Bhartrhari: Vakyapadiya
1.1-3.7 (sadhanasamuddesa)

Based on the edition by Wilhelm Rau, Wiesbaden 1977

Input by Somadeva Vasudeva 2002




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






1. brahmakāṇḍam

anādinidhanaṃ brahma śabdatattvaṃ yad akṣaram /
vivartate 'rthabhāvena prakriyā jagato yataḥ // 1.1 //
ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt /
apṛthaktve 'pi śaktibhyaḥ pṛthaktveneva vartate // 1.2 //
adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ /
janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ // 1.3 //
ekasya sarvabījasya yasya ceyam anekadhā /
bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ // 1.4 //
prāptyupāyo 'nukāraś ca tasya vedo maharṣibhiḥ /
eko 'py anekavartmeva samāmnātaḥ pṛthak pṛthak // 1.5 //
bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṅgatā /
śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛśyate // 1.6 //
smṛtayo bahurūpāś ca dṛṣṭādṛṣṭaprayojanāḥ /
tam evāśritya liṅgebhyo vedavidbhiḥ prakalpitāḥ // 1.7 //
tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ /
ekatvināṃ dvaitināṃ ca pravādā bahudhāgatāḥ // 1.8 //
satyā viśuddhis tatroktā vidyaivaikapadāgamā /
yuktā praṇavarūpeṇa sarvavādāvirodhinā // 1.9 //
vidhātus tasya lokānām aṅgopāṅganibandhanāḥ /
vidyābhedāḥ pratāyante jñānasaṃskārahetavaḥ // 1.10 //
āsannaṃ brahmaṇas tasya tapasām uttamaṃ tapaḥ /
prathamaṃ chandasām aṅgam āhur vyākaraṇaṃ budhāḥ // 1.11 //
prāptarūpavibhāgāyā yo vācaḥ paramo rasaḥ /
yat tat puṇyatamaṃ jyotis tasya mārgo 'yam āñjasaḥ // 1.12 //
arthapravṛttitattvānāṃ śabdā eva nibandhanam /
tattvāvabodhaḥ śabdānāṃ nāsti vyākaraṇād ṛte // 1.13 //
tad dvāram apavargasya vāṅmalānāṃ cikitsitam /
pavitraṃ sarvavidyānām adhividyaṃ prakāśate // 1.14 //
yathārthajātayaḥ sarvāḥ śabdākṛtinibandhanāḥ /
tathaiva loke vidyānām eṣā vidyā parāyaṇam // 1.15 //
idam ādyaṃ padasthānaṃ siddhisopānaparvaṇām /
iyaṃ sā mokṣamāṇānām ajihmā rājapaddhatiḥ // 1.16 //
atrātītaviparyāsaḥ kevalām anupaśyati /
chandasyaś chandasāṃ yonim ātmā chandomayīṃ tanum // 1.17 //
pratyastamitabhedāyā yad vāco rūpam uttamam /
yad asminn eva tamasi jyotiḥ śuddhaṃ vivartate // 1.18 //
vaikṛtaṃ samatikrāntā mūrtivyāpāradarśanam /
vyatītyālokatamasī prakāśaṃ yam upāsate // 1.19 //
yatra vāco nimittāni cihnānīvākṣarasmṛteḥ /
śabdapūrveṇa yogena bhāsante pratibimbavat // 1.20 //
atharvaṇām aṅgirasāṃ sāmnām ṛgyajuṣasya ca /
yasminn uccāvacā varṇāḥ pṛthaksthitaparigrahāḥ // 1.21 //
yad ekaṃ prakriyābhedair bahudhā pravibhajyate /
tad vyākaraṇam āgamya paraṃ brahmādhigamyate // 1.22 //
nityāḥ śabdārthasaṃbandhās tatrāmnātā maharṣibhiḥ /
sūtrāṇāṃ sānutantrāṇāṃ bhāṣyāṇāṃ ca praṇetṛbhiḥ // 1.23 //
apoddhārapadārthā ye ye cārthāḥ sthitalakṣaṇāḥ /
anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ // 1.24 //
kāryakāraṇabhāvena yogyabhāvena ca sthitāḥ /
dharme ye pratyaye cāṅgaṃ saṃbandhāḥ sādhvasādhuṣu // 1.25 //
te liṅgaiś ca svaśabdaiś ca śāstre 'sminn upavarṇitāḥ /
smṛtyartham anugamyante ke cid eva yathāgamam // 1.26 //
śiṣṭebhya āgamāt siddhāḥ sādhavo dharmasādhanam /
arthapratyāyanābhede viparītās tv asādhavaḥ // 1.27 //
nityatve kṛtakatve vā teṣām ādir na vidyate /
prāṇinām iva sā caiṣā vyavasthānityatocyate // 1.28 //
nānarthikām imāṃ kaś cid vyavasthāṃ kartum arhati /
tasmān nibadhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // 1.29 //
na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate /
ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam // 1.30 //
dharmasya cāvyavacchinnāḥ panthāno ye vyavasthitāḥ /
na tāṃl lokaprasiddhatvāt kaś cit tarkeṇa bādhate // 1.31 //
avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu /
bhāvānām anumānena prasiddhir atidurlabhā // 1.32 //
nirjñātaśakter dravyasya tāṃ tām arthakriyāṃ prati /
viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate // 1.33 //
yatnenānumito 'py arthaḥ kuśalair anumātṛbhiḥ /
abhiyuktatarair anyair anyathaivopapādyate // 1.34 //
pareṣām asamākhyeyam abhyāsād eva jāyate /
maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam // 1.35 //
pratyakṣam anumānaṃ ca vyatikramya vyavasthitāḥ /
pitṛrakṣaḥpiśācānāṃ karmajā eva siddhayaḥ // 1.36 //
āvirbhūtaprakāśānām anupaplutacetasām /
atītānāgatajñānaṃ pratyakṣān na viśiṣyate // 1.37 //
atīndriyān asaṃvedyān paśyanty ārṣeṇa cakṣuṣā /
ye bhāvān vacanaṃ teṣāṃ nānumānena bādhyate // 1.38 //
yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate /
thitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet // 1.39 //
idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye /
ācaṇḍālamanuṣyāṇām alpaṃ śāstraprayojanam // 1.40 //
caitanyam iva yaś cāyam avicchedena vartate /
āgamas tam upāsīno hetuvādair na bādhyate // 1.41 //
hastasparśād ivāndhena viṣame pathi dhāvatā /
anumānapradhānena vinipāto na durlabhaḥ // 1.42 //
tasmād akṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām /
āśrityārabhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // 1.43 //
dvāv upādānaśabdeṣu śabdau śabdavido viduḥ /
eko nimittaṃ śabdānām aparo 'rthe prayujyate // 1.44 //
avibhakto vibhaktebhyo jāyate 'rthasya vācakaḥ /
śabdas tatrārtharūpātmā saṃbhedam upagacchati // 1.45 //
ātmabhedaṃ tayoḥ ke cid astīty āhuḥ purāṇagāḥ /
buddhibhedād abhinnasya bhedam eke pracakṣate // 1.46 //
araṇisthaṃ yathā jyotiḥ prakāśāntarakāraṇam /
tadvac chabdo 'pi buddhisthaḥ śrutīnāṃ kāraṇaṃ pṛthak // 1.47 //
vitarkitaḥ purā buddhyā kva cid arthe niveśitaḥ /
karaṇebhyo vivṛttena dhvaninā so 'nugṛhyate // 1.48 //
nādasya kramajātatvān na pūrvo na paraś ca saḥ /
akramaḥ kramarūpeṇa bhedavān iva jāyate // 1.49 //
pratibimbaṃ yathānyatra sthitaṃ toyakriyāvaśāt /
tatpravṛttim ivānveti sa dharmaḥ sphoṭanādayoḥ // 1.50 //
ātmarūpaṃ yathā jñāne jñeyarūpaṃ ca dṛśyate /
artharūpaṃ tathā śabde svarūpaṃ ca prakāśate // 1.51 //
āṇḍabhāvam ivāpanno yaḥ kratuḥ śabdasaṃjñakaḥ /
vṛttis tasya kriyārūpā bhāgaśo bhajate kramam // 1.52 //
yathaikabuddhiviṣayā mūrtir ākriyate paṭe /
mūrtyantarasya tritayam evaṃ śabde 'pi dṛśyate // 1.53 //
yathā prayoktuḥ prāg buddhiḥ śabdeṣv eva pravartate /
vyavasāyo grahītṝṇām evaṃ teṣv eva jāyate // 1.54 //
arthopasarjanībhūtān abhidheyeṣu keṣu cit /
caritārthān parārthatvān na lokaḥ pratipadyate // 1.55 //
grāhyatvaṃ grāhakatvaṃ ca dve śaktī tejaso yathā /
tathaiva sarvaśabdānām ete pṛthag avasthite // 1.56 //
viṣayatvam anāpannaiḥ śabdair nārthaḥ prakāśyate /
na sattayaiva te 'rthānām agṛhītāḥ prakāśakāḥ // 1.57 //
ato 'nirjñātarūpatvāt kim āhety abhidhīyate /
nendriyāṇāṃ prakāśye 'rthe svarūpaṃ gṛhyate tathā // 1.58 //
bhedenāvagṛhītau dvau śabdadharmāv apoddhṛtau /
bhedakāryeṣu hetutvam avirodhena gacchataḥ // 1.59 //
vṛddhyādayo yathā śabdāḥ svarūpopanibandhanāḥ /
ādaicpratyāyitaiḥ śabdaiḥ saṃbandhaṃ yānti saṃjñibhiḥ // 1.60 //
agniśabdas tathaivāyam agniśabdanibandhanaḥ /
agniśrutyaiti saṃbandham agniśabdābhidheyayā // 1.61 //
yo ya uccāryate śabdo niyataṃ na sa kāryabhāk /
anyapratyāyane śaktir na tasya pratibadhyate // 1.62 //
uccaran paratantratvād guṇaḥ kāryair na yujyate /
tasmāt tadarthaiḥ kāryāṇāṃ saṃbandhaḥ parikalpyate // 1.63 //
sāmānyam āśritaṃ yad yad upamānopameyayoḥ /
tasya tasyopamāneṣu dharmo 'nyo vyatiricyate // 1.64 //
guṇaḥ prakarṣahetur yaḥ svātantryeṇopadiśyate /
tasyāśritād guṇād eva prakṛṣṭatvaṃ pratīyate // 1.65 //
tasyābhidheyabhāvena yaḥ śabdaḥ samavasthitaḥ /
tasyāpy uccāraṇe rūpam anyat tasmād vivicyate // 1.66 //
prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā /
ṣaṣṭhyāś ca prathamāyāś ca nimittatvāya kalpate // 1.67 //
trārthavattvāt prathamā saṃjñāśabdād vidhīyate /
asyeti vyatirekaś ca tadarthād eva jāyate // 1.68 //
svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate /
jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate // 1.69 //
saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare /
jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate // 1.70 //
kāryatve nityatāyāṃ vā ke cid ekatvavādinaḥ /
kāryatve nityatāyāṃ vā ke cin nānātvavādinaḥ // 1.71 //
padabhede 'pi varṇānām ekatvaṃ na nivartate /
vākyeṣu padam ekaṃ ca bhinneṣv apy upalabhyate // 1.72 //
na varṇavyatirekeṇa padam anyac ca vidyate /
vākyaṃ varṇapadābhyāṃ ca vyatiriktaṃ na kiṃ ca na // 1.73 //
pade na varṇā vidyante varṇeṣv avayavā na ca /
vākyāt padānām atyantaṃ pravibhāgo na kaś ca na // 1.74 //
bhinnadarśanam āśritya vyavahāro 'nugamyate /
tatra yan mukhyam ekeṣāṃ tatrānyeṣāṃ viparyayaḥ // 1.75 //
sphoṭasyābhinnakālasya dhvanikālānupātinaḥ /
grahaṇopādhibhedena vṛttibhedaṃ pracakṣate // 1.76 //
svabhāvabhedān nityatve hrasvadīrghaplutādiṣu /
prākṛtasya dhvaneḥ kālaḥ śabdasyety upacaryate // 1.77 //
śabdasya grahaṇe hetuḥ prākṛto dhvanir iṣyate /
sthitibhedanimittatvaṃ vaikṛtaḥ pratipadyate // 1.78 //
śabdasyordhvam abhivyakter vṛttibhedaṃ tu vaikṛtāḥ /
dhvanayaḥ samupohante sphoṭātmā tair na bhidyate // 1.79 //
indriyasyaiva saṃskāraḥ śabdasyaivobhayasya vā /
kriyate dhvanibhir vādās trayo 'bhivyaktivādinām // 1.80 //
indriyasyaiva saṃskāraḥ samādhānāñjanādibhiḥ /
viṣayasya tu saṃskāras tadgandhapratipattaye // 1.81 //
cakṣuṣaḥ prāpyakāritve tejasā tu dvayor api /
viṣayendriyayor iṣṭaḥ saṃskāraḥ sa kramo dhvaneḥ // 1.82 //
sphoṭarūpāvibhāgena dhvaner grahaṇam iṣyate /
kaiś cid dhvanir asaṃvedyaḥ svatantro 'nyaiḥ prakalpitaḥ // 1.83 //
yathānuvākaḥ śloko vā soḍhatvam upagacchati /
āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate // 1.84 //
pratyayair anupākhyeyair grahaṇānuguṇais tathā /
dhvaniprakāśite śabde svarūpam avadhāryate // 1.85 //
nādair āhitabījāyām antyena dhvaninā saha /
āvṛttaparipākāyāṃ buddhau śabdo 'vadhāryate // 1.86 //
asataś cāntarāle yāñ śabdān astīti manyate /
pratipattur aśaktiḥ sā grahaṇopāya eva saḥ // 1.87 //
bhedānukāro jñānasya vācaś copaplavo dhruvaḥ /
kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam // 1.88 //
[jñeyena na vinā jñānaṃ vyavahāre 'vatiṣṭhate /
nālabdhakramayā vācā kaś cid artho 'bhidhīyate] // 1.89 //
yathādyasaṃkhyāgrahaṇam upāyaḥ pratipattaye /
saṃkhyāntarāṇāṃ bhede 'pi tathā śabdāntaraśrutiḥ // 1.90 //
pratyekaṃ vyañjakā bhinnā varṇavākyapadeṣu ye /
teṣām atyantabhede 'pi saṃkīrṇā iva śaktayaḥ // 1.91 //
yathaiva darśanaiḥ pūrvair dūrāt saṃtamase 'pi vā /
anyathākṛtya viṣayam anyathaivādhyavasyati // 1.92 //
vyajyamāne tathā vākye vākyābhivyaktihetubhiḥ /
bhāgāvagraharūpeṇa pūrvaṃ buddhiḥ pravartate // 1.93 //
yathānupūrvīniyamo vikāre kṣīrabījayoḥ /
tathaiva pratipattṝṇāṃ niyato buddhiṣu kramaḥ // 1.94 //
bhāgavatsv api teṣv eva rūpabhedo dhvaneḥ kramāt /
nirbhāgeṣv abhyupāyo vā bhāgabhedaprakalpanam // 1.95 //
anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā /
kaiś cid vyaktaya evāsyā dhvanitvena prakalpitāḥ // 1.96 //
avikārasya śabdasya nimittair vikṛto dhvaniḥ /
upalabdhau nimittatvam upayāti prakāśavat // 1.97 //
na cānityeṣv abhivyaktir niyamena vyavasthitā /
āśrayair api nityānāṃ jātīnāṃ vyaktir iṣyate // 1.98 //
deśādibhiś ca saṃbandho dṛṣṭaḥ kāyavatām api /
deśabhedavikalpe 'pi na bhedo dhvaniśabdayoḥ // 1.99 //
grahaṇagrāhyayoḥ siddhā yogyatā niyatā yathā /
vyaṅgyavyañjakabhāve 'pi tathaiva sphoṭanādayoḥ // 1.100 //
sadṛśagrahaṇānāṃ ca gandhādīnāṃ prakāśakam /
nimittaṃ niyataṃ loke pratidravyam avasthitam // 1.101 //
prakāśakānāṃ bhedāṃś ca prakāśyo 'rtho 'nuvartate /
tailodakādibhede tat pratyakṣaṃ pratibimbake // 1.102 //
viruddhaparimāṇeṣu vajrādarśatalādiṣu /
parvatādisarūpāṇāṃ bhāvānāṃ nāsti saṃbhavaḥ // 1.103 //
tasmād abhinnakāleṣu varṇavākyapadādiṣu /
vṛttikālaḥ svakālaś ca nādabhedād vibhajyate // 1.104 //
yaḥ saṃyogavibhāgābhyāṃ karaṇair upajanyate /
sa sphoṭaḥ śabdajāḥ śabdā dhvanayo 'nyair udāhṛtāḥ // 1.105 //
alpe mahati vā śabde sphoṭakālo na bhidyate /
paras tu śabdasaṃtānaḥ pracayāpacayātmakaḥ // 1.106 //
dūrāt prabheva dīpasya dhvanimātraṃ tu lakṣyate /
ghaṇṭādīnāṃ ca śabdeṣu vyakto bhedaḥ sa dṛśyate // 1.107 //
dravyābhighātāt pracitau bhinnau dīrghaplutāv api /
kampe tūparate jātā nādā vṛtter viśeṣakāḥ // 1.108 //
anavasthitakampe 'pi karaṇe dhvanayo 'pare /
sphoṭād evopajāyante jvālā jvālāntarād iva // 1.109 //
vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate /
kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ // 1.110 //
[labdhakriyaḥ prayatnena vaktur icchānuvartinā /
sthāneṣv abhihato vāyuḥ śabdatvaṃ pratipadyate // 1.111 //
tasya kāraṇasāmarthyād vegapracayadharmaṇaḥ /
saṃnipātād vibhajyante sāravatyo 'pi mūrtayaḥ // 1.112 //
aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ /
chāyātapatamaḥśabda- bhāvena pariṇāminaḥ // 1.113 //
svaśaktau vyajyamānāyāṃ prayatnena samīritāḥ /
abhrāṇīva pracīyante śabdākhyāḥ paramāṇavaḥ // 1.114 //
athāyam āntaro jñātā sūkṣmavāgātmani sthitaḥ /
vyaktaye svasya rūpasya śabdatvena vivartate // 1.115 //
sa manobhāvam āpadya tejasā pākam āgataḥ /
vāyum āviśati prāṇam athāsau samudīryate // 1.116 //
antaḥkaraṇatattvasya vāyur āśrayatāṃ gataḥ /
taddharmeṇa samāviṣṭas tejasaiva vivartate // 1.117 //
vibhajan svātmano granthīñ śrutirūpaiḥ pṛthagvidhaiḥ /
prāṇo varṇān abhivyajya varṇeṣv evopalīyate // 1.118 //
ātmā buddhyā samarthyārthān mano yuṅkte vivakṣayā /
manaḥ kāyāgnim āhanti sa prerayati mārutam] // 1.119 //
ajasravṛttir yaḥ śabdaḥ sūkṣmatvān nopalabhyate /
vyajanād vāyur iva sa svanimittāt pratīyate // 1.120 //
tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā /
vivartamānā sthāneṣu saiṣā bhedaṃ prapadyate // 1.121 //
śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī /
yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate // 1.122 //
śabdādibhedaḥ śabdena vyākhyāto rūpyate yataḥ /
tasmād arthavidhāḥ sarvāḥ śabdamātrāsu niśritāḥ // 1.123 //
śabdasya pariṇāmo 'yam ity āmnāyavido viduḥ /
chandobhya eva prathamam etad viśvaṃ pravartate // 1.124 //
vibhajya bahudhātmānaṃ sa cchandasyaḥ prajāpatiḥ /
chandomayībhir mātrābhir bahudhaiva viveśa tam // 1.125 //
sādhvī vāg bhūyasī yeṣu puruṣeṣu vyavasthitā /
adhikaṃ vartate teṣu puṇyaṃ rūpaṃ prajāpateḥ // 1.126 //
prājāpatyaṃ mahat tejas tatpātrair iva saṃvṛtam /
śarīrabhede viduṣāṃ svāṃ yonim upadhāvati // 1.127 //
yad etan maṇḍalaṃ bhāsvad dhāma citrasya rādhasaḥ /
tadbhāvam abhisaṃbhūya vidyāyāṃ pravilīyate // 1.128 //
itikartavyatā loke sarvā śabdavyapāśrayā /
yāṃ pūrvāhitasaṃskāro bālo 'pi pratipadyate // 1.129 //
yaḥ karaṇavinyāsaḥ prāṇasyordhvaṃ samīraṇam /
sthānānām abhighātaś ca na vinā śabdabhāvanām // 1.130 //
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte /
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // 1.131 //
vāgrūpatā ced utkrāmed avabodhasya śāśvatī /
na prakāśaḥ prakāśeta sā hi pratyavamarśinī // 1.132 //
sā sarvavidyāśilpānāṃ kalānāṃ copabandhanī /
tadvaśād abhiniṣpannaṃ sarvaṃ vastu vibhajyate // 1.133 //
saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate /
tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu // 1.134 //
arthakriyāsu vāk sarvān samīhayati dehinaḥ /
tadutkrāntau visaṃjño 'yaṃ dṛśyate kāṣṭhakuḍyavat // 1.135 //
bhedodgrāhavivartena labdhākāraparigrahā /
āmnātā sarvavidyāsu vāg eva prakṛtiḥ parā // 1.136 //
ekatvam anatikrāntā vāṅnetrā vāṅnibandhanāḥ /
pṛthak pratyavabhāsante vāgvibhāgā gavādayaḥ // 1.137 //
ṣaḍdvārāṃ ṣaḍadhiṣṭhānāṃ ṣaṭprabodhāṃ ṣaḍavyayām /
te mṛtyum ativartante ye vai vācam upāsate // 1.138 //
pravibhāge yathā kartā tayā kārye pravartate /
avibhāge tathā saiva kāryatvenāvatiṣṭhate // 1.139 //
pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān /
sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate // 1.140 //
svamātrā paramātrā vā śrutyā prakramyate yathā /
tathaiva rūḍhatām eti tayā hy artho vidhīyate // 1.141 //
atyantam atathābhūte nimitte śrutyapāśrayāt /
dṛśyate 'lātacakrādau vastvākāranirūpaṇā // 1.142 //
api prayoktur ātmānaṃ śabdam antar avasthitam /
prāhur mahāntam ṛṣabhaṃ yena sāyujyam iṣyate // 1.143 //
tasmād yaḥ śabdasaṃskāraḥ sā siddhiḥ paramātmanaḥ /
tasya pravṛttitattvajñas tad brahmāmṛtam aśnute // 1.144 //
prāṇavṛttim atikrānte vācas tattve vyavasthitaḥ /
kramasaṃhārayogena saṃhṛtyātmānam ātmani // 1.145 //
vācaḥ saṃskāram ādhāya vācaṃ jñāne niveśya ca /
vibhajya bandhanāny asyāḥ kṛtvā tāṃ chinnabandhanām // 1.146 //
jyotir āntaram āsādya cchinnagranthiparigrahaḥ /
kāraṇajyotiṣaikatvaṃ chittvā granthīn pravartate // 1.147 //
na jātv akartṛkaṃ kaś cid āgamaṃ pratipadyate /
bījaṃ sarvāgamāpāye trayy evāto vyavasthitā // 1.148 //
astaṃ yāteṣu vādeṣu kartṛṣv anyeṣv asatsv api /
śrutismṛtyuditaṃ dharmaṃ loko na vyativartate // 1.149 //
jñāne svābhāvike nārthaḥ śāstraiḥ kaś ca na vidyate /
dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam // 1.150 //
vedaśāstrāvirodhī ca tarkaś cakṣur apaśyatām /
rūpamātrād dhi vākyārthaḥ kevalaṃ nātitiṣṭhati // 1.151 //
sato 'vivakṣā pārārthyaṃ vyaktir arthasya laiṅgikī /
iti nyāyo bahuvidhas tarkeṇa pravibhajyate // 1.152 //
śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ /
sa śabdānugato nyāyo 'nāgameṣv anibandhanaḥ // 1.153 //
yad udumbaravarṇānāṃ ghaṭīnāṃ maṇḍalaṃ mahat /
pītaṃ na gamayet svargaṃ kiṃ tat kratugataṃ nayet // 1.154 //
rūpādayo yathā dṛṣṭāḥ pratyarthaṃ yataśaktayaḥ /
śabdās tathaiva dṛśyante viṣāpaharaṇādiṣu // 1.155 //
yathaiṣāṃ tatra sāmarthyaṃ dharme 'py evaṃ pratīyatām /
sādhūnāṃ sādhubhis tasmād vācyam abhyudayārthinām // 1.156 //
sarvo 'dṛṣṭaphalān arthān āgamāt pratipadyate /
viparītaṃ ca sarvatra śakyate vaktum āgame // 1.157 //
sādhutvajñānaviṭayā seyaṃ vyākaraṇasmṛtiḥ /
avicchedena śiṣṭānām idaṃ smṛtinibandhanam // 1.158 //
vaikharyā madhyamāyāś ca paśyantyāś caitad adbhutam /
anekatīrthabhedāyās trayyā vācaḥ paraṃ padam // 1.159 //
gaur iva prakṣaraty ekā rasam uttamaśālinī /
divyādivyena rūpeṇa bhāratī gauḥ śucismitā // 1.160 //
etayor antaraṃ paśya sūkṣmayoḥ spandamānayoḥ /
prāṇāpānāntare nityam ekā sarvasya tiṣṭhati // 1.161 //
anyā tv apreryamāṇaiva vinā prāṇena vartate /
jāyate hi tataḥ prāṇo vācam āpyāyayan punaḥ // 1.162 //
prāṇenāpyāyitā saivaṃ vyavahāranibandhanī /
sarvasyocchvāsam āsādya na vāg vadati karhi cit // 1.163 //
ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate /
tayor api ca ghoṣiṇyā nirghoṣaiva garīyasī // 1.164 //
sthāneṣu vivṛte vāyau kṛtavarṇaparigrahā /
vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā // 1.165 //
kevalaṃ buddhyupādāna- kramarūpānupātinī /
prāṇavṛttim atikramya madhyamā vāk pravartate // 1.166 //
avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā /
svarūpajyotir evāntaḥ sūkṣmā vāg anapāyinī // 1.167 //
pīyūṣāpūryamāṇāpi nityam āgantubhir malaiḥ /
antyā kaleva somasya nātyantam abhibhūyate // 1.168 //
yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate /
puruṣe ṣoḍaśakale tām āhur amṛtāṃ kalām // 1.169 //
prāptoparāgarūpā sā viplavair anuṣaṅgibhiḥ /
vaikharī sattvamātreva guṇair na vyavakīryate // 1.170 //
tadvibhāgāvibhāgābhyāṃ kriyamāṇam avasthitam /
svabhāvajñais tu bhāvānāṃ dṛśyante śabdaśaktayaḥ // 1.171 //
anādim avyavacchinnāṃ śrutim āhur akartṛkām /
śiṣṭair nibadhyamānā tu na vyavacchidyate smṛtiḥ // 1.172 //
avibhāgād vivṛttānām abhikhyā svapnavac chrutau /
bhāvatattvaṃ tu vijñāya liṅgebhyo vihitā smṛtiḥ // 1.173 //
kāyavāgbuddhiviṣayā ye malāḥ samavasthitāḥ /
cikitsālakṣaṇādhyātma- śāstrais teṣāṃ viśuddhayaḥ // 1.174 //
śabdaḥ saṃskārahīno yo gaur iti prayuyukṣyate /
tam apabhraṃśam icchanti viśiṣṭārthaniveśinam // 1.175 //
asvagoṇyādayaḥ śabdāḥ sādhavo viṣayāntare /
nimittabhedāt sarvatra sādhutvaṃ ca vyavasthitam // 1.176 //
te sādhuṣv anumānena pratyayotpattihetavaḥ /
tādātmyam upagamyeva śabdārthasya prakāśakāḥ // 1.177 //
na śiṣṭair anugamyante paryāyā iva sādhavaḥ /
te yataḥ smṛtiśāstreṇa tasmāt sākṣād avācakāḥ // 1.178 //
aṃbvaṃbv iti yathā bālaḥ śikṣamāṇo 'pabhāṣate /
avyaktaṃ tadvidāṃ tena vyaktau bhavati niścayaḥ // 1.179 //
evaṃ sādhau prayoktavye yo 'pabhraṃśaḥ prayujyate /
tena sādhuvyavahitaḥ kaś cid artho 'bhidhīyate // 1.180 //
pāraṃparyād apabhraṃśā viguṇeṣv abhidhātṛṣu /
prasiddhim āgatā yena teṣāṃ sādhur avācakaḥ // 1.181 //
daivī vāg vyatikīrṇeyam aśaktair abhidhātṛbhiḥ /
anityadarśināṃ tv asmin vāde buddhiviparyayaḥ // 1.182 //
ubhayeṣām avicchedād anyaśabdavivakṣayā /
yo 'nyaḥ prayujyate śabdo na so 'rthasyābhidhāyakaḥ // 1.183 //

