.139d न तत्त्वातत्त्वयोर् भेद Vp_3,2.7a न तत्र प्रतिघातादि Vp_2.290c न तत्रेच्छन्ति सप्तमीम् Vp_3,7.86d न तथा दर्शनं स्थितम् Vp_2.426b न तथालातचक्रस्य Vp_2.291c न तद् अन्येन युज्यते Vp_2.270d न तदर्थः प्रकल्पते Vp_2.376d न तद् अस्ति न तन् नास्ति Vp_3,2.12a न तद् उत्पद्यते किं चिद् Vp_3,1.25a न तद् एकं न तत् पृथक् Vp_3,2.12b न तद् वाच्यं प्रतीयते Vp_3,3.21b न तद्व्यक्तिगतान् भेद्ठVp_2.122c न तन्त्रेण प्रदीपवत् Vp_2.378d न तस्माद् एव सामर्थ्यात् Vp_3,1.93c न तस्मिन्न् उपघातो ऽस्ति Vp_3,1.74c न तस्मिन् युष्मदाश्रया Vp_3,7.117b न तस्य प्रतिबध्यते Vp_1.62d न तस्यात्मा क्व चित् स्थितः Vp_2.441b न तस्यां नियता दिशः Vp_3,6.8b न तान् अङ्गीकरोत्य् असौ Vp_2.154d न ताभ्यां व्यवहारो ऽस्ति Vp_2.297c न तासाम् उपलभ्यते Vp_2.446d न तांल् लोकप्रसिद्धत्वात् Vp_1.31c नतिर् आवर्जनेत्य् एवं Vp_3,7.14c न तु नाट्यक्रियाम् इव Vp_2.377d न तु वर्णेष्व् अयं क्रमः Vp_2.51d न तेन व्यवहारो ऽस्ति Vp_2.139c न ते स्वप्नादिषु स्वस्य Vp_2.295c न त्व् अन्यार्थोपलक्षणम् Vp_3,1.67d न त्व् अवस्थान्तरं किं चिद् Vp_3,3.63c न दतो गमयेद् इति Vp_2.323d न दर्शनस्य प्रामाण्याद् Vp_2.141c न दुह्यादौ तथा कर्ता Vp_3,7.76c न दृष्टा शब्दचोदिता Vp_2.124b न नित्यः क्रममात्राभिः Vp_2.24a न निर्वचनम् अर्हति Vp_3,3.77d न पदार्थः प्रतीयते Vp_2.428b न पूर्वो न परश् च सः Vp_1.49b न प्रकर्षाश्रयो यथा Vp_3,7.74b न प्रकाशः प्रकाशेत Vp_1.132c न भावं तत्त्वलक्षणम् Vp_3,3.64d न भावाद् अपरः क्रमः Vp_3,3.83d न भेदस्यास्ति संभवः Vp_3,3.69b न भेदो ध्वनिशब्दयोः Vp_1.99d न भेदोपनिपातिनः Vp_3,1.102b न यौगपद्यं प्रलये Vp_3,1.42c नरसिंहादिजातयः Vp_3,1.48b न रूपाद् अधिगम्यते Vp_2.318d न रूपाद् एव केवलात् Vp_2.314d न लोकः प्रतिपद्यते Vp_1.55d न लोके प्रतिपत्तॄणाम् Vp_2.346a न वर्णव्यतिरेकेण Vp_1.73a न वर्णो न पदं भवेत् Vp_2.29b न वाक्यम् अभिधायकम् Vp_2.49d न वाक्यस्याभिधेयानि Vp_2.394a न वाक्यावयवे पदे Vp_2.412d न वाग् वदति कर्हि चित् Vp_1.163d न विना भेदहेतुना Vp_3,5.3b न विना शब्दभावनाम् Vp_1.130d न विना संख्यया कश् चित् Vp_3,1.51a न विरोधो ऽस्ति कश् च न Vp_2.179d न विशेषे ऽवतिष्ठते Vp_2.15b न व्यवच्छिद्यते स्मृतिः Vp_1.172d न व्यापारो ऽस्ति कश् च न Vp_3,3.28b न शक्तीनां तथा भेदो Vp_3,6.27a न शब्दाच् छब्दसंनिधिः Vp_2.338b न शब्दाद् अर्थसंनिधिः Vp_2.338d न शब्दैर् अनुगच्छति Vp_3,3.19d न शाबलेयस्यास्तित्वं Vp_3,3.75a न शाबलेयो नास्तीति Vp_3,3.75c न शिष्टैर् अनुगम्यन्ते Vp_1.178a नश्यतीति प्रतीयते Vp_3,1.38d न श्रुत्यैव विरोत्स्यते Vp_2.75d न श्वादिभ्यो न रक्षति Vp_2.312d नष्टरूपम् इवाख्यातम् Vp_2.339a न सत्तयैव ते ऽर्थानाम् Vp_1.57c न सत्त्वं न च नास्तिता Vp_3,1.21b न स प्रतिनिधीयते Vp_3,7.26d न स प्रधानभूतस्य Vp_2.336c न सर्वं तुल्यलक्षणम् Vp_2.3d न सर्वः प्रत्ययस् तस्मिन् Vp_2.286c न सर्वे भेदहेतवः Vp_3,5.4b न स शब्दस्य विषयः Vp_2.120c न संख्याम् अवलम्बते Vp_3,1.82d नसंख्या साधनत्वेन Vp_3,1.66c न संबन्धस्य वाचकः Vp_2.204b न संविधानं कृत्वापि Vp_2.322a न संसृष्टं विभक्तं न Vp_3,2.12c न संस्थानम् अपेक्षते Vp_3,1.41b न सो ऽर्थस्याभिधायकः Vp_1.183d न सो ऽस्ति प्रत्ययो लोके Vp_1.131a न स्यात् प्रतिनिधिस् तथा Vp_2.65d न स्याद् अतिशयस् तथा Vp_3,7.74d न स्वशक्तिः पदार्थानां Vp_2.438c न स्वार्थस्य प्रकाशकः Vp_2.403b न हि प्रतीयमानेन Vp_2.100c न हि वस्तु व्यवस्थितम् Vp_3,7.91b न हि संशयरूपे ऽर्थे Vp_3,3.23a न ह्य् अन्वाख्यायके शास्त्रे Vp_2.363c न ह्य् अभावस्य सद्भावे Vp_3,3.74a नाकाङ्क्षा विनिवर्तते Vp_2.430d 'नागमेष्व् अनिबन्धनः Vp_1.153d नात्यन्तम् अभिभूयते Vp_1.168d नात्र कश् चित् प्रतीयते Vp_3,3.27d नात्रोपाख्यायते तत्त्वम् Vp_2.425c नादभेदाद् विभज्यते Vp_1.104d नादस्य क्रमजातत्वान् Vp_1.49a नादा वृत्तेर् विशेषकाः Vp_1.108d नादैर् आहितबीजायाम् Vp_1.86a नानर्थिकाम् इमां कश् चिद् Vp_1.29a नानात्मकानाम् एकत्वं Vp_2.436c नानात्वव्यवहारिणः Vp_2.409b नानात्वस्यैव संज्ञानम् Vp_2.411a नानात्वं च विपर्यये Vp_2.436d नानात्वं चावहीयेत Vp_3,6.28c नानात्वं चेन् न कल्पयेत् Vp_3,6.28b नानात्वं वेति कल्पने Vp_3,6.24b नानारूपेषु तद् रूपं Vp_2.96c नानुगृह्णाति तान् असौ Vp_2.388d नानुमानेन बाध्यते Vp_1.38d नान्यत्र विधिर् अस्तीति Vp_3,1.60a नान्यथा प्रतिपत्तव्यं Vp_2.323c नान्यद् अर्थस्य लक्षणम् Vp_2.330d नान्यः शब्दो ऽस्ति वाचकः Vp_2.50b नान्या संज्ञा प्रतीयते Vp_2.355b नान्येनाभिप्रकाश्यते Vp_3,1.106b नापरस् तत्र दृश्यते Vp_3,3.16d नापाय इति गम्यते Vp_3,7.143b नापि क्रियापदाक्षेपी Vp_2.204c नापि भेदो ऽवधार्यते Vp_3,1.102d नापेक्षते निमित्तं च Vp_3,5.7a नाभाव उपपद्यते Vp_3,3.67d नाभावे व्यवतिष्ठते Vp_3,3.86b नाभावो जायते भावो Vp_3,3.61a नाभिधानं स्वधर्मेण Vp_3,3.4a नामाख्यातसरूपा ये Vp_2.318a नाम्नां सत्त्वप्रधानता Vp_2.343b नार्थवत्ता पदे वर्णे Vp_2.402a नार्थाच् छब्दस्य सांनिध्यं Vp_2.338c नार्थे न बुद्धौ संबन्धो Vp_2.241c नालब्धक्रमया वाचा Vp_1.89c नालिकादिपरिग्रहात् Vp_2.111b नावश्यम् अभिधेयेषु Vp_3,3.36a नावश्यम् अवतिष्ठते Vp_2.38d नावश्यं ते ऽभिसंबद्धाः Vp_2.333c नास्ति यस्य स्वरूपं तु Vp_2.420c नास्ति व्याकरणाद् ऋते Vp_1.13d नास्तीत्य् अप्य् अपदे नास्ति Vp_3,7.109c निकृष्टेनाधिकेन वा Vp_3,5.6d निघातादिव्यवस्थार्थं Vp_2.3a निघातो ऽत्र तथा सति Vp_2.5d नित्य एव तु संबन्धो Vp_2.366c 'नित्यत्वान् नाभिधीयते Vp_3,1.47d नित्यत्वे कृतकत्वे वा Vp_1.28a नित्यत्वे समुदायानां Vp_2.56a नित्यम् आगन्तुभिर् मलैः Vp_1.168b नित्यम् एवानवस्थितम् Vp_2.138d नित्यम् एवाभिधीयते Vp_3,2.6d नित्यसंबन्धिनां दृष्टं Vp_2.157c नित्यस् तत्र कथं कार्यं Vp_2.59c नित्यः सदसदात्मकः Vp_3,3.87b नित्यानित्येषु जातयः Vp_3,1.26b नित्याव् एवोपवर्णितौ Vp_3,1.2d नित्याः खरणसादयः Vp_2.364b नित्याः शब्दार्थसंबन्धास् Vp_1.23a नित्याः षट् शक्तयो ऽन्येषां Vp_3,7.35a नित्ये ऽनित्ये ऽपि वाप्य् अर्थे Vp_3,3.38a नित्येषु च कुतः पूर्वं Vp_2.22a निपाता द्योतकाः के चित् Vp_2.192a निमित्तत्वाय कल्पते Vp_1.67d निमित्तत्वाय कल्पते Vp_3,7.69d निमित्तनियमः शब्दात् Vp_3,7.158a निमित्तभावो भावानाम् Vp_3,7.14a निमित्तभूताः साधुत्वे Vp_3,4.2a निमित्तभेदात् प्रक्रान्ते Vp_2.283a निमित्तभेदात् सर्वत्र Vp_1.176c निमित्तभेदाद् एकस्य Vp_2.250c निमित्तभेदाद् एकैव Vp_3,7.37a निमित्तं किं चिद् इष्यते Vp_2.170d निमित्तं तत्र मुख्यं स्यान् Vp_2.267c निमित्तं नियतं लोके Vp_1.101c निमित्तं पुण्यपापयोः Vp_3,1.45d निमित्तं यच् च दृश्यते Vp_2.289b निमित्तं संज्ञयोस् तत्र Vp_3,7.146c निमित्तं संप्रचक्षते Vp_3,7.152d निमित्तं हेतुर् इष्यते Vp_3,7.24b निमित्तात् कैश् चिद् इष्यते Vp_2.255b निमित्तात् स्मृतिम् आदधत् Vp_2.215b निमित्तापेक्षणं तेषु Vp_2.365c निमित्तावधिसंकरैः Vp_2.171d निमित्तासंनिधाव् अपि Vp_2.370d निमित्ति गौण इष्यते Vp_2.267d निमित्तेभ्यः प्रवर्तन्ते Vp_3,7.124a निमित्ते श्रुत्यपाश्रयात् Vp_1.142b निमित्ते सति लौकिकी Vp_2.370b निमित्तैर् अव्यवस्थितैः Vp_2.137b निमित्तैर् विकृतो ध्वनिः Vp_1.97b नियतग्रहणा लोके Vp_3,7.11c नियतं दिशि दर्शनम् Vp_3,6.11b नियतं न स कार्यभाक् Vp_1.62b नियतं यच् च साधनम् Vp_2.125b नियतं साधने साध्यं Vp_2.47a नियताधारसाधना Vp_2.418b नियता यान्त्य् अभिव्यक्तिं Vp_2.317c नियतास् तदुपाधयः Vp_3,3.6d नियतास् तु प्रयोगा ये Vp_2.125a नियताः शब्दशक्तयः Vp_2.168d नियताः साधनत्वेन Vp_2.275a नियतो बुद्धिषु क्रमः Vp_1.94d नियतौ विषयान्तरे Vp_2.178b नियमद्योतनार्था वाप्य् Vp_2.245a नियमस् तत्र न त्व् एवं Vp_2.167c नियमस् त्व् अवतिष्ठते Vp_3,1.75d नियमः क्व चिद् एव यः Vp_3,3.8b नियमः पुण्यपापयोः Vp_3,3.30d नियमः प्रतिषेधश् च Vp_2.351a नियमः संप्रकाशते Vp_2.47d नियमाच् छेष इष्यते Vp_3,7.72d नियमात् कर्मसंज्ञायाः Vp_3,7.127c नियमार्था पुनः श्रुतिः Vp_2.64b नियमार्था पुनः श्रुतिः Vp_3,1.89b नियमार्था श्रुतिर् भवेत् Vp_2.244d नियमेन प्रकृष्यते Vp_3,5.6b नियमेन प्रतीयते Vp_2.276d नियमेन व्यपेक्षते Vp_2.161d नियमेन व्यवस्थिता Vp_1.98b नियमो न तु वस्तुनि Vp_3,7.103b नियमो नुट्शबादिषु Vp_2.167d नियोगभेदान् मन्यन्ते Vp_2.408c निरपेक्षः प्रवर्तते Vp_2.158b निराकाङ्क्षस्य सर्वतः Vp_2.9b निराकाङ्क्षाणि निर्वृत्तौ Vp_2.352a निरात्मकानाम् उत्पत्तौ Vp_3,3.8a निराधारप्रवृत्तौ च Vp_2.244a निरीहेष्व् अपि भावेषु Vp_3,7.8c निरुक्तिर् नावतिष्ठते Vp_2.26d निरुपाख्यं फलं यथा Vp_2.234b निरुपाख्ये प्रकल्पिताः Vp_3,3.66b निर्घोषैव गरीयसी Vp_1.164d निर्ज्ञातद्रव्यसंबन्धे Vp_3,1.72a निर्ज्ञातशक्तेर् द्रव्यस्य Vp_1.33a निर्ज्ञातार्थं पदं यच् च Vp_2.72a निर्णयत्वेन निर्णयः Vp_3,3.24b निर्दिशन्त्य् एव लौकिकाः Vp_3,3.85b निर्दिष्टविषयं किं चिद् Vp_3,7.136a निर्दिष्टास् ते प्रकृत्यर्थाः Vp_2.231c निर्देशं प्रति या संख्या Vp_3,1.59c निर्देशे लिङ्गसंख्यानां Vp_2.307a निर्धारणे विभक्ते यो Vp_3,7.147a निर्भागस्य प्रकाशस्य Vp_2.93c निर्भागात्मकता तुल्या Vp_3,6.15a निर्भागेणैव चेतसा Vp_2.93d निर्भागेष्व् अभ्युपायो वा Vp_1.95c निर्मन्थनं यथारण्योर् Vp_2.300a निर्वर्त्यत्वं प्रचक्षते Vp_3,7.47d निर्वर्त्यमानं यत् कर्म Vp_3,1.27a निर्वर्त्यं च विकार्यं च Vp_3,7.45a निर्वर्त्यं च विकार्यं च Vp_3,7.48c निर्वर्त्यादिषु तत् पूर्वम् Vp_3,7.54a निर्वर्त्यो वा विकार्यो वा Vp_3,7.79a निवर्तमाने कर्मत्वे Vp_3,7.56c निवर्त्येत स्थिता कथम् Vp_2.242d निवृत्तप्रेषणं कर्म Vp_3,7.56a निवृत्तप्रेषणं कर्म Vp_3,7.63a निवृत्तप्रेषणाद् धातोः Vp_3,7.60c निवृत्तभेदा सर्वैव Vp_2.454a निवृत्तः क्वावतिष्ठताम् Vp_2.15d निवृत्तिश् चोपदिश्यते Vp_2.324d निवृत्तेर् अवतिष्ठते Vp_2.241d निवृत्तौ चरितार्थत्वात् Vp_3,1.90a निवृत्त्यात्मनि वा स्थितः Vp_2.427b निश्रिताः स्वविकल्पजाः Vp_1.8b निष्क्रमा निरुपाश्रयाः Vp_3,6.14b निष्क्रियो ऽपि प्रयुज्यते Vp_3,7.76d निष्ठायां कर्मविषया Vp_3,7.160a निष्पत्तिमात्रे कर्तृत्वं Vp_3,7.18a नीदुहिप्रकृतौ च यत् Vp_3,7.77b नीलादिभिः समाख्यानं Vp_2.8c नेच्छानिमित्ताद् इच्छावान् Vp_3,1.94a नेन्द्रियाणां प्रकाश्ये ऽर्थे Vp_1.58c नेयम् एवाभिधीयते Vp_3,3.27b नैकत्वम् अस्त्य् अनानात्वं Vp_3,6.26a नैकत्वं नापि नानात्वं Vp_3,1.21a नैकत्वं व्यवतिष्ठेत Vp_3,6.28a नैकदेशसरूपेभ्यस् Vp_2.358c नैतद् वाक्यं विवक्ष्यते Vp_3,3.25b नैति भावो ऽनुपाख्यताम् Vp_3,3.61b नैरात्म्याद् वा व्यवस्थितम् Vp_2.437b नैव चास्ति तलं व्योम्नि Vp_2.140c नैव तत्राद्रियामहे Vp_3,1.85d नैवाधिकत्वं धर्माणां Vp_2.272a नैवान्येनाभिसंबन्धं Vp_2.460c नैवावास्थित निश्चयः Vp_2.483d नोपकारस्य वाचकः Vp_2.438b नोपजायत इत्य् एके Vp_2.208c न्यक्तायाम् अपि संपूर्णैः Vp_3,7.20c न्यग्भावना न्यग्भवनं Vp_3,7.59a न्यग्भावना न्यग्भवनं Vp_3,7.59c न्यग्भावस् त्व् एव कर्तरि Vp_3,7.95b न्यग्भावापादनाद् अपि Vp_3,7.101b न्यायप्रस्थानमार्गांस् तान् Vp_2.487a न्यायेनैवोपपद्यते Vp_3,1.87d न्यूनता वा प्रयोजिका Vp_2.272b पक्तिः करणरूपं तु Vp_2.433c पक्त्वा भुज्यत इत्य् अत्र Vp_3,7.85a पचाव् अनुक्तं यत् कर्म Vp_3,7.83a पचिक्रियां करोतीति Vp_2.433a पचिसिध्यतिवद् विदुः Vp_3,7.57b पञ्चालान् कुरुभिर् यदा Vp_3,7.4b पठ्यते किं चिद् एव तु Vp_2.259b पदकाले प्रकाशते Vp_2.186d पदग्रहणपूर्वकम् Vp_2.239b पदत्वे सति केवलाः Vp_2.194b पदप्रकृतिभावश् च