Bhartrhari: Vakyapadiya
1.1-3.7 (sadhanasamuddesa)

Based on the edition by Wilhelm Rau, Wiesbaden 1977

Input by Somadeva Vasudeva 2002




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






1. brahmakāṇḍam

anādinidhanaṃ brahma $ śabdatattvaṃ yad akṣaram &
vivartate 'rthabhāvena % prakriyā jagato yataḥ // 1.1 //
ekam eva yad āmnātaṃ $ bhinnaśaktivyapāśrayāt &
apṛthaktve 'pi śaktibhyaḥ % pṛthaktveneva vartate // 1.2 //
adhyāhitakalāṃ yasya $ kālaśaktim upāśritāḥ &
janmādayo vikārāḥ ṣaḍ % bhāvabhedasya yonayaḥ // 1.3 //
ekasya sarvabījasya $ yasya ceyam anekadhā &
bhoktṛbhoktavyarūpeṇa % bhogarūpeṇa ca sthitiḥ // 1.4 //
prāptyupāyo 'nukāraś ca $ tasya vedo maharṣibhiḥ &
eko 'py anekavartmeva % samāmnātaḥ pṛthak pṛthak // 1.5 //
bhedānāṃ bahumārgatvaṃ $ karmaṇy ekatra cāṅgatā &
śabdānāṃ yataśaktitvaṃ % tasya śākhāsu dṛśyate // 1.6 //
smṛtayo bahurūpāś ca $ dṛṣṭādṛṣṭaprayojanāḥ &
tam evāśritya liṅgebhyo % vedavidbhiḥ prakalpitāḥ // 1.7 //
tasyārthavādarūpāṇi $ niśritāḥ svavikalpajāḥ &
ekatvināṃ dvaitināṃ ca % pravādā bahudhāgatāḥ // 1.8 //
satyā viśuddhis tatroktā $ vidyaivaikapadāgamā &
yuktā praṇavarūpeṇa % sarvavādāvirodhinā // 1.9 //
vidhātus tasya lokānām $ aṅgopāṅganibandhanāḥ &
vidyābhedāḥ pratāyante % jñānasaṃskārahetavaḥ // 1.10 //
āsannaṃ brahmaṇas tasya $ tapasām uttamaṃ tapaḥ &
prathamaṃ chandasām aṅgam % āhur vyākaraṇaṃ budhāḥ // 1.11 //
prāptarūpavibhāgāyā $ yo vācaḥ paramo rasaḥ &
yat tat puṇyatamaṃ jyotis % tasya mārgo 'yam āñjasaḥ // 1.12 //
arthapravṛttitattvānāṃ $ śabdā eva nibandhanam &
tattvāvabodhaḥ śabdānāṃ % nāsti vyākaraṇād ṛte // 1.13 //
tad dvāram apavargasya $ vāṅmalānāṃ cikitsitam &
pavitraṃ sarvavidyānām % adhividyaṃ prakāśate // 1.14 //
yathārthajātayaḥ sarvāḥ $ śabdākṛtinibandhanāḥ &
tathaiva loke vidyānām % eṣā vidyā parāyaṇam // 1.15 //
idam ādyaṃ padasthānaṃ $ siddhisopānaparvaṇām &
iyaṃ sā mokṣamāṇānām % ajihmā rājapaddhatiḥ // 1.16 //
atrātītaviparyāsaḥ $ kevalām anupaśyati &
chandasyaś chandasāṃ yonim % ātmā chandomayīṃ tanum // 1.17 //
pratyastamitabhedāyā $ yad vāco rūpam uttamam &
yad asminn eva tamasi % jyotiḥ śuddhaṃ vivartate // 1.18 //
vaikṛtaṃ samatikrāntā $ mūrtivyāpāradarśanam &
vyatītyālokatamasī % prakāśaṃ yam upāsate // 1.19 //
yatra vāco nimittāni $ cihnānīvākṣarasmṛteḥ &
śabdapūrveṇa yogena % bhāsante pratibimbavat // 1.20 //
atharvaṇām aṅgirasāṃ $ sāmnām ṛgyajuṣasya ca &
yasminn uccāvacā varṇāḥ % pṛthaksthitaparigrahāḥ // 1.21 //
yad ekaṃ prakriyābhedair $ bahudhā pravibhajyate &
tad vyākaraṇam āgamya % paraṃ brahmādhigamyate // 1.22 //
nityāḥ śabdārthasaṃbandhās $ tatrāmnātā maharṣibhiḥ &
sūtrāṇāṃ sānutantrāṇāṃ % bhāṣyāṇāṃ ca praṇetṛbhiḥ // 1.23 //
apoddhārapadārthā ye $ ye cārthāḥ sthitalakṣaṇāḥ &
anvākhyeyāś ca ye śabdā % ye cāpi pratipādakāḥ // 1.24 //
kāryakāraṇabhāvena $ yogyabhāvena ca sthitāḥ &
dharme ye pratyaye cāṅgaṃ % saṃbandhāḥ sādhvasādhuṣu // 1.25 //
te liṅgaiś ca svaśabdaiś ca $ śāstre 'sminn upavarṇitāḥ &
smṛtyartham anugamyante % ke cid eva yathāgamam // 1.26 //
śiṣṭebhya āgamāt siddhāḥ $ sādhavo dharmasādhanam &
arthapratyāyanābhede % viparītās tv asādhavaḥ // 1.27 //
nityatve kṛtakatve vā $ teṣām ādir na vidyate &
prāṇinām iva sā caiṣā % vyavasthānityatocyate // 1.28 //
nānarthikām imāṃ kaś cid $ vyavasthāṃ kartum arhati &
tasmān nibadhyate śiṣṭaiḥ % sādhutvaviṣayā smṛtiḥ // 1.29 //
na cāgamād ṛte dharmas $ tarkeṇa vyavatiṣṭhate &
ṛṣīṇām api yaj jñānaṃ % tad apy āgamapūrvakam // 1.30 //
dharmasya cāvyavacchinnāḥ $ panthāno ye vyavasthitāḥ &
na tāṃl lokaprasiddhatvāt % kaś cit tarkeṇa bādhate // 1.31 //
avasthādeśakālānāṃ $ bhedād bhinnāsu śaktiṣu &
bhāvānām anumānena % prasiddhir atidurlabhā // 1.32 //
nirjñātaśakter dravyasya $ tāṃ tām arthakriyāṃ prati &
viśiṣṭadravyasaṃbandhe % sā śaktiḥ pratibadhyate // 1.33 //
yatnenānumito 'py arthaḥ $ kuśalair anumātṛbhiḥ &
abhiyuktatarair anyair % anyathaivopapādyate // 1.34 //
pareṣām asamākhyeyam $ abhyāsād eva jāyate &
maṇirūpyādivijñānaṃ % tadvidāṃ nānumānikam // 1.35 //
pratyakṣam anumānaṃ ca $ vyatikramya vyavasthitāḥ &
pitṛrakṣaḥpiśācānāṃ % karmajā eva siddhayaḥ // 1.36 //
āvirbhūtaprakāśānām $ anupaplutacetasām &
atītānāgatajñānaṃ % pratyakṣān na viśiṣyate // 1.37 //
atīndriyān asaṃvedyān $ paśyanty ārṣeṇa cakṣuṣā &
ye bhāvān vacanaṃ teṣāṃ % nānumānena bādhyate // 1.38 //
yo yasya svam iva jñānaṃ $ darśanaṃ nātiśaṅkate &
thitaṃ pratyakṣapakṣe taṃ % katham anyo nivartayet // 1.39 //
idaṃ puṇyam idaṃ pāpam $ ity etasmin padadvaye &
ācaṇḍālamanuṣyāṇām % alpaṃ śāstraprayojanam // 1.40 //
caitanyam iva yaś cāyam $ avicchedena vartate &
āgamas tam upāsīno % hetuvādair na bādhyate // 1.41 //
hastasparśād ivāndhena $ viṣame pathi dhāvatā &
anumānapradhānena % vinipāto na durlabhaḥ // 1.42 //
tasmād akṛtakaṃ śāstraṃ $ smṛtiṃ ca sanibandhanām &
āśrityārabhyate śiṣṭaiḥ % sādhutvaviṣayā smṛtiḥ // 1.43 //
dvāv upādānaśabdeṣu $ śabdau śabdavido viduḥ &
eko nimittaṃ śabdānām % aparo 'rthe prayujyate // 1.44 //
avibhakto vibhaktebhyo $ jāyate 'rthasya vācakaḥ &
śabdas tatrārtharūpātmā % saṃbhedam upagacchati // 1.45 //
ātmabhedaṃ tayoḥ ke cid $ astīty āhuḥ purāṇagāḥ &
buddhibhedād abhinnasya % bhedam eke pracakṣate // 1.46 //
araṇisthaṃ yathā jyotiḥ $ prakāśāntarakāraṇam &
tadvac chabdo 'pi buddhisthaḥ % śrutīnāṃ kāraṇaṃ pṛthak // 1.47 //
vitarkitaḥ purā buddhyā $ kva cid arthe niveśitaḥ &
karaṇebhyo vivṛttena % dhvaninā so 'nugṛhyate // 1.48 //
nādasya kramajātatvān $ na pūrvo na paraś ca saḥ &
akramaḥ kramarūpeṇa % bhedavān iva jāyate // 1.49 //
pratibimbaṃ yathānyatra $ sthitaṃ toyakriyāvaśāt &
tatpravṛttim ivānveti % sa dharmaḥ sphoṭanādayoḥ // 1.50 //
ātmarūpaṃ yathā jñāne $ jñeyarūpaṃ ca dṛśyate &
artharūpaṃ tathā śabde % svarūpaṃ ca prakāśate // 1.51 //
āṇḍabhāvam ivāpanno $ yaḥ kratuḥ śabdasaṃjñakaḥ &
vṛttis tasya kriyārūpā % bhāgaśo bhajate kramam // 1.52 //
yathaikabuddhiviṣayā $ mūrtir ākriyate paṭe &
mūrtyantarasya tritayam % evaṃ śabde 'pi dṛśyate // 1.53 //
yathā prayoktuḥ prāg buddhiḥ $ śabdeṣv eva pravartate &
vyavasāyo grahītṝṇām % evaṃ teṣv eva jāyate // 1.54 //
arthopasarjanībhūtān $ abhidheyeṣu keṣu cit &
caritārthān parārthatvān % na lokaḥ pratipadyate // 1.55 //
grāhyatvaṃ grāhakatvaṃ ca $ dve śaktī tejaso yathā &
tathaiva sarvaśabdānām % ete pṛthag avasthite // 1.56 //
viṣayatvam anāpannaiḥ $ śabdair nārthaḥ prakāśyate &
na sattayaiva te 'rthānām % agṛhītāḥ prakāśakāḥ // 1.57 //
ato 'nirjñātarūpatvāt $ kim āhety abhidhīyate &
nendriyāṇāṃ prakāśye 'rthe % svarūpaṃ gṛhyate tathā // 1.58 //
bhedenāvagṛhītau dvau $ śabdadharmāv apoddhṛtau &
bhedakāryeṣu hetutvam % avirodhena gacchataḥ // 1.59 //
vṛddhyādayo yathā śabdāḥ $ svarūpopanibandhanāḥ &
ādaicpratyāyitaiḥ śabdaiḥ % saṃbandhaṃ yānti saṃjñibhiḥ // 1.60 //
agniśabdas tathaivāyam $ agniśabdanibandhanaḥ &
agniśrutyaiti saṃbandham % agniśabdābhidheyayā // 1.61 //
yo ya uccāryate śabdo $ niyataṃ na sa kāryabhāk &
anyapratyāyane śaktir % na tasya pratibadhyate // 1.62 //
uccaran paratantratvād $ guṇaḥ kāryair na yujyate &
tasmāt tadarthaiḥ kāryāṇāṃ % saṃbandhaḥ parikalpyate // 1.63 //
sāmānyam āśritaṃ yad yad $ upamānopameyayoḥ &
tasya tasyopamāneṣu % dharmo 'nyo vyatiricyate // 1.64 //
guṇaḥ prakarṣahetur yaḥ $ svātantryeṇopadiśyate &
tasyāśritād guṇād eva % prakṛṣṭatvaṃ pratīyate // 1.65 //
tasyābhidheyabhāvena $ yaḥ śabdaḥ samavasthitaḥ &
tasyāpy uccāraṇe rūpam % anyat tasmād vivicyate // 1.66 //
prāk samjñinābhisaṃbandhāt $ saṃjñā rūpapadārthikā &
ṣaṣṭhyāś ca prathamāyāś ca % nimittatvāya kalpate // 1.67 //
trārthavattvāt prathamā $ saṃjñāśabdād vidhīyate &
asyeti vyatirekaś ca % tadarthād eva jāyate // 1.68 //
svaṃ rūpam iti kaiś cit tu $ vyaktiḥ saṃjñopadiśyate &
jāteḥ kāryāṇi saṃsṛṣṭā % jātis tu pratipadyate // 1.69 //
saṃjñinīṃ vyaktim icchanti $ sūtre grāhyām athāpare &
jātipratyāyitā vyaktiḥ % pradeśeṣūpatiṣṭhate // 1.70 //
kāryatve nityatāyāṃ vā $ ke cid ekatvavādinaḥ &
kāryatve nityatāyāṃ vā % ke cin nānātvavādinaḥ // 1.71 //
padabhede 'pi varṇānām $ ekatvaṃ na nivartate &
vākyeṣu padam ekaṃ ca % bhinneṣv apy upalabhyate // 1.72 //
na varṇavyatirekeṇa $ padam anyac ca vidyate &
vākyaṃ varṇapadābhyāṃ ca % vyatiriktaṃ na kiṃ ca na // 1.73 //
pade na varṇā vidyante $ varṇeṣv avayavā na ca &
vākyāt padānām atyantaṃ % pravibhāgo na kaś ca na // 1.74 //
bhinnadarśanam āśritya $ vyavahāro 'nugamyate &
tatra yan mukhyam ekeṣāṃ % tatrānyeṣāṃ viparyayaḥ // 1.75 //
sphoṭasyābhinnakālasya $ dhvanikālānupātinaḥ &
grahaṇopādhibhedena % vṛttibhedaṃ pracakṣate // 1.76 //
svabhāvabhedān nityatve $ hrasvadīrghaplutādiṣu &
prākṛtasya dhvaneḥ kālaḥ % śabdasyety upacaryate // 1.77 //
śabdasya grahaṇe hetuḥ $ prākṛto dhvanir iṣyate &
sthitibhedanimittatvaṃ % vaikṛtaḥ pratipadyate // 1.78 //
śabdasyordhvam abhivyakter $ vṛttibhedaṃ tu vaikṛtāḥ &
dhvanayaḥ samupohante % sphoṭātmā tair na bhidyate // 1.79 //
indriyasyaiva saṃskāraḥ $ śabdasyaivobhayasya vā &
kriyate dhvanibhir vādās % trayo 'bhivyaktivādinām // 1.80 //
indriyasyaiva saṃskāraḥ $ samādhānāñjanādibhiḥ &
viṣayasya tu saṃskāras % tadgandhapratipattaye // 1.81 //
cakṣuṣaḥ prāpyakāritve $ tejasā tu dvayor api &
viṣayendriyayor iṣṭaḥ % saṃskāraḥ sa kramo dhvaneḥ // 1.82 //
sphoṭarūpāvibhāgena $ dhvaner grahaṇam iṣyate &
kaiś cid dhvanir asaṃvedyaḥ % svatantro 'nyaiḥ prakalpitaḥ // 1.83 //
yathānuvākaḥ śloko vā $ soḍhatvam upagacchati &
āvṛttyā na tu sa granthaḥ % pratyāvṛtti nirūpyate // 1.84 //
pratyayair anupākhyeyair $ grahaṇānuguṇais tathā &
dhvaniprakāśite śabde % svarūpam avadhāryate // 1.85 //
nādair āhitabījāyām $ antyena dhvaninā saha &
āvṛttaparipākāyāṃ % buddhau śabdo 'vadhāryate // 1.86 //
asataś cāntarāle yāñ $ śabdān astīti manyate &
pratipattur aśaktiḥ sā % grahaṇopāya eva saḥ // 1.87 //
bhedānukāro jñānasya $ vācaś copaplavo dhruvaḥ &
kramopasṛṣṭarūpā vāg % jñānaṃ jñeyavyapāśrayam // 1.88 //
[jñeyena na vinā jñānaṃ $ vyavahāre 'vatiṣṭhate &
nālabdhakramayā vācā % kaś cid artho 'bhidhīyate] // 1.89 //
yathādyasaṃkhyāgrahaṇam $ upāyaḥ pratipattaye &
saṃkhyāntarāṇāṃ bhede 'pi % tathā śabdāntaraśrutiḥ // 1.90 //
pratyekaṃ vyañjakā bhinnā $ varṇavākyapadeṣu ye &
teṣām atyantabhede 'pi % saṃkīrṇā iva śaktayaḥ // 1.91 //
yathaiva darśanaiḥ pūrvair $ dūrāt saṃtamase 'pi vā &
anyathākṛtya viṣayam % anyathaivādhyavasyati // 1.92 //
vyajyamāne tathā vākye $ vākyābhivyaktihetubhiḥ &
bhāgāvagraharūpeṇa % pūrvaṃ buddhiḥ pravartate // 1.93 //
yathānupūrvīniyamo $ vikāre kṣīrabījayoḥ &
tathaiva pratipattṝṇāṃ % niyato buddhiṣu kramaḥ // 1.94 //
bhāgavatsv api teṣv eva $ rūpabhedo dhvaneḥ kramāt &
nirbhāgeṣv abhyupāyo vā % bhāgabhedaprakalpanam // 1.95 //
anekavyaktyabhivyaṅgyā $ jātiḥ sphoṭa iti smṛtā &
kaiś cid vyaktaya evāsyā % dhvanitvena prakalpitāḥ // 1.96 //
avikārasya śabdasya $ nimittair vikṛto dhvaniḥ &
upalabdhau nimittatvam % upayāti prakāśavat // 1.97 //
na cānityeṣv abhivyaktir $ niyamena vyavasthitā &
āśrayair api nityānāṃ % jātīnāṃ vyaktir iṣyate // 1.98 //
deśādibhiś ca saṃbandho $ dṛṣṭaḥ kāyavatām api &
deśabhedavikalpe 'pi % na bhedo dhvaniśabdayoḥ // 1.99 //
grahaṇagrāhyayoḥ siddhā $ yogyatā niyatā yathā &
vyaṅgyavyañjakabhāve 'pi % tathaiva sphoṭanādayoḥ // 1.100 //
sadṛśagrahaṇānāṃ ca $ gandhādīnāṃ prakāśakam &
nimittaṃ niyataṃ loke % pratidravyam avasthitam // 1.101 //
prakāśakānāṃ bhedāṃś ca $ prakāśyo 'rtho 'nuvartate &
tailodakādibhede tat % pratyakṣaṃ pratibimbake // 1.102 //
viruddhaparimāṇeṣu $ vajrādarśatalādiṣu &
parvatādisarūpāṇāṃ % bhāvānāṃ nāsti saṃbhavaḥ // 1.103 //
tasmād abhinnakāleṣu $ varṇavākyapadādiṣu &
vṛttikālaḥ svakālaś ca % nādabhedād vibhajyate // 1.104 //
yaḥ saṃyogavibhāgābhyāṃ $ karaṇair upajanyate &
sa sphoṭaḥ śabdajāḥ śabdā % dhvanayo 'nyair udāhṛtāḥ // 1.105 //
alpe mahati vā śabde $ sphoṭakālo na bhidyate &
paras tu śabdasaṃtānaḥ % pracayāpacayātmakaḥ // 1.106 //
dūrāt prabheva dīpasya $ dhvanimātraṃ tu lakṣyate &
ghaṇṭādīnāṃ ca śabdeṣu % vyakto bhedaḥ sa dṛśyate // 1.107 //
dravyābhighātāt pracitau $ bhinnau dīrghaplutāv api &
kampe tūparate jātā % nādā vṛtter viśeṣakāḥ // 1.108 //
anavasthitakampe 'pi $ karaṇe dhvanayo 'pare &
sphoṭād evopajāyante % jvālā jvālāntarād iva // 1.109 //
vāyor aṇūnāṃ jñānasya $ śabdatvāpattir iṣyate &
kaiś cid darśanabhedo hi % pravādeṣv anavasthitaḥ // 1.110 //
[labdhakriyaḥ prayatnena $ vaktur icchānuvartinā &
sthāneṣv abhihato vāyuḥ % śabdatvaṃ pratipadyate // 1.111 //
tasya kāraṇasāmarthyād $ vegapracayadharmaṇaḥ &
saṃnipātād vibhajyante % sāravatyo 'pi mūrtayaḥ // 1.112 //
aṇavaḥ sarvaśaktitvād $ bhedasaṃsargavṛttayaḥ &
chāyātapatamaḥśabda- % bhāvena pariṇāminaḥ // 1.113 //
svaśaktau vyajyamānāyāṃ $ prayatnena samīritāḥ &
abhrāṇīva pracīyante % śabdākhyāḥ paramāṇavaḥ // 1.114 //
athāyam āntaro jñātā $ sūkṣmavāgātmani sthitaḥ &
vyaktaye svasya rūpasya % śabdatvena vivartate // 1.115 //
sa manobhāvam āpadya $ tejasā pākam āgataḥ &
vāyum āviśati prāṇam % athāsau samudīryate // 1.116 //
antaḥkaraṇatattvasya $ vāyur āśrayatāṃ gataḥ &
taddharmeṇa samāviṣṭas % tejasaiva vivartate // 1.117 //
vibhajan svātmano granthīñ $ śrutirūpaiḥ pṛthagvidhaiḥ &
prāṇo varṇān abhivyajya % varṇeṣv evopalīyate // 1.118 //
ātmā buddhyā samarthyārthān $ mano yuṅkte vivakṣayā &
manaḥ kāyāgnim āhanti % sa prerayati mārutam] // 1.119 //
ajasravṛttir yaḥ śabdaḥ $ sūkṣmatvān nopalabhyate &
vyajanād vāyur iva sa % svanimittāt pratīyate // 1.120 //
tasya prāṇe ca yā śaktir $ yā ca buddhau vyavasthitā &
vivartamānā sthāneṣu % saiṣā bhedaṃ prapadyate // 1.121 //
śabdeṣv evāśritā śaktir $ viśvasyāsya nibandhanī &
yannetraḥ pratibhātmāyaṃ % bhedarūpaḥ pratāyate // 1.122 //
śabdādibhedaḥ śabdena $ vyākhyāto rūpyate yataḥ &
tasmād arthavidhāḥ sarvāḥ % śabdamātrāsu niśritāḥ // 1.123 //
śabdasya pariṇāmo 'yam $ ity āmnāyavido viduḥ &
chandobhya eva prathamam % etad viśvaṃ pravartate // 1.124 //
vibhajya bahudhātmānaṃ $ sa cchandasyaḥ prajāpatiḥ &
chandomayībhir mātrābhir % bahudhaiva viveśa tam // 1.125 //
sādhvī vāg bhūyasī yeṣu $ puruṣeṣu vyavasthitā &
adhikaṃ vartate teṣu % puṇyaṃ rūpaṃ prajāpateḥ // 1.126 //
prājāpatyaṃ mahat tejas $ tatpātrair iva saṃvṛtam &
śarīrabhede viduṣāṃ % svāṃ yonim upadhāvati // 1.127 //
yad etan maṇḍalaṃ bhāsvad $ dhāma citrasya rādhasaḥ &
tadbhāvam abhisaṃbhūya % vidyāyāṃ pravilīyate // 1.128 //
itikartavyatā loke $ sarvā śabdavyapāśrayā &
yāṃ pūrvāhitasaṃskāro % bālo 'pi pratipadyate // 1.129 //
yaḥ karaṇavinyāsaḥ $ prāṇasyordhvaṃ samīraṇam &
sthānānām abhighātaś ca % na vinā śabdabhāvanām // 1.130 //
na so 'sti pratyayo loke $ yaḥ śabdānugamād ṛte &
anuviddham iva jñānaṃ % sarvaṃ śabdena bhāsate // 1.131 //
vāgrūpatā ced utkrāmed $ avabodhasya śāśvatī &
na prakāśaḥ prakāśeta % sā hi pratyavamarśinī // 1.132 //
sā sarvavidyāśilpānāṃ $ kalānāṃ copabandhanī &
tadvaśād abhiniṣpannaṃ % sarvaṃ vastu vibhajyate // 1.133 //
saiṣā saṃsāriṇāṃ saṃjñā $ bahir antaś ca vartate &
tanmātrām avyatikrāntaṃ % caitanyaṃ sarvajātiṣu // 1.134 //
arthakriyāsu vāk sarvān $ samīhayati dehinaḥ &
tadutkrāntau visaṃjño 'yaṃ % dṛśyate kāṣṭhakuḍyavat // 1.135 //
bhedodgrāhavivartena $ labdhākāraparigrahā &
āmnātā sarvavidyāsu % vāg eva prakṛtiḥ parā // 1.136 //
ekatvam anatikrāntā $ vāṅnetrā vāṅnibandhanāḥ &
pṛthak pratyavabhāsante % vāgvibhāgā gavādayaḥ // 1.137 //
ṣaḍdvārāṃ ṣaḍadhiṣṭhānāṃ $ ṣaṭprabodhāṃ ṣaḍavyayām &
te mṛtyum ativartante % ye vai vācam upāsate // 1.138 //
pravibhāge yathā kartā $ tayā kārye pravartate &
avibhāge tathā saiva % kāryatvenāvatiṣṭhate // 1.139 //
pravibhajyātmanātmānaṃ $ sṛṣṭvā bhāvān pṛthagvidhān &
sarveśvaraḥ sarvamayaḥ % svapne bhoktā pravartate // 1.140 //
svamātrā paramātrā vā $ śrutyā prakramyate yathā &
tathaiva rūḍhatām eti % tayā hy artho vidhīyate // 1.141 //
atyantam atathābhūte $ nimitte śrutyapāśrayāt &
dṛśyate 'lātacakrādau % vastvākāranirūpaṇā // 1.142 //
api prayoktur ātmānaṃ $ śabdam antar avasthitam &
prāhur mahāntam ṛṣabhaṃ % yena sāyujyam iṣyate // 1.143 //
tasmād yaḥ śabdasaṃskāraḥ $ sā siddhiḥ paramātmanaḥ &
tasya pravṛttitattvajñas % tad brahmāmṛtam aśnute // 1.144 //
prāṇavṛttim atikrānte $ vācas tattve vyavasthitaḥ &
kramasaṃhārayogena % saṃhṛtyātmānam ātmani // 1.145 //
vācaḥ saṃskāram ādhāya $ vācaṃ jñāne niveśya ca &
vibhajya bandhanāny asyāḥ % kṛtvā tāṃ chinnabandhanām // 1.146 //
jyotir āntaram āsādya $ cchinnagranthiparigrahaḥ &
kāraṇajyotiṣaikatvaṃ % chittvā granthīn pravartate // 1.147 //
na jātv akartṛkaṃ kaś cid $ āgamaṃ pratipadyate &
bījaṃ sarvāgamāpāye % trayy evāto vyavasthitā // 1.148 //
astaṃ yāteṣu vādeṣu $ kartṛṣv anyeṣv asatsv api &
śrutismṛtyuditaṃ dharmaṃ % loko na vyativartate // 1.149 //
jñāne svābhāvike nārthaḥ $ śāstraiḥ kaś ca na vidyate &
dharmo jñānasya hetuś cet % tasyāmnāyo nibandhanam // 1.150 //
vedaśāstrāvirodhī ca $ tarkaś cakṣur apaśyatām &
rūpamātrād dhi vākyārthaḥ % kevalaṃ nātitiṣṭhati // 1.151 //
sato 'vivakṣā pārārthyaṃ $ vyaktir arthasya laiṅgikī &
iti nyāyo bahuvidhas % tarkeṇa pravibhajyate // 1.152 //
śabdānām eva sā śaktis $ tarko yaḥ puruṣāśrayaḥ &
sa śabdānugato nyāyo % 'nāgameṣv anibandhanaḥ // 1.153 //
yad udumbaravarṇānāṃ $ ghaṭīnāṃ maṇḍalaṃ mahat &
pītaṃ na gamayet svargaṃ % kiṃ tat kratugataṃ nayet // 1.154 //
rūpādayo yathā dṛṣṭāḥ $ pratyarthaṃ yataśaktayaḥ &
śabdās tathaiva dṛśyante % viṣāpaharaṇādiṣu // 1.155 //
yathaiṣāṃ tatra sāmarthyaṃ $ dharme 'py evaṃ pratīyatām &
sādhūnāṃ sādhubhis tasmād % vācyam abhyudayārthinām // 1.156 //
sarvo 'dṛṣṭaphalān arthān $ āgamāt pratipadyate &
viparītaṃ ca sarvatra % śakyate vaktum āgame // 1.157 //
sādhutvajñānaviṭayā $ seyaṃ vyākaraṇasmṛtiḥ &
avicchedena śiṣṭānām % idaṃ smṛtinibandhanam // 1.158 //
vaikharyā madhyamāyāś ca $ paśyantyāś caitad adbhutam &
anekatīrthabhedāyās % trayyā vācaḥ paraṃ padam // 1.159 //
gaur iva prakṣaraty ekā $ rasam uttamaśālinī &
divyādivyena rūpeṇa % bhāratī gauḥ śucismitā // 1.160 //
etayor antaraṃ paśya $ sūkṣmayoḥ spandamānayoḥ &
prāṇāpānāntare nityam % ekā sarvasya tiṣṭhati // 1.161 //
anyā tv apreryamāṇaiva $ vinā prāṇena vartate &
jāyate hi tataḥ prāṇo % vācam āpyāyayan punaḥ // 1.162 //
prāṇenāpyāyitā saivaṃ $ vyavahāranibandhanī &
sarvasyocchvāsam āsādya % na vāg vadati karhi cit // 1.163 //
ghoṣiṇī jātanirghoṣā $ aghoṣā ca pravartate &
tayor api ca ghoṣiṇyā % nirghoṣaiva garīyasī // 1.164 //
sthāneṣu vivṛte vāyau $ kṛtavarṇaparigrahā &
vaikharī vāk prayoktṝṇāṃ % prāṇavṛttinibandhanā // 1.165 //
kevalaṃ buddhyupādāna- $ kramarūpānupātinī &
prāṇavṛttim atikramya % madhyamā vāk pravartate // 1.166 //
avibhāgā tu paśyantī $ sarvataḥ saṃhṛtakramā &
svarūpajyotir evāntaḥ % sūkṣmā vāg anapāyinī // 1.167 //
pīyūṣāpūryamāṇāpi $ nityam āgantubhir malaiḥ &
antyā kaleva somasya % nātyantam abhibhūyate // 1.168 //
yasyāṃ dṛṣṭasvarūpāyām $ adhikāro nivartate &
puruṣe ṣoḍaśakale % tām āhur amṛtāṃ kalām // 1.169 //
prāptoparāgarūpā sā $ viplavair anuṣaṅgibhiḥ &
vaikharī sattvamātreva % guṇair na vyavakīryate // 1.170 //
tadvibhāgāvibhāgābhyāṃ $ kriyamāṇam avasthitam &
svabhāvajñais tu bhāvānāṃ % dṛśyante śabdaśaktayaḥ // 1.171 //
anādim avyavacchinnāṃ $ śrutim āhur akartṛkām &
śiṣṭair nibadhyamānā tu % na vyavacchidyate smṛtiḥ // 1.172 //
avibhāgād vivṛttānām $ abhikhyā svapnavac chrutau &
bhāvatattvaṃ tu vijñāya % liṅgebhyo vihitā smṛtiḥ // 1.173 //
kāyavāgbuddhiviṣayā $ ye malāḥ samavasthitāḥ &
cikitsālakṣaṇādhyātma- % śāstrais teṣāṃ viśuddhayaḥ // 1.174 //
śabdaḥ saṃskārahīno yo $ gaur iti prayuyukṣyate &
tam apabhraṃśam icchanti % viśiṣṭārthaniveśinam // 1.175 //
asvagoṇyādayaḥ śabdāḥ $ sādhavo viṣayāntare &
nimittabhedāt sarvatra % sādhutvaṃ ca vyavasthitam // 1.176 //
te sādhuṣv anumānena $ pratyayotpattihetavaḥ &
tādātmyam upagamyeva % śabdārthasya prakāśakāḥ // 1.177 //
na śiṣṭair anugamyante $ paryāyā iva sādhavaḥ &
te yataḥ smṛtiśāstreṇa % tasmāt sākṣād avācakāḥ // 1.178 //
aṃbvaṃbv iti yathā bālaḥ $ śikṣamāṇo 'pabhāṣate &
avyaktaṃ tadvidāṃ tena % vyaktau bhavati niścayaḥ // 1.179 //
evaṃ sādhau prayoktavye $ yo 'pabhraṃśaḥ prayujyate &
tena sādhuvyavahitaḥ % kaś cid artho 'bhidhīyate // 1.180 //
pāraṃparyād apabhraṃśā $ viguṇeṣv abhidhātṛṣu &
prasiddhim āgatā yena % teṣāṃ sādhur avācakaḥ // 1.181 //
daivī vāg vyatikīrṇeyam $ aśaktair abhidhātṛbhiḥ &
anityadarśināṃ tv asmin % vāde buddhiviparyayaḥ // 1.182 //
ubhayeṣām avicchedād $ anyaśabdavivakṣayā &
yo 'nyaḥ prayujyate śabdo % na so 'rthasyābhidhāyakaḥ // 1.183 //