// iti bhartṛharikṛte vākyapadīye brahmakāṇḍaṃ samāptam //

2. Vākyakāṇḍam

ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī /
eko 'navayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ // 2.1 //
padam ādyaṃ pṛthak sarvaṃ padaṃ sāpekṣam ity api /
vākyaṃ prati matir bhinnā bahudhā nyāyadarśinām // 2.2 //
nighātādivyavasthārthaṃ śāstre yat paribhāṣitam /
sākāṅkṣāvayavaṃ tena na sarvaṃ tulyalakṣaṇam // 2.3 //
sākāṅkṣāvayavaṃ bhede parānākāṅkṣaśabdakam /
karmapradhānaṃ guṇavad ekārthaṃ vākyam ucyate // 2.4 //
saṃbodhanapadaṃ yac ca tat kriyāyā viśeṣakam /
vrajāni devadatteti nighāto 'tra tathā sati // 2.5 //
yathānekam api ktvāntaṃ tiṅantasya viśeṣakam /
tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // 2.6 //
yathaika eva sarvārtha- prakāśaḥ pravibhajyate /
dṛśyabhedānukāreṇa vākyārthāvagamas tathā // 2.7 //
citrasyaikasya rūpasya yathā bhedanidarśanaiḥ /
nīlādibhiḥ samākhyānaṃ kriyate bhinnalakṣaṇaiḥ // 2.8 //
tathaivaikasya vākyasya nirākāṅkṣasya sarvataḥ /
śabdāntaraiḥ samākhyānaṃ sākāṅkṣair anugamyate // 2.9 //
yathā pade vibhajyante prakṛtipratyayādayaḥ /
apoddhāras tathā vākye padānām upapadyate // 2.10 //
varṇāntarasarūpatvaṃ varṇabhāgeṣu dṛśyate /
padāntarasarūpāś ca padabhāgā iva sthitāḥ // 2.11 //
bhāgair anarthakair yuktā vṛṣabhodakayāvakāḥ /
anvayavyatirekau tu vyavahāranibandhanam // 2.12 //
śabdasya na vibhāgo 'sti kuto 'rthasya bhaviṣyati /
vibhāgaiḥ prakriyābhedam avidvān pratipadyate // 2.13 //
brāhmaṇārtho yathā nāsti kaś cid brāhmaṇakambale /
devadattādayo vākye tathaiva syur anarthakāḥ // 2.14 //
sāmānyārthas tirobhūto na viśeṣe 'vatiṣṭhate /
upāttasya kutas tyāgo nivṛttaḥ kvāvatiṣṭhatām // 2.15 //
aśābdo yadi vākyārthaḥ padārtho 'pi tathā bhavet /
evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate // 2.16 //
viśeṣaśabdāḥ keṣāṃ cit sāmānyapratirūpakāḥ /
śabdāntarābhisaṃbandhād vyajyante pratipattṛṣu // 2.17 //
teṣāṃ tu kṛtsno vākyārthaḥ pratibhedaṃ samāpyate /
vyaktopavyañjanā siddhir arthasya pratipattṛṣu // 2.18 //
sa vyaktaḥ kramavāñ śabda upāṃśu yam adhīyate /
akramas tu vitatyeva buddhir yatrāvatiṣṭhate // 2.19 //
yathotkṣepaviśeṣe 'pi karmabhedo na gṛhyate /
āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ // 2.20 //
varṇavākyapadeṣv evaṃ tulyopavyañjanā śrutiḥ /
atyantabhede tattvasya sarūpeva pratīyate // 2.21 //
nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ /
ekasyaiva tu sā śaktir yad evam avabhāsate // 2.22 //
ciraṃ kṣipram iti jñāne kālabhedād ṛte yathā /
bhinnakāle prakāśete sa dharmo hrasvadīrghayoḥ // 2.23 //
na nityaḥ kramamātrābhiḥ kālo bhedam ihārhati /
vyāvartinīnāṃ mātrāṇām abhāve kīdṛśaḥ kramaḥ // 2.24 //
tābhyo yā jāyate buddhir ekā sā bhāgavarjitā /
sā hi svaśaktyā bhinneva kramapratyavamarśinī // 2.25 //
kramollekhānuṣaṅgeṇa tasyāṃ yad bījam āhitam /
tattvanānātvayos tasya niruktir nāvatiṣṭhate // 2.26 //
bhāvanāsamaye tv etat kramasāmarthyam akramam /
vyāvṛttabhedo yenārtho bhedavān upalabhyate // 2.27 //
adāni vākye tāny eva varṇās te ca pade yadi /
varṇeṣu varṇabhāgānāṃ bhedaḥ syāt paramāṇuvat // 2.28 //
bhāgānām anupaśleṣān na varṇo na padaṃ bhavet /
teṣām avyapadeśyatvāt kim anyad vyapadiśyatām // 2.29 //
d antaḥśabdatattvaṃ tu bhāgair ekaṃ prakāśitam /
m āhur apare śabdaṃ tasya vākye tathaikatām // 2.30 //
thabhāgais tathā teṣām āntaro 'rthaḥ prakāśyate /
asyaivātmano bhedau śabdārthāv apṛthaksthitau // 2.31 //
prakāśakaprakāśyatvaṃ kāryakāraṇarūpatā /
antarmātrātmanas tasya śabdatattvasya sarvadā // 2.32 //
tasyaivāstitvanāstitve sāmarthye samavasthite /
akrame kramanirbhāse vyavahāranibandhane // 2.33 //
saṃpratyayapramāṇatvāt padārthāstitvakalpane /
padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate // 2.34 //
rājaśabdena rājārtho bhinnarūpeṇa gamyate /
vṛttāv ākhyātasadṛśaṃ padam anyat prayujyate // 2.35 //
yathāśvakarṇa ity ukte vinaivāśvena gamyate /
kaś cid eva viśiṣṭo 'rthaḥ sarveṣu pratyayas tathā // 2.36 //
vākyeṣv arthāntaragateḥ sādṛśyaparikalpane /
keṣāṃ cid rūḍhiśabdatvaṃ śāstra evānugamyate // 2.37 //
upādāyāpi ye heyās tān upāyān pracakṣate /
upāyānāṃ ca niyamo nāvaśyam avatiṣṭhate // 2.38 //
arthaṃ kathaṃ cit puruṣaḥ kaś cit saṃpratipadyate /
saṃsṛṣṭā vā vibhaktā vā bhedā vākyanibandhanāḥ // 2.39 //
so 'yam ity abhisaṃbandho buddhyā prakramyate yadā /
vākyārthasya tadaiko 'pi varṇaḥ pratyāyakaḥ kva cit // 2.40 //
kevalena padenārtho yāvān evābhidhīyate /
vākyasthaṃ tāvato 'rthasya tad āhur abhidhāyakam // 2.41 //
saṃbandhe sati yat tv anyad ādhikyam upajāyate /
vākyārtham eva taṃ prāhur anekapadasaṃśrayam // 2.42 //
sa tv anekapadastho 'pi pratibhedaṃ samāpyate /
jātivat samudāye 'pi saṃkhyāvat kalpyate 'paraiḥ // 2.43 //
sarvabhedānuguṇyaṃ tu sāmānyam apare viduḥ /
tad arthāntarasaṃsargād bhajate bhedarūpatām // 2.44 //
bhedān ākāṅkṣatas tasya yā pariplavamānatā /
avacchinatti saṃbandhas tāṃ viśeṣe niveśayan // 2.45 //
kāryānumeyaḥ saṃbandho rūpaṃ tasya na vidyate /
asattvabhūtam atyantam atas taṃ pratijānate // 2.46 //
niyataṃ sādhane sādhyaṃ kriyā niyatasādhanā /
sa saṃnidhānamātreṇa niyamaḥ saṃprakāśate // 2.47 //
guṇabhāvena sākāṅkṣaṃ tatra nāma pravartate /
sādhyatvena nimittāni kriyāpadam apekṣate // 2.48 //
santa eva viśeṣā ye padārtheṣu vyavasthitāḥ /
te kramād anugamyante na vākyam abhidhāyakam // 2.49 //
śabdānāṃ kramamātre ca nānyaḥ śabdo 'sti vācakaḥ /
kramo hi dharmaḥ kālasya tena vākyaṃ na vidyate // 2.50 //
ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ /
saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ // 2.51 //
varṇānāṃ ca padānāṃ ca kramamātraniveśinī /
padākhyā vākyasaṃjñā ca śabdatvaṃ neṣyate tayoḥ // 2.52 //
samāne 'pi tu śabdatve dṛṣṭaḥ saṃpratyayaḥ padāt /
prativarṇaṃ tv asau nāsti padasyārtham ato viduḥ // 2.53 //
yathā sāvayavā varṇā vinā vācyena kena cit /
arthavantaḥ samuditā vākyam apy evam iṣyate // 2.54 //
anarthakāny apāyatvāt padārthenārthavanti vā /
krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam // 2.55 //
nityatve samudāyānāṃ jāter vā parikalpane /
ekasyaikārthatām āhur vākyasyāvyabhicāriṇīm // 2.56 //
abhedapūrvakā bhedāḥ kalpitā vākyavādibhiḥ /
bhedapūrvān abhedāṃs tu manyante padadarśinaḥ // 2.57 //
padaprakṛtibhāvaś ca vṛttibhedena varṇyate /
padānāṃ saṃhitā yoniḥ saṃhitā vā padāśrayā // 2.58 //
padāmnāyaś ca yady anyaḥ saṃhitāyā nidarśakaḥ /
nityas tatra kathaṃ kāryaṃ padaṃ lakṣaṇadarśanāt // 2.59 //
prativarṇam asaṃvedyaḥ padārthapratyayo yathā /
padeṣv evam asaṃvedyaṃ vākyārthasya nirūpaṇam // 2.60 //
vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu /
yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu // 2.61 //
sūkṣmaṃ grāhyaṃ yathānyena saṃsṛṣṭaṃ saha gṛhyate /
varṇo 'py anyena varṇena saṃbaddho vācakas tathā // 2.62 //
padasyoccāraṇād artho yathā kaś cin nirūpyate /
varṇānām api sāṃnidhyāt tathā so 'rthaḥ pratīyate // 2.63 //
prāptasya yasya sāmarthyān niyamārthā punaḥ śrutiḥ /
tenātyantaṃ viśeṣeṇa sāmānyaṃ yadi bādhyate // 2.64 //
yajeteti tato dravyaṃ prāptaṃ sāmarthyalakṣaṇam /
vrīhiśrutyā nivarteta na syāt pratinidhis tathā // 2.65 //
tasmād vrīhitvam adhikaṃ vrīhiśabdaḥ prakalpayet /
dravyatvam aviruddhatvāt prāptyarthaḥ san na bādhate // 2.66 //
tena cāpi vyavacchinne dravyatve sahacāriṇi /
asaṃbhavād viseṣāṇaṃ tatrānyeṣam adarsanam // 2.67 //
na ca sāmānyavat sarve kriyāśabdena lakṣitāḥ /
viśeṣā na hi sarveṣāṃ satāṃ śabdo 'bhidhāyakaḥ // 2.68 //
śuklādayo guṇāḥ santo yathā tatrāvivakṣitāḥ /
tathāvivakṣā bhedānaṃ dravyatvasahacāriṇām // 2.69 //
asaṃnidhau pratinidhir mā bhūn nityasya karmaṇaḥ /
kāmyasya vā pravṛttasya lopa ity upapadyate // 2.70 //
viśiṣṭaiva kriyā yena vākyārthaḥ parikalpyate /
dravyābhāve pratinidhau tasya tat syāt kriyāntaram // 2.71 //
nirjñātārthaṃ padaṃ yac ca tadarthe pratipādite /
pikādi yad avijñātaṃ tat kim ity anuyujyate // 2.72 //
sāmarthyaprāpitaṃ yac ca vyaktyartham anuṣajyate /
śrutir evānuṣaṅgeṇa bādhikā liṅgavākyayoḥ // 2.73 //
aprāpto yas tu śuklādiḥ saṃnidhānena gamyate /
sa yatnaprāpito vākye śrutidharmavilakṣaṇaḥ // 2.74 //
abhinnam eva vākyaṃ tu yady abhinnārtham iṣyate /
tat sarvaṃ śrutibhūtatvān na śrutyaiva virotsyate // 2.75 //
vākyānāṃ samudāyaś ca ya ekārthaprasiddhaye /
sākāṅkṣāvayavas tatra vākyārtho 'pi na vidyate // 2.76 //
prāsaṅgikam idaṃ kāryam idaṃ tantreṇa labhyate /
idam āvṛttibhedābhyām atra bādhasamuccayau // 2.77 //
ūho 'smin viṣaye nyāyyaḥ saṃbandho 'sya na bādhyat /
sāmānyasyātideśo 'yaṃ viśeṣo 'trātidiśyate // 2.78 //
arthitvam atra sāmarthyam asminn artho na bhidyate /
śāstrāt prāptādhikāro 'yaṃ vyudāso 'sya kriyāntare // 2.79 //
iyaṃ śrutyā kramaprāptir iyam uccāraṇād iti /
kramo 'yam atra balavān asmiṃs tu na vivakṣitaḥ // 2.80 //
idaṃ parāṅgaiḥ saṃbaddham aṅgānām aprayojakam /
prayojakam idaṃ teṣām atredaṃ nāntarīyakam // 2.81 //
idaṃ pradhānaṃ śeṣo 'yaṃ viniyogakramas tv ayam /
sākṣād asyopakārīdam idam ārād viśeṣakam // 2.82 //
śaktivyāpārabhedo 'smin phalam atra tu bhidyate /
saṃbandhāj jñānabhedo 'yaṃ bhedas tatrāvivakṣitaḥ // 2.83 //
prasajyapratiṣedho 'yaṃ paryudāso 'yam atra tu /
idaṃ gauṇam idaṃ mukhyaṃ vyāpīdaṃ guru laghv idam // 2.84 //
bhedenāṅgāṅgibhāvo 'sya bahudhedaṃ vikalpyate /
idaṃ niyamyate 'syātra yogyatvam upajāyate // 2.85 //
asya vākyāntare dṛṣṭāl liṅgād bhedo 'numīyate /
ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate // 2.86 //
iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ /
te sarve na prakalperan padaṃ cet syād avācakam // 2.87 //
avibhakte 'pi vākyārthe śaktibhedād apoddhṛte /
vākyāntaravibhāgena yathoktaṃ na virudhyate // 2.88 //
yathaivaikasya gandhasya bhedena parikalpanā /
puṣpādiṣu tathā vākye 'py arthabhedo 'bhidhīyate // 2.89 //
gavaye narasiṃhe cāpy ekajñānādṛte yathā /
bhāgaṃ jātyantarasyaiva sadṛśaṃ pratipadyate // 2.90 //
aprasiddhaṃ tu yaṃ bhāgam adṛṣṭam anupaśyati /
tāvaty asaṃvidaṃ mūḍhaḥ sarvatra pratipadyate // 2.91 //
tathā pikādiyogena vākye 'tyantavilakṣaṇe /
sadṛśasyaiva saṃjñānam asato 'rthasya manyate // 2.92 //
ekasya bhāge sādṛśyaṃ bhāge bhedaś ca lakṣyate /
nirbhāgasya prakāśasya nirbhāgeṇaiva cetasā // 2.93 //
tathaiva bhāge sādṛśyaṃ bhāge bhedo 'vasīyate /
bhāgābhāve 'pi vākyānām atyantaṃ bhinnadharmaṇām // 2.94 //
rūpanāśe padānāṃ syāt kathaṃ cāvadhikalpanā /
agṛhītāvadhau śabde kathaṃ cārtho vivicyate // 2.95 //
saṃsarga iva rūpāṇāṃ śabde 'nyatra vyavasthitaḥ /
nānārūpeṣu tad rūpaṃ tantreṇāparam iṣyate // 2.96 //
tasminn abhede bhedānāṃ saṃsarga upavartate /
rūpaṃ rūpāntarāt tasmād ananyat pravibhajyate // 2.97 //
śāstre pratyāyakasyāpi kva cid ekatvam āśritam /
pratyāyyena kva cid bhedo grahaṇagrāhyayoḥ sthitaḥ // 2.98 //
ū ity abhedam āśritya yathāsaṃkhyaṃ prakalpitam /
lṛluṭor grahaṇe bhedo grāhyābhyāṃ saha kalpitaḥ // 2.99 //
yasyety etad aṇo rūpaṃ saṃjñinām abhidhāyakam /
na hi pratīyamānena grahaṇasyāsti saṃbhavaḥ // 2.100 //
ū ity etad abhinnaṃ ca bhinnavākyanibandhanam /
bhedena grahaṇaṃ yasya pararūpam iva dvayoḥ // 2.101 //
plutasyāṅgavivṛddhiṃ ca samāhāram acos tathā /
vyudasyatā punar bhedaḥ śabdeṣv atyantam āśritaḥ // 2.102 //
ardharcādiṣu śabdeṣu rūpabhedaḥ kramād yathā /
tantrāt tathaikaśabdatve bhinnānāṃ śrutir anyathā // 2.103 //
saṃhitāviṣaye varṇāḥ svarūpeṇāvikāriṇaḥ /
śabdāntaratvaṃ yāntīva śaktyantaraparigrahāt // 2.104 //
indriyādivikāreṇa dṛṣṭaṃ grāhyeṣu vastuṣu /
ātmatyāgād ṛte bhinnaṃ grahaṇaṃ sa kramaḥ śrutau // 2.105 //
abhidhānakriyābhedāc chabdeṣv avikṛteṣv api /
rūpam atyantabhedena tad evaikaṃ prakāśate // 2.106 //
ṛco vā gītimātraṃ vā sāma dravyāntaraṃ na tu /
gītibhedāt tu gṛhyante tā eva vikṛtā ṛcaḥ // 2.107 //
upāyāc chrutisaṃhāre bhinnānām ekaśeṣiṇām /
antreṇoccāraṇe teṣāṃ śāstre sādhutvam ucyate // 2.108 //
parigṛhya śrutiṃ caikāṃ rūpabhedavatām api /
tantreṇoccāraṇaṃ kāryam anyathā te na sādhavaḥ // 2.109 //
sarūpāṇāṃ ca vākyānāṃ śāstreṇāpratipāditam /
tantreṇoccāraṇād ekaṃ rūpaṃ sādhūpalabhyate // 2.110 //
ekasyānekarūpatvaṃ nālikādiparigrahāt /
yathā tathaiva tantrāt syād bahūnām ekarūpatā // 2.111 //
yathā padasarūpāṇāṃ vākyānāṃ saṃbhavaḥ pṛthak /
tathā vākyāntarābhāve syād eṣāṃ pṛthagarthatā // 2.112 //
abhidheyaḥ padasyārtho vākyasyārthaḥ prayojanam /
yasya tasya na saṃbandho vākyānām upapadyate // 2.113 //
tatra kriyāpadāny eva vyapekṣante parasparam /
kriyāpadānuṣaktas tu saṃbandho 'tha pratīyate // 2.114 //
āvṛttir anuvādo vā padārthavyaktikalpane /
pratyekaṃ tu samāpto 'rthaḥ sahabhūteṣu vartate // 2.115 //
avikalpitavākyārthe vikalpā bhāvanāśrayāḥ /
atrādhikaraṇe vādāḥ pūrveṣāṃ bahudhā matāḥ // 2.116 //
abhyāsāt pratibhāhetuḥ sarvaḥ śabdo 'paraiḥ smṛtaḥ /
bālānāṃ ca tiraścāṃ ca yathārthapratipādane // 2.117 //
anāgamaś ca so 'bhyāsaḥ samayaḥ kaiś cid iṣyate /
anantaram idaṃ kāryam asmād ity upadarśakaḥ // 2.118 //
asty arthaḥ sarvaśabdānāṃ iti pratyāyyalakṣaṇam /
apūrvadevatāsvargaiḥ samam āhur gavādiṣu // 2.119 //
prayogadarśanābhyāsād ākārāvagrahas tu yaḥ /
na sa śabdasya viṣayaḥ sa hi yatnāntarāśrayaḥ // 2.120 //
ke cid bhedāḥ prakāśyante śabdais tadabhidhāyibhiḥ /
anuniṣpādinaḥ kāṃś cic chabdārthān iti manyate // 2.121 //
jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī /
na tadvyaktigatān bhedāñ jātiśabdo 'valambate // 2.122 //
ghaṭādīnāṃ na cākārān pratyāyayati vācakaḥ /
vastumātraniveśitvāt tadgatir nāntarīyakā // 2.123 //
kriyā vinā prayogeṇa na dṛṣṭā śabdacoditā /