Vp_2.58a पदभागा इव स्थिताः Vp_2.11d पदभेदे ऽपि वर्णानाम् Vp_1.72a पदम् अन्यच् च विद्यते Vp_1.73b पदम् अन्यत् प्रयुज्यते Vp_2.35d पदम् आद्यं पृथक् सर्वं Vp_2.2a पदरूपं च यद् वाक्यम् Vp_2.412a पदवाच्यो यथा नार्थः Vp_2.216a पदस्यार्थम् अतो विदुः Vp_2.53d पदस्योच्चारणाद् अर्थो यथा Vp_2.63a पदं चेत् स्याद् अवाचकम् Vp_2.87d पदं लक्षणदर्शनात् Vp_2.59d पदं सापेक्षम् इत्य् अपि Vp_2.2b पदाख्या वाक्यसंज्ञा च Vp_2.52c पदानाम् अर्थयुक्तानां Vp_2.206a पदानाम् उपपद्यते Vp_2.10d पदानां प्रविभागेन Vp_2.247c पदानां संहिता योनिः Vp_2.58c पदान्तरसरूपाश् च Vp_2.11c पदाम्नायश् च यद्य् अन्यः Vp_2.59a पदार्थदर्शनं तत्र Vp_2.217c पदार्थप्रत्ययो यथा Vp_2.60b पदार्थरूपभेदेन Vp_2.442c पदार्थव्यक्तिकल्पने Vp_2.115b पदार्थः प्रविभज्यते Vp_2.86d पदार्थः सहवृत्तिषु Vp_2.61d पदार्था न तु वस्तुतः Vp_2.440b पदार्थानाम् अपोद्धारे Vp_3,1.2a पदार्थाभ्युच्चये त्यागाद् Vp_2.34c पदार्थास्तित्वकल्पने Vp_2.34b पदार्थाः समवस्थिताः Vp_3,1.11d पदार्थीकृत एवान्यैः Vp_3,3.12a पदार्थेनार्थवन्ति वा Vp_2.55b पदार्थेषु व्यवस्थिताः Vp_2.49b पदार्थेषूपजायते Vp_2.414b पदार्थेष्व् अविभाविताः Vp_2.51b पदार्थे समुदाये वा Vp_2.442a पदार्थैर् उपपादिताम् Vp_2.143d पदार्थैर् एव ते समाः Vp_2.325d पदार्थैर् यः प्रतीयते Vp_2.217b पदार्थैः परिकल्पितैः Vp_3,3.88b पदार्थोपनिबन्धनाः Vp_2.87b पदार्थो ऽपि तथा भवेत् Vp_2.16b पदार्थौ सर्वशब्दानां Vp_3,1.2c पदे न वर्णा विद्यन्ते Vp_1.74a पदेषु समवस्थितः Vp_2.248b पदेषु सहवृत्तिषु Vp_2.61b पदेष्व् एवम् असंवेद्यं Vp_2.60c पदैर् अनर्थकैर् एवं Vp_2.413c पन्थानो ये व्यवस्थिताः Vp_1.31b परतन्त्रास् तु चादयः Vp_2.196d परतस् तत्र लक्षणम् Vp_3,7.93d परतो नोपपद्यते Vp_3,3.70b परतो वा निरूपणम् Vp_3,3.52b परमाणुम् अपण्डितः Vp_2.236b परमाणोर् अभागस्य Vp_3,6.13a परमाणोर् घटस्य च Vp_3,6.15b परमार्थे तयोर् एष Vp_3,6.26c परमार्थे तु नैकत्वं Vp_3,7.39a परया बाध्यते ऽपरा Vp_3,7.146d पररूपम् इव द्वयोः Vp_2.101d पररूपेण रूप्यते Vp_3,1.105d परस् तु शब्दसंतानः Vp_1.106c परस्मिन् साधनं मता Vp_3,7.17b परस्याङ्गस्य कर्मत्वान् Vp_3,7.131c परं ब्रह्माधिगम्यते Vp_1.22d परं वा परमार्थतः Vp_2.22b पराङ्गभूतं सामान्यं Vp_3,1.82a परानाकाङ्क्षशब्दकम् Vp_2.4b परापरत्वे मूर्तीनां Vp_3,6.4a परिकल्पेषु मर्यादा Vp_3,3.65c परिगृह्य श्रुतिं चैकां Vp_2.109a परिच्छिन्नो ऽवसीयते Vp_2.237b परिच्छेदे ऽनुना कृते Vp_2.203b परिपाकैर् अयत्नजाः Vp_2.148b परिमाणं च यत् तयोः Vp_3,6.15d परेषाम् असमाख्येयम् Vp_1.35a परेषां प्रतिपादने Vp_2.407d पर्याया इव लौकिकाः Vp_2.332b पर्याया इव साधवः Vp_1.178b पर्याये व्यवतिष्ठते Vp_2.251b पर्युदासस् तथार्थवान् Vp_2.447d पर्युदासो ऽयम् अत्र तु Vp_2.84b पर्वताद् आगमं लब्ध्वा Vp_2.486a पर्वतादिसरूपाणां Vp_1.103c पवित्रं सर्वविद्यानाम् Vp_1.14c पशुना न प्रकल्पेत Vp_3,1.62c पशोर् नास्ति विरोधिनी Vp_3,1.71b पश्यन्ति तद्वद् एकेन Vp_2.401c पश्यन्त्य् आर्षेण चक्षुषा Vp_1.38b पश्यन्त्याश् चैतद् अद्भुतम् Vp_1.159b पश्वन्तरम् अनर्थकम् Vp_3,1.64d पश्वन्तरम् उपादेयम् Vp_3,1.63c पश्वादिषु विभज्यते Vp_2.459d पाठे ऽन्यैर् उपवर्ण्यते Vp_2.260b पात्रादिभेदान् नानात्वं Vp_2.389a पाद्यवत् सा विभागेन Vp_2.378a पारंपर्याद् अपभ्रंशा Vp_1.181a पारार्थ्यस्याविशिष्टत्वान् Vp_2.338a पिकादि यद् अविज्ञातं तत् Vp_2.72c पितृरक्षःपिशाचानां Vp_1.36c पित्रोः कर्तृत्वम् उच्यते Vp_3,7.19b पीतं न गमयेत् स्वर्गं Vp_1.154c पीयूषापूर्यमाणापि Vp_1.168a पुण्यं रूपं प्रजापतेः Vp_1.126d पुत्रस्य जन्मनि यथा Vp_3,7.19a पुनर् एवावलम्बते Vp_3,6.19d पुनर् वाक्ये तम् एवार्थम् Vp_2.239c पुनर् विभजते वक्ता Vp_3,7.4c पुनश् च कर्मभावेन Vp_3,3.45c पुराणैर् आगमैर् विना Vp_2.490b पुराराद् इति भिन्ने ऽर्थे Vp_2.268a पुरुषस्य विपर्यये Vp_3,7.120b पुरुषेण कथं च न Vp_3,3.38b पुरुषेषु व्यवस्थिता Vp_1.126b पुरुषे षोडशकले Vp_1.169c पुष्पादिषु तथा वाक्ये ऽप्य् Vp_2.89c पुंवद्भावो न सिध्यति Vp_3,6.10b पूर्वबुद्धिर् यतो दिक् सा Vp_3,6.7c पूर्वम् अस् येति षष्ठ्य् एव Vp_3,6.21c पूर्वम् इत्य् अभिधीयते Vp_3,6.9d पूर्वस्मात् प्रच्युता धर्माद् Vp_3,1.39a पूर्वस्मिन् या क्रिया सैव Vp_3,7.17a पूर्वस्यार्थस्य तेन स्याद् Vp_2.396c पूर्वं पदेष्व् असंसृष्टो Vp_2.249a पूर्वं बुद्धिः प्रवर्तते Vp_1.93d पूर्वादिनां विपर्यासो Vp_3,6.22a पूर्वादीनां यथा षष्टेर् Vp_3,6.11c पूर्वावस्थाम् अविजहत् Vp_3,7.118a पूर्वां पूर्वां क्रियां प्रति Vp_3,7.131b पूर्वेषां बहुधा मताः Vp_2.116d पूर्वैर् अर्थैर् अनुगतो Vp_2.415a पृच्छ्यादेर् लोड् विधीयते Vp_3,7.126b पृथक्त्वाद् भिन्नलक्षणम् Vp_3,7.39b पृथक्त्वेन प्रकल्पनम् Vp_2.180b पृथक्त्वेनेव वर्तते Vp_1.2d पृथक्त्वैकत्वरूपेण Vp_3,7.39c पृथक् प्रत्यवभासन्ते Vp_1.137c पृथक्स्थितपरिग्रहाः Vp_1.21d पृथग् अप्रतिषिद्धत्वात् Vp_2.386c पृथगर्थनिवेशिनाम् Vp_2.424b पृथगर्थप्रकल्पने Vp_2.192b पृथगर्थानुपातिनाम् Vp_2.423b पृथग् भाष्ये निदर्शिता Vp_3,3.51d पृथङ्निविष्टतत्त्वानां Vp_2.423a पृथिव्यादिष्व् अभिव्यक्तौ Vp_3,1.41a पौर्वापर्यविवर्जिते Vp_3,2.18b पौर्वापर्यादिरूपेण Vp_3,1.37c प्रकर्षं प्रत्य् अनर्थकम् Vp_3,5.7d प्रकर्षे व्यापृतं यदि Vp_3,5.7b प्रकर्षो नियमाभावात् Vp_3,5.5c प्रकर्षो विद्यते नापि Vp_3,5.3c प्रकल्पयति संनिधिम् Vp_2.337d प्रकाशकप्रकाश्यत्वं Vp_2.32a प्रकाशकानां भेदांश् च Vp_1.102a प्रकाशते तदन्येषां Vp_2.419c प्रकाशयति संनिधेः Vp_2.301d प्रकाशं यम् उपासते Vp_1.19d प्रकाशः प्रविभज्यते Vp_2.7b प्रकाशान्तरकारणम् Vp_1.47b प्रकाश्यो ऽर्थो ऽनुवर्तते Vp_1.102b प्रकृतिप्रत्ययादयः Vp_2.10b प्रकृतिप्रत्ययादिवत् Vp_3,1.1d प्रकृतिप्रत्ययार्थवत् Vp_3,4.1d प्रकृतिर् वेति संशये Vp_3,7.114b प्रकृतिं प्राणिनां तां हि Vp_3,6.18c प्रकृतिः परिणामिनी Vp_3,7.47b प्रकृतिः प्रतिपद्यते Vp_2.280b प्रकृतेस् तु विवक्षायां Vp_3,7.48a प्रकृतेः स्याद् विपर्यये Vp_3,6.19b प्रकृतौ प्रविलीनेषु Vp_3,1.43a प्रकृतौ विनिवृत्तायां Vp_2.229c प्रकृत्यर्थानुवादिनः Vp_2.191d प्रकृत्युच्छेदसंभूतं Vp_3,7.50a प्रकृष्टत्वं प्रतीयते Vp_1.65d प्रक्रमानवधारणात् Vp_2.414d प्रक्रमे जातिभागस्य Vp_2.463c प्रक्रम्यते तदा ज्ञानं Vp_3,3.24c प्रक्रम्यन्ते तथाविधाः Vp_2.181d प्रक्रान्ता दर्शनादिका Vp_2.271d प्रक्रान्ता प्रतिपत्तॄणां Vp_2.418c प्रक्रान्ता माठराद् विना Vp_2.349b प्रक्रान्तो ऽर्थो न गम्यते Vp_3,3.25d प्रक्रिया जगतो यतः Vp_1.1d प्रक्रियायां न विद्यते Vp_3,6.23d प्रक्षालने शरावाणां Vp_2.313a प्रख्या ताम् आकृतिं विदुः Vp_3,1.19b प्रचयापचयात्मकः Vp_1.106d प्रज्ञाया वाच एव वा Vp_3,7.109b प्रज्ञा विवेकं लभते Vp_2.489a प्रज्ञुसंज्ञ्वाद्यवयवैर् Vp_2.220a प्रणीतो गुरुणास्माकम् Vp_2.487c प्रतिक्रियं समाप्तत्वाद् Vp_3,1.99a प्रतिद्रव्यम् अवस्थितम् Vp_1.101d प्रतिपत्ताव् अकारणम् Vp_2.304d प्रतिपत्तिनिबन्धनम् Vp_2.443b प्रतिपत्तिर् अनेकधा Vp_2.134d प्रतिपत्तिं समीहते Vp_2.235b प्रतिपत्तुर् अशक्तिः सा Vp_1.87c प्रतिपत्तुर् भवत्य् अर्थे Vp_3,3.2a प्रतिपत्तृषु भिद्यते Vp_2.474d प्रतिपत्तेर् उपायो ऽसौ Vp_2.414c प्रतिपत्तौ तु भिन्नानाम् Vp_2.458c प्रतिपन्नः प्रवर्तते Vp_2.130b प्रतिपादयता वृत्तिम् Vp_2.226a प्रतिपाद्यं न तत् तत्र Vp_3,3.26c प्रतिबन्धे स्वतन्त्रता Vp_3,7.150b प्रतिबिम्बं तु दृश्यते Vp_2.294d प्रतिबिम्बं यथान्यत्र Vp_1.50a प्रतिबोधाभ्युपायास् तु Vp_2.333a प्रतिभान्यैव जायते Vp_2.143b प्रतिभावं व्यवस्थितौ Vp_3,1.32b प्रतिभास् तद्वतां तथा Vp_2.148d प्रतिभां षड्विधां विदुः Vp_2.152d प्रतिभेदं पृथक् स्थिताः Vp_2.465d प्रतिभेदं समाप्यते Vp_2.18b प्रतिभेदं समाप्यते Vp_2.43b प्रतिभेदं समाप्यते Vp_2.395b प्रतिवर्णम् असंवेद्यः Vp_2.60a प्रतिवर्णं त्व् असौ नास्ति Vp_2.53c प्रतिशब्दम् अवस्थितः Vp_2.398b प्रतिषेधप्रकॢप्तये Vp_3,3.42b प्रतिषेधः प्रवर्तते Vp_3,3.42d प्रतिषेधोपदेशने Vp_2.386b प्रतिस्वतन्त्रं वाक्यं वा Vp_2.457c प्रत्यक्षम् अनुमानं च Vp_1.36a प्रत्यक्षम् इव कंसादीन् Vp_3,7.5c प्रत्यक्षं प्रतिबिम्बके Vp_1.102d प्रत्यक्षान् न विशिष्यते Vp_1.37d प्रत्यङ्मुखस्य यत् पश्चात् Vp_3,6.8c प्रत्ययस्य प्रधानस्य Vp_3,1.91a प्रत्ययान्तेषु लक्ष्यते Vp_2.212b प्रत्ययार्थश् च धातुभिः Vp_2.229d प्रत्ययार्थात्मनियताः Vp_2.446a प्रत्ययार्था निबन्धन Vp_2.231b प्रत्ययाव् एक एव त Vp_2.230b प्रत्ययेनाभिधीयते Vp_2.229b प्रत्ययेनाभिधीयते Vp_3,7.82b प्रत्यये हेतुर् उच्यते Vp_2.328d प्रत्ययैर् अनुपाख्येयैर् Vp_1.85a प्रत्ययोत्पत्तिहेतवः Vp_1.177b प्रत्ययो वाचकत्वे ऽपि Vp_2.194c प्रत्यर्थं यतशक्तयः Vp_1.155b प्रत्यवाये तथाविधे Vp_2.322b प्रत्यवायो ऽभिधीयते Vp_2.321d प्रत्यस्तमितभेदाया Vp_1.18a प्रत्यस्तरूपा भावेषु Vp_3,6.7a प्रत्याख्यानं समं भवेत् Vp_3,7.134d प्रत्यात्मवृत्ति सिद्धा सा Vp_2.144c प्रत्याययति वाचकः Vp_2.123b प्रत्याय्येन क्व चिद् भेदो Vp_2.98c प्रत्याय्ये ऽर्थे विवक्षिते Vp_2.301b प्रत्यावृत्ति निरूप्यते Vp_1.84d प्रत्याश्रयम् अवस्थानं Vp_2.375c प्रत्याश्रयं समाप्तायां Vp_3,1.62a प्रत्येकम् अवतिष्ठते Vp_2.222b प्रत्येकम् अवतिष्ठते Vp_2.457b प्रत्येकं तु समाप्तो ऽर्थः Vp_2.115c प्रत्येकं प्रतिपद्यन्ते Vp_2.377c प्रत्येकं प्रविभज्यते Vp_2.222d प्रत्येकं वा बहुत्वेन Vp_2.472c प्रत्येकं वा समस्तैर् वा Vp_2.387c प्रत्येकं वा समाप्यते Vp_2.471b प्रत्येकं व्यञ्जका भिन्ना Vp_1.91a प्रत्येकं संहतानां च Vp_2.385c प्रत्येकं स्याद् विकल्पनम् Vp_3,1.76b प्रथमं छन्दसाम् अङ्गम् Vp_1.11c प्रथमां तां प्रचक्षते Vp_3,6.13d प्रदेशस्यैकदेशं वा Vp_3,3.52a प्रदेशेषूपतिष्ठते Vp_1.70d प्रधानकर्म कथितं Vp_3,7.71a प्रधानत्वं न हीयते Vp_3,7.162d प्रधानम् अनुरुध्यते Vp_3,7.81d प्रधानविषया शक्तिः Vp_3,7.82a प्रधानस्य प्रसिद्धये Vp_3,7.92d प्रधानं भवति क्रिया Vp_3,1.83d प्रधानं स्यात् प्रयोजितम् Vp_3,1.84d प्रधानानि परस्परम् Vp_2.352b प्रधानान्तरसिद्धये Vp_3,1.88b प्रधानेतरयोर् यत्र Vp_3,7.81a प्रधाने ऽप्य् उपयुज्यते Vp_3,7.157d प्रधाने याति शेषताम् Vp_3,7.162b प्रधाने यान्ति कर्तृताम् Vp_3,7.21d प्रमाणत्वेन तां लोकः Vp_2.147a प्रमाणम् अर्धह्रस्वादाव् Vp_2.307c प्रमाणादीव शिष्यते Vp_3,1.4b प्रमाणाद्यनुशासनम् Vp_3,1.5d प्रयत्नेन समीरिताः Vp_1.114b प्रयोक्ता प्रतिपत्ता वा Vp_3,3.19c प्रयोक्ता मृगपक्षिणाम् Vp_2.150d प्रयोक्तॄणां विवक्षितः Vp_2.434b प्रयोक्तैवाभिसंधत्ते Vp_2.432a प्रयोक्त्रा प्रतिपादिताः Vp_2.475d प्रयोगकालाभेदे ऽपि Vp_2.465c प्रयोगदर्शनाभ्यासाद् Vp_2.120a प्रयोगमात्रे न्यग्भावं Vp_3,7.123a प्रयोगस् त्व् अनुनिष्पादी Vp_2.124c प्रयोगाद् अभिसंधानम् Vp_2.410a प्रयोगार्हेषु सिद्धः सन् Vp_2.183a प्रयोगे तन्त्रलक्षणः Vp_2.474b प्रयोगे भिद्यते श्रुतिः Vp_2.469d प्रयोगे समवस्थितौ Vp_2.467b प्रयोगो विनिवर्तते Vp_2.160d प्रयोजकम् इदं तेषाम् Vp_2.81c प्रयोजको ऽर्थः शब्दस्य Vp_2.303c प्रवादा बहुधागताः Vp_1.8d प्रवादेष्व् अनवस्थितः Vp_1.110d प्रविभक्तम् इव स्थितम् Vp_3,1.37d प्रविभक्तं विवक्षया Vp_2.130d प्रविभक्तुं न शक्यते Vp_3,3.12d प्रविभज्यात्मनात्मानं Vp_1.140a प्रविभागप्रकल्पना Vp_2.454d प्रविभागस् तथा सूत्र Vp_2.479c प्रविभागे यथा कर्ता Vp_1.139a प्रविभागो न कश् च न Vp_1.74d प्रविभागो ऽनुगम्यते Vp_2.444b प्रविभागो यथाश्रुति Vp_2.472d प्रविवेके