Bhartrhari: Vakyapadiya


Input by Yves Ramseier





PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







1st kāṇḍa
anādinidhanam brahma śabdatattvaṃ yad akṣaram /
vivartate 'rthabhāvena prakriyā jagato yataḥ // BVaky_1.1 //
ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt /
apṛthaktve 'pi śaktibhyaḥ pṛthaktveneva vartate // BVaky_1.2 //
adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ /
janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ // BVaky_1.3 //
ekasya sarvabījasya yasya ceyam anekadhā /
bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ // BVaky_1.4 //
prāptyupāyo 'nukāraś ca tasya vedo maharṣibhiḥ /
eko 'py anekavartmeva samāmnātaḥ pṛthak pṛthak // BVaky_1.5 //
bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṇgatā /
śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛṣyate // BVaky_1.6 //
smṛtayo bahurūpās ca dṛṣṭādṛṣṭaprayojanāḥ /
tam evāśritya liṅgebhyo vedavidbhiḥ prakalpitāḥ // BVaky_1.7 //
tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ /
ekatvināṃ dvaitināṃ ca pravādā bahudhāgatā // BVaky_1.8 //
satyā visuddhis tatroktā vidyaivekapadāgamā /
yuktā praṇavarūpeṇa sarvavādāvirodhinā // BVaky_1.9 //
vidhātus tasya lokānām aṅgopāṅganibandhanāḥ /
vidyābhedāḥ pratāyante jnānasaṃskārahetavaḥ // BVaky_1.10 //
āsannaṃ brahmaṇas tasya tapasām uttamaṃ tapaḥ /
prathamaṃ chandasām aṅgam āhur vyākaraṇaṃ budhāḥ // BVaky_1.11 //
prāptarūpavibhāgāyā yo vācaḥ paramo rasaḥ /
yat tat puṇyatamaṃ jyotis tasya mārgo 'yam ānjasasḥ // BVaky_1.12 //
arthapravṛttitattvānāṃ śabdā eva nibandhanam /
tattvāvabodjaḥ śabdānaṃ nāsti vyākaraṇād ṛte // BVaky_1.13 //
tad dvāram apavargasya vāṅmalānāṃ cikitsitam /
pavitraṃ sarvavidyānām adhividyaṃ prakāsate // BVaky_1.14 //
yathārthajātayaḥ sarvāḥ sabākṛtinibandhanāḥ /
tathaiva loke vidyānām esā vidyā parāyanam // BVaky_1.15 //
idam ādyaṃ padasthānaṃ siddhisopānaparvaṇām /
iyaṃ sā mokṣamāṇānām ajihmā rājapaddhatiḥ // BVaky_1.16 //
atrātītaviparyāsaḥ kevalām anupasyati /
chandasyas chandasāṃ yonim ātmā chandomayīṃ tanum // BVaky_1.17 //
pratyasthamitabhedāyā yad vāco rūpam uttamam /
yad asminn eva tamasi jyotiḥ suddhaṃ vivartate // BVaky_1.18 //
vaikṛtaṃ samati krāntā mūrtivyāpāradarśanam /
vyatītyālokatamasī prakāśaṃ yam upāsate // BVaky_1.19 //
yatra vāco nimettāni cihnānīvākṣarasmṛteḥ /
śabdapūrveṇa yogena bhāsante pratibimbavat // BVaky_1.20 //
atharvaṇām aṅgirasāṃ sāṃnām ṛgyajuṣasya ca /
yasminn uccāvacā varṇāḥ pṛthaksthitaparigrahāḥ // BVaky_1.21 //
yad ekaṃ prakriyābhedair bahudhā pravibhajyate /
tad vyākaraṇaṃ āgamya paraṃ brahmādhigamyate // BVaky_1.22 //
nityāḥ śabdārthasaṃbandhās tatrāmnātā maharṣibhiḥ /
sūtrāṇāṃ sānutantrāṇāṃ bhāṣyāṇāṃ ca praṇetṛbhiḥ // BVaky_1.23 //
apoddhārapadārthāḥ ye ye cārthāḥ sthitalakṣaṇāḥ /
anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ // BVaky_1.24 //
kāryakāraṇabhāvena yogyabhāvena ca sthitāḥ /
dharme ye pratyaye cāṅgaṃ saṃbandhāḥ sādhvasādhuṣu // BVaky_1.25 //
te liṅgaiś ca svaśabdaiś ca śāstre 'sminn upavarṇitāḥ /
smṛtyartham anugamyante ke cid eva yathāgamam // BVaky_1.26 //
śiṣṭebhya āgamāt siddhāḥ sādhavo dharmasādhanam /
arthapratyāyanābhede viparītās tv asādhavaḥ // BVaky_1.27 //
nityatve kṛtakatve vā teṣām ādir na vidyate /
prāṇinām iva sā caiṣā vyavasthānityatocyate // BVaky_1.28 //
nānarthikām imāṃ kaś cid vyavasthāṃ kartum arhati /
tasmān nibadhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // BVaky_1.29 //
na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate /
ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam // BVaky_1.30 //
dharmasya cāvyavacchinnāḥ panthāno ye vyavasthitāḥ /
na tāṃl lokaprasiddhatvāt kaś cit tarkeṇa bādhate // BVaky_1.31 //
avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu /
bhāvānām anumānena prasiddhir atidurlabhā // BVaky_1.32 //
nirjñātaśakter dravyasya tāṃ tān arthakriyāṃ prati /
viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate // BVaky_1.33 //
yatnenānumito 'py arthaḥ kuśalair anumātṛbhiḥ /
abhiyuktatarair anyair anyathaivopapādyate // BVaky_1.34 //
pareṣām asamākhyeyam abhyāsād eva jāyate /
maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam // BVaky_1.35 //
pratyakṣam anumānaṃ ca vyatikramya vyavasthitāḥ /
pitṛrakṣaḥpiśācānāṃ karmajā eva siddhayaḥ // BVaky_1.36 //
āvirbhūtaprakāśānām anupaplutacetasām /
atītānāgatajñānaṃ pratyakṣān na viśiṣyate // BVaky_1.37 //
atīndriyān asaṃvedyān paśyanty ārṣeṇa cakṣuṣā /
ye bhāvān vacanaṃ teṣāṃ nānumānena bādhate // BVaky_1.38 //
yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate /
sthitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet // BVaky_1.39 //
idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye /
ācaṇḍālamanuṣyāṇām alpaṃ śāstraprayojanam // BVaky_1.40 //
caitanyam iva yaś cāyam avicchedena vartate /
āgamas tam upāsīno hetuvādair na bādhyate // BVaky_1.41 //
hastasparśād ivāndhena viṣame pathi dhāvatā /
anumānapradhānena vinipāto na durlabhaḥ // BVaky_1.42 //
tasmād akṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām /
āśrityārabhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ // BVaky_1.43 //
dvāv upādānaśabdeṣu śabdau śabdavido viduḥ /
eko nimittaṃ śabdānām aparo 'rthe prayujyate // BVaky_1.44 //
avibhakto vibhaktebhyo jāyate 'rthasya vācakaḥ /
śabdas tatrārtharūpātmā saṃbandham upagacchati // BVaky_1.45 //
ātmabhedaṃ tayoḥ ke cid astīty āhuḥ purāṇagāḥ /
buddhibhedād abhinnasya bhedam eke pracakṣate // BVaky_1.46 //
araṇisthaṃ yathā jyotiḥ prakāśāntarakāraṇam /
tadvac chabdo 'pi buddhisthaḥ śrutīnāṃ kāraṇaṃ pṛthak // BVaky_1.47 //
vitarkitaḥ purā buddhyā kva cid arthe niveśitaḥ /
karaṇebhyo vivṛttena dhvaninā so 'nugṛhyate // BVaky_1.48 //
nādasya kramajātatvān na pūrvo na paraś ca saḥ /
akramaḥ kramarūpeṇa bhedavān iva jāyate // BVaky_1.49 //
pratibimbaṃ yathānyatra sthitaṃ toyakriyāvaśāt /
tatpravṛttim ivānveti sa dharmaḥ sphoṭanādayoḥ // BVaky_1.50 //
ātmarūpaṃ yathā jñāne jñeyarūpaṃ ca dṛśyate /
artharūpaṃ tathā śabde svarūpaṃ ca prakāśate // BVaky_1.51 //
āṇḍabhāvam ivāpanno yaḥ kratuḥ śabdasaṃjñakaḥ /
vṛttis tasya kriyārūpā bhāgaśo bhajate kramam // BVaky_1.52 //
yathaikabuddhiviṣayā mūrtir ākriyate paṭe /
mūrtyantarasya tritayam evaṃ śabde 'pi dṛśyate // BVaky_1.53 //
yathā prayoktuḥ prāg buddhiḥ śabdeṣv eva pravartate /
vyavasāyo grahītṝṇām evaṃ teṣv eva jāyate // BVaky_1.54 //
arthopasarjanībhūtān abhidheyeṣu keṣu cit /
caritārthān parārthatvān na lokaḥ pratipadyate // BVaky_1.55 //
grāhyatvaṃ grāhakatvaṃ ca dve śaktī tejaso yathā /
tathaiva sarvaśabdānām ete pṛthag avasthite // BVaky_1.56 //
viṣayatvam anāpannaiḥ śabdair nārthaḥ prakāśyate /
na sattayaiva te 'rthānām agṛhītāḥ prakāśakāḥ // BVaky_1.57 //
ato 'nirjñātarūpatvāt kim āhety abhidhīyate /
nendriyāṇāṃ prakāśye 'rthe svarūpaṃ gṛhyate tathā // BVaky_1.58 //
bhedenāvagṛhītau dvau śabdadharmāv apoddhṛtau /
bhedakāreṣu hetutvam avirodhena gacchataḥ // BVaky_1.59 //
vṛddhyādayo yathā śabdāḥ svarūpopanibandhanāḥ /
ādaicpratyāyitaiḥ śabdaiḥ saṃbandhaṃ yānti saṃjñibhiḥ // BVaky_1.60 //
agniśabdas tathaivāyam agniśabdanibandhanaḥ /
agniśrutyaiti saṃbandham agniśabdābhidheyayā // BVaky_1.61 //
yo ya uccāryate śabdo niyataṃ na sa kāryabhāk /
anyapratyāyane śaktir na tasya pratibadhyate // BVaky_1.62 //
uccaran paratantratvād guṇaḥ kāryair na yujyate /
tasmāt tadarthaiḥ kāryāṇāṃ saṃbandhaḥ parikalpyate // BVaky_1.63 //
sāmānyam āśritaṃ yad yad upamānopameyayoḥ /
tasya tasyopamāneṣu dharmo 'nyo vyatiricyate // BVaky_1.64 //
guṇaḥ prakarṣahetur yaḥ svātantryeṇopadiśyate /
tasyāśritād guṇād eva prakṛṣṭatvaṃ pratīyate // BVaky_1.65 //
tasyābhidheyabhāvena yaḥ śabdaḥ samavasthitaḥ /
tasāpy uccāraṇe rūpam anyat tasmād vivicyate // BVaky_1.66 //
prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā /
ṣaṣṭyāś ca prathamāyāś ca nimittatvāya kalpate // BVaky_1.67 //
tatrārthavattvāt prathamā saṃjñāśabdād vidhīyate /
asyete vyatirekaś ca tadarthād eva jāyate // BVaky_1.68 //
svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate /
jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate // BVaky_1.69 //
saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare /
jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate // BVaky_1.70 //
kāryatve nityatāyāṃ vā ke cid ekatvavādinaḥ /
kāryatve nityatāyāṃ vā ke cin nānātvavādinaḥ // BVaky_1.71 //
padabhede 'pi varṇānām ekatvaṃ na nivartate /
vākyeṣu padam ekaṃ ca bhinneṣv apy upalabhyate // BVaky_1.72 //
na varṇavyatirekeṇa padam anyac ca vidyate /
vākyaṃ varṇapadābhyāṃ ca pravibhāgo na kaś cana // BVaky_1.73 //
pade na varṇā vidyante varṇeṣv avayavā na ca /
vākyāt padānām atyantaṃ pravibhāgo na kaś cana // BVaky_1.74 //
bhinnadarśanam āśritya vyavahāro 'nugamyate /
tatra yan mukhyam ekeṣāṃ tatrānyeṣāṃ viparyayaḥ // BVaky_1.75 //
sphotasyābhinnakālasya dhvanikālānupātinaḥ /
grahaṇopādhibhedena vṛttibhedaṃ pracakṣate // BVaky_1.76 //
svabhāvabhedān nityatve hrasvadīrghaplutādiṣu /
prākṛtasya dhvaneḥ kālaḥ śabdasyety upacaryate // BVaky_1.77 //
śabdasya grahaṇe hetuḥ prākṛto dhvanir iṣyate /
sthitibhedanimittatvaṃ vaikṛtaḥ pratipadyate // BVaky_1.78 //
śabdasyordhvam abhivyakter vṛttibhedaṃ tu vaikṛtaḥ /
dhvanayaḥ samupohante sphoṭātmā tair na bhidyate // BVaky_1.79 //
indriyasyaivasaṃskāraḥ śabdasyaivobhavasya vā /
kriyate dhvanibhir vādās trayo 'bhivyaktivādinām // BVaky_1.80 //
indriyasyaiva saṃskāraḥ samādhānāñjanādibhiḥ /
viṣayasya tu saṃskāraḥ tadgandhapratipattaye // BVaky_1.81 //
cakṣuṣaḥ prāpyakāritve tejasā tu dvayor api /
viṣayendriyayor iṣṭā saṃskāraḥ sa kramo dhvaneḥ // BVaky_1.82 //
sphoṭarūpāvibhāgena dhvaner grahaṇam iṣyate /
kaiś cit dhvanir asaṃvedyaḥ svatantro 'nyaiḥ prakalpitaḥ // BVaky_1.83 //
yathānuvākaḥ śloko vā soḍhatvam upagacchate /
āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate // BVaky_1.84 //
pratyayair anupākhyeyair grahaṇānuguṇais tathā /
dhvaniprakāśite śabde svarūpam avadhāryate // BVaky_1.85 //
nādair āhitabījāyām antyena dhvaninā saha /
āvṛttaparipākāyāṃ buddhau śabdo 'vadhāryate // BVaky_1.86 //
asataś cāntarāle yāñ chabdān astīti manyate /
pratipattur aśaktiḥ sā grahaṇopāya eva saḥ // BVaky_1.87 //
bhedānukāro jñānasya vācaś copaplavo dhruvaḥ /
kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam // BVaky_1.88 //
*jñeyena na vinā jñānaṃ vyavahāre 'vatiṣṭhate /
nālabdhakramayā vācā kaś cid artho 'bhidhīyate // BVaky_1.89 *//
yathādyasaṃkhyāgrahaṇam upāyaḥ pratipattaye /
saṃkhyāntarāṇāṃ bhede 'pi tathā śabdāntaraśrutiḥ // BVaky_1.90 //
pratyekaṃ vyañjakā bhinna varṇavākyapadeṣu ye /
teṣām atyantabhede 'pi saṃkīrṇā iva śaktayaḥ // BVaky_1.91 //
yathaiva darśanaiḥ pūrvair dūrāt saṃtamase 'pi vā /
anyathākṛtya viṣayam anyathaivādhyavasyati // BVaky_1.92 //
vyajyamāne tathā vākye vākyābhivyaktihetubhiḥ /
bhāgāvagraharūpeṇa pūrvaṃ buddhiḥ pravartate // BVaky_1.93 //