prayogas tv anuniṣpādī śabdārtha iti gamyate // 2.124 //
niyatās tu prayogā ye niyataṃ yac ca sādhanam /
teṣāṃ śabdābhidheyatvam aparair anugamyate // 2.125 //
samudāyo 'bhidheyo vāpy avikalpasamuccayaḥ /
asatyo vāpi saṃsargaḥ śabdārthaḥ kaiś cid iṣyate // 2.126 //
asatyopādhi yat satyaṃ tad vā śabdanibandhanām /
śabdo vāpy abhijalpatvam āgato yāti vācyataṃ // 2.127 //
so 'yam ity abhisaṃbandhād rūpam ekīkṛtaṃ yadā /
śabdasyārthena taṃ śabdam abhijalpaṃ pracakṣate // 2.128 //
tayor apṛthagātmatve rūḍhir avyabhicāriṇī /
kiṃ cid eva kva cid rūpaṃ prādhānyenāvatiṣṭhate // 2.129 //
loke 'rtharūpatāṃ śabdaḥ pratipannaḥ pravartate /
śāstre tūbhayarūpatvaṃ pravibhaktaṃ vivakṣayā // 2.130 //
aśakteḥ sarvaśakter vā śabdair eva prakalpitā /
ekasyārthasya niyatā kriyādiparikalpanā // 2.131 //
yo vārtho buddhiviṣayo bāhyavastunibandhanaḥ /
sa bāhyaṃ vastv iti jñātaḥ śabdārtha iti gamyate // 2.132 //
ākāravantaḥ saṃvedyā vyaktismṛtinibandhanāḥ /
ete pratyavabhāsante saṃvinmātraṃ tv ato 'nyathā // 2.133 //
yathendriyaṃ saṃnipatad vaicitryeṇopadarśakam /
tathaiva śabdād arthasya pratipattir anekadhā // 2.134 //
vaktrānyathaiva prakrānto bhinneṣu pratipattṛṣu /
svapratyayānukāreṇa śabdārthaḥ pravibhajyate // 2.135 //
asminn api dṛśye 'rthe darśanaṃ bhidyate pṛthak /
kālāntareṇa caiko 'pi taṃ paśyaty anyathā punaḥ // 2.136 //
ekasyāpi ca śabdasya nimittair avyavasthitaiḥ /
ekena bahubhiś cārtho bahudhā parikalpyate // 2.137 //
tasmād adṛṣṭatattvānāṃ sāparādhaṃ bahucchalam /
darśanaṃ vacanaṃ vāpi nityam evānavasthitam // 2.138 //
ṛṣīṇāṃ darśanaṃ yac ca tattve kiṃ cid avasthitam /
na tena vyavahāro 'sti na tac chabdanibandhanam // 2.139 //
talavad dṛśyate vyoma khadyoto havyavāḍ iva /
naiva cāsti talaṃ vyomni na khadyote hutāśanaḥ // 2.140 //
tasmāt pratyakṣam apy arthaṃ vidvān īkṣeta yuktitaḥ /
na darśanasya prāmāṇyād dṛśyam arthaṃ prakalpayet // 2.141 //
asamākhyeyatattvānām arthānāṃ laukikair yathā /
vyavahāre samākhyānaṃ tat prajño na vikalpayet // 2.142 //
vicchedagrahaṇe 'rthānāṃ pratibhānyaiva jāyate /
vākyārtha iti tām āhuḥ ē̃ padārthair upapāditām // 2.143 //
idaṃ tad iti sānyeṣām anākhyeyā kathaṃ ca na /
pratyātmavṛtti siddhā sā kartrāpi na nirūpyate // 2.144 //
upaśleṣam ivārthānāṃ sā karoty avicāritā /
sārvarūpyam ivāpannā viṣayatvena vartate // 2.145 //
sākṣāc chabdena janitāṃ bhāvanānugamena vā /
itikartavyatāyāṃ tāṃ na kaś cid ativartate // 2.146 //
pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati /
samārambhāḥ pratāyante tiraścām api tadvaśāt // 2.147 //
yathā dravyaviśeṣāṇāṃ paripākair ayatnajāḥ /
madādiśaktayo dṛṣṭāḥ pratibhās tadvatāṃ tathā // 2.148 //
svaravṛttiṃ vikurute madhau puṃskokilasya kaḥ /
jantvādayaḥ kulāyādi- karaṇe śikṣitāḥ katham // 2.149 //
āhāraprītyapadveṣa- plavanādikriyāsu kaḥ /
jātyanvayaprasiddhāsu prayoktā mṛgapakṣiṇām // 2.150 //
bhāvanānugatād etad āgamād eva jāyate /
āsattiviprakarṣābhyām āgamas tu viśiṣyate // 2.151 //
svabhāvavaraṇābhyāsa- yogādṛṣṭopapāditām /
viśiṣṭopahitāṃ ceti pratibhāṃ ṣaḍvidhāṃ viduḥ // 2.152 //
yathā saṃyogibhir dravyair lakṣite 'rthe prayujyate /
gośabdo na tv asau teṣāṃ viśeṣāṇāṃ prakāśakaḥ // 2.153 //
ākāravarṇāvayavaiḥ saṃsṛṣṭeṣu gavādiṣu /
śabdaḥ pravartamāno 'pi na tān aṅgīkaroty asau // 2.154 //
saṃsthānavarṇāvayavair viśiṣṭe 'rthe prayujyate /
śabdo na tasyāvayave pravṛttir upalabhyate // 2.155 //
durlabhaṃ kasya cil loke sarvāvayavadarśanam /
kaiś cit tv avayavair dṛṣṭair arthaḥ kṛtsno 'numīyate // 2.156 //
tathā jātyutpalādīnāṃ gandhena sahacāriṇām /
nityasaṃbandhināṃ dṛṣṭaṃ guṇānām avadhāraṇam // 2.157 //
saṃkhyāpramāṇasaṃsthāna- nirapekṣaḥ pravartate /
bindau ca samudāye ca vācakaḥ salilādiṣu // 2.158 //
saṃskārādiparicchinne tailādau yo vyavasthitaḥ /
āhaikadeśaṃ tattvena tasyāvayavavartinā // 2.159 //
yenārthenābhisaṃbaddham abhidhānaṃ prayujyate /
tadarthāpagame tasya prayogo vinivartate // 2.160 //
yāṃs tu saṃbhavino dharmān antarṇīya prayujyate /
śabdas teṣāṃ na sāṃnidhyaṃ niyamena vyapekṣate // 2.161 //
yathā romaśaphādīnāṃ vyabhicāre 'pi dṛśyate /
gośabdo na tathā jāter viprayoge pravartate // 2.162 //
tasmāt saṃbhavino 'rthasya śabdāt saṃpratyaye sati /
adṛṣṭaviprayogārthaḥ saṃbandhitvena gamyate // 2.163 //
vācikā dyotikā vā syur dvitvādīnāṃ vibhaktayaḥ /
syād vā saṃkhyāvato 'rthasya samudāyo 'bhidhāyakaḥ // 2.164 //
vinā saṃkhyābhidhānād vā saṃkhyābhedasamanvitān /
arthān svarūpabhedena kāṃś cid āhur gavādayaḥ // 2.165 //
ye śabdā nityasaṃbandhā viveke jñātaśaktayaḥ /
anvayavyatirekābhyāṃ teṣām artho vibhajyate // 2.166 //
yāvac cāvyabhicāreṇa tayoḥ śakyaṃ prakalpanam /
niyamas tatra na tv evaṃ niyamo nuṭśabādiṣu // 2.167 //
saṃbhave nābhidhānasya lakyaṇatvaṃ prakalpate /
āpekṣikyo hi saṃsarge niyatāḥ śabdaśaktayaḥ // 2.168 //
kūpasūpayūpānām anvayo 'rthasya dṛśyate /
ato 'rthāntaravācitvaṃ saṃghātasyaiva gamyate // 2.169 //
anvākhyānāni bhidyante śabdavyutpattikarmasu /
bahūnāṃ saṃbhave 'rthānāṃ nimittaṃ kiṃ cid iṣyate // 2.170 //
vairavāsiṣṭhagiriśās tathaikāgārikāda yaḥ /
kaiś cit kathaṃ cid ākhyātā nimittāvadhisaṃkaraiḥ // 2.171 //
yathā pathaḥ samākhyānaṃ vṛkṣavalmīkaparvataiḥ /
aviruddhaṃ gavādīnāṃ bhinnaiś ca sahacāribhiḥ // 2.172 //
anyathā ca samākhyānam avasthābhedadarśibhiḥ /
kriyate kiṃśukādīnām ekadeśāvadhāraṇam // 2.173 //
kaiś cin nirvacanaṃ bhinnaṃ girater garjater gameḥ /
gavater gadater vāpi gaur ity atrānudarśitam // 2.174 //
gaur ity eva svarūpād vā gośabdo goṣu vartate /
vyutpādyate na vā sarvaṃ kaiś cic cobhayatheṣyate // 2.175 //
sāmānyenopadeśaś ca śāstre laghvartham āśritaḥ /
jātyantaravad anyasya viśeṣāḥ pratipādakāḥ // 2.176 //
arthāntare ca yad vṛttaṃ tat prakṛtyantaraṃ viduḥ /
tulyarūpaṃ na tad rūḍhāv anyasminn anuṣajyate // 2.177 //
bhinnāv ijiyajī dhātū niyatau viṣayāntare /
kaiś cit kathaṃ cid uddiṣṭau citraṃ hi pratipādanam // 2.178 //
evaṃ ca vālavāyādi jitvarīvad upācaret /
bhedābhedābhyupagame na virodho 'sti kaś ca na // 2.179 //
aḍādīnāṃ vyavasthārthaṃ pṛthaktvena prakalpanam /
dhātūpasargayoḥ śāstre dhātur eva tu tādṛśaḥ // 2.180 //
tathā hi saṃgrāmayateḥ sopasargād vidhiḥ smṛtaḥ /
kriyāviśeṣāḥ saṃghāte prakramyante tathāvidhāḥ // 2.181 //
kāryāṇām antaraṅgatvam evaṃ dhātūpasargayoḥ /
sādhanair yāti saṃbandhaṃ tathābhūtaiva sā kriyā // 2.182 //
prayogārheṣu siddhaḥ san bhettavyo 'rtho viśiṣyate /
prāk ca sādhanasaṃbandhāt kriyā naivopajāyate // 2.183 //
dhātoḥ sādhanayogasya bhāvinaḥ prakramād yathā /
dhātutvaṃ karmabhāvaś ca tathānyad api dṛśyatām // 2.184 //
bījakāleṣu saṃbandhād yathā lākṣārasādayaḥ /
varṇādipariṇāmena phalānām upakurvate // 2.185 //
buddhisthād abhisaṃbandhāt tathā dhātūpasargayoḥ /
abhyantarīkṛtād bhedaḥ padakāle prakāśate // 2.186 //
kva cit saṃbhavino bhedāḥ kevalair anidarśitāḥ /
upasargeṇa saṃbandhe vyajyante pranirādinā // 2.187 //
sa vācako viśeṣāṇāṃ saṃbhavād dyotako 'pi vā /
śaktyādhānāya vā dhātoḥ sahakārī prayujyate // 2.188 //
sthādibhiḥ kevalair yac ca gamanādi na gamyate /
tatrānumānād dvividhāt taddharmā prādir ucyate // 2.189 //
aprayoge 'dhiparyoś ca yāvad dṛṣṭaṃ kriyāntaram /
tasyābhidhāyako dhātuḥ saha tābhyām anarthakaḥ // 2.190 //
tathaiva svārthikāḥ ke cit saṃghātāntaravṛttayaḥ /
anarthakena saṃsṛṣṭāḥ prakṛtyarthānuvādinaḥ // 2.191 //
nipātā dyotakāḥ ke cit pṛthagarthaprakalpane /
āgamā iva ke cit tu saṃbhūyārthasya sādhakāḥ // 2.192 //
upariṣṭāt purastād vā dyotakatvaṃ na bhidyate /
teṣu prayujyamāneyu bhinnārtheṣv api sarvathā // 2.193 //
cādayo na prayujyante padatve sati kevalāḥ /
pratyayo vācakatve 'pi kevalo na prayujyate // 2.194 //
samuccitābhidhāne tu vyatireko na vidyate /
asattvabhūto bhāvaś ca tiṅpadair abhidhīyate // 2.195 //
samuccitābhidhāne 'pi viśiṣṭārthābhidhāyinām /
guṇaiḥ padānāṃ saṃbandhaḥ paratantrās tu cādayaḥ // 2.196 //
janayitvā kriyā kā cit saṃbandhaṃ vinivartate /
śrūyamāṇe kriyāśabde saṃbandho jāyate kva cit // 2.197 //
tatra ṣaṣthī pratipadaṃ samāsasya nivṛttaye /
vihitā darśanārthaṃ tu kārakaṃ pratyudāhṛtam // 2.198 //
sa copajātaḥ saṃbandho vinivṛtte kriyāpade /
karmapravacanīyena tatra tatra niyamyate // 2.199 //
yena kriyāpadākṣepaḥ sa kārakavibhaktibhiḥ /
yujyate vir yathā tasya likhāv anupasargatā // 2.200 //
tiṣṭhater aprayogaś ca dṛṣṭo 'praty ajayann iti /
sunv abhīty ābhimukhye ca kevalo 'pi prayujyate // 2.201 //
karmapravacanīyatvaṃ kriyāyoge vidhīyate /
ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām // 2.202 //
hetuhetumator yoga- paricchede 'nunā kṛte /
ārambhād bādhyate prāptā tṛtīyā hetulakṣaṇā // 2.203 //
kriyāyā dyotako nāyaṃ na saṃbandhasya vācakaḥ /
nāpi kriyāpadākṣepī saṃbandhasya tu bhedakaḥ // 2.204 //
anarthakānāṃ saṃghātaḥ sārthako 'narthakas tathā /
varṇānāṃ padam arthena yuktaṃ nāvayavāḥ pade // 2.205 //
padānām arthayuktānāṃ saṃghāto bhidyate punaḥ /
arthāntarāvabodhena saṃbandhavigamena ca // 2.206 //
sārthakānarthakau bhede saṃbandhaṃ nādhigacchataḥ /
adhigacchata ity eke kuṭīrādinidarśanāt // 2.207 //
arthavadbhyo viśiṣṭārthaḥ saṃghāta upajāyate /
nopajāyata ity eke samāsasvārthikādiṣu // 2.208 //
ke cid dhi yutasiddhārthā bhede nirjñātaśaktayaḥ /
anvayavyatirekābhyāṃ ke cit kalpitaśaktayaḥ // 2.209 //
śāstrārtha eva varṇānām arthavattve pradarśitaḥ /
ātvādīnāṃ hi śuddhānāṃ laukiko 'rtho na vidyate // 2.210 //
kṛttaddhitānām arthaś ca kevalānām alaukikaḥ /
prāg vibhaktes tadantasya tathaivārtho na vidyate // 2.211 //
abhivyaktataro yo 'rthaḥ pratyayānteṣu lakṣyate /
arthavattāprakaraṇād āśritaḥ sa tathāvidhaḥ // 2.212 //
ātmabhedo na cet kaś cid varṇebhyaḥ padavākyayoḥ /
anyonyāpekṣayā śaktyā varṇaḥ syād abhidhāyakaḥ // 2.213 //
varṇena kena cin nyūnaḥ saṃghāto yo 'bhidhāyakaḥ /
na cec chabdāntaram asāv anyūnas tena gamyate // 2.214 //
sa tasmin vācake śabde nimittāt smṛtim ādadhat /
sākṣād iva vyavahitaṃ śabdenārtham upohate // 2.215 //
padavācyo yathā nārthaḥ kaś cid gaurakharādiṣu /
saty api pratyaye 'tyantaṃ samudāye na gamyate // 2.216 //
samanvita ivārthātmā padārthair yaḥ pratīyate /
padārthadarśanaṃ tatra tathaivānupakārakam // 2.217 //
samudāyāvayavayor bhinnārthatve ca vṛttiṣu /
yugapad bhedasaṃsargau viruddhāv anuṣaṅgiṇau // 2.218 //
kaś ca sādhanamātrārthān adhyādīn parikalpayet /
aprayuktapadaś cārtho bahuvrīhau kathaṃ bhavet // 2.219 //
prajñusaṃjñvādyavayavair na cāsty arthāvadhāraṇam /
tasmāt saṃghāta evaiko viśiṣṭārthanibandhanam // 2.220 //
gargā ity eka evāyaṃ bahuṣv artheṣu vartate /
dvandvasaṃjño 'pi saṃghāto bahūnām abhidhāyakaḥ // 2.221 //
yathaikaśeṣe bhujyādiḥ pratyekam avatiṣṭhate /
kriyaivaṃ dvandvavācye 'rthe pratyekaṃ pravibhajyate // 2.222 //
yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam /
sāpi vyāvṛttarūpe 'rthe sarvanāmasarūpatā // 2.223 //
yathā ca khadiracchede bhāgeṣu kramavāṃś chidiḥ /
tathā dvandvapadārthasya bhāgeṣu kramadarśanam // 2.224 //
saṅghaikadeśe prakrāntān yathā saṅghānupātinaḥ /
kriyāviśeṣān manyante sa dvandvāvayave kramaḥ // 2.225 //
pratipādayatā vṛttim abudhān vākyapūrvikām /
vṛttau padārthabhedena prādhānyam upadarśitam // 2.226 //
abhedād abhidheyasya nañsamāse vikalpitam /
prādhānyaṃ bahudhā bhāṣye doṣās tu prakriyāgatāḥ // 2.227 //
jahatsvārthavikalpe ca sarvārthatyāgam icchatā /
bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ // 2.228 //
śāstre kva cit prakṛtyarthaḥ pratyayenābhidhīyate /
prakṛtau vinivṛttāyāṃ pratyayārthaś ca dhātubhiḥ // 2.229 //
yam artham āhatur bhinnau pratyayāv eka eva ta /
kva cid āha pacantīti dhātus tābhyāṃ vinā kva cit // 2.230 //
anvākhyānasmṛter ye ca pratyayārthā nibandhana /
nirdiṣṭās te prakṛtyarthāḥ smṛtyantara udāhṛtāḥ // 2.231 //
prasiddher udvamikarīty evaṃ śāstre 'bhidhīyate /
vyavahārāya manyante śāstrārthaprakriyā yataḥ // 2.232 //
śāstreṣu prakriyābhedair avidyaivopavarṇyate /
anāgamavikalpā tu svayaṃ vidyopavartate // 2.233 //
anibaddhaṃ nimitteṣu nirupākhyaṃ phalaṃ yathā /
tathā vidyāpy anākhyeyā śāstropāyeva lakṣyate // 2.234 //
yathābhyāsaṃ hi vāg arthe pratipattiṃ samīhate /
svabhāva iva cānādir mithyābhyāso vyavasthitaḥ // 2.235 //
utprekṣate sāvayavaṃ paramāṇum apaṇḍitaḥ /
tathāvayavinaṃ yuktam anyair avayavaiḥ punaḥ // 2.236 //
ghaṭādidarśanāllokaḥ paricchinno 'vasīyate /
samārambhāc ca bhāvānām ādimad brahma śāśvatam // 2.237 //
upāyāḥ śikṣamāṇānāṃ bālānām upalāpanāḥ /
asatye vartmani sthitvā tataḥ satyaṃ samīhate // 2.238 //
anyathā pratipadyārthaṃ padagrahaṇapūrvakam /
punar vākye tam evārtham anyathā pratipadyate // 2.239 //
upāttā bahavo 'py arthā yeṣv ante pratiṣedhanam /
kriyate te nivartante tasmāt tāṃs tatra nāśrayet // 2.240 //
vṛkṣo nāstīti vākyaṃ ca viśiṣṭābhāvalakṣaṇam /
nārthe na buddhau saṃbandho nivṛtter avatiṣṭhate // 2.241 //
vicchedapratipattau ca yady astīty avadhāryate /
aśabdavācyā sā buddhir nivartyeta sthitā katham // 2.242 //
atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam /
naño vyāpārabhede 'sminn abhāvāvagatiḥ katham // 2.243 //
nirādhārapravṛttau ca prākpravṛttir naño bhavet /
athādhāraḥ sa evāsya niyamārthā śrutir bhavet // 2.244 //
niyamadyotanārthā vāpy anuvādo yathā bhavet /
kaś cid evārthavāṃs tatra śabdaḥ śeṣās tv anarthakāḥ // 2.245 //
viruddhaṃ cābhisaṃbandham udāhāryādibhiḥ kṛtam /
vākye samāpte vākyārtham anyathā pratipadyate // 2.246 //
stutinindāpradhāneṭu vākyeṣv artho na tādṛśaḥ /
padānāṃ pravibhāgena yādṛśaḥ parikalpyate // 2.247 //