च दर्शनात् Vp_3,7.102b प्रविवेके न कल्पते Vp_2.357d प्रविवेक्तुं न शक्यते Vp_2.302d प्रवृत्तस्यास्ति वाच्यता Vp_3,3.26b प्रवृत्तानां निवर्तनात् Vp_3,7.101d प्रवृत्तिर् उपलभ्यते Vp_2.155d प्रवृत्तिर् उपलभ्यते Vp_3,1.81b प्रवृत्तिर् एव प्रथमं Vp_3,7.33a प्रवृत्तिर् न विरुध्यते Vp_2.386d प्रवृत्तिहेतुं सर्वेषां Vp_3,3.50c प्रवृत्तिः पुरुषस्यास्ति Vp_3,7.117c प्रवेशः प्रतिषिध्यते Vp_2.385d प्रश्न एव क्रिया तत्र Vp_2.271c प्रसज्यप्रतिषेधो ऽयं Vp_2.84a प्रसवः क्व चिद् उच्यते Vp_3,6.10d प्रसिद्ध इव जायते Vp_2.286d प्रसिद्धं रज्जुसर्पयोः Vp_2.288b प्रसिद्धार्थविपर्यास- Vp_2.289a प्रसिद्धिभेदाद् गौणत्वं Vp_2.253c प्रसिद्धिम् आगता येन Vp_1.181c प्रसिद्धिर् अतिदुर्लभा Vp_1.32d प्रसिद्धिं करणत्वस्य Vp_3,7.99c प्रसिद्धेर् अविवक्षातः Vp_3,7.88c प्रसिद्धेर् उद्वमिकरीत्य् Vp_2.232a प्रसिद्धेर् न्यूनतां क्व चित् Vp_2.272d 'प्रसिद्धेस् तेषु गौणता Vp_2.281d प्रसिद्धैः पर्वतादिभिः Vp_2.294b प्रसिद्धो यस्य गम्यते Vp_2.265b प्राकृतस्य ध्वनेः कालः Vp_1.77c प्राकृतः स विधीयते Vp_3,7.117d प्राकृते ऽर्थे णिज् उच्यते Vp_3,7.60d प्राकृते व्यवतिष्ठते Vp_3,7.61d प्राकृतो ध्वनिर् इष्यते Vp_1.78b प्राक् च सत्ताभिसंबन्धान् Vp_3,3.48a प्राक् च साधनसंबन्धात् Vp_2.183c प्राक्प्रवृत्तिर् नञो भवेत् Vp_2.244b प्राक् सम्ज्ञिनाभिसंबन्धात् Vp_1.67a प्राग् अन्यतः शक्तिलाभान् Vp_3,7.101a प्राग् अवस्थेति न ह्य् एतद् Vp_3,3.79c प्राग् विभक्तेस् तदन्तस्य Vp_2.211c प्राङ् निमित्तान्तरोद्भूतं Vp_3,7.32a प्राजापत्यं महत् तेजस् Vp_1.127a प्राजापत्या नवेत्य् एवम्- Vp_3,1.58c प्राजापत्येषु सामर्थ्यात् Vp_2.456c प्राणवृत्तिनिबन्धना Vp_1.165d प्राणवृत्तिम् अतिक्रम्य Vp_1.166c प्राणवृत्तिम् अतिक्रान्ते Vp_1.145a प्राणस्योर्ध्वं समीरणम् Vp_1.130b प्राणापानान्तरे नित्यम् Vp_1.161c प्राणिनाम् इव सा चैषा Vp_1.28c प्राणेनाप्यायिता सैवं Vp_1.163a प्राणो वर्णान् अभिव्यज्य Vp_1.118c प्राण्याश्रितास् तु ताः प्राप्तौ Vp_3,1.45c प्रातिलोम्यानुलोम्याभ्यां Vp_3,7.27a प्राधान्यम् अवसीयते Vp_3,1.69b प्राधान्यम् उपदर्शितम् Vp_2.226d प्राधान्यं बहुधा भाष्ये Vp_2.227c प्राधान्यं स्वगुणे लब्ध्वा Vp_3,7.162a प्राधान्यात् तु क्रिया पूर्वम् Vp_2.431a प्राधान्येनावतिष्ठते Vp_2.129d प्राप्तक्रमा विशेषेषु Vp_3,1.35a प्राप्तरूपविभागाया Vp_1.12a प्राप्तस्य यस्य सामर्थ्यान् Vp_2.64a प्राप्तं संभूय भुञ्जते Vp_2.390d प्राप्तं सामर्थ्यलक्षणम् Vp_2.65b प्राप्तः सामर्थ्यलक्षणः Vp_3,1.73d प्राप्ताभिमुख्यो ह्य् अर्थात्मा Vp_3,7.163c प्राप्तिं तु समवायाख्यां Vp_3,3.19a प्राप्तेर् अप्रचितं पुनः Vp_3,7.87b प्राप्तोपरागरूपा सा Vp_1.170a प्राप्त्यभेदे स यत्कृतः Vp_3,3.8d प्राप्त्यर्थः सन् न बाधते Vp_2.66d प्राप्त्युपायो ऽनुकारश् च Vp_1.5a प्राप्यं चेति त्रिधा मतम् Vp_3,7.45b प्राप्ये संसर्गदर्शनम् Vp_3,7.135b प्राप्यो वा साधनाश्रयः Vp_3,7.79b प्रायेण संक्षेपरुचीन् Vp_2.481a प्रासङ्गिकम् इदं कार्यम् Vp_2.77a प्राहुर् अत्यन्तभेदे ऽपि Vp_2.257c प्राहुर् महान्तम् ऋषभं Vp_1.143c प्रीतिश् चाविकला तद्वत् Vp_2.399c प्रेरणानुमतिभ्यां च Vp_3,7.129c प्रेषणाध्येषणे कुर्वंस् Vp_3,7.125a प्रेषणान्तरसंबन्धे Vp_3,7.63c प्रेषणे कर्मतां गतः Vp_3,7.127b प्रोक्ता प्रतिपदं षष्ठी Vp_3,7.159c प्लवनादिक्रियासु कः Vp_2.150b प्लुतस्याङ्गविवृद्धिं च Vp_2.102a फलम् अत्र तु भिद्यते Vp_2.83b फलवन्तः क्रियाभेदाः Vp_2.453a फलं तस्य प्रयोजकम् Vp_2.431d फलानाम् उपकुर्वते Vp_2.185d बद्धावयवविच्छेदः Vp_3,1.98c बधान देहि वेत्य् एतद् Vp_2.335c बलवान् वाक्यलक्षणात् Vp_3,1.76d बहिर् अन्तश् च वर्तते Vp_1.134b बहिर् एवं प्रकाशते Vp_3,6.23b बहुधा न्यायदर्शिनाम् Vp_2.2d बहुधा परिकल्प्यते Vp_2.137d बहुधा प्रविभज्यते Vp_1.22b बहुधेदं विकल्प्यते Vp_2.85b बहुधैव विवेश तम् Vp_1.125d बहुभ्यो जायते तदा Vp_3,1.97d बहुरूपः प्रकाशते Vp_3,3.87d बहुव्रीहिपदार्थस्य Vp_2.228c बहुव्रीहौ कथं भवेत् Vp_2.219d बहुष्व् अपि तिङन्तेषु Vp_2.447a बहुष्व् अर्थेषु वर्तते Vp_2.221b बहुष्व् एकाभिधानेषु Vp_2.406a बहूनाम् अभिधायकः Vp_2.221d बहूनाम् एकरूपता Vp_2.111d बहूनां संभवे ऽर्थानां Vp_2.170c बाधिका लिङ्गवाक्ययोः Vp_2.73d बालकैर् मधुरादयः Vp_2.368b बालानाम् उपलापनाः Vp_2.238b बालानां च तिरश्चां च Vp_2.117c बालो ऽपि प्रतिपद्यते Vp_1.129d बाहुलेयस्य बाधकम् Vp_3,3.75b बाहुलेयः प्रकल्पते Vp_3,3.75d बाह्यवस्तुनिबन्धनः Vp_2.132b बाह्याकारानुपातिता Vp_3,3.57b बाह्यीकृत्य विभागस् तु Vp_2.445c बाह्ये ऽर्थे न निवर्तते Vp_2.284d बिन्दौ च समुदाये च Vp_2.158c बीजकालेषु संबन्धाद् Vp_2.185a बीजं सर्वागमापाये Vp_1.148c बुद्धिप्रवृत्तिरूपं च Vp_3,7.6a बुद्धिभेदाद् अभिन्नस्य Vp_1.46c बुद्धिर् अर्थान्तराश्रया Vp_3,1.94d बुद्धिरूपप्रकल्पितम् Vp_3,7.7d बुद्धिर् एका प्रवर्तते Vp_3,1.96d बुद्धिर् यत्रावतिष्ठते Vp_2.19d बुद्धिशब्दौ प्रवर्तेते Vp_3,7.110a बुद्धिस्थाद् अभिसंबन्धात् Vp_2.186a बुद्धेर् विषयतां गतान् Vp_3,7.5b बुद्धौ शब्दो ऽवधार्यते Vp_1.86d बुद्ध्यर्थाद् एव बुद्ध्यर्थे Vp_3,3.33c बुद्ध्यर्थे यद् असंभवि Vp_3,3.33b बुद्ध्यवस्थानिबन्धनः Vp_3,7.3b बुद्ध्यवस्थानिबन्धनः Vp_3,7.105b बुद्ध्या प्रक्रम्यते यदा Vp_2.40b बुद्ध्या समीहितैकत्वान् Vp_3,7.4a बुद्ध्यैक इव गृह्यते Vp_3,1.96b ब्रवीति पचतेर् अर्थं Vp_3,7.61a ब्राह्मणत्वादयो भावाः Vp_3,1.44a ब्राह्मणत्वादि साधनम् Vp_3,1.28b ब्राह्मणा इति नाख्यात- Vp_2.455c ब्राह्मणानां श्रुतिर् दध्नि Vp_2.349a ब्राह्मणानां स्वतन्त्रता Vp_3,7.116d ब्राह्मणार्थो यथा नास्ति Vp_2.14a भक्षिभञ्जिदिविक्रियाः Vp_2.465b भक्ष्यादिविषयापत्त्या Vp_3,7.87c भजते भेदरूपताम् Vp_2.44d भवत्य् अन्यस्य लक्षण Vp_2.305d भवत्य् अर्थस्य वाचकः Vp_2.404d भविष्यति विचारणा Vp_2.488d भागप्रकल्पनाशक्तिं Vp_3,6.13c भागभेदप्रकल्पनम् Vp_1.95d भागभेदः प्रकल्पते Vp_3,6.12b भागभेदो न कल्पते Vp_3,6.12d भागवत्स्व् अपि तेष्व् एव Vp_1.95a भागशो भजते क्रमम् Vp_1.52d भागं जात्यन्तरस्यैव Vp_2.90c भागः शक्त्यन्तरं तत्र Vp_3,6.15c भागानाम् अनुपश्लेषान् Vp_2.29a भागा बहिर् अवस्थिताः Vp_3,7.41d भागाभावे ऽपि वाक्यानाम् Vp_2.94c भागावग्रहरूपेण Vp_1.93c भागे भेदश् च लक्ष्यते Vp_2.93b भागे भेदो ऽवसीयते Vp_2.94b भागेषु क्रमदर्शनम् Vp_2.224d भागेषु क्रमवांश् छिदिः Vp_2.224b भागैर् अनर्थकैर् युक्ता Vp_2.12a भागैर् एकं प्रकाशितम् Vp_2.30b भागैश् चान्यैः पृथक् पृथक् Vp_3,6.5b भारती गौः शुचिस्मिता Vp_1.160d भावतत्त्वं तु विज्ञाय Vp_1.173c भावनानुगताद् एतद् Vp_2.151a भावनानुगमेन वा Vp_2.146b भावनासमये त्व् एतत् Vp_2.27a भावभेदस्य योनयः Vp_1.3d भावम् एव क्रमं प्राहुर् Vp_3,3.83c भावशक्तिम् अतश् चैनां Vp_3,3.83a भावस्यात्मा प्रसूयते Vp_3,3.74d भावस्यात्मा प्रहीयते Vp_3,3.74b भावात्मसु प्रपञ्चो ऽयं Vp_3,1.20c भावानाम् अनुमानेन Vp_1.32c भावानाम् आत्मभेदस्य Vp_3,1.22c भावानां नास्ति संभवः Vp_1.103d भावानां प्राग् अभूतानाम् Vp_3,3.81c भावानां सैव नास्तिता Vp_3,1.38b भावाभावव्यपाश्रयम् Vp_3,3.66d भावाभावाव् अभेदेन Vp_3,3.59c भावाभावौ विकल्पितौ Vp_3,3.61d भावाभावौ व्यवस्थितौ Vp_2.283d भावा वा व्यतिरेकिणः Vp_3,1.40b भावास् तेष्व् अस्वशब्देषु Vp_3,7.9c भावाः संसर्गिरूपात् तु Vp_3,6.14c भाविनः प्रक्रमाद् यथा Vp_2.184b भावेन परिणामिनः Vp_1.113d भावेषु व्यवहारा ये Vp_3,6.25c भावेष्व् एव पदन्यासः Vp_3,7.109a भावो वा सर्वम् इष्यते Vp_3,3.63b भाष्य एव प्रदर्शितः Vp_2.480d भाष्यबीजानुसारिभिः Vp_2.486b भाष्याणां च प्रणेतृभिः Vp_1.23d भासन्ते pratibimbavat Vp_1.20d bhidyate pratipattñõàü Vp_3,7.114c bhidyante बहुधा पुनः Vp_3,7.89d भिद्यमानं तद् ईप्सितम् Vp_3,7.87d भिद्यमाना गवादिषु Vp_3,1.33b भिन्नकक्ष्यं प्रतीयते Vp_3,7.70b भिन्नकाले प्रकाशेते स Vp_2.23c भिन्नकालेष्व् अवस्थिताम् Vp_3,3.50b भिन्नदर्शनम् आश्रित्य Vp_1.75a भिन्नरूपम् इव स्थितम् Vp_2.350d भिन्नरूपेण गम्यते Vp_2.35b भिन्नरूपैर् उपाश्रयैः Vp_3,3.40b भिन्नवस्त्वाश्रया बुद्धिः Vp_3,1.17a भिन्नवाक्यनिबन्धनम् Vp_2.101b भिन्नव्यापाररूपाणां Vp_2.380a भिन्नशक्तिर् अवस्थितः Vp_2.254d भिन्नशक्तिव्यपाश्रयात् Vp_1.2b भिन्नसंख्याः पृथक् पृथक् Vp_3,1.58b भिन्ना इति परोपाधिर् Vp_3,1.20a भिन्ना जात्यादिभिः क्रियाः Vp_2.464b भिन्नात्मकानां व्यक्तीनां Vp_3,1.100c भिन्ना दिक् तेन भेदेन Vp_3,6.20c भिन्नानाम् एकशेषिणाम् Vp_2.108b भिन्नानां श्रुतिर् अन्यथा Vp_2.103d -भिन्ना बुद्धिः प्रतीयते Vp_3,1.101b भिन्नार्थत्वे च वृत्तिषु Vp_2.218b भिन्नार्थाः प्रतिपत्तृषु Vp_2.317b भिन्नार्थेष्व् अपि सर्वथा Vp_2.193d भिन्नाव् इजियजी धातू Vp_2.178a भिन्ना शक्तिः प्रतीयते Vp_3,7.37b भिन्नेषु प्रतिपत्तृषु Vp_2.135b भिन्नेष्व् अप्य् उपलभ्यते Vp_1.72d भिन्नैर् आगमदर्शनैः Vp_2.489b भिन्नैश् च सहचारिभिः Vp_2.172d भिन्नौ दीर्घप्लुताव् अपि Vp_1.108b भीत्रादीनां च यो विधिः Vp_3,7.147b भुजिर् आरभ्यते यदा Vp_2.388b भुजिर् द्वन्द्वैकशेषाभ्यां Vp_2.392a भुजिः करोति भुज्यर्थं Vp_2.378c भुजौ शक्त्यन्तरे ऽप्य् उक्ते Vp_3,7.83c भुज्यङ्गत्वात् प्रतीयते Vp_2.313d भेत्तव्यो ऽर्थो विशिष्यते Vp_2.183b भेदकार्येषु हेतुत्वम् Vp_1.59c भेदको व्यपदेशाय Vp_3,5.2c भेदतत्त्वं यद् आश्रितम् Vp_3,1.47b भेददर्शनहेतवः Vp_3,1.40d भेदनिर्वचने त्व् अस्य Vp_2.471a भेदपक्षे ऽपि सारूप्याद् Vp_2.317a भेदपूर्वान् अभेदांस् तु Vp_2.57c भेदमार्गानुदर्शिनः Vp_2.257d भेदम् एके प्रचक्षते Vp_1.46d भेदरूपः प्रतायते Vp_1.122d भेदरूपैर् अनुस्यूतं Vp_3,1.97a भेदवत्यो ऽपि शक्तयः Vp_3,7.119d भेदवाक्यं तु यन् ण्यन्ते Vp_3,7.77a भेदवाक्यानि कानि चित् Vp_2.394b भेदवान् इव जायते Vp_1.49d भेदवान् उपलभ्यते Vp_2.27d भेदसंसर्गवृत्तयः Vp_1.113b भेदसंसर्गशक्ती द्वे Vp_2.469a भेदस् तत्रापि दृश्यते Vp_3,6.16b भेदस् तत्राविवक्षितः Vp_2.83d भेदस्य च विवक्षायां Vp_3,7.131a भेदः पूर्वेण कर्मणा Vp_3,7.75d भेदः स्यात् परमाणुवत् Vp_2.28d भेदात् तु स्पर्शनादीनां Vp_2.287c भेदाद् भिन्नासु शक्तिषु Vp_1.32b भेदान् आकाङ्क्षतस् तस्य Vp_2.45a भेदानां बहुमार्गत्वं Vp_1.6a भेदानुकारो ज्ञानस्य Vp_1.88a भेदापोहात् प्रपद्यते Vp_3,1.100d भेदाभेदविवक्षा च Vp_3,7.133a भेदाभेदसमन्विताः Vp_3,7.35b भेदाभेदाभ्युपगमे Vp_2.179c भेदाभेदाव् अतिक्रान्ताम् Vp_3,3.10c भेदाभेदौ न तिष्ठतः Vp_2.449d भेदाभेदौ पृथग्भावः Vp_3,7.144a भेदा य एते चत्वारः Vp_3,7.89a भेदायैवोपकल्पते Vp_3,6.20d भेदा वाक्यनिबन्धनाः Vp_2.39d भेदाः संबोधहेतवः Vp_2.418d भेदे च परिकल्पिते Vp_3,7.104b भेदेन ग्रहणं यस्य Vp_2.101c भेदेन परिकल्पना Vp_2.89b भेदेन प्रतिपद्यते Vp_2.457d भेदेन प्रतिपादितम् Vp_3,7.78d भेदेन प्रतिपादिताः Vp_2.390b भेदेन विनियुज्यन्ते Vp_2.464c भेदेन व्यवतिष्ठते Vp_2.400d भेदेनाङ्गाङ्गिभावो ऽस्य Vp_2.85a भेदेनाधिगतौ पूर्वं Vp_2.475a भेदेनापेक्षिता सा तु Vp_2.280c भेदेनावगृहीतौ द्वौ Vp_1.59a भेदे निर्ज्ञातशक्तयः Vp_2.209b 'भेदे ऽन्यत्रापि स क्रमः Vp_3,3.18d भेदे ऽपि तुल्यरूपत्वाद् Vp_3,7.57c भेदेष्व् एकत्वदर्शिनाम् Vp_3,1.43b भेदेष्व् एव व्यवस्थिताः Vp_3,3.73d भेदैर् यद् दृश्यते ऽन्यथा Vp_2.296b भेदो ऽत्यन्तं न विद्यते Vp_3,6.26d भेदोद्ग्राहविवर्तेन Vp_1.136a भेदो बुद्ध्या प्रकल्प्यते Vp_3,7.3d भेदो भावान्तराश्रयः Vp_3,6.20b भेद्यत्वेन विवक्षितः Vp_3,4.3d भोक्तृभोक्तव्यरूपेण Vp_1.4c