// iti bhartṛharikṛte vākyapadīye brahmakāṇḍaṃ samāptam //

2. Vākyakāṇḍam

ākhyātaṃ śabdasaṃghāto $ jātiḥ saṃghātavartinī &
eko 'navayavaḥ śabdaḥ % kramo buddhyanusaṃhṛtiḥ // 2.1 //
padam ādyaṃ pṛthak sarvaṃ $ padaṃ sāpekṣam ity api &
vākyaṃ prati matir bhinnā % bahudhā nyāyadarśinām // 2.2 //
nighātādivyavasthārthaṃ $ śāstre yat paribhāṣitam &
sākāṅkṣāvayavaṃ tena % na sarvaṃ tulyalakṣaṇam // 2.3 //
sākāṅkṣāvayavaṃ bhede $ parānākāṅkṣaśabdakam &
karmapradhānaṃ guṇavad % ekārthaṃ vākyam ucyate // 2.4 //
saṃbodhanapadaṃ yac ca $ tat kriyāyā viśeṣakam &
vrajāni devadatteti % nighāto 'tra tathā sati // 2.5 //
yathānekam api ktvāntaṃ $ tiṅantasya viśeṣakam &
tathā tiṅantaṃ tatrāhus % tiṅantasya viśeṣakam // 2.6 //
yathaika eva sarvārtha- $ prakāśaḥ pravibhajyate &
dṛśyabhedānukāreṇa % vākyārthāvagamas tathā // 2.7 //
citrasyaikasya rūpasya $ yathā bhedanidarśanaiḥ &
nīlādibhiḥ samākhyānaṃ % kriyate bhinnalakṣaṇaiḥ // 2.8 //
tathaivaikasya vākyasya $ nirākāṅkṣasya sarvataḥ &
śabdāntaraiḥ samākhyānaṃ % sākāṅkṣair anugamyate // 2.9 //
yathā pade vibhajyante $ prakṛtipratyayādayaḥ &
apoddhāras tathā vākye % padānām upapadyate // 2.10 //
varṇāntarasarūpatvaṃ $ varṇabhāgeṣu dṛśyate &
padāntarasarūpāś ca % padabhāgā iva sthitāḥ // 2.11 //
bhāgair anarthakair yuktā $ vṛṣabhodakayāvakāḥ &
anvayavyatirekau tu % vyavahāranibandhanam // 2.12 //
śabdasya na vibhāgo 'sti $ kuto 'rthasya bhaviṣyati &
vibhāgaiḥ prakriyābhedam % avidvān pratipadyate // 2.13 //
brāhmaṇārtho yathā nāsti $ kaś cid brāhmaṇakambale &
devadattādayo vākye % tathaiva syur anarthakāḥ // 2.14 //
sāmānyārthas tirobhūto $ na viśeṣe 'vatiṣṭhate &
upāttasya kutas tyāgo % nivṛttaḥ kvāvatiṣṭhatām // 2.15 //
aśābdo yadi vākyārthaḥ $ padārtho 'pi tathā bhavet &
evaṃ sati ca saṃbandhaḥ % śabdasyārthena hīyate // 2.16 //
viśeṣaśabdāḥ keṣāṃ cit $ sāmānyapratirūpakāḥ &
śabdāntarābhisaṃbandhād % vyajyante pratipattṛṣu // 2.17 //
teṣāṃ tu kṛtsno vākyārthaḥ $ pratibhedaṃ samāpyate &
vyaktopavyañjanā siddhir % arthasya pratipattṛṣu // 2.18 //
sa vyaktaḥ kramavāñ śabda $ upāṃśu yam adhīyate &
akramas tu vitatyeva % buddhir yatrāvatiṣṭhate // 2.19 //
yathotkṣepaviśeṣe 'pi $ karmabhedo na gṛhyate &
āvṛttau vyajyate jātiḥ % karmabhir bhramaṇādibhiḥ // 2.20 //
varṇavākyapadeṣv evaṃ $ tulyopavyañjanā śrutiḥ &
atyantabhede tattvasya % sarūpeva pratīyate // 2.21 //
nityeṣu ca kutaḥ pūrvaṃ $ paraṃ vā paramārthataḥ &
ekasyaiva tu sā śaktir % yad evam avabhāsate // 2.22 //
ciraṃ kṣipram iti jñāne $ kālabhedād ṛte yathā &
bhinnakāle prakāśete sa % dharmo hrasvadīrghayoḥ // 2.23 //
na nityaḥ kramamātrābhiḥ $ kālo bhedam ihārhati &
vyāvartinīnāṃ mātrāṇām % abhāve kīdṛśaḥ kramaḥ // 2.24 //
tābhyo yā jāyate buddhir $ ekā sā bhāgavarjitā &
sā hi svaśaktyā bhinneva % kramapratyavamarśinī // 2.25 //
kramollekhānuṣaṅgeṇa $ tasyāṃ yad bījam āhitam &
tattvanānātvayos tasya % niruktir nāvatiṣṭhate // 2.26 //
bhāvanāsamaye tv etat $ kramasāmarthyam akramam &
vyāvṛttabhedo yenārtho % bhedavān upalabhyate // 2.27 //
adāni vākye tāny eva $ varṇās te ca pade yadi &
varṇeṣu varṇabhāgānāṃ % bhedaḥ syāt paramāṇuvat // 2.28 //
bhāgānām anupaśleṣān $ na varṇo na padaṃ bhavet &
teṣām avyapadeśyatvāt % kim anyad vyapadiśyatām // 2.29 //
d antaḥśabdatattvaṃ tu $ bhāgair ekaṃ prakāśitam &
m āhur apare śabdaṃ % tasya vākye tathaikatām // 2.30 //
thabhāgais tathā teṣām $ āntaro 'rthaḥ prakāśyate &
asyaivātmano bhedau % śabdārthāv apṛthaksthitau // 2.31 //
prakāśakaprakāśyatvaṃ $ kāryakāraṇarūpatā &
antarmātrātmanas tasya % śabdatattvasya sarvadā // 2.32 //
tasyaivāstitvanāstitve $ sāmarthye samavasthite &
akrame kramanirbhāse % vyavahāranibandhane // 2.33 //
saṃpratyayapramāṇatvāt $ padārthāstitvakalpane &
padārthābhyuccaye tyāgād % ānarthakyaṃ prasajyate // 2.34 //
rājaśabdena rājārtho $ bhinnarūpeṇa gamyate &
vṛttāv ākhyātasadṛśaṃ % padam anyat prayujyate // 2.35 //
yathāśvakarṇa ity ukte $ vinaivāśvena gamyate &
kaś cid eva viśiṣṭo 'rthaḥ % sarveṣu pratyayas tathā // 2.36 //
vākyeṣv arthāntaragateḥ $ sādṛśyaparikalpane &
keṣāṃ cid rūḍhiśabdatvaṃ % śāstra evānugamyate // 2.37 //
upādāyāpi ye heyās $ tān upāyān pracakṣate &
upāyānāṃ ca niyamo % nāvaśyam avatiṣṭhate // 2.38 //
arthaṃ kathaṃ cit puruṣaḥ $ kaś cit saṃpratipadyate &
saṃsṛṣṭā vā vibhaktā vā % bhedā vākyanibandhanāḥ // 2.39 //
so 'yam ity abhisaṃbandho $ buddhyā prakramyate yadā &
vākyārthasya tadaiko 'pi % varṇaḥ pratyāyakaḥ kva cit // 2.40 //
kevalena padenārtho $ yāvān evābhidhīyate &
vākyasthaṃ tāvato 'rthasya % tad āhur abhidhāyakam // 2.41 //
saṃbandhe sati yat tv anyad $ ādhikyam upajāyate &
vākyārtham eva taṃ prāhur % anekapadasaṃśrayam // 2.42 //
sa tv anekapadastho 'pi $ pratibhedaṃ samāpyate &
jātivat samudāye 'pi % saṃkhyāvat kalpyate 'paraiḥ // 2.43 //
sarvabhedānuguṇyaṃ tu $ sāmānyam apare viduḥ &
tad arthāntarasaṃsargād % bhajate bhedarūpatām // 2.44 //
bhedān ākāṅkṣatas tasya $ yā pariplavamānatā &
avacchinatti saṃbandhas % tāṃ viśeṣe niveśayan // 2.45 //
kāryānumeyaḥ saṃbandho $ rūpaṃ tasya na vidyate &
asattvabhūtam atyantam % atas taṃ pratijānate // 2.46 //
niyataṃ sādhane sādhyaṃ $ kriyā niyatasādhanā &
sa saṃnidhānamātreṇa % niyamaḥ saṃprakāśate // 2.47 //
guṇabhāvena sākāṅkṣaṃ $ tatra nāma pravartate &
sādhyatvena nimittāni % kriyāpadam apekṣate // 2.48 //
santa eva viśeṣā ye $ padārtheṣu vyavasthitāḥ &
te kramād anugamyante % na vākyam abhidhāyakam // 2.49 //
śabdānāṃ kramamātre ca $ nānyaḥ śabdo 'sti vācakaḥ &
kramo hi dharmaḥ kālasya % tena vākyaṃ na vidyate // 2.50 //
ye ca saṃbhavino bhedāḥ $ padārtheṣv avibhāvitāḥ &
saṃnidhāne vyajyante % na tu varṇeṣv ayaṃ kramaḥ // 2.51 //
varṇānāṃ ca padānāṃ ca $ kramamātraniveśinī &
padākhyā vākyasaṃjñā ca % śabdatvaṃ neṣyate tayoḥ // 2.52 //
samāne 'pi tu śabdatve $ dṛṣṭaḥ saṃpratyayaḥ padāt &
prativarṇaṃ tv asau nāsti % padasyārtham ato viduḥ // 2.53 //
yathā sāvayavā varṇā $ vinā vācyena kena cit &
arthavantaḥ samuditā % vākyam apy evam iṣyate // 2.54 //
anarthakāny apāyatvāt $ padārthenārthavanti vā &
krameṇoccaritāny āhur % vākyārthaṃ bhinnalakṣaṇam // 2.55 //
nityatve samudāyānāṃ $ jāter vā parikalpane &
ekasyaikārthatām āhur % vākyasyāvyabhicāriṇīm // 2.56 //
abhedapūrvakā bhedāḥ $ kalpitā vākyavādibhiḥ &
bhedapūrvān abhedāṃs tu % manyante padadarśinaḥ // 2.57 //
padaprakṛtibhāvaś ca $ vṛttibhedena varṇyate &
padānāṃ saṃhitā yoniḥ % saṃhitā vā padāśrayā // 2.58 //
padāmnāyaś ca yady anyaḥ $ saṃhitāyā nidarśakaḥ &
nityas tatra kathaṃ kāryaṃ % padaṃ lakṣaṇadarśanāt // 2.59 //
prativarṇam asaṃvedyaḥ $ padārthapratyayo yathā &
padeṣv evam asaṃvedyaṃ % vākyārthasya nirūpaṇam // 2.60 //
vākyārthaḥ saṃniviśate $ padeṣu sahavṛttiṣu &
yathā tathaiva varṇeṣu % padārthaḥ sahavṛttiṣu // 2.61 //
sūkṣmaṃ grāhyaṃ yathānyena $ saṃsṛṣṭaṃ saha gṛhyate &
varṇo 'py anyena varṇena % saṃbaddho vācakas tathā // 2.62 //
padasyoccāraṇād artho yathā $ kaś cin nirūpyate &
varṇānām api sāṃnidhyāt % tathā so 'rthaḥ pratīyate // 2.63 //
prāptasya yasya sāmarthyān $ niyamārthā punaḥ śrutiḥ &
tenātyantaṃ viśeṣeṇa % sāmānyaṃ yadi bādhyate // 2.64 //
yajeteti tato dravyaṃ $ prāptaṃ sāmarthyalakṣaṇam &
vrīhiśrutyā nivarteta % na syāt pratinidhis tathā // 2.65 //
tasmād vrīhitvam adhikaṃ $ vrīhiśabdaḥ prakalpayet &
dravyatvam aviruddhatvāt % prāptyarthaḥ san na bādhate // 2.66 //
tena cāpi vyavacchinne $ dravyatve sahacāriṇi &
asaṃbhavād viseṣāṇaṃ % tatrānyeṣam adarsanam // 2.67 //
na ca sāmānyavat sarve $ kriyāśabdena lakṣitāḥ &
viśeṣā na hi sarveṣāṃ % satāṃ śabdo 'bhidhāyakaḥ // 2.68 //
śuklādayo guṇāḥ santo $ yathā tatrāvivakṣitāḥ &
tathāvivakṣā bhedānaṃ % dravyatvasahacāriṇām // 2.69 //
asaṃnidhau pratinidhir $ mā bhūn nityasya karmaṇaḥ &
kāmyasya vā pravṛttasya % lopa ity upapadyate // 2.70 //
viśiṣṭaiva kriyā yena $ vākyārthaḥ parikalpyate &
dravyābhāve pratinidhau % tasya tat syāt kriyāntaram // 2.71 //
nirjñātārthaṃ padaṃ yac ca $ tadarthe pratipādite &
pikādi yad avijñātaṃ tat % kim ity anuyujyate // 2.72 //
sāmarthyaprāpitaṃ yac ca $ vyaktyartham anuṣajyate &
śrutir evānuṣaṅgeṇa % bādhikā liṅgavākyayoḥ // 2.73 //
aprāpto yas tu śuklādiḥ $ saṃnidhānena gamyate &
sa yatnaprāpito vākye % śrutidharmavilakṣaṇaḥ // 2.74 //
abhinnam eva vākyaṃ tu $ yady abhinnārtham iṣyate &
tat sarvaṃ śrutibhūtatvān % na śrutyaiva virotsyate // 2.75 //
vākyānāṃ samudāyaś ca $ ya ekārthaprasiddhaye &
sākāṅkṣāvayavas tatra % vākyārtho 'pi na vidyate // 2.76 //
prāsaṅgikam idaṃ kāryam $ idaṃ tantreṇa labhyate &
idam āvṛttibhedābhyām % atra bādhasamuccayau // 2.77 //
ūho 'smin viṣaye nyāyyaḥ $ saṃbandho 'sya na bādhyat &
sāmānyasyātideśo 'yaṃ % viśeṣo 'trātidiśyate // 2.78 //
arthitvam atra sāmarthyam $ asminn artho na bhidyate &
śāstrāt prāptādhikāro 'yaṃ % vyudāso 'sya kriyāntare // 2.79 //
iyaṃ śrutyā kramaprāptir $ iyam uccāraṇād iti &
kramo 'yam atra balavān % asmiṃs tu na vivakṣitaḥ // 2.80 //
idaṃ parāṅgaiḥ saṃbaddham $ aṅgānām aprayojakam &
prayojakam idaṃ teṣām % atredaṃ nāntarīyakam // 2.81 //
idaṃ pradhānaṃ śeṣo 'yaṃ $ viniyogakramas tv ayam &
sākṣād asyopakārīdam % idam ārād viśeṣakam // 2.82 //
śaktivyāpārabhedo 'smin $ phalam atra tu bhidyate &
saṃbandhāj jñānabhedo 'yaṃ % bhedas tatrāvivakṣitaḥ // 2.83 //
prasajyapratiṣedho 'yaṃ $ paryudāso 'yam atra tu &
idaṃ gauṇam idaṃ mukhyaṃ % vyāpīdaṃ guru laghv idam // 2.84 //
bhedenāṅgāṅgibhāvo 'sya $ bahudhedaṃ vikalpyate &
idaṃ niyamyate 'syātra % yogyatvam upajāyate // 2.85 //
asya vākyāntare dṛṣṭāl $ liṅgād bhedo 'numīyate &
ayaṃ śabdair apoddhṛtya % padārthaḥ pravibhajyate // 2.86 //
iti vākyeṣu ye dharmāḥ $ padārthopanibandhanāḥ &
te sarve na prakalperan % padaṃ cet syād avācakam // 2.87 //
avibhakte 'pi vākyārthe $ śaktibhedād apoddhṛte &
vākyāntaravibhāgena % yathoktaṃ na virudhyate // 2.88 //
yathaivaikasya gandhasya $ bhedena parikalpanā &
puṣpādiṣu tathā vākye 'py % arthabhedo 'bhidhīyate // 2.89 //
gavaye narasiṃhe cāpy $ ekajñānādṛte yathā &
bhāgaṃ jātyantarasyaiva % sadṛśaṃ pratipadyate // 2.90 //
aprasiddhaṃ tu yaṃ bhāgam $ adṛṣṭam anupaśyati &
tāvaty asaṃvidaṃ mūḍhaḥ % sarvatra pratipadyate // 2.91 //
tathā pikādiyogena vākye $ 'tyantavilakṣaṇe &
sadṛśasyaiva saṃjñānam % asato 'rthasya manyate // 2.92 //
ekasya bhāge sādṛśyaṃ $ bhāge bhedaś ca lakṣyate &
nirbhāgasya prakāśasya % nirbhāgeṇaiva cetasā // 2.93 //
tathaiva bhāge sādṛśyaṃ $ bhāge bhedo 'vasīyate &
bhāgābhāve 'pi vākyānām % atyantaṃ bhinnadharmaṇām // 2.94 //
rūpanāśe padānāṃ syāt $ kathaṃ cāvadhikalpanā &
agṛhītāvadhau śabde % kathaṃ cārtho vivicyate // 2.95 //
saṃsarga iva rūpāṇāṃ $ śabde 'nyatra vyavasthitaḥ &
nānārūpeṣu tad rūpaṃ % tantreṇāparam iṣyate // 2.96 //
tasminn abhede bhedānāṃ $ saṃsarga upavartate &
rūpaṃ rūpāntarāt tasmād % ananyat pravibhajyate // 2.97 //
śāstre pratyāyakasyāpi $ kva cid ekatvam āśritam &
pratyāyyena kva cid bhedo % grahaṇagrāhyayoḥ sthitaḥ // 2.98 //
ū ity abhedam āśritya $ yathāsaṃkhyaṃ prakalpitam &
lṛluṭor grahaṇe bhedo % grāhyābhyāṃ saha kalpitaḥ // 2.99 //
yasyety etad aṇo rūpaṃ $ saṃjñinām abhidhāyakam &
na hi pratīyamānena % grahaṇasyāsti saṃbhavaḥ // 2.100 //
ū ity etad abhinnaṃ ca $ bhinnavākyanibandhanam &
bhedena grahaṇaṃ yasya % pararūpam iva dvayoḥ // 2.101 //
plutasyāṅgavivṛddhiṃ ca $ samāhāram acos tathā &
vyudasyatā punar bhedaḥ % śabdeṣv atyantam āśritaḥ // 2.102 //
ardharcādiṣu śabdeṣu $ rūpabhedaḥ kramād yathā &
tantrāt tathaikaśabdatve % bhinnānāṃ śrutir anyathā // 2.103 //
saṃhitāviṣaye varṇāḥ $ svarūpeṇāvikāriṇaḥ &
śabdāntaratvaṃ yāntīva % śaktyantaraparigrahāt // 2.104 //
indriyādivikāreṇa $ dṛṣṭaṃ grāhyeṣu vastuṣu &
ātmatyāgād ṛte bhinnaṃ % grahaṇaṃ sa kramaḥ śrutau // 2.105 //
abhidhānakriyābhedāc $ chabdeṣv avikṛteṣv api &
rūpam atyantabhedena % tad evaikaṃ prakāśate // 2.106 //
ṛco vā gītimātraṃ vā $ sāma dravyāntaraṃ na tu &
gītibhedāt tu gṛhyante % tā eva vikṛtā ṛcaḥ // 2.107 //
upāyāc chrutisaṃhāre $ bhinnānām ekaśeṣiṇām &
antreṇoccāraṇe teṣāṃ % śāstre sādhutvam ucyate // 2.108 //
parigṛhya śrutiṃ caikāṃ $ rūpabhedavatām api &
tantreṇoccāraṇaṃ kāryam % anyathā te na sādhavaḥ // 2.109 //
sarūpāṇāṃ ca vākyānāṃ $ śāstreṇāpratipāditam &
tantreṇoccāraṇād ekaṃ % rūpaṃ sādhūpalabhyate // 2.110 //
ekasyānekarūpatvaṃ $ nālikādiparigrahāt &
yathā tathaiva tantrāt syād % bahūnām ekarūpatā // 2.111 //
yathā padasarūpāṇāṃ $ vākyānāṃ saṃbhavaḥ pṛthak &
tathā vākyāntarābhāve % syād eṣāṃ pṛthagarthatā // 2.112 //
abhidheyaḥ padasyārtho $ vākyasyārthaḥ prayojanam &
yasya tasya na saṃbandho % vākyānām upapadyate // 2.113 //
tatra kriyāpadāny eva $ vyapekṣante parasparam &
kriyāpadānuṣaktas tu % saṃbandho 'tha pratīyate // 2.114 //
āvṛttir anuvādo vā $ padārthavyaktikalpane &
pratyekaṃ tu samāpto 'rthaḥ % sahabhūteṣu vartate // 2.115 //
avikalpitavākyārthe $ vikalpā bhāvanāśrayāḥ &
atrādhikaraṇe vādāḥ % pūrveṣāṃ bahudhā matāḥ // 2.116 //
abhyāsāt pratibhāhetuḥ $ sarvaḥ śabdo 'paraiḥ smṛtaḥ &
bālānāṃ ca tiraścāṃ ca % yathārthapratipādane // 2.117 //
anāgamaś ca so 'bhyāsaḥ $ samayaḥ kaiś cid iṣyate &
anantaram idaṃ kāryam % asmād ity upadarśakaḥ // 2.118 //
asty arthaḥ sarvaśabdānāṃ $ iti pratyāyyalakṣaṇam &
apūrvadevatāsvargaiḥ % samam āhur gavādiṣu // 2.119 //
prayogadarśanābhyāsād $ ākārāvagrahas tu yaḥ &
na sa śabdasya viṣayaḥ % sa hi yatnāntarāśrayaḥ // 2.120 //
ke cid bhedāḥ prakāśyante $ śabdais tadabhidhāyibhiḥ &
anuniṣpādinaḥ kāṃś cic % chabdārthān iti manyate // 2.121 //
jāteḥ pratyāyake śabde $ yā vyaktir anuṣaṅgiṇī &
na tadvyaktigatān bhedāñ % jātiśabdo 'valambate // 2.122 //
ghaṭādīnāṃ na cākārān $ pratyāyayati vācakaḥ &
vastumātraniveśitvāt % tadgatir nāntarīyakā // 2.123 //
kriyā vinā prayogeṇa $ na dṛṣṭā śabdacoditā &