athāsaṃsṛṣṭa evārthaḥ padeṣu samavasthitaḥ /
vākyārthasyābhyupāyo 'sāv ekasya pratipādane // 2.248 //
pūrvaṃ padeṣv asaṃsṛṣṭo yaḥ kramād upacīyate /
chinnagrathitakalpatvāt tad viśiṣṭataraṃ viduḥ // 2.249 //
ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ /
nimittabhedād ekasya sārvārthyaṃ tasya bhidyate // 2.250 //
yaugapadyam atikramya paryāye vyavatiṣṭhate /
arthaprakaraṇābhyāṃ vā yogāc chabdāntareṇa vā // 2.251 //
yathā sāsnādimān piṇḍo gośabdenābhidhīyate /
tathā sa eva gośabdo vāhīke 'pi vyavasthitaḥ // 2.252 //
sarvaśaktes tu tasyaiva śabdasyānekadharmaṇaḥ /
prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate // 2.253 //
eko mantras tathādhyātmam adhidaivam adhikratu /
asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ // 2.254 //
gotvānuṣaṅgo vāhīke nimittāt kaiś cid iṣyate /
arthamātraṃ viparyastaṃ śabdaḥ svārthe vyavasthitaḥ // 2.255 //
tathā svarūpaṃ śabdānāṃ sarvārtheṣv anuṣajyate /
arthamātraṃ viparyastaṃ svarūpe tu śrutiḥ sthitā // 2.256 //
ekatvaṃ tu sarūpatvāc chabdayor gauṇamukhyayoḥ /
prāhur atyantabhede 'pi bhedamārgānudarśinaḥ // 2.257 //
sāmidhenyantaraṃ caivam āvṛttāv anuṣajyate /
mantrāś ca viniyogena labhante bhedam ūhavat // 2.258 //
tāny āmnāyāntarāṇy eva paṭhyate kiṃ cid eva tu /
anarthakānāṃ pāṭho vā śeṣas tv anyaḥ pratīyate // 2.259 //
śabdasvarūpam arthas tu pāṭhe 'nyair upavarṇyate /
atyantabhedaḥ sarveṣāṃ tatsaṃbandhāt tu tadvatām // 2.260 //
anyā saṃskārasāvitrī karmaṇyanyā prayujyate /
anyā japaprabandheṣu sā tv ekaiva pratīyate // 2.261 //
arthasvarūpe śabdānāṃ svarūpād vṛttim icchataḥ /
vākyarūpasya vākyārthe vṛttir anyānapekṣayā // 2.262 //
anekārthatvam ekasya yaiḥ śabdasyānugamyate /
siddhyasiddhikṛtā teṣāṃ gauṇamukhyaprakalpanā // 2.263 //
arthaprakaraṇāpekṣo yo vā śabdāntaraiḥ saha /
yuktaḥ pratyāyayaty arthaṃ taṃ gauṇam apare viduḥ // 2.264 //
śuddhasyoccāraṇe svārthaḥ prasiddho yasya gamyate /
sa mukhya iti vijñeyo rūpamātranibandhanaḥ // 2.265 //
yas tv anyasya prayogeṇa yatnād iva niyujyate /
tam aprasiddhaṃ manyante gauṇārthābhiniveśinam // 2.266 //
svārthe pravartamāno 'pi yasyārthaṃ yo 'valambate /
nimittaṃ tatra mukhyaṃ syān nimitti gauṇa iṣyate // 2.267 //
purārād iti bhinne 'rthe yau vartete virodhini /
arthaprakaraṇāpekṣaṃ tayor apy avadhāraṇam // 2.268 //
vākyasyārthāt padārthānām apoddhāre prakalpite /
śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate // 2.269 //
yac cāpy ekaṃ padaṃ dṛṣṭaṃ caritāstikriyaṃ kva cit /
tad vākyāntaram evāhur na tad anyena yujyate // 2.270 //
yac ca ko 'yam iti praśne gaur aśva iti cocyate /
praśna eva kriyā tatra prakrāntā darśanādikā // 2.271 //
naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā /
ādhikyam api manyante prasiddher nyūnatāṃ kva cit // 2.272 //
jātiśabdo 'ntareṇāpi jātiṃ yatra prayujyate /
saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ // 2.273 //
viparyāsād ivārthasya yatrārthāntaratām iva /
manyante sa gavādis tu gauṇa ity ucyate kva cit // 2.274 //
niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ /
yathā karmasu gamyante sīrāsimusalādayaḥ // 2.275 //
kriyāntare na caiteṣāṃ vibhavanti na śaktayaḥ /
rūpād eva tu tādarthyaṃ niyamena pratīyate // 2.276 //
tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ /
śabdo niyatatādarthyaḥ śaktyānyatra prayujyate // 2.277 //
śrutimātreṇa yatrāsya sāmarthyam avasīyate /
taṃ mukhyam arthaṃ manyante gauṇaṃ yatnopapāditam // 2.278 //
goyuṣmanmahatāṃ cvyarthe svārthād arthāntare sthitau /
arthāntarasya tadbhāvas tatra mukhyo 'pi dṛśyate // 2.279 //
mahattvaṃ śuklabhāvaṃ ca prakṛtiḥ pratipadyate /
bhedenāpekṣitā sā tu gauṇatvasya prasādhikā // 2.280 //
agnisomādayaḥ śabdā ye svarūpapadārthakāḥ /
saṃjñibhiḥ saṃprayujyante 'prasiddhes teṣu gauṇatā // 2.281 //
agnidattas tu yo 'gniḥ syāt tatra svārthopasarjanaḥ /
śabdo dattārthavṛttitvād gauṇatvaṃ pratipadyate // 2.282 //
nimittabhedāt prakrānte śabdavyutpattikarmaṇi /
hariścandrādiṣu suṭo bhāvābhāvau vyavasthitau // 2.283 //
ṛṣyādau prāptasaṃskāro yaḥ śabdo 'nyena yujyate /
tatrāntaraṅgasaṃskāro bāhye 'rthe na nivartate // 2.284 //
atyantaviparīto 'pi yathā yo 'rtho 'vadhāryate /
yathāsaṃpratyayaṃ śabdas tatra mukhyaḥ prayujyate // 2.285 //
yady api pratyayādhīnam arthatattvāvadhāraṇam /
na sarvaḥ pratyayas tasmin prasiddha iva jāyate // 2.286 //
darśanaṃ salile tulyaṃ mṛgatṛṣṇādidarśanaiḥ /
bhedāt tu sparśanādīnāṃ na jalaṃ mṛgatṛṣṇikā // 2.287 //
yad asādhāraṇaṃ kāryaṃ prasiddhaṃ rajjusarpayoḥ /
tena bhedaparicchedas tayos tulye 'pi darśane // 2.288 //
prasiddhārthaviparyāsa- nimittaṃ yac ca dṛśyate /
yas tasmāl lakṣyate bhedas tam asatyaṃ pracakṣate // 2.289 //
yac ca nimnonnataṃ citre sarūpaṃ parvatādibhiḥ /
na tatra pratighātādi kāryaṃ tadvat pravartate // 2.290 //
sparśaprabandho hastena yathā cakrasya saṃtataḥ /
na tathālātacakrasya vicchinnaṃ spṛśyate hi tat // 2.291 //
vapraprākārakalpaiś ca sparśanāvaraṇe yathā /
nagareṣu na te tadvad gandharvanagareṣv api // 2.292 //
mṛgapaśvādibhir yāvān mukhyair arthaḥ prasādhyat /
tāvān na mṛnmayeṣv asti tasmāt te viṣayaḥ kanaḥ // 2.293 //
mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ /
alpadeśāntarāvasthaṃ pratibimbaṃ tu dṛśyate // 2.294 //
maraṇādinimittaṃ ca yathā mukhyā viṣādayaḥ /
na te svapnādiṣu svasya tadvad arthasya sādhakāḥ // 2.295 //
deśakālendriyagatair bhedair yad dṛśyate 'nyathā /
yathā prasiddhir lokasya tathā tad avasīyate // 2.296 //
yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam /
na tābhyāṃ vyavahāro 'sti śabdā lokanibandhanāḥ // 2.297 //
ghaṭādiṣu yathā dīpo yenārthena prayujyate /
tato 'nyasyāpi sāṃnidhyāt sa karoti prakāśanam // 2.298 //
saṃsargiṣu tathārtheṣu śabdo yena prayujyate /
tasmāt prayojakād anyān api pratyāyayaty asau // 2.299 //
nirmanthanaṃ yathāraṇyor agnyartham upapāditam /
dhūmam apy anabhipretaṃ janayaty ekasādhanam // 2.300 //
tathā śabdo 'pi kasmiṃś cit pratyāyye 'rthe vivakṣite /
avivakṣitam apy arthaṃ prakāśayati saṃnidheḥ // 2.301 //
yathaivātyantasaṃsṛṣṭas tyaktum artho na śakyate /
tathā śabdo 'pi saṃbandhī pravivektuṃ na śakyate // 2.302 //
arthānāṃ saṃnidhāne 'pi sati caiṣāṃ prakāśane /
prayojako 'rthaḥ śabdasya rūpābhede 'pi gamyate // 2.303 //
kva cid guṇapradhānatvam arthānām avivakṣitam /
kva cit sāṃnidhyam apy eṣāṃ pratipattāv akāraṇam // 2.304 //
yac cānupāttaṃ śabdena tat kasmiṃś cit pratīyate /
kva cit pradhānam evārtho bhavaty anyasya lakṣaṇa // 2.305 //
ākhyātaṃ taddhitārthasya yat kiṃ cid upadarśakam /
guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ // 2.306 //
nirdeśe liṅgasaṃkhyānāṃ saṃnidhānam akāraṇam /
pramāṇam ardhahrasvādāv anupāttaṃ pratīyate // 2.307 //
hrasvasyārdhaṃ ca yad dṛṣṭaṃ tat tasyāsaṃnidhāv api /
hrasvasya lakṣaṇārthatvāt tadvad evābhidhīyate // 2.308 //
dīrghaplutābhyāṃ tasya syān mātrayā vā viśeṣaṇam /
jāter vā lakṣaṇāya syāt sarvathā saptaparṇavat // 2.309 //
gantavyaṃ dṛśyatāṃ sūrya iti kālasya lakṣaṇe /
jñāyatāṃ kāla ity etat sopāyam abhidhīyate // 2.310 //
vidhyaty adhanuṣety atra viśeṣeṇa nidarśyate /
sāmānyam āśrayaḥ śakter yaḥ kaś cit pratipādakaḥ // 2.311 //
kākebhyo rakṣyatāṃ sarpir iti bālo 'pi coditaḥ /
upaghātapare vākye na śvādibhyo na rakṣati // 2.312 //
prakṣālane śarāvāṇāṃ sthānanirmārjanaṃ tathā /
anuktam api rūpeṇa bhujyaṅgatvāt pratīyate // 2.313 //
vākyāt prakaraṇād arthād aucityād deśakālataḥ /
śabdārthāḥ pravibhajyante na rūpād eva kevalāt // 2.314 //
saṃsargo viprayogaś ca sāhacaryaṃ virodhitā /
arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // 2.315 //
sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // 2.316 //
bhedapakṣe 'pi sārūpyād bhinnārthāḥ pratipattṛṣu /
niyatā yānty abhivyaktiṃ śabdāḥ prakaraṇādibhiḥ // 2.317 //
nāmākhyātasarūpā ye kāryāntaranibandhanāḥ /
śabdā vākyasya teṣv artho na rūpād adhigamyate // 2.318 //
yā pravṛttinivṛttyarthā stutinindāprakalpanā /
kuśalaḥ pratipattā tām ayathārthāṃ samīhate // 2.319 //
vidhīyamānaṃ yat karma dṛṣṭādṛṣṭaprayojanam /
stūyate sā stutis tasya kartur eva prayojikā // 2.320 //
vyāghrādivyapadeśena yathā bālo nivartyate /
asatyo 'pi tathā kaś cit pratyavāyo 'bhidhīyate // 2.321 //
na saṃvidhānaṃ kṛtvāpi pratyavāye tathāvidhe /
śāstreṇa pratiṣiddhe 'rthe vidvān kaś cit pravartate // 2.322 //
sarpeṣu saṃvidhāyāpi siddhair mantrauṣadhādibhiḥ /
nānyathā pratipattavyaṃ na dato gamayed iti // 2.323 //
kva cit tattvasamākhyānaṃ kriyate stutinindayoḥ /
tatrāpi ca pravṛttiś ca nivṛttiś copadiśyate // 2.324 //
rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanan /
sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ // 2.325 //
vākyaṃ tad api manyante yat padaṃ caritakriyam /
antareṇa kriyāśabdaṃ vākyāder dvitvadarśanāt // 2.326 //
ākhyātaśabde niyataṃ sādhanaṃ yatra gamyate /
tad apy ekaṃ samāptārthaṃ vākyam ity abhidhīya // 2.327 //
śabdavyavahitā buddhir aprayuktapadāśrayā /
anumānaṃ tadarthasya pratyaye hetur ucyate // 2.328 //
apare tu padasyaiva tam arthaṃ pratijānate /
śabdāntarābhisaṃbandham antareṇa vyavasthitam // 2.329 //
yasminn uccarite śabde yadā yo 'rthaḥ pratīyate /
tam āhur arthaṃ tasyaiva nānyad arthasya lakṣaṇam // 2.330 //
kriyārthopapadeṣv evaṃ sthānināṃ gamyate kriyā /
vṛttau nirādibhiś caivaṃ krāntādyarthaḥ pratīyate // 2.331 //
tāni śabdāntarāṇy eva paryāyā iva laukikāḥ /
arthaprakaraṇābhyāṃ tu teṣāṃ svārtho niyamyate // 2.332 //
pratibodhābhyupāyās tu ye taṃ taṃ puruṣaṃ prati /
nāvaśyaṃ te 'bhisaṃbaddhāḥ śabdā jñeyena vastunā // 2.333 //
asatyāṃ pratipattau vā mithyā vā pratipādane /
svair arthair nityasaṃbandhās te te śabdā vyavasthitāḥ // 2.334 //
yathāprakaraṇaṃ dvāram ity asyāṃ karmaṇaḥ śrutau /
badhāna dehi vety etad upāyād avagamyate // 2.335 //
tatra sādhanavṛttir yaḥ śabdaḥ sattvanibandhanaḥ /
na sa pradhānabhūtasya sādhyasyārthasya vācakaḥ // 2.336 //
svārthamātraṃ prakāśyāsau sāpekṣo vinivartate /
arthas tu tasya saṃbandhī prakalpayati saṃnidhim // 2.337 //
pārārthyasyāviśiṣṭatvān na śabdāc chabdasaṃnidhiḥ /
nārthāc chabdasya sāṃnidhyaṃ na śabdād arthasaṃnidhiḥ // 2.338 //
naṣṭarūpam ivākhyātam ākṣiptaṃ karmavācinā /
yadi prāptaṃ pradhānatvaṃ yugapad bhāvasattvayoḥ // 2.339 //
tais tu nāmasarūpatvam ākhyātasyāsya varṇyate /
anvayavyatirekābhyāṃ vyavahāro vibhajyate // 2.340 //
na cāpi rūpāt saṃdehe vācakatvaṃ nivartate /
ardhaṃ paśor iti yathā sāmarthyāt tad dhi kalpate // 2.341 //
sarvaṃ sattvapadaṃ śuddhaṃ yadi bhāvanibandhanam /
saṃsarge ca vibhakto 'sya tasyārtho na pṛthag yadi // 2.342 //
kriyāpradhānam ākhyātaṃ nāmnāṃ sattvapradhānatā /
catvāri padajātāni sarvam etad virudhyate // 2.343 //
vākyasya buddhau nityatvam arthayogaṃ ca laukikam /
dṛṣṭvā catuṣṭvaṃ nāstīti vadaty audumbarāyaṇaḥ // 2.344 //
vyāptimāṃś ca laghuś caiva vyavahāraḥ padāśrayaḥ /
loke śāstre ca kāryārthaṃ vibhāgenaiva kalpitaḥ // 2.345 //
na loke pratipattṝṇām arthayogāt prasiddhayaḥ /
tasmād alaukiko vākyād anyaḥ kaś cin na vidyate // 2.346 //
anyatra śrūyamāṇaiś ca liṅgair vākyaiś ca sūcitāḥ /
svārthā eva pratīyante rūpābhedād alakṣitāḥ // 2.347 //
utsargavākye yat tyaktam aśabdam iva śabdavat /
tad bādhakeṣu vākyeṣu śrutam anyatra gamyate // 2.348 //
brāhmaṇānāṃ śrutir dadhni prakrāntā māṭharād vinā /
māṭharas takrasaṃbandhāt tatrācaṣṭe yathārthatām // 2.349 //
anekākhyātayoge 'pi vākyaṃ nyāyāpavādayoḥ /
ekam eveṣyate kaiś cid bhinnarūpam iva sthitam // 2.350 //
niyamaḥ pratiṣedhaś ca vidhiśeṣas tathā sati /
dvitīye yo lug ākhyātas taccheṣam alukaṃ viduḥ // 2.351 //
nirākāṅkṣāṇi nirvṛttau pradhānāni parasparam /
teṣām anupakāritvāt kathaṃ syād ekavākyatā // 2.352 //
viśeṣavidhinārthitvād vākyaśeṣo 'numīyate /
vidheyavan nivartye 'rthe tasmāt tulyaṃ vyapekṣaṇam // 2.353 //
saṃjñāśabdaikadeśo yas tasya lopo na vidyate /
viśiṣṭarūpā sā saṃjñā kṛtā ca na nivartate // 2.354 //
saṃjñāntarāc ca dattāder nānyā saṃjñā pratīyate /
saṃjñinaṃ devadattākhyaṃ dattaśabdaḥ kathaṃ vadet // 2.355 //
sarvair avayavais tulyaṃ saṃbandhaṃ samudāyavat /
ke cic chabdasvarūpāṇāṃ manyante sarvasaṃjñibhiḥ // 2.356 //
varṇānām arthavattvaṃ tu saṃjñānāṃ saṃjñibhir bhavet /
saṃbaddho 'vayavaḥ saṃjñā- praviveke na kalpate // 2.357 //
sarvasvarūpair yugapat saṃbandhe sati saṃjñinaḥ /
naikadeśasarūpebhyas tatpratyāyanasaṃbhavaḥ // 2.358 //
ekadeśāt tu saṃghāte keṣāṃ cij jāyate smṛtiḥ /
smṛtes tu viṣayāc chabdāt saṃghātārthaḥ pratīyate // 2.359 //
ekadeśāt smṛtir bhinne saṃghāte niyatā katham /
kathaṃ pratīyamānaḥ syāc chabdo 'rthasyābhidhāyakaḥ // 2.360 //
ekadeśasarūpās tu tais tair bhedaiḥ samanvitāḥ /
anuniṣpādinaḥ śabdāḥ saṃjñāsu samavasthitāḥ // 2.361 //
sādhāraṇatvāt saṃdigdhāḥ sāmarthyān niyatāśrayāḥ /
teṣāṃ ye sādhavas teṣu śāstre lopādi śiṣyate // 2.362 //
tulyāyām anuniṣpattau jyedrāghā ity asādhavaḥ /
na hy anvākhyāyake śāstre teṣu dattādivat smṛtiḥ // 2.363 //
kṛtaṇatvāś ca ye śabdā nityāḥ kharaṇasādayaḥ /
ekadravyopadeśitvāt tān sādhūn saṃpracakṣate // 2.364 //
gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt /
nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate // 2.365 //
vyavahārāya niyamaḥ saṃjñānāṃ saṃjñini kva cit /
nitya eva tu saṃbandho ḍitthādiṣu gavādivat // 2.366 //
kṛtakatvād anityatvaṃ saṃbandhasyopapadyate /
saṃjñāyāṃ sā hi puruṣair yathākāmaṃ niyujyate // 2.367 //
yathā hi pāṃsulekhānāṃ bālakair madhurādayaḥ /
saṃjñāḥ kriyante sarvāsu saṃjñāsv eṣaiva kalpanā // 2.368 //