yathānupūrvīniyamo vikāre kṣīrabījayoḥ /
tathaiva pratipattṝṇāṃ niyato buddhiṣu kramaḥ // BVaky_1.94 //
bhāgavatsv api teṣv eva rūpabhedo dhvaneḥ kramāt /
nirbhāgeṣv abhyupāyo vā bhāgabhedaprakalpanam // BVaky_1.95 //
anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā /
kaiś cit vyaktaya evāsya dhvanitvena prakalpitāḥ // BVaky_1.96 //
avikārasya śabdasya nimittair vikṛto dhvaniḥ /
upalabdhau nimittatvam upayāti prakāśavat // BVaky_1.97 //
na cānityeṣv abhivyaktir niyamena vyavasthitā /
āśrayair api nityānāṃ jātīnāṃ vyaktir iṣyate // BVaky_1.98 //
deśādibhiś ca saṃbandho dṛṣṭaḥ kāyavatām api /
deśabhedavikalpe 'pi na bhedo dhvaniśabdayoḥ // BVaky_1.99 //
grahaṇagrāhyayoḥ siddhā yogyatā niyatā yathā /
vyaṅgyavyañjakabhāve 'pi tathaiva sphoṭanādayoḥ // BVaky_1.100 //
sadṛśagrahaṇānāṃ ca gandhādīnāṃ prakāśakam /
nimittaṃ niyataṃ loke pratidravyam avasthitam // BVaky_1.101 //
prakāśakānāṃ bhedāṃś ca prakāśyo 'rtho 'nuvartate /
tailodakādibhede tat pratyakṣaṃ pratibimbake // BVaky_1.102 //
viruddhaparimāṇeṣu vajrādarśatalādiṣu /
parvatādisarūpāṇāṃ bhāvānāṃ nāsti saṃbhavaḥ // BVaky_1.103 //
tasmād abhinnakāleṣu varṇavākyapadādiṣu /
vṛttikālaḥ svakālaś ca nādabhedād vibhajyate // BVaky_1.104 //
yaḥ saṃyogavibhāgābhyāṃ karaṇair upajanyate /
sa sphoṭaḥ śabdajāḥ śabdā dhvanayo 'nyair udāhṛtāḥ // BVaky_1.105 //
alpe mahati vā śabde sphoṭakālo na bhidyate /
paras tu śabdasaṃtānaḥ pracayāpacayātmakaḥ // BVaky_1.106 //
dūrāt prabheva dīpasya dhvanimātraṃ tu lakṣyate /
ghaṇṭādūnāṃ ca śabdeṣu vyakto bhedaḥ sa dṛśyate // BVaky_1.107 //
dravyābhighātāt pracitau bhinnau dīrghaplutāv api /
kampe tūparate jātā nādā vṛtter viśeṣakāḥ // BVaky_1.108 //
anavasthitakampe 'pi karaṇe dhvanayo 'pare /
sphoṭād evopajāyante jvālā jvālāntarād iva // BVaky_1.109 //
vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate /
kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ // BVaky_1.110 //
*labdhakriyāḥ prayatnena vaktur icccānuvartinā /
sthāneṣv abhihato vāyuḥ śabdatvaṃ pratipadyate // BVaky_1.111 *//
*tasya kāraṇasāmarthyād vegapracayadharmaṇaḥ /
saṃnipātād vibhajyante sāravatyo 'pi mūrtayaḥ // BVaky_1.112 *//
*aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ /
chāyātapatamaḥśabda- bhāvena pariṇāminaḥ // BVaky_1.113 *//
*svaśaktau vyajyamānāyāṃ prayatnena samīritāḥ /
abhrāṇīva pracīyante śabdākhyāḥ paramāṇavaḥ // BVaky_1.114 *//
*athāyam āntaro jñātā sūkṣmavāgātmani sthitaḥ /
vyaktaye svasya rūpasya śabdatvena vivartate // BVaky_1.115 *//
*sa manobhāvam āpadya tejasā pākam āgataḥ /
vāyum āviśati prāṇam athāsau samudīryate // BVaky_1.116 *//
*antaḥkaraṇatattvasya vāyur āśrayatāṃ gataḥ /
taddharmeṇa samāviṣṭas tejasaiva vivartate // BVaky_1.117 *//
*vibhajan svātmano granthīñ chrutirūpaiḥ pṛthagvidhaiḥ /
prāṇo varṇān abhivyajya varṇeṣv evopalīyate // BVaky_1.118 *//
*ātmā buddhyā samarthyārthān mano yuṅkte vivakṣayā /
manaḥ kāyāgnim āhanti sa prerayati mārutam // BVaky_1.119 *//
ajasravṛttir yaḥ śabdaḥ sūkṣmatvān nopalabhyate /
vyajanād vāyur iva sa svanimittāt pratīyate // BVaky_1.120 //
tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā /
vivartamānā sthāniṣu saiṣā bhedaṃ prapadyate // BVaky_1.121 //
śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī /
yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate // BVaky_1.122 //
śabdādibhedaḥ śabdena vyākhyāto rūpyate yataḥ /
tasmād arthavidhāḥ sarvāḥ śabdamātrāsu niśritāḥ // BVaky_1.123 //
(ṣaḍgādibhedaḥ a)
śabdasyapariṇāmo 'yam ity āmnāyavido viduḥ /
chandobhya eva prathamam etad viśvaṃ pravartate // BVaky_1.124 //
vibhajya bahudhātmānaṃ sa cchandasyaḥ prajāpatiḥ /
chandomayībhir mātrābhir bahudhaiva viveśa tam // BVaky_1.125 //
sādhvī vāg bhūyasī yeṣu puruṣeṣu vyavasthitā /
adhikaṃ vartate teṣu puṇyaṃ rūpaṃ prajāpateḥ // BVaky_1.126 //
prājāpatyaṃ mahat tejas tatpātrair iva saṃvṛttam /
śarīrabhede viduṣāṃ svāṃ yonim upadhāvati // BVaky_1.127 //
yad etan maṇḍalaṃ bhāsvad dhāma citrasya rādhasaḥ /
tadbhāvam abhisaṃbhūya vidyāyāṃ pravilīyate // BVaky_1.128 //
itikartavyatā loke sarvā śabdavyapāśrayā /
yāṃ pūrvāhitasaṃskāro bālo 'pi pratipadyate // BVaky_1.129 //
ādyaḥ kāraṇavinyāsaḥ prāṇasyordhvaṃ samīraṇam /
sthānānām abhighātaś ca na vinā śabdabhāvanām // BVaky_1.130 //
na so 'sti pratyayo loke yaḥ śabdānugamād ṛte /
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate // BVaky_1.131 //
vāgrūpatā cet utkrāmed avabodhasya śāśvatī /
na prakāśaḥ prakāśeta sā hi pratyavamarśinī // BVaky_1.132 //
sā sarvavidyāśilpānāṃ kalānāṃ copabandhanī /
tadvaśād abhiniṣpannaṃ sarvaṃ vastu vibhajyate // BVaky_1.133 //
saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate /
tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu // BVaky_1.134 //
arthakriyāsu vāk sarvān samīhayati dehinaḥ /
tadutkrāntau visaṃjño 'yaṃ dṛśyate kāṣṭakuḍyavat // BVaky_1.135 //
*bhedodgrāhavivartena labdhākāraparigrahā /
āmnātā sarvavidyāsu vāg eva prakṛtiḥ parā // BVaky_1.136 *//
*ekatvam anatikrāntā vāṅnetrā vāṅnibandhanāḥ /
pṛthak pratyavabhāsante vāgvibhāgā gavādayaḥ // BVaky_1.137 *//
*ṣaḍdvāraṃ ṣaḍadhiṣṭhānāṃ [ṣaṭpra]bodhāṃ ṣaḍavyayām /
te mṛtyum ativartante ye vai vācam upāsate // BVaky_1.138 *//
pravibhāge yathā kartā tayā kārye pravartate /
avibhāge tathā saiva kāryatvenāvatiṣṭhate // BVaky_1.139 //
*pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān /
sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate // BVaky_1.140 *//
svamātrā paramātrā vā śrutyā prakramyate yathā /
tathaiva rūḍhatām eti tayā hy artho vidhīyate // BVaky_1.141 //
atyantam atathābhūte nimitte śrutyapāśrayāt /
dṛśyate 'lātacakrādau vastvākāranirūpaṇā // BVaky_1.142 //
api prayoktur ātmānaṃ śabdam antar avasthitam /
prāhur mahāntam ṛṣabhaṃ yena sāyujyam iṣyate // BVaky_1.143 //
tasmād yaḥ śabdasaṃskāraḥ sā siddhiḥ paramātmanaḥ /
tasya pravṛttitattvajñas tad brahmāmṛtam aśnute // BVaky_1.144 //
*prāṇavṛttim atikrānte vācas tattve vyavasthitaḥ /
kramasaṃhārayogena saṃhṛtyātmānam ātmani // BVaky_1.145 *//
*vācaḥ saṃskāram ādhāya vācaṃ jñāne niveśya ca /
vibhajya bandhanāny asyāḥ kṛtvā tāṃ chinnabandhanām // BVaky_1.146 *//
*jyotir āntaram āsādya cchinnagranthiparigrahaḥ /
kāraṇajyotiṣaikatvaṃ chittvā granthīn pravartate // BVaky_1.147 *//
na jātv akartṛkam kaś cid āgamaṃ pratipadyate /
bījaṃ sarvāgamāpāye trayy evāto vyavasthitā // BVaky_1.148 //
astaṃ yāteṣu vādeṣu kartṛṣv anyeṣv asatsv api /
śrutismṛtyuditaṃ dharmaṃ loko na vyativartate // BVaky_1.149 //
jñāne svābhāvike nārthaḥ śāstraiḥ kaś cana vidyate /
dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam // BVaky_1.150 //
vedaśāstrāvirodhī ca tarkaś cakśur apaśyatām /
rūpamātrād dhi vākyārthaḥ kevalaṃ nātitiṣṭhati // BVaky_1.151 //
sato 'vivakṣā pārārthyaṃ vyaktir arthasya laiṅgikī /
iti nyāyo bahuvidhas tarkeṇa pravibhajyate // BVaky_1.152 //
śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ /
sa śabdānugato nyāyo 'nāgameṣv anibandhanaḥ // BVaky_1.153 //
*yad udumbaravarṇānāṃ ghaṭīnāṃ maṇḍalaṃ mahat /
pītaṃ na gamayet svargaṃ kiṃ tat kratugataṃ nayet // BVaky_1.154 *//
rūpādayo yathā dṛṣṭāḥ paryarthaṃ yataśaktayaḥ /
śabdās tathaiva dṛśyante viṣāpaharaṇādiṣu // BVaky_1.155 //
yathaiṣāṃ tatra sāmarthyaṃ dharme 'py evaṃ pratīyatām /
sādhūnāṃ sādhubhis tasmād vācyam abhyudayārthinām // BVaky_1.156 //
sarvo 'dṛṣṭaphalān arthān āgamāt pratipadyate /
viparītaṃ ca sarvatra śakyate vaktum āgame // BVaky_1.157 //
sādhutvajñānaviṣayā seyaṃ vyākaraṇasmṛtiḥ /
avicchedena śiṣṭānām idaṃ smṛtinibandhanam // BVaky_1.158 //
vaikharyā madhyamāyāś ca paśyantyāś caitad adbhutam /
anekatīrthabhedāyās trayyā cācaḥ paraṃ param // BVaky_1.159 //
*gaur iva prakṣaraty ekā rasam uttamaśālinī /
divyādivyena rūpeṇa bhāratī gauḥ śucismitā // BVaky_1.160 *//
*etayor antaraṃ paśya sūkṣmayoḥ spandamānayoḥ /
prāṇāpānāntare nityam ekā sarvasya tiṣṭhati // BVaky_1.161 *//
*anyā tv apreryamāṇaiva vinā prāṇena vartate /
jāyate hi tataḥ prāṇo vācam āpyāyayan punaḥ // BVaky_1.162 *//
*prāṇenāpyāyitā saivaṃ vyavahāranibandhanī /
sarvasyocchvāsam āsādya na vāg vadati karhi cit // BVaky_1.163 *//
*ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate /
tayor api ca ghoṣiṇyā nirghoṣaiva garīyasī // BVaky_1.164 *//
*sthāneṣu vivṛte vāyau kṛtavarṇaparigrahā /
vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā // BVaky_1.165 *//
*kevalaṃ buddhyupādāna- kramarūpānupātinī /
prāṇavṛttim atikramya madhyamā vāk pravartate // BVaky_1.166 *//
*avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā /
svarūpajyotir evāntaḥ sūkṣmā vāg anapāyinī // BVaky_1.167 *//
*pīyūṣāpūryamāṇāpi nityam āgantubhir malaiḥ /
antyā kaleva somasya nātyantam abhidhīyate // BVaky_1.168 *//
*yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate /
puruṣe ṣoḍaśakale tām āhur amṛtāṃ kalām // BVaky_1.169 *//
*prāptoparāgarūpā sā viplavair anuṣaṅgibhiḥ /
vaikharī sattvamātreva guṇair na vyavakīryate // BVaky_1.170 *//
tadvibhāgāvibhāgābhyāṃ kriyamāṇām avasthitam /
svabhāvajñais tu bhāvānāṃ dṛśyante śabdaśaktayaḥ // BVaky_1.171 //
anādim avyavacchinnāṃ śrutim āhur akartṛkām /
śiṣṭair nibadhyamānā tu na vyavacchidyate smṛtiḥ // BVaky_1.172 //
avibhāgād vivṛttānām abhikhyā svapnavac chrutau /
bhāvatattvaṃ tu vijñāya liṅgebhyo vihitā smṛtiḥ // BVaky_1.173 //
kāyavāgbuddhiviṣayā ye malāḥ samavasthitāḥ /
cikitsālakṣaṇādhyātma- śāstrais teṣāṃ viśuddhayaḥ // BVaky_1.174 //
śabdaḥ saṃskārahīno yo gaur iti prayuyukṣyate /
tam apabhraṃśam icchanti viśiṣṭārthaniveśinam // BVaky_1.175 //
asvagoṇyādayaḥ śabdāḥ sādhavo viṣayāntare /
nimittabhedāt sarvatra sādhutvaṃ ca vyavasthitam // BVaky_1.176 //
te sādhuṣv anumānena pratyayotpattihetavaḥ /
tādātmyam upagamyeva śabdārthasya prakāśakāḥ // BVaky_1.177 //
na śiṣṭair anugamyante paryāyā iva sādhavaḥ /
te yataḥ smṛtiśāstreṇa tasmāt sākṣād avācakāḥ // BVaky_1.178 //
aṃbvaṃbv iti yathā bālaḥ śikṣamāṇo 'pabhāṣate /
avyaktaṃ tadvidāṃ tena vyaktau bhavati niścayaḥ // BVaky_1.179 //
evaṃ sādhau prayoktavye yo 'pabhraṃśaḥ prayujyate /
tena sādhuvyavahitaḥ kaś cid artho 'bhidhīyate // BVaky_1.180 //
pāraṃparyād apabhraṃśā viguṇeṣv abhidhātṛṣu /
prasiddhim āgatā yena teṣāṃ sādhur avācakaḥ // BVaky_1.181 //
daivī vāg vyatikīrṇeyam aśaktair abhidhātṛbhiḥ /
anityadarśināṃ tv asmin vāde buddhiviparyayaḥ // BVaky_1.182 //
ubhayeṣām avicchedād anyaśabdavivakṣayā /
yo 'nyaḥ prayujyate śabdo na so 'rthasyābhidhāyakaḥ // BVaky_1.183 //


ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī /
eko 'navayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ // BVaky_2.1 //
padam ādyaṃ pṛthak sarvaṃ padaṃ sāpekṣam ity api /
vākyaṃ prati matir bhinnā bahudhā nyāyadarśinām // BVaky_2.2 //
nighātādivyavasthārthaṃ śāstre yat paribhāṣitam /
sākāṅkṣāvayavaṃ tena na sarvaṃ tulyalakṣaṇaṃ // BVaky_2.3 //
sākāṅkṣāvayavaṃ bhede parānākāṅkṣaśabdakam /
karmapradhānaṃ guṇavad ekārthaṃ vākyam ucyate // BVaky_2.4 //
