Bhartrhari: Vakyapadiya 1.13.7 (sadhanasamuddesa) based on the edition by Wilhelm Rau, Wiesbaden 1977 Input by Somadeva Vasudeva 2002 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1. ब्रह्मकाण्डम् अनादिनिधनं ब्रह्म शब्दतत्त्वं यद् अक्षरम् । विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥ 1.1 ॥ एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात् । अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ 1.2 ॥ अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः । जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥ 1.3 ॥ एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ 1.4 ॥ प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः । एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥ 1.5 ॥ भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाङ्गता । शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते ॥ 1.6 ॥ स्मृतयो बहुरूपाश् च दृष्टादृष्टप्रयोजनाः । तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ 1.7 ॥ तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधागताः ॥ 1.8 ॥ सत्या विशुद्धिस् तत्रोक्ता विद्यैवैकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ 1.9 ॥ विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः ॥ 1.10 ॥ आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः । प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥ 1.11 ॥ प्राप्तरूपविभागाया यो वाचः परमो रसः । यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् äjasa÷ ॥ 1.12 // अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणाद् ऋते ॥ 1.13 ॥ तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकाशते ॥ 1.14 ॥ यथार्थजातयः सर्वाः शब्दाकृतिनिबन्धनाः । तथैव लोके विद्यानाम् एषा विद्या परायणम् ॥ 1.15 ॥ इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥ 1.16 ॥ अत्रातीतविपर्यासः केवलाम् अनुपश्यति । छन्दस्यश् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥ 1.17 ॥ प्रत्यस्तमितभेदाया यद् वाचो रूपम् उत्तमम् । यद् अस्मिन्न् एव तमसि ज्योतिः शुद्धं विवर्तते ॥ 1.18 ॥ वैकृतं समतिक्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥ 1.19 ॥ यत्र वाचो निमित्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ 1.20 ॥ अथर्वणाम् अङ्गिरसां साम्नाम् ऋग्यजुषस्य च । यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ 1.21 ॥ यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते । तद् व्याकरणम् आगम्य परं ब्रह्माधिगम्यते ॥ 1.22 ॥ नित्याः शब्दार्थसंबन्धास् तत्राम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां bhëyÃïÃæ च प्रणेतृभिः ॥ 1.23 ॥ अपोद्धारपदार्था ये ये चार्थाः स्थितलक्षणाः । अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥ 1.24 ॥ कार्यकारणभावेन योग्यभावेन च स्थिताः । धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥ 1.25 ॥ ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः । स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥ 1.26 ॥ शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥ 1.27 ॥ नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते । प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥ 1.28 ॥ नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति । तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ 1.29 ॥ न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते । ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥ 1.30 ॥ धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥ 1.31 ॥ अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु । भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥ 1.32 ॥ निर्ज्ञातशक्तेर् द्रव्यस्य तां ताम् अर्थक्रियां प्रति । विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥ 1.33 ॥ यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः । अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ 1.34 ॥ परेषाम् असमाख्येयम् अभ्यासाद् एव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ 1.35 ॥ प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः । पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ 1.36 ॥ आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥ 1.37 ॥ अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ॥ 1.38 ॥ यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते । थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥ 1.39 ॥ इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये । आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ 1.40 ॥ चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते । आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥ 1.41 ॥ हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ 1.42 ॥ तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ 1.43 ॥ द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥ 1.44 ॥ अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः । शब्दस् तत्रार्थरूपात्मा संभेदम् उपगच्छति ॥ 1.45 ॥ आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः । बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥ 1.46 ॥ अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ 1.47 ॥ वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः । करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥ 1.48 ॥ नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः । अक्रमः क्रमरूपेण भेदवान् इव जायते ॥ 1.49 ॥ प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥ 1.50 ॥ आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ 1.51 ॥ आण्डभावम् इवापन्नो यः क्रतुः शब्दसंज्ञकः । वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥ 1.52 ॥ यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे । मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥ 1.53 ॥ यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते । व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥ 1.54 ॥ अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित् । चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥ 1.55 ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥ 1.56 ॥ विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते । न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥ 1.57 ॥ अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते । नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥ 1.58 ॥ भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ । भेदकार्येषु हेतुत्वम् अविरोधेन गच्छतः ॥ 1.59 ॥ वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥ 1.60 ॥ अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः । अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया ॥ 1.61 ॥ यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥ 1.62 ॥ उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते । तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥ 1.63 ॥ सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः । तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥ 1.64 ॥ गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥ 1.65 ॥ तस्याभिधेयभावेन यः शब्दः समवस्थितः । तस्याप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥ 1.66 ॥ प्राक् सम्ज्ञिनाभिसंबन्धात् संज्ञा रूपपदार्थिका । षष्ठ्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥ 1.67 ॥ त्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते । अस्येति व्यतिरेकश् च तदर्थाद् एव जायते ॥ 1.68 ॥ स्वं रूपम् इति कैश् चित् तु व्यक्तिः संज्ञोपदिश्यते । जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥ 1.69 ॥ संज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे । जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ 1.70 ॥ कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः । कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥ 1.71 ॥ पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते । वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥ 1.72 ॥ न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते । वाक्यं वर्णपदाभ्यां च व्यतिरिक्तं न किं च न ॥ 1.73 ॥ पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च । वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् च न ॥ 1.74 ॥ भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते । तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥ 1.75 ॥ स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ 1.76 ॥ स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥ 1.77 ॥ शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते । स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ 1.78 ॥ शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृताः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥ 1.79 ॥ इन्द्रियस्यैव संस्कारः शब्दस्यैवोभयस्य वा । क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥ 1.80 ॥ इन्द्रियस्यैव संस्कारः samÃdhÃnäjanÃdibhi÷ / विषयस्य तु संस्कारस् तद्गन्धप्रतिपत्तये ॥ 1.81 ॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि । विषयेन्द्रिययोर् इष्टः संस्कारः स क्रमो ध्वनेः ॥ 1.82 ॥ स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते । कैश् चिद् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥ 1.83 ॥ यथानुवाकः श्लोको वा सोढत्वम् उपगच्छति । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ 1.84 ॥ प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा । ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥ 1.85 ॥ नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥ 1.86 ॥ असतश् चान्तराले yä शब्दान् अस्तीति मन्यते । प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥ 1.87 ॥ भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥ 1.88 ॥ [ज्ञेयेन न विना ज्ञानं व्यवहारे ऽवतिष्ठते । नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते] ॥ 1.89 ॥ यथाद्यसंख्याग्रहणम् उपायः प्रतिपत्तये । संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥ 1.90 ॥ प्रत्येकं व्यञ्जका भिन्ना वर्णवाक्यपदेषु ये । तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः ॥ 1.91 ॥ यथैव दर्शनैः पूर्वैर् दूरात् संतमसे ऽपि वा । अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥ 1.92 ॥ व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः । भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ 1.93 ॥ यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ 1.94 ॥ भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात् । निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥ 1.95 ॥ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । कैश् चिद् व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ 1.96 ॥ अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः । उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥ 1.97 ॥ न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता । आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥ 1.98 ॥ देशादिभिश् च संबन्धो दृष्टः कायवताम् अपि । देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥ 1.99 ॥ ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥ 1.100 ॥ सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥ 1.101 ॥ प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते । तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥ 1.102 ॥ विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥ 1.103 ॥ तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥ 1.104 ॥ यः संयोगविभागाभ्यां करणैर् उपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥ 1.105 ॥ अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस् तु शब्दसंतानः प्रचयापचयात्मकः ॥ 1.106 ॥ दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादीनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ 1.107 ॥ द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि । कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥ 1.108 ॥ अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे । स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥ 1.109 ॥ वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते । कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥ 1.110 ॥ [लब्धक्रियः प्रयत्नेन वक्तुर् इच्छानुवर्तिना । स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥ 1.111 ॥ तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः । संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥ 1.112 ॥ अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः । छायातपतमःशब्द- भावेन परिणामिनः ॥ 1.113 ॥ स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ 1.114 ॥ अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ 1.115 ॥ स मनोभावम् आपद्य तेजसा पाकम् आगतः । वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥ 1.116 ॥ अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः । तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥ 1.117 ॥ विभजन् स्वात्मनो granthŤ श्रुतिरूपैः पृथग्विधैः । प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥ 1.118 ॥ आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम्] ॥ 1.119 ॥ अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते । व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥ 1.120 ॥ तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता । विवर्तमाना स्थानेषु सैषा भेदं प्रपद्यते ॥ 1.121 ॥ शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी । यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ 1.122 ॥ शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ 1.123 ॥ शब्दस्य परिणामो ऽयम् इत्य् आम्नायविदो विदुः । छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥ 1.124 ॥ विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥ 1.125 ॥ साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ 1.126 ॥ प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृतम् । शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥ 1.127 ॥ यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः । तद्भावम् अभिसंभूय विद्यायां प्रविलीयते ॥ 1.128 ॥ इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥ 1.129 ॥ यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥ 1.130 ॥ न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते । अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥ 1.131 ॥ वाग्रूपता चेद् उत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ 1.132 ॥ सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी । तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ 1.133 ॥ सैषा संसारिणां संज्ञा बहिर् अन्तश् च वर्तते । तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ 1.134 ॥ अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते këÂhaku¬yavat ॥ 1.135 // भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा । आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥ 1.136 ॥ एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः । पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ 1.137 ॥ षड्द्वारां षडधिष्ठानां षट्प्रबोधां षडव्ययाम् । ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥ 1.138 ॥ प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ 1.139 ॥ प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ 1.140 ॥ स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव rƬhatÃm एति तया ह्य् अर्थो विधीयते ॥ 1.141 ॥ अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात् । दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ 1.142 ॥ अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम् । प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥ 1.143 ॥ तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥ 1.144 ॥ प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः । क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥ 1.145 ॥ वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च । विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥ 1.146 ॥ ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः । कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥ 1.147 ॥ न जात्व् अकर्तृकं कश् चिद् आगमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥ 1.148 ॥ अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि । श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ 1.149 ॥ ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् च न विद्यते । धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥ 1.150 ॥ वेदशास्त्राविरोधी च तर्कश् चक्षुर् अपश्यताम् । रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥ 1.151 ॥ सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी । इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥ 1.152 ॥ शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥ 1.153 ॥ यद् उदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥ 1.154 ॥ रूपादयो यथा दृष्टाः प्रत्यर्थं यतशक्तयः । शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥ 1.155 ॥ यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम् । साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥ 1.156 ॥ सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते । विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥ 1.157 ॥ साधुत्वज्ञानविटया सेयं व्याकरणस्मृतिः । अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥ 1.158 ॥ वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम् । अनेकतीर्थभेदायास् त्रय्या वाचः परं पदम् ॥ 1.159 ॥ गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ 1.160 ॥ एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः । प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥ 1.161 ॥ अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥ 1.162 ॥ प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी । सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥ 1.163 ॥ घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥ 1.164 ॥ स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ 1.165 ॥ केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी । प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ 1.166 ॥ अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥ 1.167 ॥ पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः । अन्त्या कलेव सोमस्य नात्यन्तम् अभिभूयते ॥ 1.168 ॥ यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते । पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥ 1.169 ॥ प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः । वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥ 1.170 ॥ तद्विभागाविभागाभ्यां क्रियमाणम् अवस्थितम् । स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥ 1.171 ॥ अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् । शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ 1.172 ॥ अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ । भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ 1.173 ॥ कायवाग्बुद्धिविषया ये मलाः समवस्थिताः । चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः ॥ 1.174 ॥ शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते । तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥ 1.175 ॥ अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥ 1.176 ॥ ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥ 1.177 ॥ न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः । ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥ 1.178 ॥ अंब्वंब्व् इति यथा बालः शिक्षमाणो 'pabhëate । अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ 1.179 ॥ एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥ 1.180 ॥ पारंपर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु । प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥ 1.181 ॥ दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः । अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥ 1.182 ॥ उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया । यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥ 1.183 ॥ ॥ इति भर्तृहरिकृते वाक्यपदीये ब्रह्मकाण्डं समाप्तम् ॥ 2. वाक्यकाण्डम् आख्यातं शब्दसंघातो जातिः संघातवर्तिनी । एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ 2.1 ॥ पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि । वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥ 2.2 ॥ निघातादिव्यवस्थार्थं शास्त्रे यत् paribhëitam । साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणम् ॥ 2.3 ॥ साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥ 2.4 ॥ संबोधनपदं यच् च तत् क्रियाया विशेषकम् । व्रजानि देवदत्तेति निघातो ऽत्र तथा सति ॥ 2.5 ॥ यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम् । तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥ 2.6 ॥ यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते । दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥ 2.7 ॥ चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः । नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥ 2.8 ॥ तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः । शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥ 2.9 ॥ यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः । अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥ 2.10 ॥ वर्णान्तरसरूपत्वं वर्णभागेषु दृश्यते । पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥ 2.11 ॥ भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः । अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥ 2.12 ॥ शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति । विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥ 2.13 ॥ ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये तथैव स्युर् अनर्थकाः ॥ 2.14 ॥ सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते । उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥ 2.15 ॥ अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत् । एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥ 2.16 ॥ विशेषशब्दाः केषां चित् सामान्यप्रतिरूपकाः । शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥ 2.17 ॥ तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते । व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपत्तृषु ॥ 2.18 ॥ स व्यक्तः kramavä शब्द उपांशु यम् अधीयते । अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥ 2.19 ॥ यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते । आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥ 2.20 ॥ वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः । अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ 2.21 ॥ नित्येषु च कुतः पूर्वं परं वा परमार्थतः । एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥ 2.22 ॥ चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा । भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥ 2.23 ॥ न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति । व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥ 2.24 ॥ ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता । सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥ 2.25 ॥ क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम् । तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥ 2.26 ॥ भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम् । व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥ 2.27 ॥ अदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि । वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥ 2.28 ॥ भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत् । तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥ 2.29 ॥ d अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम् । m आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥ 2.30 ॥ थभागैस् तथा तेषाम् आन्तरो ऽर्थः प्रकाश्यते । अस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥ 2.31 ॥ प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता । अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥ 2.32 ॥ तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते । अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥ 2.33 ॥ संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने । पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥ 2.34 ॥ राजशब्देन राजार्थो भिन्नरूपेण गम्यते । वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥ 2.35 ॥ यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते । कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥ 2.36 ॥ वाक्येष्व् अर्थान्तरगतेः सादृश्यपरिकल्पने । केषां चिद् rƬhiÓabdatvaæ शास्त्र एवानुगम्यते ॥ 2.37 ॥ उपादायापि ये हेयास् तान् उपायान् प्रचक्षते । उपायानां च नियमो नावश्यम् अवतिष्ठते ॥ 2.38 ॥ अर्थं कथं चित् पुरुषः कश् चित् संप्रतिपद्यते । संसृष्टा वा विभक्ता वा भेदा वाक्यनिबन्धनाः ॥ 2.39 ॥ सो ऽयम् इत्य् अभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा । वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥ 2.40 ॥ केवलेन पदेनार्थो यावान् एवाभिधीयते । वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥ 2.41 ॥ संबन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते । वाक्यार्थम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥ 2.42 ॥ स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते । जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः ॥ 2.43 ॥ सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः । तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥ 2.44 ॥ भेदान् आकाङ्क्षतस् तस्य या परिप्लवमानता । अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् ॥ 2.45 ॥ कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते । असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥ 2.46 ॥ नियतं साधने साध्यं क्रिया नियतसाधना । स संनिधानमात्रेण नियमः संप्रकाशते ॥ 2.47 ॥ गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते । साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥ 2.48 ॥ सन्त एव विशेषा ये पदार्थेषु व्यवस्थिताः । ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥ 2.49 ॥ शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः । क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥ 2.50 ॥ ये च संभविनो भेदाः पदार्थेष्व् अविभाविताः । संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः ॥ 2.51 ॥ वर्णानां च पदानां च क्रममात्रनिवेशिनी । पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ 2.52 ॥ समाने ऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् । प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः ॥ 2.53 ॥ यथा सावयवा वर्णा विना वाच्येन केन चित् । अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते ॥ 2.54 ॥ अनर्थकान्य् अपायत्वात् पदार्थेनार्थवन्ति वा । क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् ॥ 2.55 ॥ नित्यत्वे समुदायानां जातेर् वा परिकल्पने । एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् ॥ 2.56 ॥ अभेदपूर्वका भेदाः कल्पिता वाक्यवादिभिः । भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः ॥ 2.57 ॥ पदप्रकृतिभावश् च वृत्तिभेदेन वर्ण्यते । पदानां संहिता योनिः संहिता वा पदाश्रया ॥ 2.58 ॥ पदाम्नायश् च यद्य् अन्यः संहिताया निदर्शकः । नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥ 2.59 ॥ प्रतिवर्णम् असंवेद्यः पदार्थप्रत्ययो यथा । पदेष्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् ॥ 2.60 ॥ वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु । यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥ 2.61 ॥ सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते । वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा ॥ 2.62 ॥ पदस्योच्चारणाद् अर्थो यथा कश् चिन् निरूप्यते । वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते ॥ 2.63 ॥ प्राप्तस्य यस्य सामर्थ्यान् नियमार्था पुनः श्रुतिः । तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥ 2.64 ॥ यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् । व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा ॥ 2.65 ॥ तस्माद् व्रीहित्वम् अधिकं व्रीहिशब्दः प्रकल्पयेत् । द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते ॥ 2.66 ॥ तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि । असंभवाद् विसेषाणं तत्रान्येषम् अदर्सनम् ॥ 2.67 ॥ न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः । विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः ॥ 2.68 ॥ शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः । तथाविवक्षा भेदानं द्रव्यत्वसहचारिणाम् ॥ 2.69 ॥ असंनिधौ प्रतिनिधिर् मा भून् नित्यस्य कर्मणः । काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते ॥ 2.70 ॥ विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते । द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥ 2.71 ॥ निर्ज्ञातार्थं पदं यच् च तदर्थे प्रतिपादिते । पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते ॥ 2.72 ॥ सामर्थ्यप्रापितं यच् च व्यक्त्यर्थम् अनुषज्यते । श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥ 2.73 ॥ अप्राप्तो यस् तु शुक्लादिः संनिधानेन गम्यते । स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥ 2.74 ॥ अभिन्नम् एव वाक्यं तु यद्य् अभिन्नार्थम् इष्यते । तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते ॥ 2.75 ॥ वाक्यानां समुदायश् च य एकार्थप्रसिद्धये । साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते ॥ 2.76 ॥ प्रासङ्गिकम् इदं कार्यम् इदं तन्त्रेण लभ्यते । इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ ॥ 2.77 ॥ ऊहो ऽस्मिन् विषये न्याय्यः संबन्धो ऽस्य न बाध्यत् । सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते ॥ 2.78 ॥ अर्थित्वम् अत्र सामर्थ्यम् अस्मिन्न् अर्थो न भिद्यते । शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे ॥ 2.79 ॥ इयं श्रुत्या क्रमप्राप्तिर् इयम् उच्चारणाद् इति । क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः ॥ 2.80 ॥ इदं पराङ्गैः संबद्धम् अङ्गानाम् अप्रयोजकम् । प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् ॥ 2.81 ॥ इदं प्रधानं शेषो ऽयं विनियोगक्रमस् त्व् अयम् । साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् ॥ 2.82 ॥ शक्तिव्यापारभेदो ऽस्मिन् फलम् अत्र तु भिद्यते । संबन्धाज् ज्ञानभेदो ऽयं भेदस् तत्राविवक्षितः ॥ 2.83 ॥ प्रसज्यप्रतिषेधो ऽयं पर्युदासो ऽयम् अत्र तु । इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् ॥ 2.84 ॥ भेदेनाङ्गाङ्गिभावो ऽस्य बहुधेदं विकल्प्यते । इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते ॥ 2.85 ॥ अस्य वाक्यान्तरे दृष्टाल् लिङ्गाद् भेदो ऽनुमीयते । अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते ॥ 2.86 ॥ इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः । ते सर्वे न प्रकल्पेरन् पदं चेत् स्याद् अवाचकम् ॥ 2.87 ॥ अविभक्ते ऽपि वाक्यार्थे शक्तिभेदाद् अपोद्धृते । वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥ 2.88 ॥ यथैवैकस्य गन्धस्य भेदेन परिकल्पना । पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते ॥ 2.89 ॥ गवये नरसिंहे चाप्य् एकज्ञानादृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥ 2.90 ॥ अप्रसिद्धं तु यं भागम् अदृष्टम् अनुपश्यति । तावत्य् असंविदं mƬha÷ सर्वत्र प्रतिपद्यते ॥ 2.91 ॥ तथा पिकादियोगेन वाक्ये ऽत्यन्तविलक्षणे । सदृशस्यैव संज्ञानम् असतो ऽर्थस्य मन्यते ॥ 2.92 ॥ एकस्य भागे सादृश्यं भागे भेदश् च लक्ष्यते । निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥ 2.93 ॥ तथैव भागे सादृश्यं भागे भेदो ऽवसीयते । भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् ॥ 2.94 ॥ रूपनाशे पदानां स्यात् कथं चावधिकल्पना । अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥ 2.95 ॥ संसर्ग इव रूपाणां शब्दे ऽन्यत्र व्यवस्थितः । नानारूपेषु तद् रूपं तन्त्रेणापरम् इष्यते ॥ 2.96 ॥ तस्मिन्न् अभेदे भेदानां संसर्ग उपवर्तते । रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते ॥ 2.97 ॥ शास्त्रे प्रत्यायकस्यापि क्व चिद् एकत्वम् आश्रितम् । प्रत्याय्येन क्व चिद् भेदो ग्रहणग्राह्ययोः स्थितः ॥ 2.98 ॥ ऊ इत्य् अभेदम् आश्रित्य यथासंख्यं प्रकल्पितम् । लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां सह कल्पितः ॥ 2.99 ॥ यस्येत्य् एतद् अणो रूपं संज्ञिनाम् अभिधायकम् । न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥ 2.100 ॥ ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम् । भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥ 2.101 ॥ प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा । व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥ 2.102 ॥ अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा । तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥ 2.103 ॥ संहिताविषये वर्णाः स्वरूपेणाविकारिणः । शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥ 2.104 ॥ इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु । आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥ 2.105 ॥ अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि । रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥ 2.106 ॥ ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु । गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥ 2.107 ॥ उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम् । अन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥ 2.108 ॥ परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि । तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥ 2.109 ॥ सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् । तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥ 2.110 ॥ एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् । यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥ 2.111 ॥ यथा पदसरूपाणां वाक्यानां संभवः पृथक् । तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥ 2.112 ॥ अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् । यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते ॥ 2.113 ॥ तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम् । क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते ॥ 2.114 ॥ आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने । प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥ 2.115 ॥ अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः । अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥ 2.116 ॥ अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः । बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ 2.117 ॥ अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते । अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥ 2.118 ॥ अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥ 2.119 ॥ प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः । न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥ 2.120 ॥ के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः । अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥ 2.121 ॥ जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी । न तद्व्यक्तिगतान् bhedä जातिशब्दो ऽवलम्बते ॥ 2.122 ॥ घटादीनां न चाकारान् प्रत्याययति वाचकः । वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥ 2.123 ॥ क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता । प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥ 2.124 ॥ नियतास् तु प्रयोगा ये नियतं यच् च साधनम् । तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥ 2.125 ॥ समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः । असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥ 2.126 ॥ असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम् । शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यतं ॥ 2.127 ॥ सो ऽयम् इत्य् अभिसंबन्धाद् रूपम् एकीकृतं यदा । शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥ 2.128 ॥ तयोर् अपृथगात्मत्वे rƬhir अव्यभिचारिणी । किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥ 2.129 ॥ लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ 2.130 ॥ अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ 2.131 ॥ यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः । स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥ 2.132 ॥ आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः । एते प्रत्यवभासन्ते संविन्मात्रं त्व् अतो ऽन्यथा ॥ 2.133 ॥ यथेन्द्रियं संनिपतद् वैचित्र्येणोपदर्शकम् । तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥ 2.134 ॥ वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु । स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥ 2.135 ॥ अस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक् । कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥ 2.136 ॥ एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः । एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥ 2.137 ॥ तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलम् । दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥ 2.138 ॥ ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम् । न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनम् ॥ 2.139 ॥ तलवद् दृश्यते व्योम खद्योतो havyavì इव । नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ 2.140 ॥ तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः । न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥ 2.141 ॥ असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा । व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥ 2.142 ॥ विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते । वाक्यार्थ इति ताम् आहुः œ पदार्थैर् उपपादिताम् ॥ 2.143 ॥ इदं तद् इति सान्येषाम् अनाख्येया कथं च न । प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥ 2.144 ॥ उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता । सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥ 2.145 ॥ साक्षाच् छब्देन जनितां भावनानुगमेन वा । इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥ 2.146 ॥ प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति । समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥ 2.147 ॥ यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः । मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥ 2.148 ॥ स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः । जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥ 2.149 ॥ आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ 2.150 ॥ भावनानुगताद् एतद् आगमाद् एव जायते । आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥ 2.151 ॥ स्वभाववरणाभ्यास- योगादृष्टोपपादिताम् । विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ 2.152 ॥ यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते । गोशब्दो न त्व् असौ तेषां विशेषाणां प्रकाशकः ॥ 2.153 ॥ आकारवर्णावयवैः संसृष्टेषु गवादिषु । शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥ 2.154 ॥ संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते । शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥ 2.155 ॥ दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनम् । कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्स्नो ऽनुमीयते ॥ 2.156 ॥ तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् । नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥ 2.157 ॥ संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते । बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥ 2.158 ॥ संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः । आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥ 2.159 ॥ येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते । तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥ 2.160 ॥ यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते । शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥ 2.161 ॥ यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते । गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥ 2.162 ॥ तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति । अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥ 2.163 ॥ वाचिका द्योतिका वा स्युर् द्वित्वादीनां विभक्तयः । स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥ 2.164 ॥ विना संख्याभिधानाद् वा संख्याभेदसमन्वितान् । अर्थान् स्वरूपभेदेन कांश् चिद् आहुर् गवादयः ॥ 2.165 ॥ ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥ 2.166 ॥ यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् । नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥ 2.167 ॥ संभवे नाभिधानस्य लक्यणत्वं प्रकल्पते । आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥ 2.168 ॥ कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते । अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥ 2.169 ॥ अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु । बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥ 2.170 ॥ वैरवासिष्ठगिरिशास् तथैकागारिकाद यः । कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥ 2.171 ॥ यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः । अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥ 2.172 ॥ अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः । क्रियते किंशुकादीनाम् एकदेशावधारणम् ॥ 2.173 ॥ कैश् चिन् निर्वचनं भिन्नं girater garjater game÷ / gavater gadater वापि गौर् इत्य् अत्रानुदर्शितम् ॥ 2.174 ॥ गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते । व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥ 2.175 ॥ सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः । जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥ 2.176 ॥ अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः । तुल्यरूपं न तद् rƬhÃv अन्यस्मिन्न् अनुषज्यते ॥ 2.177 ॥ भिन्नाव् इजियजी धातू नियतौ विषयान्तरे । कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥ 2.178 ॥ एवं च वालवायादि जित्वरीवद् उपाचरेत् । भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् च न ॥ 2.179 ॥ अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥ 2.180 ॥ तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः । क्रियाविशेषाः संघाते प्रक्रम्यन्ते तथाविधाः ॥ 2.181 ॥ कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः । साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥ 2.182 ॥ प्रयोगार्हेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते । प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥ 2.183 ॥ धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा । धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥ 2.184 ॥ बीजकालेषु संबन्धाद् यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥ 2.185 ॥ बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः । अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥ 2.186 ॥ क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः । उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥ 2.187 ॥ स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा । शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥ 2.188 ॥ स्थादिभिः केवलैर् यच् च गमनादि न गम्यते । तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥ 2.189 ॥ अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् । तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥ 2.190 ॥ तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः । अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥ 2.191 ॥ निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने । आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥ 2.192 ॥ उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते । तेषु प्रयुज्यमानेयु भिन्नार्थेष्व् अपि सर्वथा ॥ 2.193 ॥ चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥ 2.194 ॥ समुच्चिताभिधाने तु व्यतिरेको न विद्यते । असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥ 2.195 ॥ समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् । गुणैः पदानां संबन्धः परतन्त्रास् तु चादयः ॥ 2.196 ॥ जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते । श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥ 2.197 ॥ तत्र षष्थी प्रतिपदं समासस्य निवृत्तये । विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ 2.198 ॥ स चोपजातः संबन्धो विनिवृत्ते क्रियापदे । कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ 2.199 ॥ येन क्रियापदाक्षेपः स कारकविभक्तिभिः । युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥ 2.200 ॥ तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति । सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥ 2.201 ॥ कर्मप्रवचनीयत्वं क्रियायोगे विधीयते । षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥ 2.202 ॥ हेतुहेतुमतोर् योग- परिच्छेदे ऽनुना कृते । आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ 2.203 ॥ क्रियाया द्योतको नायं न संबन्धस्य वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य तु भेदकः ॥ 2.204 ॥ अनर्थकानां संघातः सार्थको ऽनर्थकस् तथा । वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥ 2.205 ॥ पदानाम् अर्थयुक्तानां संघातो भिद्यते पुनः । अर्थान्तरावबोधेन संबन्धविगमेन च ॥ 2.206 ॥ सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः । अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥ 2.207 ॥ अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते । नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥ 2.208 ॥ के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥ 2.209 ॥ शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः । आत्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥ 2.210 ॥ कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः । प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥ 2.211 ॥ अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते । अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥ 2.212 ॥ आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः । अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥ 2.213 ॥ वर्णेन केन चिन् न्यूनः संघातो यो ऽभिधायकः । न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥ 2.214 ॥ स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत् । साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥ 2.215 ॥ पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु । सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥ 2.216 ॥ समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते । पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥ 2.217 ॥ समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु । युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥ 2.218 ॥ कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत् । अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥ 2.219 ॥ प्रज्ञुसंज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम् । तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥ 2.220 ॥ गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते । द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः ॥ 2.221 ॥ यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते । क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥ 2.222 ॥ यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् । सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥ 2.223 ॥ यथा च खदिरच्छेदे भागेषु क्रमवांश् छिदिः । तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥ 2.224 ॥ सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः । क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥ 2.225 ॥ प्रतिपादयता वृत्तिम् अबुधान् वाक्यपूर्विकाम् । वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥ 2.226 ॥ अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम् । प्राधान्यं बहुधा bhëye दोषास् तु प्रक्रियागताः ॥ 2.227 ॥ जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता । बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥ 2.228 ॥ शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते । प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥ 2.229 ॥ यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव त । क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥ 2.230 ॥ अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धन । निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥ 2.231 ॥ प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते । व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥ 2.232 ॥ शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते । अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ 2.233 ॥ अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा । तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥ 2.234 ॥ यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते । स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥ 2.235 ॥ उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः । तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥ 2.236 ॥ घटादिदर्शनाल्लोकः परिच्छिन्नो ऽवसीयते । समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥ 2.237 ॥ उपायाः शिक्षमाणानां बालानाम् उपलापनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ 2.238 ॥ अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् । पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥ 2.239 ॥ उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम् । क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥ 2.240 ॥ वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् । नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते ॥ 2.241 ॥ विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते । अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥ 2.242 ॥ अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम् । नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥ 2.243 ॥ निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत् । अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥ 2.244 ॥ नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत् । कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥ 2.245 ॥ विरुद्धं चाभिसंबन्धम् उदाहार्यादिभिः कृतम् । वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥ 2.246 ॥ स्तुतिनिन्दाप्रधानेटु वाक्येष्व् अर्थो न तादृशः । पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ 2.247 ॥ अथासंसृष्ट एवार्थः पदेषु समवस्थितः । वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥ 2.248 ॥ पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते । छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥ 2.249 ॥ एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः । निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥ 2.250 ॥ यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते । अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥ 2.251 ॥ यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते । तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥ 2.252 ॥ सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः । प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥ 2.253 ॥ एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु । असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥ 2.254 ॥ गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते । अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥ 2.255 ॥ तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते । अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥ 2.256 ॥ एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः । प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥ 2.257 ॥ सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते । मन्त्राश् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥ 2.258 ॥ तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु । अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥ 2.259 ॥ शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते । अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् ॥ 2.260 ॥ अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते । अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥ 2.261 ॥ अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः । वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥ 2.262 ॥ अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते । सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥ 2.263 ॥ अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह । युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥ 2.264 ॥ शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते । स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥ 2.265 ॥ यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते । तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ 2.266 ॥ स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते । निमित्तं तत्र मुख्यं स्यान् निमित्ति गौण इष्यते ॥ 2.267 ॥ पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि । अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥ 2.268 ॥ वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते । शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥ 2.269 ॥ यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित् । तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥ 2.270 ॥ यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते । प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥ 2.271 ॥ नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका । आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥ 2.272 ॥ जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते । संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥ 2.273 ॥ विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव । मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥ 2.274 ॥ नियताः साधनत्वेन रूपशक्तिसमन्विताः । यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥ 2.275 ॥ क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः । रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥ 2.276 ॥ तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः । शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥ 2.277 ॥ श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते । तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥ 2.278 ॥ गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ । अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥ 2.279 ॥ महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते । भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥ 2.280 ॥ अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः । संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥ 2.281 ॥ अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः । शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥ 2.282 ॥ निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि । हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥ 2.283 ॥ ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते । तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥ 2.284 ॥ अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते । यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥ 2.285 ॥ यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम् । न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥ 2.286 ॥ दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः । भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥ 2.287 ॥ यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः । तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥ 2.288 ॥ प्रसिद्धार्थविपर्यास- निमित्तं यच् च दृश्यते । यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥ 2.289 ॥ यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः । न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥ 2.290 ॥ स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः । न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥ 2.291 ॥ वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा । नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥ 2.292 ॥ मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यत् । तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥ 2.293 ॥ महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः । अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥ 2.294 ॥ मरणादिनिमित्तं च यथा मुख्या विषादयः । न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥ 2.295 ॥ देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा । यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥ 2.296 ॥ यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम् । न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥ 2.297 ॥ घटादिषु यथा दीपो येनार्थेन प्रयुज्यते । ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् ॥ 2.298 ॥ संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते । तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥ 2.299 ॥ निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम् । धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥ 2.300 ॥ तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते । अविवक्षितम् अप्य् अर्थं प्रकाशयति संनिधेः ॥ 2.301 ॥ यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते । तथा शब्दो ऽपि संबन्धी प्रविवेक्तुं न शक्यते ॥ 2.302 ॥ अर्थानां संनिधाने ऽपि सति चैषां प्रकाशने । प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥ 2.303 ॥ क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम् । क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥ 2.304 ॥ यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते । क्व चित् प्रधानम् एवार्थो भवत्य् अन्यस्य लक्षण ॥ 2.305 ॥ आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥ 2.306 ॥ निर्देशे लिङ्गसंख्यानां संनिधानम् अकारणम् । प्रमाणम् अर्धह्रस्वादाव् अनुपात्तं प्रतीयते ॥ 2.307 ॥ ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासंनिधाव् अपि । ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥ 2.308 ॥ दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम् । जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥ 2.309 ॥ गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे । ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥ 2.310 ॥ विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते । सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥ 2.311 ॥ काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः । उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ 2.312 ॥ प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा । अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥ 2.313 ॥ वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥ 2.314 ॥ संसर्गो विप्रयोगश् च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ 2.315 ॥ सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ 2.316 ॥ भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु । नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥ 2.317 ॥ नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः । शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥ 2.318 ॥ या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना । कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥ 2.319 ॥ विधीयमानं यत् कर्म दृष्टादृष्टप्रयोजनम् । स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥ 2.320 ॥ व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते । असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥ 2.321 ॥ न संविधानं कृत्वापि प्रत्यवाये तथाविधे । शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥ 2.322 ॥ सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः । नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥ 2.323 ॥ क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः । तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥ 2.324 ॥ रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनन् । सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥ 2.325 ॥ वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम् । अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥ 2.326 ॥ आख्यातशब्दे नियतं साधनं यत्र गम्यते । तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीय ॥ 2.327 ॥ शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया । अनुमानं तदर्थस्य प्रत्यये हेतुर् उच्यते ॥ 2.328 ॥ अपरे तु पदस्यैव तम् अर्थं प्रतिजानते । शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् ॥ 2.329 ॥ यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते । तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥ 2.330 ॥ क्रियार्थोपपदेष्व् एवं स्थानिनां गम्यते क्रिया । वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥ 2.331 ॥ तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः । अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥ 2.332 ॥ प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति । नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥ 2.333 ॥ असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने । स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः ॥ 2.334 ॥ यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ । बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥ 2.335 ॥ तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः । न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥ 2.336 ॥ स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते । अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥ 2.337 ॥ पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसंनिधिः । नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः ॥ 2.338 ॥ नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना । यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥ 2.339 ॥ तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते । अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥ 2.340 ॥ न चापि रूपात् संदेहे वाचकत्वं निवर्तते । अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥ 2.341 ॥ सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् । संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥ 2.342 ॥ क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता । चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥ 2.343 ॥ वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम् । दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥ 2.344 ॥ व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः । लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥ 2.345 ॥ न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः । तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥ 2.346 ॥ अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः । स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥ 2.347 ॥ उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत् । तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥ 2.348 ॥ ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना । माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् ॥ 2.349 ॥ अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः । एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥ 2.350 ॥ नियमः प्रतिषेधश् च विधिशेषस् तथा सति । द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥ 2.351 ॥ निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् । तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥ 2.352 ॥ विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते । विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥ 2.353 ॥ संज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते । विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥ 2.354 ॥ संज्ञान्तराच् च दत्तादेर् नान्या संज्ञा प्रतीयते । संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥ 2.355 ॥ सर्वैर् अवयवैस् तुल्यं संबन्धं समुदायवत् । के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥ 2.356 ॥ वर्णानाम् अर्थवत्त्वं तु संज्ञानां संज्ञिभिर् भवेत् । संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते ॥ 2.357 ॥ सर्वस्वरूपैर् युगपत् संबन्धे सति संज्ञिनः । नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः ॥ 2.358 ॥ एकदेशात् तु संघाते केषां चिज् जायते स्मृतिः । स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते ॥ 2.359 ॥ एकदेशात् स्मृतिर् भिन्ने संघाते नियता कथम् । कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥ 2.360 ॥ एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः । अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥ 2.361 ॥ साधारणत्वात् संदिग्धाः सामर्थ्यान् नियताश्रयाः । तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥ 2.362 ॥ तुल्यायाम् अनुनिष्पत्तौ ज्येद्राघा इत्य् असाधवः । न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥ 2.363 ॥ कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः । एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते ॥ 2.364 ॥ गोत्राण्य् एव तु तान्य् आहुः संज्ञाशक्तिसमन्वयात् । निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥ 2.365 ॥ व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् । नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥ 2.366 ॥ कृतकत्वाद् अनित्यत्वं संबन्धस्योपपद्यते । संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥ 2.367 ॥ यथा हि पांसुलेखानां बालकैर् मधुरादयः । संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना ॥ 2.368 ॥ वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥ 2.369 ॥ संज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी । का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि ॥ 2.370 ॥ शास्त्रे ऽपि महती संज्ञा स्वरूपोपनिबन्धना । अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥ 2.371 ॥ आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते । शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥ 2.372 ॥ क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते । संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥ 2.373 ॥ विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन् । व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः ॥ 2.374 ॥ सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम् । प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥ 2.375 ॥ भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते । अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्पते ॥ 2.376 ॥ अन्नादानादिरूपां च सर्वे तृप्तिफलां भुजिम् । प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥ 2.377 ॥ पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते । भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥ 2.378 ॥ दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु । आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥ 2.379 ॥ भिन्नव्यापाररूपाणां व्यवहारादिदर्शने । कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥ 2.380 ॥ लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात् । अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥ 2.381 ॥ शतादानप्रधानत्वाद् दण्डने शतकर्मके । अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते ॥ 2.382 ॥ सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने । तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥ 2.383 ॥ लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति । तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥ 2.384 ॥ वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा । प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥ 2.385 ॥ संभूय त्व् अर्थलिप्सादि- प्रतिषेधोपदेशने । पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥ 2.386 ॥ व्यवायलक्षणार्थत्वाद् अट्कुप्वाङादिभिस् तथा । प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥ 2.387 ॥ अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा । देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥ 2.388 ॥ पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते । विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥ 2.389 ॥ संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः । स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥ 2.390 ॥ वीप्साया विषयाभावाद् विरोधाद् अन्यसंख्यया । द्विधा समाप्त्ययोगाच् च शतं सङ्घे ऽवतिष्ठते ॥ 2.391 ॥ भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते । तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥ 2.392 ॥ वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते । रूपान्तरेण युक्तानां वाक्यानां तेन संग्रहः ॥ 2.393 ॥ न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् । तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥ 2.394 ॥ येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते । तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥ 2.395 ॥ अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते । पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥ 2.396 ॥ सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः । व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥ 2.397 ॥ एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः । सङ्घे सङ्घिषु चार्थात्मा संनिधाननिदेशकः ॥ 2.398 ॥ यथा साधारणे स्वत्वं त्यागस्य च फलं धने । प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् ॥ 2.399 ॥ वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति । समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥ 2.400 ॥ एकेनैव प्रदीपेन सर्वे साधारणं धनम् । पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते ॥ 2.401 ॥ नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते । अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥ 2.402 ॥ विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः । अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते ॥ 2.403 ॥ यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते । तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥ 2.404 ॥ क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मणोः । अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥ 2.405 ॥ बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिटु । यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते ॥ 2.406 ॥ आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान् । स्वरूपमात्रवृत्तिंश् च परेषां प्रतिपादने ॥ 2.407 ॥ अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान् । नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥ 2.408 ॥ तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः । अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥ 2.409 ॥ प्रयोगाद् अभिसंधानम् अन्यद् एषु न विद्यते । विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥ 2.410 ॥ नानात्वस्यैव संज्ञानम् अर्थप्रकरणादिभिः । न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं च न ॥ 2.411 ॥ पदरूपं च यद् वाक्यम् अस्तित्वोपनिबन्धनम् । कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥ 2.412 ॥ यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते । पदैर् अनर्थकैर् एवं विशिट्टो ऽर्थो ऽभिधीयते ॥ 2.413 ॥ यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते । प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥ 2.414 ॥ पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः । संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥ 2.415 ॥ अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने । आधारनियमार्थैव साधनानां पुनः श्रुतिः ॥ 2.416 ॥ आधारे नियमाभावात् तदाक्षेपो न विद्यते । सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥ 2.417 ॥ क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना । प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥ 2.418 ॥ अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम् । प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥ 2.419 ॥ स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते । नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥ 2.420 ॥ अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः । अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥ 2.421 ॥ अन्यथैवाग्निसंबन्धाद् दाहं दग्धो ऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ 2.422 ॥ पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् । इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥ 2.423 ॥ तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् । वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥ 2.424 ॥ संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते । नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥ 2.425 ॥ दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम् । वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥ 2.426 ॥ अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः । अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥ 2.427 ॥ क्रियानुषङ्गेण विना न पदार्थः प्रतीयते । सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥ 2.428 ॥ सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा । क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते ॥ 2.429 ॥ आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने । विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥ 2.430 ॥ प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते । साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥ 2.431 ॥ प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् । अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥ 2.432 ॥ पचिक्रियां करोतीति कर्मत्वेनाभिधीयते । पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥ 2.433 ॥ यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः । अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥ 2.434 ॥ आराद्वृत्तिषु संबन्धः कदा चिद् अभिधीयते । आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥ 2.435 ॥ संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम् । नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥ 2.436 ॥ सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम् । अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥ 2.437 ॥ वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः । न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥ 2.438 ॥ संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते । संबन्धः समवायस् तु संबन्धित्वेन गम्यते ॥ 2.439 ॥ लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः । उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥ 2.440 ॥ वाक्यार्थो यो ऽभिसंबन्धो न तस्यात्मा क्व चित् स्थितः । व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥ 2.441 ॥ पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् । पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥ 2.442 ॥ अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् । साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥ 2.443 ॥ अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते । एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥ 2.444 ॥ संप्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते । बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥ 2.445 ॥ प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः । अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥ 2.446 ॥ बहुष्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता । तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥ 2.447 ॥ एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् । तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥ 2.448 ॥ तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः । मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥ 2.449 ॥ इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते । अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥ 2.450 ॥ तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते । विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥ 2.451 ॥ चङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु । तादर्थ्यस्याविशेषे ऽपि शब्दाद्भेदः प्रतीयते ॥ 2.452 ॥ फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः । असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥ 2.453 ॥ निवृत्तभेदा सर्वैव क्रियाख्याते ऽभिधीयते । श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥ 2.454 ॥ अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते । ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते ॥ 2.455 ॥ सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया । प्राजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥ 2.456 ॥ देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते । प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥ 2.457 ॥ उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते । प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥ 2.458 ॥ एकं ग्रहणवाक्यं च सामान्येनाभिधीयते । कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥ 2.459 ॥ यद्य् आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ । नैवान्येनाभिसंबन्धं तद् उपेयात् कथं च न ॥ 2.460 ॥ एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम् । योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥ 2.461 ॥ क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते । सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥ 2.462 ॥ कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु । प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥ 2.463 ॥ एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः । भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥ 2.464 ॥ अक्षादिषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः । प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥ 2.465 ॥ अक्षाणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता । एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥ 2.466 ॥ द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ । क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥ 2.467 ॥ क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते । क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥ 2.468 ॥ भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते । यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥ 2.469 ॥ अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः । तस्यावयवधर्मेण समुदायो ऽनुगृह्यते ॥ 2.470 ॥ भेदनिर्वचने त्व् अस्य प्रत्येकं वा समाप्यते । श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥ 2.471 ॥ तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते । प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥ 2.472 ॥ द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम् । अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥ 2.473 ॥ अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः । उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥ 2.474 ॥ भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः । तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥ 2.475 ॥ एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः । विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥ 2.476 ॥ अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित् । अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥ 2.477 ॥ आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते । लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥ 2.478 ॥ संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥ 2.479 ॥ तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः । एकशेषेण निर्देशो bhëya एव प्रदर्शितः ॥ 2.480 ॥ प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान् । संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते ॥ 2.481 ॥ कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना । सर्वेषां न्यायबीजानां mahÃbhëye निबन्धने ॥ 2.482 ॥ अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात् । तस्मिन्न् अकृतबुद्धीनां नैवावास्थित निश्चयः ॥ 2.483 ॥ वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥ 2.484 ॥ यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः । कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥ 2.485 ॥ पर्वताद् आगमं लब्ध्वा bhëyabÅjÃnusÃribhi÷ / स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥ 2.486 ॥ न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वं च दर्शनम् । प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः ॥ 2.487 ॥ वर्त्मनाम् अत्र केषां चिद् वस्तुमात्रम् उदाहृतम् । काण्डे तृतीये न्यक्षेण भविष्यति विचारणा ॥ 2.488 ॥ प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः । कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥ 2.489 ॥ तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना । अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥ 2.490 ॥ ॥ इति भर्तृहरिकृते वाक्यपदीये वाक्यकाण्डं समाप्तम् ॥ 3. पदकाण्डम् 3.1. जातिसमुद्देशः द्विधा कैश् चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ 3.1.1 ॥ पदार्थानाम् अपोद्धारे जातिर् वा द्रव्यम् एव वा । पदार्थौ सर्वशब्दानां नित्याव् एवोपवर्णितौ ॥ 3.1.2 ॥ केषां चित् साहचर्येण जातिः शक्त्युपलक्षणम् । खदिरादिष्व् अशक्तेषु शक्तः प्रतिनिधीयते ॥ 3.1.3 ॥ अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते । अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते ॥ 3.1.4 ॥ संश्लेषमात्रं बध्नातिर् यदि स्यात् तु विवक्षितः । शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥ 3.1.5 ॥ स्वजातिः प्रथमं शब्दैः सर्वैर् एवाभिधीयते । ततो ऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥ 3.1.6 ॥ यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते । संयोगिसंनिकर्षाच् च वस्त्रादिष्व् अपि गृह्यते ॥ 3.1.7 ॥ तथा शब्दार्थसंबन्धाच् छब्दे जातिर् अवस्थिता । व्यपदेशे ऽर्थजातीनां जातिकार्याय कल्पते ॥ 3.1.8 ॥ जात्ज्शब्दैकशेषे सा जातीनां जातिर् इष्यते । शब्दजातय इत्य् अत्र तज्जातिः शब्दजातिषु ॥ 3.1.9 ॥ या शब्दजातिशब्देषु शब्देभ्यो भिन्नलक्षणा । जातिः सा शब्दजातित्वम् अव्यतिक्रम्य वर्तते ॥ 3.1.10 ॥ अर्थजात्यभिधाने ऽपि सर्वे जात्यभिधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ 3.1.11 ॥ जातौ पदार्थे जातिर् वा विसेषो वापि जातिवत् । शब्दैर् अपेक्ष्यते यस्माद् अतस् ते जातिवाचिनः ॥ 3.1.12 ॥ द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वो ऽर्थ उच्यते । द्रव्यधर्माश्रयाद् द्रव्यम् अतः सर्वो ऽर्थ इष्यते ॥ 3.1.13 ॥ अनुप्रवृत्तिधर्मो वा जातिः स्यात् सर्वजातिषु । व्यावृत्तिधर्मसामान्यं विशेषे जातिर् इष्यते ॥ 