vṛddhyādīnāṃ ca śāstre 'smiñ śaktyavacchedalakṣaṇaḥ /
akṛtrimo hi saṃbandho viśeṣaṇaviśeṣyavat // 2.369 //
saṃjñā svarūpam āśritya nimitte sati laukikī /
kā cit pravartate kā cin nimittāsaṃnidhāv api // 2.370 //
śāstre 'pi mahatī saṃjñā svarūpopanibandhanā /
anumānaṃ nimittasya saṃnidhāne pratīyate // 2.371 //
āvṛtter anumānaṃ vā sārūpyāt tatra gamyate /
śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ // 2.372 //
kva cid viṣayabhedena kṛtrimā vyavatiṣṭhate /
saṃkhyāyām ekaviṣayaṃ vyavasthānaṃ dvayor api // 2.373 //
viṣayaṃ kṛtrimasyāpi laukikaḥ kva cid uccaran /
vyāpnoti dūrāt saṃbuddhau tathā hi grahaṇaṃ dvayoḥ // 2.374 //
saṅghaikaśeṣadvandveṣu ke cit sāmarthyalakṣaṇam /
pratyāśrayam avasthānaṃ kriyāṇāṃ pratijānate // 2.375 //
bhojanaṃ phalarūpābhyām ekaikasmin samāpyate /
anyathā hi vyavasthāne na tadarthaḥ prakalpate // 2.376 //
annādānādirūpāṃ ca sarve tṛptiphalāṃ bhujim /
pratyekaṃ pratipadyante na tu nāṭyakriyām iva // 2.377 //
pādyavat sā vibhāgena sāmarthyād avatiṣṭhate /
bhujiḥ karoti bhujyarthaṃ na tantreṇa pradīpavat // 2.378 //
dṛśyādis tu kriyaikāpi tathābhūteṣu karmasu /
āvṛttim antareṇāpi samudāyāśrayā bhavet // 2.379 //
bhinnavyāpārarūpāṇāṃ vyavahārādidarśane /
kartṝṇāṃ darśanaṃ bhinnaṃ saṃbhūyārthasya sādhakam // 2.380 //
lakṣyasya lokasiddhatvāc chāstre liṅgasya darśanāt /
arthiṣv ādaikṣu bhedena vṛddhisaṃjñā samāpyate // 2.381 //
śatādānapradhānatvād daṇḍane śatakarmake /
arthināṃ guṇabhede 'pi saṃkhyeyo 'rtho na bhidyate // 2.382 //
saṅghasyaiva vidheyatvāt kāryavat pratipādane /
tatra tantreṇa saṃbandhaḥ samāsābhyastasaṃjñayoḥ // 2.383 //
lakṣaṇārthā śrutir yeṣāṃ kāṃ cid eva kriyāṃ prati /
tair vyastaiś ca samastaiś ca sa dharma upalakṣyate // 2.384 //
vṛṣalair na praveṣṭavyam ity etasmin gṛhe yathā /
pratyekaṃ saṃhatānāṃ ca praveśaḥ pratiṣidhyate // 2.385 //
saṃbhūya tv arthalipsādi- pratiṣedhopadeśane /
pṛthag apratiṣiddhatvāt pravṛttir na virudhyate // 2.386 //
vyavāyalakṣaṇārthatvād aṭkupvāṅādibhis tathā /
pratyekaṃ vā samastair vā ṇatvaṃ na pratiṣidhyate // 2.387 //
anugrahārthā bhoktṝṇāṃ bhujir ārabhyate yadā /
deśakālādyabhedena nānugṛhṇāti tān asau // 2.388 //
pātrādibhedān nānātvaṃ yasyaikasyopadiśyate /
viparyaye vā bhinnasya tasyaikatvaṃ prakalpyate // 2.389 //
saṃhatyāpi ca kurvāṇā bhedena pratipāditāḥ /
svaṃ svaṃ bhojyaṃ vibhāgena prāptaṃ saṃbhūya bhuñjate // 2.390 //
vīpsāyā viṣayābhāvād virodhād anyasaṃkhyayā /
dvidhā samāptyayogāc ca śataṃ saṅghe 'vatiṣṭhate // 2.391 //
bhujir dvandvaikaśeṣābhyāṃ yatrānyaiḥ saha śiṣyate /
tatrāpi lakṣaṇārthatvād dvidhā vākyaṃ samāpyate // 2.392 //
vākyāntarāṇāṃ pratyekaṃ samāptiḥ kaiś cid iṣyate /
rūpāntareṇa yuktānāṃ vākyānāṃ tena saṃgrahaḥ // 2.393 //
na vākyasyābhidheyāni bhedavākyāni kāni cit /
tasmiṃs tūccarite bhedāṃs tathānyān pratipadyate // 2.394 //
yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate /
teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā // 2.395 //
atha tair eva janitaḥ so 'rtho bhinneṣu vartate /
pūrvasyārthasya tena syād virodhaḥ saha vā sthitiḥ // 2.396 //
sahasthitau virodhitvaṃ syād viśiṣṭāviśiṣṭayoḥ /
vyabhicārī tu saṃbandhas tyāge 'rthasya prasajyate // 2.397 //
ekaḥ sādhāraṇo vācyaḥ pratiśabdam avasthitaḥ /
saṅghe saṅghiṣu cārthātmā saṃnidhānanideśakaḥ // 2.398 //
yathā sādhāraṇe svatvaṃ tyāgasya ca phalaṃ dhane /
prītiś cāvikalā tadvat saṃbandho 'rthena tadvatām // 2.399 //
varṇānām arthavattāyāṃ tenaivārthena tadvati /
samudāye na caikatvaṃ bhedena vyavatiṣṭhate // 2.400 //
ekenaiva pradīpena sarve sādhāraṇaṃ dhanam /
paśyanti tadvad ekena supā saṃkhyābhidhīyate // 2.401 //
nārthavattā pade varṇe vākye caivaṃ viśiṣyate /
abhyāsāt prakramo 'nyas tu viruddha iva dṛśyate // 2.402 //
viniyogād ṛte śabdo na svārthasya prakāśakaḥ /
arthābhidhānasaṃbandham uktidvāraṃ pracakṣate // 2.403 //
yathā praṇihitaṃ cakṣur darśanāyopakalpate /
tathābhisaṃhitaḥ śabdo bhavaty arthasya vācakaḥ // 2.404 //
kriyāvyavetaḥ saṃbandho dṛṣṭaḥ karaṇakarmaṇoḥ /
abhidhāniyamas tasmād abhidhānābhidheyayoḥ // 2.405 //
bahuṣv ekābhidhāneṣu sarveṣv ekārthakāriṭu /
yat prayoktābhisaṃdhatte śabdas tatrāvatiṣṭhate // 2.406 //
āmnāyaśabdān abhyāse ke cid āhur anarthakān /
svarūpamātravṛttiṃś ca pareṣāṃ pratipādane // 2.407 //
abhidhānakriyāyogād arthasya pratipādakān /
niyogabhedān manyante tān evaikatvadarśinaḥ // 2.408 //
teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ /
akṣādīnām iva prāhur ekajātisamanvayāt // 2.409 //
prayogād abhisaṃdhānam anyad eṣu na vidyate /
viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ // 2.410 //
nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ /
na jātv arthāntare vṛttir anyārthānāṃ kathaṃ ca na // 2.411 //
padarūpaṃ ca yad vākyam astitvopanibandhanam /
kāmaṃ vimarśas tatrāyaṃ na vākyāvayave pade // 2.412 //
yathaivānarthakair varṇair viśiṣṭo 'rtho 'bhidhīyate /
padair anarthakair evaṃ viśiṭṭo 'rtho 'bhidhīyate // 2.413 //
yad antarāle jñānaṃ tu padārtheṣūpajāyate /
pratipatter upāyo 'sau prakramānavadhāraṇāt // 2.414 //
pūrvair arthair anugato yathārthātmā paraḥ paraḥ /
saṃsarga eva prakrāntas tathānyeṣv arthavastuṣu // 2.415 //
aṅgīkṛte tu keṣāṃ cit sādhyenārthena sādhane /
ādhāraniyamārthaiva sādhanānāṃ punaḥ śrutiḥ // 2.416 //
ādhāre niyamābhāvāt tadākṣepo na vidyate /
sāmarthyāt saṃbhavas tasya śrutis tv anyanivṛttaye // 2.417 //
kriyā kriyāntarād bhinnā niyatādhārasādhanā /
prakrāntā pratipattṝṇāṃ bhedāḥ saṃbodhahetavaḥ // 2.418 //
avibhāgaṃ tu śabdebhyaḥ kramavadbhyo 'padakramam /
prakāśate tadanyeṣāṃ vākyaṃ vākyārtha eva ca // 2.419 //
svarūpaṃ vidyate yasya tasyātmā na nirūpyate /
nāsti yasya svarūpaṃ tu tasyaivātmā nirūpyate // 2.420 //
aśabdam apare 'rthasya rūpanirdhāraṇaṃ viduḥ /
arthāvabhāsarūpā ca śabdebhyo jāyate smṛtiḥ // 2.421 //
anyathaivāgnisaṃbandhād dāhaṃ dagdho 'bhimanyate /
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // 2.422 //
pṛthaṅniviṣṭatattvānāṃ pṛthagarthānupātinām /
indriyāṇāṃ yathā kāryam ṛte dehān na kalpate // 2.423 //
tathā padānāṃ sarveṣāṃ pṛthagarthaniveśinām /
vākyebhyaḥ pravibhaktānām arthavattā na vidyate // 2.424 //
saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate /
nātropākhyāyate tattvam apadārthasya darśanāt // 2.425 //
darśanasyāpi yat satyaṃ na tathā darśanaṃ sthitam /
vastu saṃsargarūpeṇa tad arūpaṃ nirūpyate // 2.426 //
astitvenānuṣakto vā nivṛttyātmani vā sthitaḥ /
artho 'bhidhīyate yasmād ato vākyaṃ prayujyate // 2.427 //
kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate /
satyo vā viparīto vā vyavahāre na so 'sty ataḥ // 2.428 //
sad ity etat tu yad vākyaṃ tad abhūd asti neti vā /
kriyābhidhānasaṃbandham antareṇa na gamyate // 2.429 //
ākhyātapadavācye 'rthe sādhanopanibandhane /
vinā sattvābhidhānena nākāṅkṣā vinivartate // 2.430 //
prādhānyāt tu kriyā pūrvam arthasya pravibhajyate /
sādhyaprayuktāny aṅgāni phalaṃ tasya prayojakam // 2.431 //
prayoktaivābhisaṃdhatte sādhyasādhanarūpatām /
arthasya cābhisaṃbandha- kalpanāṃ prasamīhate // 2.432 //
pacikriyāṃ karotīti karmatvenābhidhīyate /
paktiḥ karaṇarūpaṃ tu sādhyatvena pratīyate // 2.433 //
yo 'ṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ /
arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ // 2.434 //
ārādvṛttiṣu saṃbandhaḥ kadā cid abhidhīyate /
āśliṣṭo yo 'nupaśliṣṭaḥ sa kadā cit pratīyate // 2.435 //
saṃsṛṣṭānāṃ vibhaktatvaṃ saṃsargaś ca vivekinām /
nānātmakānām ekatvaṃ nānātvaṃ ca viparyaye // 2.436 //
sarvātmakatvād arthasya nairātmyād vā vyavasthitam /
atyantayataśaktitvāc chabda eva nibandhanam // 2.437 //
vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ /
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // 2.438 //
saṃbandhidharmā saṃyogaḥ svaśabdenābhidhīyate /
saṃbandhaḥ samavāyas tu saṃbandhitvena gamyate // 2.439 //
lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ /
upakārāt sa evārthaḥ kathaṃ cid anugamyate // 2.440 //
vākyārtho yo 'bhisaṃbandho na tasyātmā kva cit sthitaḥ /
vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate // 2.441 //
padārthe samudāye vā samāpto naiva vā kva cit /
padārtharūpabhedena tasyātmā pravibhajyate // 2.442 //
anvākhyānāya yo bhedaḥ pratipattinibandhanam /
sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate // 2.443 //
anekaśakter ekasya pravibhāgo 'nugamyate /
ekārthatvaṃ hi vākyasya mātrayāpi pratīyate // 2.444 //
saṃpratyayārthād bāhyo 'rthaḥ sann asan vā vibhajyate /
bāhyīkṛtya vibhāgas tu śaktyapoddhāralakṣaṇaḥ // 2.445 //
pratyayārthātmaniyatāḥ śaktayo na vyavasthitāḥ /
anyatra ca tato rūpaṃ na tāsām upalabhyate // 2.446 //
bahuṣv api tiṅanteṣu sākāṅkṣeṣv ekavākyatā /
tiṅā tiṅbhyo nighātasya paryudāsas tathārthavān // 2.447 //
ekatiṅ yasya vākyaṃ tu śāstre niyatalakṣaṇam /
tasyātiṅgrahaṇenārtho vākyabhedān na vidyate // 2.448 //
tiṅantāntarayukteṣu yuktayukteṣu vā punaḥ /
mṛgaḥ paśyata yātīti bhedābhedau na tiṣṭhataḥ // 2.449 //
itikartavyatārthasya sāmarthyād yatra kāṅkṣyate /
aśabdalakṣaṇākāṅkṣaṃ samāptārthaṃ tad ucyate // 2.450 //
tattvānvākhyānamātre tu yāvān artho 'nuṣajyate /
vināpi tatprayogeṇa śruter vākyaṃ samāpyate // 2.451 //
caṅkramyamāṇo 'dhīṣvātra japaṃś caṅkramaṇaṃ kuru /
tādarthyasyāviśeṣe 'pi śabdādbhedaḥ pratīyate // 2.452 //
phalavantaḥ kriyābhedāḥ kriyāntaranibandhanāḥ /
asaṃkhyātāḥ kramoddeśair ekākhyātanidarśitāḥ // 2.453 //
nivṛttabhedā sarvaiva kriyākhyāte 'bhidhīyate /
śruter aśakyā bhedānāṃ pravibhāgaprakalpanā // 2.454 //
aśvamedhena yakṣyante rājānaḥ sattram āsate /
brāhmaṇā iti nākhyāta- rūpād bhedaḥ pratīyate // 2.455 //
sakṛc chrutā saptadaśasv anāvṛttāpi yā kriyā /
prājāpatyeṣu sāmarthyāt sā bhedaṃ pratipadyate // 2.456 //
devadattādiṣu bhujiḥ pratyekam avatiṣṭhate /
pratisvatantraṃ vākyaṃ vā bhedena pratipadyate // 2.457 //
uccāraṇe tu vākyānām anyad rūpaṃ na gṛhyate /
pratipattau tu bhinnānām anyad rūpaṃ pratīyate // 2.458 //
ekaṃ grahaṇavākyaṃ ca sāmānyenābhidhīyate /
kartarīti yathā tac ca paśvādiṣu vibhajyate // 2.459 //
yady ākāṅkṣā nivarteta tadbhūtasya sakṛc chrutau /
naivānyenābhisaṃbandhaṃ tad upeyāt kathaṃ ca na // 2.460 //
ekarūpam anekārthaṃ tasmād upanibandhanam /
yonir vibhāgavākyānāṃ tebhyo 'nanyad iva sthitam // 2.461 //
kva cit kriyā vyaktibhāgair upakāre pravartate /
sāmānyabhāga evāsyāḥ kva cid arthasya sādhakaḥ // 2.462 //
kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu /
prakrame jātibhāgasya śabdātmā tair na bhidyate // 2.463 //
ekasaṃkhyeṣu bhedeṣu bhinnā jātyādibhiḥ kriyāḥ /
bhedena viniyujyante tacchabdasya sakṛc chrutau // 2.464 //
akṣādiṣu yathā bhinnā bhakṣibhañjidivikriyāḥ /
prayogakālābhede 'pi pratibhedaṃ pṛthak sthitāḥ // 2.465 //
akṣāṇāṃ tantriṇāṃ tantram upāyas tulyarūpatā /
eṣāṃ kramo vibhaktānāṃ tannibaddhā sakṛc chrutiḥ // 2.466 //
dvāv apy upāyau śabdānāṃ prayoge samavasthitau /
kramo vā yaugapadyaṃ vā yau loko nātivartate // 2.467 //
krame vibhajyate rūpaṃ yaugapadye na bhidyate /
kriyā tu yaugapadye 'pi kramarūpānupātinī // 2.468 //
bhedasaṃsargaśaktī dve śabdād bhinne iva sthite /
yaugapadye 'py anekena prayoge bhidyate śrutiḥ // 2.469 //
abhinno rūpabhedena ya eko 'rtho vivakṣitaḥ /
tasyāvayavadharmeṇa samudāyo 'nugṛhyate // 2.470 //
bhedanirvacane tv asya pratyekaṃ vā samāpyate /
śrutir vacanabhinnā vā vākyabhede 'vatiṣṭhate // 2.471 //
tatraikavacanānto vā so 'kṣaśabdaḥ prayujyate /
pratyekaṃ vā bahutvena pravibhāgo yathāśruti // 2.472 //
dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām /
anekaśakter ekasya svaśaktiḥ pravibhajyate // 2.473 //
atyantabhinnayor vā syāt prayoge tantralakṣaṇaḥ /
upāyas tatra saṃsargaḥ pratipattṛṣu bhidyate // 2.474 //
bhedenādhigatau pūrvaṃ śabdau tulyaśrutī punaḥ /
tantreṇa pratipattāraḥ prayoktrā pratipāditāḥ // 2.475 //
ekasyāpi vivakṣāyām anuniṣpadyate paraḥ /
vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate // 2.476 //
anekā śaktir ekasya yugapac chrūyate kva cit /
agniḥ prakāśadāhābhyām ekatrāpi niyujyate // 2.477 //
āvṛttiśaktibhinnārthe vākye sakṛd api śrute /
liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate // 2.478 //
saṃprasāraṇasaṃjñāyāṃ liṅgābhyāṃ varṇavākyayoḥ /
pravibhāgas tathā sūtra ekasminn eva jāyate // 2.479 //
tathā dvirvacane 'cīti tantropāyād alakṣaṇaḥ /
ekaśeṣeṇa nirdeśo bhāṣya eva pradarśitaḥ // 2.480 //
prāyeṇa saṃkṣeparucīn alpavidyāparigrahān /
saṃprāpya vaiyākaraṇān saṃgrahe 'stam upāgate // 2.481 //
kṛte 'tha pātañjalinā guruṇā tīrthadarśinā /
sarveṣāṃ nyāyabījānāṃ mahābhāṣye nibandhane // 2.482 //
alabdhagādhe gāmbhīryād uttāna iva sauṣṭhavāt /
tasminn akṛtabuddhīnāṃ naivāvāsthita niścayaḥ // 2.483 //
vaijisaubhavaharyakṣaiḥ śuṣkatarkānusāribhiḥ /
ārṣe viplāvite granthe saṃgrahapratikañcuke // 2.484 //
yaḥ pātañjaliśiṣyebhyo bhraṣṭo vyākaraṇāgamaḥ /
kālena dākṣiṇātyeṣu granthamātro vyavasthitaḥ // 2.485 //
parvatād āgamaṃ labdhvā bhāṣyabījānusāribhiḥ /
sa nīto bahuśākhatvaṃ cāndrācāryādibhiḥ punaḥ // 2.486 //
nyāyaprasthānamārgāṃs tān abhyasya svaṃ ca darśanam /
praṇīto guruṇāsmākam ayam āgamasaṃgrahaḥ // 2.487 //
vartmanām atra keṣāṃ cid vastumātram udāhṛtam /
kāṇḍe tṛtīye nyakṣeṇa bhaviṣyati vicāraṇā // 2.488 //
prajñā vivekaṃ labhate bhinnair āgamadarśanaiḥ /
kiyad vā śakyam unnetuṃ svatarkam anudhāvatā // 2.489 //
tat tad utprekṣamāṇānāṃ purāṇair āgamair vinā /
anupāsitavṛddhānāṃ vidyā nātiprasīdati // 2.490 //