saṃbodhanapadaṃ yac ca tat kriyāyā viśeṣakam /
tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // BVaky_2.5 //
yathānekam api ktvāntaṃ tiṅantasya viśeṣakam /
tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam // BVaky_2.6 //
yathaika eva sarvārtha- prakāśaḥ pravibhajyate /
dṛśyabhedānukāreṇa vākyārthāvagamas tathā // BVaky_2.7 //
citrasyaikasya rūpasya yathā bhedanidarśanaiḥ /
nīlādibhiḥ samākhyānaṃ kriyate bhinnalakṣaṇaiḥ // BVaky_2.8 //
tathaivaikasya vākyasya nirākāṅkṣasya sarvataḥ /
śabdāntaraiḥ samākhyānaṃ sākāṅkṣair anugamyate // BVaky_2.9 //
yathā pade vibhajyante prakṛtipratyayādayaḥ /
apoddhāras tathā vākye padānām upapadyate // BVaky_2.10 //
varṇāntarasarūpatvaṃ varṇabhāgeṣu dṛṣyate /
padāntarasarūpāś ca padabhāgā iva sthitāḥ // BVaky_2.11 //
bhāgair anarthakair yuktā vṛṣabhodakayāvakāḥ /
anvayavyatirekau tu vyavahāranibandhanam // BVaky_2.12 //
śabdasya na vibhāgo 'sti kuto 'rthasya bhaviṣyati /
vibhāgaiḥ prakriyābhedam avidvān pratipadyate // BVaky_2.13 //
brāhmaṇārtho yathā nāsti kaś cid brāhmaṇakambale /
devadattādayo vākye thataiva syur anarthakāḥ // BVaky_2.14 //
sāmānyārthas tirobhūto na viśeṣe 'vatiṣṭhate /
upāttasya kutas tyāgo nivṛttaḥ kvāvatiṣṭhatām // BVaky_2.15 //
aśābdo yadi vākyārthaḥ padārtho 'pi tathā bhavet /
evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate // BVaky_2.16 //
viśeśaśabdāḥ keṣāṃ cit sāmānyapratirūpakāḥ /
śabdāntarābhisaṃbandhād vyajyante pratipattṛṣu // BVaky_2.17 //
teṣāṃ tu kṛtsno vākyārthaḥ pratibhedaṃ samāpyate /
vyaktopavyañjanā siddhir arthasya pratipatṛṣu // BVaky_2.18 //
sa vyaktaḥ kramavāñ chabda upāṃśu yam adhīyate /
akramas tu vitatyeva buddhir yatrāvatiṣṭhate // BVaky_2.19 //
yathotkṣepaviśeṣe 'pi karmabhedo na gṛhyate /
āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ // BVaky_2.20 //
varṇavākyapadeṣv evaṃ tulyopavyañjanā śrutiḥ /
atyantabhede tattvasya sarūpeva pratīyate // BVaky_2.21 //
nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ /
ekasyaiva tu sā śaktir yad evam avabhāsate // BVaky_2.22 //
ciraṃ kṣipram iti jñāne kālabhedād ṛte yathā /
bhinnakāle prakāśete sa dharmo hrasvadīrghayoḥ // BVaky_2.23 //
na nityaḥ kramamātrābhiḥ kālo bhedam ihārhati /
vyāvartinīnāṃ mātrāṇām abhāve kīdṛśaḥ kramaḥ // BVaky_2.24 //
tābhyo yā jāyate buddhir ekā sā bhāgavarjitā /
sā hi svaśaktyā bhinneva kramapratyavamarśinī // BVaky_2.25 //
kramollekhānuṣaṅgeṇa tasyāṃ yad bījam āhitam /
tattvanānātvayos tasya niruktir nāvatiṣṭhate // BVaky_2.26 //
bhāvanāsamaye tv etat kramasāmarthyam akramam /
vyāvṛttabhedo yenārtho bhedavān upalabhyate // BVaky_2.27 //
padāni vākye tāny eva varṇās te ca pade yadi /
varṇeṣu varṇabhāgānāṃ bhedaḥ syāt paramāṇuvat // BVaky_2.28 //
bhāgānām anupaśleṣān na varṇo na padaṃ bhavet /
teṣām avyapadeśyatvāt kim anyad vyapadiśyatām // BVaky_2.29 //
yad antaḥśabdatattvaṃ tu bhāgair ekaṃ prakāśitam /
tam āhur apare śabdaṃ tasya vākye tathaikatām // BVaky_2.30 //
arthabhāgais tathā teṣām antaro 'rthaḥ prakāśyate /
ekasyaivātmano bhedau śabdārthāv apṛthaksthitau // BVaky_2.31 //
prakāśakaprakāśyatvaṃ kāryakāraṇarūpatā /
antarmātrātmanas tasya śabdatattvasya sarvadā // BVaky_2.32 //
tasyaivāstitvanāstitve sāmarthye samavasthite /
akrame kramanirbhāse vyavahāranibandhane // BVaky_2.33 //
saṃpratyayapramāṇatvāt padārthāstitvakalpane /
padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate // BVaky_2.34 //
rājaśabdena rājārtho bhinnarūpeṇa gamyate /
vṛttāv ākhyātasadṛśaṃ padam anyat prayujyate // BVaky_2.35 //
yathāśvakarṇa ity ukte vinaivāśvena gamyate /
kaś cid eva viśiṣṭo 'rthaḥ sarveṣu pratyayas tathā // BVaky_2.36 //
vākyeṣu arthāntaragataḥ sādṛśyaparikalpane /
keṣāṃ cit rūḍhiśabdatvaṃ śāstra evānugamyate // BVaky_2.37 //
upādāyāpi ye heyās tān upāyān pracakṣate /
upāyānāṃ ca niyamo nāvaśyam avatiṣṭhate // BVaky_2.38 //
arthaṃ kathaṃ cit puruṣaḥ kaś cit saṃpratipadyate /
saṃsṛṣṭā vā vibhaktā cā bhedā vākyanibandhanāḥ // BVaky_2.39 //
so 'yam ity abhisaṃbandho buddhyā prakramyate yadā /
vākyārthasya tadaiko 'pi varṇaḥ pratyāyakaḥ kva cit // BVaky_2.40 //
kevalena padenārtho yāvān evābhidhīyate /
vākyasthaṃ tāvato 'rthasya tad āhur abhidhāyakam // BVaky_2.41 //
saṃbandhe sati yat tv anyad ādhikyam upajāyate /
vākyārtam eva taṃ prāhur anekapadasaṃśrayam // BVaky_2.42 //
sa tv anekapadastho 'pi pratibhedaṃ samāpyate /
jātivat samudāye 'pi saṃkhyāvat kalpyate 'paraiḥ // BVaky_2.43 //
sarvabhedānuguṇyaṃ tu sāmānyam apare viduḥ /
tad arthāntarasaṃsargād bhajate bhedarūpatām // BVaky_2.44 //
bhedān ākāṅkṣatas tasya yā pariplavamāmatā /
avacchinatti saṃbandhas tāṃ viśeṣe niveśayan // BVaky_2.45 //
kāryānumeyaḥ saṃbandho rūpaṃ tasya na vidyate /
asattvabhūtam atyantam atas taṃ pratijānate // BVaky_2.46 //
niyataṃ sādhane sādhyaṃ kriyā niyatasādhanā /
sa saṃnidhānamātreṇa niyamaḥ saṃprakāśate // BVaky_2.47 //
guṇabhāvena sākāṅkṣaṃ tatra nāma pravartate /
sādhyatvena nimittāni kriyāpadam apekṣate // BVaky_2.48 //
santa eva viśeṣā ye padārtheṣv avibhāvitāḥ /
te kramād anugamyante na vākyam abhidhāyakam // BVaky_2.49 //
śabdānāṃ kramamātre ca nānyaḥ śabdo 'sti vācakaḥ /
kramo hi dharmaḥ kālasya tena vākyaṃ na vidyate // BVaky_2.50 //
ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ /
te saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ // BVaky_2.51 //
varṇānāṃ ca padānāṃ ca kramamātraniveśinī /
padākhyā vākyasaṃjñā ca śabdatvaṃ neṣyate tayoḥ // BVaky_2.52 //
samāne 'pi tu śabdatve dṛṣṭaḥ saṃpratyayaḥ padāt /
prativarṇaṃ tv asau nāsti padasyārtham ato viduḥ // BVaky_2.53 //
yathā sāvayavā varṇā vinā vācyena kena cit /
arthavantaḥ samuditā vākyam apy evam iṣyate // BVaky_2.54 //
anarthakāny apāyatvāt padārthenārthavanti vā /
krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam // BVaky_2.55 //
nityatve samudāyānāṃ jāter vā parikalpane /
ekasyaikārthatām āhur vākyasyāvyabhicāriṇīm // BVaky_2.56 //
abhedapūrvakābhedāḥ kalpitā vākyavādibhiḥ /
bhedapūrvān abhedāṃs tu manyante padadarśinaḥ // BVaky_2.57 //
padaprakṛtibhāvaś ca vṛttibhedena varṇyate /
padānāṃ saṃhitā yoniḥ saṃhitā vā padāśrayā // BVaky_2.58 //
padāmnāyaś ca yady anyaḥ saṃhitāyā nidarśakaḥ /
nityas tatra kathaṃ kāryaṃ padaṃ lakṣaṇadarśanāt // BVaky_2.59 //
prativarṇam asaṃvedyaḥ padārthapratyayo yathā /
padeśv evam asaṃvedyaṃ vākyārthasya nirūpaṇam // BVaky_2.60 //
vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu /
yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu // BVaky_2.61 //
sūkṣmaṃ grāhyaṃ yathānyena saṃsṛṣṭaṃ saha gṛhyate /
varṇo 'py anyena varṇena saṃbaddho vācakas tathā // BVaky_2.62 //
padasyoccāraṇād artho yathā kaś cin nirūpyate /
varṇānām api sāṃnidhyāt tathā so 'rthaḥ pratīyate // BVaky_2.63 //
prāptasya yasya sāmarthyān niyamārthā punaḥ śrutiḥ /
tenātyantaṃ viśeṣeṇa sāmānyaṃ yadi bādhyate // BVaky_2.64 //
yajeteti tato dravyaṃ prāptaṃ sāmarthyalakṣaṇam /
vrīhiśrutyā nivarteta na syāt pratinidhis tathā // BVaky_2.65 //
tasmād vrīhitvam adhikaṃ vrīhiśabdaḥ prakalpayet /
dravyatvam aviruddhatvāt prāptyarthaḥ san na bādhate // BVaky_2.66 //
tena cāpi vyavacchinne dravyatve sahacāriṇi /
asaṃbhavād viśeṣāṇāṃ tatrānyeṣām adarśanam // BVaky_2.67 //
na ca sāmānyavat sarve kriyāśabdena lakṣitāḥ /
viśeṣā na hi sarveṣāṃ satāṃ śabdo 'bhidhāyakaḥ // BVaky_2.68 //
śuklādayo guṇāḥ santo yathā tatrāvivakṣitāḥ /
tathāvivakṣā bhedānāṃ dravyatvasahacāriṇām // BVaky_2.69 //
asaṃnidhau pratinidhir mā bhūn nityasya karmaṇaḥ /
kāmyasya vā pravṛttasya lopa ity upapadyate // BVaky_2.70 //
viśiṣṭaiva kriyā yena vākyārthaḥ parikalpyate /
dravyābhāve pratinidhau tasya tat syāt kriyāntaram // BVaky_2.71 //
nirjñātārthaṃ padaṃ yac ca tadarthe pratipādite /
pikādi yad avijñātaṃ tat kim ity anuyujyate // BVaky_2.72 //
sāmarthyaprāpitaṃ yac ca vyaktyartham anuṣajyate /
śrutir evānuṣaṅgeṇa bādhikā liṅgavākyayoḥ // BVaky_2.73 //
aprāpto yas tu śuklādiḥ saṃnidhānena gamyate /
sa yatnaprāpito vākye śrutidharmavilakṣaṇaḥ // BVaky_2.74 //
abhinnam eva vākyaṃ tu yady abhinnārtham iṣyate /
tat sarvaṃ śrutibhūtatvān na śrutyaiva virotsyate // BVaky_2.75 //
vākyānāṃ samudāyaś ca ya ekārthaprasiddhaye /
sākāṅkṣāvayavas tatra vākyārtho 'pi na vidyate // BVaky_2.76 //
prāsaṅgikam idaṃ kāryam idaṃ tantreṇa labhyate /
idam āvṛttibhedābhyām atra bādhasamuccayau // BVaky_2.77 //
ūho 'smin viṣaye nyāyyaḥ saṃbandho 'sya na bādhyate /
sāmānyasyātideśo 'yaṃ viśeṣo 'trātidiśyate // BVaky_2.78 //
arthitvam atra sāmarthyam asminn artho na bhidyate /
śāstrāt prāptādhikāro 'yaṃ vyudāso 'sya kriyāntare // BVaky_2.79 //
iyaṃ śrutyā kramaprāptir iyam uccāraṇād iti /
kramo 'yam atra balavān asmiṃs tu na vivakṣitaḥ // BVaky_2.80 //
idaṃ parāṅgaiḥ saṃbaddham aṅgānām aprayojakam /
prayojakam idaṃ teṣām atredaṃ nāntarīyakam // BVaky_2.81 //
idaṃ pradhānaṃ śeṣo 'yaṃ viniyogakramas tv ayam /
sākṣād asyopakārīdam idam ārād viśeṣakam // BVaky_2.82 //
śaktivyāpārabhedo 'smin phalam atra tu bhidyate /
saṃbandhāj jātabhedo 'yaṃ bhedas tatrāvivakṣitaḥ // BVaky_2.83 //
prasajyapratiṣedho 'yaṃ paryudāso 'yam atra tu /
idaṃ gauṇam idaṃ mukhyaṃ vyāpīdaṃ guru laghv idam // BVaky_2.84 //
bhedenāṅgāṅgibhāvo 'sya bahubhedaṃ vikalpyate /
idaṃ niyamyate 'syātra yogyatvam upajāyate // BVaky_2.85 //
asya vākyāntare dṛṣṭāl liṅgād bhedo 'numīyate /
ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate // BVaky_2.86 //
iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ /
sarve tena prakalperan padaṃ cet syad avācakam // BVaky_2.87 //
avibhakte 'pi vākyārthe śaktibhedād apoddhṛte /
vākyāntaravibhāgena yathoktaṃ na virudhyate // BVaky_2.88 //
yathaivaikasya gandhasya bhedena parikalpanā /
puṣpādiṣu tathā vākye 'py arthabhedo 'bhidhīyate // BVaky_2.89 //
gavaye narasiṃhe vāpy ekajñānāvṛte yathā /
bhāgaṃ jātyantarasyaiva sadṛśaṃ pratipadyate // BVaky_2.90 //
aprasiddhaṃ tu yaṃ bhāgam adṛṣṭam anupaśyati /
tāvaty asaṃvidaṃ mūḍhaḥ sarvatra pratipadyate // BVaky_2.91 //
tathā pikādiyogena vākye 'tyantavilakṣaṇe /
sadṛśasyeva saṃjñānam asato 'rthasya manyate // BVaky_2.92 //
ekasya bhāge sādṛśyaṃ bhāge bhedaś ca lakṣyate /
nirbhāgasya prakāśasya nirbhāgeṇaiva cetasā // BVaky_2.93 //
tathaiva bhāge sādṛśyaṃ bhāge bhedo 'vasīyate /
bhāgābhāve 'pi vākyānām atyantaṃ bhinnadharmaṇām // BVaky_2.94 //
rūpanāśe padānāṃ syāt kathaṃ cāvadhikalpanā /
agṛhītāvadhau śabde kathaṃ cārtho vivicyate // BVaky_2.95 //
saṃsarga iva rūpāṇāṃ śabde 'nyatra vyavasthitaḥ /
nānārūpeṣu tadrūpaṃ tantreṇāparam iṣyate // BVaky_2.96 //
tasminn abhede bhedānāṃ saṃsarga iva vartate /
rūpaṃ rūpāntarāt tasmād ananyat pravibhajyate // BVaky_2.97 //
śāstre pratyāyakasyāpi kvacid ekatvam āśritam /
pratyāyyena kvacid bhedo grahaṇagrāhyayoḥ sthitaḥ // BVaky_2.98 //
ū ity abhedam āśritya yathāsaṃkhyaṃ prakalpitam /
lṛluṭor grahaṇe bhedo grāhyābhyāṃ parikalpitaḥ // BVaky_2.99 //
yasyety etad aṇo rūpaṃ saṃjñinām abhidhāyakam /