भोगरूपेण च स्थितिः Vp_1.4d भोजनं फलरूपाभ्याम् Vp_2.376a भोजनाद्य् अपि मन्यन्ते Vp_3,3.33a भ्रष्टो व्याकरणागमः Vp_2.485b मणिरूप्यादिविज्ञानं Vp_1.35c मदादिशक्तयो दृष्टाः Vp_2.148c मधौ पुंस्कोकिलस्य कः Vp_2.149b मध्यमा वाक् प्रवर्तते Vp_1.166d मनः कायाग्निम् आहन्ति Vp_1.119c मनो युङ्क्ते विवक्षया Vp_1.119b मन्त्राश् च विनियोगेन Vp_2.258c मन्यन्ते नित्यवादिनः Vp_3,3.83b मन्यन्ते पददर्शिनः Vp_2.57d मन्यन्ते स गवादिस् तु Vp_2.274c मन्यन्ते सर्वसंज्ञिभिः Vp_2.356d मयाद् योग्यतासंविन् Vp_3,3.31c मरणादिनिमित्तं च Vp_2.295a महत्त्वं शुक्लभावं च Vp_2.280a महत्त्वादीनि साधनम् Vp_3,7.10b महान् आव्रियते देशः Vp_2.294a महाभाष्ये निबन्धने Vp_2.482d माठरस् तक्रसंबन्धात् Vp_2.349c मातापुत्रादियोगवत् Vp_3,3.31d मात्रयापि प्रतीयते Vp_2.444d मात्रया वा विशेषणम् Vp_2.309b मात्रं संबोधनं विदुः Vp_3,7.163b मात्राध्यारोपवान् इव Vp_3,3.53b मा भून् नित्यस्य कर्मणः Vp_2.70b m आहुर् अपरे शब्दं Vp_2.30c मिथ्याभ्यासो व्यवस्थितः Vp_2.235d मिथ्या वा प्रतिपादने Vp_2.334b मुखम् एवाभिधीयते Vp_3,1.29b मुख्यत्वं चोपजायते Vp_2.253d मुख्यत्वं समवायिनाम् Vp_3,1.18d मुख्या सत्ता कथं भवेत् Vp_3,3.48b मुख्या सत्ता न विद्यते Vp_3,3.46d मुख्येनेव पदार्थेन Vp_3,3.82c मुख्यैर् अर्थः प्रसाध्यत् Vp_2.293b मूर्तिर् आक्रियते पटे Vp_1.53b मूर्तिव्यापारदर्शनम् Vp_1.19b मूर्त्यन्तरस्य त्रितयम् Vp_1.53c मृगतृष्णादिदर्शनैः Vp_2.287b मृगपश्वादिभिर् यावान् Vp_2.293a मृगः पश्यत यातीति Vp_2.449c मेषयोः स्वक्रियापेक्षं Vp_3,7.141c मेषान्तरक्रियापेक्षम् Vp_3,7.141a मेषाव् अपाये कर्तारौ Vp_3,7.142c मेषो वा तद्गुणो भवेत् Vp_3,1.80d य उपादीयते गुणः Vp_3,5.2b य एकार्थप्रसिद्धये Vp_2.76b य एको ऽर्थो विवक्षितः Vp_2.470b यच् च कर्तुर् अनीप्सितम् Vp_3,7.46b यच् च को ऽयम् इति प्रश्ने Vp_2.271a यच् च ज्ञानम् अलौकिकम् Vp_2.297b यच् च द्वन्द्वपदार्थस्य Vp_2.223a यच् च निम्नोन्नतं चित्रे Vp_2.290a यच् चानुपात्तं शब्देन Vp_2.305a यच् चाप्य् एकं पदं दृष्टं Vp_2.270a यच् चोपघातजं ज्ञानं Vp_2.297a यजेत पशुनेत्य् अत्र Vp_3,1.55a यजेत पशुनेत्य् अत्र Vp_3,1.83a यजेतेति ततो द्रव्यं Vp_2.65a यज्यर्थायां पशुश्रुतौ Vp_3,1.83b यतश् चैकत्वनानात्वं Vp_3,3.9c यतः प्रकल्पते भेदो Vp_3,6.16a यतो विषयरूपेण Vp_3,1.110a यत् किं चिद् उपदर्शकम् Vp_2.306b यत् क्रियायाः प्रयोजकम् Vp_3,7.71b यत् तत् पुण्यतमं ज्योतिस् Vp_1.12c यत् तिङन्ते ऽभिधीयते Vp_3,7.86b यत् तु तावद् विवक्षितम् Vp_3,7.138d यत्नात् सा हि विवक्षिता Vp_3,1.60d यत्नाद् इव नियुज्यते Vp_2.266b यत्नेनानुमितो ऽप्य् अर्थः Vp_1.34a यत् पदं चरितक्रियम् Vp_2.326b यत् पृथक्त्वम् असंदिग्धं Vp_3,7.40a यत् प्रयोक्ताभिसंधत्ते Vp_2.406c यत्र द्रष्टा च दृश्यं च Vp_3,3.72a यत्र वाचो निमित्तानि Vp_1.20a यत्रान्यैः सह शिष्यते Vp_2.392b यत्रार्थान्तरताम् इव Vp_2.274b यत्रेदं कालदर्शनम् Vp_3,1.37b यथा कर्मसु गम्यन्ते Vp_2.275c यथाकामं नियुज्यते Vp_2.367d यथा चक्रस्य संततः Vp_2.291b यथा च खदिरच्छेदे Vp_2.224a यथा च ज्ञानम् आलेखाद् Vp_3,3.58a यथा च संनिधानेन Vp_3,7.98a यथा जलादिभिर् व्यक्तं Vp_3,1.29a यथा जातिस् तथैकत्वं Vp_3,1.55c यथा ज्योतिः प्रकाशेन Vp_3,1.106a यथा तत्राविवक्षिताः Vp_2.69b यथा तथास्य धर्मो ऽपि Vp_3,3.27c यथा तथैव तन्त्रात् स्याद् Vp_2.111c यथा तथैव वर्णेषु Vp_2.61c यथा तदर्थैर् व्यापारैः Vp_3,7.113a यथा तद्वद् गतिर् भवेत् Vp_3,7.121d यथाद्यसंख्याग्रहणम् Vp_1.90a यथा द्रव्यविशेषाणां Vp_2.148a यथा निपतिता श्रुतिः Vp_3,1.87b यथानुपूर्वीनियमो Vp_1.94a यथानुवाकः श्लोको वा Vp_1.84a यथानेकम् अपि क्त्वान्तं Vp_2.6a यथा पथः समाख्यानं Vp_2.172a यथा पदसरूपाणां Vp_2.112a यथा पदे विभज्यन्ते Vp_2.10a यथाप्रकरणं द्वारम् Vp_2.335a यथा प्रणिहितं चक्षुर् Vp_2.404a यथा प्रयोक्तुः प्राग् बुद्धिः Vp_1.54a यथा प्रसिद्धिर् लोकस्य Vp_2.296c यथा बालो निवर्त्यते Vp_2.321b यथा भावम् उपाश्रित्य Vp_3,3.60a यथाभूतेषु वस्तुषु Vp_3,7.110b यथा भेदनिदर्शनैः Vp_2.8b यथाभ्यासं हि वाग् अर्थे Vp_2.235a यथा मुख्या विषादयः Vp_2.295b यथा यो ऽर्थो ऽवधार्यते Vp_2.285b यथा रक्ते गुणे तत्त्वं Vp_3,1.7a यथा राज्ञा नियुक्तेषु Vp_3,7.22a यथा रोमशफादीनां Vp_2.162a यथार्थजातयः सर्वाः Vp_1.15a यथार्थप्रतिपादने Vp_2.117d यथार्थात्मा परः परः Vp_2.415b यथा लाक्षारसादयः Vp_2.185b यथा विषयधर्माणां Vp_3,2.9a यथा शक्तिमतां स्थितिः Vp_3,6.27b यथाश्वकर्ण इत्य् उक्ते Vp_2.36a यथा सङ्घानुपातिनः Vp_2.225b यथासंख्यं प्रकल्पितम् Vp_2.99b यथासंप्रत्ययं शब्दस् Vp_2.285c यथा संयोग आत्मनः Vp_3,3.18b यथा संयोगिभिर् द्रव्यैर् Vp_2.153a यथा साधारणे स्वत्वं Vp_2.399a यथा सामर्थ्यलक्षणः Vp_3,1.73b यथा सावयवा वर्णा Vp_2.54a यथा सास्नादिमान् पिण्डो Vp_2.252a यथा हि पांसुलेखानां Vp_2.368a यथाहेः कुण्डलीभावो Vp_3,7.107a यथेन्द्रियगतो भेद Vp_3,1.30a यथेन्द्रियस्य वैगुण्यान् Vp_3,3.53a यथेन्द्रियं संनिपतद् Vp_2.134a यथैक एव सर्वार्थ- Vp_2.7a यथैकबुद्धिविषया Vp_1.53a यथैकशेषे भुज्यादिः Vp_2.222a यथैव चक्षुरादीनां Vp_3,2.5c यथैव चेन्द्रियादीनाम् Vp_3,1.24a यथैव दर्शनैः पूर्वैर् Vp_1.92a यथैव भावान् नाभावः Vp_3,3.84c यथैवाकाशनास्तित्वम् Vp_3,7.112a यथैवात्यन्तसंसृष्टस् Vp_2.302a यथैवानर्थकैर् वर्णैर् Vp_2.413a यथैवाहितगर्भायां Vp_3,1.64a यथैवैकम् अपादानं Vp_3,7.78a यथैवैकस्य गन्धस्य Vp_2.89a यथैषां तत्र सामर्थ्यं Vp_1.156a यथोक्तं न विरुध्यते Vp_2.88d यथोत्क्षेपविशेषे ऽपि Vp_2.20a यथोपलब्धि स्मरणम् Vp_3,1.108c यद् अन्तराले ज्ञानं तु Vp_2.414a यद् अन्ते व्यवतिष्ठते Vp_3,2.11b यद् अभागं यद् अक्रमम् Vp_3,3.81b यद् असज् जायते सद् वा Vp_3,7.49a यद् असाधारणं कार्यं Vp_2.288a यद् अस्मिन्न् एव तमसि Vp_1.18c यदा गुणे तदा तद्वद् Vp_3,7.82c यदा च निर्णयज्ञाने Vp_3,3.24a यदा तु जातिः शक्तिर् वा Vp_3,1.77a यदा भेदान् परित्यज्य Vp_3,1.96a यदा यो ऽर्थः प्रतीयते Vp_2.330b यदा वाव्यवतिष्ठते Vp_3,7.106b यदा स विषयो णिचः Vp_3,7.126d यदा सहविवक्षायाम् Vp_3,1.98a यदि प्राप्तं प्रधानत्वं Vp_2.339c यदि भावनिबन्धनम् Vp_2.342b यदि सज् जायते कस्माद् Vp_3,3.43c यदि स्यात् तु विवक्षितः Vp_3,1.5b यद् उदुम्बरवर्णानां Vp_1.154a यद् एकग्रहणं कृतम् Vp_3,1.86b यद् एकत्वम् असंदिग्धं Vp_3,7.40c यद् एकं प्रक्रियाभेदैर् Vp_1.22a यद् एतन् मण्डलं भास्वद् Vp_1.128a यद् एवम् अवभासते Vp_2.22d यदैकत्वं विवक्षितम् Vp_3,7.132b यदैकम् इव मन्यते Vp_3,1.97b यद् यच् चाप्य् अन्यपूर्वकम् Vp_3,7.46d यद् यदा यदनुग्राहि Vp_3,7.12c यद्य् अन्यो विद्यते ऽवधिः Vp_3,7.142d यद्य् अपि प्रतिपद्यते Vp_3,1.93b यद्य् अपि प्रत्ययाधीनम् Vp_2.286a यद्य् अप्य् उपवसिर् देश- Vp_3,7.154a यद्य् अप्य् उभयकर्मजे Vp_3,7.140b यद्य् अभिन्नार्थम् इष्यते Vp_2.75b यद्य् अस्तीत्य् अवधार्यते Vp_2.242b यद्य् आकाङ्क्षा निवर्तेत Vp_2.460a यद्य् एकत्वं न कल्पयेत् Vp_3,6.28d यद्य् एतौ व्याधितौ स्यातां Vp_3,1.53a यद् वाचो रूपम् उत्तमम् Vp_1.18b यद्व्यापाराद् अनन्तरम् Vp_3,7.90b यन् निर्वृत्ताश्रयं कर्म Vp_3,7.87a यन्नेत्रः प्रतिभात्मायं Vp_1.122c यम् अर्थम् आहतुर् भिन्नौ Vp_2.230a यस् तस्माल् लक्ष्यते भेदस् Vp_2.289c यस् त्व् अन्यस्य प्रयोगेण Vp_2.266a यस्माद् आहुर् विशेषवत् Vp_3,3.73b यस्मिन्न् उच्चरिते शब्दे Vp_2.330a यस्मिन्न् उच्चावचा वर्णाः Vp_1.21c यस्य चेयम् अनेकधा Vp_1.4b यस्य जातिर् न विद्यते Vp_3,1.25b यस्य तस्य न संबन्धो Vp_2.113c यस्य नाश्रियते तस्य Vp_3,7.47c यस्यान्यत्रोपजायते Vp_3,7.161b यस्यान्यस्य प्रसक्तस्य Vp_3,1.89a यस्यार्थं यो ऽवलम्बते Vp_2.267b यस्यावाच्यत्वम् उच्यते Vp_3,3.22b यस्यां दृष्टस्वरूपायाम् Vp_1.169a यस्येत्य् एतद् अणो रूपं Vp_2.100a यस्यैकस्योपदिश्यते Vp_2.389b यः करणविन्यासः Vp_1.130a यः कर्मण्य् उपदिश्यते Vp_3,1.72b यः कश् चित् प्रतिपादकः Vp_2.311d यः क्रतुः शब्दसंज्ञकः Vp_1.52b यः क्रमाद् उपचीयते Vp_2.249b यः पातञ्जलिशिष्येभ्यो Vp_2.485a यः शब्दः समवस्थितः Vp_1.66b यः शब्दानुगमाद् ऋते Vp_1.131b यः शब्दो ऽन्येन युज्यते Vp_2.284b यः संयोगविभागाभ्यां Vp_1.105a या च बुद्धौ व्यवस्थिता Vp_1.121b यादृशः परिकल्प्यते Vp_2.247d यान्ति कर्मत्वम् उत्तरम् Vp_3,7.68d या परिप्लवमानता Vp_2.45b या प्रवृत्तिनिवृत्त्यर्था Vp_2.319a यावच् चाव्यभिचारेण Vp_2.167a यावतां संभवो यस्य Vp_3,1.84a यावद् दृष्टं क्रियान्तरम् Vp_2.190b यावद्द्रव्यम् अवस्थिता Vp_3,7.28b यावान् अर्थो ऽनुषज्यते Vp_2.451b यावान् एवाभिधीयते Vp_2.41b या व्यक्तिर् अनुषङ्गिणी Vp_2.122b या शब्दजातिशब्देषु Vp_3,1.10a यां पूर्वाहितसंस्कारो Vp_1.129c यांस् तु संभविनो धर्मान् Vp_2.161a युक्तयुक्तेषु वा पुनः Vp_2.449b युक्तं नावयवाः पदे Vp_2.205d युक्तं यत् साधनत्वं स्यान् Vp_3,1.67c युक्तः प्रत्याययत्य् अर्थं Vp_2.264c युक्ता प्रणवरूपेण Vp_1.9c युक्तो ऽद्रव्यैर् अकर्मकः Vp_3,7.69b युगपच् छ्रूयते क्व चित् Vp_2.477b युगपद् भावसत्त्वयोः Vp_2.339d युगपद् भेदसंसर्गौ Vp_2.218c युगपन् न विवक्ष्यन्ते Vp_3,7.144c युज्यते द्रव्यसंख्यया Vp_3,1.82b युज्यते विर् यथा तस्य Vp_2.200c ये च संभविनो भेदाः Vp_2.51a ये चापि प्रतिपादकाः Vp_1.24d ये चाप्य् उष्ट्रासिकादिषु Vp_2.463b ये चार्थाः स्थितलक्षणाः Vp_1.24b ये तं तं पुरुषं प्रति Vp_2.333b येन क्रियापदाक्षेपः Vp_2.200a येन सायुज्यम् इष्यते Vp_1.143d येनान्यत् प्रतिपद्यते Vp_3,3.26d येनार्थेन प्रयुज्यते Vp_2.298b येनार्थेनाभिसंबद्धम् Vp_2.160a ये भावान् वचनं तेषां Vp_1.38c ये मलाः समवस्थिताः Vp_1.174b ये लोके भाववादिनः Vp_3,3.64b ये वै वाचम् उपासते Vp_1.138d ये शब्दा नित्यसंबन्धा Vp_2.166a येषां समस्तो वाक्यार्थः Vp_2.395a येष्व् अन्ते प्रतिषेधनम् Vp_2.240b ये स्वरूपपदार्थकाः Vp_2.281b यैः शब्दस्यानुगम्यते Vp_2.263b योगः शब्दार्थयोस् तत्त्वम् Vp_3,3.3c योगाच् छब्दान्तरेण वा Vp_2.251d योगादृष्टोपपादिताम् Vp_2.152b योगे दिग्लक्षणो विधिः Vp_3,6.21b योग्यता नियता यथा Vp_1.100b योग्यतां प्रति योग्यता Vp_3,3.31b योग्यत्वम् उपजायते Vp_2.85d योग्यभावेन च स्थिताः Vp_1.25b योद्धृत्वं योद्धृषु स्थितम् Vp_3,7.22b योनिर् विभागवाक्यानां Vp_2.461c यो ऽन्यः प्रयुज्यते शब्दो Vp_1.183c यो ऽपभ्रंशः प्रयुज्यते Vp_1.180b यो य उच्चार्यते शब्दो Vp_1.62a यो यस्य स्वम् इव ज्ञानं Vp_1.39a यो वाचः परमो रसः Vp_1.12b यो वार्थो बुद्धिविषयो Vp_2.132a यो वा शब्दान्तरैः सह Vp_2.264b यो ऽंशो येनोपकारेण Vp_2.434a यौगपद्यम् अतिक्रम्य Vp_2.251a यौगपद्ये न भिद्यते Vp_2.468b यौगपद्ये ऽप्य् अनेकेन Vp_2.469c यौ लोको नातिवर्तते Vp_2.467d यौ वर्तेते विरोधिनि Vp_2.268b रसम् उत्तमशालिनी Vp_1.160b राजशब्देन राजार्थो Vp_2.35a राजा जयपराजयौ Vp_3,7.22d राजानः सत्त्रम् आसते Vp_2.455b राज्ञि भृत्यत्वमापन्ने Vp_3,7.121c रुचकाद्यभिधानानां Vp_3,2.4c रुच्यर्थादिषु शास्त्रेण Vp_3,7.130c रुहौ शुद्धे प्रतीयते Vp_3,7.59b रूढम् अप्य् अपरत्वेन Vp_3,6.9c रूढिर् अव्यभिचारिणी Vp_2.129b रूपणव्यपदेशाभ्यं Vp_3,3.55a रूपत्वादीनि साधनम् Vp_3,7.10d रूपनाशे पदानां स्यात् Vp_2.95a रूपनिर्धारणं विदुः Vp_2.421b रूपभेदवताम् अपि Vp_2.109b रूपभेदः क्रमाद् यथा Vp_2.103b रूपभेदो ध्वनेः क्रमात् Vp_1.95b रूपम् अत्यन्तभेदेन Vp_2.106c रूपमात्रनिबन्धनः Vp_2.265d रूपमात्राद् धि वाक्यार्थः Vp_1.151c रूपम् एकस्य दृश्यते Vp_3,2.14b रूपम् एकीकृतं यदा Vp_2.128b