prayogas tv anuniṣpādī % śabdārtha iti gamyate // 2.124 //
niyatās tu prayogā ye $ niyataṃ yac ca sādhanam &
teṣāṃ śabdābhidheyatvam % aparair anugamyate // 2.125 //
samudāyo 'bhidheyo vāpy $ avikalpasamuccayaḥ &
asatyo vāpi saṃsargaḥ % śabdārthaḥ kaiś cid iṣyate // 2.126 //
asatyopādhi yat satyaṃ $ tad vā śabdanibandhanām &
śabdo vāpy abhijalpatvam % āgato yāti vācyataṃ // 2.127 //
so 'yam ity abhisaṃbandhād $ rūpam ekīkṛtaṃ yadā &
śabdasyārthena taṃ śabdam % abhijalpaṃ pracakṣate // 2.128 //
tayor apṛthagātmatve $ rūḍhir avyabhicāriṇī &
kiṃ cid eva kva cid rūpaṃ % prādhānyenāvatiṣṭhate // 2.129 //
loke 'rtharūpatāṃ śabdaḥ $ pratipannaḥ pravartate &
śāstre tūbhayarūpatvaṃ % pravibhaktaṃ vivakṣayā // 2.130 //
aśakteḥ sarvaśakter vā $ śabdair eva prakalpitā &
ekasyārthasya niyatā % kriyādiparikalpanā // 2.131 //
yo vārtho buddhiviṣayo $ bāhyavastunibandhanaḥ &
sa bāhyaṃ vastv iti jñātaḥ % śabdārtha iti gamyate // 2.132 //
ākāravantaḥ saṃvedyā $ vyaktismṛtinibandhanāḥ &
ete pratyavabhāsante % saṃvinmātraṃ tv ato 'nyathā // 2.133 //
yathendriyaṃ saṃnipatad $ vaicitryeṇopadarśakam &
tathaiva śabdād arthasya % pratipattir anekadhā // 2.134 //
vaktrānyathaiva prakrānto $ bhinneṣu pratipattṛṣu &
svapratyayānukāreṇa % śabdārthaḥ pravibhajyate // 2.135 //
asminn api dṛśye 'rthe $ darśanaṃ bhidyate pṛthak &
kālāntareṇa caiko 'pi % taṃ paśyaty anyathā punaḥ // 2.136 //
ekasyāpi ca śabdasya $ nimittair avyavasthitaiḥ &
ekena bahubhiś cārtho % bahudhā parikalpyate // 2.137 //
tasmād adṛṣṭatattvānāṃ $ sāparādhaṃ bahucchalam &
darśanaṃ vacanaṃ vāpi % nityam evānavasthitam // 2.138 //
ṛṣīṇāṃ darśanaṃ yac ca $ tattve kiṃ cid avasthitam &
na tena vyavahāro 'sti % na tac chabdanibandhanam // 2.139 //
talavad dṛśyate vyoma $ khadyoto havyavāḍ iva &
naiva cāsti talaṃ vyomni % na khadyote hutāśanaḥ // 2.140 //
tasmāt pratyakṣam apy arthaṃ $ vidvān īkṣeta yuktitaḥ &
na darśanasya prāmāṇyād % dṛśyam arthaṃ prakalpayet // 2.141 //
asamākhyeyatattvānām $ arthānāṃ laukikair yathā &
vyavahāre samākhyānaṃ % tat prajño na vikalpayet // 2.142 //
vicchedagrahaṇe 'rthānāṃ $ pratibhānyaiva jāyate &
vākyārtha iti tām āhuḥ ē̃ % padārthair upapāditām // 2.143 //
idaṃ tad iti sānyeṣām $ anākhyeyā kathaṃ ca na &
pratyātmavṛtti siddhā sā % kartrāpi na nirūpyate // 2.144 //
upaśleṣam ivārthānāṃ $ sā karoty avicāritā &
sārvarūpyam ivāpannā % viṣayatvena vartate // 2.145 //
sākṣāc chabdena janitāṃ $ bhāvanānugamena vā &
itikartavyatāyāṃ tāṃ % na kaś cid ativartate // 2.146 //
pramāṇatvena tāṃ lokaḥ $ sarvaḥ samanugacchati &
samārambhāḥ pratāyante % tiraścām api tadvaśāt // 2.147 //
yathā dravyaviśeṣāṇāṃ $ paripākair ayatnajāḥ &
madādiśaktayo dṛṣṭāḥ % pratibhās tadvatāṃ tathā // 2.148 //
svaravṛttiṃ vikurute $ madhau puṃskokilasya kaḥ &
jantvādayaḥ kulāyādi- % karaṇe śikṣitāḥ katham // 2.149 //
āhāraprītyapadveṣa- $ plavanādikriyāsu kaḥ &
jātyanvayaprasiddhāsu % prayoktā mṛgapakṣiṇām // 2.150 //
bhāvanānugatād etad $ āgamād eva jāyate &
āsattiviprakarṣābhyām % āgamas tu viśiṣyate // 2.151 //
svabhāvavaraṇābhyāsa- $ yogādṛṣṭopapāditām &
viśiṣṭopahitāṃ ceti % pratibhāṃ ṣaḍvidhāṃ viduḥ // 2.152 //
yathā saṃyogibhir dravyair $ lakṣite 'rthe prayujyate &
gośabdo na tv asau teṣāṃ % viśeṣāṇāṃ prakāśakaḥ // 2.153 //
ākāravarṇāvayavaiḥ $ saṃsṛṣṭeṣu gavādiṣu &
śabdaḥ pravartamāno 'pi % na tān aṅgīkaroty asau // 2.154 //
saṃsthānavarṇāvayavair $ viśiṣṭe 'rthe prayujyate &
śabdo na tasyāvayave % pravṛttir upalabhyate // 2.155 //
durlabhaṃ kasya cil loke $ sarvāvayavadarśanam &
kaiś cit tv avayavair dṛṣṭair % arthaḥ kṛtsno 'numīyate // 2.156 //
tathā jātyutpalādīnāṃ $ gandhena sahacāriṇām &
nityasaṃbandhināṃ dṛṣṭaṃ % guṇānām avadhāraṇam // 2.157 //
saṃkhyāpramāṇasaṃsthāna- $ nirapekṣaḥ pravartate &
bindau ca samudāye ca % vācakaḥ salilādiṣu // 2.158 //
saṃskārādiparicchinne $ tailādau yo vyavasthitaḥ &
āhaikadeśaṃ tattvena % tasyāvayavavartinā // 2.159 //
yenārthenābhisaṃbaddham $ abhidhānaṃ prayujyate &
tadarthāpagame tasya % prayogo vinivartate // 2.160 //
yāṃs tu saṃbhavino dharmān $ antarṇīya prayujyate &
śabdas teṣāṃ na sāṃnidhyaṃ % niyamena vyapekṣate // 2.161 //
yathā romaśaphādīnāṃ $ vyabhicāre 'pi dṛśyate &
gośabdo na tathā jāter % viprayoge pravartate // 2.162 //
tasmāt saṃbhavino 'rthasya $ śabdāt saṃpratyaye sati &
adṛṣṭaviprayogārthaḥ % saṃbandhitvena gamyate // 2.163 //
vācikā dyotikā vā syur $ dvitvādīnāṃ vibhaktayaḥ &
syād vā saṃkhyāvato 'rthasya % samudāyo 'bhidhāyakaḥ // 2.164 //
vinā saṃkhyābhidhānād vā $ saṃkhyābhedasamanvitān &
arthān svarūpabhedena % kāṃś cid āhur gavādayaḥ // 2.165 //
ye śabdā nityasaṃbandhā $ viveke jñātaśaktayaḥ &
anvayavyatirekābhyāṃ % teṣām artho vibhajyate // 2.166 //
yāvac cāvyabhicāreṇa $ tayoḥ śakyaṃ prakalpanam &
niyamas tatra na tv evaṃ % niyamo nuṭśabādiṣu // 2.167 //
saṃbhave nābhidhānasya $ lakyaṇatvaṃ prakalpate &
āpekṣikyo hi saṃsarge % niyatāḥ śabdaśaktayaḥ // 2.168 //
kūpasūpayūpānām $ anvayo 'rthasya dṛśyate &
ato 'rthāntaravācitvaṃ % saṃghātasyaiva gamyate // 2.169 //
anvākhyānāni bhidyante $ śabdavyutpattikarmasu &
bahūnāṃ saṃbhave 'rthānāṃ % nimittaṃ kiṃ cid iṣyate // 2.170 //
vairavāsiṣṭhagiriśās $ tathaikāgārikāda yaḥ &
kaiś cit kathaṃ cid ākhyātā % nimittāvadhisaṃkaraiḥ // 2.171 //
yathā pathaḥ samākhyānaṃ $ vṛkṣavalmīkaparvataiḥ &
aviruddhaṃ gavādīnāṃ % bhinnaiś ca sahacāribhiḥ // 2.172 //
anyathā ca samākhyānam $ avasthābhedadarśibhiḥ &
kriyate kiṃśukādīnām % ekadeśāvadhāraṇam // 2.173 //
kaiś cin nirvacanaṃ bhinnaṃ $ girater garjater gameḥ &
gavater gadater vāpi % gaur ity atrānudarśitam // 2.174 //
gaur ity eva svarūpād vā $ gośabdo goṣu vartate &
vyutpādyate na vā sarvaṃ % kaiś cic cobhayatheṣyate // 2.175 //
sāmānyenopadeśaś ca $ śāstre laghvartham āśritaḥ &
jātyantaravad anyasya % viśeṣāḥ pratipādakāḥ // 2.176 //
arthāntare ca yad vṛttaṃ $ tat prakṛtyantaraṃ viduḥ &
tulyarūpaṃ na tad rūḍhāv % anyasminn anuṣajyate // 2.177 //
bhinnāv ijiyajī dhātū $ niyatau viṣayāntare &
kaiś cit kathaṃ cid uddiṣṭau % citraṃ hi pratipādanam // 2.178 //
evaṃ ca vālavāyādi $ jitvarīvad upācaret &
bhedābhedābhyupagame % na virodho 'sti kaś ca na // 2.179 //
aḍādīnāṃ vyavasthārthaṃ $ pṛthaktvena prakalpanam &
dhātūpasargayoḥ śāstre % dhātur eva tu tādṛśaḥ // 2.180 //
tathā hi saṃgrāmayateḥ $ sopasargād vidhiḥ smṛtaḥ &
kriyāviśeṣāḥ saṃghāte % prakramyante tathāvidhāḥ // 2.181 //
kāryāṇām antaraṅgatvam $ evaṃ dhātūpasargayoḥ &
sādhanair yāti saṃbandhaṃ % tathābhūtaiva sā kriyā // 2.182 //
prayogārheṣu siddhaḥ san $ bhettavyo 'rtho viśiṣyate &
prāk ca sādhanasaṃbandhāt % kriyā naivopajāyate // 2.183 //
dhātoḥ sādhanayogasya $ bhāvinaḥ prakramād yathā &
dhātutvaṃ karmabhāvaś ca % tathānyad api dṛśyatām // 2.184 //
bījakāleṣu saṃbandhād $ yathā lākṣārasādayaḥ &
varṇādipariṇāmena % phalānām upakurvate // 2.185 //
buddhisthād abhisaṃbandhāt $ tathā dhātūpasargayoḥ &
abhyantarīkṛtād bhedaḥ % padakāle prakāśate // 2.186 //
kva cit saṃbhavino bhedāḥ $ kevalair anidarśitāḥ &
upasargeṇa saṃbandhe % vyajyante pranirādinā // 2.187 //
sa vācako viśeṣāṇāṃ $ saṃbhavād dyotako 'pi vā &
śaktyādhānāya vā dhātoḥ % sahakārī prayujyate // 2.188 //
sthādibhiḥ kevalair yac ca $ gamanādi na gamyate &
tatrānumānād dvividhāt % taddharmā prādir ucyate // 2.189 //
aprayoge 'dhiparyoś ca $ yāvad dṛṣṭaṃ kriyāntaram &
tasyābhidhāyako dhātuḥ % saha tābhyām anarthakaḥ // 2.190 //
tathaiva svārthikāḥ ke cit $ saṃghātāntaravṛttayaḥ &
anarthakena saṃsṛṣṭāḥ % prakṛtyarthānuvādinaḥ // 2.191 //
nipātā dyotakāḥ ke cit $ pṛthagarthaprakalpane &
āgamā iva ke cit tu % saṃbhūyārthasya sādhakāḥ // 2.192 //
upariṣṭāt purastād vā $ dyotakatvaṃ na bhidyate &
teṣu prayujyamāneyu % bhinnārtheṣv api sarvathā // 2.193 //
cādayo na prayujyante $ padatve sati kevalāḥ &
pratyayo vācakatve 'pi % kevalo na prayujyate // 2.194 //
samuccitābhidhāne tu $ vyatireko na vidyate &
asattvabhūto bhāvaś ca % tiṅpadair abhidhīyate // 2.195 //
samuccitābhidhāne 'pi $ viśiṣṭārthābhidhāyinām &
guṇaiḥ padānāṃ saṃbandhaḥ % paratantrās tu cādayaḥ // 2.196 //
janayitvā kriyā kā cit $ saṃbandhaṃ vinivartate &
śrūyamāṇe kriyāśabde % saṃbandho jāyate kva cit // 2.197 //
tatra ṣaṣthī pratipadaṃ $ samāsasya nivṛttaye &
vihitā darśanārthaṃ tu % kārakaṃ pratyudāhṛtam // 2.198 //
sa copajātaḥ saṃbandho $ vinivṛtte kriyāpade &
karmapravacanīyena % tatra tatra niyamyate // 2.199 //
yena kriyāpadākṣepaḥ $ sa kārakavibhaktibhiḥ &
yujyate vir yathā tasya % likhāv anupasargatā // 2.200 //
tiṣṭhater aprayogaś ca $ dṛṣṭo 'praty ajayann iti &
sunv abhīty ābhimukhye ca % kevalo 'pi prayujyate // 2.201 //
karmapravacanīyatvaṃ $ kriyāyoge vidhīyate &
ṣatvādivinivṛttyarthaṃ % svatyādīnāṃ vidharmaṇām // 2.202 //
hetuhetumator yoga- $ paricchede 'nunā kṛte &
ārambhād bādhyate prāptā % tṛtīyā hetulakṣaṇā // 2.203 //
kriyāyā dyotako nāyaṃ $ na saṃbandhasya vācakaḥ &
nāpi kriyāpadākṣepī % saṃbandhasya tu bhedakaḥ // 2.204 //
anarthakānāṃ saṃghātaḥ $ sārthako 'narthakas tathā &
varṇānāṃ padam arthena % yuktaṃ nāvayavāḥ pade // 2.205 //
padānām arthayuktānāṃ $ saṃghāto bhidyate punaḥ &
arthāntarāvabodhena % saṃbandhavigamena ca // 2.206 //
sārthakānarthakau bhede $ saṃbandhaṃ nādhigacchataḥ &
adhigacchata ity eke % kuṭīrādinidarśanāt // 2.207 //
arthavadbhyo viśiṣṭārthaḥ $ saṃghāta upajāyate &
nopajāyata ity eke % samāsasvārthikādiṣu // 2.208 //
ke cid dhi yutasiddhārthā $ bhede nirjñātaśaktayaḥ &
anvayavyatirekābhyāṃ % ke cit kalpitaśaktayaḥ // 2.209 //
śāstrārtha eva varṇānām $ arthavattve pradarśitaḥ &
ātvādīnāṃ hi śuddhānāṃ % laukiko 'rtho na vidyate // 2.210 //
kṛttaddhitānām arthaś ca $ kevalānām alaukikaḥ &
prāg vibhaktes tadantasya % tathaivārtho na vidyate // 2.211 //
abhivyaktataro yo 'rthaḥ $ pratyayānteṣu lakṣyate &
arthavattāprakaraṇād % āśritaḥ sa tathāvidhaḥ // 2.212 //
ātmabhedo na cet kaś cid $ varṇebhyaḥ padavākyayoḥ &
anyonyāpekṣayā śaktyā % varṇaḥ syād abhidhāyakaḥ // 2.213 //
varṇena kena cin nyūnaḥ $ saṃghāto yo 'bhidhāyakaḥ &
na cec chabdāntaram asāv % anyūnas tena gamyate // 2.214 //
sa tasmin vācake śabde $ nimittāt smṛtim ādadhat &
sākṣād iva vyavahitaṃ % śabdenārtham upohate // 2.215 //
padavācyo yathā nārthaḥ $ kaś cid gaurakharādiṣu &
saty api pratyaye 'tyantaṃ % samudāye na gamyate // 2.216 //
samanvita ivārthātmā $ padārthair yaḥ pratīyate &
padārthadarśanaṃ tatra % tathaivānupakārakam // 2.217 //
samudāyāvayavayor $ bhinnārthatve ca vṛttiṣu &
yugapad bhedasaṃsargau % viruddhāv anuṣaṅgiṇau // 2.218 //
kaś ca sādhanamātrārthān $ adhyādīn parikalpayet &
aprayuktapadaś cārtho % bahuvrīhau kathaṃ bhavet // 2.219 //
prajñusaṃjñvādyavayavair $ na cāsty arthāvadhāraṇam &
tasmāt saṃghāta evaiko % viśiṣṭārthanibandhanam // 2.220 //
gargā ity eka evāyaṃ $ bahuṣv artheṣu vartate &
dvandvasaṃjño 'pi saṃghāto % bahūnām abhidhāyakaḥ // 2.221 //
yathaikaśeṣe bhujyādiḥ $ pratyekam avatiṣṭhate &
kriyaivaṃ dvandvavācye 'rthe % pratyekaṃ pravibhajyate // 2.222 //
yac ca dvandvapadārthasya $ tacchabdena vyapekṣaṇam &
sāpi vyāvṛttarūpe 'rthe % sarvanāmasarūpatā // 2.223 //
yathā ca khadiracchede $ bhāgeṣu kramavāṃś chidiḥ &
tathā dvandvapadārthasya % bhāgeṣu kramadarśanam // 2.224 //
saṅghaikadeśe prakrāntān $ yathā saṅghānupātinaḥ &
kriyāviśeṣān manyante % sa dvandvāvayave kramaḥ // 2.225 //
pratipādayatā vṛttim $ abudhān vākyapūrvikām &
vṛttau padārthabhedena % prādhānyam upadarśitam // 2.226 //
abhedād abhidheyasya $ nañsamāse vikalpitam &
prādhānyaṃ bahudhā bhāṣye % doṣās tu prakriyāgatāḥ // 2.227 //
jahatsvārthavikalpe ca $ sarvārthatyāgam icchatā &
bahuvrīhipadārthasya % tyāgaḥ sarvasya darśitaḥ // 2.228 //
śāstre kva cit prakṛtyarthaḥ $ pratyayenābhidhīyate &
prakṛtau vinivṛttāyāṃ % pratyayārthaś ca dhātubhiḥ // 2.229 //
yam artham āhatur bhinnau $ pratyayāv eka eva ta &
kva cid āha pacantīti % dhātus tābhyāṃ vinā kva cit // 2.230 //
anvākhyānasmṛter ye ca $ pratyayārthā nibandhana &
nirdiṣṭās te prakṛtyarthāḥ % smṛtyantara udāhṛtāḥ // 2.231 //
prasiddher udvamikarīty $ evaṃ śāstre 'bhidhīyate &
vyavahārāya manyante % śāstrārthaprakriyā yataḥ // 2.232 //
śāstreṣu prakriyābhedair $ avidyaivopavarṇyate &
anāgamavikalpā tu % svayaṃ vidyopavartate // 2.233 //
anibaddhaṃ nimitteṣu $ nirupākhyaṃ phalaṃ yathā &
tathā vidyāpy anākhyeyā % śāstropāyeva lakṣyate // 2.234 //
yathābhyāsaṃ hi vāg arthe $ pratipattiṃ samīhate &
svabhāva iva cānādir % mithyābhyāso vyavasthitaḥ // 2.235 //
utprekṣate sāvayavaṃ $ paramāṇum apaṇḍitaḥ &
tathāvayavinaṃ yuktam % anyair avayavaiḥ punaḥ // 2.236 //
ghaṭādidarśanāllokaḥ $ paricchinno 'vasīyate &
samārambhāc ca bhāvānām % ādimad brahma śāśvatam // 2.237 //
upāyāḥ śikṣamāṇānāṃ $ bālānām upalāpanāḥ &
asatye vartmani sthitvā % tataḥ satyaṃ samīhate // 2.238 //
anyathā pratipadyārthaṃ $ padagrahaṇapūrvakam &
punar vākye tam evārtham % anyathā pratipadyate // 2.239 //
upāttā bahavo 'py arthā $ yeṣv ante pratiṣedhanam &
kriyate te nivartante % tasmāt tāṃs tatra nāśrayet // 2.240 //
vṛkṣo nāstīti vākyaṃ ca $ viśiṣṭābhāvalakṣaṇam &
nārthe na buddhau saṃbandho % nivṛtter avatiṣṭhate // 2.241 //
vicchedapratipattau ca $ yady astīty avadhāryate &
aśabdavācyā sā buddhir % nivartyeta sthitā katham // 2.242 //
atha yaj jñānam utpannaṃ $ tan mithyeti nañā kṛtam &
naño vyāpārabhede 'sminn % abhāvāvagatiḥ katham // 2.243 //
nirādhārapravṛttau ca $ prākpravṛttir naño bhavet &
athādhāraḥ sa evāsya % niyamārthā śrutir bhavet // 2.244 //
niyamadyotanārthā vāpy $ anuvādo yathā bhavet &
kaś cid evārthavāṃs tatra % śabdaḥ śeṣās tv anarthakāḥ // 2.245 //
viruddhaṃ cābhisaṃbandham $ udāhāryādibhiḥ kṛtam &
vākye samāpte vākyārtham % anyathā pratipadyate // 2.246 //
stutinindāpradhāneṭu $ vākyeṣv artho na tādṛśaḥ &
padānāṃ pravibhāgena % yādṛśaḥ parikalpyate // 2.247 //
athāsaṃsṛṣṭa evārthaḥ $ padeṣu samavasthitaḥ &
vākyārthasyābhyupāyo 'sāv % ekasya pratipādane // 2.248 //
pūrvaṃ padeṣv asaṃsṛṣṭo $ yaḥ kramād upacīyate &
chinnagrathitakalpatvāt % tad viśiṣṭataraṃ viduḥ // 2.249 //
ekam āhur anekārthaṃ $ śabdam anye parīkṣakāḥ &
nimittabhedād ekasya % sārvārthyaṃ tasya bhidyate // 2.250 //
yaugapadyam atikramya $ paryāye vyavatiṣṭhate &
arthaprakaraṇābhyāṃ vā % yogāc chabdāntareṇa vā // 2.251 //
yathā sāsnādimān piṇḍo $ gośabdenābhidhīyate &
tathā sa eva gośabdo % vāhīke 'pi vyavasthitaḥ // 2.252 //
sarvaśaktes tu tasyaiva $ śabdasyānekadharmaṇaḥ &
prasiddhibhedād gauṇatvaṃ % mukhyatvaṃ copajāyate // 2.253 //
eko mantras tathādhyātmam $ adhidaivam adhikratu &
asaṃkareṇa sarvārtho % bhinnaśaktir avasthitaḥ // 2.254 //
gotvānuṣaṅgo vāhīke $ nimittāt kaiś cid iṣyate &
arthamātraṃ viparyastaṃ % śabdaḥ svārthe vyavasthitaḥ // 2.255 //
tathā svarūpaṃ śabdānāṃ $ sarvārtheṣv anuṣajyate &
arthamātraṃ viparyastaṃ % svarūpe tu śrutiḥ sthitā // 2.256 //
ekatvaṃ tu sarūpatvāc $ chabdayor gauṇamukhyayoḥ &
prāhur atyantabhede 'pi % bhedamārgānudarśinaḥ // 2.257 //
sāmidhenyantaraṃ caivam $ āvṛttāv anuṣajyate &
mantrāś ca viniyogena % labhante bhedam ūhavat // 2.258 //
tāny āmnāyāntarāṇy eva $ paṭhyate kiṃ cid eva tu &
anarthakānāṃ pāṭho vā % śeṣas tv anyaḥ pratīyate // 2.259 //
śabdasvarūpam arthas tu $ pāṭhe 'nyair upavarṇyate &
atyantabhedaḥ sarveṣāṃ % tatsaṃbandhāt tu tadvatām // 2.260 //
anyā saṃskārasāvitrī $ karmaṇyanyā prayujyate &
anyā japaprabandheṣu % sā tv ekaiva pratīyate // 2.261 //
arthasvarūpe śabdānāṃ $ svarūpād vṛttim icchataḥ &
vākyarūpasya vākyārthe % vṛttir anyānapekṣayā // 2.262 //
anekārthatvam ekasya $ yaiḥ śabdasyānugamyate &
siddhyasiddhikṛtā teṣāṃ % gauṇamukhyaprakalpanā // 2.263 //
arthaprakaraṇāpekṣo $ yo vā śabdāntaraiḥ saha &
yuktaḥ pratyāyayaty arthaṃ % taṃ gauṇam apare viduḥ // 2.264 //
śuddhasyoccāraṇe svārthaḥ $ prasiddho yasya gamyate &
sa mukhya iti vijñeyo % rūpamātranibandhanaḥ // 2.265 //
yas tv anyasya prayogeṇa $ yatnād iva niyujyate &
tam aprasiddhaṃ manyante % gauṇārthābhiniveśinam // 2.266 //
svārthe pravartamāno 'pi $ yasyārthaṃ yo 'valambate &
nimittaṃ tatra mukhyaṃ syān % nimitti gauṇa iṣyate // 2.267 //
purārād iti bhinne 'rthe $ yau vartete virodhini &
arthaprakaraṇāpekṣaṃ % tayor apy avadhāraṇam // 2.268 //
vākyasyārthāt padārthānām $ apoddhāre prakalpite &
śabdāntareṇa saṃbandhaḥ % kasyaikasyopapadyate // 2.269 //
yac cāpy ekaṃ padaṃ dṛṣṭaṃ $ caritāstikriyaṃ kva cit &
tad vākyāntaram evāhur % na tad anyena yujyate // 2.270 //
yac ca ko 'yam iti praśne $ gaur aśva iti cocyate &
praśna eva kriyā tatra % prakrāntā darśanādikā // 2.271 //
naivādhikatvaṃ dharmāṇāṃ $ nyūnatā vā prayojikā &
ādhikyam api manyante % prasiddher nyūnatāṃ kva cit // 2.272 //
jātiśabdo 'ntareṇāpi $ jātiṃ yatra prayujyate &
saṃbandhisadṛśād dharmāt % taṃ gauṇam apare viduḥ // 2.273 //
viparyāsād ivārthasya $ yatrārthāntaratām iva &
manyante sa gavādis tu % gauṇa ity ucyate kva cit // 2.274 //
niyatāḥ sādhanatvena $ rūpaśaktisamanvitāḥ &
yathā karmasu gamyante % sīrāsimusalādayaḥ // 2.275 //
kriyāntare na caiteṣāṃ $ vibhavanti na śaktayaḥ &
rūpād eva tu tādarthyaṃ % niyamena pratīyate // 2.276 //
tathaiva rūpaśaktibhyām $ utpattyā samavasthitaḥ &
śabdo niyatatādarthyaḥ % śaktyānyatra prayujyate // 2.277 //
śrutimātreṇa yatrāsya $ sāmarthyam avasīyate &
taṃ mukhyam arthaṃ manyante % gauṇaṃ yatnopapāditam // 2.278 //
goyuṣmanmahatāṃ cvyarthe $ svārthād arthāntare sthitau &
arthāntarasya tadbhāvas % tatra mukhyo 'pi dṛśyate // 2.279 //
mahattvaṃ śuklabhāvaṃ ca $ prakṛtiḥ pratipadyate &
bhedenāpekṣitā sā tu % gauṇatvasya prasādhikā // 2.280 //
agnisomādayaḥ śabdā $ ye svarūpapadārthakāḥ &
saṃjñibhiḥ saṃprayujyante % 'prasiddhes teṣu gauṇatā // 2.281 //
agnidattas tu yo 'gniḥ syāt $ tatra svārthopasarjanaḥ &
śabdo dattārthavṛttitvād % gauṇatvaṃ pratipadyate // 2.282 //
nimittabhedāt prakrānte $ śabdavyutpattikarmaṇi &
hariścandrādiṣu suṭo % bhāvābhāvau vyavasthitau // 2.283 //
ṛṣyādau prāptasaṃskāro $ yaḥ śabdo 'nyena yujyate &
tatrāntaraṅgasaṃskāro % bāhye 'rthe na nivartate // 2.284 //
atyantaviparīto 'pi $ yathā yo 'rtho 'vadhāryate &
yathāsaṃpratyayaṃ śabdas % tatra mukhyaḥ prayujyate // 2.285 //
yady api pratyayādhīnam $ arthatattvāvadhāraṇam &
na sarvaḥ pratyayas tasmin % prasiddha iva jāyate // 2.286 //
darśanaṃ salile tulyaṃ $ mṛgatṛṣṇādidarśanaiḥ &
bhedāt tu sparśanādīnāṃ % na jalaṃ mṛgatṛṣṇikā // 2.287 //
yad asādhāraṇaṃ kāryaṃ $ prasiddhaṃ rajjusarpayoḥ &
tena bhedaparicchedas % tayos tulye 'pi darśane // 2.288 //
prasiddhārthaviparyāsa- $ nimittaṃ yac ca dṛśyate &
yas tasmāl lakṣyate bhedas % tam asatyaṃ pracakṣate // 2.289 //
yac ca nimnonnataṃ citre $ sarūpaṃ parvatādibhiḥ &
na tatra pratighātādi % kāryaṃ tadvat pravartate // 2.290 //
sparśaprabandho hastena $ yathā cakrasya saṃtataḥ &
na tathālātacakrasya % vicchinnaṃ spṛśyate hi tat // 2.291 //
vapraprākārakalpaiś ca $ sparśanāvaraṇe yathā &
nagareṣu na te tadvad % gandharvanagareṣv api // 2.292 //
mṛgapaśvādibhir yāvān $ mukhyair arthaḥ prasādhyat &
tāvān na mṛnmayeṣv asti % tasmāt te viṣayaḥ kanaḥ // 2.293 //
mahān āvriyate deśaḥ $ prasiddhaiḥ parvatādibhiḥ &
alpadeśāntarāvasthaṃ % pratibimbaṃ tu dṛśyate // 2.294 //
maraṇādinimittaṃ ca $ yathā mukhyā viṣādayaḥ &
na te svapnādiṣu svasya % tadvad arthasya sādhakāḥ // 2.295 //
deśakālendriyagatair $ bhedair yad dṛśyate 'nyathā &
yathā prasiddhir lokasya % tathā tad avasīyate // 2.296 //
yac copaghātajaṃ jñānaṃ $ yac ca jñānam alaukikam &
na tābhyāṃ vyavahāro 'sti % śabdā lokanibandhanāḥ // 2.297 //
ghaṭādiṣu yathā dīpo $ yenārthena prayujyate &
tato 'nyasyāpi sāṃnidhyāt % sa karoti prakāśanam // 2.298 //
saṃsargiṣu tathārtheṣu $ śabdo yena prayujyate &
tasmāt prayojakād anyān % api pratyāyayaty asau // 2.299 //
nirmanthanaṃ yathāraṇyor $ agnyartham upapāditam &
dhūmam apy anabhipretaṃ % janayaty ekasādhanam // 2.300 //
tathā śabdo 'pi kasmiṃś cit $ pratyāyye 'rthe vivakṣite &
avivakṣitam apy arthaṃ % prakāśayati saṃnidheḥ // 2.301 //
yathaivātyantasaṃsṛṣṭas $ tyaktum artho na śakyate &
tathā śabdo 'pi saṃbandhī % pravivektuṃ na śakyate // 2.302 //
arthānāṃ saṃnidhāne 'pi $ sati caiṣāṃ prakāśane &
prayojako 'rthaḥ śabdasya % rūpābhede 'pi gamyate // 2.303 //
kva cid guṇapradhānatvam $ arthānām avivakṣitam &
kva cit sāṃnidhyam apy eṣāṃ % pratipattāv akāraṇam // 2.304 //
yac cānupāttaṃ śabdena $ tat kasmiṃś cit pratīyate &
kva cit pradhānam evārtho % bhavaty anyasya lakṣaṇa // 2.305 //
ākhyātaṃ taddhitārthasya $ yat kiṃ cid upadarśakam &
guṇapradhānabhāvasya % tatra dṛṣṭo viparyayaḥ // 2.306 //
nirdeśe liṅgasaṃkhyānāṃ $ saṃnidhānam akāraṇam &
pramāṇam ardhahrasvādāv % anupāttaṃ pratīyate // 2.307 //
hrasvasyārdhaṃ ca yad dṛṣṭaṃ $ tat tasyāsaṃnidhāv api &
hrasvasya lakṣaṇārthatvāt % tadvad evābhidhīyate // 2.308 //
dīrghaplutābhyāṃ tasya syān $ mātrayā vā viśeṣaṇam &
jāter vā lakṣaṇāya syāt % sarvathā saptaparṇavat // 2.309 //
gantavyaṃ dṛśyatāṃ sūrya $ iti kālasya lakṣaṇe &
jñāyatāṃ kāla ity etat % sopāyam abhidhīyate // 2.310 //
vidhyaty adhanuṣety atra $ viśeṣeṇa nidarśyate &
sāmānyam āśrayaḥ śakter % yaḥ kaś cit pratipādakaḥ // 2.311 //
kākebhyo rakṣyatāṃ sarpir $ iti bālo 'pi coditaḥ &
upaghātapare vākye % na śvādibhyo na rakṣati // 2.312 //
prakṣālane śarāvāṇāṃ $ sthānanirmārjanaṃ tathā &
anuktam api rūpeṇa % bhujyaṅgatvāt pratīyate // 2.313 //
vākyāt prakaraṇād arthād $ aucityād deśakālataḥ &
śabdārthāḥ pravibhajyante % na rūpād eva kevalāt // 2.314 //
saṃsargo viprayogaś ca $ sāhacaryaṃ virodhitā &
arthaḥ prakaraṇaṃ liṅgaṃ % śabdasyānyasya saṃnidhiḥ // 2.315 //
sāmarthyam aucitī deśaḥ $ kālo vyaktiḥ svarādayaḥ &
śabdārthasyānavacchede % viśeṣasmṛtihetavaḥ // 2.316 //
bhedapakṣe 'pi sārūpyād $ bhinnārthāḥ pratipattṛṣu &
niyatā yānty abhivyaktiṃ % śabdāḥ prakaraṇādibhiḥ // 2.317 //
nāmākhyātasarūpā ye $ kāryāntaranibandhanāḥ &
śabdā vākyasya teṣv artho % na rūpād adhigamyate // 2.318 //
yā pravṛttinivṛttyarthā $ stutinindāprakalpanā &
kuśalaḥ pratipattā tām % ayathārthāṃ samīhate // 2.319 //
vidhīyamānaṃ yat karma $ dṛṣṭādṛṣṭaprayojanam &
stūyate sā stutis tasya % kartur eva prayojikā // 2.320 //
vyāghrādivyapadeśena $ yathā bālo nivartyate &
asatyo 'pi tathā kaś cit % pratyavāyo 'bhidhīyate // 2.321 //
na saṃvidhānaṃ kṛtvāpi $ pratyavāye tathāvidhe &
śāstreṇa pratiṣiddhe 'rthe % vidvān kaś cit pravartate // 2.322 //
sarpeṣu saṃvidhāyāpi $ siddhair mantrauṣadhādibhiḥ &
nānyathā pratipattavyaṃ % na dato gamayed iti // 2.323 //
kva cit tattvasamākhyānaṃ $ kriyate stutinindayoḥ &
tatrāpi ca pravṛttiś ca % nivṛttiś copadiśyate // 2.324 //
rūpaṃ sarvapadārthānāṃ $ vākyārthopanibandhanan &
sāpekṣā ye tu vākyārthāḥ % padārthair eva te samāḥ // 2.325 //
vākyaṃ tad api manyante $ yat padaṃ caritakriyam &
antareṇa kriyāśabdaṃ % vākyāder dvitvadarśanāt // 2.326 //
ākhyātaśabde niyataṃ $ sādhanaṃ yatra gamyate &
tad apy ekaṃ samāptārthaṃ % vākyam ity abhidhīya // 2.327 //
śabdavyavahitā buddhir $ aprayuktapadāśrayā &
anumānaṃ tadarthasya % pratyaye hetur ucyate // 2.328 //
apare tu padasyaiva $ tam arthaṃ pratijānate &
śabdāntarābhisaṃbandham % antareṇa vyavasthitam // 2.329 //
yasminn uccarite śabde $ yadā yo 'rthaḥ pratīyate &
tam āhur arthaṃ tasyaiva % nānyad arthasya lakṣaṇam // 2.330 //
kriyārthopapadeṣv evaṃ $ sthānināṃ gamyate kriyā &
vṛttau nirādibhiś caivaṃ % krāntādyarthaḥ pratīyate // 2.331 //
tāni śabdāntarāṇy eva $ paryāyā iva laukikāḥ &
arthaprakaraṇābhyāṃ tu % teṣāṃ svārtho niyamyate // 2.332 //
pratibodhābhyupāyās tu $ ye taṃ taṃ puruṣaṃ prati &
nāvaśyaṃ te 'bhisaṃbaddhāḥ % śabdā jñeyena vastunā // 2.333 //
asatyāṃ pratipattau vā $ mithyā vā pratipādane &
svair arthair nityasaṃbandhās % te te śabdā vyavasthitāḥ // 2.334 //
yathāprakaraṇaṃ dvāram $ ity asyāṃ karmaṇaḥ śrutau &
badhāna dehi vety etad % upāyād avagamyate // 2.335 //
tatra sādhanavṛttir yaḥ $ śabdaḥ sattvanibandhanaḥ &
na sa pradhānabhūtasya % sādhyasyārthasya vācakaḥ // 2.336 //
svārthamātraṃ prakāśyāsau $ sāpekṣo vinivartate &
arthas tu tasya saṃbandhī % prakalpayati saṃnidhim // 2.337 //
pārārthyasyāviśiṣṭatvān $ na śabdāc chabdasaṃnidhiḥ &
nārthāc chabdasya sāṃnidhyaṃ % na śabdād arthasaṃnidhiḥ // 2.338 //
naṣṭarūpam ivākhyātam $ ākṣiptaṃ karmavācinā &
yadi prāptaṃ pradhānatvaṃ % yugapad bhāvasattvayoḥ // 2.339 //
tais tu nāmasarūpatvam $ ākhyātasyāsya varṇyate &
anvayavyatirekābhyāṃ % vyavahāro vibhajyate // 2.340 //
na cāpi rūpāt saṃdehe $ vācakatvaṃ nivartate &
ardhaṃ paśor iti yathā % sāmarthyāt tad dhi kalpate // 2.341 //
sarvaṃ sattvapadaṃ śuddhaṃ $ yadi bhāvanibandhanam &
saṃsarge ca vibhakto 'sya % tasyārtho na pṛthag yadi // 2.342 //
kriyāpradhānam ākhyātaṃ $ nāmnāṃ sattvapradhānatā &
catvāri padajātāni % sarvam etad virudhyate // 2.343 //
vākyasya buddhau nityatvam $ arthayogaṃ ca laukikam &
dṛṣṭvā catuṣṭvaṃ nāstīti % vadaty audumbarāyaṇaḥ // 2.344 //
vyāptimāṃś ca laghuś caiva $ vyavahāraḥ padāśrayaḥ &
loke śāstre ca kāryārthaṃ % vibhāgenaiva kalpitaḥ // 2.345 //
na loke pratipattṝṇām $ arthayogāt prasiddhayaḥ &
tasmād alaukiko vākyād % anyaḥ kaś cin na vidyate // 2.346 //
anyatra śrūyamāṇaiś ca $ liṅgair vākyaiś ca sūcitāḥ &
svārthā eva pratīyante % rūpābhedād alakṣitāḥ // 2.347 //
utsargavākye yat tyaktam $ aśabdam iva śabdavat &
tad bādhakeṣu vākyeṣu % śrutam anyatra gamyate // 2.348 //
brāhmaṇānāṃ śrutir dadhni $ prakrāntā māṭharād vinā &
māṭharas takrasaṃbandhāt % tatrācaṣṭe yathārthatām // 2.349 //
anekākhyātayoge 'pi $ vākyaṃ nyāyāpavādayoḥ &
ekam eveṣyate kaiś cid % bhinnarūpam iva sthitam // 2.350 //
niyamaḥ pratiṣedhaś ca $ vidhiśeṣas tathā sati &
dvitīye yo lug ākhyātas % taccheṣam alukaṃ viduḥ // 2.351 //
nirākāṅkṣāṇi nirvṛttau $ pradhānāni parasparam &
teṣām anupakāritvāt % kathaṃ syād ekavākyatā // 2.352 //
viśeṣavidhinārthitvād $ vākyaśeṣo 'numīyate &
vidheyavan nivartye 'rthe % tasmāt tulyaṃ vyapekṣaṇam // 2.353 //
saṃjñāśabdaikadeśo yas $ tasya lopo na vidyate &
viśiṣṭarūpā sā saṃjñā % kṛtā ca na nivartate // 2.354 //
saṃjñāntarāc ca dattāder $ nānyā saṃjñā pratīyate &
saṃjñinaṃ devadattākhyaṃ % dattaśabdaḥ kathaṃ vadet // 2.355 //
sarvair avayavais tulyaṃ $ saṃbandhaṃ samudāyavat &
ke cic chabdasvarūpāṇāṃ % manyante sarvasaṃjñibhiḥ // 2.356 //
varṇānām arthavattvaṃ tu $ saṃjñānāṃ saṃjñibhir bhavet &
saṃbaddho 'vayavaḥ saṃjñā- % praviveke na kalpate // 2.357 //
sarvasvarūpair yugapat $ saṃbandhe sati saṃjñinaḥ &
naikadeśasarūpebhyas % tatpratyāyanasaṃbhavaḥ // 2.358 //
ekadeśāt tu saṃghāte $ keṣāṃ cij jāyate smṛtiḥ &
smṛtes tu viṣayāc chabdāt % saṃghātārthaḥ pratīyate // 2.359 //
ekadeśāt smṛtir bhinne $ saṃghāte niyatā katham &
kathaṃ pratīyamānaḥ syāc % chabdo 'rthasyābhidhāyakaḥ // 2.360 //
ekadeśasarūpās tu $ tais tair bhedaiḥ samanvitāḥ &
anuniṣpādinaḥ śabdāḥ % saṃjñāsu samavasthitāḥ // 2.361 //
sādhāraṇatvāt saṃdigdhāḥ $ sāmarthyān niyatāśrayāḥ &
teṣāṃ ye sādhavas teṣu % śāstre lopādi śiṣyate // 2.362 //
tulyāyām anuniṣpattau $ jye-drā-ghā ity asādhavaḥ &
na hy anvākhyāyake śāstre % teṣu dattādivat smṛtiḥ // 2.363 //
kṛtaṇatvāś ca ye śabdā $ nityāḥ kharaṇasādayaḥ &
ekadravyopadeśitvāt % tān sādhūn saṃpracakṣate // 2.364 //
gotrāṇy eva tu tāny āhuḥ $ saṃjñāśaktisamanvayāt &
nimittāpekṣaṇaṃ teṣu % svārthe nāvaśyam iṣyate // 2.365 //
vyavahārāya niyamaḥ $ saṃjñānāṃ saṃjñini kva cit &
nitya eva tu saṃbandho % ḍitthādiṣu gavādivat // 2.366 //
kṛtakatvād anityatvaṃ $ saṃbandhasyopapadyate &
saṃjñāyāṃ sā hi puruṣair % yathākāmaṃ niyujyate // 2.367 //
yathā hi pāṃsulekhānāṃ $ bālakair madhurādayaḥ &
saṃjñāḥ kriyante sarvāsu % saṃjñāsv eṣaiva kalpanā // 2.368 //
vṛddhyādīnāṃ ca śāstre 'smiñ $ śaktyavacchedalakṣaṇaḥ &
akṛtrimo hi saṃbandho % viśeṣaṇaviśeṣyavat // 2.369 //
saṃjñā svarūpam āśritya $ nimitte sati laukikī &
kā cit pravartate kā cin % nimittāsaṃnidhāv api // 2.370 //
śāstre 'pi mahatī saṃjñā $ svarūpopanibandhanā &
anumānaṃ nimittasya % saṃnidhāne pratīyate // 2.371 //
āvṛtter anumānaṃ vā $ sārūpyāt tatra gamyate &
śabdabhedānumānaṃ vā % śaktibhedasya vā gatiḥ // 2.372 //
kva cid viṣayabhedena $ kṛtrimā vyavatiṣṭhate &
saṃkhyāyām ekaviṣayaṃ % vyavasthānaṃ dvayor api // 2.373 //
viṣayaṃ kṛtrimasyāpi $ laukikaḥ kva cid uccaran &
vyāpnoti dūrāt saṃbuddhau % tathā hi grahaṇaṃ dvayoḥ // 2.374 //
saṅghaikaśeṣadvandveṣu $ ke cit sāmarthyalakṣaṇam &
pratyāśrayam avasthānaṃ % kriyāṇāṃ pratijānate // 2.375 //
bhojanaṃ phalarūpābhyām $ ekaikasmin samāpyate &
anyathā hi vyavasthāne % na tadarthaḥ prakalpate // 2.376 //
annādānādirūpāṃ ca $ sarve tṛptiphalāṃ bhujim &
pratyekaṃ pratipadyante % na tu nāṭyakriyām iva // 2.377 //
pādyavat sā vibhāgena $ sāmarthyād avatiṣṭhate &
bhujiḥ karoti bhujyarthaṃ % na tantreṇa pradīpavat // 2.378 //
dṛśyādis tu kriyaikāpi $ tathābhūteṣu karmasu &
āvṛttim antareṇāpi % samudāyāśrayā bhavet // 2.379 //
bhinnavyāpārarūpāṇāṃ $ vyavahārādidarśane &
kartṝṇāṃ darśanaṃ bhinnaṃ % saṃbhūyārthasya sādhakam // 2.380 //
lakṣyasya lokasiddhatvāc $ chāstre liṅgasya darśanāt &
arthiṣv ādaikṣu bhedena % vṛddhisaṃjñā samāpyate // 2.381 //
śatādānapradhānatvād $ daṇḍane śatakarmake &
arthināṃ guṇabhede 'pi % saṃkhyeyo 'rtho na bhidyate // 2.382 //
saṅghasyaiva vidheyatvāt $ kāryavat pratipādane &
tatra tantreṇa saṃbandhaḥ % samāsābhyastasaṃjñayoḥ // 2.383 //
lakṣaṇārthā śrutir yeṣāṃ $ kāṃ cid eva kriyāṃ prati &
tair vyastaiś ca samastaiś ca % sa dharma upalakṣyate // 2.384 //
vṛṣalair na praveṣṭavyam $ ity etasmin gṛhe yathā &
pratyekaṃ saṃhatānāṃ ca % praveśaḥ pratiṣidhyate // 2.385 //
saṃbhūya tv arthalipsādi- $ pratiṣedhopadeśane &
pṛthag apratiṣiddhatvāt % pravṛttir na virudhyate // 2.386 //
vyavāyalakṣaṇārthatvād $ aṭkupvāṅādibhis tathā &
pratyekaṃ vā samastair vā % ṇatvaṃ na pratiṣidhyate // 2.387 //
anugrahārthā bhoktṝṇāṃ $ bhujir ārabhyate yadā &
deśakālādyabhedena % nānugṛhṇāti tān asau // 2.388 //
pātrādibhedān nānātvaṃ $ yasyaikasyopadiśyate &
viparyaye vā bhinnasya % tasyaikatvaṃ prakalpyate // 2.389 //
saṃhatyāpi ca kurvāṇā $ bhedena pratipāditāḥ &
svaṃ svaṃ bhojyaṃ vibhāgena % prāptaṃ saṃbhūya bhuñjate // 2.390 //
vīpsāyā viṣayābhāvād $ virodhād anyasaṃkhyayā &
dvidhā samāptyayogāc ca % śataṃ saṅghe 'vatiṣṭhate // 2.391 //
bhujir dvandvaikaśeṣābhyāṃ $ yatrānyaiḥ saha śiṣyate &
tatrāpi lakṣaṇārthatvād % dvidhā vākyaṃ samāpyate // 2.392 //
vākyāntarāṇāṃ pratyekaṃ $ samāptiḥ kaiś cid iṣyate &
rūpāntareṇa yuktānāṃ % vākyānāṃ tena saṃgrahaḥ // 2.393 //
na vākyasyābhidheyāni $ bhedavākyāni kāni cit &
tasmiṃs tūccarite bhedāṃs % tathānyān pratipadyate // 2.394 //
yeṣāṃ samasto vākyārthaḥ $ pratibhedaṃ samāpyate &
teṣāṃ tadānīṃ bhinnasya % kiṃ padārthasya sattayā // 2.395 //
atha tair eva janitaḥ $ so 'rtho bhinneṣu vartate &
pūrvasyārthasya tena syād % virodhaḥ saha vā sthitiḥ // 2.396 //
sahasthitau virodhitvaṃ $ syād viśiṣṭāviśiṣṭayoḥ &
vyabhicārī tu saṃbandhas % tyāge 'rthasya prasajyate // 2.397 //
ekaḥ sādhāraṇo vācyaḥ $ pratiśabdam avasthitaḥ &
saṅghe saṅghiṣu cārthātmā % saṃnidhānanideśakaḥ // 2.398 //
yathā sādhāraṇe svatvaṃ $ tyāgasya ca phalaṃ dhane &
prītiś cāvikalā tadvat % saṃbandho 'rthena tadvatām // 2.399 //
varṇānām arthavattāyāṃ $ tenaivārthena tadvati &
samudāye na caikatvaṃ % bhedena vyavatiṣṭhate // 2.400 //
ekenaiva pradīpena $ sarve sādhāraṇaṃ dhanam &
paśyanti tadvad ekena % supā saṃkhyābhidhīyate // 2.401 //
nārthavattā pade varṇe $ vākye caivaṃ viśiṣyate &
abhyāsāt prakramo 'nyas tu % viruddha iva dṛśyate // 2.402 //
viniyogād ṛte śabdo $ na svārthasya prakāśakaḥ &
arthābhidhānasaṃbandham % uktidvāraṃ pracakṣate // 2.403 //
yathā praṇihitaṃ cakṣur $ darśanāyopakalpate &
tathābhisaṃhitaḥ śabdo % bhavaty arthasya vācakaḥ // 2.404 //
kriyāvyavetaḥ saṃbandho $ dṛṣṭaḥ karaṇakarmaṇoḥ &
abhidhāniyamas tasmād % abhidhānābhidheyayoḥ // 2.405 //
bahuṣv ekābhidhāneṣu $ sarveṣv ekārthakāriṭu &
yat prayoktābhisaṃdhatte % śabdas tatrāvatiṣṭhate // 2.406 //
āmnāyaśabdān abhyāse $ ke cid āhur anarthakān &
svarūpamātravṛttiṃś ca % pareṣāṃ pratipādane // 2.407 //
abhidhānakriyāyogād $ arthasya pratipādakān &
niyogabhedān manyante % tān evaikatvadarśinaḥ // 2.408 //
teṣām atyantanānātvaṃ $ nānātvavyavahāriṇaḥ &
akṣādīnām iva prāhur % ekajātisamanvayāt // 2.409 //
prayogād abhisaṃdhānam $ anyad eṣu na vidyate &
viṣaye yataśaktitvāt % sa tu tatra vyavasthitaḥ // 2.410 //
nānātvasyaiva saṃjñānam $ arthaprakaraṇādibhiḥ &
na jātv arthāntare vṛttir % anyārthānāṃ kathaṃ ca na // 2.411 //
padarūpaṃ ca yad vākyam $ astitvopanibandhanam &
kāmaṃ vimarśas tatrāyaṃ % na vākyāvayave pade // 2.412 //
yathaivānarthakair varṇair $ viśiṣṭo 'rtho 'bhidhīyate &
padair anarthakair evaṃ % viśiṭṭo 'rtho 'bhidhīyate // 2.413 //
yad antarāle jñānaṃ tu $ padārtheṣūpajāyate &
pratipatter upāyo 'sau % prakramānavadhāraṇāt // 2.414 //
pūrvair arthair anugato $ yathārthātmā paraḥ paraḥ &
saṃsarga eva prakrāntas % tathānyeṣv arthavastuṣu // 2.415 //
aṅgīkṛte tu keṣāṃ cit $ sādhyenārthena sādhane &
ādhāraniyamārthaiva % sādhanānāṃ punaḥ śrutiḥ // 2.416 //
ādhāre niyamābhāvāt $ tadākṣepo na vidyate &
sāmarthyāt saṃbhavas tasya % śrutis tv anyanivṛttaye // 2.417 //
kriyā kriyāntarād bhinnā $ niyatādhārasādhanā &
prakrāntā pratipattṝṇāṃ % bhedāḥ saṃbodhahetavaḥ // 2.418 //
avibhāgaṃ tu śabdebhyaḥ $ kramavadbhyo 'padakramam &
prakāśate tadanyeṣāṃ % vākyaṃ vākyārtha eva ca // 2.419 //
svarūpaṃ vidyate yasya $ tasyātmā na nirūpyate &
nāsti yasya svarūpaṃ tu % tasyaivātmā nirūpyate // 2.420 //
aśabdam apare 'rthasya $ rūpanirdhāraṇaṃ viduḥ &
arthāvabhāsarūpā ca % śabdebhyo jāyate smṛtiḥ // 2.421 //
anyathaivāgnisaṃbandhād $ dāhaṃ dagdho 'bhimanyate &
anyathā dāhaśabdena % dāhārthaḥ saṃpratīyate // 2.422 //
pṛthaṅniviṣṭatattvānāṃ $ pṛthagarthānupātinām &
indriyāṇāṃ yathā kāryam % ṛte dehān na kalpate // 2.423 //
tathā padānāṃ sarveṣāṃ $ pṛthagarthaniveśinām &
vākyebhyaḥ pravibhaktānām % arthavattā na vidyate // 2.424 //
saṃsargarūpaṃ saṃsṛṣṭeṣv $ arthavastuṣu gṛhyate &
nātropākhyāyate tattvam % apadārthasya darśanāt // 2.425 //
darśanasyāpi yat satyaṃ $ na tathā darśanaṃ sthitam &
vastu saṃsargarūpeṇa % tad arūpaṃ nirūpyate // 2.426 //
astitvenānuṣakto vā $ nivṛttyātmani vā sthitaḥ &
artho 'bhidhīyate yasmād % ato vākyaṃ prayujyate // 2.427 //
kriyānuṣaṅgeṇa vinā $ na padārthaḥ pratīyate &
satyo vā viparīto vā % vyavahāre na so 'sty ataḥ // 2.428 //
sad ity etat tu yad vākyaṃ $ tad abhūd asti neti vā &
kriyābhidhānasaṃbandham % antareṇa na gamyate // 2.429 //
ākhyātapadavācye 'rthe $ sādhanopanibandhane &
vinā sattvābhidhānena % nākāṅkṣā vinivartate // 2.430 //
prādhānyāt tu kriyā pūrvam $ arthasya pravibhajyate &
sādhyaprayuktāny aṅgāni % phalaṃ tasya prayojakam // 2.431 //
prayoktaivābhisaṃdhatte $ sādhyasādhanarūpatām &
arthasya cābhisaṃbandha- % kalpanāṃ prasamīhate // 2.432 //
pacikriyāṃ karotīti $ karmatvenābhidhīyate &
paktiḥ karaṇarūpaṃ tu % sādhyatvena pratīyate // 2.433 //
yo 'ṃśo yenopakāreṇa $ prayoktṝṇāṃ vivakṣitaḥ &
arthasya sarvaśaktitvāt % sa tathaiva vyavasthitaḥ // 2.434 //
ārādvṛttiṣu saṃbandhaḥ $ kadā cid abhidhīyate &
āśliṣṭo yo 'nupaśliṣṭaḥ % sa kadā cit pratīyate // 2.435 //
saṃsṛṣṭānāṃ vibhaktatvaṃ $ saṃsargaś ca vivekinām &
nānātmakānām ekatvaṃ % nānātvaṃ ca viparyaye // 2.436 //
sarvātmakatvād arthasya $ nairātmyād vā vyavasthitam &
atyantayataśaktitvāc % chabda eva nibandhanam // 2.437 //
vastūpalakṣaṇaḥ śabdo $ nopakārasya vācakaḥ &
na svaśaktiḥ padārthānāṃ % saṃspraṣṭuṃ tena śakyate // 2.438 //
saṃbandhidharmā saṃyogaḥ $ svaśabdenābhidhīyate &
saṃbandhaḥ samavāyas tu % saṃbandhitvena gamyate // 2.439 //
lakṣaṇād vyavatiṣṭhante $ padārthā na tu vastutaḥ &
upakārāt sa evārthaḥ % kathaṃ cid anugamyate // 2.440 //
vākyārtho yo 'bhisaṃbandho $ na tasyātmā kva cit sthitaḥ &
vyavahāre padārthānāṃ % tam ātmānaṃ pracakṣate // 2.441 //
padārthe samudāye vā $ samāpto naiva vā kva cit &
padārtharūpabhedena % tasyātmā pravibhajyate // 2.442 //
anvākhyānāya yo bhedaḥ $ pratipattinibandhanam &
sākāṅkṣāvayavaṃ bhede % tenānyad upavarṇyate // 2.443 //
anekaśakter ekasya $ pravibhāgo 'nugamyate &
ekārthatvaṃ hi vākyasya % mātrayāpi pratīyate // 2.444 //
saṃpratyayārthād bāhyo 'rthaḥ $ sann asan vā vibhajyate &
bāhyīkṛtya vibhāgas tu % śaktyapoddhāralakṣaṇaḥ // 2.445 //
pratyayārthātmaniyatāḥ $ śaktayo na vyavasthitāḥ &
anyatra ca tato rūpaṃ % na tāsām upalabhyate // 2.446 //
bahuṣv api tiṅanteṣu $ sākāṅkṣeṣv ekavākyatā &
tiṅā tiṅbhyo nighātasya % paryudāsas tathārthavān // 2.447 //
ekatiṅ yasya vākyaṃ tu $ śāstre niyatalakṣaṇam &
tasyātiṅgrahaṇenārtho % vākyabhedān na vidyate // 2.448 //
tiṅantāntarayukteṣu $ yuktayukteṣu vā punaḥ &
mṛgaḥ paśyata yātīti % bhedābhedau na tiṣṭhataḥ // 2.449 //
itikartavyatārthasya $ sāmarthyād yatra kāṅkṣyate &
aśabdalakṣaṇākāṅkṣaṃ % samāptārthaṃ tad ucyate // 2.450 //
tattvānvākhyānamātre tu $ yāvān artho 'nuṣajyate &
vināpi tatprayogeṇa % śruter vākyaṃ samāpyate // 2.451 //
caṅkramyamāṇo 'dhīṣvātra $ japaṃś caṅkramaṇaṃ kuru &
tādarthyasyāviśeṣe 'pi % śabdādbhedaḥ pratīyate // 2.452 //
phalavantaḥ kriyābhedāḥ $ kriyāntaranibandhanāḥ &
asaṃkhyātāḥ kramoddeśair % ekākhyātanidarśitāḥ // 2.453 //
nivṛttabhedā sarvaiva $ kriyākhyāte 'bhidhīyate &
śruter aśakyā bhedānāṃ % pravibhāgaprakalpanā // 2.454 //
aśvamedhena yakṣyante $ rājānaḥ sattram āsate &
brāhmaṇā iti nākhyāta- % rūpād bhedaḥ pratīyate // 2.455 //
sakṛc chrutā saptadaśasv $ anāvṛttāpi yā kriyā &
prājāpatyeṣu sāmarthyāt % sā bhedaṃ pratipadyate // 2.456 //
devadattādiṣu bhujiḥ $ pratyekam avatiṣṭhate &
pratisvatantraṃ vākyaṃ vā % bhedena pratipadyate // 2.457 //
uccāraṇe tu vākyānām $ anyad rūpaṃ na gṛhyate &
pratipattau tu bhinnānām % anyad rūpaṃ pratīyate // 2.458 //
ekaṃ grahaṇavākyaṃ ca $ sāmānyenābhidhīyate &
kartarīti yathā tac ca % paśvādiṣu vibhajyate // 2.459 //
yady ākāṅkṣā nivarteta $ tadbhūtasya sakṛc chrutau &
naivānyenābhisaṃbandhaṃ % tad upeyāt kathaṃ ca na // 2.460 //
ekarūpam anekārthaṃ $ tasmād upanibandhanam &
yonir vibhāgavākyānāṃ % tebhyo 'nanyad iva sthitam // 2.461 //
kva cit kriyā vyaktibhāgair $ upakāre pravartate &
sāmānyabhāga evāsyāḥ % kva cid arthasya sādhakaḥ // 2.462 //
kālabhinnāś ca ye bhedā $ ye cāpy uṣṭrāsikādiṣu &
prakrame jātibhāgasya % śabdātmā tair na bhidyate // 2.463 //
ekasaṃkhyeṣu bhedeṣu $ bhinnā jātyādibhiḥ kriyāḥ &
bhedena viniyujyante % tacchabdasya sakṛc chrutau // 2.464 //
akṣādiṣu yathā bhinnā $ bhakṣibhañjidivikriyāḥ &
prayogakālābhede 'pi % pratibhedaṃ pṛthak sthitāḥ // 2.465 //
akṣāṇāṃ tantriṇāṃ tantram $ upāyas tulyarūpatā &
eṣāṃ kramo vibhaktānāṃ % tannibaddhā sakṛc chrutiḥ // 2.466 //
dvāv apy upāyau śabdānāṃ $ prayoge samavasthitau &
kramo vā yaugapadyaṃ vā % yau loko nātivartate // 2.467 //
krame vibhajyate rūpaṃ $ yaugapadye na bhidyate &
kriyā tu yaugapadye 'pi % kramarūpānupātinī // 2.468 //
bhedasaṃsargaśaktī dve $ śabdād bhinne iva sthite &
yaugapadye 'py anekena % prayoge bhidyate śrutiḥ // 2.469 //
abhinno rūpabhedena $ ya eko 'rtho vivakṣitaḥ &
tasyāvayavadharmeṇa % samudāyo 'nugṛhyate // 2.470 //
bhedanirvacane tv asya $ pratyekaṃ vā samāpyate &
śrutir vacanabhinnā vā % vākyabhede 'vatiṣṭhate // 2.471 //
tatraikavacanānto vā $ so 'kṣaśabdaḥ prayujyate &
pratyekaṃ vā bahutvena % pravibhāgo yathāśruti // 2.472 //
dviṣṭhāni yāni vākyāni $ teṣv apy ekatvadarśinām &
anekaśakter ekasya % svaśaktiḥ pravibhajyate // 2.473 //
atyantabhinnayor vā syāt $ prayoge tantralakṣaṇaḥ &
upāyas tatra saṃsargaḥ % pratipattṛṣu bhidyate // 2.474 //
bhedenādhigatau pūrvaṃ $ śabdau tulyaśrutī punaḥ &
tantreṇa pratipattāraḥ % prayoktrā pratipāditāḥ // 2.475 //
ekasyāpi vivakṣāyām $ anuniṣpadyate paraḥ &
vinābhisaṃdhinā śabdaḥ % śaktirūpaḥ prakāśate // 2.476 //
anekā śaktir ekasya $ yugapac chrūyate kva cit &
agniḥ prakāśadāhābhyām % ekatrāpi niyujyate // 2.477 //
āvṛttiśaktibhinnārthe $ vākye sakṛd api śrute &
liṅgād vā tantradharmād vā % vibhāgo vyavatiṣṭhate // 2.478 //
saṃprasāraṇasaṃjñāyāṃ $ liṅgābhyāṃ varṇavākyayoḥ &
pravibhāgas tathā sūtra % ekasminn eva jāyate // 2.479 //
tathā dvirvacane 'cīti $ tantropāyād alakṣaṇaḥ &
ekaśeṣeṇa nirdeśo % bhāṣya eva pradarśitaḥ // 2.480 //
prāyeṇa saṃkṣeparucīn $ alpavidyāparigrahān &
saṃprāpya vaiyākaraṇān % saṃgrahe 'stam upāgate // 2.481 //
kṛte 'tha pātañjalinā $ guruṇā tīrthadarśinā &
sarveṣāṃ nyāyabījānāṃ % mahābhāṣye nibandhane // 2.482 //
alabdhagādhe gāmbhīryād $ uttāna iva sauṣṭhavāt &
tasminn akṛtabuddhīnāṃ % naivāvāsthita niścayaḥ // 2.483 //
vaijisaubhavaharyakṣaiḥ $ śuṣkatarkānusāribhiḥ &
ārṣe viplāvite granthe % saṃgrahapratikañcuke // 2.484 //
yaḥ pātañjaliśiṣyebhyo $ bhraṣṭo vyākaraṇāgamaḥ &
kālena dākṣiṇātyeṣu % granthamātro vyavasthitaḥ // 2.485 //
parvatād āgamaṃ labdhvā $ bhāṣyabījānusāribhiḥ &
sa nīto bahuśākhatvaṃ % cāndrācāryādibhiḥ punaḥ // 2.486 //
nyāyaprasthānamārgāṃs tān $ abhyasya svaṃ ca darśanam &
praṇīto guruṇāsmākam % ayam āgamasaṃgrahaḥ // 2.487 //
vartmanām atra keṣāṃ cid $ vastumātram udāhṛtam &
kāṇḍe tṛtīye nyakṣeṇa % bhaviṣyati vicāraṇā // 2.488 //
prajñā vivekaṃ labhate $ bhinnair āgamadarśanaiḥ &
kiyad vā śakyam unnetuṃ % svatarkam anudhāvatā // 2.489 //
tat tad utprekṣamāṇānāṃ $ purāṇair āgamair vinā &
anupāsitavṛddhānāṃ % vidyā nātiprasīdati // 2.490 //