na hi pratīyamānena grahaṇasyāsti saṃbhavaḥ // BVaky_2.100 //
ū ity etad abhinnaṃ ca bhinnavākyanibandhanam /
bhedena grahaṇaṃ yasya pararūpam iva dvayoḥ // BVaky_2.101 //
plutasyāṅgavivṛddhiṃ ca samāhāram acos tathā /
vyudasyatā punar bhedaḥ śabdeṣv atyantam āśritaḥ // BVaky_2.102 //
ardharcādiṣu śabdeṣu rūpabhedaḥ kramād yathā /
tantrāt tathaikaśabdatve bhinnānāṃ śrutir anyathā // BVaky_2.103 //
saṃhitāviṣaye varṇāḥ svarūpeṇāvikāriṇaḥ /
śabdāntaratvaṃ yāntīva śaktyantaraparigrahāt // BVaky_2.104 //
indriyādivikāreṇa dṛṣṭaṃ grāhyeṣu vastuṣu /
ātmatyāgād ṛte bhinnaṃ grahaṇaṃ sa kramaḥ śrutau // BVaky_2.105 //
abhidhānakriyābhedāc chabdeṣv avikṛteṣv api /
rūpam atyantabhedena tad evaikaṃ prakāśate // BVaky_2.106 //
ṛco vā gītimātraṃ vā sāma dravyāntaraṃ na tu /
gītibhedāt tu gṛhyante tā eva vikṛtā ṛcaḥ // BVaky_2.107 //
upāyāc chrutisaṃhāre bhinnānām ekaśeṣiṇām /
tantreṇoccāraṇe teṣāṃ śāstre sādhutvam ucyate // BVaky_2.108 //
parigṛhya śrutiṃ caikāṃ rūpabhedavatām api /
tantreṇoccāraṇaṃ kāryam anyathā te na sādhavaḥ // BVaky_2.109 //
sarūpāṇāṃ ca vākyānāṃ śāstreṇāpratipāditam /
tantreṇoccāraṇād ekaṃ rūpaṃ sādhūpalabhyate // BVaky_2.110 //
ekasyānekarūpatvaṃ nālikādiparigrahāt /
yathā tathaiva tantrāt syād bahūnām ekarūpatā // BVaky_2.111 //
yathā padasarūpāṇāṃ vākyānāṃ saṃbhavaḥ pṛthak /
tathā vākyāntarābhāve syād eṣāṃ pṛthagarthatā // BVaky_2.112 //
abhidheyaḥ padasyārtho vākyasyārthaḥ prayojanam /
yasya tasya na saṃbandho vākyānām upapadyate // BVaky_2.113 //
tatra kriyāpadāny eva vyapekṣante parasparam /
kriyāpadānuṣaktas tu saṃbandho 'tha pratīyate // BVaky_2.114 //
āvṛttir anuvādo vā padārthavyaktikalpane /
pratyekaṃ tu samāpto 'rthaḥ sahabhūteṣu vartate // BVaky_2.115 //
avikalpitavākyārthe vikalpā bhāvanāśrayāḥ /
atrādhikaraṇe vādāḥ pūrveṣāṃ bahudhā matāḥ // BVaky_2.116 //
abhyāsāt pratibhāhetuḥ sarvaḥ śabdo 'paraiḥ smṛtaḥ /
bālānāṃ ca tiraścāṃ ca yathārthapratipādane // BVaky_2.117 //
anāgamaś ca so 'bhyāsaḥ samayaḥ kaiś cid iṣyate /
anantaram idaṃ kāryam asmād ity upadarśakaḥ // BVaky_2.118 //
asty arthaḥ sarvaśabdānāṃ iti pratyāyyalakṣaṇam /
apūrvadevatāsvargaiḥ samam āhur gavādiṣu // BVaky_2.119 //
prayogadarśanābhyāsād ākārāvagrahas tu yaḥ /
na sa śabdasya viṣayaḥ sa hi yatnāntarāśrayaḥ // BVaky_2.120 //
ke cid bhedāḥ prakāśyante śabdais tadabhidhāyibhiḥ /
anuniṣpādinaḥ kāṃś cic chabdārthān iti manyate // BVaky_2.121 //
jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī /
na tadvyaktigatān bhedāñ jātiśabdo 'valambate // BVaky_2.122 //
ghaṭādīnāṃ na cākārān pratyāyayati vācakaḥ /
vastumātraniveśitvāt tadgatir nāntarīyakā // BVaky_2.123 //
kriyā vinā prayogeṇa na dṛṣṭā śabdacoditā /
prayogas tv anuniṣpādī śabdārtha iti gamyate // BVaky_2.124 //
niyatās tu prayogā ye niyataṃ yac ca sādhanam /
teṣāṃ śabdābhidheyatvam aparair anugamyate // BVaky_2.125 //
samudāyo 'bhidheyo vāpy avikalpasamuccayaḥ /
asatyo vāpi saṃsargaḥ śabdārthaḥ kaiś cid iṣyate // BVaky_2.126 //
asatyopādhi yat satyaṃ tad vā śabdanibandhanām /
śabdo vāpy abhijalpatvam āgato yāti vācyatām // BVaky_2.127 //
so 'yam ity abhisaṃbandhād rūpam ekīkṛtaṃ yatā /
śabdasyārthena taṃ śabdam abhijalpaṃ pracakṣate // BVaky_2.128 //
tayor apṛthagātmatve rūḍhir avyabhicāriṇī /
kiṃ cid eva kva cid rūpaṃ prādhānyenāvatiṣṭhate // BVaky_2.129 //
loke 'rtharūpatāṃ śabdaḥ pratipannaḥ pravartate /
śāstre tūbhayarūpatvaṃ pravibhaktaṃ vivakṣayā // BVaky_2.130 //
aśakteḥ sarvaśakter vā śabdair eva prakalpitā /
ekasyārthasya niyatā kriyādiparikalpanā // BVaky_2.131 //
yo vārtho buddhiviṣayo bāhyavastunibandhanaḥ /
sa bāhyaṃ vastv iti jñātaḥ śabdārtha iti gamyate // BVaky_2.132 //
ākāravantaḥ saṃvedyā vyaktismṛtinibandhanāḥ /
ete pratyavabhāsante saṃvinṃātraṃ tv ato 'nyathā // BVaky_2.133 //
yathendriyaṃ saṃnipatad vaicitreṇopadarśakaṃ /
tathaiva śabdād arthasya pratipattir anekadhā // BVaky_2.134 //
vaktrānyathaiva prakrānto bhinneṣu pratipattṛṣu /
svapratyayānukāreṇa śabdārthaḥ pravibhajyate // BVaky_2.135 //
ekasminn api dṛśye 'rthe darśanaṃ bhidyate pṛthak /
kālāntareṇa caiko 'pi taṃ paśyaty anyathā punaḥ // BVaky_2.136 //
ekasyāpi ca śabdasya nimittair avyavasthitaiḥ /
ekena bahubhiś cārtho bahudhā parikalpyate // BVaky_2.137 //
tasmād adṛṣṭatattvānāṃ sāparādhaṃ bahucchalaṃ /
darśanaṃ vacanaṃ vāpi nityam evānavasthitam // BVaky_2.138 //
ṛṣīṇāṃ darśanaṃ yac ca tattve kiṃ cid avasthitam /
na tena vyavahāro 'sti na tac chabdanibandhanaṃ // BVaky_2.139 //
talavad dṛśyate vyoma khadyoto havyavāḍ iva /
naiva cāsti talaṃ vyomni na khadyote hutāśanaḥ // BVaky_2.140 //
tasmāt pratyakṣam apy arthaṃ vidvān īkṣeta yuktitaḥ /
na darśanasya prāmāṇyād dṛśyam arthaṃ prakalpayet // BVaky_2.141 //
asamākhyeyatattvānām arthānāṃ laukikair yathā /
vyavahāre samākhyānaṃ tat prajño na vikalpayet // BVaky_2.142 //
vicchedagrahaṇe 'rthānāṃ pratibhānyaiva jāyate /
vākyārtha iti tām āhuḥ padārthair upapāditām // BVaky_2.143 //
idaṃ tad iti sānyeṣām anākyeyā kathaṃ cana /
pratyātmavṛtti siddhā sā kartrāpi na nirūpyate // BVaky_2.144 //
upaśleṣam ivārthānāṃ sā karoty avicāritā /
sārvarūpyam ivāpannā viṣayatvena vartate // BVaky_2.145 //
sākśāc chabdena janitāṃ bhāvanānugamena vā /
itikartavyatāyāṃ tāṃ na kaś cid ativartate // BVaky_2.146 //
pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati /
samārambhāḥ pratāyante tiraścām api tadvaśāt // BVaky_2.147 //
yathā dravyaviśeṣāṇāṃ paripākair ayatnajāḥ /
madādiśaktayo dṛṣṭāḥ pratibhās tadvatāṃ tathā // BVaky_2.148 //
svaravṛttiṃ vikurute madhau puṃskokilasya kaḥ /
jantvādayaḥ kulāyādi- karaṇe śikṣitāḥ katham // BVaky_2.149 //
āhāraprītyapadveṣa- plavanādikriyāsu kaḥ /
jātyanvayaprasiddhāsu prayoktā mṛgapakṣiṇām // BVaky_2.150 //
bhāvanānugatād etad āgamād eva jāyate /
āsattiviprakarṣābhyām āgamas tu viśiṣyate // BVaky_2.151 //
svabhāvavaraṇābhāsa- yogādṛṣṭopapāditām /
viśiṣṭopahitāṃ ceti pratibhāṃ ṣaḍvidhāṃ viduḥ // BVaky_2.152 //
yathā saṃyogibhir dravyair lakṣite 'rthe prayujyate /
gośabdo na tv asau teṣāṃ viśeśāṇāṃ prakāśakaḥ // BVaky_2.153 //
ākāravarṇāvayavaiḥ saṃsṛṣṭeṣu gavādiṣu /
śabdaḥ pravartamāno 'pi na tān aṅgīkaroty asau // BVaky_2.154 //
saṃsthānavarṇāvayavair viśiṣṭe 'rthe prayujyate /
śabdo na tasyāvayave pravṛttir upalabhyate // BVaky_2.155 //
durlabhaṃ kasya cil loke sarvāvayavadarśanaṃ /
kaiś cit tv avayavair dṛṣṭair arthaḥ kṛtso 'numīyate // BVaky_2.156 //
tathā jātyutpalādīnāṃ gandhena sahacāriṇām /
nityasaṃbandhināṃ dṛṣṭaṃ guṇānām avadhāraṇam // BVaky_2.157 //
saṃkhyāpramāṇasaṃsthāna- nirapekṣaḥ pravartate /
bindau ca samudāye ca vācakaḥ salilādiṣu // BVaky_2.158 //
saṃskārādiparicchinne tailādau yo vyavasthitaḥ /
āhaikadeśaṃ tattvena tasyāvayavavartinā // BVaky_2.159 //
yenārthenābhisaṃbaddham abhidhānaṃ prayujyate /
tadarthāpagame tasya prayogo vinivartate // BVaky_2.160 //
yāṃs tu saṃbhavino dharmān antarṇīya prayujyate /
śabdas teṣāṃ na sāṃnidhyaṃ niyamena vyapekṣate // BVaky_2.161 //
yathā romaśaphādīnāṃ vyabhicāre 'pi dṛśyate /
gośabdo na tathā jāter viprayoge pravartate // BVaky_2.162 //
tasmāt saṃbhavino 'rthasya śabdāt saṃpratyaye sati /
adṛṣṭaviprayogārthaḥ saṃbandhitvena gamyate // BVaky_2.163 //
vācikā dyotikā va syur dvitvādīnāṃ vibhaktayaḥ /
syād vā saṃkhyāvato 'rthasya samudāyo 'bhidhāyakaḥ // BVaky_2.164 //
vinā saṃkhyābhidhānād vā saṃkhyābhedasamanvitān /
arthān svarūpabhedena kāmś cid āhur gavādayaḥ // BVaky_2.165 //
ye śabdā nityasaṃbandhā viveke jñātaśaktayaḥ /
anvayavyatirekābhyāṃ teṣām artho vibhajyate // BVaky_2.166 //
yāvac cāvyabhicāreṇa tayoḥ śakyaṃ prakalpanam /
niyamas tatra na tv evaṃ niyamo nuṭśabādiṣu // BVaky_2.167 //
saṃbhave nābhidhānasya lakṣaṇatvaṃ prakalpate /
āpekṣikyo hi saṃsarge niyatāḥ śabdaśaktayaḥ // BVaky_2.168 //
na kūpasūpayūpānām anvayo 'rthasya dṛśyate /
ato 'rthāntaravācitvaṃ saṃghātasyaiva gamyate // BVaky_2.169 //
anvākhyānāni bhidyante śabdavyutpattikarmasu /
bahūnāṃ saṃbhave 'rthānāṃ nimittaṃ kiṃ cid iṣyate // BVaky_2.170 //
vairavāsiṣṭhagiriśās tathaikāgārikādayaḥ /
kaiś cit kathaṃ cid ākhyātā nimittāvadhisaṃkaraiḥ // BVaky_2.171 //
yathā pathaḥ samākhyānaṃ vṛkṣavalmīkaparvataiḥ /
aviruddhaṃ gavādīnāṃ bhinnaiś ca sahacāribhiḥ // BVaky_2.172 //
anyathā ca samākhyānam avasthābhedadarśibhiḥ /
kriyate kiṃśukādīnām ekadeśāvadhāraṇaṃ // BVaky_2.173 //
kaiś cin nirvacanaṃ bhinnaṃ girater garjater gameḥ /
gavater gadater vāpi gaur ity atrānudarśitam // BVaky_2.174 //
gaur ity eva svarūpād vā gośabdo goṣu vartate /
vyutpādyate na vā sarvaṃ kaiś cic cobhayatheṣyate // BVaky_2.175 //
sāmānyenopadeśaś ca śāstre laghvartham āśritaḥ /
jātyantaravad anyasya viśeṣāḥ pratipādakāḥ // BVaky_2.176 //
arthāntare ca yad vṛttaṃ tat prakṛtyantaraṃ viduḥ /
tulyarūpaṃ na tad rūḍhāv anyasminn anuṣajyate // BVaky_2.177 //
bhinnāv ijiyajī dhātū niyatau viṣayāntare /
kaiś cit kathaṃ cid uddiṣṭau citraṃ hi pratipādanam // BVaky_2.178 //
evaṃ ca vālavāyādi jitvarīvad upācaret /
bhedābhedābhyupagame na virodho 'sti kaś cana // BVaky_2.179 //
aḍādīnāṃ vyavasthārthaṃ pṛthaktvena prakalpanam /
dhātūpasargayoḥ śāstre dhātur eva tu tādṛśaḥ // BVaky_2.180 //
tathā hi saṃgrāmayateḥ sopasargād vidhiḥ smṛtaḥ /
kriyāviśeṣāḥ samghāte prakramyante tathāvidhāḥ // BVaky_2.181 //
kāryāṇām antaraṅgatvam evaṃ dhātūpasargayoḥ /
sādhanair yāti saṃbandhaṃ tathābhūtaiva sā kriyā // BVaky_2.182 //
prayogārtheṣu siddhaḥ san bhettavyo 'rtho viśiṣyate /
prāk ca sādhanasaṃbandhāt kriyā naivopajāyate // BVaky_2.183 //
dhātoḥ sādhanayogasya bhāvinaḥ prakramād yathā /
dhātutvaṃ karmabhāvaś ca tathānyad api dṛśyatām // BVaky_2.184 //
bījakāleṣu saṃbandhād yathā lākṣārasādayaḥ /
varṇādipariṇāmena phalānām upakurvate // BVaky_2.185 //
buddhisthād abhisaṃbandhāt tathā dhātūpasargayoḥ /
abhyantarīkṛtād bhedaḥ padakāle prakāśate // BVaky_2.186 //
kva cit saṃbhavino bhedāḥ kevalair anidarśitāḥ /
upasargeṇa saṃbandhe vyajyante pranirādinā // BVaky_2.187 //
sa vācako viśeṣāṇāṃ saṃbhavād dyotako 'pi vā /
śaktyādhānāya vā dhātoḥ sahakārī prayujyate // BVaky_2.188 //
sthādibhiḥ kevalair yac ca gamanādi na gamyate /
tatrānumānād dvividhāt taddharmā prādir ucyate // BVaky_2.189 //
aprayoge 'dhiparyoś ca yāvad dṛṣṭaṃ kriyāntaram /
tasyābhidhāyako dhātuḥ saha tābhyām anarthakaḥ // BVaky_2.190 //
tathaiva svārthikāḥ ke cit saṃghātāntaravṛttayaḥ /
anarthakena saṃsṛṣṭāḥ prakṛtyarthānuvādinaḥ // BVaky_2.191 //
nipātā dyotakāḥ ke cit pṛthagarthaprakalpane /
āgamā iva ke cit tu saṃbhūyārthasya sādhakāḥ // BVaky_2.192 //
upariṣṭāt purastād vā dyotakatvaṃ na bhidyate /
teṣu prayujyamāneṣu bhinnārtheṣv api sarvathā // BVaky_2.193 //
cādayo na prayujyante padatve sati kevalāḥ /
pratyayo vācakatve 'pi kevalo na prayujyate // BVaky_2.194 //
samuccitābhidhāne tu vyatireko na vidyate /
asattvabhūto bhāvaś ca tiṅpadair abhidhīyate // BVaky_2.195 //
samuccitābhidhāne 'pi viśiṣṭārthābhidhāyinām /
guṇair padānāṃ saṃbandhaḥ paratantrās tu cādayaḥ // BVaky_2.196 //