रूपशक्तिसमन्विताः Vp_2.275b रूपस्य दृशिकर्मत्वे Vp_3,7.10c रूपं तस्य न विद्यते Vp_2.46b रूपं नास्यापदिश्यते Vp_3,3.4d रूपं रूपान्तरात् तस्माद् Vp_2.97c रूपं सर्वपदार्थानां Vp_2.325a रूपं साधूपलभ्यते Vp_2.110d रूपादयो यथा दृष्टाः Vp_1.155a रूपाद् एव तु तादर्थ्यं Vp_2.276c रूपाद् भेदः प्रतीयते Vp_2.455d रूपान्तरेण युक्तानां Vp_2.393c रूपाभेदाद् अलक्षिताः Vp_2.347d रूपाभेदे ऽपि गम्यते Vp_2.303d लक्यणत्वं प्रकल्पते Vp_2.168b लक्षणाद् व्यवतिष्ठन्ते Vp_2.440a लक्षणायां न बाध्यते Vp_3,1.70d लक्षणार्था श्रुतिर् येषां Vp_2.384a लक्षणा शब्दसंस्कारे Vp_3,1.50a लक्षणे लक्षणं विदुः Vp_3,7.24d लक्षिते ऽर्थे प्रयुज्यते Vp_2.153b लक्ष्यस्य लोकसिद्धत्वाच् Vp_2.381a लब्धक्रमे तिरोभावे Vp_3,1.38c [लब्धक्रियः प्रयत्नेन Vp_1.111a लब्धाकारपरिग्रहा Vp_1.136b लभते विषयान्तरे Vp_3,7.161d लभते संप्रदानताम् Vp_3,7.129d लभन्ते भेदम् ऊहवत् Vp_2.258d लस्य कर्मणि भावे च Vp_3,7.69c लिखाव् अनुपसर्गता Vp_2.200d लिङ्गं न व्यतिकीर्यते Vp_3,6.22d लिङ्गात् तु स्याद् द्वितीयादेस् Vp_3,1.56a लिङ्गाद् भेदो ऽनुमीयते Vp_2.86b लिङ्गाद् वा तन्त्रधर्माद् वा Vp_2.478c लिङ्गाभ्यां वर्णवाक्ययोः Vp_2.479b लिङ्गेभ्यो विहिता स्मृतिः Vp_1.173d लिङ्गैर् वाक्यैश् च सूचिताः Vp_2.347b लृलुटोर् ग्रहणे भेदो Vp_2.99c लोकस् तत्रानुगम्यते Vp_3,6.25d लोके ऽर्थरूपतां शब्दः Vp_2.130a लोके शास्त्रे च कार्यार्थं Vp_2.345c लोको न व्यतिवर्तते Vp_1.149d लोप इत्य् उपपद्यते Vp_2.70d लौकिकः क्व चिद् उच्चरन् Vp_2.374b लौकिकः प्रविभज्यते Vp_3,3.88d लौकिके वर्त्मनि स्थितौ Vp_3,3.55b लौकिको ऽर्थो न विद्यते Vp_2.210d वक्ता वाच्यं प्रयोजनम् Vp_3,2.17b वक्तुर् इच्छानुवर्तिना Vp_1.111b वक्त्रान्यथैव प्रक्रान्तो Vp_2.135a वचनं कुण्डलाश्रयम् Vp_3,7.115d वचनाद् अवसीयताम् Vp_3,7.165b वचनायानिबन्धनम् Vp_3,3.80b वज्रादर्शतलादिषु Vp_1.103b वदत्य् औदुम्बरायणः Vp_2.344d वप्रप्राकारकल्पैश् च Vp_2.292a वर्णभागेषु दृश्यते Vp_2.11b वर्णवाक्यपदादिषु Vp_1.104b वर्णवाक्यपदेषु ये Vp_1.91b वर्णवाक्यपदेष्व् एवं Vp_2.21a वर्णः प्रत्यायकः क्व चित् Vp_2.40d वर्णः स्याद् अभिधायकः Vp_2.213d वर्णादिपरिणामेन Vp_2.185c वर्णानाम् अपि सांनिध्यात् Vp_2.63c वर्णानाम् अर्थवत्तायां Vp_2.400a वर्णानाम् अर्थवत्त्वं तु Vp_2.357a वर्णानां च पदानां च Vp_2.52a वर्णानां पदम् अर्थेन Vp_2.205c वर्णान्तरसरूपत्वं Vp_2.11a वर्णास् ते च पदे यदि Vp_2.28b वर्णेन केन चिन् न्यूनः Vp_2.214a वर्णेभ्यः पदवाक्ययोः Vp_2.213b वर्णेषु वर्णभागानां Vp_2.28c वर्णेष्व् अवयवा न च Vp_1.74b वर्णेष्व् एवोपलीयते Vp_1.118d वर्णो ऽप्य् अन्येन वर्णेन Vp_2.62c वर्त्मनाम् अत्र केषां चिद् Vp_2.488a वसताव् अप्रयुक्ते ऽपि Vp_3,7.155a वस्तुतस् तद् अनिर्देश्यं Vp_3,7.91a वस्तुमात्रनिवेशित्वात् Vp_2.123c वस्तुमात्रम् उदाहृतम् Vp_2.488b वस्तु संसर्गरूपेण Vp_2.426c वस्तूपलक्षणं यत्र Vp_3,4.3a वस्तूपलक्षणः शब्दो Vp_2.438a वस्तूपलक्षणे तत्र Vp_3,5.5a वस्त्रादिष्व् अपि गृह्यते Vp_3,1.7d वस्त्वाकारनिरूपणा Vp_1.142d वस्त्वाश्रितम् इदं पुनः Vp_3,3.79b वाक्यभेदान् न विद्यते Vp_2.448d वाक्यभेदे ऽवतिष्ठते Vp_2.471d वाक्यम् अप्य् एवम् इष्यते Vp_2.54d वाक्यम् इत्य् अभिधीय Vp_2.327d वाक्यरूपस्य वाक्यार्थे Vp_2.262c वाक्यशेषो ऽनुमीयते Vp_2.353b वाक्यस्थं तावतो ऽर्थस्य Vp_2.41c वाक्यस्य बुद्धौ नित्यत्वम् Vp_2.344a वाक्यस्यार्थः प्रयोजनम् Vp_2.113b वाक्यस्यार्थात् पदार्थानाम् Vp_2.269a वाक्यस्याव्यभिचारिणीम् Vp_2.56d वाक्यं तद् अपि मन्यन्ते Vp_2.326a वाक्यं न्यायापवादयोः Vp_2.350b वाक्यं प्रति मतिर् भिन्ना Vp_2.2c वाक्यं वर्णपदाभ्यां च Vp_1.73c वाक्यं वाक्यार्थ एव च Vp_2.419d वाक्यात् पदानाम् अत्यन्तं Vp_1.74c वाक्यात् प्रकरणाद् अर्थाद् Vp_2.314a वाक्यादेर् द्वित्वदर्शनात् Vp_2.326d वाक्यानाम् उपपद्यते Vp_2.113d वाक्यानां तेन संग्रहः Vp_2.393d वाक्यानां समुदायश् च Vp_2.76a वाक्यानां संभवः पृथक् Vp_2.112b वाक्यान्तरविभागेन Vp_2.88c वाक्यान्तराणां प्रत्येकं Vp_2.393a वाक्याभिव्यक्तिहेतुभिः Vp_1.93b वाक्यार्थ इति ताम् आहुः Vp_2.143c वाक्यार्थम् एव तं प्राहुर् Vp_2.42c वाक्यार्थस्य तदैको ऽपि Vp_2.40c वाक्यार्थस्य निरूपणम् Vp_2.60d वाक्यार्थस्याभ्युपायो ऽसाव् Vp_2.248c वाक्यार्थं भिन्नलक्षणम् Vp_2.55d वाक्यार्थः परिकल्प्यते Vp_2.71b वाक्यार्थः संनिविशते Vp_2.61a वाक्यार्थात् समपोद्धृताः Vp_3,7.164d वाक्यार्थावगमस् तथा Vp_2.7d वाक्यार्थोपनिबन्धनन् Vp_2.325b वाक्यार्थो ऽपि न विद्यते Vp_2.76d वाक्यार्थो यो ऽभिसंबन्धो Vp_2.441a वाक्ये चैवं विशिष्यते Vp_2.402b वाक्येभ्यः प्रविभक्तानाम् Vp_2.424c वाक्येषु पदम् एकं च Vp_1.72c वाक्येष्व् अर्थान्तरगतेः Vp_2.37a वाक्येष्व् अर्थो न तादृशः Vp_2.247b वाक्ये सकृद् अपि श्रुते Vp_2.478b वाक्ये समाप्ते वाक्यार्थम् Vp_2.246c वाक्ये संपद्यतेः कर्ता Vp_3,7.116a वाग् एव प्रकृतिः परा Vp_1.136d वाग्रूपता चेद् उत्क्रामेद् Vp_1.132a वाग्विभागा गवादयः Vp_1.137d वाङ्नेत्रा वाङ्निबन्धनाः Vp_1.137b वाङ्मलानां चिकित्सितम् Vp_1.14b वाचकत्वं निवर्तते Vp_2.341b वाचकत्वाविशेषे वा Vp_3,3.30c वाचकः कैश् चिद् इष्यते Vp_3,3.30b वाचकः सलिलादिषु Vp_2.158d वाचम् आप्याययन् पुनः Vp_1.162d वाचश् चोपप्लवो ध्रुवः Vp_1.88b वाचस् तत्त्वे व्यवस्थितः Vp_1.145b वाचं ज्ञाने निवेश्य च Vp_1.146b वाचः संस्कारम् आधाय Vp_1.146a वाचिका द्योतिका वा स्युर् Vp_2.164a वाच्यधर्मातिवर्तिनीम् Vp_3,3.19b वाच्यम् अभ्युदयार्थिनाम् Vp_1.156d वाच्यम् इत्य् अवसीयेत Vp_3,3.20c वाच्यम् एव तदा भवेत् Vp_3,3.20d वाच्या सा सर्वशब्दानां Vp_3,2.16a वादे बुद्धिविपर्ययः Vp_1.182d वायुम् आविशति प्राणम् Vp_1.116c वायुर् आश्रयतां गतः Vp_1.117b वायोर् अणूनां ज्ञानस्य Vp_1.110a वाहीके ऽपि व्यवस्थितः Vp_2.252d विकल्परूपं भजते Vp_3,2.8a विकल्पः कैश् चिद् इष्यते Vp_3,1.80b विकल्पातीततत्त्वेषु Vp_3,6.25a विकल्पा भावनाश्रयाः Vp_2.116b विकल्पेनैव सर्वत्र Vp_3,7.134a विकल्पोत्थापितेनैव Vp_3,3.82a विकारापगमे सत्यं Vp_3,2.15a विकारापगमे सत्यां Vp_3,2.15c विकारे क्षीरबीजयोः Vp_1.94b विकारो जन्मनः कर्ता Vp_3,7.114a विकार्यं कैश् चिद् अन्यथा Vp_3,7.48b विकृतं तत् तद् अन्यथा Vp_3,2.13d विकृतं न न चान्यथा Vp_3,2.12d विगुणेष्व् अभिधातृषु Vp_1.181b विचित्रैवोपलभ्यते Vp_3,3.65d विच्छिन्नं स्पृश्यते हि तत् Vp_2.291d विच्छेदग्रहणे ऽर्थानां Vp_2.143a विच्छेदप्रतिपत्तौ च Vp_2.242a वितर्कितः पुरा बुद्ध्या Vp_1.48a विद्यते दर्शनादिभिः Vp_3,7.52b विद्यन्ते वाचकाः शब्दा Vp_3,1.102c विद्यमानाः प्रधानेषु Vp_3,5.4a विद्या नातिप्रसीदति Vp_2.490d विद्याभेदाः प्रतायन्ते Vp_1.10c विद्यायां प्रविलीयते Vp_1.128d विद्यैवैकपदागमा Vp_1.9b विद्वान् ईक्षेत युक्तितः Vp_2.141b विद्वान् कश् चित् प्रवर्तते Vp_2.322d विधातुस् तस्य लोकानाम् Vp_1.10a विधिवाक्यान्तरे संख्या Vp_3,1.71a विधिवाक्ये श्रुता संख्या Vp_3,1.70c विधिशेषस् तथा सति Vp_2.351b विधीयमानं यत् कर्म Vp_2.320a विधेयवन् निवर्त्ये ऽर्थे Vp_2.353c विधेयास् तत्र लादयः Vp_3,3.46b विधौ वा प्रतिषेधे वा Vp_3,1.28a विध्यत्य् अधनुषेत्य् अत्र Vp_2.311a विनापायविवक्षया Vp_3,7.145b विनापि तत्प्रयोगेण Vp_2.451c विना प्राणेन वर्तते Vp_1.162b विना बुद्धिः प्रवर्तते Vp_3,6.2d विनाभिसंधिना शब्दः Vp_2.476c विना वाच्येन केन चित् Vp_2.54b विना सत्त्वाभिधानेन Vp_2.430c विना संख्याभिधानाद् वा Vp_2.165a विनिपातो न दुर्लभः Vp_1.42d विनियोगक्रमस् त्व् अयम् Vp_2.82b विनियोगविशेषांश् च Vp_3,7.92c विनियोगाद् ऋते शब्दो Vp_2.403a विनिवृत्ते क्रियापदे Vp_2.199b विनैकत्वेन नेतरत् Vp_3,6.26b विनैवाश्वेन गम्यते Vp_2.36b विपरीतं च सर्वत्र Vp_1.157c विपरीतार्थवृत्तित्वं Vp_3,7.120a विपरीतास् त्व् असाधवः Vp_1.27d विपर्ययम् अभावं वा Vp_3,3.52c विपर्यये वा भिन्नस्य Vp_2.389c विपर्यासाद् इवार्थस्य Vp_2.274a विप्रकर्षे ऽपि संसर्गाद् Vp_3,1.49c विप्रयोगे प्रवर्तते Vp_2.162d विप्लवैर् अनुषङ्गिभिः Vp_1.170b विभक्तयोनि यत् कार्यं Vp_3,7.108a विभक्तिर् या विधीयते Vp_3,1.89d विभक्त्यर्थे ऽव्ययीभाव- Vp_3,7.165a विभक्त्यर्थो ऽन्य इष्यते Vp_3,7.43d विभक्त्यादिभिर् एवासाव् Vp_3,7.13c विभजन् स्वात्मनो ग्रन्थ्㤠Vp_1.118a विभज्य बन्धनान्य् अस्याः Vp_1.146c विभज्य बहुधात्मानं Vp_1.125a विभवन्ति न शक्तयः Vp_2.276b विभागेनैव कल्पितः Vp_2.345d विभागे प्रविभक्ते तु Vp_3,7.140c विभागैः प्रक्रियाभेदम् Vp_2.13c विभागो व्यवतिष्ठते Vp_2.478d विभुत्वम् एतद् एवाहुर् Vp_3,6.17c विरुद्ध इव दृश्यते Vp_2.402d विरुद्धपरिमाणेषु Vp_1.103a विरुद्धम् उपलभ्यते Vp_3,2.18d विरुद्धं चाभिसंबन्धम् Vp_2.246a विरुद्धानि यथैकस्य Vp_3,2.17c विरुद्धाव् अनुषङ्गिणौ Vp_2.218d विरोधम् अनवस्थां वा Vp_3,3.28c विरोधः सह वा स्थितिः Vp_2.396d विरोधाद् अन्यसंख्यया Vp_2.391b विरोधिख्यापनायैव Vp_3,3.49c विरोधिष्व् अविरोधिनीम् Vp_3,3.49b विवक्षा दृश्यते यतः Vp_3,7.91d विवक्षितास्य यावस्था Vp_3,3.21c विवक्ष्यते यदा तत्र Vp_3,7.90c विवर्तते ऽर्थभावेन Vp_1.1c विवर्तमाना स्थानेषु Vp_1.121c विवेके ज्ञातशक्तयः Vp_2.166b विशिट्टो ऽर्थो ऽभिधीयते Vp_2.413d विशिष्टद्रव्यसंबन्धे Vp_1.33c विशिष्टरूपा सा संज्ञा Vp_2.354c विशिष्टं साधनं विदुः Vp_3,7.17d विशिष्टाभावलक्षणम् Vp_2.241b विशिष्टार्थनिबन्धनम् Vp_2.220d विशिष्टार्थनिवेशिनम् Vp_1.175d विशिष्टार्थाभिधायिनाम् Vp_2.196b विशिष्टे ऽर्थे प्रयुज्यते Vp_2.155b विशिष्टैव क्रिया येन Vp_2.71a विशिष्टोपहितां चेति Vp_2.152c विशिष्टो ऽर्थो ऽभिधीयते Vp_2.413b विशेषणविशेष्यवत् Vp_2.369d विशेषदर्शनं यत्र Vp_3,7.66a विशेषम् अनुरुध्यते Vp_3,7.154b विशेषलाभः सर्वत्र Vp_3,7.52a विशेषविधिनार्थित्वाद् Vp_2.353a विशेषशब्दाः केषां चित् Vp_2.17a विशेषशब्दैर् उच्यन्ते Vp_3,5.4c विशेषस्मृतिहेतवः Vp_2.316d विशेषाणां प्रकाशकः Vp_2.153d विशेषाद् भिद्यते यथा Vp_3,7.100d विशेषा न हि सर्वेषां Vp_2.68c विशेषा ये व्यवस्थिताः Vp_3,1.103b विशेषाः प्रतिपादकाः Vp_2.176d विशेषाः प्राप्यमाणस्य Vp_3,7.53c विशेषे जातिर् इष्यते Vp_3,1.14d विशेषेण निदर्श्यते Vp_2.311b विशेषेष्व् इव तद्विदाम् Vp_3,1.46d विशेषो ऽत्रातिदिश्यते Vp_2.78d विशेषो व्यापृतो यदि Vp_3,5.5b विश्वस्यानेकधर्मणः Vp_3,7.2b विश्वस्यास्य निबन्धनी Vp_1.122b विषमे पथि धावता Vp_1.42b विषयत्वम् अनापन्नैः Vp_1.57a विषयत्वं प्रति क्रिये Vp_3,7.64d विषयत्वेन वर्तते Vp_2.145d विषयस्य तु संस्कारस् Vp_1.81c विषयं कृत्रिमस्यापि Vp_2.374a विषयेन्द्रिययोर् इष्टः Vp_1.82c विषये यतशक्तित्वात् Vp_2.410c विषयोपनिपाति तत् Vp_3,1.109d विषादिषु भयादिभ्यस् Vp_3,7.80c विषापहरणादिषु Vp_1.155d विसेषो वापि जातिवत् Vp_3,1.12b विहितस्य परार्थत्वाच् Vp_3,1.69c विहिता दर्शनार्थं तु Vp_2.198c विहीतास् ते च संस्कार्याः Vp_3,1.61c वीप्साया विषयाभावाद् Vp_2.391a वृक्षवल्मीकपर्वतैः Vp_2.172b वृक्षस्य पर्णं पततीत्य् Vp_3,7.143c वृक्षाद्यर्थान्वयस् तस्माद् Vp_3,7.43c वृक्षो नास्तीति वाक्यं च Vp_2.241a वृत्ताव् आख्यातसदृशं Vp_2.35c वृत्तिकालः स्वकालश् च Vp_1.104c वृत्तिभेदं तु वैकृताः Vp_1.79b वृत्तिभेदं प्रचक्षते Vp_1.76d वृत्तिभेदेन वर्ण्यते Vp_2.58b वृत्तिर् अन्यानपेक्षया Vp_2.262d वृत्तिस् तस्य क्रियारूपा Vp_1.52c वृत्तौ निरादिभिश् चैवं Vp_2.331c वृत्तौ पदार्थभेदेन Vp_2.226c वृत्तौ सङ्घीभवन्तीति Vp_3,7.116c वृद्धिसंज्ञा समाप्यते Vp_2.381d