3.1.14 ॥ संयोगिधर्मभेदेन देशे च परिकल्पिते । तेषु देशेषु सामान्यम् आकाशस्यापि विद्यते ॥ 3.1.15 ॥ अदेशानां घटादीनां देशाः संबन्धिनो यथा । आकाशस्याप्य् अदेशस्य देशाः संयोगिनस् तथा ॥ 3.1.16 ॥ भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्व् अनुवर्तते । समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥ 3.1.17 ॥ अतः संयोगिदेशानां गौणत्वं परिकल्प्यते । अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥ 3.1.18 ॥ अनुप्रवृत्तिरूपा या प्रख्या ताम् आकृतिं विदुः । के चिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥ 3.1.19 ॥ भिन्ना इति परोपाधिर् अभिन्ना इति वा पुनः । भावात्मसु प्रपञ्चो ऽयं संसृष्टेष्व् एव जायते ॥ 3.1.20 ॥ नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता । आत्मतत्त्वेषु भावानाम् असंसृष्टेषु विद्यते ॥ 3.1.21 ॥ सर्वशक्त्यात्मभूतत्वम् एकस्यैवेति निर्णये । भावानाम् आत्मभेदस्य कल्पना स्याद् अनर्थिका ॥ 3.1.22 ॥ तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः । संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥ 3.1.23 ॥ यथैव चेन्द्रियादीनाम् आत्मभूता समग्रता । तथा संबन्धिसंबन्ध- संसर्गे ऽपि प्रतीयते ॥ 3.1.24 ॥ न तद् उत्पद्यते किं चिद् यस्य जातिर् न विद्यते । आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥ 3.1.25 ॥ कारणेषु पदं कृत्वा नित्यानित्येषु जातयः । क्व चित् कार्येष्व् अभिव्यक्तिम् उपयान्ति पुनः पुनः ॥ 3.1.26 ॥ निर्वर्त्यमानं यत् कर्म जातिस् तत्रापि साधनम् । स्वाश्रयस्याभिनिच्पत्त्यै सा क्रियायाः प्रयोजिका ॥ 3.1.27 ॥ विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् । व्यक्त्याश्रिताश्रिता जातेः संख्याजातिर् विशेषिका ॥ 3.1.28 ॥ यथा जलादिभिर् व्यक्तं मुखम् एवाभिधीयते । तथा द्रव्यैर् अभिव्यक्ता जातिर् एवाभिधीयते ॥ 3.1.29 ॥ यथेन्द्रियगतो भेद इन्द्रियग्रहणाद् ऋते । इन्द्रियार्थेष्वदृश्यो ऽपि ज्ञानभेदाय कल्पते ॥ 3.1.30 ॥ तथात्मरूपग्रहणात् केषां चिद् व्यक्तयो विना । सामान्यज्ञानभेदानाम् उपयान्ति निमित्तताम् ॥ 3.1.31 ॥ सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत् तत्र सा जातिर् असत्या व्यक्तयः स्मृताः ॥ 3.1.32 ॥ संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ 3.1.33 ॥ तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महान् आत्मा ताम् आहुस् त्वतलादयः ॥ 3.1.34 ॥ प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे तत् सत्त्वम् इति कथ्यते ॥ 3.1.35 ॥ सैव भावविकारेउ षड् अवस्थाः प्रपद्यते । क्रमेण शक्तिभिः स्वाभिर् एवं प्रत्यवभासते ॥ 3.1.36 ॥ आत्मभूतः क्रमो ऽप्य् अस्या यत्रेदं कालदर्शनम् । पौर्वापर्यादिरूपेण प्रविभक्तम् इव स्थितम् ॥ 3.1.37 ॥ तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ 3.1.38 ॥ पूर्वस्मात् प्रच्युता धर्माद् अप्राप्ता चोत्तरं पदम् । तदन्तराले भेदानाम् आश्रयाज् जन्म कथ्यते ॥ 3.1.39 ॥ आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिणः । स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥ 3.1.40 ॥ पृथिव्यादिष्व् अभिव्यक्तौ न संस्थानम् अपेक्षते । अनुच्छिन्नाश्रयाज् जातिर् अनित्ये ऽप्य् आश्रये स्थिता ॥ 3.1.41 ॥ अनुच्छेद्याश्रयाम् एके सर्वां जातिं प्रचक्षते । न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥ 3.1.42 ॥ प्रकृतौ प्रविलीनेषु भेदेष्व् एकत्वदर्शिनाम् । द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥ 3.1.43 ॥ ब्राह्मणत्वादयो भावाः सर्वप्राणिष्व् अवस्थिताः । अभिव्यक्ताः स्वकार्याणां साधका इत्य् अपि स्मृतिः ॥ 3.1.44 ॥ चित्रादिष्व् अप्य् अभिव्यक्तिर् जातीनां कैश् चिद् इष्यते । प्राण्याश्रितास् तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥ 3.1.45 ॥ ज्ञानं त्व् अस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः । अभ्यासान् मणिरूप्यादि- विशेषेष्व् इव तद्विदाम् ॥ 3.1.46 ॥ जात्युत्पलादिगन्धादौ भेदतत्त्वं यद् आश्रितम् । तद् भावप्रत्ययैर् लोके ऽनित्यत्वान् नाभिधीयते ॥ 3.1.47 ॥ अस्वशब्दाभिधानास् तु नरसिंहादिजातयः । सरूपावयवेवान्या तासु श्रुतिर् अवस्थिता ॥ 3.1.48 ॥ जात्यवस्थापरिच्छेदे संख्या संख्यात्वम् एव वा । विप्रकर्षे ऽपि संसर्गाद् उपकाराय कल्पते ॥ 3.1.49 ॥ लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये । संख्याकर्मादिशक्तीनां श्रुतिसाम्ये ऽपि दृश्यते ॥ 3.1.50 ॥ न विना संख्यया कश् चित् सत्त्वभूतो ऽर्थ उच्यते । अतः सर्वस्य निर्देशे संख्या स्याद् अविवक्षिता ॥ 3.1.51 ॥ एकत्वं वा बहुत्वं वा केषां चिद् अविवक्षितम् । तद् धि जात्यभिधानाय द्वित्वं तु स्याद् विवक्षितम् ॥ 3.1.52 ॥ यद्य् एतौ व्याधितौ स्यातां देयं स्याद् इदम् औषधम् । इत्य् एवं लक्षणे ऽर्थस्य द्वित्वं स्याद् अविवक्षितम् ॥ 3.1.53 ॥ एकादिशब्दवाच्यायाः कर्मस्व् अङ्गत्वम् इष्यते । संख्यायाः खनति द्वाभ्याम् इति रूपाद् धि साश्रिता ॥ 3.1.54 ॥ यजेत पशुनेत्य् अत्र संस्कारस्यापि संभवे । यथा जातिस् तथैकत्वं साधनत्वेन गम्यते ॥ 3.1.55 ॥ लिङ्गात् तु स्याद् द्वितीयादेस् तद् एकत्वं विवक्षितम् । एकार्थविषयत्वे च तल्लिङ्गं जातिसंख्ययोः ॥ 3.1.56 ॥ अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः । क्रियायाम् अङ्गभावश् च तत् त्व् एतस्माद् विवक्षितम् ॥ 3.1.57 ॥ ग्रहास् त्व् अन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक् । प्राजापत्या नवेत्य् एवम्- आदिभेदसमन्विताः ॥ 3.1.58 ॥ अङ्गत्वेन प्रतीतानां संमार्गे त्व् अङ्गिनां पुनः । निर्देशं प्रति या संख्या सा कथं स्याद् विवक्षिता ॥ 3.1.59 ॥ नान्यत्र विधिर् अस्तीति संस्कारो नापि चाङ्गिता । हेतुः संख्याविवक्षाया यत्नात् सा हि विवक्षिता ॥ 3.1.60 ॥ संमार्जने विशेषश् च न ग्रहे क्व चिद् आश्रितः । विहीतास् ते च संस्कार्याः सर्वेषाम् आश्रयस् ततः ॥ 3.1.61 ॥ प्रत्याश्रयं समाप्तायां जाताव् एकेन चेत् क्रिया । पशुना न प्रकल्पेत तत् स्याद् एव प्रकल्पनम् ॥ 3.1.62 ॥ एकेन च प्रसिद्धायां क्रियायां यदि संभवात् । पश्वन्तरम् उपादेयम् उपादानम् अनर्थकम् ॥ 3.1.63 ॥ यथैवाहितगर्भायां गर्भाधानम् अनर्थकम् । तथैकेन प्रसिद्धायां पश्वन्तरम् अनर्थकम् ॥ 3.1.64 ॥ तावतार्थस्य सिद्धत्वाद् एकत्वस्याव्यतिक्रमम् । के चिद् इच्छन्ति न त्व् अत्र संख्याङ्गत्वेन गृह्यते ॥ 3.1.65 ॥ द्वितीयादि तु यल् लिङ्गम् उक्तन्यायानुवादि तत् । नसंख्या साधनत्वेन जातिवत् तेन गम्यते ॥ 3.1.66 ॥ अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति । युक्तं यत् साधनत्वं स्यान् न त्व् अन्यार्थोपलक्षणम् ॥ 3.1.67 ॥ साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते । संख्याव्यापारधर्मो ऽतस् तेन लिङ्गेन गम्यते ॥ 3.1.68 ॥ अपूर्वस्य विधेयत्वात् प्राधान्यम् अवसीयते । विहितस्य परार्थत्वाच् छेषभावः प्रतीयते ॥ 3.1.69 ॥ संमार्गस्य विधेयत्वाद् अन्यत्र विहिते ग्रहे । विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते ॥ 3.1.70 ॥ विधिवाक्यान्तरे संख्या पशोर् नास्ति विरोधिनी । तस्मात् सगुण एवासौ सहैकत्वेन गम्यते ॥ 3.1.71 ॥ निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्य् उपदिश्यते । गुणस् तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥ 3.1.72 ॥ कश् चिद् एव गुणो द्रव्ये यथा सामर्थ्यलक्षणः । आधारो ऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥ 3.1.73 ॥ तयोस् तु पृथगर्थित्वे संबन्धो यः प्रतीयते । न तस्मिन्न् उपघातो ऽस्ति कल्प्यम् अन्यन् न चाश्रुतम् ॥ 3.1.74 ॥ क्रियया यो ऽभिसंबन्धः स श्रुतिप्रापितस् तयोः । आश्रयाश्रयिणोर् वाक्यान् नियमस् त्व् अवतिष्ठते ॥ 3.1.75 ॥ तत्र द्रव्यगुणाभावे प्रत्येकं स्याद् विकल्पनम् । श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् ॥ 3.1.76 ॥ यदा तु जातिः शक्तिर् वा क्रियां प्रत्य् उपदिश्यते । सामर्थ्यात् संनिधीयेते तत्र द्रव्यगुणौ तदा ॥ 3.1.77 ॥ जातीनां च गुणानां च तुल्ये ऽङ्गत्वे क्रियां प्रति । गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥ 3.1.78 ॥ व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः । साक्षाद् द्रव्यं क्रियायोगि गुणस् तस्माद् विकल्पते ॥ 3.1.79 ॥ साम्येनान्यतराभावे विकल्पः कैश् चिद् इष्यते । अतद्गुणो ऽतश् छागः स्यान् मेषो वा तद्गुणो भवेत् ॥ 3.1.80 ॥ जातेर् आश्रितसंख्यायाः प्रवृत्तिर् उपलभ्यते । संख्याविशेषम् उत्सृज्य क्व चित् सैव प्रवर्तते ॥ 3.1.81 ॥ पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया । स्वार्थं प्रवर्तमानं तु न संख्याम् अवलम्बते ॥ 3.1.82 ॥ यजेत पशुनेत्य् अत्र यज्यर्थायां पशुश्रुतौ । कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥ 3.1.83 ॥ यावतां संभवो यस्य स कुर्यात् तावतां यदि । आलम्भनं गुणैस् तेन प्रधानं स्यात् प्रयोजितम् ॥ 3.1.84 ॥ संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः । संख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥ 3.1.85 ॥ शिष्यमाणपरे वाक्ये यद् एकग्रहणं कृतम् । शेषे विशिष्टसंख्ये ऽपि व्यक्तं तल्लिङ्गदर्शनम् ॥ 3.1.86 ॥ समासप्रत्ययविधौ यथा निपतिता श्रुतिः । गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥ 3.1.87 ॥ गुणे ऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये । संख्या कर्ता तथा कर्मण्य् अविशिष्टः प्रतीयते ॥ 3.1.88 ॥ यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः । सरूपसमुदायात् तु विभक्तिर् या विधीयते ॥ 3.1.89 ॥ निवृत्तौ चरितार्थत्वात् संख्या तत्राविवक्षिता । एकस् तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥ 3.1.90 ॥ प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ । सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥ 3.1.91 ॥ अभेदरूपं सादृश्यम् आत्मभूताश् च शक्तयः । जातिपर्यायवाचित्वम् एषाम् अप्य् उपवर्ण्यते ॥ 3.1.92 ॥ दण्डोपादित्सया दण्डं यद्य् अपि प्रतिपद्यते । न तस्माद् एव सामर्थ्यात् स दण्डीति प्रतीयते ॥ 3.1.93 ॥ नेच्छानिमित्ताद् इच्छावान् इति ज्ञानं प्रवर्तते । तस्मात् सत्य् अपि सामर्थ्ये बुद्धिर् अर्थान्तराश्रया ॥ 3.1.94 ॥ स्वभावो ऽव्यपदेश्यो वा सामर्थ्यं वावतिष्ठते । सर्वस्यान्ते यतस् तस्माद् व्यवहारो न कल्पते ॥ 3.1.95 ॥ यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते । व्यक्त्यात्मैव तदा तत्र बुद्धिर् एका प्रवर्तते ॥ 3.1.96 ॥ भेदरूपैर् अनुस्यूतं यदैकम् इव मन्यते । समूहावग्रहा बुद्धिर् बहुभ्यो जायते तदा ॥ 3.1.97 ॥ यदा सहविवक्षायाम् एकबुद्धिनिबन्धनः । बद्धावयवविच्छेदः समुदायो ऽभिधीयते ॥ 3.1.98 ॥ प्रतिक्रियं समाप्तत्वाद् एको भेदसमन्वितः । द्वन्द्वे द्वित्वादिभेदेन तदासाव् उपगम्यते ॥ 3.1.99 ॥ सकृत्प्रवृत्ताव् एकत्वम् आवृत्तौ सदृशात्मताम् । भिन्नात्मकानां व्यक्तीनां भेदापोहात् प्रपद्यते ॥ 3.1.100 ॥ अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते । अर्थो व्यावृत्तरूपो ऽपि तथा तत्त्वेन गृह्यते ॥ 3.1.101 ॥ सरूपाणां च सर्वेषां न भेदोपनिपातिनः । विद्यन्ते वाचकाः शब्दा नापि भेदो ऽवधार्यते ॥ 3.1.102 ॥ ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः । तेषां दुरवधारत्वाज् ज्ञानाद्येकत्वदर्शनम् ॥ 3.1.103 ॥ ज्ञानेष्व् अपि यथार्थेषु तथा सर्वेषु जातयः । संसर्गदर्शने सन्ति ताश् चार्थस्य प्रसाधिकाः ॥ 3.1.104 ॥ ज्ञेयस्थम् एव सामान्यं ज्ञानानाम् उपकारकम् । न जातु ज्ञेयवज् ज्ञानं पररूपेण रूप्यते ॥ 3.1.105 ॥ यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते । ज्ञानाकारस् तथान्येन न ज्ञानेनोपगृह्यते ॥ 3.1.106 ॥ न चात्मसमवेतस्य सामान्यस्यावधारणे । ज्ञानशक्तिः समर्था स्याज् ज्ञातस्यान्यस्य वस्तुनः ॥ 3.1.107 ॥ अयौगपद्ये ज्ञानानाम् अस्येत्य् अग्रहणं न च । यथोपलब्धि स्मरणम् उपलब्धे च जायते ॥ 3.1.108 ॥ घटज्ञानम् इति ज्ञानं घटज्ञानविलक्षणम् । घट इत्य् अपि यज् ज्ञानं विषयोपनिपाति तत् ॥ 3.1.109 ॥ यतो विषयरूपेण ज्ञानरूपं न गृह्यते । अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥ 3.1.110 ॥ //इति जातिसमुद्देशः ॥ 3.2 द्रव्यसमुद्देशः आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि । द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥ 3.2.1 ॥ सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते । असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥ 3.2.2 ॥ अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥ 3.2.3 ॥ सुवर्णादि यथा युक्तं स्वैर् आकारैर् अपायिभिः । रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥ 3.2.4 ॥ आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते । यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥ 3.2.5 ॥ तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते । तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥ 3.2.6 ॥ न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः । अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥ 3.2.7 ॥ विकल्परूपं भजते तत्त्वम् एवाविकल्पितम् । न चात्र कालभेदो ऽस्ति कालभेदश् च गृह्यते ॥ 3.2.8 ॥ यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असंभवः । तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥ 3.2.9 ॥ तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असंभवः । तदात्मेव च तत् तत्त्वम् अत्यन्तम् अतदात्मकम् ॥ 3.2.10 ॥ सत् यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते । तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥ 3.2.11 ॥ न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक् । न संसृष्टं विभक्तं न विकृतं न न चान्यथा ॥ 3.2.12 ॥ तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक् । संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥ 3.2.13 ॥ तस्य शब्दार्थसंबन्ध- रूपम् एकस्य दृश्यते । तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥ 3.2.14 ॥ विकारापगमे सत्यं सुवर्णं कुण्डले यथा । विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥ 3.2.15 ॥ वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः । अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव ॥ 3.2.16 ॥ आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् । विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥ 3.2.17 ॥ अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते । तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥ 3.2.18 ॥ ॥ इति द्रव्यसमुद्देशः ॥ 3.3 संबन्धसमुद्देशः ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः स्वरूपं च प्रतीयते । शब्दैर् उच्चरितैस् तेषां संबन्धः समवस्थितः ॥ 3.3.1 ॥ प्रतिपत्तुर् भवत्य् अर्थे ज्ञाने वा संशयः क्व चित् । स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥ 3.3.2 ॥ अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते । योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते ॥ 3.3.3 ॥ नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् । अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते ॥ 3.3.4 ॥ उपकारात् स यत्रास्ति धर्मस् तत्रानुगम्यते । शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः ॥ 3.3.5 ॥ तद्धर्मणोस् तु ताच्छब्द्यं संयोगसमवाययोः । तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः ॥ 3.3.6 ॥ का चिद् एव हि सावस्था कार्यप्रसवसूचिता । कस्य चित् केन चिद् यस्यां संयोग उपजायते ॥ 3.3.7 ॥ निरात्मकानाम् उत्पत्तौ नियमः क्व चिद् एव यः । तेनैवाव्यपवर्गश् च प्राप्त्यभेदे स यत्कृतः ॥ 3.3.8 ॥ आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते । यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥ 3.3.9 ॥ तां शक्तिं समवायाख्यां शक्तीनाम् उपकारिणीम् । भेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् ॥ 3.3.10 ॥ धर्मं सर्वपदार्थानाम् अतीतः सर्वलक्षणः । अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥ 3.3.11 ॥ पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते । संबन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥ 3.3.12 ॥ समवायात् स्व आधारः स्वा च जातिः प्रतीयते । एकार्थसमवायात् तु गुणाः स्वाधार एव ये ॥ 3.3.13 ॥ द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः । तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये ॥ 3.3.14 ॥ के चित् स्वाश्रयसंयुक्ताः के चित् तत्समवायिनः । संयुक्तसमवेतेषु समवेतास् तथापरे ॥ 3.3.15 ॥ स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते । समवायस्य संबन्धो नापरस् तत्र दृश्यते ॥ 3.3.16 ॥ संबन्धस्याविशिष्टत्वान् न चात्र नियमो भवेत् । तस्माच् छब्दार्थयोर् नैवं संबन्धः परिकल्प्यते ॥ 3.3.17 ॥ अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः । क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः ॥ 3.3.18 ॥ प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् । प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति ॥ 3.3.19 ॥ अवाच्यम् इति यद् वाच्यं तद् अवाच्यतया यदा । वाच्यम् इत्य् अवसीयेत वाच्यम् एव तदा भवेत् ॥ 3.3.20 ॥ अथाप्य् अवाच्यम् इत्य् एवं न तद् वाच्यं प्रतीयते । विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥ 3.3.21 ॥ तथान्यथा सर्वथा च यस्यावाच्यत्वम् उच्यते । तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥ 3.3.22 ॥ न हि संशयरूपे ऽर्थे शेषत्वेन व्यवस्थिते । अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते ॥ 3.3.23 ॥ यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः । प्रक्रम्यते तदा ज्ञानं स्वधर्मेणावतिष्ठते ॥ 3.3.24 ॥ सर्वं मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते । तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते ॥ 3.3.25 ॥ न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता । प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपद्यते ॥ 3.3.26 ॥ असाधिका प्रतिज्ञेति नेयम् एवाभिधीयते । यथा तथास्य धर्मो ऽपि नात्र कश् चित् प्रतीयते ॥ 3.3.27 ॥ व्यापारस्यापरो यस्मान् न व्यापारो ऽस्ति कश् च न । विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥ 3.3.28 ॥ इन्द्रियाणां स्वविषयेष्व् अनादिर् योग्यता यथा । अनादिर् अर्थैः शब्दानां संबन्धो योग्यता तथा ॥ 3.3.29 ॥ असाधुर् अनुमानेन वाचकः कैश् चिद् इष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ 3.3.30 ॥ संबन्धशब्दे संबन्धो योग्यतां प्रति योग्यता । मयाद् योग्यतासंविन् मातापुत्रादियोगवत् ॥ 3.3.31 ॥ शब्दः कारणम् अर्थस्य स हि तेनोपजन्यते । तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते ॥ 3.3.32 ॥ भोजनाद्य् अपि मन्यन्ते बुद्ध्यर्थे यद् असंभवि । बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते ॥ 3.3.33 ॥ अनित्येष्व् अपि नित्यत्वम् अभिधेयात्मना स्थितम् । अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते ॥ 3.3.34 ॥ शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः । क्रियते सो ऽभिसंबन्धम् अन्तरेण कथं भवेत् ॥ 3.3.35 ॥ नावश्यम् अभिधेयेषु संस्कारः स तथाविधः । दृश्यते न च संबन्धस् तथाभूतो विवक्षितः ॥ 3.3.36 ॥ सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते । शब्दस्यार्थे यतस् तत्र संबन्धो ऽस्तीति गम्यते ॥ 3.3.37 ॥ नित्ये ऽनित्ये ऽपि वाप्य् अर्थे पुरुषेण कथं च न । संबन्धो ऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥ 3.3.38 ॥ व्यपदेशे पदार्थानाम् अन्य सत्तौपचारिकी । सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका ॥ 3.3.39 ॥ स्फटिकादि यथा द्रव्यं भिन्नरूपैर् उपाश्रयैः । स्वशक्तियोगात् संबन्धं ताद्रूप्येणेव गच्छति ॥ 3.3.40 ॥ तद्वच् छब्दो ऽपि सत्तायाम् अस्यं पूर्वं व्यवस्थितः । धर्मैर् उपैति संबन्धम् अविरोधिविरोधिभिः ॥ 3.3.41 ॥ एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये । आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥ 3.3.42 ॥ आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते । यदि सज् जायते कस्माद् अथासज् जायते कथम् ॥ 3.3.43 ॥ सतो हि गन्तुर् गमनं सति गम्ये प्रवर्तते । गन्तृवच् चेन् न जन्मार्थो न चेत् तद्वन् न जायते ॥ 3.3.44 ॥ उपचर्य तु कर्तारम् अभिधानप्रवृत्तये । पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥ 3.3.45 ॥ अथोपचारसत्तैवं विधेयास् तत्र लादयः । जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते ॥ 3.3.46 ॥ आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते । अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः ॥ 3.3.47 ॥ प्राक् च सत्ताभिसंबन्धान् मुख्या सत्ता कथं भवेत् । असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् ॥ 3.3.48 ॥ तस्माद् भिन्नेषु धर्मेषु विरोधिष्व् अविरोधिनीम् । विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् ॥ 3.3.49 ॥ अभिन्नकालाम् अर्थेषु भिन्नकालेष्व् अवस्थिताम् । प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् ॥ 3.3.50 ॥ एतां सत्तां पदार्थो हि न कश् चिद् अतिवर्तते । सा च संप्रतिसत्तायाः पृथग् bhëye निदर्शिता ॥ 3.3.51 ॥ प्रदेशस्यैकदेशं वा परतो वा निरूपणम् । विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते ॥ 3.3.52 ॥ यथेन्द्रियस्य वैगुण्यान् मात्राध्यारोपवान् इव । जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः ॥ 3.3.53 ॥ अकृत्स्नविषयाभासं शब्दः प्रत्ययम् आश्रितः । अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् ॥ 3.3.54 ॥ रूपणव्यपदेशाभ्यं लौकिके वर्त्मनि स्थितौ । ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ ॥ 3.3.55 ॥ सर्वार्थरूपता शुद्धिर् ज्ञानस्य निरुपश्रया । ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् ॥ 3.3.56 ॥ उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता । कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् ॥ 3.3.57 ॥ यथा च ज्ञानम् आलेखाद् अशुद्धौ व्यवतिष्ठते । तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते ॥ 3.3.58 ॥ एवम् अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये । भावाभावाव् अभेदेन व्यवहारानुपातिनौ ॥ 3.3.59 ॥ यथा भावम् उपाश्रित्य तदभावो ऽनुगम्यते । तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते ॥ 3.3.60 ॥ नाभावो जायते भावो नैति भावो ऽनुपाख्यताम् । एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ ॥ 3.3.61 ॥ अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् । सोपाख्यस्य तु भावस्य कारणं किं करिष्यति ॥ 3.3.62 ॥ तस्मात् सर्वम् अभावो वा भावो वा सर्वम् इष्यते । न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् ॥ 3.3.63 ॥ तस्मान् नाभावम् इच्छन्ति ये लोके भाववादिनः । अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥ 3.3.64 ॥ अद्वये चैव सर्वस्मिन् स्वभावाद् एकलक्षणे । परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥ 3.3.65 ॥ चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः । एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् ॥ 3.3.66 ॥ अविरोधी विरोधी वा सन्न् असन् वापि युक्तितः । क्रमवान् अक्रमो वापि नाभाव उपपद्यते ॥ 3.3.67 ॥ अविरोधी विरोधी वा सन्न् असन् वापि तत्त्वतः । क्रमवान् अक्रमो वापि तेन भावो न विद्यते ॥ 3.3.68 ॥ अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः । तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते ॥ 3.3.69 ॥ आत्मतत्त्वपरित्यागः परतो नोपपद्यते । आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥ 3.3.70 ॥ तत्त्वे विरोधो नानात्व उपकारो न कश् च न । तत्त्वान्यत्वपर्ल्त्यागे व्यवहारो निवर्तते ॥ 3.3.71 ॥ यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः ॥ 3.3.72 ॥ सामान्यं वा विशेषं वा यस्माद् आहुर् विशेषवत् । शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः ॥ 3.3.73 ॥ न ह्य् अभावस्य सद्भावे भावस्यात्मा प्रहीयते । न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥ 3.3.74 ॥ न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् । न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥ 3.3.75 ॥ अभावो यदि वस्तु स्यात् तत्रेयं स्याद् विचारणा । ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः ॥ 3.3.76 ॥ अवस्तु स्याद् अतितं यद् व्यवहारस्य गोचरः । तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति ॥ 3.3.77 ॥ अपदे ऽर्थे पदन्यासः कारणस्य न विद्यते । अथ च प्रागसद्भावः कारणे सति दृश्यते ॥ 3.3.78 ॥ का तस्य प्रागवस्थेति वस्त्वाश्रितम् इदं पुनः । प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि ॥ 3.3.79 ॥ न चोर्ध्वम् अस्ति नास्तीति वचनायानिबन्धनम् । अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते ॥ 3.3.80 ॥ अत्यद्भुता त्व् इयं वृत्तिर् यद् अभागं यद् अक्रमम् । भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते ॥ 3.3.81 ॥ विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः । मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥ 3.3.82 ॥ भावशक्तिम् अतश् चैनां मन्यन्ते नित्यवादिनः । भावम् एव क्रमं प्राहुर् न भावाद् अपरः क्रमः ॥ 3.3.83 ॥ क्रमान् न यौगपद्यस्य कश् चिद् भेदो ऽस्ति तत्त्वतः । यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते ॥ 3.3.84 ॥ कालस्याप्य् अपरं कालं निर्दिशन्त्य् एव लौकिकाः । न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते ॥ 3.3.85 ॥ आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते । अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते ॥ 3.3.86 ॥ तस्माच् छक्तिविभागेन नित्यः सदसदात्मकः । एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ 3.3.87 ॥ व्यवहारश् च लोकस्य पदार्थैः परिकल्पितैः । शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥ 3.3.88 ॥ ॥ इति संबन्धसमुद्देशः ॥ 3.4 भूयोद्रव्यसमुद्देशः संसर्गरूपात् संभूताः संविद्रूपाद् अपोद्धृताः । शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥ 3.4.1 ॥ निमित्तभूताः साधुत्वे शास्त्राद् अनुमितात्मकाः । के चित् पदार्था वक्ष्यन्ते संक्षेपेण यथागमम् ॥ 3.4.2 ॥ वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यम् इत्य् उच्यते सो ऽर्थो भेद्यत्वेन विवक्षितः ॥ 3.4.3 ॥ ॥ इति भूयोद्रव्यसमुद्देशः ॥ 3.5 गुणसमुद्देशः संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥ 3.5.1 ॥ द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः । भेदको व्यपदेशाय तत्प्रकर्षो ऽभिधीयते ॥ 3.5.2 ॥ सर्वस्यैव प्रधानस्य न विना भेदहेतुना । प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ॥ 3.5.3 ॥ विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैर् उच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ 3.5.4 ॥ वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि । प्रकर्षो नियमाभावात् स्याद् अविज्ञातहेतुकः ॥ 3.5.5 ॥ सर्वं च सर्वतो ऽवश्यं नियमेन प्रकृष्यते । संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥ 3.5.6 ॥ नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि । द्रव्यस्य स्याद् उपादानं प्रकर्षं प्रत्य् अनर्थकम् ॥ 3.5.7 ॥ सव्यापारो गुणस् तस्मात् स्वप्रकर्षनिबन्धनः । द्रव्यात्मानं भिनत्त्य् एव स्वप्रकर्षं निवेशयन् ॥ 3.5.8 ॥ अरूपं पररूपेण द्रव्यम् आख्यायते यथा । अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥ 3.5.9 ॥ ॥ इति गुणसमुद्देशः ॥ 3.6 दिक्समुद्देशः दिक् साधनं क्रिया काल इति वस्त्वभिधायिनः । शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥ 3.6.1 ॥ व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः । ऋज्व् इत्य् एवं यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥ 3.6.2 ॥ कर्मणो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया । सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥ 3.6.3 ॥ परापरत्वे मूर्तीनां देशभेदनिबन्धने । तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥ 3.6.4 ॥ आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक् । सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥ 3.6.5 ॥ दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते । शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥ 3.6.6 ॥ प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते । पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥ 3.6.7 ॥ स्वाङ्गाद् व्यवस्था या लोके न तस्यां नियता दिशः । प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥ 3.6.8 ॥ देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते । rƬham अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥ 3.6.9 ॥ अतो bhëitapuæskatvÃt पुंवद्भावो न सिध्यति । अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥ 3.6.10 ॥ दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम् । पूर्वादीनां यथा षष्टेर् जीवितस्यावधारणे ॥ 3.6.11 ॥ छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते । अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥ 3.6.12 ॥ परमाणोर् अभागस्य दिशा भागो विधीयते । भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥ 3.6.13 ॥ अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः । भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥ 3.6.14 ॥ निर्भागात्मकता तुल्या परमाणोर् घटस्य च । भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥ 3.6.15 ॥ यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते । अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥ 3.6.16 ॥ सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते । विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥ 3.6.17 ॥ चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना । प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥ 3.6.18 ॥ संकरो व्यवहाराणां प्रकृतेः स्याद् विपर्यये । तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥ 3.6.19 ॥ तस्यास् तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः । भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥ 3.6.20 ॥ अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः । पूर्वम् अस् येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥ 3.6.21 ॥ पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसंकरे । ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥ 3.6.22 ॥ अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते । अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥ 3.6.23 ॥ एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने । अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥ 3.6.24 ॥ विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः । भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥ 3.6.25 ॥ नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत् । परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥ 3.6.26 ॥ न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः । न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥ 3.6.27 ॥ नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत् । नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥ 3.6.28 ॥ ॥ इति दिक्समुद्देशः ॥ 3.7 साधनसमुद्देशः स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे । क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ 3.7.1 ॥ शक्तिमा त्रासम् ऊहस्य विश्वस्यानेकधर्मणः । सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥ 3.7.2 ॥ साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः । सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ 3.7.3 ॥ बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा । पुनर् विभजते वक्ता तदापायः प्रतीयते ॥ 3.7.4 ॥ शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् । प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥ 3.7.5 ॥ बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः । अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ 3.7.6 ॥ व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः । साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ 3.7.7 ॥ स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् । निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥ 3.7.8 ॥ शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् । भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥ 3.7.9 ॥ घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् । रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ 3.7.10 ॥ स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः । नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥ 3.7.11 ॥ इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् । यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥ 3.7.12 ॥ स्वशब्दैर् अभिधाने तु स धर्मोनाभिधीयते । विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥ 3.7.13 ॥ निमित्तभावो भावानाम् उपकारार्थम् आश्रितः । नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥ 3.7.14 ॥ स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा । व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥ 3.7.15 ॥ संदर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा । व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥ 3.7.16 ॥ पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता । संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ 3.7.17 ॥ निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥ 3.7.18 ॥ पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते । अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥ 3.7.19 ॥ गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः । न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः ॥ 3.7.20 ॥ करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः । स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ 3.7.21 ॥ यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् । तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ 3.7.22 ॥ तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु । कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥ 3.7.23 ॥ अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते । आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ 3.7.24 ॥ द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥ 3.7.25 ॥ क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा । हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥ 3.7.26 ॥ प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः । तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥ 3.7.27 ॥ सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता । क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥ 3.7.28 ॥ कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे । सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ 3.7.29 ॥ स्वाङ्गसंयोगिनः पाशा दैत्यानां वारुणा यथा । व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥ 3.7.30 ॥ तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा । छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ 3.7.31 ॥ प्राङ् निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते । साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥ 3.7.32 ॥ प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता । शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥ 3.7.33 ॥ अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा । तम् एवम्लक्सनम् भावम् के चिद् आहुः कथम् च न ॥ 3.7.34 ॥ नित्याः ष शक्तयो ऽन्येषां भेदाभेदसमन्विताः । क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥ 3.7.35 ॥ द्रव्याकारादिभेदेन ताश् चापरिमिता इव । दृश्यन्ते तत्त्वम् आसां तु ष शक्तीर् नातिवर्तते ॥ 3.7.36 ॥ निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते । षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥ 3.7.37 ॥ तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते । शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ 3.7.38 ॥ परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् । पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥ 3.7.39 ॥ यत् पृथक्त्वम् असंदिग्धं तद् एकत्वान् न भिद्यते । यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते ॥ 3.7.40 ॥ द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥ 3.7.41 ॥ कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् । स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ 3.7.42 ॥ दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति । वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥ 3.7.43 ॥ सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः । ष कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥ 3.7.44 ॥ कर्माधिकारः निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥ 3.7.45 ॥ औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् । संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥ 3.7.46 ॥ सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ 3.7.47 ॥ प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा । निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ 3.7.48 ॥ यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते । तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ 3.7.49 ॥ प्रकृत्युच्छेदसंभूतं किं चित् këÂhÃdibhasmavat / किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ 3.7.50 ॥ क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते । दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥ 3.7.51 ॥ विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः । केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥ 3.7.52 ॥ आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः । विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ 3.7.53 ॥ निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् । कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥ 3.7.54 ॥ तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् । कर्मापदिष्टाआल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥ 3.7.55 ॥ निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥ 3.7.56 ॥ तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः । भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥ 3.7.57 ॥ एकदेशे समूहे च व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ 3.7.58 ॥ न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥ 3.7.59 ॥ अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि । निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥ 3.7.60 ॥ ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा । स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥ 3.7.61 ॥ केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके । स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ 3.7.62 ॥ निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् । प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥ 3.7.63 ॥ सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते । आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ 3.7.64 ॥ कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने । कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥ 3.7.65 ॥ विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥ 3.7.66 ॥ कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः । सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥ 3.7.67 ॥ आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु । कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥ 3.7.68 ॥ अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ 3.7.69 ॥ सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते । धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥ 3.7.70 ॥ प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् । तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥ 3.7.71 ॥ दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् । आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥ 3.7.72 ॥ अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् । सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥ 3.7.73 ॥ करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा । कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥ 3.7.74 ॥ कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः । आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ 3.7.75 ॥ णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते । न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥ 3.7.76 ॥ भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् । शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥ 3.7.77 ॥ यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् । तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥ 3.7.78 ॥ निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः । क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥ 3.7.79 ॥ अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते । विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥ 3.7.80 ॥ प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥ 3.7.81 ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥ 3.7.82 ॥ पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि । भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥ 3.7.83 ॥ इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते । तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ 3.7.84 ॥ पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते । ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥ 3.7.85 ॥ तथाभिनिविशौ कर्म यत् तिङन्ते ऽभिधीयते । क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥ 3.7.86 ॥ यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः । भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥ 3.7.87 ॥ धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसंग्रहात् । प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥ 3.7.88 ॥ भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ 3.7.89 ॥ ॥ इति कर्माधिकारः ॥ करणाधिकारः क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् । विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ 3.7.90 ॥ वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥ 3.7.91 ॥ करणेषु तु संस्कारम् आरभन्ते पुनः पुनः । विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥ 3.7.92 ॥ स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते । आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥ 3.7.93 ॥ स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते । करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ 3.7.94 ॥ क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि । सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ 3.7.95 ॥ अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः । तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ 3.7.96 ॥ आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः । तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥ 3.7.97 ॥ यथा च संनिधानेन करणत्वं प्रतीयते । तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते ॥ 3.7.98 ॥ स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा । प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ 3.7.99 ॥ धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते । क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥ 3.7.100 ॥ ॥ इति करणाधिकारः ॥ कर्त्रधिकारः प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि । तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥ 3.7.101 ॥ अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् । आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥ 3.7.102 ॥ धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि । कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥ 3.7.103 ॥ एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते । कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ 3.7.104 ॥ उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः । अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ 3.7.105 ॥ कारणं कार्यभावेन यदा वाव्यवतिष्ठते । कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ 3.7.106 ॥ यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता । तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥ 3.7.107 ॥ विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते । स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ 3.7.108 ॥ भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा । नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥ 3.7.109 ॥ बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु । तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥ 3.7.110 ॥ आकाशस्य यथा भेदश् छायायाश् चलनं यथा । जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥ 3.7.111 ॥ यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् । तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥ 3.7.112 ॥ यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते । अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥ 3.7.113 ॥ विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये । bhidyate pratipattÂïÃæ दर्शनं लिङ्गदर्शनैः ॥ 3.7.114 ॥ कॢपि संपद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ 3.7.115 ॥ वाक्ये संपद्यतेः कर्ता सङ्घश् च्व्यन्तस्य कथ्यते । वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ 3.7.116 ॥ अत्वं संपद्यते यस् त्वं न तस्मिन् युष्मदाश्रया । प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ 3.7.117 ॥ पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् । संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥ 3.7.118 ॥ सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते । संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥ 3.7.119 ॥ विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये । गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥ 3.7.120 ॥ त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना । राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥ 3.7.121 ॥ संभावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः । क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥ 3.7.122 ॥ प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः । अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥ 3.7.123 ॥ निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये । अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥ 3.7.124 ॥ ॥ इति कर्त्रधिकारः ॥ हेत्वधिकारः प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् । कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥ 3.7.125 ॥ द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते । सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥ 3.7.126 ॥ गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ 3.7.127 ॥ क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः । कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ 3.7.128 ॥ ॥ इति हेत्वधिकारः ॥ संप्रदानाधिकारः अनिराकरणात् कर्तुस् त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ 3.7.129 ॥ हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् । रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यम् उच्यते ॥ 3.7.130 ॥ भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति । परस्याङ्गस्य कर्मत्वान् न क्रियाग्रहणं कृतम् ॥ 3.7.131 ॥ क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् । तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥ 3.7.132 ॥ भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ 3.7.133 ॥ विकल्पेनैव सर्वत्र संज्ञे स्याताम् उभे यदि । आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ 3.7.134 ॥ त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् । आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥ 3.7.135 ॥ ॥ इति संप्रदानाधिकारः ॥ अपादानाधिकारः निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥ 3.7.136 ॥ संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा । ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥ 3.7.137 ॥ द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते । अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥ 3.7.138 ॥ सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः । आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥ 3.7.139 ॥ उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ 3.7.140 ॥ मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥ 3.7.141 ॥ अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता । मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥ 3.7.142 ॥ गतिर् विना त्व् अवधिना नापाय इति गम्यते । वृक्षस्य पर्णं पततीत्य् एवं bhëye निदर्शितम् ॥ 3.7.143 ॥ भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः । युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ 3.7.144 ॥ धनुषा विध्यतीत्य् अत्र विनापायविवक्षया । करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥ 3.7.145 ॥ एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते । निमित्तं संज्ञयोस् तत्र परया बाध्यते ऽपरा ॥ 3.7.146 ॥ निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः । उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥ 3.7.147 ॥ ॥ इत्य् अपादानाधिकारः ॥ अधिकरणाधिकारः कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥ 3.7.148 ॥ उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु । उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥ 3.7.149 ॥ अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥ 3.7.150 ॥ आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् । आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ 3.7.151 ॥ इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते । व्यपदेशस् तम् आकाश- निमित्तं संप्रचक्षते ॥ 3.7.152 ॥ कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः । एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥ 3.7.153 ॥ यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते । शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥ 3.7.154 ॥ वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ 3.7.155 ॥ ॥ इत्य् अधिकरणाधिकारः ॥ शेषाधिकारः संबन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः । श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥ 3.7.156 ॥ द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥ 3.7.157 ॥ निमित्तनियमः शब्दात् संबन्धस्य न गृह्यते । कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥ 3.7.158 ॥ साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ 3.7.159 ॥ निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते । शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ 3.7.160 ॥ अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते । व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ 3.7.161 ॥ प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् । सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥ 3.7.162 ॥ ॥ इति शेषाधिकारः ॥ सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः । प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥ 3.7.163 ॥ संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः । उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥ 3.7.164 ॥ विभक्त्यर्थे ऽव्ययीभाव- वचनाद् अवसीयताम् । अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥ 3.7.165 ॥ द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत् । क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ 3.7.166 ॥ तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत् । सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥ 3.7.167 ॥ ॥ इति साधनसमुद्देशः ॥