janayitvā kriyā kā cit saṃbandhaṃ vinivartate /
śrūyamāṇe kriyāśabde saṃbandho jāyate kva cit // BVaky_2.197 //
tatra ṣaṣṭhī pratipadaṃ samāsasya nivṛttaye /
vihitā darśanārthaṃ tu kārakaṃ pratyudāhṛtam // BVaky_2.198 //
sa copajātaḥ saṃbandho vinivṛtte kriyāpade /
karmapravacanīyena tatra tatra niyamyate // BVaky_2.199 //
yena kriyāpadākṣepaḥ sa kārakavibhaktibhiḥ /
yujyate vir yathā tasya likhāv anupasargatā // BVaky_2.200 //
tiṣṭhater aprayogaś ca dṛṣṭo 'praty ajayann iti /
sunv abhīty ābhimukhye ca kevalo 'pi prayujyate // BVaky_2.201 //
karmapravacanīyatvaṃ kriyāyoge vidhīyate /
ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām // BVaky_2.202 //
hetuhetumator yoga- paricchede 'nunā kṛte /
ārambhād bādhyate prāptā tṛtīyā hetulakṣaṇā // BVaky_2.203 //
kriyāyā dyotako nāyaṃ na saṃbandhasya vācakaḥ /
nāpi kriyāpadākṣepi saṃbandhasya tu bhedakaḥ // BVaky_2.204 //
anarthakānāṃ saṃghātaḥ sārthako 'narthakas tathā /
varṇānāṃ padam arthena yuktaṃ nāvayavāḥ pade // BVaky_2.205 //
padānām arthayuktānāṃ saṃghāto bhidyate punaḥ /
arthāntarāvabodhena saṃbandhavigamena ca // BVaky_2.206 //
sārthakānarthakau bhede saṃbandhaṃ nādhigacchataḥ /
adhigacchata ity eke kuṭīrādinidarśanāt // BVaky_2.107 //
arthavadbhyo viśiṣṭārthaḥ saṃghāta upajāyate /
nopajāyata ity eke samāsasvārthikādiṣu // BVaky_2.208 //
ke cid dhi yutasiddhārthā bhede nirjñātaśaktayaḥ /
anvayavyatirekābhyāṃ ke cit kalpitaśaktayaḥ // BVaky_2.209 //
śāstrārtha eva varṇānām arthavattve pradarśitaḥ /
dhātvādīnāṃ hi śuddhānāṃ laukiko 'rtho na vidyate // BVaky_2.210 //
kṛttaddhitānām arthaś ca kevalānām alaukikaḥ /
prāg vibhaktes tadantasya tathaivārtho na vidyate // BVaky_2.211 //
abhivyaktataro yo 'rthaḥ pratyayānteṣu lakṣyate /
arthavattāprakaraṇād āśritaḥ sa tathāvidhaḥ // BVaky_2.212 //
ātmabhedo na cet kaś cid varṇebhyaḥ padavākyayoḥ /
anyonyāpekṣayā śaktyā varṇaḥ syād abhidhāyakaḥ // BVaky_2.213 //
varṇena kena cin nyūnaḥ saṃghāto yo 'bhidhāyakaḥ /
na cec chabdāntaram asāv anyūnas tena gamyate // BVaky_2.214 //
sa tasmin vācake śabde nimittāt smṛtim ādadhat /
sākṣād iva vyavahitaṃ śabdenārtham upohate // BVaky_2.215 //
padavācyo yathā nārthaḥ kaś cid gaurakharādiṣu /
saty api pratyaye 'tyantaṃ samudāye na gamyate // BVaky_2.216 //
samanvita ivārthātmā padārthair yaḥ pratīyate /
padārthadarśanaṃ tatra tathaivānupakārakam // BVaky_2.217 //
samudāyāvayavayor bhinnārthatve ca vṛttiṣu /
yugapad bhedasaṃsargau viruddhāv anuṣaṅgiṇau // BVaky_2.218 //
kaś ca sādhanamātrārthān adhyādīn parikalpayet /
aprayuktapadaś cārtho bahuvrīhau kathaṃ bhavet // BVaky_2.219 //
prajñusaṃjñvādyavayavair na cāsty arthāvadhāraṇam /
tasmāt saṃghāta evaiko viśiṣṭārthanibandhanam // BVaky_2.220 //
gargā ity eka evāyaṃ bahuṣv artheṣu vartate /
dvandvasaṃjño 'pi saṃghāto bahūnām abhidhāyakaḥ // BVaky_2.221 //
yathaikaśeṣe bhujyādiḥ pratyekam avatiṣṭhate /
kriyaivaṃ dvandvavācye 'rthe pratyekaṃ pravibhajyate // BVaky_2.222 //
yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam /
sāpi vyāvṛttarūpe 'rthe sarvanāmasarūpatā // BVaky_2.223 //
yathā ca khadiracchede bhāgeṣu kramavāṃs chidiḥ /
tathā dvandvapadārthasya bhāgeṣu kramadarśanam // BVaky_2.224 //
saṅghaikadeśe prakrāntān yathā saṅghānupātinaḥ /
kriyāviśeṣān manyante sa dvandvāvayave kramaḥ // BVaky_2.225 //
pratipādayatā vṛttim abuddhān vākyapūrvikām /
vṛttau padārthabhedena prādhānyam upadarśitam // BVaky_2.226 //
abhedād abhidheyasya nañsamāse vikalpitam /
prādhānyaṃ bahudhā bhāṣye doṣās tu prakriyāgatāḥ // BVaky_2.227 //
jahatsvārthavikalpe ca sarvārthatyāgam icchatā /
bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ // BVaky_2.228 //
śāstre kva cit prakṛtyarthaḥ pratyayenābhidhīyate /
prakṛtau vinivṛttāyāṃ pratyayārthaś ca dhātubhiḥ // BVaky_2.229 //
yam artham āhatur bhinnau pratyayāv eka eva tam /
kva cid āha pacantīti dhātus tābhyāṃ vinā kva cit // BVaky_2.230 //
anvākhyānasmṛter ye ca pratyayārthā nibandhanam /
nirdiṣṭās te prakṛtyarthāḥ smṛtyantara udāhṛtāḥ // BVaky_2.231 //
prasiddher udvamikarīty evaṃ śāstre 'bhidhīyate /
vyavahārāya manyante śāstrārthaprakriyā yataḥ // BVaky_2.232 //
śāstreṣu prakriyābhedair avidyaivopavarṇyate /
anāgamavikalpā tu svayaṃ vidyopavartate // BVaky_2.233 //
anibaddhaṃ nimitteṣu nirupākhyaṃ phalaṃ yathā /
tathā vidyāpy anākhyeyā śāstropāyeva lakṣyate // BVaky_2.234 //
yathābhyāsaṃ hi vāg arthe pratipattiṃ samīhate /
svabhāva iva cānādir mithyābhyāso vyavasthitaḥ // BVaky_2.235 //
utprekṣate sāvayavaṃ paramāṇum apaṇḍitaḥ /
tathāvayavinaṃ yuktam anyair avayavaiḥ punaḥ // BVaky_2.236 //
ghaṭādidarśanāl lokaḥ paricchinno 'vasīyate /
samārambhāc ca bhāvānām ādimad brahma śāśvatam // BVaky_2.237 //
upāyāḥ śikṣamāṇānāṃ bālānām upalāpanāḥ /
asatye vartmani sthitvā tataḥ satyaṃ samīhate // BVaky_2.238 //
anyathā pratipadyārthaṃ padagrahaṇapūrvakam /
punar vākye tam evārtham anyathā pratipadyate // BVaky_2.239 //
upāttā bahavo 'py arthā yeṣv ante pratiṣedhanam /
kriyate te nivartante tasmāt tāṃs tatra nāśrayet // BVaky_2.240 //
vṛkṣo nāstīti vākyaṃ ca viśiṣṭābhāvalakṣaṇam /
nārthe na buddhau saṃbandho nivṛtter avatiṣṭhate // BVaky_2.241 //
vicchedapratipattau ca yady astīty avadhāryate /
aśabdavācyā sā buddhir nivartyeta sthitā katham // BVaky_2.242 //
atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam /
naño vyāpārabhede 'sminn abhāvāvagatiḥ katham // BVaky_2.243 //
nirādhārapravṛttau ca prākpravṛttir naño bhavet /
athādhāraḥ sa evāsya niyamārthā śrutir bhavet // BVaky_2.244 //
niyamadyotanārthā vāpy anuvādo yathā bhavet /
kaś cid evārthavāṃs tatra śabdaḥ śeṣās tv anarthakāḥ // BVaky_2.245 //
viruddhaṃ cābhisaṃbandham udāhāryādibhiḥ kṛtam /
vākye samāpte vākyārtham anyathā pratipadyate // BVaky_2.246 //
stutinindāpradhāneṣu vākyeṣv artho na tādṛśaḥ /
padānāṃ pravibhāgena yādṛśaḥ parikalpyate // BVaky_2.247 //
athāsaṃsṛṣṭa evārthaḥ padeṣu samavasthitaḥ /
vākyārthasyābhyupāyo 'sāv ekasya pratipādane // BVaky_2.248 //
pūrvaṃ padeṣv asaṃsṛṣṭo yaḥ kramād upacīyate /
chinnagrathitakalpatvāt tad viśiṣṭataraṃ viduḥ // BVaky_2.249 //
ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ /
nimittabhedād ekasya sārvārthyaṃ tasya bhidyate // BVaky_2.250 //
yaugapadyam atikramya paryāye vyavatiṣṭhate /
arthaprakaraṇābhyāṃ vā yogāc chabdāntareṇa vā // BVaky_2.251 //
yathā sāsnādimān piṇḍo gośabdenābhidhīyate /
tathā sa eva gośabdo vāhīke 'pi vyavasthitaḥ // BVaky_2.252 //
sarvaśaktes tu tasyaiva śabdasyānekadharmaṇaḥ /
prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate // BVaky_2.253 //
eko mantras tathādhyātmam adhidaivam adhikratu /
asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ // BVaky_2.254 //
gotvānuṣaṅgo vāhīke nimittāt kaiś cid iṣyate /
arthamātraṃ viparyastaṃ śabdaḥ svārthe vyavasthitaḥ // BVaky_2.255 //
tathā svarūpaṃ śabdānāṃ sarvārtheṣv anuṣajyate /
arthamātraṃ viparyastaṃ svarūpe tu śrutiḥ sthitā // BVaky_2.256 //
ekatvaṃ tu sarūpatvāc chabdayor gauṇamukhyayoḥ /
prāhur atyantabhede 'pi bhedamārgānudarśinaḥ // BVaky_2.257 //
sāmidhenyantaraṃ caivam āvṛttāv anuṣajyate /
mantrās ca viniyogena labhante bhedam ūhavat // BVaky_2.258 //
tāny āmnāyāntarāṇy eva paṭhyate kiṃ cid eva tu /
anarthakānāṃ pāṭho vā śeṣas tv anyaḥ pratīyate // BVaky_2.259 //
śabdasvarūpam arthas tu pāṭhe 'nyair upavarṇyate /
atyantabhedaḥ sarveṣāṃ tatsaṃbandhāt tu tadvatām // BVaky_2.260 //
anyā saṃskārasāvitrī karmaṇy anyā prayujyate /
anyā japaprabandheṣu sā tv ekaiva pratīyate // BVaky_2.261 //
arthasvarūpe śabdānāṃ svarūpād vṛttim icchataḥ /
vākyarūpasya vākyārthe vṛttir anyānapekṣayā // BVaky_2.262 //
anekārthatvam ekasya yaiḥ śabdasyānugamyate /
siddhyasiddhikṛtā teṣāṃ gauṇamukhyaprakalpanā // BVaky_2.263 //
arthaprakaraṇāpekṣo yo vā śabdāntaraiḥ saha /
yuktaḥ pratyāyayaty arthaṃ taṃ gauṇam apare viduḥ // BVaky_2.264 //
śuddhasyoccāraṇe svārthaḥ prasiddho yasya gamyate /
sa mukhya iti vijñeyo rūpamātranibandhanaḥ // BVaky_2.265 //
yas tv anyasya prayogeṇa yatnād iva niyujyate /
tam aprasiddhaṃ manyante gauṇārthābhiniveśinam // BVaky_2.266 //
svārthe pravartamāno 'pi yasyārthaṃ yo 'valambate /
nimittaṃ tatra mukhyaṃ syān nimittī gauṇa iṣyate // BVaky_2.267 //
purārād iti bhinne 'rthe yau vartete virodhini /
arthaprakaraṇāpekṣaṃ tayor apy avadhāraṇam // BVaky_2.268 //
vākyasyārthāt padārthānām apoddhāre prakalpite /
śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate // BVaky_2.269 //
yac cāpy ekaṃ padaṃ dṛṣṭaṃ caritāstikriyaṃ kva cit /
tad vākyāntaram evāhur na tad anyena yujyate // BVaky_2.270 //
yac ca ko 'yam iti praśne gaur aśva iti cocyate /
praśna eva kriyā tatra prakrāntā darśanādikā // BVaky_2.271 //
naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā /
ādhikyam api manyante prasiddher nyūnatāṃ kva cit // BVaky_2.272 //
jātiśabdo 'ntareṇāpi jātiṃ yatra prayujyate /
saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ // BVaky_2.273 //
viparyāsād ivārthasya yatrārthāntaratām iva /
manyante sa gavādis tu gauṇa ity ucyate kva cit // BVaky_2.274 //
niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ /
yathā karmasu gamyante sīrāsimusalādayaḥ // BVaky_2.275 //
kriyāntare na caiteṣāṃ vibhavanti na śaktayaḥ /
rūpād eva tu tādarthyaṃ niyamena pratīyate // BVaky_2.276 //
tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ /
śabdo niyatatādarthyaḥ śaktyānyatra prayujyate // BVaky_2.277 //
śrutimātreṇa yatrāsya sāmarthyam avasīyate /
taṃ mukhyam arthaṃ manyante gauṇaṃ yatnopapāditam // BVaky_2.278 //
goyuṣmanmahatāṃ cvyarthe svārthād arthāntare sthitau /
arthāntarasya tadbhāvas tatra mukhyo 'pi dṛśyate // BVaky_2.279 //
mahattvaṃ śuklabhāvaṃ ca prakṛtiḥ pratipadyate /
bhedenāpekṣitā sā tu gauṇatvasya prasādhikā // BVaky_2.280 //
agnisomādayaḥ śabdā ye svarūpapadārthakāḥ /
saṃjñibhiḥ saṃprayujyante 'prasiddhes teṣu gauṇatā // BVaky_2.281 //
agnidattas tu yo 'gniḥ syāt tatra svārthopasarjanaḥ /
śabdo dattārthavṛttitvād gauṇatvaṃ pratipadyate // BVaky_2.282 //
nimittabhedāt prakrānte śabdavyutpattikarmaṇi /
hariścandrādiṣu suṭo bhāvābhāvau vyavasthitau // BVaky_2.283 //
ṛṣyādau prāptasaṃskāro yaḥ śabdo 'nyena yujyate /
tatrāntaraṅgasaṃskāro bāhye 'rthe na nivartate // BVaky_2.284 //
atyantaviparīto 'pi yathā yo 'rtho 'vadhāryate /
yathāsaṃpratyayaṃ śabdas tatra mukhyaḥ prayujyate // BVaky_2.285 //
yady api pratyayādhīnam arthatattvāvadhāraṇam /
na sarvaḥ pratyayas tasmin prasiddha iva jāyate // BVaky_2.286 //
darśanaṃ salile tulyaṃ mṛgatṛṣṇādidarśanaiḥ /
bhedāt tu sparśanādīnāṃ na jalaṃ mṛgatṛṣṇikā // BVaky_2.287 //
yad asādhāraṇaṃ kāryaṃ prasiddhaṃ rajjusarpayoḥ /
tena bhedaparicchedas tayos tulye 'pi darśane // BVaky_2.288 //
prasiddhārthaviparyāsa- nimittaṃ yac ca dṛśyate /
yas tasmāl lakṣyate bhedas tam asatyaṃ pracakṣate // BVaky_2.289 //
yac ca nimnonnataṃ citre sarūpaṃ parvatādibhiḥ /
na tatra pratighātādi kāryaṃ tadvat pravartate // BVaky_2.290 //