वृद्ध्यादयो यथा शब्दाः Vp_1.60a वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् Vp_2.369a वृषभोदकयावकाः Vp_2.12b वृषलैर् न प्रवेष्टव्यम् Vp_2.385a वेगप्रचयधर्मणः Vp_1.112b वेदविद्भिः प्रकल्पिताः Vp_1.7d वेदशास्त्राविरोधी च Vp_1.151a वैकृतं समतिक्रान्ता Vp_1.19a वैकृतः प्रतिपद्यते Vp_1.78d वैखरी वाक् प्रयोक्तॄणां Vp_1.165c वैखरी सत्त्वमात्रेव Vp_1.170c वैखर्या मध्यमायाश् च Vp_1.159a वैचित्र्येणोपदर्शकम् Vp_2.134b वैजिसौभवहर्यक्षैः Vp_2.484a वैरवासिष्ठगिरिशास् Vp_2.171a व्यक्तये स्वस्य रूपस्य Vp_1.115c व्यक्तं तल्लिङ्गदर्शनम् Vp_3,1.86d व्यक्तिर् अर्थस्य लैङ्गिकी Vp_1.152b व्यक्तिशक्तेः समासन्ना Vp_3,1.79a व्यक्तिस्मृतिनिबन्धनाः Vp_2.133b व्यक्तिः संज्ञोपदिश्यते Vp_1.69b व्यक्तोपव्यञ्जना सिद्धिर् Vp_2.18c व्यक्तो भेदः स दृश्यते Vp_1.107d व्यक्तौ पदार्थे शब्दादेर् Vp_3,7.7a व्यक्तौ भवति निश्चयः Vp_1.179d व्यक्त्यर्थम् अनुषज्यते Vp_2.73b व्यक्त्यात्मैव तदा तत्र Vp_3,1.96c व्यक्त्याश्रिताश्रिता जातेः Vp_3,1.28c व्यग्राणां वा समग्रता Vp_3,7.107b व्यङ्ग्यव्यञ्जकभावे ऽपि Vp_1.100c व्यजनाद् वायुर् इव स Vp_1.120c व्यज्यन्ते प्रतिपत्तृषु Vp_2.17d व्यज्यन्ते प्रनिरादिना Vp_2.187d व्यज्यन्ते विजिगीषूणां Vp_3,7.30c व्यज्यमाने तथा वाक्ये Vp_1.93a व्यतिक्रम्य व्यवस्थिताः Vp_1.36b व्यतिरिक्तं तद् उच्यते Vp_3,7.38b व्यतिरिक्तं न किं च न Vp_1.73d व्यतिरेकम् उपाश्रित्य Vp_3,7.15c व्यतिरेकस्य यो हेतुर् Vp_3,6.2a व्यतिरेकः स धर्मौ द्वौ Vp_3,7.161c व्यतिरेको न विद्यते Vp_2.195b व्यतिरेको ऽनुगम्यते Vp_3,3.85d व्यतिरेको ऽन्वये ऽसति Vp_3,7.43b व्यतीत्यालोकतमसी Vp_1.19c व्यपदेशस् तम् आकाश- Vp_3,7.152c व्यपदेशे पदार्थानाम् Vp_3,3.39a व्यपदेशे ऽर्थजातीनां Vp_3,1.8c व्यपेक्षन्ते परस्परम् Vp_2.114b व्यभिचारी तु संबन्धस् Vp_2.397c व्यभिचारे ऽपि दृश्यते Vp_2.162b व्यभिचारो न दृश्यते Vp_3,7.133d व्यभिचारो न विद्यते Vp_3,3.2d व्यवसायस् तथारम्भे Vp_3,7.16c व्यवसाये त्व् अनन्तरा Vp_3,7.16b व्यवसायो ग्रहीतॄणाम् Vp_1.54c व्यवस्थानं द्वयोर् अपि Vp_2.373d व्यवस्थानित्यतोच्यते Vp_1.28d व्यवस्थां कर्तुम् अर्हति Vp_1.29b व्यवहारनिबन्धनम् Vp_2.12d व्यवहारनिबन्धनी Vp_1.163b व्यवहारनिबन्धने Vp_2.33d व्यवहारश् च लोकस्य Vp_3,3.88a व्यवहारस्य गोचरः Vp_3,3.77b व्यवहारः पदाश्रयः Vp_2.345b व्यवहारादिदर्शने Vp_2.380b व्यवहारानुपातिनौ Vp_3,3.59d व्यवहाराय नियमः Vp_2.366a व्यवहाराय मन्यन्ते Vp_2.232c व्यवहारे न सो ऽस्त्य् अतः Vp_2.428d व्यवहारे पदार्थानां Vp_2.441c व्यवहारे ऽवतिष्ठते Vp_1.89b व्यवहारे समाख्यानं Vp_2.142c व्यवहारो न कल्पते Vp_3,1.95d व्यवहारो न विद्यते Vp_3,7.110d व्यवहारो निवर्तते Vp_3,3.71d व्यवहारो ऽनुगम्यते Vp_1.75b व्यवहारो ऽनुवर्तते Vp_3,3.52d व्यवहारो विधीयते Vp_3,3.82d व्यवहारो विभज्यते Vp_2.340d व्यवायलक्षणार्थत्वाद् Vp_2.387a व्याख्यातो रूप्यते यतः Vp_1.123b व्याघ्रादिव्यपदेशेन Vp_2.321a व्यापारभेदापेक्षायां Vp_3,7.18c व्यापारलक्षणा यस्मात् Vp_3,1.11c व्यापारस्यापरो यस्मान् Vp_3,3.28a व्यापारः कार्यसिद्धये Vp_3,1.50b व्यापाराणां पचादयः Vp_3,7.58b व्यापारो यः सकर्मके Vp_3,7.62b व्यापारो व्यवधीयते Vp_3,7.94d व्यापीदं गुरु लघ्व् इदम् Vp_2.84d व्याप्तिमांश् च लघुश् चैव Vp_2.345a व्याप्नोति दूरात् संबुद्धौ Vp_2.374c व्यावर्तिनीनां मात्राणाम् Vp_2.24c व्यावृत्तभेदो येनार्थो Vp_2.27c व्यावृत्तार्थाभिधायिभिः Vp_3,5.4d व्यावृत्तिधर्मसामान्यं Vp_3,1.14c व्युत्पाद्यते न वा सर्वं Vp_2.175c व्युदस्यता पुनर् भेदः Vp_2.102c व्युदासो ऽस्य क्रियान्तरे Vp_2.79d व्रजानि देवदत्तेति Vp_2.5c व्रीहिशब्दः प्रकल्पयेत् Vp_2.66b व्रीहिश्रुत्या निवर्तेत Vp_2.65c शक्तयस् तास् तथाश्रयैः Vp_3,7.11d शक्तयः खलु भावानाम् Vp_3,6.6c शक्तयः शक्तिमन्तश् च Vp_3,7.9a शक्तयो न व्यवस्थिताः Vp_2.446b शक्तयो भिन्नलक्षणाः Vp_3,1.23b शक्तः प्रतिनिधीयते Vp_3,1.3d शक्तिभेदस्य वा गतिः Vp_2.372d शक्तिभेदः प्रकल्पते Vp_3,6.14d शक्तिभेदाद् अपोद्धृते Vp_2.88b शक्तिमन्तो रसादयः Vp_3,7.11b शक्तिमा त्रासम् ऊहस्य Vp_3,7.2a शक्तिमान् गृह्यते तदा Vp_3,7.31d शक्तिरूपः प्रकाशते Vp_2.476d शक्तिरूपे पदार्थानाम् Vp_3,6.1c शक्तिर् गुणाश्रया तत्र Vp_3,7.81c शक्तिर् दिग् इति कथ्यते Vp_3,6.3d शक्तिव्यापारभेदो ऽस्मिन् Vp_2.83a शक्तिहीनं न गृह्यते Vp_3,1.4d शक्तीनाम् अपि सा शक्तिर् Vp_3,3.5c शक्तीनाम् उपकारिणीम् Vp_3,3.10b शक्तीर् एकाधिकरणे Vp_3,7.33c शक्त्यन्तरपरिग्रहात् Vp_2.104d शक्त्यपोद्धारलक्षणः Vp_2.445d शक्त्यवच्छेदलक्षणः Vp_2.369b शक्त्याधानाय वा धातोः Vp_2.188c शक्त्यान्यत्र प्रयुज्यते Vp_2.277d शक्त्याश्रये ततो लिङ्गं Vp_3,1.5c शक्यते वक्तुम् आगमे Vp_1.157d शतं सङ्घे ऽवतिष्ठते Vp_2.391d शतादानप्रधानत्वाद् Vp_2.382a शब्दजातय इत्य् अत्र Vp_3,1.9c शब्दतत्त्वस्य सर्वदा Vp_2.32d शब्दतत्त्वं यद् अक्षरम् Vp_1.1b शब्दत्वं नेष्यते तयोः Vp_2.52d शब्दत्वं प्रतिपद्यते Vp_1.111d शब्दत्वापत्तिर् इष्यते Vp_1.110b शब्दत्वेन विवर्तते Vp_1.115d शब्दधर्माव् अपोद्धृतौ Vp_1.59b शब्दपूर्वेण योगेन Vp_1.20c शब्दप्रमाणको लोकः Vp_3,7.38c शब्दप्रवृत्तिधर्मात् तु Vp_3,7.154c शब्दभेदानुमानं वा Vp_2.372c शब्दम् अन्तर् अवस्थितम् Vp_1.143b शब्दम् अन्ये परीक्षकाः Vp_2.250b शब्दमात्रासु निश्रिताः Vp_1.123d शब्दव्यवहिता बुद्धिर् Vp_2.328a शब्दव्युत्पत्तिकर्मणि Vp_2.283b शब्दव्युत्पत्तिकर्मसु Vp_2.170b शब्दस् तत्रार्थरूपात्मा Vp_1.45c शब्दस् तत्रावतिष्ठते Vp_2.406d शब्दस् तेषां न सांनिध्यं Vp_2.161c शब्दस्य ग्रहणे हेतुः Vp_1.78a शब्दस्य न विभागो ऽस्ति Vp_2.13a शब्दस्य परिणामो ऽयम् Vp_1.124a शब्दस्यानेकधर्मणः Vp_2.253b शब्दस्यान्यस्य संनिधिः Vp_2.315d शब्दस्यार्थेन तं शब्दम् Vp_2.128c शब्दस्यार्थेन हीयते Vp_2.16d शब्दस्यार्थे यतस् तत्र Vp_3,3.37c शब्दस्येत्य् उपचर्यते Vp_1.77d शब्दस्यैवोभयस्य वा Vp_1.80b शब्दस्योपैति वाच्यताम् Vp_3,5.3d शब्दस्योर्ध्वम् अभिव्यक्तेर् Vp_1.79a शब्दस्वरूपम् अर्थस् तु Vp_2.260a शब्दः कारणम् अर्थस्य Vp_3,3.32a शब्दः प्रत्ययम् आश्रितः Vp_3,3.54b शब्दः प्रवर्तमानो ऽपि Vp_2.154c शब्दः शेषास् त्व् अनर्थकाः Vp_2.245d शब्दः सत्त्वनिबन्धनः Vp_2.336b शब्दः संस्कारहीनो यो Vp_1.175a शब्दः स्वार्थे व्यवस्थितः Vp_2.255d शब्दा एव निबन्धनम् Vp_1.13b शब्दाकृतिनिबन्धनाः Vp_1.15b शब्दाख्याः परमाणवः Vp_1.114d शब्दा ज्ञेयेन वस्तुना Vp_2.333d शब्दात् कर्ता प्रतीयते Vp_3,7.103d शब्दात्मा तैर् न भिद्यते Vp_2.463d शब्दात् संप्रत्यये सति Vp_2.163b शब्दादिभेदः शब्देन Vp_1.123a शब्दाद् भिन्ने इव स्थिते Vp_2.469b शब्दाद्भेदः प्रतीयते Vp_2.452d शब्दान् अस्तीति मन्यते Vp_1.87b शब्दानाम् एव सा शक्तिस् Vp_1.153a शब्दानाम् औपचारिकीम् Vp_3,3.50d शब्दानां क्रममात्रे च Vp_2.50a शब्दानां यतशक्तित्वं Vp_1.6c शब्दान्तरत्वं यान्तीव Vp_2.104c शब्दान्तरत्वान् नैवास्ति Vp_3,7.77c शब्दान्तराभिसंबन्धम् Vp_2.329c शब्दान्तराभिसंबन्धाद् Vp_2.17c शब्दान्तरेण संबन्धः Vp_2.269c शब्दान्तरैः समाख्यानं Vp_2.9c शब्दार्थ इति गम्यते Vp_2.124d शब्दार्थ इति गम्यते Vp_2.132d शब्दार्थस्य प्रकाशकाः Vp_1.177d शब्दार्थस्यानवच्छेदे Vp_2.316c शब्दार्थः कैश् चिद् इष्यते Vp_2.126d शब्दार्थः प्रविभज्यते Vp_2.135d शब्दार्थाव् अपृथक्स्थितौ Vp_2.31d शब्दार्थाः प्रविभज्यन्ते Vp_2.314c शब्दा लोकनिबन्धनाः Vp_2.297d शब्दा वाक्यस्य तेष्व् अर्थो Vp_2.318c शब्दाश् च न पृथक् ततः Vp_3,2.16b शब्दास् तथैव दृश्यन्ते Vp_1.155c शब्दास् तस्माद् असत्येषु Vp_3,3.73c शब्दाः प्रकरणादिभिः Vp_2.317d शब्देनार्थम् उपोहते Vp_2.215d शब्देनार्थस्य संस्कारो Vp_3,3.35a शब्दे ऽन्यत्र व्यवस्थितः Vp_2.96b शब्देभ्यो जायते स्मृतिः Vp_2.421d शब्देभ्यो भिन्नलक्षणा Vp_3,1.10b शब्देष्व् अत्यन्तम् आश्रितः Vp_2.102d शब्देष्व् एव प्रवर्तते Vp_1.54b शब्देष्व् एवाश्रिता शक्तिर् Vp_1.122a शब्दैर् अपेक्ष्यते यस्माद् Vp_3,1.12c शब्दैर् उच्चरितैस् तेषां Vp_3,3.1c शब्दैर् एव प्रकल्पिता Vp_2.131b शब्दैर् एव प्रकाश्यते Vp_3,7.66d शब्दैर् नार्थः प्रकाश्यते Vp_1.57b शब्दैस् तदभिधायिभिः Vp_2.121b शब्दैस् तैस् तैर् उपाश्रिताम् Vp_3,3.49d शब्दैः कर्तुं न शक्यते Vp_3,3.38d शब्दो दत्तार्थवृत्तित्वाद् Vp_2.282c शब्दो न तस्यावयवे Vp_2.155c शब्दो नियततादर्थ्यः Vp_2.277c शब्दोपहितरूपांश् च Vp_3,7.5a शब्दो येन प्रयुज्यते Vp_2.299b शब्दो वाप्य् अभिजल्पत्वम् Vp_2.127c शब्दौ तुल्यश्रुती पुनः Vp_2.475b शब्दौ शब्दविदो विदुः Vp_1.44b शरीरभेदे विदुषां Vp_1.127c शरीरं तत्त्वम् इत्य् अपि Vp_3,2.1b शास्त्र एवानुगम्यते Vp_2.37d शास्त्रात् प्राप्ताधिकारो ऽयं Vp_2.79c शास्त्राद् अनुमितात्मकाः Vp_3,4.2b शास्त्रार्थ एव वर्णानाम् Vp_2.210a शास्त्रार्थप्रक्रिया यतः Vp_2.232d शास्त्रे क्व चित् प्रकृत्यर्थः Vp_2.229a शास्त्रेण प्रतिषिद्धे ऽर्थे Vp_2.322c शास्त्रेणाप्रतिपादितम् Vp_2.110b शास्त्रे तूभयरूपत्वं Vp_2.130c शास्त्रे ऽधिकरणं स्मृतम् Vp_3,7.148d शास्त्रे नियतलक्षणम् Vp_2.448b शास्त्रे पदार्थः कार्यार्थं Vp_3,3.88c शास्त्रे ऽपि महती संज्ञा Vp_2.371a शास्त्रे प्रत्यायकस्यापि Vp_2.98a शास्त्रे भेदेन दर्शितम् Vp_3,7.78b शास्त्रे यत् परिभाषितम् Vp_2.3b शास्त्रे लघ्वर्थम् आश्रितः Vp_2.176b शास्त्रे लोपादि शिष्यते Vp_2.362d शास्त्रे विभक्ता वाक्यार्थात् Vp_3,4.1c शास्त्रेषु प्रक्रियाभेदैर् Vp_2.233a शास्त्रे साधुत्वम् उच्यते Vp_2.108d शास्त्रे ऽस्मिन्न् उपवर्णिताः Vp_1.26b शास्त्रैस् तेषां विशुद्धयः Vp_1.174d शास्त्रैः कश् च न विद्यते Vp_1.150b शास्त्रोपायेव लक्ष्यते Vp_2.234d शिक्षमाणो ऽपभाषते Vp_1.179b शिष्टेभ्य आगमात् सिद्धाः Vp_1.27a शिष्टैर् निबध्यमाना तु Vp_1.172c शिष्यमाणपरे वाक्ये Vp_3,1.86a शुक्लादयो गुणाः सन्तो Vp_2.69a शुद्धम् एवाभिधीयते Vp_3,2.3d शुद्धम् एवैति वाच्यताम् Vp_3,2.4d शुद्धस्योच्चारणे स्वार्थः Vp_2.265a शुष्कतर्कानुसारिभिः Vp_2.484b शेषत्वेन व्यवस्थिते Vp_3,3.23b शेषत्वे वापि कारकम् Vp_3,7.130b शेषभेदस् तु सप्तमी Vp_3,7.44d शेषलक्षणया षष्ठ्या Vp_3,7.160c शेषस् त्व् अन्यः प्रतीयते Vp_2.259d शेषे विशिष्टसंख्ये ऽपि Vp_3,1.86c श्रितास् त्रय्यन्तवेदिनः Vp_3,3.72d श्रुतम् अन्यत्र गम्यते Vp_2.348d श्रुतायाम् अश्रुतायां वा Vp_3,7.156c श्रुतिधर्मविलक्षणः Vp_2.74d श्रुतिप्राप्तो हि संबन्धो Vp_3,1.76c श्रुतिमात्रेण यत्रास्य Vp_2.278a श्रुतिम् आहुर् अकर्तृकाम् Vp_1.172b श्रुतिरूपैः पृथग्विधैः Vp_1.118b श्रुतिर् एवानुषङ्गेण Vp_2.73c श्रुतिर् वचनभिन्ना वा Vp_2.471c श्रुतिसाम्ये ऽपि दृश्यते Vp_3,1.50d श्रुतिस् त्व् अन्यनिवृत्तये Vp_2.417d श्रुतिस्मृत्युदितं धर्मं Vp_1.149c श्रुतीनां कारणं पृथक् Vp_1.47d श्रुतेर् अशक्या भेदानां Vp_2.454c श्रुतेर् वाक्यं समाप्यते Vp_2.451d श्रुत्या प्रक्रम्यते यथा Vp_1.141b श्रूयमाणक्रिये पुनः Vp_3,7.159b श्रूयमाणे क्रियाशब्दे Vp_2.197c षट् कर्माख्यादिभेदेन Vp_3,7.44c षट्प्रबोधां षडव्ययाम् Vp_1.138b षट् शक्तीर् नातिवर्तते Vp_3,7.36d षड् अवस्थाः प्रपद्यते Vp_3,1.36b षड्द्वारां षडधिष्ठानां Vp_1.138a षत्वादिविनिवृत्त्यर्थं Vp_2.202c षष्ठ्याश् च प्रथमायाश् च Vp_1.67c षष्थी च प्रतिषिध्यते Vp_3,7.160b षोढा कर्तृत्वम् एवाहुस् Vp_3,7.37c स कदा चित् प्रतीयते Vp_2.435d स करोति प्रकाशनम् Vp_2.298d स कारकविभक्तिभिः Vp_2.200b स कुर्यात् तावतां यदि Vp_3,1.84b सकृच् छ्रुता सप्तदशस्व् Vp_2.456a