// iti bhartṛharikṛte vākyapadīye vākyakāṇḍaṃ samāptam //

3. padakāṇḍam

3.1. jātisamuddeśaḥ

dvidhā kaiś cit padaṃ bhinnaṃ $ caturdhā pañcadhāpi vā &
apoddhṛtyaiva vākyebhyaḥ % prakṛtipratyayādivat // 3.1.1 //
padārthānām apoddhāre $ jātir vā dravyam eva vā &
padārthau sarvaśabdānāṃ % nityāv evopavarṇitau // 3.1.2 //
keṣāṃ cit sāhacaryeṇa $ jātiḥ śaktyupalakṣaṇam &
khadirādiṣv aśakteṣu % śaktaḥ pratinidhīyate // 3.1.3 //
asvātantryaphalo bandhiḥ $ pramāṇādīva śiṣyate &
ato jātyabhidhāne 'pi % śaktihīnaṃ na gṛhyate // 3.1.4 //
saṃśleṣamātraṃ badhnātir $ yadi syāt tu vivakṣitaḥ &
śaktyāśraye tato liṅgaṃ % pramāṇādyanuśāsanam // 3.1.5 //
svajātiḥ prathamaṃ śabdaiḥ $ sarvair evābhidhīyate &
tato 'rthajātirūpeṣu % tadadhyāropakalpanā // 3.1.6 //
yathā rakte guṇe tattvaṃ $ kaṣāye vyapadiśyate &
saṃyogisaṃnikarṣāc ca % vastrādiṣv api gṛhyate // 3.1.7 //
tathā śabdārthasaṃbandhāc $ chabde jātir avasthitā &
vyapadeśe 'rthajātīnāṃ % jātikāryāya kalpate // 3.1.8 //
jātjśabdaikaśeṣe sā $ jātīnāṃ jātir iṣyate &
śabdajātaya ity atra % tajjātiḥ śabdajātiṣu // 3.1.9 //
yā śabdajātiśabdeṣu $ śabdebhyo bhinnalakṣaṇā &
jātiḥ sā śabdajātitvam % avyatikramya vartate // 3.1.10 //
arthajātyabhidhāne 'pi $ sarve jātyabhidhāyinaḥ &
vyāpāralakṣaṇā yasmāt % padārthāḥ samavasthitāḥ // 3.1.11 //
jātau padārthe jātir vā $ viseṣo vāpi jātivat &
śabdair apekṣyate yasmād % atas te jātivācinaḥ // 3.1.12 //
dravyadharmā padārthe tu $ dravye sarvo 'rtha ucyate &
dravyadharmāśrayād dravyam % ataḥ sarvo 'rtha iṣyate // 3.1.13 //
anupravṛttidharmo vā $ jātiḥ syāt sarvajātiṣu &
vyāvṛttidharmasāmānyaṃ % viśeṣe jātir iṣyate // 3.1.14 //
saṃyogidharmabhedena $ deśe ca parikalpite &
teṣu deśeṣu sāmānyam % ākāśasyāpi vidyate // 3.1.15 //
adeśānāṃ ghaṭādīnāṃ $ deśāḥ saṃbandhino yathā &
ākāśasyāpy adeśasya % deśāḥ saṃyoginas tathā // 3.1.16 //
bhinnavastvāśrayā buddhiḥ $ saṃyogiṣv anuvartate &
samavāyiṣu bhedasya % grahaṇaṃ vinivartate // 3.1.17 //
ataḥ saṃyogideśānāṃ $ gauṇatvaṃ parikalpyate &
avivekāt pradeśebhyo % mukhyatvaṃ samavāyinām // 3.1.18 //
anupravṛttirūpā yā $ prakhyā tām ākṛtiṃ viduḥ &
ke cid vyāvṛttirūpāṃ tu % dravyatvena pracakṣate // 3.1.19 //
bhinnā iti paropādhir $ abhinnā iti vā punaḥ &
bhāvātmasu prapañco 'yaṃ % saṃsṛṣṭeṣv eva jāyate // 3.1.20 //
naikatvaṃ nāpi nānātvaṃ $ na sattvaṃ na ca nāstitā &
ātmatattveṣu bhāvānām % asaṃsṛṣṭeṣu vidyate // 3.1.21 //
sarvaśaktyātmabhūtatvam $ ekasyaiveti nirṇaye &
bhāvānām ātmabhedasya % kalpanā syād anarthikā // 3.1.22 //
tasmād dravyādayaḥ sarvāḥ $ śaktayo bhinnalakṣaṇāḥ &
saṃsṛṣṭāḥ puruṣārthasya % sādhikā na tu kevalāḥ // 3.1.23 //
yathaiva cendriyādīnām $ ātmabhūtā samagratā &
tathā saṃbandhisaṃbandha- % saṃsarge 'pi pratīyate // 3.1.24 //
na tad utpadyate kiṃ cid $ yasya jātir na vidyate &
ātmābhivyaktaye jātiḥ % kāraṇānāṃ prayojikā // 3.1.25 //
kāraṇeṣu padaṃ kṛtvā $ nityānityeṣu jātayaḥ &
kva cit kāryeṣv abhivyaktim % upayānti punaḥ punaḥ // 3.1.26 //
nirvartyamānaṃ yat karma $ jātis tatrāpi sādhanam &
svāśrayasyābhinicpattyai % sā kriyāyāḥ prayojikā // 3.1.27 //
vidhau vā pratiṣedhe vā $ brāhmaṇatvādi sādhanam &
vyaktyāśritāśritā jāteḥ % saṃkhyājātir viśeṣikā // 3.1.28 //
yathā jalādibhir vyaktaṃ $ mukham evābhidhīyate &
tathā dravyair abhivyaktā % jātir evābhidhīyate // 3.1.29 //
yathendriyagato bheda $ indriyagrahaṇād ṛte &
indriyārtheṣvadṛśyo 'pi % jñānabhedāya kalpate // 3.1.30 //
tathātmarūpagrahaṇāt $ keṣāṃ cid vyaktayo vinā &
sāmānyajñānabhedānām % upayānti nimittatām // 3.1.31 //
satyāsatyau tu yau bhāgau $ pratibhāvaṃ vyavasthitau &
satyaṃ yat tatra sā jātir % asatyā vyaktayaḥ smṛtāḥ // 3.1.32 //
saṃbandhibhedāt sattaiva $ bhidyamānā gavādiṣu &
jātir ity ucyate tasyāṃ % sarve śabdā vyavasthitāḥ // 3.1.33 //
tāṃ prātipadikārthaṃ ca $ dhātvarthaṃ ca pracakṣate &
sā nityā sā mahān ātmā % tām āhus tvatalādayaḥ // 3.1.34 //
prāptakramā viśeṣeṣu $ kriyā saivābhidhīyate &
kramarūpasya saṃhāre % tat sattvam iti kathyate // 3.1.35 //
saiva bhāvavikāreu $ ṣaḍ avasthāḥ prapadyate &
krameṇa śaktibhiḥ svābhir % evaṃ pratyavabhāsate // 3.1.36 //
ātmabhūtaḥ kramo 'py asyā $ yatredaṃ kāladarśanam &
paurvāparyādirūpeṇa % pravibhaktam iva sthitam // 3.1.37 //
tirobhāvābhyupagame $ bhāvānāṃ saiva nāstitā &
labdhakrame tirobhāve % naśyatīti pratīyate // 3.1.38 //
pūrvasmāt pracyutā dharmād $ aprāptā cottaraṃ padam &
tadantarāle bhedānām % āśrayāj janma kathyate // 3.1.39 //
āśrayaḥ svātmamātrā vā $ bhāvā vā vyatirekiṇaḥ &
svaśaktayo vā sattāyā % bhedadarśanahetavaḥ // 3.1.40 //
pṛthivyādiṣv abhivyaktau $ na saṃsthānam apekṣate &
anucchinnāśrayāj jātir % anitye 'py āśraye sthitā // 3.1.41 //
anucchedyāśrayām eke $ sarvāṃ jātiṃ pracakṣate &
na yaugapadyaṃ pralaye % sarvasyeti vyavasthitāḥ // 3.1.42 //
prakṛtau pravilīneṣu $ bhedeṣv ekatvadarśinām &
dravyasattvaṃ prapadyante % svāśrayā eva jātayaḥ // 3.1.43 //
brāhmaṇatvādayo bhāvāḥ $ sarvaprāṇiṣv avasthitāḥ &
abhivyaktāḥ svakāryāṇāṃ % sādhakā ity api smṛtiḥ // 3.1.44 //
citrādiṣv apy abhivyaktir $ jātīnāṃ kaiś cid iṣyate &
prāṇyāśritās tu tāḥ prāptau % nimittaṃ puṇyapāpayoḥ // 3.1.45 //
jñānaṃ tv asmadviśiṣṭānāṃ $ tāsu sarvendriyaṃ viduḥ &
abhyāsān maṇirūpyādi- % viśeṣeṣv iva tadvidām // 3.1.46 //
jātyutpalādigandhādau $ bhedatattvaṃ yad āśritam &
tad bhāvapratyayair loke % 'nityatvān nābhidhīyate // 3.1.47 //
asvaśabdābhidhānās tu $ narasiṃhādijātayaḥ &
sarūpāvayavevānyā % tāsu śrutir avasthitā // 3.1.48 //
jātyavasthāparicchede $ saṃkhyā saṃkhyātvam eva vā &
viprakarṣe 'pi saṃsargād % upakārāya kalpate // 3.1.49 //
lakṣaṇā śabdasaṃskāre $ vyāpāraḥ kāryasiddhaye &
saṃkhyākarmādiśaktīnāṃ % śrutisāmye 'pi dṛśyate // 3.1.50 //
na vinā saṃkhyayā kaś cit $ sattvabhūto 'rtha ucyate &
ataḥ sarvasya nirdeśe % saṃkhyā syād avivakṣitā // 3.1.51 //
ekatvaṃ vā bahutvaṃ vā $ keṣāṃ cid avivakṣitam &
tad dhi jātyabhidhānāya % dvitvaṃ tu syād vivakṣitam // 3.1.52 //
yady etau vyādhitau syātāṃ $ deyaṃ syād idam auṣadham &
ity evaṃ lakṣaṇe 'rthasya % dvitvaṃ syād avivakṣitam // 3.1.53 //
ekādiśabdavācyāyāḥ $ karmasv aṅgatvam iṣyate &
saṃkhyāyāḥ khanati dvābhyām % iti rūpād dhi sāśritā // 3.1.54 //
yajeta paśunety atra $ saṃskārasyāpi saṃbhave &
yathā jātis tathaikatvaṃ % sādhanatvena gamyate // 3.1.55 //
liṅgāt tu syād dvitīyādes $ tad ekatvaṃ vivakṣitam &
ekārthaviṣayatve ca % talliṅgaṃ jātisaṃkhyayoḥ // 3.1.56 //
anyatrāvihitasyaiva $ sa vidhiḥ prathamaṃ paśoḥ &
kriyāyām aṅgabhāvaś ca % tat tv etasmād vivakṣitam // 3.1.57 //
grahās tv anyatra vihitā $ bhinnasaṃkhyāḥ pṛthak pṛthak &
prājāpatyā navety evam- % ādibhedasamanvitāḥ // 3.1.58 //
aṅgatvena pratītānāṃ $ saṃmārge tv aṅgināṃ punaḥ &
nirdeśaṃ prati yā saṃkhyā % sā kathaṃ syād vivakṣitā // 3.1.59 //
nānyatra vidhir astīti $ saṃskāro nāpi cāṅgitā &
hetuḥ saṃkhyāvivakṣāyā % yatnāt sā hi vivakṣitā // 3.1.60 //
saṃmārjane viśeṣaś ca $ na grahe kva cid āśritaḥ &
vihītās te ca saṃskāryāḥ % sarveṣām āśrayas tataḥ // 3.1.61 //
pratyāśrayaṃ samāptāyāṃ $ jātāv ekena cet kriyā &
paśunā na prakalpeta % tat syād eva prakalpanam // 3.1.62 //
ekena ca prasiddhāyāṃ $ kriyāyāṃ yadi saṃbhavāt &
paśvantaram upādeyam % upādānam anarthakam // 3.1.63 //
yathaivāhitagarbhāyāṃ $ garbhādhānam anarthakam &
tathaikena prasiddhāyāṃ % paśvantaram anarthakam // 3.1.64 //
tāvatārthasya siddhatvād $ ekatvasyāvyatikramam &
ke cid icchanti na tv atra % saṃkhyāṅgatvena gṛhyate // 3.1.65 //
dvitīyādi tu yal liṅgam $ uktanyāyānuvādi tat &
nasaṃkhyā sādhanatvena % jātivat tena gamyate // 3.1.66 //
anvayavyatirekābhyāṃ $ saṃkhyābhyupagame sati &
yuktaṃ yat sādhanatvaṃ syān % na tv anyārthopalakṣaṇam // 3.1.67 //
sādhanatve padārthasya $ sāmarthyaṃ na prahīyate &
saṃkhyāvyāpāradharmo 'tas % tena liṅgena gamyate // 3.1.68 //
apūrvasya vidheyatvāt $ prādhānyam avasīyate &
vihitasya parārthatvāc % cheṣabhāvaḥ pratīyate // 3.1.69 //
saṃmārgasya vidheyatvād $ anyatra vihite grahe &
vidhivākye śrutā saṃkhyā % lakṣaṇāyāṃ na bādhyate // 3.1.70 //
vidhivākyāntare saṃkhyā $ paśor nāsti virodhinī &
tasmāt saguṇa evāsau % sahaikatvena gamyate // 3.1.71 //
nirjñātadravyasaṃbandhe $ yaḥ karmaṇy upadiśyate &
guṇas tenārthitā tasya % dravyeṇeva pratīyate // 3.1.72 //
kaś cid eva guṇo dravye $ yathā sāmarthyalakṣaṇaḥ &
ādhāro 'pi guṇasyaivaṃ % prāptaḥ sāmarthyalakṣaṇaḥ // 3.1.73 //
tayos tu pṛthagarthitve $ saṃbandho yaḥ pratīyate &
na tasminn upaghāto 'sti % kalpyam anyan na cāśrutam // 3.1.74 //
kriyayā yo 'bhisaṃbandhaḥ $ sa śrutiprāpitas tayoḥ &
āśrayāśrayiṇor vākyān % niyamas tv avatiṣṭhate // 3.1.75 //
tatra dravyaguṇābhāve $ pratyekaṃ syād vikalpanam &
śrutiprāpto hi saṃbandho % balavān vākyalakṣaṇāt // 3.1.76 //
yadā tu jātiḥ śaktir vā $ kriyāṃ praty upadiśyate &
sāmarthyāt saṃnidhīyete % tatra dravyaguṇau tadā // 3.1.77 //
jātīnāṃ ca guṇānāṃ ca $ tulye 'ṅgatve kriyāṃ prati &
guṇāḥ pratinidhīyante % chāgādīnāṃ na jātayaḥ // 3.1.78 //
vyaktiśakteḥ samāsannā $ jātayo na tathā guṇāḥ &
sākṣād dravyaṃ kriyāyogi % guṇas tasmād vikalpate // 3.1.79 //
sāmyenānyatarābhāve $ vikalpaḥ kaiś cid iṣyate &
atadguṇo 'taś chāgaḥ syān % meṣo vā tadguṇo bhavet // 3.1.80 //
jāter āśritasaṃkhyāyāḥ $ pravṛttir upalabhyate &
saṃkhyāviśeṣam utsṛjya % kva cit saiva pravartate // 3.1.81 //
parāṅgabhūtaṃ sāmānyaṃ $ yujyate dravyasaṃkhyayā &
svārthaṃ pravartamānaṃ tu % na saṃkhyām avalambate // 3.1.82 //
yajeta paśunety atra $ yajyarthāyāṃ paśuśrutau &
kṛtārthaikena paśunā % pradhānaṃ bhavati kriyā // 3.1.83 //
yāvatāṃ saṃbhavo yasya $ sa kuryāt tāvatāṃ yadi &
ālambhanaṃ guṇais tena % pradhānaṃ syāt prayojitam // 3.1.84 //
saṃmṛjyamānatantre tu $ grahe yatra kriyāśrutiḥ &
saṃkhyāviśeṣagrahaṇaṃ % naiva tatrādriyāmahe // 3.1.85 //
śiṣyamāṇapare vākye $ yad ekagrahaṇaṃ kṛtam &
śeṣe viśiṣṭasaṃkhye 'pi % vyaktaṃ talliṅgadarśanam // 3.1.86 //
samāsapratyayavidhau $ yathā nipatitā śrutiḥ &
guṇānāṃ paratantrāṇāṃ % nyāyenaivopapadyate // 3.1.87 //
guṇe 'pi nāṅgīkriyate $ pradhānāntarasiddhaye &
saṃkhyā kartā tathā karmaṇy % aviśiṣṭaḥ pratīyate // 3.1.88 //
yasyānyasya prasaktasya $ niyamārthā punaḥ śrutiḥ &
sarūpasamudāyāt tu % vibhaktir yā vidhīyate // 3.1.89 //
nivṛttau caritārthatvāt $ saṃkhyā tatrāvivakṣitā &
ekas tatrārthavān siddhaḥ % samudāyasya vācakaḥ // 3.1.90 //
pratyayasya pradhānasya $ samāsasyāpi vā vidhau &
siddhaḥ saṃkhyāvivakṣāyāṃ % sarvathānugraho guṇe // 3.1.91 //
abhedarūpaṃ sādṛśyam $ ātmabhūtāś ca śaktayaḥ &
jātiparyāyavācitvam % eṣām apy upavarṇyate // 3.1.92 //
daṇḍopāditsayā daṇḍaṃ $ yady api pratipadyate &
na tasmād eva sāmarthyāt % sa daṇḍīti pratīyate // 3.1.93 //
necchānimittād icchāvān $ iti jñānaṃ pravartate &
tasmāt saty api sāmarthye % buddhir arthāntarāśrayā // 3.1.94 //
svabhāvo 'vyapadeśyo vā $ sāmarthyaṃ vāvatiṣṭhate &
sarvasyānte yatas tasmād % vyavahāro na kalpate // 3.1.95 //
yadā bhedān parityajya $ buddhyaika iva gṛhyate &
vyaktyātmaiva tadā tatra % buddhir ekā pravartate // 3.1.96 //
bhedarūpair anusyūtaṃ $ yadaikam iva manyate &
samūhāvagrahā buddhir % bahubhyo jāyate tadā // 3.1.97 //
yadā sahavivakṣāyām $ ekabuddhinibandhanaḥ &
baddhāvayavavicchedaḥ % samudāyo 'bhidhīyate // 3.1.98 //
pratikriyaṃ samāptatvād $ eko bhedasamanvitaḥ &
dvandve dvitvādibhedena % tadāsāv upagamyate // 3.1.99 //
sakṛtpravṛttāv ekatvam $ āvṛttau sadṛśātmatām &
bhinnātmakānāṃ vyaktīnāṃ % bhedāpohāt prapadyate // 3.1.100 //
anupravṛtteti yathā- $ -bhinnā buddhiḥ pratīyate &
artho vyāvṛttarūpo 'pi % tathā tattvena gṛhyate // 3.1.101 //
sarūpāṇāṃ ca sarveṣāṃ $ na bhedopanipātinaḥ &
vidyante vācakāḥ śabdā % nāpi bhedo 'vadhāryate // 3.1.102 //
jñānaśabdārthaviṣayā $ viśeṣā ye vyavasthitāḥ &
teṣāṃ duravadhāratvāj % jñānādyekatvadarśanam // 3.1.103 //
jñāneṣv api yathārtheṣu $ tathā sarveṣu jātayaḥ &
saṃsargadarśane santi % tāś cārthasya prasādhikāḥ // 3.1.104 //
jñeyastham eva sāmānyaṃ $ jñānānām upakārakam &
na jātu jñeyavaj jñānaṃ % pararūpeṇa rūpyate // 3.1.105 //
yathā jyotiḥ prakāśena $ nānyenābhiprakāśyate &
jñānākāras tathānyena % na jñānenopagṛhyate // 3.1.106 //
na cātmasamavetasya $ sāmānyasyāvadhāraṇe &
jñānaśaktiḥ samarthā syāj % jñātasyānyasya vastunaḥ // 3.1.107 //
ayaugapadye jñānānām $ asyety agrahaṇaṃ na ca &
yathopalabdhi smaraṇam % upalabdhe ca jāyate // 3.1.108 //
ghaṭajñānam iti jñānaṃ $ ghaṭajñānavilakṣaṇam &
ghaṭa ity api yaj jñānaṃ % viṣayopanipāti tat // 3.1.109 //
yato viṣayarūpeṇa $ jñānarūpaṃ na gṛhyate &
artharūpaviviktaṃ ca % svarūpaṃ nāvadhāryate // 3.1.110 //

//iti jātisamuddeśaḥ //

3.2 dravyasamuddeśaḥ

ātmā vastu svabhāvaś ca $ śarīraṃ tattvam ity api &
dravyam ity asya paryāyās % tac ca nityam iti smṛtam // 3.2.1 //
satyaṃ vastu tadākārair $ asatyair avadhāryate &
asatyopādhibhiḥ śabdaiḥ % satyam evābhidhīyate // 3.2.2 //
adhruveṇa nimittena $ devadattagṛhaṃ yathā &
gṛhītaṃ gṛhaśabdena % śuddham evābhidhīyate // 3.2.3 //
suvarṇādi yathā yuktaṃ $ svair ākārair apāyibhiḥ &
rucakādyabhidhānānāṃ % śuddham evaiti vācyatām // 3.2.4 //
ākāraiś ca vyavacchedāt $ sārvārthyam avarudhyate &
yathaiva cakṣurādīnāṃ % sāmarthyaṃ nālikādibhiḥ // 3.2.5 //
teṣv ākāreṣu yaḥ śabdas $ tathābhūteṣu vartate &
tattvātmakatvāt tenāpi % nityam evābhidhīyate // 3.2.6 //
na tattvātattvayor bheda $ iti vṛddhebhya āgamaḥ &
atattvam iti manyante % tattvam evāvicāritam // 3.2.7 //
vikalparūpaṃ bhajate $ tattvam evāvikalpitam &
na cātra kālabhedo 'sti % kālabhedaś ca gṛhyate // 3.2.8 //
yathā viṣayadharmāṇāṃ $ jñāne 'tyantam asaṃbhavaḥ &
tadātmeva ca tat siddham % atyantam atadātmakam // 3.2.9 //
tathā vikārarūpāṇāṃ $ tattve 'tyantam asaṃbhavaḥ &
tadātmeva ca tat tattvam % atyantam atadātmakam // 3.2.10 //
sat yam ākṛtisaṃhāre $ yad ante vyavatiṣṭhate &
tan nityaṃ śabdavācyaṃ tac % chabdāt tac ca na bhidyate // 3.2.11 //
na tad asti na tan nāsti $ na tad ekaṃ na tat pṛthak &
na saṃsṛṣṭaṃ vibhaktaṃ na % vikṛtaṃ na na cānyathā // 3.2.12 //
tan nāsti vidyate tac ca $ tad ekaṃ tat pṛthak pṛthak &
saṃsṛṣṭaṃ ca vibhaktaṃ ca % vikṛtaṃ tat tad anyathā // 3.2.13 //
tasya śabdārthasaṃbandha- $ rūpam ekasya dṛśyate &
tad dṛśyaṃ darśanaṃ draṣṭā % darśane ca prayojanam // 3.2.14 //
vikārāpagame satyaṃ $ suvarṇaṃ kuṇḍale yathā &
vikārāpagame satyāṃ % tathāhuḥ prakṛtiṃ parām // 3.2.15 //
vācyā sā sarvaśabdānāṃ $ śabdāś ca na pṛthak tataḥ &
apṛthaktve ca saṃbandhas % tayor nānātmanor iva // 3.2.16 //
ātmā paraḥ priyo dveṣyo $ vaktā vācyaṃ prayojanam &
viruddhāni yathaikasya % svapne rūpāṇi cetasaḥ // 3.2.17 //
ajanmani tathā nitye $ paurvāparyavivarjite &
tattve janmādirūpatvaṃ % viruddham upalabhyate // 3.2.18 //