sparśaprabandho hastena yathā cakrasya saṃtataḥ /
na tathālātacakrasya vicchinnaṃ spṛśyate hi tat // BVaky_2.291 //
vapraprākārakalpaiś ca sparśanāvaraṇe yathā /
nagareṣu na te tadvad gandharvanagareṣv api // BVaky_2.292 //
mṛgapaśvādibhir yāvān mukhyair arthaḥ prasādhyate /
tāvān na mṛnmayeṣv asti tasmāt te viṣayaḥ kanaḥ // BVaky_2.293 //
mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ /
alpadeśāntarāvasthaṃ pratibimbaṃ tu dṛśyate // BVaky_2.294 //
maraṇādinimittaṃ ca yathā mukhyā viṣādayaḥ /
na te svapnādiṣu svasya tadvad arthasya sādhakāḥ // BVaky_2.295 //
deśakālendriyagatair bhedair yad dṛśyate 'nyathā /
yathā prasiddhir lokasya tathā tad avasīyate // BVaky_2.296 //
yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam /
na tābhyāṃ vyavahāro 'sti śabdā lokanibandhanāḥ // BVaky_2.297 //
ghaṭādiṣu yathā dīpo yenārthena prayujyate /
tato 'nyasyāpi sāṃnidhyāt sa karoti prakāśanam // BVaky_2.298 //
saṃsargiṣu tathārtheṣu śabdo yena prayujyate /
tasmāt prayojakād anyān api pratyāyayaty asau // BVaky_2.299 //
nirmanthanaṃ yathāraṇyor agnyartham upapāditam /
dhūmam apy anabhipretaṃ janayaty ekasādhanam // BVaky_2.300 //
tathā śabdo 'pi kasmiṃś cit pratyāyye 'rthe vivakṣite /
avivakṣitam apy arthaṃ prakāśayate saṃnidheḥ // BVaky_2.301 //
yathaivātyantasaṃsṛṣṭas tyaktum artho na śakyate /
tathā śabdo 'pi saṃbandhī pravivaktuṃ na śakyate // BVaky_2.302 //
arthānāṃ saṃnidhāne 'pi sati caiṣāṃ prakāśane /
prayojako 'rthaḥ śabdasya rūpābhede 'pi gamyate // BVaky_2.303 //
kva cid guṇapradhānatvam arthānām avivakṣitam /
kva cit sāṃnidhyam apy eṣāṃ pratipattāv akāraṇam // BVaky_2.304 //
*yac cānupāttaṃ śabdena tat kasmiṃś cit pratīyate /
kva cit pradhānam evārtho bhavaty ayasya lakṣaṇam // BVaky_2.305 *//
*ākhyātaṃ taddhitārthasya yat kiṃ cid upadarśakam /
guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ // BVaky_2.306 *//
*nirdeśe liṅgasaṃkhyānāṃ saṃnidhānam akāraṇam /
pramāṇam ardhahrasādāv anupāttaṃ pratīyate // BVaky_2.307 //
hrasvasyārdhaṃ ca yad dṛṣṭaṃ tat tasyāsaṃnidhāv api /
hrasvasya lakṣaṇārthatvāt tadvad evābhidhīyate // BVaky_2.308 //
dīrghaplutābhyāṃ tasya syān mātrayā vā viśeṣaṇam /
jāter vā lakṣaṇāya syāt sarvathā saptaparṇavat // BVaky_2.309 //
gantavyaṃ dṛśyatāṃ sūrya iti kālasya lakṣaṇe /
jñāyatāṃ kāla ity etat sopāyam abhidhīyate // BVaky_2.310 //
vidhyaty adhanuṣety atra viśeṣeṇa nidarśyate /
sāmānyam āśrayaḥ śakter yaḥ kaś cit pratipādakaḥ // BVaky_2.311 //
kākebhyo rakṣyatāṃ sarpir iti bālo 'pi coditaḥ /
upaghātapare vākye na śvādibhyo na rakṣati // BVaky_2.312 //
prakṣālane śarāvāṇāṃ sthānanirmārjanaṃ tathā /
anuktam api rūpeṇa bhujyaṅgatvāt pratīyate // BVaky_2.313 //
vākyāt prakaraṇād arthād aucityād deśakālataḥ /
śabdārthāḥ pravibhajyante na rūpād eva kevalāt // BVaky_2.314 //
saṃsargo viprayogaś ca sāhacaryaṃ virodhitā /
arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ // BVaky_2.315 //
sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ /
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ // BVaky_2.316 //
bhedapakṣe 'pi sārūpyād bhinnārthāḥ pratipattṛṣu /
niyatā yānty abhivyaktiṃ śabdāḥ prakaraṇādibhiḥ // BVaky_2.317 //
nāmākhyātasarūpā ye kāryāntaranibandhanāḥ /
śabdā vākyasya teṣv artho na rūpād adhigamyate // BVaky_2.318 //
yā pravṛttinivṛttyarthā stutinindāprakalpanā /
kuśalaḥ pratipattā tām ayathārthāṃ samīhate // BVaky_2.319 //
vidhīyamānaṃ yat krarma dṛṣṭādṛṣṭaprayojanam /
stūyate sā stutis tasya kartur eva prayojikā // BVaky_2.320 //
vyāghrādivyapadeśena yathā bālo nivartyate /
asatyo 'pi tathā kaś cit pratyavāyo 'bhidhīyate // BVaky_2.321 //
na saṃvidhānāṃ kṛtvāpi pratyavāye tathāvidhe /
śāstreṇa pratiṣiddhe 'rthe vidvān kaś cit pravartate // BVaky_2.322 //
sarpeṣu saṃvidhāyāpi siddhair mantrauṣadhādibhiḥ /
nānyathā pratipattavyaṃ na dato gamayed iti // BVaky_2.323 //
kva cit tattvasamākhyānaṃ kriyate stutinindayoḥ /
tatrāpi ca pravṛttiś ca nivṛttiś copadiśyate // BVaky_2.324 //
rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanam /
sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ // BVaky_2.325 //
vākyaṃ tad api manyante yat padaṃ caritakriyam /
antareṇa kriyāśabdaṃ vākyāder dvitvadarśanāt // BVaky_2.326 //
ākhyātaśabde niyataṃ sādhanaṃ yatra gamyate /
tad apy ekaṃ samāptārthaṃ vākyam ity abhidhīyate // BVaky_2.327 //
śabdavyavahitā buddhir aprayuktapadāśrayā /
anumānaṃ tadarthasya pratyaye hetur ucyate // BVaky_2.328 //
[this verse is only in Rau]
apare tu padasyaiva tam arthaṃ pratijānate /
śabdāntarābhisaṃbandham antareṇa vyavasthitam // BVaky_2.329 //
yasminn uccarite śabde yadā yo 'rthaḥ pratīyate /
tam āhur arthaṃ tasyaiva nānyad arthasya lakṣaṇam // BVaky_2.330 //
kriyārthopapadeśv evaṃ sthānināṃ gamyate kriyā /
vṛttau nirādibhiś caivaṃ krāntādyarthaḥ pratīyate // BVaky_2.331 //
tāni śabdāntarāṇy eva paryāyā iva laukikāḥ /
arthaprakaraṇābhyāṃ tu teṣāṃ svārtho niyamyate // BVaky_2.332 //
pratibodhābhyupāyās tu ye taṃ taṃ puruṣaṃ prati /
nāvaśyaṃ te 'bhisaṃbaddhāḥ śabdā jñeyena vastunā // BVaky_2.333 //
asatyāṃ pratipattau vā mithyā vā pratipādane /
svair arthair nityasaṃbandhās te te śabdā vyavasthitāḥ // BVaky_2.334 //
yathāprakaraṇaṃ dvāram ity asyāṃ karmaṇaḥ śrutau /
badhāna dehi vety etad upāyād avagamyate // BVaky_2.335 //
tatra sādhanavṛttir yaḥ śabdaḥ sattvanibandhanaḥ /
na sa pradhānabhūtasya sādhyasyārthasya vācakaḥ // BVaky_2.336 //
svārthamātraṃ prakāśyāsau sāpekṣo vinivartate /
arthas tu tasya saṃbandhī prakalpayati saṃnidhim // BVaky_2.337 //
pārārthyasyāviśiṣṭatvān na śabdāc chabdasaṃnidhiḥ /
nārthāc chabdasya sāṃnidhyaṃ na śabdād arthasaṃnidhiḥ // BVaky_2.338 //
naṣṭarūpam ivākhyātam ākṣiptaṃ karmavācinā /
yadi prāptaṃ pradhānatvaṃ yugapad bhāvasattvayoḥ // BVaky_2.339 //
tais tu nāmasarūpatvam ākhyātasyāsya varṇyate /
anvayavyatirekābhyāṃ vyavahāro vibhajyate // BVaky_2.340 //
na cāpi rūpāt saṃdehe vācakatvaṃ nivartate /
ardhaṃ paśor iti yathā sāmarthyāt tad dhi kalpate // BVaky_2.341 //
sarvaṃ sattvapadaṃ śuddhaṃ yadi bhāvanibandhanam /
saṃsarge ca vibhakto 'sya tasyārtho na pṛthag yadi // BVaky_2.342 //
kriyāpradhānam ākhyātaṃ nāmnāṃ sattvapradhānatā /
catvāri padajātāni sarvam etad virudhyate // BVaky_2.343 //
vākyasya buddhau nityatvam arthayogaṃ ca laukikam /
dṛṣṭvā catuṣṭvaṃ nāstīti vadaty audumbarāyaṇaḥ // BVaky_2.344 //
vyāptimāṃś ca laghuś caiva vyavahāraḥ padāśrayaḥ /
loke śāstre ca kāryārthaṃ vibhāgenaiva kalpitaḥ // BVaky_2.345 //
na loke pratipattṝṇām arthayogāt prasiddhayaḥ /
tasmād alaukiko vākyād anyaḥ kaś cin na vidyate // BVaky_2.346 //
anyatra śrūyamāṇaiś ca liṅgair vākyaiś ca sūcitāḥ /
svārthā eva pratīyante rūpābhedād alakṣitāḥ // BVaky_2.347 //
utsargavākye yat tyaktam aśabdam iva śabdavat /
tad bādhakeṣu vākyeṣu śrutam anyatra gamyate // BVaky_2.348 //
brāhmaṇānāṃ śrutir dadhni prakrāntā māṭharād vinā /
māṭharas takrasaṃbandhāt tatrācaṣṭe yathārthatām // BVaky_2.349 //
anekākhyātayoge 'pi vākyaṃ nyāyāpavādayoḥ /
ekam eveṣyate kaiś cid bhinnarūpam iva sthitam // BVaky_2.350 //
niyamaḥ pratiṣedhaś ca vidhiśeṣas tathā sati /
dvitīye yo lug ākhyātas taccheṣam alukaṃ viduḥ // BVaky_2.351 //
nirākāṅkṣāṇi nirvṛttau pradhānāni parasparam /
teṣām anupakāritvāt kathaṃ syād ekavākyatā // BVaky_2.352 //
viśeṣavidhinārthitvād vākyaśeṣo 'numīyate /
vidheyavan nivartye 'rthe tasmāt tulyaṃ vyapekṣaṇam // BVaky_2.353 //
saṃjñāśabdaikadeśo yas tasya lopo na vidyate /
viśiṣṭarūpā sā saṃjñā kṛtā ca na nivartate // BVaky_2.354 //
saṃjñāntarāc ca dattāder nānyā saṃjñā pratīyate /
saṃjñinaṃ devadattākhyaṃ dattaśabdaḥ kathaṃ vadet // BVaky_2.355 //
sarvair avayavais tulyaṃ saṃbandhaṃ samudāyavat /
ke cic chabdasvarūpāṇāṃ manyante sarvasaṃjñibhiḥ // BVaky_2.356 //
varṇānām arthavattvaṃ tu saṃjñānāṃ saṃjñibhir bhavet /
saṃbaddho 'vayavaḥ saṃjñā- praviveke na kalpate // BVaky_2.357 //
sarvasvarūpair yugapat saṃbandhe sati saṃjñinaḥ /
naikadeśasarūpebhyas tatpratyāyanasaṃbhavaḥ // BVaky_2.358 //
ekadeśāt tu saṃghāte keṣāṃ cij jāyate smṛtiḥ /
smṛtes tu viṣayāc chabdāt saṃghātārthaḥ pratīyate // BVaky_2.359 //
ekadeśāt smṛtir bhinne saṃghāte niyatā katham /
kathaṃ pratīyamānaḥ syāc chabdo 'rthasyābhidhāyakaḥ // BVaky_2.360 //
ekadeśasarūpās tu tais tair bhedaiḥ samanvitāḥ /
anuniṣpādinaḥ śabdāḥ saṃjñāsu samavasthitāḥ // BVaky_2.361 //
sādhāraṇatvāt saṃdhigdhāḥ sāmarthyān niyatāśrayāḥ /
teṣāṃ ye sādhavas teṣu śāstre lopādi śiṣyate // BVaky_2.362 //
tulyāyām anuniṣpattau jye-drā-ghā ity asādhavaḥ /
na hy anvākhyāyake śāstre teṣu dattādivat smṛtiḥ // BVaky_2.363 //
kṛtaṇatvāś ca ye śabdā nityāḥ kharaṇasādayaḥ /
ekadravyopadeśitvāt tān sādhūn saṃpracakṣate // BVaky_2.364 //
gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt /
nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate // BVaky_2.365 //
vyavahārāya niyamaḥ saṃjñānāṃ saṃjñini kva cit /
nitya eva tu saṃbandho ḍitthādiṣu gavādivat // BVaky_2.366 //
kṛtakatvād anityatvaṃ saṃbandhasyopapadyate /
saṃjñāyāṃ sā hi puruṣair yathākāmaṃ niyujyate // BVaky_2.367 //
yathā hi pāṃsulekhānāṃ bālakair madhukrādayaḥ /
saṃjñāḥ kriyante sarvāsu saṃjñāsv eṣaiva kalpanā // BVaky_2.368 //
vṛddhyādīnāṃ ca śāstre 'smiñ chaktyavacchedalakṣaṇaḥ /
akṛtrimo hi saṃbandho viśeṣaṇaviśeṣyavat // BVaky_2.369 //
saṃjñā svarūpam āśritya nimitte sati laukikī /
kā cit pravartate kā cin nimittāsaṃnidhāv api // BVaky_2.370 //
śāstre 'pi mahatī saṃjñā svarūpopanibandhanā /
anumānaṃ nimittasya saṃnidhāne pratīyate // BVaky_2.371 //
āvṛtter anumānaṃ vā sārūpyāt tatra gamyate /
śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ // BVaky_2.372 //
kva cid viṣayabhedena kṛtrimā vyavatiṣṭhate /
saṃkhyāyām ekaviṣayaṃ vyavasthānaṃ dvayor api // BVaky_2.373 //
viṣayaṃ kṛtrimasyāpi laukikaḥ kva cid uccaran /
vyāpnoti dūrāt saṃbuddhau tathā hi grahaṇaṃ dvayoḥ // BVaky_2.374 //
saṅghaikaśeṣadvandveṣu ke cit sāmarthyalakṣaṇam /
pratyāśrayam avasthānaṃ kriyāṇāṃ pratijānate // BVaky_2.375 //
bhojanaṃ phalarūpābhyām ekaikasmin samāpyate /
anyathā hi vyavasthāne na tadarthaḥ prakalpyate // BVaky_2.376 //
annādānādi rūpāṃ ca sarve tṛptiphalāṃ bhujim /
pratyekaṃ pratipadyante na tu nāṭyakriyām iva // BVaky_2.377 //
pādyavat sā vibhāgena sāmarthyād avatiṣṭhate /
bhujiḥ karoti bhujyarthaṃ na tantreṇa pradīpavat // BVaky_2.378 //
dṛśyādis tu kriyaikāpi tathābhūteṣu karmasu /
āvṛttim antareṇāpi samudāyāśrayā bhavet // BVaky_2.379 //
bhinnavyāpārarūpāṇāṃ vyavahārādidarśane /
kartṝṇāṃ darśanaṃ bhinnaṃ saṃbhūyārthasya sādhakam // BVaky_2.380 //
lakṣyasya lokasiddhatvāc chāstre liṅgasya darśanāt /
arthiṣv ādaikṣu bhedena vṛddhisaṃjñā samāpyate // BVaky_2.381 //
śatādānapradhānatvād daṇḍane śatakarmake /
arthināṃ guṇabhede 'pi saṃkhyeyo 'rtho na bhidyate // BVaky_2.382 //
saṅghasyaiva vidheyatvāt kāryavat pratipādane /
tatra tantreṇa saṃbandhaḥ samāsābhyastasaṃjñayoḥ // BVaky_2.383 //