सकृत्प्रवृत्ताव् एकत्वम् Vp_3,1.100a सक्रियस्य प्रयोगस् तु Vp_3,7.126c सक्रियः सन् प्रयुज्यते Vp_3,7.76b सङ्घश् च्व्यन्तस्य कथ्यते Vp_3,7.116b सङ्घस्यैव विधेयत्वात् Vp_2.383a सङ्घे सङ्घिषु चार्थात्मा Vp_2.398c सङ्घैकदेशे प्रक्रान्तान् Vp_2.225a सङ्घैकशेषद्वन्द्वेषु Vp_2.375a स चोपजातः संबन्धो Vp_2.199a स च्छन्दस्यः प्रजापतिः Vp_1.125b स ण्यन्तः पचतेर् अर्थे Vp_3,7.61c स तथैव व्यवस्थितः Vp_2.434d स तस्मिन् वाचके शब्दे Vp_2.215a सताम् एके प्रचक्षते Vp_3,7.107d सता लभ्यं च लभ्यते Vp_3,3.43b सतां शब्दो ऽभिधायकः Vp_2.68d सति गम्ये प्रवर्तते Vp_3,3.44b सति चैषां प्रकाशने Vp_2.303b सति प्रत्ययहेतुत्वं Vp_3,3.37a सती वाविद्यमाना वा Vp_3,7.47a स तु तत्र व्यवस्थितः Vp_2.410d स तेभ्यो व्यतिरिक्तो वा Vp_3,7.15a सतो ऽविवक्षा पारार्थ्यं Vp_1.152a सतो हि गन्तुर् गमनं Vp_3,3.44a सत्त्वभूतो ऽर्थ उच्यते Vp_3,1.51b सत्यतो न परामृशेत् Vp_3,6.24d सत्य् अपि प्रत्यये ऽत्यन्तं Vp_2.216c सत् यम् आकृतिसंहारे Vp_3,2.11a सत्यम् एवाभिधीयते Vp_3,2.2d सत्यं यत् तत्र सा जातिर् Vp_3,1.32c सत्यं वस्तु तदाकारैर् Vp_3,2.2a सत्या विशुद्धिस् तत्रोक्ता Vp_1.9a सत्यासत्यौ तु यौ भागौ Vp_3,1.32a सत्यो वा विपरीतो वा Vp_2.428c स त्व् अनेकपदस्थो ऽपि Vp_2.43a स दण्डीति प्रतीयते Vp_3,1.93d सद् इत्य् एतत् तु यद् वाक्यं Vp_2.429a सदृशग्रहणानां च Vp_1.101a सदृशस्यैव संज्ञानम् Vp_2.92c सदृशं प्रतिपद्यते Vp_2.90d सदृशादिषु यत् कर्म- Vp_3,7.64a सदृशौ बालपण्डितौ Vp_3,3.55d स द्वन्द्वावयवे क्रमः Vp_2.225d स धर्म उपलक्ष्यते Vp_2.384d स धर्मः स्फोटनादयोः Vp_1.50d स धर्मोनाभिधीयते Vp_3,7.13b स नीतो बहुशाखत्वं Vp_2.486c सन्त एव विशेषा ये Vp_2.49a सन्न् असन् वापि तत्त्वतः Vp_3,3.68b सन्न् असन् वापि युक्तितः Vp_3,3.67b सन्न् असन् वार्थरूपेषु Vp_3,7.3c सन्न् असन् वा विभज्यते Vp_2.445b सप्ताद्या भेदयोनयः Vp_3,7.44b स प्रेरयति मारुतम्] Vp_1.119d स बाह्यं वस्त्व् इति ज्ञातः Vp_2.132c स मनोभावम् आपद्य Vp_1.116a समन्वित इवार्थात्मा Vp_2.217a समम् आहुर् गवादिषु Vp_2.119d समयः कैश् चिद् इष्यते Vp_2.118b समवायस्य संबन्धो Vp_3,3.16c समवायात् स्व आधारः Vp_3,3.13a समवायिषु भेदस्य Vp_3,1.17c समवेतस् तथाध्रुवे Vp_3,7.137d समवेतास् तथापरे Vp_3,3.15d समाख्यामात्रम् अन्यथा Vp_3,6.7d समाधानाञ्जनादिभिः Vp_1.81b समाने ऽपि तु शब्दत्वे Vp_2.53a समाप्तार्थं तद् उच्यते Vp_2.450d समाप्तिः कैश् चिद् इष्यते Vp_2.393b समाप्तो नैव वा क्व चित् Vp_2.442b समाम्नातः पृथक् पृथक् Vp_1.5d समारम्भाच् च भावानाम् Vp_2.237c समारम्भाः प्रतायन्ते Vp_2.147c समारोप्याभिधातृभिः Vp_3,7.6b समासप्रत्ययविधौ Vp_3,1.87a समासस्तत्र नेष्यते Vp_3,7.160d समासस्य निवृत्तये Vp_2.198b समासस्य निवृत्तये Vp_3,7.159d समासस्यापि वा विधौ Vp_3,1.91b समासस्वार्थिकादिषु Vp_2.208d समासाभ्यस्तसंज्ञयोः Vp_2.383d समाहारम् अचोस् तथा Vp_2.102b समीहयति देहिनः Vp_1.135b स मुख्य इति विज्ञेयो Vp_2.265c समुच्चिताभिधाने तु Vp_2.195a समुच्चिताभिधाने ऽपि Vp_2.196a समुदायस्य वाचकः Vp_3,1.90d समुदायावयवयोर् Vp_2.218a समुदायाश्रया भवेत् Vp_2.379d समुदाये न गम्यते Vp_2.216d समुदाये न चैकत्वं Vp_2.400c समुदायो ऽनुगृह्यते Vp_2.470d समुदायो ऽभिधायकः Vp_2.164d समुदायो ऽभिधीयते Vp_3,1.98d समुदायो ऽभिधेयो वाप्य् Vp_2.126a समूहावग्रहा बुद्धिर् Vp_3,1.97c स यत्नप्रापितो वाक्ये Vp_2.74c सरणे देवदत्तस्य Vp_3,7.139a सरूपसमुदायात् तु Vp_3,1.89c सरूपं पर्वतादिभिः Vp_2.290b सरूपाणां च वाक्यानां Vp_2.110a सरूपाणां च सर्वेषां Vp_3,1.102a सरूपावयवेवान्या Vp_3,1.48c सरूपेव प्रतीयते Vp_2.21d सर्पेषु संविधायापि Vp_2.323a सर्व एव स्वभूतये Vp_3,7.124b सर्वतः संहृतक्रमा Vp_1.167b सर्वत्र तस्य कार्यस्य Vp_3,6.17a सर्वत्र प्रतिपद्यते Vp_2.91d सर्वत्र सहजा शक्तिर् Vp_3,7.28a सर्वत्राभ्युपगम्यते Vp_3,3.12b सर्वत्रैवास्ति कारके Vp_3,7.18b सर्वथानुग्रहो गुणे Vp_3,1.91d सर्वथा सप्तपर्णवत् Vp_2.309d सर्वदा स तु सन् धर्मः Vp_3,7.29c सर्वदा सर्वथा भावात् Vp_3,7.2c सर्वनाम प्रयुज्यते Vp_3,4.3b सर्वनामसरूपता Vp_2.223d सर्वप्राणिष्व् अवस्थिताः Vp_3,1.44b सर्वभेदानुगुण्यं तु Vp_2.44a सर्वम् एतद् विरुध्यते Vp_2.343d सर्ववादाविरोधिना Vp_1.9d सर्वशक्तेस् तु तस्यैव Vp_2.253a सर्वशक्त्यात्मभूतत्वम् Vp_3,1.22a सर्वसंयोगिनां मता Vp_3,7.151d सर्वस्य वान्यथाभावस् Vp_3,7.167c सर्वस्यान्ते यतस् तस्माद् Vp_3,1.95c सर्वस्येति व्यवस्थिताः Vp_3,1.42d सर्वस्यैव प्रधानस्य Vp_3,5.3a सर्वस्योच्छ्वासम् आसाद्य Vp_1.163c सर्वस्वरूपैर् युगपत् Vp_2.358a सर्वं च सर्वतो ऽवश्यं Vp_3,5.6a सर्वं चाकथितं कर्म Vp_3,7.70a सर्वं मिथ्या ब्रवीमीति Vp_3,3.25a सर्वं वस्तु विभज्यते Vp_1.133d सर्वं शब्देन भासते Vp_1.131d सर्वं सत्त्वपदं शुद्धं Vp_2.342a सर्वः शब्दो ऽपरैः स्मृतः Vp_2.117b सर्वः समनुगच्छति Vp_2.147b सर्वात्मकत्वाद् अर्थस्य Vp_2.437a सर्वार्थत्यागम् इच्छता Vp_2.228b सर्वार्थरूपता शुद्धिर् Vp_3,3.56a सर्वार्थेष्व् अनुषज्यते Vp_2.256b सर्वावयवदर्शनम् Vp_2.156b सर्वावस्थासु सर्वेषाम् Vp_3,3.39c सर्वा शब्दव्यपाश्रया Vp_1.129b सर्वां जातिं प्रचक्षते Vp_3,1.42b सर्वे जात्यभिधायिनः Vp_3,1.11b सर्वे तृप्तिफलां भुजिम् Vp_2.377b सर्वे धर्मा बलाहके Vp_3,7.144d सर्वे शब्दा व्यवस्थिताः Vp_3,1.33d सर्वेश्वरः सर्वमयः Vp_1.140c सर्वेषाम् आश्रयस् ततः Vp_3,1.61d सर्वेषां न्यायबीजानां Vp_2.482c सर्वेषु प्रत्ययस् तथा Vp_2.36d सर्वेष्व् एकार्थकारिटु Vp_2.406b सर्वेष्व् एकार्थकारिषु Vp_3,7.23b सर्वे संसर्गवादिनाम् Vp_3,7.9b सर्वे साधारणं धनम् Vp_2.401b सर्वैर् अकर्मकैर् योगे Vp_3,7.67c सर्वैर् अवयवैस् तुल्यं Vp_2.356a सर्वैर् एवाभिधीयते Vp_3,1.6b सर्वो ऽदृष्टफलान् अर्थान् Vp_1.157a सर्वो भावेन लौकिकः Vp_3,3.82b स वाचको विशेषाणां Vp_2.188a स विधिः प्रथमं पशोः Vp_3,1.57b स विना देवदत्तादेः Vp_3,7.62c स विशेषो ऽवरुध्यते Vp_3,7.158d स व्यक्तः क्रमव्ठशब्द Vp_2.19a सव्यापारतरः कश् चित् Vp_3,7.119a सव्यापारं प्रतीयते Vp_3,5.1b सव्यापारं प्रतीयते Vp_3,7.120d सव्यापारो गुणस् तस्मात् Vp_3,5.8a स शब्दानुगतो न्यायो Vp_1.153c स शास्त्रेणानुगम्यते Vp_3,7.38d स श्रुतिप्रापितस् तयोः Vp_3,1.75b स संनिधानमात्रेण Vp_2.47c स स्फोटः शब्दजाः शब्दा Vp_1.105c सहकारी प्रयुज्यते Vp_2.188d सह ताभ्याम् अनर्थकः Vp_2.190d सहभूतेषु वर्तते Vp_2.115d सहयोगे स्वयोगे ऽतः Vp_3,7.162c सहस्थितौ विरोधित्वं Vp_2.397a स हि तेनोपजन्यते Vp_3,3.32b स हि यत्नान्तराश्रयः Vp_2.120d सहैकत्वेन गम्यते Vp_3,1.71d स ह्य् अपूर्वापरो भावः Vp_3,7.42c संकरो व्यवहाराणां Vp_3,6.19a संकीर्णा इव शक्तयः Vp_1.91d संकेतोपनिबन्धनाः Vp_3,6.25b संक्षेपेण यथागमम् Vp_3,4.2d संख्या कर्ता तथा कर्मण्य् Vp_3,1.88c संख्याकर्मादिशक्तीनां Vp_3,1.50c संख्याङ्गत्वेन गृह्यते Vp_3,1.65d संख्याजातिर् विशेषिका Vp_3,1.28d संख्या तत्राविवक्षिता Vp_3,1.90b संख्यान्तराणां भेदे ऽपि Vp_1.90c संख्याप्रमाणसंस्थान- Vp_2.158a संख्याभेदसमन्वितान् Vp_2.165b संख्याभ्युपगमे सति Vp_3,1.67b संख्यायाम् एकविषयं Vp_2.373c संख्यायाः खनति द्वाभ्याम् Vp_3,1.54c संख्यावत् कल्प्यते ऽपरैः Vp_2.43d संख्याविशेषग्रहणं Vp_3,1.85c संख्याविशेषम् उत्सृज्य Vp_3,1.81c संख्याव्यापारधर्मो ऽतस् Vp_3,1.68c संख्या संख्यात्वम् एव वा Vp_3,1.49b संख्या स्याद् अविवक्षिता Vp_3,1.51d संख्येयो ऽर्थो न भिद्यते Vp_2.382d संग्रहप्रतिकञ्चुके Vp_2.484d संग्रहे ऽस्तम् उपागते Vp_2.481d संघात उपजायते Vp_2.208b संघातस्यैव गम्यते Vp_2.169d संघातान्तरवृत्तयः Vp_2.191b संघातार्थः प्रतीयते Vp_2.359d संघाते नियता कथम् Vp_2.360b संघातो भिद्यते पुनः Vp_2.206b संघातो यो ऽभिधायकः Vp_2.214b संज्ञानां संज्ञिनि क्व चित् Vp_2.366b संज्ञानां संज्ञिभिर् भवेत् Vp_2.357b संज्ञान्तराच् च दत्तादेर् Vp_2.355a संज्ञान्तरैर् अनाख्यातं Vp_3,7.46c संज्ञायां सा हि पुरुषैर् Vp_2.367c संज्ञा रूपपदार्थिका Vp_1.67b संज्ञाशक्तिसमन्वयात् Vp_2.365b संज्ञाशब्दाद् विधीयते Vp_1.68b संज्ञाशब्दैकदेशो यस् Vp_2.354a संज्ञासु समवस्थिताः Vp_2.361d संज्ञा स्वरूपम् आश्रित्य Vp_2.370a संज्ञास्व् एषैव कल्पना Vp_2.368d संज्ञाः क्रियन्ते सर्वासु Vp_2.368c संज्ञिनं देवदत्ताख्यं Vp_2.355c संज्ञिनाम् अभिधायकम् Vp_2.100b संज्ञिनीं व्यक्तिम् इच्छन्ति Vp_1.70a संज्ञिभिः संप्रयुज्यन्ते Vp_2.281c संज्ञे स्याताम् उभे यदि Vp_3,7.134b संदर्शनं प्रार्थनायां Vp_3,7.16a संदर्शने तु चैतन्यं Vp_3,7.17c संनिधाननिदेशकः Vp_2.398d संनिधानम् अकारणम् Vp_2.307b संनिधानेन गम्यते Vp_2.74b संनिधाने प्रतीयते Vp_2.371d संनिधाने व्यज्यन्ते Vp_2.51c संनिपाताद् विभज्यन्ते Vp_1.112c संप्रत्ययप्रमाणत्वात् Vp_2.34a संप्रत्ययार्थाद् बाह्यो ऽर्थः Vp_2.445a संप्रदानाख्यम् उच्यते Vp_3,7.130d संप्रसारणसंज्ञायां Vp_2.479a संप्राप्य वैयाकरणान् Vp_2.481c संबद्धो ऽवयवः संज्ञा- Vp_2.357c संबद्धो वाचकस् तथा Vp_2.62d संबन्ध उपपद्यते Vp_3,3.37b संबन्धविगमेन च Vp_2.206d संबन्धशब्दे संबन्धो Vp_3,3.31a संबन्धस् तेन शब्दार्थः Vp_3,3.12c संबन्धस्य तु भेदकः Vp_2.204d संबन्धस्य न गृह्यते Vp_3,7.158b संबन्धस्याविशिष्टत्वान् Vp_3,3.17a संबन्धस्यास्ति वाचकम् Vp_3,3.4b संबन्धस्योपपद्यते Vp_2.367b संबन्धं नाधिगच्छतः Vp_2.207b संबन्धं यान्ति संज्ञिभिः Vp_1.60d संबन्धं विनिवर्तते Vp_2.197b संबन्धं समुदायवत् Vp_2.356b संबन्धः कारकेभ्यो ऽन्यः Vp_3,7.156a संबन्धः परिकल्प्यते Vp_1.63d संबन्धः परिकल्प्यते Vp_3,3.17d संबन्धः समवस्थितः Vp_3,3.1d संबन्धः समवायस् तु Vp_2.439c संबन्धः साधनं क्व चित् Vp_3,7.12b संबन्धाज् ज्ञानभेदो ऽयं Vp_2.83c संबन्धाः साध्वसाधुषु Vp_1.25d संबन्धित्वेन गम्यते Vp_2.163d संबन्धित्वेन गम्यते Vp_2.439d संबन्धिधर्मा संयोगः Vp_2.439a संबन्धिभेदात् सत्तैव Vp_3,1.33a संबन्धिसदृशाद् धर्मात् Vp_2.273c संबन्धे सति यत् त्व् अन्यद् Vp_2.42a संबन्धे सति संज्ञिनः Vp_2.358b संबन्धो ऽकृतसंबन्धैः Vp_3,3.38c संबन्धो जायते क्व चित् Vp_2.197d संबन्धो ऽथ प्रतीयते Vp_2.114d संबन्धो यः प्रतीयते Vp_3,1.74b संबन्धो योग्यता तथा Vp_3,3.29d संबन्धो ऽर्थेन तद्वताम् Vp_2.399d संबन्धो ऽस्तीति गम्यते Vp_3,3.37d संबन्धो ऽस्य न बाध्यत् Vp_2.78b संबोधनपदं यच् च Vp_2.5a संबोधनं न वाक्यार्थ Vp_3,7.164a संभवाद् द्योतको ऽपि वा Vp_2.188b संभवे नाभिधानस्य Vp_2.168a संभावनात् क्रियासिद्धौ Vp_3,7.122a संभूय त्व् अर्थलिप्सादि- Vp_2.386a संभूयार्थस्य साधकम् Vp_2.380d संभूयार्थस्य साधकाः Vp_2.192d संभेदम् उपगच्छति Vp_1.45d संमार्गस्य विधेयत्वाद् Vp_3,1.70a संमार्गे त्व् अङ्गिनां पुनः Vp_3,1.59b संमार्जने विशेषश् च Vp_3,1.61a संमूर्छित इवार्थात्मा Vp_3,7.118c संमृज्यमानतन्त्रे तु Vp_3,1.85a संयुक्तसमवेतेषु Vp_3,3.15c संयुक्तं विभु गम्यते Vp_3,3.16b संयोग उपजायते Vp_3,3.7d संयोगभेदाद् भिन्नात्मा Vp_3,7.137a संयोगसमवाययोः Vp_3,3.6b संयोगिधर्मभेदेन Vp_3,1.15a संयोगिष्व् अनुवर्तते Vp_3,1.17b संयोगिसमवायिनाम् Vp_3,7.149d संयोगिसंनिकर्षाच् च Vp_3,1.7c संविद्रूपाद् अपोद्धृताः Vp_3,4.1b संविन्मात्रं त्व् अतो ऽन्यथा Vp_2.133d संशयो ऽन्यः प्रवर्तते Vp_3,3.23d संश्लेषमात्रं बध्नातिर् Vp_3,1.5a संसर्ग इव रूपाणां Vp_2.96a संसर्ग उपवर्तते Vp_2.97b संसर्ग एव प्रक्रान्तस् Vp_2.415c संसर्गदर्शने सन्ति Vp_3,1.104c संसर्गरूपं संसृष्टेष्व् Vp_2.425a संसर्गरूपात् संभूताः Vp_3,4.1a संसर्गश् च