// iti bhartṛharikṛte vākyapadīye vākyakāṇḍaṃ samāptam //

3. padakāṇḍam

3.1. jātisamuddeśaḥ

dvidhā kaiś cit padaṃ bhinnaṃ caturdhā pañcadhāpi vā /
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat // 3.1.1 //
padārthānām apoddhāre jātir vā dravyam eva vā /
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // 3.1.2 //
keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam /
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate // 3.1.3 //
asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate /
ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate // 3.1.4 //
saṃśleṣamātraṃ badhnātir yadi syāt tu vivakṣitaḥ /
śaktyāśraye tato liṅgaṃ pramāṇādyanuśāsanam // 3.1.5 //
svajātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate /
tato 'rthajātirūpeṣu tadadhyāropakalpanā // 3.1.6 //
yathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate /
saṃyogisaṃnikarṣāc ca vastrādiṣv api gṛhyate // 3.1.7 //
tathā śabdārthasaṃbandhāc chabde jātir avasthitā /
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate // 3.1.8 //
jātjśabdaikaśeṣe sā jātīnāṃ jātir iṣyate /
śabdajātaya ity atra tajjātiḥ śabdajātiṣu // 3.1.9 //
yā śabdajātiśabdeṣu śabdebhyo bhinnalakṣaṇā /
jātiḥ sā śabdajātitvam avyatikramya vartate // 3.1.10 //
arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ /
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ // 3.1.11 //
jātau padārthe jātir vā viseṣo vāpi jātivat /
śabdair apekṣyate yasmād atas te jātivācinaḥ // 3.1.12 //
dravyadharmā padārthe tu dravye sarvo 'rtha ucyate /
dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate // 3.1.13 //
anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu /
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate // 3.1.14 //
saṃyogidharmabhedena deśe ca parikalpite /
teṣu deśeṣu sāmānyam ākāśasyāpi vidyate // 3.1.15 //
adeśānāṃ ghaṭādīnāṃ deśāḥ saṃbandhino yathā /
ākāśasyāpy adeśasya deśāḥ saṃyoginas tathā // 3.1.16 //
bhinnavastvāśrayā buddhiḥ saṃyogiṣv anuvartate /
samavāyiṣu bhedasya grahaṇaṃ vinivartate // 3.1.17 //
ataḥ saṃyogideśānāṃ gauṇatvaṃ parikalpyate /
avivekāt pradeśebhyo mukhyatvaṃ samavāyinām // 3.1.18 //
anupravṛttirūpā yā prakhyā tām ākṛtiṃ viduḥ /
ke cid vyāvṛttirūpāṃ tu dravyatvena pracakṣate // 3.1.19 //
bhinnā iti paropādhir abhinnā iti vā punaḥ /
bhāvātmasu prapañco 'yaṃ saṃsṛṣṭeṣv eva jāyate // 3.1.20 //
naikatvaṃ nāpi nānātvaṃ na sattvaṃ na ca nāstitā /
ātmatattveṣu bhāvānām asaṃsṛṣṭeṣu vidyate // 3.1.21 //
sarvaśaktyātmabhūtatvam ekasyaiveti nirṇaye /
bhāvānām ātmabhedasya kalpanā syād anarthikā // 3.1.22 //
tasmād dravyādayaḥ sarvāḥ śaktayo bhinnalakṣaṇāḥ /
saṃsṛṣṭāḥ puruṣārthasya sādhikā na tu kevalāḥ // 3.1.23 //
yathaiva cendriyādīnām ātmabhūtā samagratā /
tathā saṃbandhisaṃbandha- saṃsarge 'pi pratīyate // 3.1.24 //
na tad utpadyate kiṃ cid yasya jātir na vidyate /
ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā // 3.1.25 //
kāraṇeṣu padaṃ kṛtvā nityānityeṣu jātayaḥ /
kva cit kāryeṣv abhivyaktim upayānti punaḥ punaḥ // 3.1.26 //
nirvartyamānaṃ yat karma jātis tatrāpi sādhanam /
svāśrayasyābhinicpattyai sā kriyāyāḥ prayojikā // 3.1.27 //
vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam /
vyaktyāśritāśritā jāteḥ saṃkhyājātir viśeṣikā // 3.1.28 //
yathā jalādibhir vyaktaṃ mukham evābhidhīyate /
tathā dravyair abhivyaktā jātir evābhidhīyate // 3.1.29 //
yathendriyagato bheda indriyagrahaṇād ṛte /
indriyārtheṣvadṛśyo 'pi jñānabhedāya kalpate // 3.1.30 //
tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā /
sāmānyajñānabhedānām upayānti nimittatām // 3.1.31 //
satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau /
satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ // 3.1.32 //
saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu /
jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ // 3.1.33 //
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate /
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ // 3.1.34 //
prāptakramā viśeṣeṣu kriyā saivābhidhīyate /
kramarūpasya saṃhāre tat sattvam iti kathyate // 3.1.35 //
saiva bhāvavikāreu ṣaḍ avasthāḥ prapadyate /
krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate // 3.1.36 //
ātmabhūtaḥ kramo 'py asyā yatredaṃ kāladarśanam /
paurvāparyādirūpeṇa pravibhaktam iva sthitam // 3.1.37 //
tirobhāvābhyupagame bhāvānāṃ saiva nāstitā /
labdhakrame tirobhāve naśyatīti pratīyate // 3.1.38 //
pūrvasmāt pracyutā dharmād aprāptā cottaraṃ padam /
tadantarāle bhedānām āśrayāj janma kathyate // 3.1.39 //
āśrayaḥ svātmamātrā vā bhāvā vā vyatirekiṇaḥ /
svaśaktayo vā sattāyā bhedadarśanahetavaḥ // 3.1.40 //
pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate /
anucchinnāśrayāj jātir anitye 'py āśraye sthitā // 3.1.41 //
anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate /
na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ // 3.1.42 //
prakṛtau pravilīneṣu bhedeṣv ekatvadarśinām /
dravyasattvaṃ prapadyante svāśrayā eva jātayaḥ // 3.1.43 //
brāhmaṇatvādayo bhāvāḥ sarvaprāṇiṣv avasthitāḥ /
abhivyaktāḥ svakāryāṇāṃ sādhakā ity api smṛtiḥ // 3.1.44 //
citrādiṣv apy abhivyaktir jātīnāṃ kaiś cid iṣyate /
prāṇyāśritās tu tāḥ prāptau nimittaṃ puṇyapāpayoḥ // 3.1.45 //
jñānaṃ tv asmadviśiṣṭānāṃ tāsu sarvendriyaṃ viduḥ /
abhyāsān maṇirūpyādi- viśeṣeṣv iva tadvidām // 3.1.46 //
jātyutpalādigandhādau bhedatattvaṃ yad āśritam /
tad bhāvapratyayair loke 'nityatvān nābhidhīyate // 3.1.47 //
asvaśabdābhidhānās tu narasiṃhādijātayaḥ /
sarūpāvayavevānyā tāsu śrutir avasthitā // 3.1.48 //
jātyavasthāparicchede saṃkhyā saṃkhyātvam eva vā /
viprakarṣe 'pi saṃsargād upakārāya kalpate // 3.1.49 //
lakṣaṇā śabdasaṃskāre vyāpāraḥ kāryasiddhaye /
saṃkhyākarmādiśaktīnāṃ śrutisāmye 'pi dṛśyate // 3.1.50 //
na vinā saṃkhyayā kaś cit sattvabhūto 'rtha ucyate /
ataḥ sarvasya nirdeśe saṃkhyā syād avivakṣitā // 3.1.51 //
ekatvaṃ vā bahutvaṃ vā keṣāṃ cid avivakṣitam /
tad dhi jātyabhidhānāya dvitvaṃ tu syād vivakṣitam // 3.1.52 //
yady etau vyādhitau syātāṃ deyaṃ syād idam auṣadham /
ity evaṃ lakṣaṇe 'rthasya dvitvaṃ syād avivakṣitam // 3.1.53 //
ekādiśabdavācyāyāḥ karmasv aṅgatvam iṣyate /
saṃkhyāyāḥ khanati dvābhyām iti rūpād dhi sāśritā // 3.1.54 //
yajeta paśunety atra saṃskārasyāpi saṃbhave /
yathā jātis tathaikatvaṃ sādhanatvena gamyate // 3.1.55 //
liṅgāt tu syād dvitīyādes tad ekatvaṃ vivakṣitam /
ekārthaviṣayatve ca talliṅgaṃ jātisaṃkhyayoḥ // 3.1.56 //
anyatrāvihitasyaiva sa vidhiḥ prathamaṃ paśoḥ /
kriyāyām aṅgabhāvaś ca tat tv etasmād vivakṣitam // 3.1.57 //
grahās tv anyatra vihitā bhinnasaṃkhyāḥ pṛthak pṛthak /
prājāpatyā navety evam- ādibhedasamanvitāḥ // 3.1.58 //
aṅgatvena pratītānāṃ saṃmārge tv aṅgināṃ punaḥ /
nirdeśaṃ prati yā saṃkhyā sā kathaṃ syād vivakṣitā // 3.1.59 //
nānyatra vidhir astīti saṃskāro nāpi cāṅgitā /
hetuḥ saṃkhyāvivakṣāyā yatnāt sā hi vivakṣitā // 3.1.60 //
saṃmārjane viśeṣaś ca na grahe kva cid āśritaḥ /
vihītās te ca saṃskāryāḥ sarveṣām āśrayas tataḥ // 3.1.61 //
pratyāśrayaṃ samāptāyāṃ jātāv ekena cet kriyā /
paśunā na prakalpeta tat syād eva prakalpanam // 3.1.62 //
ekena ca prasiddhāyāṃ kriyāyāṃ yadi saṃbhavāt /
paśvantaram upādeyam upādānam anarthakam // 3.1.63 //
yathaivāhitagarbhāyāṃ garbhādhānam anarthakam /
tathaikena prasiddhāyāṃ paśvantaram anarthakam // 3.1.64 //
tāvatārthasya siddhatvād ekatvasyāvyatikramam /
ke cid icchanti na tv atra saṃkhyāṅgatvena gṛhyate // 3.1.65 //
dvitīyādi tu yal liṅgam uktanyāyānuvādi tat /
nasaṃkhyā sādhanatvena jātivat tena gamyate // 3.1.66 //
anvayavyatirekābhyāṃ saṃkhyābhyupagame sati /
yuktaṃ yat sādhanatvaṃ syān na tv anyārthopalakṣaṇam // 3.1.67 //
sādhanatve padārthasya sāmarthyaṃ na prahīyate /
saṃkhyāvyāpāradharmo 'tas tena liṅgena gamyate // 3.1.68 //
apūrvasya vidheyatvāt prādhānyam avasīyate /
vihitasya parārthatvāc cheṣabhāvaḥ pratīyate // 3.1.69 //
saṃmārgasya vidheyatvād anyatra vihite grahe /
vidhivākye śrutā saṃkhyā lakṣaṇāyāṃ na bādhyate // 3.1.70 //
vidhivākyāntare saṃkhyā paśor nāsti virodhinī /
tasmāt saguṇa evāsau sahaikatvena gamyate // 3.1.71 //
nirjñātadravyasaṃbandhe yaḥ karmaṇy upadiśyate /
guṇas tenārthitā tasya dravyeṇeva pratīyate // 3.1.72 //
kaś cid eva guṇo dravye yathā sāmarthyalakṣaṇaḥ /
ādhāro 'pi guṇasyaivaṃ prāptaḥ sāmarthyalakṣaṇaḥ // 3.1.73 //
tayos tu pṛthagarthitve saṃbandho yaḥ pratīyate /
na tasminn upaghāto 'sti kalpyam anyan na cāśrutam // 3.1.74 //
kriyayā yo 'bhisaṃbandhaḥ sa śrutiprāpitas tayoḥ /
āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate // 3.1.75 //
tatra dravyaguṇābhāve pratyekaṃ syād vikalpanam /
śrutiprāpto hi saṃbandho balavān vākyalakṣaṇāt // 3.1.76 //
yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate /
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // 3.1.77 //
jātīnāṃ ca guṇānāṃ ca tulye 'ṅgatve kriyāṃ prati /
guṇāḥ pratinidhīyante chāgādīnāṃ na jātayaḥ // 3.1.78 //
vyaktiśakteḥ samāsannā jātayo na tathā guṇāḥ /
sākṣād dravyaṃ kriyāyogi guṇas tasmād vikalpate // 3.1.79 //
sāmyenānyatarābhāve vikalpaḥ kaiś cid iṣyate /
atadguṇo 'taś chāgaḥ syān meṣo vā tadguṇo bhavet // 3.1.80 //
jāter āśritasaṃkhyāyāḥ pravṛttir upalabhyate /
saṃkhyāviśeṣam utsṛjya kva cit saiva pravartate // 3.1.81 //
parāṅgabhūtaṃ sāmānyaṃ yujyate dravyasaṃkhyayā /
svārthaṃ pravartamānaṃ tu na saṃkhyām avalambate // 3.1.82 //
yajeta paśunety atra yajyarthāyāṃ paśuśrutau /
kṛtārthaikena paśunā pradhānaṃ bhavati kriyā // 3.1.83 //
yāvatāṃ saṃbhavo yasya sa kuryāt tāvatāṃ yadi /
ālambhanaṃ guṇais tena pradhānaṃ syāt prayojitam // 3.1.84 //
saṃmṛjyamānatantre tu grahe yatra kriyāśrutiḥ /
saṃkhyāviśeṣagrahaṇaṃ naiva tatrādriyāmahe // 3.1.85 //
śiṣyamāṇapare vākye yad ekagrahaṇaṃ kṛtam /
śeṣe viśiṣṭasaṃkhye 'pi vyaktaṃ talliṅgadarśanam // 3.1.86 //
samāsapratyayavidhau yathā nipatitā śrutiḥ /
guṇānāṃ paratantrāṇāṃ nyāyenaivopapadyate // 3.1.87 //
guṇe 'pi nāṅgīkriyate pradhānāntarasiddhaye /
saṃkhyā kartā tathā karmaṇy aviśiṣṭaḥ pratīyate // 3.1.88 //
yasyānyasya prasaktasya niyamārthā punaḥ śrutiḥ /
sarūpasamudāyāt tu vibhaktir yā vidhīyate // 3.1.89 //
nivṛttau caritārthatvāt saṃkhyā tatrāvivakṣitā /
ekas tatrārthavān siddhaḥ samudāyasya vācakaḥ // 3.1.90 //
pratyayasya pradhānasya samāsasyāpi vā vidhau /
siddhaḥ saṃkhyāvivakṣāyāṃ sarvathānugraho guṇe // 3.1.91 //
abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ /
jātiparyāyavācitvam eṣām apy upavarṇyate // 3.1.92 //
daṇḍopāditsayā daṇḍaṃ yady api pratipadyate /
na tasmād eva sāmarthyāt sa daṇḍīti pratīyate // 3.1.93 //
necchānimittād icchāvān iti jñānaṃ pravartate /
tasmāt saty api sāmarthye buddhir arthāntarāśrayā // 3.1.94 //
svabhāvo 'vyapadeśyo vā sāmarthyaṃ vāvatiṣṭhate /
sarvasyānte yatas tasmād vyavahāro na kalpate // 3.1.95 //
yadā bhedān parityajya buddhyaika iva gṛhyate /
vyaktyātmaiva tadā tatra buddhir ekā pravartate // 3.1.96 //
bhedarūpair anusyūtaṃ yadaikam iva manyate /
samūhāvagrahā buddhir bahubhyo jāyate tadā // 3.1.97 //
yadā sahavivakṣāyām ekabuddhinibandhanaḥ /
baddhāvayavavicchedaḥ samudāyo 'bhidhīyate // 3.1.98 //
pratikriyaṃ samāptatvād eko bhedasamanvitaḥ /
dvandve dvitvādibhedena tadāsāv upagamyate // 3.1.99 //
sakṛtpravṛttāv ekatvam āvṛttau sadṛśātmatām /
bhinnātmakānāṃ vyaktīnāṃ bhedāpohāt prapadyate // 3.1.100 //
anupravṛtteti yathā- bhinnā buddhiḥ pratīyate /
artho vyāvṛttarūpo 'pi tathā tattvena gṛhyate // 3.1.101 //
sarūpāṇāṃ ca sarveṣāṃ na bhedopanipātinaḥ /
vidyante vācakāḥ śabdā nāpi bhedo 'vadhāryate // 3.1.102 //
jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ /
teṣāṃ duravadhāratvāj jñānādyekatvadarśanam // 3.1.103 //
jñāneṣv api yathārtheṣu tathā sarveṣu jātayaḥ /
saṃsargadarśane santi tāś cārthasya prasādhikāḥ // 3.1.104 //
jñeyastham eva sāmānyaṃ jñānānām upakārakam /
na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate // 3.1.105 //
yathā jyotiḥ prakāśena nānyenābhiprakāśyate /
jñānākāras tathānyena na jñānenopagṛhyate // 3.1.106 //
na cātmasamavetasya sāmānyasyāvadhāraṇe /
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // 3.1.107 //
ayaugapadye jñānānām asyety agrahaṇaṃ na ca /
yathopalabdhi smaraṇam upalabdhe ca jāyate // 3.1.108 //
ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam /
ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat // 3.1.109 //
yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate /
artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate // 3.1.110 //

//iti jātisamuddeśaḥ //

3.2 dravyasamuddeśaḥ

ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api /
dravyam ity asya paryāyās tac ca nityam iti smṛtam // 3.2.1 //
satyaṃ vastu tadākārair asatyair avadhāryate /
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate // 3.2.2 //
adhruveṇa nimittena devadattagṛhaṃ yathā /
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate // 3.2.3 //
suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ /
rucakādyabhidhānānāṃ śuddham evaiti vācyatām // 3.2.4 //
ākāraiś ca vyavacchedāt sārvārthyam avarudhyate /
yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ // 3.2.5 //
teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate /
tattvātmakatvāt tenāpi nityam evābhidhīyate // 3.2.6 //
na tattvātattvayor bheda iti vṛddhebhya āgamaḥ /
atattvam iti manyante tattvam evāvicāritam // 3.2.7 //
vikalparūpaṃ bhajate tattvam evāvikalpitam /
na cātra kālabhedo 'sti kālabhedaś ca gṛhyate // 3.2.8 //
yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ /
tadātmeva ca tat siddham atyantam atadātmakam // 3.2.9 //
tathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ /
tadātmeva ca tat tattvam atyantam atadātmakam // 3.2.10 //
sat yam ākṛtisaṃhāre yad ante vyavatiṣṭhate /
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate // 3.2.11 //
na tad asti na tan nāsti na tad ekaṃ na tat pṛthak /
na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na na cānyathā // 3.2.12 //
tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak /
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā // 3.2.13 //
tasya śabdārthasaṃbandha- rūpam ekasya dṛśyate /
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam // 3.2.14 //
vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā /
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām // 3.2.15 //
vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ /
apṛthaktve ca saṃbandhas tayor nānātmanor iva // 3.2.16 //
ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam /
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ // 3.2.17 //
ajanmani tathā nitye paurvāparyavivarjite /
tattve janmādirūpatvaṃ viruddham upalabhyate // 3.2.18 //