lakṣaṇārthā śrutir yeṣāṃ kāṃ cid eva kriyāṃ prati /
tair vyastaiś ca samastaiś ca sa dharma upalakṣyate // BVaky_2.384 //
vṛṣalair na praveṣṭavyam ity etasmin gṛhe yathā /
pratyekaṃ saṃhatānāṃ ca praveśaḥ pratiṣidhyate // BVaky_2.385 //
saṃbhūya tv arthalipsādi- pratiṣedhopadeśane /
pṛthag apratiṣiddhatvāt pravṛttir na virudhyate // BVaky_2.386 //
vyavāyalakṣaṇārthātvād aṭkupvāṅādibhis tathā /
pratyekaṃ vā samastair vā ṇatvaṃ na pratiṣidhyate // BVaky_2.387 //
anugrahārthā bhoktṝṇāṃ bhujir ārabhyate yadā /
deśakālādyabhedena nānugṛhṇāti tān asau // BVaky_2.388 //
pātrādibhedān nānātvaṃ yasyaikasyopadiśyate /
viparyaye vā bhinnasya tasyaikatvaṃ prakalpyate // BVaky_2.389 //
saṃhatyāpi ca kurvāṇā bhedena pratipāditāḥ /
svaṃ svaṃ bhojyaṃ vibhāgena prāptaṃ saṃbhūya bhuñjate // BVaky_2.390 //
vīpsāyā viṣayābhāvād virodhād anyasaṃkhyayā /
dvidhā samāptyayogāc ca śatam saṅghe 'vatiṣṭhate // BVaky_2.391 //
bhujir dvandvaikaśeṣābhyāṃ yatrānyaiḥ saha śiṣyate /
tatrāpi lakṣaṇārthatvād dvidhā vākyaṃ samāpyate // BVaky_2.392 //
vākyāntarāṇāṃ pratyekaṃ samāptiḥ kaiś cid iṣyate /
rūpāntareṇa yuktānāṃ vākyanāṃ tena saṃgrahaḥ // BVaky_2.393 //
na vākyasyābhidheyāni bhedavākyāni kāni cit /
tasmiṃs tūccarite bhedāṃs tathānyān pratipadyate // BVaky_2.394 //
yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate /
teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā // BVaky_2.395 //
atha tair eva janitaḥ so 'rtho bhinneṣu vartate /
pūrvasyārthasya tena syād virodhaḥ saha vā sthitiḥ // BVaky_2.396 //
sahasthitau virodhitvaṃ syād viśiṣṭāviśiṣṭayoḥ /
vyabhicārī tu saṃbandhas tyāge 'rthasya prasajyate // BVaky_2.397 //
ekaḥ sādhāraṇo vācyaḥ pratiśabdam avasthitaḥ /
saṅghe saṅghiṣu cārthātmā samnidhānanideśakaḥ // BVaky_2.398 //
yathā sādhāraṇe svatvaṃ tyāgasya ca phalaṃ dhane /
prītiś cāvikalā tadvat saṃbandho 'rthena tadvatām // BVaky_2.399 //
varṇānām arthavattāyāṃ tenaivārthena tadvati /
samudāye na caikatvaṃ bhedena vyavatiṣṭhate // BVaky_2.400 //
ekenaiva pradīpena sarve sādhāraṇaṃ dhanam /
paśyanti tadvad ekena supā saṃkhyābhidhīyate // BVaky_2.401 //
nārthavattā pade varṇe vākye caivaṃ viśiṣyate /
abhyāsāt prakramo 'nyas tu viruddha iva dṛśyate // BVaky_2.402 //
viniyogād ṛte śabdo na svārthasya prakāśakaḥ /
arthābhidhānasaṃbandham uktidvāraṃ pracakṣate // BVaky_2.403 //
yathā praṇihitaṃ cakṣur darśanāyopakalpate /
tathābhisaṃhitaḥ śabdo bhavaty arthasya vācakaḥ // BVaky_2.404 //
kriyāvyavetaḥ saṃbandho dṛṣṭaḥ karaṇakarmabhiḥ /
abhidhāniyamas tasmād abhidhānābhidheyayoḥ // BVaky_2.405 //
bahuṣv ekābhidhāneṣu sarveṣv ekārthakāriṣu /
yat prayoktābhisaṃdhatte śabdas tatrāvatiṣṭhate // BVaky_2.406 //
āmnāyaśabdān abhyāse ke cid āhur anarthakān /
svarūpamātravṛttīṃś ca pareṣāṃ pratipādane // BVaky_2.407 //
abhidhānakriyāyogād arthasya pratipādakān /
niyogabhedān manyante tān evaikatvadarśinaḥ // BVaky_2.408 //
teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ /
akṣādīnām iva prāhur ekajātisamanvayāt // BVaky_2.409 //
prayogād abhisaṃdhānam anyad eṣu na vidyate /
viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ // BVaky_2.410 //
nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ /
na jātv arthāntare vṛttir anyārthānāṃ kathaṃ cana // BVaky_2.411 //
padarūpam ca yad vākyam astitvopanibandhanam /
kāmaṃ vimarśas tatrāyaṃ na vākyāvayave pade // BVaky_2.412 //
yathaivānarthakair varṇair viśiṣṭo 'rtho 'bhidhīyate /
padair anarthakair evaṃ viśiṣṭo 'rtho 'bhidhīyate // BVaky_2.413 //
yad antarāle jñānaṃ tu padārtheṣūpajāyate /
pratipatter upāyo 'sau prakramānavadhāraṇāt // BVaky_2.414 //
pūrvair arthair anugato yathārthātmā paraḥ paraḥ /
saṃsarga eva prakrāntas tathānyeṣv arthavastuṣu // BVaky_2.415 //
aṅgīkṛte tu keṣāṃ cit sādhyenārthena sādhane /
ārādhaniyamārthaiva sādhanānāṃ punaḥ śrutiḥ // BVaky_2.416 //
ādhāre niyamābhāvāt tadākṣepo na vidyate /
sāmarthyāt saṃbhavas tasya śrutis tv anyanivṛttaye // BVaky_2.417 //
kriyā kriyāntarād bhinnā niyatādhārasādhanā /
prakrāntā pratipattṝṇāṃ bhedāḥ saṃbodhahetavaḥ // BVaky_2.418 //
avibhāgaṃ tu śabdebhyaḥ kramavadbhyo 'padakramam /
prakāśate tadanyeṣāṃ vākyaṃ vākyārtha eva ca // BVaky_2.419 //
svarūpaṃ vidyate yasya tasyātmā na nirūpyate /
nāsti yasya svarūpaṃ tu tasyaivātmā nirūpyate // BVaky_2.420 //
aśabdam apare 'rthasya rūpanirdhāraṇaṃ viduḥ /
arthāvabhāsarūpā ca śabdebhyo jāyate smṛtiḥ // BVaky_2.421 //
anyathaivāgnisaṃbandhād dāhaṃ dagdho 'bhimanyate /
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // BVaky_2.422 //
pṛthaṅniviṣṭatattvānāṃ pṛthagarthānupātinām /
indriyāṇāṃ yathā kāryam ṛte dehān na kalpate // BVaky_2.423 //
tathā padānāṃ sarveṣāṃ pṛthagarthaniveśinām /
vākyebhyaḥ pravibhaktānām arthavattā na vidyate // BVaky_2.424 //
saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate /
nātropākhyāyate tattvam apadārthasya darśanāt // BVaky_2.425 //
darśanasyāpi yat satyaṃ na tathā darśanaṃ sthitam /
vastu saṃsargarūpeṇa tad arūpaṃ nirūpyate // BVaky_2.426 //
astitvenānuṣakto vā nivṛttyātmani vā sthitaḥ /
artho 'bhidhīyate yasmād ato vākyaṃ prayujyate // BVaky_2.427 //
kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate /
satyo vā viparīto vā vyavahāre na so 'sty ataḥ // BVaky_2.428 //
sad ity etat tu yad vākyaṃ tad abhūd asti neti vā /
kriyābhidhānasaṃbandham antareṇa na gamyate // BVaky_2.429 //
ākhyātapadavācye 'rthe sādhanopanibandhane /
vinā sattvābhidhānena nākāṅkṣā vinivartate // BVaky_2.430 //
prādhānyāt tu kriyā pūrvam arthasya pravibhajyate /
sādhyaprayuktāny aṅgāni phalaṃ tasya prayojakam // BVaky_2.431 //
prayoktaivābhisaṃdhatte sādhyasādhanarūpatām /
arthasya cābhisaṃbandha- kalpanāṃ prasamīhate // BVaky_2.432 //
pacikriyāṃ karotīti karmatvenābhidhīyate /
paktiḥ karaṇarūpaṃ tu sādhyatvena pratīyate // BVaky_2.433 //
yo 'ṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ /
arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ // BVaky_2.434 //
ārādvṛttiṣu saṃbandhaḥ kadā cid abhidhīyate /
āśliṣṭo yo 'nupaśliṣṭaḥ sa kadā cit pratīyate // BVaky_2.435 //
saṃsṛṣṭānāṃ vibhaktatvaṃ saṃsargaś ca vivekinām /
nānātmakānām ekatvaṃ nānātvaṃ ca viparyaye // BVaky_2.436 //
sarvātmakatvād arthasya nairātmyād vā vyavasthitam /
atyantayataśaktitvāc chabda eva nibandhanam // BVaky_2.437 //
vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ /
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate // BVaky_2.438 //
saṃbandhidharmā saṃyogaḥ svaśabdenābhidhīyate /
saṃbandhaḥ samavāyas tu saṃbandhitvena gamyate // BVaky_2.439 //
lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ /
upakārāt sa evārthaḥ kathaṃ cid anugamyate // BVaky_2.440 //
vākyārtho yo 'bhisaṃbandho na tasyātmā kva cit sthitaḥ /
vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate // BVaky_2.441 //
padārthe samudāye vā samāpto naiva vā kva cit /
padārtharūpabhedena tasyātmā pravibhajyate // BVaky_2.442 //
anvākhyānāya yo bhedaḥ pratipattinibandhanam /
sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate // BVaky_2.443 //
anekaśakter ekasya pravibhāgo 'nugamyate /
ekārthatvaṃ hi vākyasya mātrayāpi pratīyate // BVaky_2.444 //
saṃpratyayārthād bāhyo 'rthaḥ sann asan vā vibhajyate /
bāhyīkṛtya vibhāgas tu śaktyapoddhāralakṣaṇaḥ // BVaky_2.445 //
pratyayārthātmaniyatāḥ śaktayo na vyavasthitāḥ /
anyatra ca tato rūpaṃ na tāsām upalabhyate // BVaky_2.446 //
bahuśv api tiṅanteṣu sākāṅkṣeṣv ekavākyatā /
tiṅā tiṅbhyo nighātasya paryudāsas tathārthavān // BVaky_2.447 //
ekatiṅ yasya vākyaṃ tu śāstre niyatalakṣaṇam /
tasyātiṅgrahaṇenārtho vākyabhedān na vidyate // BVaky_2.448 //
tiṅantāntarayukteṣu yuktayukteṣu vā punaḥ /
mṛgaḥ paśyata yātīti bhedābhedau na tiṣṭhataḥ // BVaky_2.449 //
itikartavyatārthasya sāmarthyād yatra kāṅkṣyate /
aśabdalakṣaṇākāṅkṣaṃ samāptārthaṃ tad ucyate // BVaky_2.450 //
tattvānvākhyānamātre tu yāvān artho 'nuṣajyate /
vināpi tatprayogeṇa śruter vākyaṃ samāpyate // BVaky_2.451 //
ciṅkramyamāṇo 'dhīṣvātra japaṃś caṅkramaṇaṃ kuru /
tādarthyasyāviśeṣe 'pi śabdād bhedaḥ pratīyate // BVaky_2.452 //
phalavantaḥ kriyābhedāḥ kriyāntaranibandhanāḥ /
asaṃkhyātāḥ kramoddeśair ekākhyātanidarśitāḥ // BVaky_2.453 //
nivṛtabhedā sarvaiva kriyākhyāte 'bhidhīyate /
śruter aśakyā bhedānāṃ pravibhāgaprakalpanā // BVaky_2.454 //
aśvamedhena yakṣyante rājānaḥ sattram āsate /
brāhmaṇā iti nākhyāta- rūpād bhedaḥ pratīyate // BVaky_2.455 //
sakṛc chrutā saptadaśasv anāvṛttāpi yā kriyā /
prajāpatyeṣu sāmarthyāt sā bhedaṃ pratipadyate // BVaky_2.456 //
devadattādiṣu bhujiḥ pratyekam avatiṣṭhate /
pratisvatantraṃ vākyaṃ vā bhedena pratipadyate // BVaky_2.457 //
uccāraṇe tu vākyānām anyad rūpaṃ na gṛhyate /
pratipattau tu bhinnānām anyad rūpaṃ pratīyate // BVaky_2.458 //
ekaṃ grahaṇavākyaṃ ca sāmānyenābhidhīyate /
kartarīti yathā tac ca paśvādiṣu vibhajyate // BVaky_2.459 //
yadi ākāṅkṣā nivarteta tadbhūtasya sakṛc chrutau /
naivānyenābhisaṃbandhaṃ tad upeyāt kathaṃ cana // BVaky_2.460 //
ekarūpam anekārthaṃ tasmād upanibandhanam /
yonir vibhāgavākyānāṃ tebhyo 'nanyad iva sthitam // BVaky_2.461 //
kva cit kriyā vyaktibhāgair upakāre pravartate /
sāmānyabhāga evāsyāḥ kva cid arthasya sādhakaḥ // BVaky_2.462 //
kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu /
prakrame jātibhāgasya śabdātmā tair na bhidyate // BVaky_2.463 //
ekasaṃkhyeṣu bhedeṣu bhinnā jātyādibhiḥ kriyāḥ /
bhedena viniyujyante tacchabdasya sakṛc chrutau // BVaky_2.464 //
akṣādeṣu yathā bhinnā bhakṣibhañjidivikriyāḥ /
prayogakālābhede 'pi pratibhedaṃ pṛthak sthitāḥ // BVaky_2.465 //
akṣiṇāṃ tantriṇāṃ tantram upāyas tulyarūpatā /
eṣāṃ kramo vibhaktānāṃ tannibaddhā sakṛc chrutiḥ // BVaky_2.466 //
dvāv apy upāyau śabdānāṃ prayoge samavasthitau /
kramo vā yaugapadyaṃ vā yau loko nātivartate // BVaky_2.467 //
krame vibhajyate rūpaṃ yaugapadye na bhidyate /
kriyā tu yaugapadye 'pi kramarūpānupātinī // BVaky_2.468 //
bhedasaṃsargaśaktī dve śabdād bhinne iva sthite /
yaugapadye 'py anekena prayoge bhidyate śrutiḥ // BVaky_2.469 //
abhinno rūpabhedena ya eko 'rtho vivakṣitaḥ /
tasyāvayavadharmeṇa samudāyo 'nugamyate // BVaky_2.470 //
bhedanirvacane tv asya pratyedaṃ vā samāpyate /
śrutir vacanabhinnā vā vākyabhede 'vatiṣṭhate // BVaky_2.471 //
tatraikavacanānto vā so 'kṣaśabdaḥ prayujyate /
pratyekaṃ vā bahutvena pravibhāgo yathāśruti // BVaky_2.472 //
dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām /
anekaśakter ekasya svaśaktiḥ pravibhajyate // BVaky_2.473 //
atyantabhinnayor vā syāt prayoge tantralakṣaṇaḥ /
upāyas tatra saṃsargaḥ pratipattṛṣu bhidyate // BVaky_2.474 //
bhedenādhigatau pūrvaṃ śabdau tulyaśrutī punaḥ /
tantreṇa pratipattāraḥ prayoktrā pratipāditāḥ // BVaky_2.475 //
ekasyāpi vivakṣāyām anuniṣpadyate paraḥ /
vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate // BVaky_2.476 //
anekā śaktir ekasya yugapac chrūyate kva cit /
agniḥ prakāśadāhābhyām ekatrāpi niyujyate // BVaky_2.477 //