विवेकिनाम् Vp_2.436b संसर्गिणा निमित्तेन Vp_3,5.6c संसर्गि भेदकं यद् यत् Vp_3,5.1a संसर्गिषु तथार्थेषु Vp_2.299a संसर्गे च विभक्तो ऽस्य Vp_2.342c संसर्गे ऽपि प्रतीयते Vp_3,1.24d संसर्गे व्यतिभेदजम् Vp_3,3.57d संसर्गो विप्रयोगश् च Vp_2.315a संसृज्यन्ते च भावानां Vp_3,7.119c संसृष्टं च विभक्तं च Vp_3,2.13c संसृष्टं सह गृह्यते Vp_2.62b संसृष्टानां विभक्तत्वं Vp_2.436a संसृष्टा वा विभक्ता वा Vp_2.39c संसृष्टाः पुरुषार्थस्य Vp_3,1.23c संसृष्टेषु गवादिषु Vp_2.154b संसृष्टेष्व् एव जायते Vp_3,1.20d संस्कारप्रतिपत्तिभिः Vp_3,7.128d संस्कारस्यापि संभवे Vp_3,1.55b संस्कारः स क्रमो ध्वनेः Vp_1.82d संस्कारः स तथाविधः Vp_3,3.36b संस्कारादिपरिच्छिन्ने Vp_2.159a संस्कारो नापि चाङ्गिता Vp_3,1.60b संस्थानवर्णावयवैर् Vp_2.155a संस्थानैः स्वैर् असिर् यदा Vp_3,7.31b संस्पर्शस् तस्य धातुना Vp_3,7.77d संस्पृशन् धर्मम् उत्तरम् Vp_3,7.118b संस्प्रष्टुं तेन शक्यते Vp_2.438d संहत्यापि च कुर्वाणा Vp_2.390a संहिताया निदर्शकः Vp_2.59b संहिता वा पदाश्रया Vp_2.58d संहिताविषये वर्णाः Vp_2.104a संहृत्यात्मानम् आत्मनि Vp_1.145d सा कथं स्याद् विवक्षिता Vp_3,1.59d सा करोत्य् अविचारिता Vp_2.145b साकाङ्क्षावयवस् तत्र Vp_2.76c साकाङ्क्षावयवं तेन Vp_2.3c साकाङ्क्षावयवं भेदे Vp_2.4a साकाङ्क्षावयवं भेदे Vp_2.443c साकाङ्क्षेष्व् एकवाक्यता Vp_2.447b साकाङ्क्षैर् अनुगम्यते Vp_2.9d सा क्रियायाः प्रयोजिका Vp_3,1.27d साक्षाच् छब्देन जनितां Vp_2.146a साक्षाद् अस्योपकारीदम् Vp_2.82c साक्षाद् इव व्यवहितं Vp_2.215c साक्षाद् द्रव्यं क्रियायोगि Vp_3,1.79c सागराः सरितो दिशः Vp_3,7.41b सा च नित्यान् न भिद्यते Vp_3,3.34d सा च संप्रतिसत्तायाः Vp_3,3.51c सा त्व् एकैव प्रतीयते Vp_2.261d सादृश्यपरिकल्पने Vp_2.37b साधकत्वं प्रकृष्यते Vp_3,7.95d साधका इत्य् अपि स्मृतिः Vp_3,1.44d साधनत्वं तथा सिद्धं Vp_3,7.7c साधनत्वं निरूप्यते Vp_3,7.9d साधनत्वाय कल्पते Vp_3,7.16d साधनत्वेन कल्प्यते Vp_3,7.15d साधनत्वेन गम्यते Vp_3,1.55d साधनत्वेन मन्यते Vp_3,7.5d साधनत्वे पदार्थस्य Vp_3,1.68a साधनव्यवहारश् च Vp_3,7.3a साधनं यत्र गम्यते Vp_2.327b साधनं सहजं कैश् चित् Vp_3,7.32c साधनानां पुनः श्रुतिः Vp_2.416d साधनानां प्रयोजकः Vp_3,7.122d साधनैर् याति संबन्धं Vp_2.182c साधनैर् व्यपदिष्टे च Vp_3,7.159a साधनोपनिबन्धने Vp_2.430b साधवो धर्मसाधनम् Vp_1.27b साधवो विषयान्तरे Vp_1.176b साधारणत्वात् संदिग्धाः Vp_2.362a साधिका न तु केवलाः Vp_3,1.23d साधुत्वज्ञानविटया Vp_1.158a साधुत्वविषया स्मृतिः Vp_1.29d साधुत्वविषया स्मृतिः Vp_1.43d साधुत्वं च व्यवस्थितम् Vp_1.176d साधूनां साधुभिस् तस्माद् Vp_1.156c साध्यत्वेन निमित्तानि Vp_2.48c साध्यत्वेन प्रतीयते Vp_2.433d साध्यप्रयुक्तान्य् अङ्गानि Vp_2.431c साध्यसाधनरूपताम् Vp_2.432b साध्यस्यार्थस्य वाचकः Vp_2.336d साध्येनार्थेन साधने Vp_2.416b साध्वी वाग् भूयसी येषु Vp_1.126a सा नित्या सा महान् आत्मा Vp_3,1.34c सापराधं बहुच्छलम् Vp_2.138b सापि व्यावृत्तरूपे ऽर्थे Vp_2.223c सापेक्षा ये तु वाक्यार्थाः Vp_2.325c सापेक्षो विनिवर्तते Vp_2.337b सा भेदं प्रतिपद्यते Vp_2.456d साम द्रव्यान्तरं न तु Vp_2.107b सामर्थ्यप्रापितं यच् च Vp_2.73a सामर्थ्यम् अवसीयते Vp_2.278b सामर्थ्यम् औचिती देशः Vp_2.316a सामर्थ्यं न प्रहीयते Vp_3,1.68b सामर्थ्यं नालिकादिभिः Vp_3,2.5d सामर्थ्यं वावतिष्ठते Vp_3,1.95b सामर्थ्यं साधनं विदुः Vp_3,7.1d सामर्थ्यात् तद् धि कल्पते Vp_2.341d सामर्थ्यात् संनिधीयेते Vp_3,1.77c सामर्थ्यात् संभवस् तस्य Vp_2.417c सामर्थ्याद् अवतिष्ठते Vp_2.378b सामर्थ्याद् यत्र काङ्क्ष्यते Vp_2.450b सामर्थ्यान् नियताश्रयाः Vp_2.362b सामर्थ्ये समवस्थिते Vp_2.33b सामान्यज्ञानभेदानाम् Vp_3,1.31c सामान्यप्रतिरूपकाः Vp_2.17b सामान्यभाग एवास्याः Vp_2.462c सामान्यम् अपरे विदुः Vp_2.44b सामान्यम् आश्रयः शक्तेर् Vp_2.311c सामान्यम् आश्रितं यद् यद् Vp_1.64a सामान्यस्यातिदेशो ऽयं Vp_2.78c सामान्यस्यावधारणे Vp_3,1.107b सामान्यं कारकं तस्य Vp_3,7.44a सामान्यं यदि बाध्यते Vp_2.64d सामान्यं वा विशेषं वा Vp_3,3.73a सामान्यार्थस् तिरोभूतो Vp_2.15a सामान्येन प्रदर्शिताः Vp_3,7.89b सामान्येनाभिधीयते Vp_2.459b सामान्येनोपदेशश् च Vp_2.176a सामिधेन्यन्तरं चैवम् Vp_2.258a साम्नाम् ऋग्यजुषस्य च Vp_1.21b साम्येनान्यतराभावे Vp_3,1.80a सारवत्यो ऽपि मूर्तयः Vp_1.112d सारूप्यात् तत्र गम्यते Vp_2.372b सार्थकानर्थकौ भेदे Vp_2.207a सार्थको ऽनर्थकस् तथा Vp_2.205b सार्वरूप्यम् इवापन्ना Vp_2.145c सार्वार्थ्यम् अवरुध्यते Vp_3,2.5b सार्वार्थ्यं तस्य भिद्यते Vp_2.250d सा शक्तिः प्रतिबध्यते Vp_1.33d सा सर्वविद्याशिल्पानां Vp_1.133a सा संयोगविभागानाम् Vp_3,6.5c सा सिद्धिः परमात्मनः Vp_1.144b सा स्वैर् उपाधिभिर् भिन्ना Vp_3,6.3c साहचर्यं विरोधिता Vp_2.315b सा हि प्रत्यवमर्शिनी Vp_1.132d सा हि स्वशक्त्या भिन्नेव Vp_2.25c सिद्धरूपो ऽभिधीयते Vp_3,7.79d सिद्धस्याभिमुखीभाव- Vp_3,7.163a सिद्धं पूर्वेण कर्मत्वं Vp_3,7.73c सिद्धः संख्याविवक्षायां Vp_3,1.91c सिद्धः साधनम् इष्यते Vp_3,7.14d सिद्धिर् दृष्टिविषादिषु Vp_3,7.52d सिद्धिर् यत्र न गम्यते Vp_3,7.51b सिद्धिसोपानपर्वणाम् Vp_1.16b सिद्धैर् मन्त्रौषधादिभिः Vp_2.323b सिद्धौ सत्यां हि सामान्यं Vp_3,7.95c सिद्ध्यसिद्धिकृता तेषां Vp_2.263c सिध्यतिर् न विना णिचा Vp_3,7.61b सीरासिमुसलादयः Vp_2.275d सुन्व् अभीत्य् आभिमुख्ये च Vp_2.201c सुपा संख्याभिधीयते Vp_2.401d सुवर्णपिण्डे प्रकृतौ Vp_3,7.115c सुवर्णं कुण्डले यथा Vp_3,2.15b सुवर्णादि यथा युक्तं Vp_3,2.4a सुवर्णादिविकारवत् Vp_3,7.50d सूक्ष्मत्वान् नोपलभ्यते Vp_1.120b सूक्ष्मयोः स्पन्दमानयोः Vp_1.161b सूक्ष्मवागात्मनि स्थितः Vp_1.115b सूक्ष्मं ग्राह्यं यथान्येन Vp_2.62a सूक्ष्मा वाग् अनपायिनी Vp_1.167d सूत्राणां सानुतन्त्राणां Vp_1.23c सूत्रे ग्राह्याम् अथापरे Vp_1.70b सृष्ट्वा भावान् पृथग्विधान् Vp_1.140b सेयं व्याकरणस्मृतिः Vp_1.158b सैव नाध्यवसीयते Vp_3,3.21d सैव भावविकारेउ Vp_3,1.36a सैषा भेदं प्रपद्यते Vp_1.121d सैषा संसारिणां संज्ञा Vp_1.134a सो ऽक्षशब्दः प्रयुज्यते Vp_2.472b सोढत्वम् इति कर्मणः Vp_3,7.53b सोढत्वम् उपगच्छति Vp_1.84b सोपसर्गाद् विधिः स्मृतः Vp_2.181b सोपाख्यस्य तु भावस्य Vp_3,3.62c सोपायम् अभिधीयते Vp_2.310d सो ऽबुधप्रतिपत्तये Vp_3,7.147d सो ऽयम् इत्य् अभिसंबन्धाद् Vp_2.128a सो ऽयम् इत्य् अभिसंबन्धो Vp_2.40a सो ऽर्थो भिन्नेषु वर्तते Vp_2.396b सो ऽव्ययेनाभिधीयते Vp_3,7.165d स्तुतिनिन्दाप्रकल्पना Vp_2.319b स्तुतिनिन्दाप्रधानेटु Vp_2.247a स्तूयते सा स्तुतिस् तस्य Vp_2.320c स्तोकस्य वाभिनिर्वृत्तेर् Vp_3,7.99a स्तोकादीनां प्रचक्षते Vp_3,7.99d स्थादिभिः केवलैर् यच् च Vp_2.189a स्थाननिर्मार्जनं तथा Vp_2.313b स्थानानाम् अभिघातश् च Vp_1.130c स्थानिनां गम्यते क्रिया Vp_2.331b स्थानेषु विवृते वायौ Vp_1.165a स्थानेष्व् अभिहतो वायुः Vp_1.111c स्थाल्या पच्यत इत्य् एषा Vp_3,7.91c स्थितं तोयक्रियावशात् Vp_1.50b स्थितिभेदनिमित्तत्वं Vp_1.78c स्थितिश् चेति विरोधिनः Vp_3,7.144b स्पर्शनावरणे यथा Vp_2.292b स्पर्शप्रबन्धो हस्तेन Vp_2.291a स्फटिकादि यथा द्रव्यं Vp_3,3.40a स्फोटकालो न भिद्यते Vp_1.106b स्फोटरूपाविभागेन Vp_1.83a स्फोटस्याभिन्नकालस्य Vp_1.76a स्फोटात्मा तैर् न भिद्यते Vp_1.79d स्फोटाद् एवोपजायन्ते Vp_1.109c स्मृतयो बहुरूपाश् च Vp_1.7a स्मृतिं च सनिबन्धनाम् Vp_1.43b स्मृतेस् तु विषयाच् छब्दात् Vp_2.359c स्मृत्यन्तर उदाहृताः Vp_2.231d स्मृत्यर्थम् अनुगम्यन्ते Vp_1.26c स्याद् अविज्ञातहेतुकः Vp_3,5.5d स्याद् एषां पृथगर्थता Vp_2.112d स्याद् वा संख्यावतो ऽर्थस्य Vp_2.164c स्याद् विचार्यम् इदं पुनः Vp_3,3.76d स्याद् विशिष्टाविशिष्टयोः Vp_2.397b स्रोतोवद् अपकर्षति Vp_3,7.33d स्वकक्ष्यासु प्रकर्षश् च Vp_3,7.93a स्वक्रियावयवे स्थितम् Vp_3,7.56b स्वजातिः प्रथमं शब्दैः Vp_3,1.6a स्वतन्त्रपरतन्त्रत्वे Vp_3,7.8a स्वतन्त्रैर् मुक्तसंशयैः Vp_3,7.123d स्वतन्त्रो ऽन्यैः प्रकल्पितः Vp_1.83d स्वतर्कम् अनुधावता Vp_2.489d स्वतो वा नोपकल्पते Vp_3,3.70d स्वत्यादीनां विधर्मणाम् Vp_2.202d स्वधर्मेणाभिधीयते Vp_3,7.127d स्वधर्मेणावतिष्ठते Vp_3,3.24d स्वनिमित्तात् प्रतीयते Vp_1.120d स्वप्ने भोक्ता प्रवर्तते Vp_1.140d स्वप्ने रूपाणि चेतसः Vp_3,2.17d स्वप्रकर्षनिबन्धनः Vp_3,5.8b स्वप्रकर्षं निवेशयन् Vp_3,5.8d स्वप्रत्ययानुकारेण Vp_2.135c स्वभाव इव चानादिर् Vp_2.235c स्वभावज्ञैस् तु भावानां Vp_1.171c स्वभावतः प्रवर्तन्ते Vp_3,7.58c स्वभावभेदान् नित्यत्वे Vp_1.77a स्वभाववरणाभ्यास- Vp_2.152a स्वभावाद् एकलक्षणे Vp_3,3.65b स्वभावेन व्यवस्थिता Vp_3,7.133b स्वभावो ऽव्यपदेश्यो वा Vp_3,1.95a स्वमात्रा परमात्रा वा Vp_1.141a स्वयं विद्योपवर्तते Vp_2.233d स्वरवृत्तिं विकुरुते Vp_2.149a स्वरूपज्योतिर् एवान्तः Vp_1.167c स्वरूपम् अवधार्यते Vp_1.85d स्वरूपमात्रवृत्तिंश् च Vp_2.407c स्वरूपं गृह्यते तथा Vp_1.58d स्वरूपं च प्रकाशते Vp_1.51d स्वरूपं च प्रतीयते Vp_3,3.1b स्वरूपं नावधार्यते Vp_3,1.110d स्वरूपं विद्यते यस्य Vp_2.420a स्वरूपाद् विप्रकृष्यते Vp_3,3.58d स्वरूपाद् वृत्तिम् इच्छतः Vp_2.262b स्वरूपेणानिरूपितम् Vp_3,3.54d स्वरूपेणाविकारिणः Vp_2.104b स्वरूपे तु श्रुतिः स्थिता Vp_2.256d स्वरूपेषूपलभ्येषु Vp_3,3.2c स्वरूपोपनिबन्धना Vp_2.371b स्वरूपोपनिबन्धनाः Vp_1.60b स्वव्यापारे व्यवस्थितम् Vp_3,7.55b स्वशक्तयो वा सत्ताया Vp_3,1.40c स्वशक्तियोगात् संबन्धं Vp_3,3.40c स्वशक्तिः प्रविभज्यते Vp_2.473d स्वशक्तौ व्यज्यमानायां Vp_1.114a स्वशब्देनाभिधीयते Vp_2.439b स्वशब्दैर् अभिधाने तु Vp_3,7.13a स्वस्य कर्तुः प्रयोजकम् Vp_3,7.63b स्वं रूपम् इति कैश् चित् तु Vp_1.69a स्वं स्वं भोज्यं विभागेन Vp_2.390c स्वाख्ययैवोपचर्यते Vp_3,7.132d स्वाङ्गसंयोगिनः पाशा Vp_3,7.30a स्वाङ्गाद् व्यवस्था या लोके Vp_3,6.8a स्वा च जातिः प्रतीयते Vp_3,3.13b स्वा जातिर् व्यक्तिरूपेण Vp_3,7.108c स्वातन्त्र्यम् उत्तरं लब्ध्वा Vp_3,7.21c स्वातन्त्र्यं कर्तुर् उच्यते Vp_3,7.102d स्वातन्त्र्याद् एव निश्रितः Vp_3,7.123b स्वातन्त्र्येणोपदिश्यते Vp_1.65b स्वातन्त्र्ये ऽपि प्रयोक्तार Vp_3,7.94a स्वान्याधारोपबन्धनाः Vp_3,3.14b स्वार्थमात्रं प्रकाश्यासौ Vp_2.337a स्वार्थस्यैव प्रसिद्धये Vp_3,7.124d स्वार्थं प्रवर्तमानं तु Vp_3,1.82c स्वार्था एव प्रतीयन्ते Vp_2.347c स्वार्थाद् अर्थान्तरे स्थितौ Vp_2.279b स्वार्थे नावश्यम् इष्यते Vp_2.365d स्वार्थे प्रवर्तमानो ऽपि Vp_2.267a स्वाश्रयस्याभिनिच्पत्त्यै Vp_3,1.27c स्वाश्रया एव जातयः Vp_3,1.43d स्वाश्रयेण तु संयुक्तैः Vp_3,3.16a स्वाश्रये समवेतानां Vp_3,7.1a स्वां योनिम् उपधावति Vp_1.127d स्वे कर्तृत्वे ऽवतिष्ठते Vp_3,7.56d स्वैर् अर्थैर् नित्यसंबन्धास् Vp_2.334c स्वैर् आकारैर् अपायिभिः Vp_3,2.4b स्वैर् व्यापारैः समन्विताः Vp_3,7.20d स्वैः सामान्यविशेषैश् च Vp_3,7.11a हरिश्चन्द्रादिषु सुटो Vp_2.283c हस्तस्पर्शाद् इवान्धेन Vp_1.42a हेतुत्वानुगतं तु तत् Vp_3,7.27d हेतुत्वे कर्मसंज्ञायां Vp_3,7.130a हेतुर् अर्थस्य साधकः Vp_3,7.27b हेतुवादैर् न बाध्यते Vp_1.41d हेतुसंज्ञां प्रपद्यते Vp_3,7.125d हेतुहेतुमतोर् योग- Vp_2.203a हेतुः कर्तुः प्रयोजकः Vp_3,7.128b हेतुः संख्याविवक्षाया Vp_3,1.60c हेत्वर्था तु क्रिया तस्मान् Vp_3,7.26c ह्रस्वदीर्घप्लुतादिषु Vp_1.77b ह्रस्वस्य लक्षणार्थत्वात् Vp_2.308c ह्रस्वस्यार्धं च यद् दृष्टं Vp_2.308a