// iti dravyasamuddeśaḥ //

3.3 saṃbandhasamuddeśaḥ

jñānaṃ prayoktur bāhyo 'rthaḥ $ svarūpaṃ ca pratīyate &
śabdair uccaritais teṣāṃ % saṃbandhaḥ samavasthitaḥ // 3.3.1 //
pratipattur bhavaty arthe $ jñāne vā saṃśayaḥ kva cit &
svarūpeṣūpalabhyeṣu % vyabhicāro na vidyate // 3.3.2 //
asyāyaṃ vācako vācya $ iti ṣaṣṭhyā pratīyate &
yogaḥ śabdārthayos tattvam % apy ato vyapadiśyate // 3.3.3 //
nābhidhānaṃ svadharmeṇa $ saṃbandhasyāsti vācakam &
atyantaparatantratvād % rūpaṃ nāsyāpadiśyate // 3.3.4 //
upakārāt sa yatrāsti $ dharmas tatrānugamyate &
śaktīnām api sā śaktir % guṇānām apy asau guṇaḥ // 3.3.5 //
taddharmaṇos tu tācchabdyaṃ $ saṃyogasamavāyayoḥ &
tayor apy upakārārthā % niyatās tadupādhayaḥ // 3.3.6 //
kā cid eva hi sāvasthā $ kāryaprasavasūcitā &
kasya cit kena cid yasyāṃ % saṃyoga upajāyate // 3.3.7 //
nirātmakānām utpattau $ niyamaḥ kva cid eva yaḥ &
tenaivāvyapavargaś ca % prāptyabhede sa yatkṛtaḥ // 3.3.8 //
ātmāntarasya yenātmā $ tadātmevāvadhāryate &
yataś caikatvanānātvaṃ % tattvaṃ nādhyavasīyate // 3.3.9 //
tāṃ śaktiṃ samavāyākhyāṃ $ śaktīnām upakāriṇīm &
bhedābhedāv atikrāntām % anyathaiva vyavasthitām // 3.3.10 //
dharmaṃ sarvapadārthānām $ atītaḥ sarvalakṣaṇaḥ &
anugṛhṇāti saṃbandha % iti pūrvebhya āgamaḥ // 3.3.11 //
padārthīkṛta evānyaiḥ $ sarvatrābhyupagamyate &
saṃbandhas tena śabdārthaḥ % pravibhaktuṃ na śakyate // 3.3.12 //
samavāyāt sva ādhāraḥ $ svā ca jātiḥ pratīyate &
ekārthasamavāyāt tu % guṇāḥ svādhāra eva ye // 3.3.13 //
dravyatvasattāsaṃyogāḥ $ svānyādhāropabandhanāḥ &
tatpradeśavibhāgāś ca % guṇā dvitvādayaś ca ye // 3.3.14 //
ke cit svāśrayasaṃyuktāḥ $ ke cit tatsamavāyinaḥ &
saṃyuktasamaveteṣu % samavetās tathāpare // 3.3.15 //
svāśrayeṇa tu saṃyuktaiḥ $ saṃyuktaṃ vibhu gamyate &
samavāyasya saṃbandho % nāparas tatra dṛśyate // 3.3.16 //
saṃbandhasyāviśiṣṭatvān $ na cātra niyamo bhavet &
tasmāc chabdārthayor naivaṃ % saṃbandhaḥ parikalpyate // 3.3.17 //
adṛṣṭavṛttilābhena $ yathā saṃyoga ātmanaḥ &
kva cit svasvāmiyogākhyo % 'bhede 'nyatrāpi sa kramaḥ // 3.3.18 //
prāptiṃ tu samavāyākhyāṃ $ vācyadharmātivartinīm &
prayoktā pratipattā vā % na śabdair anugacchati // 3.3.19 //
avācyam iti yad vācyaṃ $ tad avācyatayā yadā &
vācyam ity avasīyeta % vācyam eva tadā bhavet // 3.3.20 //
athāpy avācyam ity evaṃ $ na tad vācyaṃ pratīyate &
vivakṣitāsya yāvasthā % saiva nādhyavasīyate // 3.3.21 //
tathānyathā sarvathā ca $ yasyāvācyatvam ucyate &
tatrāpi naiva sāvasthā % taiḥ śabdaiḥ pratiṣidhyate // 3.3.22 //
na hi saṃśayarūpe 'rthe $ śeṣatvena vyavasthite &
avyudāse svarūpasya % saṃśayo 'nyaḥ pravartate // 3.3.23 //
yadā ca nirṇayajñāne $ nirṇayatvena nirṇayaḥ &
prakramyate tadā jñānaṃ % svadharmeṇāvatiṣṭhate // 3.3.24 //
sarvaṃ mithyā bravīmīti $ naitad vākyaṃ vivakṣyate &
tasya mithyābhidhāne hi % prakrānto 'rtho na gamyate // 3.3.25 //
na ca vācakarūpeṇa $ pravṛttasyāsti vācyatā &
pratipādyaṃ na tat tatra % yenānyat pratipadyate // 3.3.26 //
asādhikā pratijñeti $ neyam evābhidhīyate &
yathā tathāsya dharmo 'pi % nātra kaś cit pratīyate // 3.3.27 //
vyāpārasyāparo yasmān $ na vyāpāro 'sti kaś ca na &
virodham anavasthāṃ vā % tasmāt sarvatra nāśrayet // 3.3.28 //
indriyāṇāṃ svaviṣayeṣv $ anādir yogyatā yathā &
anādir arthaiḥ śabdānāṃ % saṃbandho yogyatā tathā // 3.3.29 //
asādhur anumānena $ vācakaḥ kaiś cid iṣyate &
vācakatvāviśeṣe vā % niyamaḥ puṇyapāpayoḥ // 3.3.30 //
saṃbandhaśabde saṃbandho $ yogyatāṃ prati yogyatā &
mayād yogyatāsaṃvin % mātāputrādiyogavat // 3.3.31 //
śabdaḥ kāraṇam arthasya $ sa hi tenopajanyate &
tathā ca buddhiviṣayād % arthāc chabdaḥ pratīyate // 3.3.32 //
bhojanādy api manyante $ buddhyarthe yad asaṃbhavi &
buddhyarthād eva buddhyarthe % jāte tad api dṛśyate // 3.3.33 //
anityeṣv api nityatvam $ abhidheyātmanā sthitam &
anityatvaṃ svaśaktir vā % sā ca nityān na bhidyate // 3.3.34 //
śabdenārthasya saṃskāro $ dṛṣṭādṛṣṭaprayojanaḥ &
kriyate so 'bhisaṃbandham % antareṇa kathaṃ bhavet // 3.3.35 //
nāvaśyam abhidheyeṣu $ saṃskāraḥ sa tathāvidhaḥ &
dṛśyate na ca saṃbandhas % tathābhūto vivakṣitaḥ // 3.3.36 //
sati pratyayahetutvaṃ $ saṃbandha upapadyate &
śabdasyārthe yatas tatra % saṃbandho 'stīti gamyate // 3.3.37 //
nitye 'nitye 'pi vāpy arthe $ puruṣeṇa kathaṃ ca na &
saṃbandho 'kṛtasaṃbandhaiḥ % śabdaiḥ kartuṃ na śakyate // 3.3.38 //
vyapadeśe padārthānām $ anya sattaupacārikī &
sarvāvasthāsu sarveṣām % ātmarūpasya darśikā // 3.3.39 //
sphaṭikādi yathā dravyaṃ $ bhinnarūpair upāśrayaiḥ &
svaśaktiyogāt saṃbandhaṃ % tādrūpyeṇeva gacchati // 3.3.40 //
tadvac chabdo 'pi sattāyām $ asyaṃ pūrvaṃ vyavasthitaḥ &
dharmair upaiti saṃbandham % avirodhivirodhibhiḥ // 3.3.41 //
evaṃ ca pratiṣedhyeṣu $ pratiṣedhaprakḷptaye &
āśriteṣūpacāreṇa % pratiṣedhaḥ pravartate // 3.3.42 //
ātmalābhasya janmākhyā $ satā labhyaṃ ca labhyate &
yadi saj jāyate kasmād % athāsaj jāyate katham // 3.3.43 //
sato hi gantur gamanaṃ $ sati gamye pravartate &
gantṛvac cen na janmārtho % na cet tadvan na jāyate // 3.3.44 //
upacarya tu kartāram $ abhidhānapravṛttaye &
punaś ca karmabhāvena % tāṃ kriyāṃ ca tadāśrayām // 3.3.45 //
athopacārasattaivaṃ $ vidheyās tatra lādayaḥ &
janmanā tu virodhitvān % mukhyā sattā na vidyate // 3.3.46 //
ātmānam ātmanā bibhrad $ astīti vyapadiśyate &
antarbhāvāc ca tenāsau % karmaṇā na sakarmakaḥ // 3.3.47 //
prāk ca sattābhisaṃbandhān $ mukhyā sattā kathaṃ bhavet &
asaṃś ca nāsteḥ kartā syād % upacāras tu pūrvavat // 3.3.48 //
tasmād bhinneṣu dharmeṣu $ virodhiṣv avirodhinīm &
virodhikhyāpanāyaiva % śabdais tais tair upāśritām // 3.3.49 //
abhinnakālām artheṣu $ bhinnakāleṣv avasthitām &
pravṛttihetuṃ sarveṣāṃ % śabdānām aupacārikīm // 3.3.50 //
etāṃ sattāṃ padārtho hi $ na kaś cid ativartate &
sā ca saṃpratisattāyāḥ % pṛthag bhāṣye nidarśitā // 3.3.51 //
pradeśasyaikadeśaṃ vā $ parato vā nirūpaṇam &
viparyayam abhāvaṃ vā % vyavahāro 'nuvartate // 3.3.52 //
yathendriyasya vaiguṇyān $ mātrādhyāropavān iva &
jāyate pratyayo 'rthebhyas % tathaivoddeśajā matiḥ // 3.3.53 //
akṛtsnaviṣayābhāsaṃ $ śabdaḥ pratyayam āśritaḥ &
artham āhānyarūpeṇa % svarūpeṇānirūpitam // 3.3.54 //
rūpaṇavyapadeśābhyaṃ $ laukike vartmani sthitau &
jñānaṃ praty abhilāpaṃ ca % sadṛśau bālapaṇḍitau // 3.3.55 //
sarvārtharūpatā śuddhir $ jñānasya nirupaśrayā &
tato 'py asya parāṃ śuddhim % eke prāhur arūpikām // 3.3.56 //
upaplavo hi jñānasya $ bāhyākārānupātitā &
kāluṣyam iva tat tasya % saṃsarge vyatibhedajam // 3.3.57 //
yathā ca jñānam ālekhād $ aśuddhau vyavatiṣṭhate &
tathopāśrayavān arthaḥ % svarūpād viprakṛṣyate // 3.3.58 //
evam arthasya śabdasya $ jñānasya ca viparyaye &
bhāvābhāvāv abhedena % vyavahārānupātinau // 3.3.59 //
yathā bhāvam upāśritya $ tadabhāvo 'nugamyate &
tathābhāvam upāśritya % tadbhāvo 'py anugamyate // 3.3.60 //
nābhāvo jāyate bhāvo $ naiti bhāvo 'nupākhyatām &
ekasmād ātmano 'nanyau % bhāvābhāvau vikalpitau // 3.3.61 //
abhāvasyānupākhyatvāt $ kāraṇaṃ na prasādhakam &
sopākhyasya tu bhāvasya % kāraṇaṃ kiṃ kariṣyati // 3.3.62 //
tasmāt sarvam abhāvo vā $ bhāvo vā sarvam iṣyate &
na tv avasthāntaraṃ kiṃ cid % ekasmāt satyataḥ sthitam // 3.3.63 //
tasmān nābhāvam icchanti $ ye loke bhāvavādinaḥ &
abhāvavādino vāpi % na bhāvaṃ tattvalakṣaṇam // 3.3.64 //
advaye caiva sarvasmin $ svabhāvād ekalakṣaṇe &
parikalpeṣu maryādā % vicitraivopalabhyate // 3.3.65 //
catasro hi yathāvasthā $ nirupākhye prakalpitāḥ &
evaṃ dvaividhyam apy etad % bhāvābhāvavyapāśrayam // 3.3.66 //
avirodhī virodhī vā $ sann asan vāpi yuktitaḥ &
kramavān akramo vāpi % nābhāva upapadyate // 3.3.67 //
avirodhī virodhī vā $ sann asan vāpi tattvataḥ &
kramavān akramo vāpi % tena bhāvo na vidyate // 3.3.68 //
abhāve triṣu kāleṣu $ na bhedasyāsti saṃbhavaḥ &
tasminn asati bhāve 'pi % traikālyaṃ nāvatiṣṭhate // 3.3.69 //
ātmatattvaparityāgaḥ $ parato nopapadyate &
ātmatattvaṃ tu parataḥ % svato vā nopakalpate // 3.3.70 //
tattve virodho nānātva $ upakāro na kaś ca na &
tattvānyatvaparltyāge % vyavahāro nivartate // 3.3.71 //
yatra draṣṭā ca dṛśyaṃ ca $ darśanaṃ cāvikalpitam &
tasyaivārthasya satyatvaṃ % śritās trayyantavedinaḥ // 3.3.72 //
sāmānyaṃ vā viśeṣaṃ vā $ yasmād āhur viśeṣavat &
śabdās tasmād asatyeṣu % bhedeṣv eva vyavasthitāḥ // 3.3.73 //
na hy abhāvasya sadbhāve $ bhāvasyātmā prahīyate &
na cābhāvasya nāstitve % bhāvasyātmā prasūyate // 3.3.74 //
na śābaleyasyāstitvaṃ $ bāhuleyasya bādhakam &
na śābaleyo nāstīti % bāhuleyaḥ prakalpate // 3.3.75 //
abhāvo yadi vastu syāt $ tatreyaṃ syād vicāraṇā &
tataś ca tadabhāve 'pi % syād vicāryam idaṃ punaḥ // 3.3.76 //
avastu syād atitaṃ yad $ vyavahārasya gocaraḥ &
tatra vastugato bhedo % na nirvacanam arhati // 3.3.77 //
apade 'rthe padanyāsaḥ $ kāraṇasya na vidyate &
atha ca prāgasadbhāvaḥ % kāraṇe sati dṛśyate // 3.3.78 //
kā tasya prāgavastheti $ vastvāśritam idaṃ punaḥ &
prāg avastheti na hy etad % dvayam apy asty avastuni // 3.3.79 //
na cordhvam asti nāstīti $ vacanāyānibandhanam &
alaṃ syād apadasthānam % etad vācaḥ pracakṣate // 3.3.80 //
atyadbhutā tv iyaṃ vṛttir $ yad abhāgaṃ yad akramam &
bhāvānāṃ prāg abhūtānām % ātmatattvaṃ prakāśate // 3.3.81 //
vikalpotthāpitenaiva $ sarvo bhāvena laukikaḥ &
mukhyeneva padārthena % vyavahāro vidhīyate // 3.3.82 //
bhāvaśaktim ataś caināṃ $ manyante nityavādinaḥ &
bhāvam eva kramaṃ prāhur % na bhāvād aparaḥ kramaḥ // 3.3.83 //
kramān na yaugapadyasya $ kaś cid bhedo 'sti tattvataḥ &
yathaiva bhāvān nābhāvaḥ % kaś cid anyo 'vasīyate // 3.3.84 //
kālasyāpy aparaṃ kālaṃ $ nirdiśanty eva laukikāḥ &
na ca nirdeśamātreṇa % vyatireko 'nugamyate // 3.3.85 //
ādhāraṃ kalpayan buddhyā $ nābhāve vyavatiṣṭhate &
avastuṣv api notprekṣā % kasya cit pratibadhyate // 3.3.86 //
tasmāc chaktivibhāgena $ nityaḥ sadasadātmakaḥ &
eko 'rthaḥ śabdavācyatve % bahurūpaḥ prakāśate // 3.3.87 //
vyavahāraś ca lokasya $ padārthaiḥ parikalpitaiḥ &
śāstre padārthaḥ kāryārthaṃ % laukikaḥ pravibhajyate // 3.3.88 //

// iti saṃbandhasamuddeśaḥ //

3.4 bhūyodravyasamuddeśaḥ

saṃsargarūpāt saṃbhūtāḥ $ saṃvidrūpād apoddhṛtāḥ &
śāstre vibhaktā vākyārthāt % prakṛtipratyayārthavat // 3.4.1 //
nimittabhūtāḥ sādhutve $ śāstrād anumitātmakāḥ &
ke cit padārthā vakṣyante % saṃkṣepeṇa yathāgamam // 3.4.2 //
vastūpalakṣaṇaṃ yatra $ sarvanāma prayujyate &
dravyam ity ucyate so 'rtho % bhedyatvena vivakṣitaḥ // 3.4.3 //

// iti bhūyodravyasamuddeśaḥ //

3.5 guṇasamuddeśaḥ

saṃsargi bhedakaṃ yad yat $ savyāpāraṃ pratīyate &
guṇatvaṃ paratantratvāt % tasya śāstra udāhṛtam // 3.5.1 //
dravyasyāvyapadeśasya $ ya upādīyate guṇaḥ &
bhedako vyapadeśāya % tatprakarṣo 'bhidhīyate // 3.5.2 //
sarvasyaiva pradhānasya $ na vinā bhedahetunā &
prakarṣo vidyate nāpi % śabdasyopaiti vācyatām // 3.5.3 //
vidyamānāḥ pradhāneṣu $ na sarve bhedahetavaḥ &
viśeṣaśabdair ucyante % vyāvṛttārthābhidhāyibhiḥ // 3.5.4 //
vastūpalakṣaṇe tatra $ viśeṣo vyāpṛto yadi &
prakarṣo niyamābhāvāt % syād avijñātahetukaḥ // 3.5.5 //
sarvaṃ ca sarvato 'vaśyaṃ $ niyamena prakṛṣyate &
saṃsargiṇā nimittena % nikṛṣṭenādhikena vā // 3.5.6 //
nāpekṣate nimittaṃ ca $ prakarṣe vyāpṛtaṃ yadi &
dravyasya syād upādānaṃ % prakarṣaṃ praty anarthakam // 3.5.7 //
savyāpāro guṇas tasmāt $ svaprakarṣanibandhanaḥ &
dravyātmānaṃ bhinatty eva % svaprakarṣaṃ niveśayan // 3.5.8 //
arūpaṃ pararūpeṇa $ dravyam ākhyāyate yathā &
aprakarṣaṃ prakarṣeṇa % guṇasyāviśyate tathā // 3.5.9 //

// iti guṇasamuddeśaḥ //

3.6 diksamuddeśaḥ

dik sādhanaṃ kriyā kāla $ iti vastvabhidhāyinaḥ &
śaktirūpe padārthānām % atyantam anavasthitāḥ // 3.6.1 //
vyatirekasya yo hetur $ avadhipratipādyayoḥ &
ṛjv ity evaṃ yato 'nyena % vinā buddhiḥ pravartate // 3.6.2 //
karmaṇo jātibhedānām $ abhivyaktir yadāśrayā &
sā svair upādhibhir bhinnā % śaktir dig iti kathyate // 3.6.3 //
parāparatve mūrtīnāṃ $ deśabhedanibandhane &
tata eva prakalpete % kramarūpe tu kālataḥ // 3.6.4 //
ākāśasya pradeśena $ bhāgaiś cānyaiḥ pṛthak pṛthak &
sā saṃyogavibhāgānām % upādhitvāya kalpate // 3.6.5 //
diśo vyavasthā deśānāṃ $ digvyavasthā na vidyate &
śaktayaḥ khalu bhāvānām % upakāraprabhāvitāḥ // 3.6.6 //
pratyastarūpā bhāveṣu $ dik pūrvety abhidhīyate &
pūrvabuddhir yato dik sā % samākhyāmātram anyathā // 3.6.7 //
svāṅgād vyavasthā yā loke $ na tasyāṃ niyatā diśaḥ &
pratyaṅmukhasya yat paścāt % tat purastād viparyaye // 3.6.8 //
deśavyavasthāniyamo $ dikṣu na vyavatiṣṭhate &
rūḍham apy aparatvena % pūrvam ity abhidhīyate // 3.6.9 //
ato bhāṣitapuṃskatvāt $ puṃvadbhāvo na sidhyati &
asminn arthe na śabdena % prasavaḥ kva cid ucyate // 3.6.10 //
dikśakter abhidhāne tu $ niyataṃ diśi darśanam &
pūrvādīnāṃ yathā ṣaṣṭer % jīvitasyāvadhāraṇe // 3.6.11 //
chāyābhābhyāṃ nagādīnāṃ $ bhāgabhedaḥ prakalpate &
ataddharmasu bhāveṣu % bhāgabhedo na kalpate // 3.6.12 //
paramāṇor abhāgasya $ diśā bhāgo vidhīyate &
bhāgaprakalpanāśaktiṃ % prathamāṃ tāṃ pracakṣate // 3.6.13 //
adeśāś cāpy abhāgāś ca $ niṣkramā nirupāśrayāḥ &
bhāvāḥ saṃsargirūpāt tu % śaktibhedaḥ prakalpate // 3.6.14 //
nirbhāgātmakatā tulyā $ paramāṇor ghaṭasya ca &
bhāgaḥ śaktyantaraṃ tatra % parimāṇaṃ ca yat tayoḥ // 3.6.15 //
yataḥ prakalpate bhedo $ bhedas tatrāpi dṛśyate &
adṛṣṭoparatiṃ bhedam % ato 'yuktataraṃ viduḥ // 3.6.16 //
sarvatra tasya kāryasya $ darśanād vibhur iṣyate &
vibhutvam etad evāhur % anyaḥ kāyavatāṃ vidhiḥ // 3.6.17 //
caitanyavat sthitā loke $ dikkālaparikalpanā &
prakṛtiṃ prāṇināṃ tāṃ hi % ko 'nyathā sthāpayiṣyati // 3.6.18 //
saṃkaro vyavahārāṇāṃ $ prakṛteḥ syād viparyaye &
tasmāt tyajann imān bhāvān % punar evāvalambate // 3.6.19 //
tasyās tu śakteḥ pūrvādi- $ bhedo bhāvāntarāśrayaḥ &
bhinnā dik tena bhedena % bhedāyaivopakalpate // 3.6.20 //
avadhitvena cāpekṣā- $ yoge diglakṣaṇo vidhiḥ &
pūrvam as yeti ṣaṣṭhy eva % dṛṣṭā dharmāntarāśraye // 3.6.21 //
pūrvādināṃ viparyāso $ 'dṛṣṭaś cāvadhyasaṃkare &
ṛjv etad asyety etac ca % liṅgaṃ na vyatikīryate // 3.6.22 //
antaḥkaraṇadharmo vā $ bahir evaṃ prakāśate &
asyāṃ tv antarbahirbhāvaḥ % prakriyāyāṃ na vidyate // 3.6.23 //
ekatvam āsāṃ śaktīnāṃ $ nānātvaṃ veti kalpane &
avastupatite jñātvā % satyato na parāmṛśet // 3.6.24 //
vikalpātītatattveṣu $ saṃketopanibandhanāḥ &
bhāveṣu vyavahārā ye % lokas tatrānugamyate // 3.6.25 //
naikatvam asty anānātvaṃ $ vinaikatvena netarat &
paramārthe tayor eṣa % bhedo 'tyantaṃ na vidyate // 3.6.26 //
na śaktīnāṃ tathā bhedo $ yathā śaktimatāṃ sthitiḥ &
na ca laukikam ekatvaṃ % tāsām ātmasu vidyate // 3.6.27 //
naikatvaṃ vyavatiṣṭheta $ nānātvaṃ cen na kalpayet &
nānātvaṃ cāvahīyeta % yady ekatvaṃ na kalpayet // 3.6.28 //

// iti diksamuddeśaḥ //

3.7 sādhanasamuddeśaḥ

svāśraye samavetānāṃ $ tadvad evāśrayāntare &
kriyāṇām abhiniṣpattau % sāmarthyaṃ sādhanaṃ viduḥ // 3.7.1 //
śaktimā trāsam ūhasya $ viśvasyānekadharmaṇaḥ &
sarvadā sarvathā bhāvāt % kva cit kiṃ cid vivakṣyate // 3.7.2 //
sādhanavyavahāraś ca $ buddhyavasthānibandhanaḥ &
sann asan vārtharūpeṣu % bhedo buddhyā prakalpyate // 3.7.3 //
buddhyā samīhitaikatvān $ pañcālān kurubhir yadā &
punar vibhajate vaktā % tadāpāyaḥ pratīyate // 3.7.4 //
śabdopahitarūpāṃś ca $ buddher viṣayatāṃ gatān &
pratyakṣam iva kaṃsādīn % sādhanatvena manyate // 3.7.5 //
buddhipravṛttirūpaṃ ca $ samāropyābhidhātṛbhiḥ &
artheṣu śaktibhedānāṃ % kriyate parikalpanā // 3.7.6 //
vyaktau padārthe śabdāder $ janyamānasya karmaṇaḥ &
sādhanatvaṃ tathā siddhaṃ % buddhirūpaprakalpitam // 3.7.7 //
svatantraparatantratve $ kramarūpaṃ ca darśitam &
nirīheṣv api bhāveṣu % kalpanopanibandhanam // 3.7.8 //
śaktayaḥ śaktimantaś ca $ sarve saṃsargavādinām &
bhāvās teṣv asvaśabdeṣu % sādhanatvaṃ nirūpyate // 3.7.9 //
ghaṭasya dṛśikarmatve $ mahattvādīni sādhanam &
rūpasya dṛśikarmatve % rūpatvādīni sādhanam // 3.7.10 //
svaiḥ sāmānyaviśeṣaiś ca $ śaktimanto rasādayaḥ &
niyatagrahaṇā loke % śaktayas tās tathāśrayaiḥ // 3.7.11 //
indriyārthamanaḥkartṛ- $ saṃbandhaḥ sādhanaṃ kva cit &
yad yadā yadanugrāhi % tat tadā tatra sādhanam // 3.7.12 //
svaśabdair abhidhāne tu $ sa dharmonābhidhīyate &
vibhaktyādibhir evāsāv % upakāraḥ pratīyate // 3.7.13 //
nimittabhāvo bhāvānām $ upakārārtham āśritaḥ &
natir āvarjanety evaṃ % siddhaḥ sādhanam iṣyate // 3.7.14 //
sa tebhyo vyatirikto vā $ teṣām ātmaiva vā tathā &
vyatirekam upāśritya % sādhanatvena kalpyate // 3.7.15 //
saṃdarśanaṃ prārthanāyāṃ $ vyavasāye tv anantarā &
vyavasāyas tathārambhe % sādhanatvāya kalpate // 3.7.16 //
pūrvasmin yā kriyā saiva $ parasmin sādhanaṃ matā &
saṃdarśane tu caitanyaṃ % viśiṣṭaṃ sādhanaṃ viduḥ // 3.7.17 //
niṣpattimātre kartṛtvaṃ $ sarvatraivāsti kārake &
vyāpārabhedāpekṣāyāṃ % karaṇatvādisaṃbhavaḥ // 3.7.18 //
putrasya janmani yathā $ pitroḥ kartṛtvam ucyate &
ayam asyām iyaṃ tv asmād % iti bhedo vivakṣayā // 3.7.19 //
guṇakriyāṇāṃ kartāraḥ $ kartrā nyakkṛtaśaktayaḥ &
nyaktāyām api saṃpūrṇaiḥ % svair vyāpāraiḥ samanvitāḥ // 3.7.20 //
karaṇatvādibhir jñātāḥ $ kriyābhedānupātibhiḥ &
svātantryam uttaraṃ labdhvā % pradhāne yānti kartṛtām // 3.7.21 //
yathā rājñā niyukteṣu $ yoddhṛtvaṃ yoddhṛṣu sthitam &
teṣu vṛttau tu labhate % rājā jayaparājayau // 3.7.22 //
tathā kartrā niyukteṣu $ sarveṣv ekārthakāriṣu &
kartṛtvaṃ karaṇatvāder % uttaraṃ na virudhyate // 3.7.23 //
anāśrite tu vyāpāre $ nimittaṃ hetur iṣyate &
āśritāvadhibhāvaṃ tu % lakṣaṇe lakṣaṇaṃ viduḥ // 3.7.24 //
dravyādiviṣayo hetuḥ $ kārakaṃ niyatakriyam &
kartā kartrantarāpekṣaḥ % kriyāyāṃ hetur iṣyate // 3.7.25 //
kriyāyai karaṇaṃ tasya $ dṛṣṭaḥ pratinidhis tathā &
hetvarthā tu kriyā tasmān % na sa pratinidhīyate // 3.7.26 //
prātilomyānulomyābhyāṃ $ hetur arthasya sādhakaḥ &
tādarthyam ānulomyena % hetutvānugataṃ tu tat // 3.7.27 //
sarvatra sahajā śaktir $ yāvaddravyam avasthitā &
kriyākāle tv abhivyakter % āśrayād upakāriṇī // 3.7.28 //
kuḍyasyāvaraṇe śaktir $ asyādīnāṃ vidāraṇe &
sarvadā sa tu san dharmaḥ % kriyākāle nirūpyate // 3.7.29 //
svāṅgasaṃyoginaḥ pāśā $ daityānāṃ vāruṇā yathā &
vyajyante vijigīṣūṇāṃ % dravyāṇāṃ śaktayas tathā // 3.7.30 //
taikṣṇyagauravakāṭhinya- $ saṃsthānaiḥ svair asir yadā &
chedyaṃ prati vyāpriyate % śaktimān gṛhyate tadā // 3.7.31 //
prāṅ nimittāntarodbhūtaṃ $ kriyāyāḥ kaiś cid iṣyate &
sādhanaṃ sahajaṃ kaiś cit % kriyānyaiḥ pūrvam iṣyate // 3.7.32 //
pravṛttir eva prathamaṃ $ kva cid apy anapāśritā &
śaktīr ekādhikaraṇe % srotovad apakarṣati // 3.7.33 //
apūrvaṃ kālaśaktiṃ vā $ kriyāṃ vā kālam eva vā &
tam evamlaksanam bhāvam % ke cid āhuh katham ca na // 3.7.34 //
nityāḥ ṣaṭ śaktayo 'nyeṣāṃ $ bhedābhedasamanvitāḥ &
kriyāsaṃsiddhaye 'rtheṣu % jātivat samavasthitāḥ // 3.7.35 //
dravyākārādibhedena $ tāś cāparimitā iva &
dṛśyante tattvam āsāṃ tu % ṣaṭ śaktīr nātivartate // 3.7.36 //
nimittabhedād ekaiva $ bhinnā śaktiḥ pratīyate &
ṣoḍhā kartṛtvam evāhus % tatpravṛtter nibandhanam // 3.7.37 //
tattve vā vyatireke vā $ vyatiriktaṃ tad ucyate &
śabdapramāṇako lokaḥ % sa śāstreṇānugamyate // 3.7.38 //
paramārthe tu naikatvaṃ $ pṛthaktvād bhinnalakṣaṇam &
pṛthaktvaikatvarūpeṇa % tattvam eva prakāśate // 3.7.39 //
yat pṛthaktvam asaṃdigdhaṃ $ tad ekatvān na bhidyate &
yad ekatvam asaṃdigdhaṃ % tat pṛthaktvān na bhidyate // 3.7.40 //
dyauḥ kṣamā vāyur ādityaḥ $ sāgarāḥ sarito diśaḥ &
antaḥkaraṇatattvasya % bhāgā bahir avasthitāḥ // 3.7.41 //
kālavicchedarūpeṇa $ tad evaikam avasthitam &
sa hy apūrvāparo bhāvaḥ % kramarūpeṇa lakṣyate // 3.7.42 //
dṛṣṭo hy avyatireke 'pi $ vyatireko 'nvaye 'sati &
vṛkṣādyarthānvayas tasmād % vibhaktyartho 'nya iṣyate // 3.7.43 //
sāmānyaṃ kārakaṃ tasya $ saptādyā bhedayonayaḥ &
ṣaṭ karmākhyādibhedena % śeṣabhedas tu saptamī // 3.7.44 //