// iti dravyasamuddeśaḥ //

3.3 saṃbandhasamuddeśaḥ

jñānaṃ prayoktur bāhyo 'rthaḥ svarūpaṃ ca pratīyate /
śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ // 3.3.1 //
pratipattur bhavaty arthe jñāne vā saṃśayaḥ kva cit /
svarūpeṣūpalabhyeṣu vyabhicāro na vidyate // 3.3.2 //
asyāyaṃ vācako vācya iti ṣaṣṭhyā pratīyate /
yogaḥ śabdārthayos tattvam apy ato vyapadiśyate // 3.3.3 //
nābhidhānaṃ svadharmeṇa saṃbandhasyāsti vācakam /
atyantaparatantratvād rūpaṃ nāsyāpadiśyate // 3.3.4 //
upakārāt sa yatrāsti dharmas tatrānugamyate /
śaktīnām api sā śaktir guṇānām apy asau guṇaḥ // 3.3.5 //
taddharmaṇos tu tācchabdyaṃ saṃyogasamavāyayoḥ /
tayor apy upakārārthā niyatās tadupādhayaḥ // 3.3.6 //
kā cid eva hi sāvasthā kāryaprasavasūcitā /
kasya cit kena cid yasyāṃ saṃyoga upajāyate // 3.3.7 //
nirātmakānām utpattau niyamaḥ kva cid eva yaḥ /
tenaivāvyapavargaś ca prāptyabhede sa yatkṛtaḥ // 3.3.8 //
ātmāntarasya yenātmā tadātmevāvadhāryate /
yataś caikatvanānātvaṃ tattvaṃ nādhyavasīyate // 3.3.9 //
tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm /
bhedābhedāv atikrāntām anyathaiva vyavasthitām // 3.3.10 //
dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ /
anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ // 3.3.11 //
padārthīkṛta evānyaiḥ sarvatrābhyupagamyate /
saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate // 3.3.12 //
samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate /
ekārthasamavāyāt tu guṇāḥ svādhāra eva ye // 3.3.13 //
dravyatvasattāsaṃyogāḥ svānyādhāropabandhanāḥ /
tatpradeśavibhāgāś ca guṇā dvitvādayaś ca ye // 3.3.14 //
ke cit svāśrayasaṃyuktāḥ ke cit tatsamavāyinaḥ /
saṃyuktasamaveteṣu samavetās tathāpare // 3.3.15 //
svāśrayeṇa tu saṃyuktaiḥ saṃyuktaṃ vibhu gamyate /
samavāyasya saṃbandho nāparas tatra dṛśyate // 3.3.16 //
saṃbandhasyāviśiṣṭatvān na cātra niyamo bhavet /
tasmāc chabdārthayor naivaṃ saṃbandhaḥ parikalpyate // 3.3.17 //
adṛṣṭavṛttilābhena yathā saṃyoga ātmanaḥ /
kva cit svasvāmiyogākhyo 'bhede 'nyatrāpi sa kramaḥ // 3.3.18 //
prāptiṃ tu samavāyākhyāṃ vācyadharmātivartinīm /
prayoktā pratipattā vā na śabdair anugacchati // 3.3.19 //
avācyam iti yad vācyaṃ tad avācyatayā yadā /
vācyam ity avasīyeta vācyam eva tadā bhavet // 3.3.20 //
athāpy avācyam ity evaṃ na tad vācyaṃ pratīyate /
vivakṣitāsya yāvasthā saiva nādhyavasīyate // 3.3.21 //
tathānyathā sarvathā ca yasyāvācyatvam ucyate /
tatrāpi naiva sāvasthā taiḥ śabdaiḥ pratiṣidhyate // 3.3.22 //
na hi saṃśayarūpe 'rthe śeṣatvena vyavasthite /
avyudāse svarūpasya saṃśayo 'nyaḥ pravartate // 3.3.23 //
yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ /
prakramyate tadā jñānaṃ svadharmeṇāvatiṣṭhate // 3.3.24 //
sarvaṃ mithyā bravīmīti naitad vākyaṃ vivakṣyate /
tasya mithyābhidhāne hi prakrānto 'rtho na gamyate // 3.3.25 //
na ca vācakarūpeṇa pravṛttasyāsti vācyatā /
pratipādyaṃ na tat tatra yenānyat pratipadyate // 3.3.26 //
asādhikā pratijñeti neyam evābhidhīyate /
yathā tathāsya dharmo 'pi nātra kaś cit pratīyate // 3.3.27 //
vyāpārasyāparo yasmān na vyāpāro 'sti kaś ca na /
virodham anavasthāṃ vā tasmāt sarvatra nāśrayet // 3.3.28 //
indriyāṇāṃ svaviṣayeṣv anādir yogyatā yathā /
anādir arthaiḥ śabdānāṃ saṃbandho yogyatā tathā // 3.3.29 //
asādhur anumānena vācakaḥ kaiś cid iṣyate /
vācakatvāviśeṣe vā niyamaḥ puṇyapāpayoḥ // 3.3.30 //
saṃbandhaśabde saṃbandho yogyatāṃ prati yogyatā /
mayād yogyatāsaṃvin mātāputrādiyogavat // 3.3.31 //
śabdaḥ kāraṇam arthasya sa hi tenopajanyate /
tathā ca buddhiviṣayād arthāc chabdaḥ pratīyate // 3.3.32 //
bhojanādy api manyante buddhyarthe yad asaṃbhavi /
buddhyarthād eva buddhyarthe jāte tad api dṛśyate // 3.3.33 //
anityeṣv api nityatvam abhidheyātmanā sthitam /
anityatvaṃ svaśaktir vā sā ca nityān na bhidyate // 3.3.34 //
śabdenārthasya saṃskāro dṛṣṭādṛṣṭaprayojanaḥ /
kriyate so 'bhisaṃbandham antareṇa kathaṃ bhavet // 3.3.35 //
nāvaśyam abhidheyeṣu saṃskāraḥ sa tathāvidhaḥ /
dṛśyate na ca saṃbandhas tathābhūto vivakṣitaḥ // 3.3.36 //
sati pratyayahetutvaṃ saṃbandha upapadyate /
śabdasyārthe yatas tatra saṃbandho 'stīti gamyate // 3.3.37 //
nitye 'nitye 'pi vāpy arthe puruṣeṇa kathaṃ ca na /
saṃbandho 'kṛtasaṃbandhaiḥ śabdaiḥ kartuṃ na śakyate // 3.3.38 //
vyapadeśe padārthānām anya sattaupacārikī /
sarvāvasthāsu sarveṣām ātmarūpasya darśikā // 3.3.39 //
sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ /
svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati // 3.3.40 //
tadvac chabdo 'pi sattāyām asyaṃ pūrvaṃ vyavasthitaḥ /
dharmair upaiti saṃbandham avirodhivirodhibhiḥ // 3.3.41 //
evaṃ ca pratiṣedhyeṣu pratiṣedhaprakḷptaye /
āśriteṣūpacāreṇa pratiṣedhaḥ pravartate // 3.3.42 //
ātmalābhasya janmākhyā satā labhyaṃ ca labhyate /
yadi saj jāyate kasmād athāsaj jāyate katham // 3.3.43 //
sato hi gantur gamanaṃ sati gamye pravartate /
gantṛvac cen na janmārtho na cet tadvan na jāyate // 3.3.44 //
upacarya tu kartāram abhidhānapravṛttaye /
punaś ca karmabhāvena tāṃ kriyāṃ ca tadāśrayām // 3.3.45 //
athopacārasattaivaṃ vidheyās tatra lādayaḥ /
janmanā tu virodhitvān mukhyā sattā na vidyate // 3.3.46 //
ātmānam ātmanā bibhrad astīti vyapadiśyate /
antarbhāvāc ca tenāsau karmaṇā na sakarmakaḥ // 3.3.47 //
prāk ca sattābhisaṃbandhān mukhyā sattā kathaṃ bhavet /
asaṃś ca nāsteḥ kartā syād upacāras tu pūrvavat // 3.3.48 //
tasmād bhinneṣu dharmeṣu virodhiṣv avirodhinīm /
virodhikhyāpanāyaiva śabdais tais tair upāśritām // 3.3.49 //
abhinnakālām artheṣu bhinnakāleṣv avasthitām /
pravṛttihetuṃ sarveṣāṃ śabdānām aupacārikīm // 3.3.50 //
etāṃ sattāṃ padārtho hi na kaś cid ativartate /
sā ca saṃpratisattāyāḥ pṛthag bhāṣye nidarśitā // 3.3.51 //
pradeśasyaikadeśaṃ vā parato vā nirūpaṇam /
viparyayam abhāvaṃ vā vyavahāro 'nuvartate // 3.3.52 //
yathendriyasya vaiguṇyān mātrādhyāropavān iva /
jāyate pratyayo 'rthebhyas tathaivoddeśajā matiḥ // 3.3.53 //
akṛtsnaviṣayābhāsaṃ śabdaḥ pratyayam āśritaḥ /
artham āhānyarūpeṇa svarūpeṇānirūpitam // 3.3.54 //
rūpaṇavyapadeśābhyaṃ laukike vartmani sthitau /
jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau // 3.3.55 //
sarvārtharūpatā śuddhir jñānasya nirupaśrayā /
tato 'py asya parāṃ śuddhim eke prāhur arūpikām // 3.3.56 //
upaplavo hi jñānasya bāhyākārānupātitā /
kāluṣyam iva tat tasya saṃsarge vyatibhedajam // 3.3.57 //
yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate /
tathopāśrayavān arthaḥ svarūpād viprakṛṣyate // 3.3.58 //
evam arthasya śabdasya jñānasya ca viparyaye /
bhāvābhāvāv abhedena vyavahārānupātinau // 3.3.59 //
yathā bhāvam upāśritya tadabhāvo 'nugamyate /
tathābhāvam upāśritya tadbhāvo 'py anugamyate // 3.3.60 //
nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām /
ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau // 3.3.61 //
abhāvasyānupākhyatvāt kāraṇaṃ na prasādhakam /
sopākhyasya tu bhāvasya kāraṇaṃ kiṃ kariṣyati // 3.3.62 //
tasmāt sarvam abhāvo vā bhāvo vā sarvam iṣyate /
na tv avasthāntaraṃ kiṃ cid ekasmāt satyataḥ sthitam // 3.3.63 //
tasmān nābhāvam icchanti ye loke bhāvavādinaḥ /
abhāvavādino vāpi na bhāvaṃ tattvalakṣaṇam // 3.3.64 //
advaye caiva sarvasmin svabhāvād ekalakṣaṇe /
parikalpeṣu maryādā vicitraivopalabhyate // 3.3.65 //
catasro hi yathāvasthā nirupākhye prakalpitāḥ /
evaṃ dvaividhyam apy etad bhāvābhāvavyapāśrayam // 3.3.66 //
avirodhī virodhī vā sann asan vāpi yuktitaḥ /
kramavān akramo vāpi nābhāva upapadyate // 3.3.67 //
avirodhī virodhī vā sann asan vāpi tattvataḥ /
kramavān akramo vāpi tena bhāvo na vidyate // 3.3.68 //
abhāve triṣu kāleṣu na bhedasyāsti saṃbhavaḥ /
tasminn asati bhāve 'pi traikālyaṃ nāvatiṣṭhate // 3.3.69 //
ātmatattvaparityāgaḥ parato nopapadyate /
ātmatattvaṃ tu parataḥ svato vā nopakalpate // 3.3.70 //
tattve virodho nānātva upakāro na kaś ca na /
tattvānyatvaparltyāge vyavahāro nivartate // 3.3.71 //
yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam /
tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ // 3.3.72 //
sāmānyaṃ vā viśeṣaṃ vā yasmād āhur viśeṣavat /
śabdās tasmād asatyeṣu bhedeṣv eva vyavasthitāḥ // 3.3.73 //
na hy abhāvasya sadbhāve bhāvasyātmā prahīyate /
na cābhāvasya nāstitve bhāvasyātmā prasūyate // 3.3.74 //
na śābaleyasyāstitvaṃ bāhuleyasya bādhakam /
na śābaleyo nāstīti bāhuleyaḥ prakalpate // 3.3.75 //
abhāvo yadi vastu syāt tatreyaṃ syād vicāraṇā /
tataś ca tadabhāve 'pi syād vicāryam idaṃ punaḥ // 3.3.76 //
avastu syād atitaṃ yad vyavahārasya gocaraḥ /
tatra vastugato bhedo na nirvacanam arhati // 3.3.77 //
apade 'rthe padanyāsaḥ kāraṇasya na vidyate /
atha ca prāgasadbhāvaḥ kāraṇe sati dṛśyate // 3.3.78 //
kā tasya prāgavastheti vastvāśritam idaṃ punaḥ /
prāg avastheti na hy etad dvayam apy asty avastuni // 3.3.79 //
na cordhvam asti nāstīti vacanāyānibandhanam /
alaṃ syād apadasthānam etad vācaḥ pracakṣate // 3.3.80 //
atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam /
bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate // 3.3.81 //
vikalpotthāpitenaiva sarvo bhāvena laukikaḥ /
mukhyeneva padārthena vyavahāro vidhīyate // 3.3.82 //
bhāvaśaktim ataś caināṃ manyante nityavādinaḥ /
bhāvam eva kramaṃ prāhur na bhāvād aparaḥ kramaḥ // 3.3.83 //
kramān na yaugapadyasya kaś cid bhedo 'sti tattvataḥ /
yathaiva bhāvān nābhāvaḥ kaś cid anyo 'vasīyate // 3.3.84 //
kālasyāpy aparaṃ kālaṃ nirdiśanty eva laukikāḥ /
na ca nirdeśamātreṇa vyatireko 'nugamyate // 3.3.85 //
ādhāraṃ kalpayan buddhyā nābhāve vyavatiṣṭhate /
avastuṣv api notprekṣā kasya cit pratibadhyate // 3.3.86 //
tasmāc chaktivibhāgena nityaḥ sadasadātmakaḥ /
eko 'rthaḥ śabdavācyatve bahurūpaḥ prakāśate // 3.3.87 //
vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ /
śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate // 3.3.88 //

// iti saṃbandhasamuddeśaḥ //

3.4 bhūyodravyasamuddeśaḥ

saṃsargarūpāt saṃbhūtāḥ saṃvidrūpād apoddhṛtāḥ /
śāstre vibhaktā vākyārthāt prakṛtipratyayārthavat // 3.4.1 //
nimittabhūtāḥ sādhutve śāstrād anumitātmakāḥ /
ke cit padārthā vakṣyante saṃkṣepeṇa yathāgamam // 3.4.2 //
vastūpalakṣaṇaṃ yatra sarvanāma prayujyate /
dravyam ity ucyate so 'rtho bhedyatvena vivakṣitaḥ // 3.4.3 //

// iti bhūyodravyasamuddeśaḥ //

3.5 guṇasamuddeśaḥ

saṃsargi bhedakaṃ yad yat savyāpāraṃ pratīyate /
guṇatvaṃ paratantratvāt tasya śāstra udāhṛtam // 3.5.1 //
dravyasyāvyapadeśasya ya upādīyate guṇaḥ /
bhedako vyapadeśāya tatprakarṣo 'bhidhīyate // 3.5.2 //
sarvasyaiva pradhānasya na vinā bhedahetunā /
prakarṣo vidyate nāpi śabdasyopaiti vācyatām // 3.5.3 //
vidyamānāḥ pradhāneṣu na sarve bhedahetavaḥ /
viśeṣaśabdair ucyante vyāvṛttārthābhidhāyibhiḥ // 3.5.4 //
vastūpalakṣaṇe tatra viśeṣo vyāpṛto yadi /
prakarṣo niyamābhāvāt syād avijñātahetukaḥ // 3.5.5 //
sarvaṃ ca sarvato 'vaśyaṃ niyamena prakṛṣyate /
saṃsargiṇā nimittena nikṛṣṭenādhikena vā // 3.5.6 //
nāpekṣate nimittaṃ ca prakarṣe vyāpṛtaṃ yadi /
dravyasya syād upādānaṃ prakarṣaṃ praty anarthakam // 3.5.7 //
savyāpāro guṇas tasmāt svaprakarṣanibandhanaḥ /
dravyātmānaṃ bhinatty eva svaprakarṣaṃ niveśayan // 3.5.8 //
arūpaṃ pararūpeṇa dravyam ākhyāyate yathā /
aprakarṣaṃ prakarṣeṇa guṇasyāviśyate tathā // 3.5.9 //

// iti guṇasamuddeśaḥ //

3.6 diksamuddeśaḥ

dik sādhanaṃ kriyā kāla iti vastvabhidhāyinaḥ /
śaktirūpe padārthānām atyantam anavasthitāḥ // 3.6.1 //
vyatirekasya yo hetur avadhipratipādyayoḥ /
ṛjv ity evaṃ yato 'nyena vinā buddhiḥ pravartate // 3.6.2 //
karmaṇo jātibhedānām abhivyaktir yadāśrayā /
sā svair upādhibhir bhinnā śaktir dig iti kathyate // 3.6.3 //
parāparatve mūrtīnāṃ deśabhedanibandhane /
tata eva prakalpete kramarūpe tu kālataḥ // 3.6.4 //
ākāśasya pradeśena bhāgaiś cānyaiḥ pṛthak pṛthak /
sā saṃyogavibhāgānām upādhitvāya kalpate // 3.6.5 //
diśo vyavasthā deśānāṃ digvyavasthā na vidyate /
śaktayaḥ khalu bhāvānām upakāraprabhāvitāḥ // 3.6.6 //
pratyastarūpā bhāveṣu dik pūrvety abhidhīyate /
pūrvabuddhir yato dik sā samākhyāmātram anyathā // 3.6.7 //
svāṅgād vyavasthā yā loke na tasyāṃ niyatā diśaḥ /
pratyaṅmukhasya yat paścāt tat purastād viparyaye // 3.6.8 //
deśavyavasthāniyamo dikṣu na vyavatiṣṭhate /
rūḍham apy aparatvena pūrvam ity abhidhīyate // 3.6.9 //
ato bhāṣitapuṃskatvāt puṃvadbhāvo na sidhyati /
asminn arthe na śabdena prasavaḥ kva cid ucyate // 3.6.10 //
dikśakter abhidhāne tu niyataṃ diśi darśanam /
pūrvādīnāṃ yathā ṣaṣṭer jīvitasyāvadhāraṇe // 3.6.11 //
chāyābhābhyāṃ nagādīnāṃ bhāgabhedaḥ prakalpate /
ataddharmasu bhāveṣu bhāgabhedo na kalpate // 3.6.12 //
paramāṇor abhāgasya diśā bhāgo vidhīyate /
bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate // 3.6.13 //
adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ /
bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate // 3.6.14 //
nirbhāgātmakatā tulyā paramāṇor ghaṭasya ca /
bhāgaḥ śaktyantaraṃ tatra parimāṇaṃ ca yat tayoḥ // 3.6.15 //
yataḥ prakalpate bhedo bhedas tatrāpi dṛśyate /
adṛṣṭoparatiṃ bhedam ato 'yuktataraṃ viduḥ // 3.6.16 //
sarvatra tasya kāryasya darśanād vibhur iṣyate /
vibhutvam etad evāhur anyaḥ kāyavatāṃ vidhiḥ // 3.6.17 //
caitanyavat sthitā loke dikkālaparikalpanā /
prakṛtiṃ prāṇināṃ tāṃ hi ko 'nyathā sthāpayiṣyati // 3.6.18 //
saṃkaro vyavahārāṇāṃ prakṛteḥ syād viparyaye /
tasmāt tyajann imān bhāvān punar evāvalambate // 3.6.19 //
tasyās tu śakteḥ pūrvādi- bhedo bhāvāntarāśrayaḥ /
bhinnā dik tena bhedena bhedāyaivopakalpate // 3.6.20 //
avadhitvena cāpekṣā- yoge diglakṣaṇo vidhiḥ /
pūrvam as yeti ṣaṣṭhy eva dṛṣṭā dharmāntarāśraye // 3.6.21 //
pūrvādināṃ viparyāso 'dṛṣṭaś cāvadhyasaṃkare /
ṛjv etad asyety etac ca liṅgaṃ na vyatikīryate // 3.6.22 //
antaḥkaraṇadharmo vā bahir evaṃ prakāśate /
asyāṃ tv antarbahirbhāvaḥ prakriyāyāṃ na vidyate // 3.6.23 //
ekatvam āsāṃ śaktīnāṃ nānātvaṃ veti kalpane /
avastupatite jñātvā satyato na parāmṛśet // 3.6.24 //
vikalpātītatattveṣu saṃketopanibandhanāḥ /
bhāveṣu vyavahārā ye lokas tatrānugamyate // 3.6.25 //
naikatvam asty anānātvaṃ vinaikatvena netarat /
paramārthe tayor eṣa bhedo 'tyantaṃ na vidyate // 3.6.26 //
na śaktīnāṃ tathā bhedo yathā śaktimatāṃ sthitiḥ /
na ca laukikam ekatvaṃ tāsām ātmasu vidyate // 3.6.27 //
naikatvaṃ vyavatiṣṭheta nānātvaṃ cen na kalpayet /
nānātvaṃ cāvahīyeta yady ekatvaṃ na kalpayet // 3.6.28 //

// iti diksamuddeśaḥ //

3.7 sādhanasamuddeśaḥ

svāśraye samavetānāṃ tadvad evāśrayāntare /
kriyāṇām abhiniṣpattau sāmarthyaṃ sādhanaṃ viduḥ // 3.7.1 //
śaktimā trāsam ūhasya viśvasyānekadharmaṇaḥ /
sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate // 3.7.2 //
sādhanavyavahāraś ca buddhyavasthānibandhanaḥ /
sann asan vārtharūpeṣu bhedo buddhyā prakalpyate // 3.7.3 //
buddhyā samīhitaikatvān pañcālān kurubhir yadā /
punar vibhajate vaktā tadāpāyaḥ pratīyate // 3.7.4 //
śabdopahitarūpāṃś ca buddher viṣayatāṃ gatān /
pratyakṣam iva kaṃsādīn sādhanatvena manyate // 3.7.5 //
buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ /
artheṣu śaktibhedānāṃ kriyate parikalpanā // 3.7.6 //
vyaktau padārthe śabdāder janyamānasya karmaṇaḥ /
sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam // 3.7.7 //
svatantraparatantratve kramarūpaṃ ca darśitam /
nirīheṣv api bhāveṣu kalpanopanibandhanam // 3.7.8 //
śaktayaḥ śaktimantaś ca sarve saṃsargavādinām /
bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate // 3.7.9 //
ghaṭasya dṛśikarmatve mahattvādīni sādhanam /
rūpasya dṛśikarmatve rūpatvādīni sādhanam // 3.7.10 //
svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ /
niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ // 3.7.11 //
indriyārthamanaḥkartṛ- saṃbandhaḥ sādhanaṃ kva cit /
yad yadā yadanugrāhi tat tadā tatra sādhanam // 3.7.12 //
svaśabdair abhidhāne tu sa dharmonābhidhīyate /
vibhaktyādibhir evāsāv upakāraḥ pratīyate // 3.7.13 //
nimittabhāvo bhāvānām upakārārtham āśritaḥ /
natir āvarjanety evaṃ siddhaḥ sādhanam iṣyate // 3.7.14 //
sa tebhyo vyatirikto vā teṣām ātmaiva vā tathā /
vyatirekam upāśritya sādhanatvena kalpyate // 3.7.15 //
saṃdarśanaṃ prārthanāyāṃ vyavasāye tv anantarā /
vyavasāyas tathārambhe sādhanatvāya kalpate // 3.7.16 //
pūrvasmin yā kriyā saiva parasmin sādhanaṃ matā /
saṃdarśane tu caitanyaṃ viśiṣṭaṃ sādhanaṃ viduḥ // 3.7.17 //
niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake /
vyāpārabhedāpekṣāyāṃ karaṇatvādisaṃbhavaḥ // 3.7.18 //
putrasya janmani yathā pitroḥ kartṛtvam ucyate /
ayam asyām iyaṃ tv asmād iti bhedo vivakṣayā // 3.7.19 //
guṇakriyāṇāṃ kartāraḥ kartrā nyakkṛtaśaktayaḥ /
nyaktāyām api saṃpūrṇaiḥ svair vyāpāraiḥ samanvitāḥ // 3.7.20 //
karaṇatvādibhir jñātāḥ kriyābhedānupātibhiḥ /
svātantryam uttaraṃ labdhvā pradhāne yānti kartṛtām // 3.7.21 //
yathā rājñā niyukteṣu yoddhṛtvaṃ yoddhṛṣu sthitam /
teṣu vṛttau tu labhate rājā jayaparājayau // 3.7.22 //
tathā kartrā niyukteṣu sarveṣv ekārthakāriṣu /
kartṛtvaṃ karaṇatvāder uttaraṃ na virudhyate // 3.7.23 //
anāśrite tu vyāpāre nimittaṃ hetur iṣyate /
āśritāvadhibhāvaṃ tu lakṣaṇe lakṣaṇaṃ viduḥ // 3.7.24 //
dravyādiviṣayo hetuḥ kārakaṃ niyatakriyam /
kartā kartrantarāpekṣaḥ kriyāyāṃ hetur iṣyate // 3.7.25 //
kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā /
hetvarthā tu kriyā tasmān na sa pratinidhīyate // 3.7.26 //
prātilomyānulomyābhyāṃ hetur arthasya sādhakaḥ /
tādarthyam ānulomyena hetutvānugataṃ tu tat // 3.7.27 //
sarvatra sahajā śaktir yāvaddravyam avasthitā /
kriyākāle tv abhivyakter āśrayād upakāriṇī // 3.7.28 //
kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe /
sarvadā sa tu san dharmaḥ kriyākāle nirūpyate // 3.7.29 //
svāṅgasaṃyoginaḥ pāśā daityānāṃ vāruṇā yathā /
vyajyante vijigīṣūṇāṃ dravyāṇāṃ śaktayas tathā // 3.7.30 //
taikṣṇyagauravakāṭhinya- saṃsthānaiḥ svair asir yadā /
chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā // 3.7.31 //
prāṅ nimittāntarodbhūtaṃ kriyāyāḥ kaiś cid iṣyate /
sādhanaṃ sahajaṃ kaiś cit kriyānyaiḥ pūrvam iṣyate // 3.7.32 //
pravṛttir eva prathamaṃ kva cid apy anapāśritā /
śaktīr ekādhikaraṇe srotovad apakarṣati // 3.7.33 //
apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā /
tam evamlaksanam bhāvam ke cid āhuh katham ca na // 3.7.34 //
nityāḥ ṣaṭ śaktayo 'nyeṣāṃ bhedābhedasamanvitāḥ /
kriyāsaṃsiddhaye 'rtheṣu jātivat samavasthitāḥ // 3.7.35 //
dravyākārādibhedena tāś cāparimitā iva /
dṛśyante tattvam āsāṃ tu ṣaṭ śaktīr nātivartate // 3.7.36 //
nimittabhedād ekaiva bhinnā śaktiḥ pratīyate /
ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam // 3.7.37 //
tattve vā vyatireke vā vyatiriktaṃ tad ucyate /
śabdapramāṇako lokaḥ sa śāstreṇānugamyate // 3.7.38 //
paramārthe tu naikatvaṃ pṛthaktvād bhinnalakṣaṇam /
pṛthaktvaikatvarūpeṇa tattvam eva prakāśate // 3.7.39 //
yat pṛthaktvam asaṃdigdhaṃ tad ekatvān na bhidyate /
yad ekatvam asaṃdigdhaṃ tat pṛthaktvān na bhidyate // 3.7.40 //
dyauḥ kṣamā vāyur ādityaḥ sāgarāḥ sarito diśaḥ /
antaḥkaraṇatattvasya bhāgā bahir avasthitāḥ // 3.7.41 //
kālavicchedarūpeṇa tad evaikam avasthitam /
sa hy apūrvāparo bhāvaḥ kramarūpeṇa lakṣyate // 3.7.42 //
dṛṣṭo hy avyatireke 'pi vyatireko 'nvaye 'sati /
vṛkṣādyarthānvayas tasmād vibhaktyartho 'nya iṣyate // 3.7.43 //
sāmānyaṃ kārakaṃ tasya saptādyā bhedayonayaḥ /
ṣaṭ karmākhyādibhedena śeṣabhedas tu saptamī // 3.7.44 //