karmādhikāraḥ

nirvartyaṃ ca vikāryaṃ ca $ prāpyaṃ ceti tridhā matam &
tatrepsitatamaṃ karma % caturdhānyat tu kalpitam // 3.7.45 //
audāsīnyena yat prāpyaṃ $ yac ca kartur anīpsitam &
saṃjñāntarair anākhyātaṃ % yad yac cāpy anyapūrvakam // 3.7.46 //
satī vāvidyamānā vā $ prakṛtiḥ pariṇāminī &
yasya nāśriyate tasya % nirvartyatvaṃ pracakṣate // 3.7.47 //
prakṛtes tu vivakṣāyāṃ $ vikāryaṃ kaiś cid anyathā &
nirvartyaṃ ca vikāryaṃ ca % karma śāstre pradarśitam // 3.7.48 //
yad asaj jāyate sad vā $ janmanā yat prakāśyate &
tan nirvartyaṃ vikāryaṃ ca % karma dvedhā vyavasthitam // 3.7.49 //
prakṛtyucchedasaṃbhūtaṃ $ kiṃ cit kāṣṭhādibhasmavat &
kiṃ cid guṇāntarotpattyā % suvarṇādivikāravat // 3.7.50 //
kriyākṛtā viśeṣāṇāṃ $ siddhir yatra na gamyate &
darśanād anumānād vā % tat prāpyam iti kathyate // 3.7.51 //
viśeṣalābhaḥ sarvatra $ vidyate darśanādibhiḥ &
keṣāṃ cit tadabhivyakti- % siddhir dṛṣṭiviṣādiṣu // 3.7.52 //
ābhāsopagamo vyaktiḥ $ soḍhatvam iti karmaṇaḥ &
viśeṣāḥ prāpyamāṇasya % kriyāsiddhau vyavasthitāḥ // 3.7.53 //
nirvartyādiṣu tat pūrvam $ anubhūya svatantratām &
kartrantarāṇāṃ vyāpāre % karma saṃpadyate tataḥ // 3.7.54 //
tadvyāpāraviveke 'pi $ svavyāpāre vyavasthitam &
karmāpadiṣṭāāllabhate % kva cic chāstrāśrayān vidhīn // 3.7.55 //
nivṛttapreṣaṇaṃ karma $ svakriyāvayave sthitam &
nivartamāne karmatve % sve kartṛtve 'vatiṣṭhate // 3.7.56 //
tāni dhātvantarāṇy eva $ pacisidhyativad viduḥ &
bhede 'pi tulyarūpatvād % ekatvaparikalpanā // 3.7.57 //
ekadeśe samūhe ca $ vyāpārāṇāṃ pacādayaḥ &
svabhāvataḥ pravartante % tulyarūpasamanvitāḥ // 3.7.58 //
nyagbhāvanā nyagbhavanaṃ $ ruhau śuddhe pratīyate &
nyagbhāvanā nyagbhavanaṃ % ṇyante 'pi pratipadyate // 3.7.59 //
avasthāṃ pañcamīm āhur $ ṇyante tāṃ karmakartari &
nivṛttapreṣaṇād dhātoḥ % prākṛte 'rthe ṇij ucyate // 3.7.60 //
bravīti pacater arthaṃ $ sidhyatir na vinā ṇicā &
sa ṇyantaḥ pacater arthe % prākṛte vyavatiṣṭhate // 3.7.61 //
keṣāṃ cid devadattāder $ vyāpāro yaḥ sakarmake &
sa vinā devadattādeḥ % kaṭādiṣu vivakṣyate // 3.7.62 //
nivṛttapreṣaṇaṃ karma $ svasya kartuḥ prayojakam &
preṣaṇāntarasaṃbandhe % ṇyante lenābhidhīyate // 3.7.63 //
sadṛśādiṣu yat karma- $ kartṛtvaṃ pratipadyate &
āpattyāpādane tatra % viṣayatvaṃ prati kriye // 3.7.64 //
kutaś cid āhṛtya padam $ evaṃ ca parikalpane &
karmasthabhāvakatvaṃ syād % darśanādyabhidhāyinām // 3.7.65 //
viśeṣadarśanaṃ yatra $ kriyā tatra vyavasthitā &
kriyāvyavasthā tv anyeṣāṃ % śabdair eva prakāśyate // 3.7.66 //
kālabhāvādhvadeśānām $ antarbhūtakriyāntaraiḥ &
sarvair akarmakair yoge % karmatvam upajāyate // 3.7.67 //
ādhāratvam iva prāptās $ te punar dravyakarmasu &
kālādayo bhinnakakṣyaṃ % yānti karmatvam uttaram // 3.7.68 //
atas taiḥ karmabhir dhātur $ yukto 'dravyair akarmakaḥ &
lasya karmaṇi bhāve ca % nimittatvāya kalpate // 3.7.69 //
sarvaṃ cākathitaṃ karma $ bhinnakakṣyaṃ pratīyate &
dhātvarthoddeśabhedena % tan nepsitatamaṃ kila // 3.7.70 //
pradhānakarma kathitaṃ $ yat kriyāyāḥ prayojakam &
tatsiddhaye kriyāyuktam % anyat tv akathitaṃ smṛtam // 3.7.71 //
duhyādivan nayatyādau $ karmatvam akathāśrayam &
ākhyātānupayoge tu % niyamāc cheṣa iṣyate // 3.7.72 //
antarbhūtaṇijarthānāṃ $ duhyādīnāṃ ṇijantavat &
siddhaṃ pūrveṇa karmatvaṃ % ṇijantaniyamas tathā // 3.7.73 //
karaṇasya svakakṣyāyāṃ $ na prakarṣāśrayo yathā &
karmaṇo 'pi svakakṣyāyāṃ % na syād atiśayas tathā // 3.7.74 //
karmaṇas tv āptum iṣṭatva $ āśrite 'tiśayo yataḥ &
āśrīyate tato 'tyantaṃ % bhedaḥ pūrveṇa karmaṇā // 3.7.75 //
ṇijante ca yathā kartā $ sakriyaḥ san prayujyate &
na duhyādau tathā kartā % niṣkriyo 'pi prayujyate // 3.7.76 //
bhedavākyaṃ tu yan ṇyante $ nīduhiprakṛtau ca yat &
śabdāntaratvān naivāsti % saṃsparśas tasya dhātunā // 3.7.77 //
yathaivaikam apādānaṃ $ śāstre bhedena darśitam &
tathaikam eva karmāpi % bhedena pratipāditam // 3.7.78 //
nirvartyo vā vikāryo vā $ prāpyo vā sādhanāśrayaḥ &
kriyāṇām eva sādhyatvāt % siddharūpo 'bhidhīyate // 3.7.79 //
ahiteṣu yathā laulyāt $ kartur icchopajāyate &
viṣādiṣu bhayādibhyas % tathaivāsau pravartate // 3.7.80 //
pradhānetarayor yatra $ dravyasya kriyayoḥ pṛthak &
śaktir guṇāśrayā tatra % pradhānam anurudhyate // 3.7.81 //
pradhānaviṣayā śaktiḥ $ pratyayenābhidhīyate &
yadā guṇe tadā tadvad % anuktāpi prakāśate // 3.7.82 //
pacāv anuktaṃ yat karma $ ktvānte bhāvābhidhāyini &
bhujau śaktyantare 'py ukte % tat taddharma prakāśate // 3.7.83 //
iṣeś ca gamisaṃsparśād $ grāme yo lo vidhīyate &
tatreṣiṇaiva nirbhogaḥ % kriyate gamikarmaṇaḥ // 3.7.84 //
paktvā bhujyata ity atra $ keṣāṃ cin na vyapekṣate &
odanaṃ pacatiḥ so 'sāv % anumānāt pratīyate // 3.7.85 //
tathābhiniviśau karma $ yat tiṅante 'bhidhīyate &
ktvānte 'dhikaraṇatve 'pi % na tatrecchanti saptamīm // 3.7.86 //
yan nirvṛttāśrayaṃ karma $ prāpter apracitaṃ punaḥ &
bhakṣyādiviṣayāpattyā % bhidyamānaṃ tad īpsitam // 3.7.87 //
dhātor arthāntare vṛtter $ dhātvarthenopasaṃgrahāt &
prasiddher avivakṣātaḥ % karmaṇo 'karmikā kriyā // 3.7.88 //
bhedā ya ete catvāraḥ $ sāmānyena pradarśitāḥ &
te nimittādibhedena % bhidyante bahudhā punaḥ // 3.7.89 //

// iti karmādhikāraḥ //

karaṇādhikāraḥ

kriyāyāḥ pariniṣpattir $ yadvyāpārād anantaram &
vivakṣyate yadā tatra % karaṇatvaṃ tadā smṛtam // 3.7.90 //
vastutas tad anirdeśyaṃ $ na hi vastu vyavasthitam &
sthālyā pacyata ity eṣā % vivakṣā dṛśyate yataḥ // 3.7.91 //
karaṇeṣu tu saṃskāram $ ārabhante punaḥ punaḥ &
viniyogaviśeṣāṃś ca % pradhānasya prasiddhaye // 3.7.92 //
svakakṣyāsu prakarṣaś ca $ karaṇānāṃ na vidyate &
āśritātiśayatvaṃ tu % paratas tatra lakṣaṇam // 3.7.93 //
svātantrye 'pi prayoktāra $ ārād evopakurvate &
karaṇena hi sarveṣāṃ % vyāpāro vyavadhīyate // 3.7.94 //
kriyāsiddhau prakarṣo 'yaṃ $ nyagbhāvas tv eva kartari &
siddhau satyāṃ hi sāmānyaṃ % sādhakatvaṃ prakṛṣyate // 3.7.95 //
asyādīnāṃ tu kartṛtve $ taikṣṇyādi karaṇaṃ viduḥ &
taikṣṇyādīnāṃ svatantratve % dvedhātmā vyavatiṣṭhate // 3.7.96 //
ātmabhede 'pi saty evam $ eko 'rthaḥ sa tathā sthitaḥ &
tadāśrayatvād bhede 'pi % kartṛtvaṃ bādhakaṃ tataḥ // 3.7.97 //
yathā ca saṃnidhānena $ karaṇatvaṃ pratīyate &
tathaivāsaṃnidhāne 'pi % kriyāsiddheḥ pratīyate // 3.7.98 //
stokasya vābhinirvṛtter $ anirvṛtteś ca tasya vā &
prasiddhiṃ karaṇatvasya % stokādīnāṃ pracakṣate // 3.7.99 //
dharmāṇāṃ tadvatā bhedād $ abhedāc ca viśiṣyate &
kriyāvadher avaccheda- % viśeṣād bhidyate yathā // 3.7.100 //

// iti karaṇādhikāraḥ //

kartradhikāraḥ

prāg anyataḥ śaktilābhān $ nyagbhāvāpādanād api &
tadadhīnapravṛttitvāt % pravṛttānāṃ nivartanāt // 3.7.101 //
adṛṣṭatvāt pratinidheḥ $ praviveke ca darśanāt &
ārād apy upakāritve % svātantryaṃ kartur ucyate // 3.7.102 //
dharmair abhyuditaiḥ śabde $ niyamo na tu vastuni &
kartṛdharmavivakṣāyāṃ % śabdāt kartā pratīyate // 3.7.103 //
ekasya buddhyavasthābhir $ bhede ca parikalpite &
kartṛtvaṃ karaṇatvaṃ ca % karmatvaṃ copajāyate // 3.7.104 //
utpatteḥ prāg asadbhāvo $ buddhyavasthānibandhanaḥ &
aviśiṣṭaḥ satānyena % kartā bhavati janmanaḥ // 3.7.105 //
kāraṇaṃ kāryabhāvena $ yadā vāvyavatiṣṭhate &
kāryaśabdaṃ tadā labdhvā % kāryatvenopajāyate // 3.7.106 //
yathāheḥ kuṇḍalībhāvo $ vyagrāṇāṃ vā samagratā &
tathaiva janmarūpatvaṃ % satām eke pracakṣate // 3.7.107 //
vibhaktayoni yat kāryaṃ $ kāraṇebhyaḥ pravartate &
svā jātir vyaktirūpeṇa % tasyāpi vyavatiṣṭhate // 3.7.108 //
bhāveṣv eva padanyāsaḥ $ prajñāyā vāca eva vā &
nāstīty apy apade nāsti % na ca sad bhidyate tataḥ // 3.7.109 //
buddhiśabdau pravartete $ yathābhūteṣu vastuṣu &
teṣām anyena tattvena % vyavahāro na vidyate // 3.7.110 //
ākāśasya yathā bhedaś $ chāyāyāś calanaṃ yathā &
janmanāśāv abhede 'pi % tathā kaiś cit prakalpitau // 3.7.111 //
yathaivākāśanāstitvam $ asan mūrtinirūpitam &
tathaiva mūrtināstitvam % asadākāśaniśrayam // 3.7.112 //
yathā tadarthair vyāpāraiḥ $ kriyātmā vyapadiśyate &
abhedagrahaṇād eṣa % kāryakāraṇayoḥ kramaḥ // 3.7.113 //
vikāro janmanaḥ kartā $ prakṛtir veti saṃśaye &
bhidyate pratipattṭṇāṃ % darśanaṃ liṅgadarśanaiḥ // 3.7.114 //
kḷpi saṃpadyamāne yā $ caturthī sā vikārataḥ &
suvarṇapiṇḍe prakṛtau % vacanaṃ kuṇḍalāśrayam // 3.7.115 //
vākye saṃpadyateḥ kartā $ saṅghaś cvyantasya kathyate &
vṛttau saṅghībhavantīti % brāhmaṇānāṃ svatantratā // 3.7.116 //
atvaṃ saṃpadyate yas tvaṃ $ na tasmin yuṣmadāśrayā &
pravṛttiḥ puruṣasyāsti % prākṛtaḥ sa vidhīyate // 3.7.117 //
pūrvāvasthām avijahat $ saṃspṛśan dharmam uttaram &
saṃmūrchita ivārthātmā % jāyamāno 'bhidhīyate // 3.7.118 //
savyāpārataraḥ kaś cit $ kva cid dharmaḥ pratīyate &
saṃsṛjyante ca bhāvānāṃ % bhedavatyo 'pi śaktayaḥ // 3.7.119 //
viparītārthavṛttitvaṃ $ puruṣasya viparyaye &
gamyeta sādhanaṃ hy atra % savyāpāraṃ pratīyate // 3.7.120 //
tvam anyo bhavasīty eṣā $ tatra syāt parikalpanā &
rājñi bhṛtyatvamāpanne % yathā tadvad gatir bhavet // 3.7.121 //
saṃbhāvanāt kriyāsiddhau $ kartṛtvena samāśritaḥ &
kriyāyām ātmasādhyāyāṃ % sādhanānāṃ prayojakaḥ // 3.7.122 //
prayogamātre nyagbhāvaṃ $ svātantryād eva niśritaḥ &
aviśiṣṭo bhavaty anyaiḥ % svatantrair muktasaṃśayaiḥ // 3.7.123 //
nimittebhyaḥ pravartante $ sarva eva svabhūtaye &
abhiprāyānurodho 'pi % svārthasyaiva prasiddhaye // 3.7.124 //

// iti kartradhikāraḥ //

hetvadhikāraḥ
preṣaṇādhyeṣaṇe kurvaṃs $ tatsamarthāni cācaran &
kartaiva vihitāṃ śāstre % hetusaṃjñāṃ prapadyate // 3.7.125 //
dravyamātrasya tu praiṣe $ pṛcchyāder loḍ vidhīyate &
sakriyasya prayogas tu % yadā sa viṣayo ṇicaḥ // 3.7.126 //
guṇakriyāyāṃ svātantryāt $ preṣaṇe karmatāṃ gataḥ &
niyamāt karmasaṃjñāyāḥ % svadharmeṇābhidhīyate // 3.7.127 //
kriyāyāḥ prerakaṃ karma $ hetuḥ kartuḥ prayojakaḥ &
karmārthā ca kriyotpatti- % saṃskārapratipattibhiḥ // 3.7.128 //

// iti hetvadhikāraḥ //

saṃpradānādhikāraḥ

anirākaraṇāt kartus $ tyāgāṅgaṃ karmaṇepsitam &
preraṇānumatibhyāṃ ca % labhate saṃpradānatām // 3.7.129 //
hetutve karmasaṃjñāyāṃ $ śeṣatve vāpi kārakam &
rucyarthādiṣu śāstreṇa % saṃpradānākhyam ucyate // 3.7.130 //
bhedasya ca vivakṣāyāṃ $ pūrvāṃ pūrvāṃ kriyāṃ prati &
parasyāṅgasya karmatvān % na kriyāgrahaṇaṃ kṛtam // 3.7.131 //
kriyāṇāṃ samudāye tu $ yadaikatvaṃ vivakṣitam &
tadā karma kriyāyogāt % svākhyayaivopacaryate // 3.7.132 //
bhedābhedavivakṣā ca $ svabhāvena vyavasthitā &
tasmād gatyarthakarmatve % vyabhicāro na dṛśyate // 3.7.133 //
vikalpenaiva sarvatra $ saṃjñe syātām ubhe yadi &
ārambheṇa na yogasya % pratyākhyānaṃ samaṃ bhavet // 3.7.134 //
tyāgarūpaṃ prahātavye $ prāpye saṃsargadarśanam &
āsthitaṃ karma yat tatra % dvairūpyaṃ bhajate kriyā // 3.7.135 //

// iti saṃpradānādhikāraḥ //

apādānādhikāraḥ

nirdiṣṭaviṣayaṃ kiṃ cid $ upāttaviṣayaṃ tathā &
apekṣitakriyaṃ ceti % tridhāpādānam ucyate // 3.7.136 //
saṃyogabhedād bhinnātmā $ gamir eva bhramir yathā &
dhruvāvadhir apāyo 'pi % samavetas tathādhruve // 3.7.137 //
dravyasvabhāvo na dhrauvyam $ iti sūtre pratīyate &
apāyaviṣayaṃ dhrauvyaṃ % yat tu tāvad vivakṣitam // 3.7.138 //
saraṇe devadattasya $ dhrauvyaṃ pāte tu vājinaḥ &
āviṣṭaṃ yad apāyena % tasyādhrauvyaṃ pracakṣate // 3.7.139 //
ubhāv apy adhruvau meṣau $ yady apy ubhayakarmaje &
vibhāge pravibhakte tu % kriye tatra vivakṣite // 3.7.140 //
meṣāntarakriyāpekṣam $ avadhitvaṃ pṛthak pṛthak &
meṣayoḥ svakriyāpekṣaṃ % kartṛtvaṃ ca pṛthak pṛthak // 3.7.141 //
abhedena kriyaikā tu $ dvisādhyā ced vivakṣitā &
meṣāv apāye kartārau % yady anyo vidyate 'vadhiḥ // 3.7.142 //
gatir vinā tv avadhinā $ nāpāya iti gamyate &
vṛkṣasya parṇaṃ patatīty % evaṃ bhāṣye nidarśitam // 3.7.143 //
bhedābhedau pṛthagbhāvaḥ $ sthitiś ceti virodhinaḥ &
yugapan na vivakṣyante % sarve dharmā balāhake // 3.7.144 //
dhanuṣā vidhyatīty atra $ vināpāyavivakṣayā &
karaṇatvaṃ yato nāsti % tasmāt tad ubhayaṃ saha // 3.7.145 //
ekaiva vā satī śaktir $ dvirūpā vyavatiṣṭhate &
nimittaṃ saṃjñayos tatra % parayā bādhyate 'parā // 3.7.146 //
nirdhāraṇe vibhakte yo $ bhītrādīnāṃ ca yo vidhiḥ &
upāttāpekṣitāpāyaḥ % so 'budhapratipattaye // 3.7.147 //

// ity apādānādhikāraḥ //

adhikaraṇādhikāraḥ

kartṛkarmavyavahitām $ asākṣād dhārayat kriyām &
upakurvat kriyāsiddhau % śāstre 'dhikaraṇaṃ smṛtam // 3.7.148 //
upaśleṣasya cābhedas $ tilākāśakaṭādiṣu &
upakārās tu bhidyante % saṃyogisamavāyinām // 3.7.149 //
avināśo gurutvasya $ pratibandhe svatantratā &
digviśeṣād avaccheda % ityādyā bhedahetavaḥ // 3.7.150 //
ākāśam eva keṣāṃ cid $ deśabhedaprakalpanāt &
ādhāraśaktiḥ prathamā % sarvasaṃyogināṃ matā // 3.7.151 //
idam atreti bhāvānām $ abhāvān na prakalpate &
vyapadeśas tam ākāśa- % nimittaṃ saṃpracakṣate // 3.7.152 //
kālāt kriyā vibhajyanta $ ākāśāt sarvamūrtayaḥ &
etāvāṃś caiva bhedo 'yam % abhedopanibandhanaḥ // 3.7.153 //
yady apy upavasir deśa- $ viśeṣam anurudhyate &
śabdapravṛttidharmāt tu % kālam evāvalambate // 3.7.154 //
vasatāv aprayukte 'pi $ deśo 'dhikaraṇaṃ tataḥ &
aprayuktaṃ trirātrādi % karma copavasau smṛtam // 3.7.155 //

// ity adhikaraṇādhikāraḥ //

śeṣādhikāraḥ

saṃbandhaḥ kārakebhyo 'nyaḥ $ kriyākārakapūrvakaḥ &
śrutāyām aśrutāyāṃ vā % kriyāyāṃ so 'bhidhīyate // 3.7.156 //
dviṣṭho 'py asau parārthatvād $ guṇeṣu vyatiricyate &
tatrābhidhīyamānaḥ san % pradhāne 'py upayujyate // 3.7.157 //
nimittaniyamaḥ śabdāt $ saṃbandhasya na gṛhyate &
karmapravacanīyais tu % sa viśeṣo 'varudhyate // 3.7.158 //
sādhanair vyapadiṣṭe ca $ śrūyamāṇakriye punaḥ &
proktā pratipadaṃ ṣaṣṭhī % samāsasya nivṛttaye // 3.7.159 //
niṣṭhāyāṃ karmaviṣayā $ ṣaṣthī ca pratiṣidhyate &
śeṣalakṣaṇayā ṣaṣṭhyā % samāsastatra neṣyate // 3.7.160 //
anyena vyapadiṣṭasya $ yasyānyatropajāyate &
vyatirekaḥ sa dharmau dvau % labhate viṣayāntare // 3.7.161 //
prādhānyaṃ svaguṇe labdhvā $ pradhāne yāti śeṣatām &
sahayoge svayoge 'taḥ % pradhānatvaṃ na hīyate // 3.7.162 //

// iti śeṣādhikāraḥ //

siddhasyābhimukhībhāva- $ mātraṃ saṃbodhanaṃ viduḥ &
prāptābhimukhyo hy arthātmā % kriyāsu viniyujyate // 3.7.163 //
saṃbodhanaṃ na vākyārtha $ iti pūrvebhya āgamaḥ &
uddeśena vibhaktyarthā % vākyārthāt samapoddhṛtāḥ // 3.7.164 //
vibhaktyarthe 'vyayībhāva- $ vacanād avasīyatām &
anyo dravyād vibhaktyarthaḥ % so 'vyayenābhidhīyate // 3.7.165 //
dravyaṃ tu yad yathābhūtaṃ $ tad atyantaṃ tathā bhavet &
kriyāyoge 'pi tasyāsau % dravyātmā nāpahīyate // 3.7.166 //
tasmād yat karaṇaṃ dravyaṃ $ tat karma na punar bhavet &
sarvasya vānyathābhāvas % tasya dravyātmano bhavet // 3.7.167 //

// iti sādhanasamuddeśaḥ //