karmādhikāraḥ

nirvartyaṃ ca vikāryaṃ ca prāpyaṃ ceti tridhā matam /
tatrepsitatamaṃ karma caturdhānyat tu kalpitam // 3.7.45 //
audāsīnyena yat prāpyaṃ yac ca kartur anīpsitam /
saṃjñāntarair anākhyātaṃ yad yac cāpy anyapūrvakam // 3.7.46 //
satī vāvidyamānā vā prakṛtiḥ pariṇāminī /
yasya nāśriyate tasya nirvartyatvaṃ pracakṣate // 3.7.47 //
prakṛtes tu vivakṣāyāṃ vikāryaṃ kaiś cid anyathā /
nirvartyaṃ ca vikāryaṃ ca karma śāstre pradarśitam // 3.7.48 //
yad asaj jāyate sad vā janmanā yat prakāśyate /
tan nirvartyaṃ vikāryaṃ ca karma dvedhā vyavasthitam // 3.7.49 //
prakṛtyucchedasaṃbhūtaṃ kiṃ cit kāṣṭhādibhasmavat /
kiṃ cid guṇāntarotpattyā suvarṇādivikāravat // 3.7.50 //
kriyākṛtā viśeṣāṇāṃ siddhir yatra na gamyate /
darśanād anumānād vā tat prāpyam iti kathyate // 3.7.51 //
viśeṣalābhaḥ sarvatra vidyate darśanādibhiḥ /
keṣāṃ cit tadabhivyakti- siddhir dṛṣṭiviṣādiṣu // 3.7.52 //
ābhāsopagamo vyaktiḥ soḍhatvam iti karmaṇaḥ /
viśeṣāḥ prāpyamāṇasya kriyāsiddhau vyavasthitāḥ // 3.7.53 //
nirvartyādiṣu tat pūrvam anubhūya svatantratām /
kartrantarāṇāṃ vyāpāre karma saṃpadyate tataḥ // 3.7.54 //
tadvyāpāraviveke 'pi svavyāpāre vyavasthitam /
karmāpadiṣṭāāllabhate kva cic chāstrāśrayān vidhīn // 3.7.55 //
nivṛttapreṣaṇaṃ karma svakriyāvayave sthitam /
nivartamāne karmatve sve kartṛtve 'vatiṣṭhate // 3.7.56 //
tāni dhātvantarāṇy eva pacisidhyativad viduḥ /
bhede 'pi tulyarūpatvād ekatvaparikalpanā // 3.7.57 //
ekadeśe samūhe ca vyāpārāṇāṃ pacādayaḥ /
svabhāvataḥ pravartante tulyarūpasamanvitāḥ // 3.7.58 //
nyagbhāvanā nyagbhavanaṃ ruhau śuddhe pratīyate /
nyagbhāvanā nyagbhavanaṃ ṇyante 'pi pratipadyate // 3.7.59 //
avasthāṃ pañcamīm āhur ṇyante tāṃ karmakartari /
nivṛttapreṣaṇād dhātoḥ prākṛte 'rthe ṇij ucyate // 3.7.60 //
bravīti pacater arthaṃ sidhyatir na vinā ṇicā /
sa ṇyantaḥ pacater arthe prākṛte vyavatiṣṭhate // 3.7.61 //
keṣāṃ cid devadattāder vyāpāro yaḥ sakarmake /
sa vinā devadattādeḥ kaṭādiṣu vivakṣyate // 3.7.62 //
nivṛttapreṣaṇaṃ karma svasya kartuḥ prayojakam /
preṣaṇāntarasaṃbandhe ṇyante lenābhidhīyate // 3.7.63 //
sadṛśādiṣu yat karma- kartṛtvaṃ pratipadyate /
āpattyāpādane tatra viṣayatvaṃ prati kriye // 3.7.64 //
kutaś cid āhṛtya padam evaṃ ca parikalpane /
karmasthabhāvakatvaṃ syād darśanādyabhidhāyinām // 3.7.65 //
viśeṣadarśanaṃ yatra kriyā tatra vyavasthitā /
kriyāvyavasthā tv anyeṣāṃ śabdair eva prakāśyate // 3.7.66 //
kālabhāvādhvadeśānām antarbhūtakriyāntaraiḥ /
sarvair akarmakair yoge karmatvam upajāyate // 3.7.67 //
ādhāratvam iva prāptās te punar dravyakarmasu /
kālādayo bhinnakakṣyaṃ yānti karmatvam uttaram // 3.7.68 //
atas taiḥ karmabhir dhātur yukto 'dravyair akarmakaḥ /
lasya karmaṇi bhāve ca nimittatvāya kalpate // 3.7.69 //
sarvaṃ cākathitaṃ karma bhinnakakṣyaṃ pratīyate /
dhātvarthoddeśabhedena tan nepsitatamaṃ kila // 3.7.70 //
pradhānakarma kathitaṃ yat kriyāyāḥ prayojakam /
tatsiddhaye kriyāyuktam anyat tv akathitaṃ smṛtam // 3.7.71 //
duhyādivan nayatyādau karmatvam akathāśrayam /
ākhyātānupayoge tu niyamāc cheṣa iṣyate // 3.7.72 //
antarbhūtaṇijarthānāṃ duhyādīnāṃ ṇijantavat /
siddhaṃ pūrveṇa karmatvaṃ ṇijantaniyamas tathā // 3.7.73 //
karaṇasya svakakṣyāyāṃ na prakarṣāśrayo yathā /
karmaṇo 'pi svakakṣyāyāṃ na syād atiśayas tathā // 3.7.74 //
karmaṇas tv āptum iṣṭatva āśrite 'tiśayo yataḥ /
āśrīyate tato 'tyantaṃ bhedaḥ pūrveṇa karmaṇā // 3.7.75 //
ṇijante ca yathā kartā sakriyaḥ san prayujyate /
na duhyādau tathā kartā niṣkriyo 'pi prayujyate // 3.7.76 //
bhedavākyaṃ tu yan ṇyante nīduhiprakṛtau ca yat /
śabdāntaratvān naivāsti saṃsparśas tasya dhātunā // 3.7.77 //
yathaivaikam apādānaṃ śāstre bhedena darśitam /
tathaikam eva karmāpi bhedena pratipāditam // 3.7.78 //
nirvartyo vā vikāryo vā prāpyo vā sādhanāśrayaḥ /
kriyāṇām eva sādhyatvāt siddharūpo 'bhidhīyate // 3.7.79 //
ahiteṣu yathā laulyāt kartur icchopajāyate /
viṣādiṣu bhayādibhyas tathaivāsau pravartate // 3.7.80 //
pradhānetarayor yatra dravyasya kriyayoḥ pṛthak /
śaktir guṇāśrayā tatra pradhānam anurudhyate // 3.7.81 //
pradhānaviṣayā śaktiḥ pratyayenābhidhīyate /
yadā guṇe tadā tadvad anuktāpi prakāśate // 3.7.82 //
pacāv anuktaṃ yat karma ktvānte bhāvābhidhāyini /
bhujau śaktyantare 'py ukte tat taddharma prakāśate // 3.7.83 //
iṣeś ca gamisaṃsparśād grāme yo lo vidhīyate /
tatreṣiṇaiva nirbhogaḥ kriyate gamikarmaṇaḥ // 3.7.84 //
paktvā bhujyata ity atra keṣāṃ cin na vyapekṣate /
odanaṃ pacatiḥ so 'sāv anumānāt pratīyate // 3.7.85 //
tathābhiniviśau karma yat tiṅante 'bhidhīyate /
ktvānte 'dhikaraṇatve 'pi na tatrecchanti saptamīm // 3.7.86 //
yan nirvṛttāśrayaṃ karma prāpter apracitaṃ punaḥ /
bhakṣyādiviṣayāpattyā bhidyamānaṃ tad īpsitam // 3.7.87 //
dhātor arthāntare vṛtter dhātvarthenopasaṃgrahāt /
prasiddher avivakṣātaḥ karmaṇo 'karmikā kriyā // 3.7.88 //
bhedā ya ete catvāraḥ sāmānyena pradarśitāḥ /
te nimittādibhedena bhidyante bahudhā punaḥ // 3.7.89 //

// iti karmādhikāraḥ //

karaṇādhikāraḥ

kriyāyāḥ pariniṣpattir yadvyāpārād anantaram /
vivakṣyate yadā tatra karaṇatvaṃ tadā smṛtam // 3.7.90 //
vastutas tad anirdeśyaṃ na hi vastu vyavasthitam /
sthālyā pacyata ity eṣā vivakṣā dṛśyate yataḥ // 3.7.91 //
karaṇeṣu tu saṃskāram ārabhante punaḥ punaḥ /
viniyogaviśeṣāṃś ca pradhānasya prasiddhaye // 3.7.92 //
svakakṣyāsu prakarṣaś ca karaṇānāṃ na vidyate /
āśritātiśayatvaṃ tu paratas tatra lakṣaṇam // 3.7.93 //
svātantrye 'pi prayoktāra ārād evopakurvate /
karaṇena hi sarveṣāṃ vyāpāro vyavadhīyate // 3.7.94 //
kriyāsiddhau prakarṣo 'yaṃ nyagbhāvas tv eva kartari /
siddhau satyāṃ hi sāmānyaṃ sādhakatvaṃ prakṛṣyate // 3.7.95 //
asyādīnāṃ tu kartṛtve taikṣṇyādi karaṇaṃ viduḥ /
taikṣṇyādīnāṃ svatantratve dvedhātmā vyavatiṣṭhate // 3.7.96 //
ātmabhede 'pi saty evam eko 'rthaḥ sa tathā sthitaḥ /
tadāśrayatvād bhede 'pi kartṛtvaṃ bādhakaṃ tataḥ // 3.7.97 //
yathā ca saṃnidhānena karaṇatvaṃ pratīyate /
tathaivāsaṃnidhāne 'pi kriyāsiddheḥ pratīyate // 3.7.98 //
stokasya vābhinirvṛtter anirvṛtteś ca tasya vā /
prasiddhiṃ karaṇatvasya stokādīnāṃ pracakṣate // 3.7.99 //
dharmāṇāṃ tadvatā bhedād abhedāc ca viśiṣyate /
kriyāvadher avaccheda- viśeṣād bhidyate yathā // 3.7.100 //

// iti karaṇādhikāraḥ //

kartradhikāraḥ

prāg anyataḥ śaktilābhān nyagbhāvāpādanād api /
tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt // 3.7.101 //
adṛṣṭatvāt pratinidheḥ praviveke ca darśanāt /
ārād apy upakāritve svātantryaṃ kartur ucyate // 3.7.102 //
dharmair abhyuditaiḥ śabde niyamo na tu vastuni /
kartṛdharmavivakṣāyāṃ śabdāt kartā pratīyate // 3.7.103 //
ekasya buddhyavasthābhir bhede ca parikalpite /
kartṛtvaṃ karaṇatvaṃ ca karmatvaṃ copajāyate // 3.7.104 //
utpatteḥ prāg asadbhāvo buddhyavasthānibandhanaḥ /
aviśiṣṭaḥ satānyena kartā bhavati janmanaḥ // 3.7.105 //
kāraṇaṃ kāryabhāvena yadā vāvyavatiṣṭhate /
kāryaśabdaṃ tadā labdhvā kāryatvenopajāyate // 3.7.106 //
yathāheḥ kuṇḍalībhāvo vyagrāṇāṃ vā samagratā /
tathaiva janmarūpatvaṃ satām eke pracakṣate // 3.7.107 //
vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate /
svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate // 3.7.108 //
bhāveṣv eva padanyāsaḥ prajñāyā vāca eva vā /
nāstīty apy apade nāsti na ca sad bhidyate tataḥ // 3.7.109 //
buddhiśabdau pravartete yathābhūteṣu vastuṣu /
teṣām anyena tattvena vyavahāro na vidyate // 3.7.110 //
ākāśasya yathā bhedaś chāyāyāś calanaṃ yathā /
janmanāśāv abhede 'pi tathā kaiś cit prakalpitau // 3.7.111 //
yathaivākāśanāstitvam asan mūrtinirūpitam /
tathaiva mūrtināstitvam asadākāśaniśrayam // 3.7.112 //
yathā tadarthair vyāpāraiḥ kriyātmā vyapadiśyate /
abhedagrahaṇād eṣa kāryakāraṇayoḥ kramaḥ // 3.7.113 //
vikāro janmanaḥ kartā prakṛtir veti saṃśaye /
bhidyate pratipattṭṇāṃ darśanaṃ liṅgadarśanaiḥ // 3.7.114 //
kḷpi saṃpadyamāne yā caturthī sā vikārataḥ /
suvarṇapiṇḍe prakṛtau vacanaṃ kuṇḍalāśrayam // 3.7.115 //
vākye saṃpadyateḥ kartā saṅghaś cvyantasya kathyate /
vṛttau saṅghībhavantīti brāhmaṇānāṃ svatantratā // 3.7.116 //
atvaṃ saṃpadyate yas tvaṃ na tasmin yuṣmadāśrayā /
pravṛttiḥ puruṣasyāsti prākṛtaḥ sa vidhīyate // 3.7.117 //
pūrvāvasthām avijahat saṃspṛśan dharmam uttaram /
saṃmūrchita ivārthātmā jāyamāno 'bhidhīyate // 3.7.118 //
savyāpārataraḥ kaś cit kva cid dharmaḥ pratīyate /
saṃsṛjyante ca bhāvānāṃ bhedavatyo 'pi śaktayaḥ // 3.7.119 //
viparītārthavṛttitvaṃ puruṣasya viparyaye /
gamyeta sādhanaṃ hy atra savyāpāraṃ pratīyate // 3.7.120 //
tvam anyo bhavasīty eṣā tatra syāt parikalpanā /
rājñi bhṛtyatvamāpanne yathā tadvad gatir bhavet // 3.7.121 //
saṃbhāvanāt kriyāsiddhau kartṛtvena samāśritaḥ /
kriyāyām ātmasādhyāyāṃ sādhanānāṃ prayojakaḥ // 3.7.122 //
prayogamātre nyagbhāvaṃ svātantryād eva niśritaḥ /
aviśiṣṭo bhavaty anyaiḥ svatantrair muktasaṃśayaiḥ // 3.7.123 //
nimittebhyaḥ pravartante sarva eva svabhūtaye /
abhiprāyānurodho 'pi svārthasyaiva prasiddhaye // 3.7.124 //

// iti kartradhikāraḥ //

hetvadhikāraḥ

preṣaṇādhyeṣaṇe kurvaṃs tatsamarthāni cācaran /
kartaiva vihitāṃ śāstre hetusaṃjñāṃ prapadyate // 3.7.125 //
dravyamātrasya tu praiṣe pṛcchyāder loḍ vidhīyate /
sakriyasya prayogas tu yadā sa viṣayo ṇicaḥ // 3.7.126 //
guṇakriyāyāṃ svātantryāt preṣaṇe karmatāṃ gataḥ /
niyamāt karmasaṃjñāyāḥ svadharmeṇābhidhīyate // 3.7.127 //
kriyāyāḥ prerakaṃ karma hetuḥ kartuḥ prayojakaḥ /
karmārthā ca kriyotpatti- saṃskārapratipattibhiḥ // 3.7.128 //

// iti hetvadhikāraḥ //

saṃpradānādhikāraḥ

anirākaraṇāt kartus tyāgāṅgaṃ karmaṇepsitam /
preraṇānumatibhyāṃ ca labhate saṃpradānatām // 3.7.129 //
hetutve karmasaṃjñāyāṃ śeṣatve vāpi kārakam /
rucyarthādiṣu śāstreṇa saṃpradānākhyam ucyate // 3.7.130 //
bhedasya ca vivakṣāyāṃ pūrvāṃ pūrvāṃ kriyāṃ prati /
parasyāṅgasya karmatvān na kriyāgrahaṇaṃ kṛtam // 3.7.131 //
kriyāṇāṃ samudāye tu yadaikatvaṃ vivakṣitam /
tadā karma kriyāyogāt svākhyayaivopacaryate // 3.7.132 //
bhedābhedavivakṣā ca svabhāvena vyavasthitā /
tasmād gatyarthakarmatve vyabhicāro na dṛśyate // 3.7.133 //
vikalpenaiva sarvatra saṃjñe syātām ubhe yadi /
ārambheṇa na yogasya pratyākhyānaṃ samaṃ bhavet // 3.7.134 //
tyāgarūpaṃ prahātavye prāpye saṃsargadarśanam /
āsthitaṃ karma yat tatra dvairūpyaṃ bhajate kriyā // 3.7.135 //

// iti saṃpradānādhikāraḥ //

apādānādhikāraḥ

nirdiṣṭaviṣayaṃ kiṃ cid upāttaviṣayaṃ tathā /
apekṣitakriyaṃ ceti tridhāpādānam ucyate // 3.7.136 //
saṃyogabhedād bhinnātmā gamir eva bhramir yathā /
dhruvāvadhir apāyo 'pi samavetas tathādhruve // 3.7.137 //
dravyasvabhāvo na dhrauvyam iti sūtre pratīyate /
apāyaviṣayaṃ dhrauvyaṃ yat tu tāvad vivakṣitam // 3.7.138 //
saraṇe devadattasya dhrauvyaṃ pāte tu vājinaḥ /
āviṣṭaṃ yad apāyena tasyādhrauvyaṃ pracakṣate // 3.7.139 //
ubhāv apy adhruvau meṣau yady apy ubhayakarmaje /
vibhāge pravibhakte tu kriye tatra vivakṣite // 3.7.140 //
meṣāntarakriyāpekṣam avadhitvaṃ pṛthak pṛthak /
meṣayoḥ svakriyāpekṣaṃ kartṛtvaṃ ca pṛthak pṛthak // 3.7.141 //
abhedena kriyaikā tu dvisādhyā ced vivakṣitā /
meṣāv apāye kartārau yady anyo vidyate 'vadhiḥ // 3.7.142 //
gatir vinā tv avadhinā nāpāya iti gamyate /
vṛkṣasya parṇaṃ patatīty evaṃ bhāṣye nidarśitam // 3.7.143 //
bhedābhedau pṛthagbhāvaḥ sthitiś ceti virodhinaḥ /
yugapan na vivakṣyante sarve dharmā balāhake // 3.7.144 //
dhanuṣā vidhyatīty atra vināpāyavivakṣayā /
karaṇatvaṃ yato nāsti tasmāt tad ubhayaṃ saha // 3.7.145 //
ekaiva vā satī śaktir dvirūpā vyavatiṣṭhate /
nimittaṃ saṃjñayos tatra parayā bādhyate 'parā // 3.7.146 //
nirdhāraṇe vibhakte yo bhītrādīnāṃ ca yo vidhiḥ /
upāttāpekṣitāpāyaḥ so 'budhapratipattaye // 3.7.147 //

// ity apādānādhikāraḥ //

adhikaraṇādhikāraḥ

kartṛkarmavyavahitām asākṣād dhārayat kriyām /
upakurvat kriyāsiddhau śāstre 'dhikaraṇaṃ smṛtam // 3.7.148 //
upaśleṣasya cābhedas tilākāśakaṭādiṣu /
upakārās tu bhidyante saṃyogisamavāyinām // 3.7.149 //
avināśo gurutvasya pratibandhe svatantratā /
digviśeṣād avaccheda ityādyā bhedahetavaḥ // 3.7.150 //
ākāśam eva keṣāṃ cid deśabhedaprakalpanāt /
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // 3.7.151 //
idam atreti bhāvānām abhāvān na prakalpate /
vyapadeśas tam ākāśa- nimittaṃ saṃpracakṣate // 3.7.152 //
kālāt kriyā vibhajyanta ākāśāt sarvamūrtayaḥ /
etāvāṃś caiva bhedo 'yam abhedopanibandhanaḥ // 3.7.153 //
yady apy upavasir deśa- viśeṣam anurudhyate /
śabdapravṛttidharmāt tu kālam evāvalambate // 3.7.154 //
vasatāv aprayukte 'pi deśo 'dhikaraṇaṃ tataḥ /
aprayuktaṃ trirātrādi karma copavasau smṛtam // 3.7.155 //

// ity adhikaraṇādhikāraḥ //

śeṣādhikāraḥ

saṃbandhaḥ kārakebhyo 'nyaḥ kriyākārakapūrvakaḥ /
śrutāyām aśrutāyāṃ vā kriyāyāṃ so 'bhidhīyate // 3.7.156 //
dviṣṭho 'py asau parārthatvād guṇeṣu vyatiricyate /
tatrābhidhīyamānaḥ san pradhāne 'py upayujyate // 3.7.157 //
nimittaniyamaḥ śabdāt saṃbandhasya na gṛhyate /
karmapravacanīyais tu sa viśeṣo 'varudhyate // 3.7.158 //
sādhanair vyapadiṣṭe ca śrūyamāṇakriye punaḥ /
proktā pratipadaṃ ṣaṣṭhī samāsasya nivṛttaye // 3.7.159 //
niṣṭhāyāṃ karmaviṣayā ṣaṣthī ca pratiṣidhyate /
śeṣalakṣaṇayā ṣaṣṭhyā samāsastatra neṣyate // 3.7.160 //
anyena vyapadiṣṭasya yasyānyatropajāyate /
vyatirekaḥ sa dharmau dvau labhate viṣayāntare // 3.7.161 //
prādhānyaṃ svaguṇe labdhvā pradhāne yāti śeṣatām /
sahayoge svayoge 'taḥ pradhānatvaṃ na hīyate // 3.7.162 //

// iti śeṣādhikāraḥ //

siddhasyābhimukhībhāva- mātraṃ saṃbodhanaṃ viduḥ /
prāptābhimukhyo hy arthātmā kriyāsu viniyujyate // 3.7.163 //
saṃbodhanaṃ na vākyārtha iti pūrvebhya āgamaḥ /
uddeśena vibhaktyarthā vākyārthāt samapoddhṛtāḥ // 3.7.164 //
vibhaktyarthe 'vyayībhāva- vacanād avasīyatām /
anyo dravyād vibhaktyarthaḥ so 'vyayenābhidhīyate // 3.7.165 //
dravyaṃ tu yad yathābhūtaṃ tad atyantaṃ tathā bhavet /
kriyāyoge 'pi tasyāsau dravyātmā nāpahīyate // 3.7.166 //
tasmād yat karaṇaṃ dravyaṃ tat karma na punar bhavet /
sarvasya vānyathābhāvas tasya dravyātmano bhavet // 3.7.167 //

// iti sādhanasamuddeśaḥ //