āvṛttiśaktibhinnārthe vākye sakṛd api śrute /
liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate // BVaky_2.478 //
saṃprasāraṇasaṃjñāyāṃ liṅgābhyāṃ varṇavākyayoḥ /
pravibhāgas tathā sūtra ekasminn eva jāyate // BVaky_2.479 //
tathā dvirvacane 'cīti tantropāyād alakṣaṇaḥ /
ekaśeṣeṇa nirdeśo bhāṣya eva pradarśitaḥ // BVaky_2.480 //
prāyeṇa saṃkṣeparucīn alpavidyāparigrahān /
saṃprāpya vaiyākaraṇān saṃgrahe 'stam upāgate // BVaky_2.481 //
kṛte 'tha pātañjalinā guruṇā tīrthadarśinā /
sarvesaṃ nyāyabījānāṃ mahābhāṣye nibandhane // BVaky_2.482 //
alabdhagādhe gāmbhīryād uttāna iva sauṣṭhavāt /
tasminn akṛtabuddhīnām naivāvāsthita niścayaḥ // BVaky_2.483 //
vaijisaubhavaharyakṣaiḥ śuṣkatarkānusāribhiḥ /
ārṣe viplāvite granthe saṃgrahapratikañcuke // BVaky_2.484 //
yaḥ pātañjaliśiṣyebhyo bhraṣṭo vyākaraṇāgamaḥ /
kālena dākṣiṇātyeṣu granthamātro vyavasthitaḥ // BVaky_2.485 //
parvatād āgamaṃ labdhvā bhāṣyabījānusāribhiḥ /
sa nīto bahuśākhatvaṃ cāndrācāryādibhiḥ punaḥ // BVaky_2.486 //
nyāyaprasthānamārgāṃs tān abhyasya svam ca darśanam /
praṇīto guruṇāsmākam ayam āgamasaṃgrahaḥ // BVaky_2.487 //
vartmanām atra keṣām cid vastumātram udāhṛtam /
kāṇḍe tṛtīye nyakṣena bhaviṣyati vicāraṇā // BVaky_2.488 //
prajñā vivekaṃ labhate bhinnair āgamadarśanaiḥ /
kiyad vā śakyam unnetuṃ svatarkam anudhāvatā // BVaky_2.489 //
tat tad utprekṣamāṇānāṃ purāṇair āgamair vinā /
anupāsitavṛddhānāṃ vidyā nātiprasīdati // BVaky_2.490 //


3,1: Jātisamuddeśa
dvidhā kaiś cit padaṃ bhinnaṃ caturdhā pañcadhāpi vā /
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat // BVaky_3,1.1 //
padārthānām apoddhāre jātir vā dravyam eva vā /
padārthau sarvaśabdānāṃ nityāv evopavarṇitau // BVaky_3,1.2 //
keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam /
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate // BVaky_3,1.3 //
asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate /
ato jātyabhidhāne 'pi śaktihīnaṃ na gṛhyate // BVaky_3,1.4 //
saṃśleṣamātraṃ badhnātir yadi syāt tu vivakṣitaḥ /
śaktyāśraye tato liṅgaṃ pramāṇādyanuśāsanam // BVaky_3,1.5 //
svā jātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate /
tato 'rthajātirūpeṣu tadadhyāropakalpanā // BVaky_3,1.6 //
yathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate /
saṃyogisannikarṣāc ca vastrādiṣv api gṛhyate // BVaky_3,1.7 //
tathā śabdārthasaṃbandhāc chabde jātir avasthitā /
vyapadeśe 'rthajātīnāṃ jātikāryāya kalpate // BVaky_3,1.8 //
jātiśabdaikaśeṣe sā jātīnāṃ jātir iṣyate /
śabdajātaya ity atra tajjātiḥ śabdajātiṣu // BVaky_3,1.9 //
yā śabdajātiḥ śabdeṣu śabdebhyo bhinnalakṣaṇā /
jātiḥ sā śabdajātitvam avyatikramya vartate // BVaky_3,1.10 //
arthajātyabhidhāne 'pi sarve jātyabhidhāyinaḥ /
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ // BVaky_3,1.11 //
jātau padārthe jātir vā viśeṣo vāpi jātivat /
śabdair apekṣyate yasmād atas te jātivācinaḥ // BVaky_3,1.12 //
dravyadharmā padārthe tu dravye sarvo 'rtha ucyate /
dravyadharmāśrayād dravyam ataḥ sarvo 'rtha iṣyate // BVaky_3,1.13 //
anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu /
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate // BVaky_3,1.14 //
saṃyogidharmabhedena deśe ca parikalpite /
teṣu deśeṣu sāmānyam ākāśasyāpi vidyate // BVaky_3,1.15 //
adeśānāṃ ghaṭādīnāṃ deśāḥ saṃbandhino yathā /
ākāśasyāpy adeśasya deśāḥ saṃbandhinas tathā // BVaky_3,1.16 //
bhinnavastvāśrayā buddhiḥ saṃyogiṣv anuvartate /
samavāyiṣu bhedasya grahaṇaṃ vinivartate // BVaky_3,1.17 //
ataḥ saṃyogideśānāṃ gauṇatvaṃ parikalpyate /
avivekāt pradeśebhyo mukhyatvaṃ samavāyinām // BVaky_3,1.18 //
anupravṛttirūpā yā prakhyā tām ākṛtiṃ viduḥ /
ke cid vyāvṛttirūpāṃ tu dravyatvena pracakṣate // BVaky_3,1.19 //
bhinnā iti paropādhir abhinnā iti vā punaḥ /
bhāvātmasu prapañco 'yaṃ saṃsṛṣṭeṣv eva jāyate // BVaky_3,1.20 //
naikatvaṃ nāpi nānātvaṃ na sattvam na ca nāstitā /
ātmatattveṣu bhāvānām asaṃsṛṣṭeṣu vidyate // BVaky_3,1.21 //
sarvaśaktyātmabhūtatvaṃ ekasyaiveti nirṇaye /
bhāvānām ātmabhedasya kalpanā syād anarthikā // BVaky_3,1.22 //
tasmād dravyādayaḥ sarvāḥ śaktayo bhinnalakṣaṇāḥ /
saṃsṛṣṭāḥ puruṣārthasya sādhikā na tu kevalāḥ // BVaky_3,1.23 //
yathaiva cendriyādīnām ātmabhūtā samagratā /
tathā saṃbandhisaṃbandha- saṃsarge 'pi pratīyate // BVaky_3,1.24 //
na tad utpadyate kiṃ cid yasya jātir na vidyate /
ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā // BVaky_3,1.25 //
kāraṇeṣu padaṃ kṛtvā nityānityeṣu jātayaḥ /
kva cit kāryeṣv abhivyaktim upayānti punaḥ punaḥ // BVaky_3,1.26 //
nirvarttyamānaṃ yat karma jātis tatrāpi sādhanam /
svāśrayasyābhiniṣpattyai sā kriyāṇāṃ prayojikā // BVaky_3,1.27 //
vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam /
vyaktyāśritāsritā jāteḥ saṃkhyājātir viśeṣikā // BVaky_3,1.28 //
yathā jalādibhir vyaktaṃ mukham evābhidhīyate /
tathā dravyair abhivyaktā jātir evābhidhīyate // BVaky_3,1.29 //
yathendriyagato bheda indriyagrahaṇād ṛte /
indriyārtheṣv adṛśyo 'pi jñānabhedāya kalpate // BVaky_3,1.30 //
tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā /
sāmānyajñānabhedānām upayānti nimittatām // BVaky_3,1.31 //
satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau /
satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ // BVaky_3,1.32 //
saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu /
jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ // BVaky_3,1.33 //
tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate /
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ // BVaky_3,1.34 //
prāptakramā viśeṣeṣu kriyā saivābhidhīyate /
kramarūpasya saṃhāre tat sattvam iti kathyate // BVaky_3,1.35 //
saiva bhāvavikāreṣu ṣaḍ avasthāḥ prapadyate /
krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate // BVaky_3,1.36 //
ātmabhūtaḥ kramo 'py asyā yatredaṃ kāladarśanam /
paurvāparyādirūpeṇa pravibhaktam iva sthitam // BVaky_3,1.37 //
tirobhāvābhyupagame bhāvānāṃ saiva nāstitā /
labdhakrame tirobhāve naśyatīti pratīyate // BVaky_3,1.38 //
pūrvasmāt pracyutā dharmād aprāptā cottaraṃ padam /
tadantarāle bhedānām āśrayāj janma kathyate // BVaky_3,1.39 //
āśrayaḥ svātmamātrā vā bhāvā vā vyatirekinaḥ /
svaśaktayo vā sattāyā bhedadarśanahetavaḥ // BVaky_3,1.40 //
pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate /
anucchinnāśrayāj jātir anitye 'py āśraye sthitā // BVaky_3,1.41 //
anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate /
na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ // BVaky_3,1.42 //
prakṛtau pravilīneṣu bhedeṣv ekatvadarśinām /
dravyasattvaṃ prapadyante svāśrayā eva jātayaḥ // BVaky_3,1.43 //
brāhmaṇatvādayo bhāvāḥ sarvaprāṇiṣv avasthitāḥ /
abhivyaktāḥ svakāryāṇāṃ sādhakā ity api smṛtiḥ // BVaky_3,1.44 //
citrādiṣv apy abhivyaktir jātīnāṃ kaiścid iṣyate /
prāṇyāśritās tu tāḥ prāptau nimittaṃ puṇyapāpayoḥ // BVaky_3,1.45 //
jñānaṃ tv asmad viśiṣṭānāṃ tāsu sarvendriyam viduḥ /
ābhyāsān maṇirūpyādi- viśeṣeṣv iva tadvidām // BVaky_3,1.46 //
jātyutpalādigandhādau bhedatattvaṃ yad āśritam /
tad bhāvapratyayair loke 'nityatvān nābhidhīyate // BVaky_3,1.47 //
asvaśabdābhidhānās tu narasiṃhādijātayaḥ /
sarūpāvayavevānyā tāsu śrutir avasthitā // BVaky_3,1.48 //
jātyavasthāparicchede saṃkhyā saṃkhyātvam eva vā /
viprakarṣe 'pi saṃsargād upakārāya kalpate // BVaky_3,1.49 //
lakṣaṇā śabdasaṃskāre vyāpāraḥ kāryasiddhaye /
saṃkhyākarmādiśaktīnāṃ śrutisāmye 'pi dṛśyate // BVaky_3,1.50 //
na vinā saṃkhyayā kaś cit sattvabhūto 'rtha ucyate /
ataḥ sarvasya nirdeśe saṃkhyā syād avivakṣitā // BVaky_3,1.51 //
ekatvaṃ vā bahutvaṃ vā keṣāṃ cid avivakṣitam /
tad dhi jātyabhidhānāya dvitvaṃ tu syād vivakṣitam // BVaky_3,1.52 //
yady etau vyādhitau syātāṃ deyaṃ syād idam auṣadham /
ity evaṃ lakṣaṇe 'rthasya dvitvaṃ syād avivakṣitam // BVaky_3,1.53 //
ekādiśabdavācyāyāḥ karmasv aṅgatvam iṣyate /
saṃkhyāyāḥ khanati dvābhyām iti rūpād dhi sāśritā // BVaky_3,1.54 //
yajeta paśunety atra saṃskārasyāpi saṃbhave /
yathā jātis tathaikatvaṃ sādhanatvena gamyate // BVaky_3,1.55 //
liṅgāt tu syāt dvitīyādes tad ekatvaṃ vivakṣitam /
ekārthaviṣayatve ca tal liṅgaṃ jātisaṃkhyayoḥ // BVaky_3,1.56 //
anyatrāvihitasyaiva sa vidhiḥ prathamaṃ paśoḥ /
kriyāyām aṅgabhāvaś ca tat tv etasmād vivakṣitam // BVaky_3,1.57 //
grahās tv anyatra vihitā bhinnasaṃkhyāḥ pṛthak pṛthak /
prājāpatyā navety evam- ādibhedasamanvitāḥ // BVaky_3,1.58 //
aṅgatvena pratītānāṃ saṃmārge tv aṅgināṃ punaḥ /
nirdeśaṃ prati yā saṃkhyā sā kathaṃ syād vivakṣitā // BVaky_3,1.59 //
nānyatra vidhir astīti saṃskāro nāpi cāṅgitā /
hetuḥ saṃkhyāvivakṣāyā yatnāt sā hi vivakṣitā // BVaky_3,1.60 //
saṃmārjane viśeṣaś ca na grahe kva cid āśritaḥ /
vihitās te ca saṃskāryāḥ sarveṣām āśrayas tataḥ // BVaky_3,1.61 //
pratyāśrayaṃ samāptāyāṃ jātāv ekena cet kriyā /
paśunā na prakalpeta tat syād eva prakalpanam // BVaky_3,1.62 //
ekena ca prasiddhāyāṃ kriyāyāṃ yadi saṃbhavāt /
paśvantaram upādeyam upādānam anarthakam // BVaky_3,1.63 //
yathaivāhitagarbhāyāṃ garbhādhānām anarthakam /
tathaikena prasiddhāyāṃ paśvantaram anarthakam // BVaky_3,1.64 //
tāvatārthasya siddhatvād ekatvasyāvyatikramam /
ke cid icchanti na tv atra saṃkhyāṅgatvena gṛhyate // BVaky_3,1.65 //
dvitīyādi tu yal liṅgam uktanyāyānuvādi tat /
na saṃkhyā sādhanatvena jātivat tena gamyate // BVaky_3,1.66 //
anvayavyatirekābhyāṃ saṃkhyābhyupagame sati /
yuktaṃ yat sādhanatvaṃ syān na tv anyārthopalakṣaṇaṃ // BVaky_3,1.67 //
sādhanatve padārthasya sāmarthyaṃ na prahīyate /
saṃkhyāvyāpāradharmo 'tas tena liṅgena gamyate // BVaky_3,1.68 //
apūrvasya vidheyatvāt prādhānyam avasīyate /
vihitasya parārthatvāc cheśabhāvaḥ pratīyate // BVaky_3,1.69 //
saṃmārgasya vidheyatvāt anyatra vihite grahe /
vidhivākye śrutā saṃkhyā lakṣaṇāyāṃ na bādhyate // BVaky_3,1.70 //
vidhivākyāntare saṃkhyā paśor nāsti virodhinī /
tasmāt saguṇa evāsau sahaikatvena gamyate // BVaky_3,1.71 //
nirjñātadravyasaṃbandhe yaḥ karmaṇy upadiśyate /
gunas tenārthitā tasya dravyeṇeva pratīyate // BVaky_3,1.72 //
kaścid eva guṇo dravye yathā sāmarthyalakṣaṇaḥ /
ādhāro 'pi guṇasyaivaṃ prāptaḥ sāmarthyalakṣaṇaḥ // BVaky_3,1.73 //
tayos tu pṛthagarthitve saṃbandho yaḥ pratīyate /
na tasminn upaghāto 'sti kalpyam anyan na cāśrutam // BVaky_3,1.74 //
kriyayā yo 'bhisaṃbandhaḥ sa śrutiprāpitas tayoḥ /
āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate // BVaky_3,1.75 //
tatra dravyaguṇābhāve pratyekaṃ syād vikalpanam /
śrutiprāpto hi saṃbandho balavān vākyalakṣaṇāt // BVaky_3,1.76 //
yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate /
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā // BVaky_3,1.77 //
jātīnāṃ ca guṇānāṃ ca tulye 'ṅgatve kriyāṃ prati /
guṇāḥ pratinidhīyante chāgādīnāṃ na jātayaḥ // BVaky_3,1.78 //
vyaktiśakteḥ samāsannā jātayo na tathā guṇāḥ /
sākṣād dravyaṃ kriyāyogi guṇas tasmād vikalpate // BVaky_3,1.79 //
sāmyenānyatarābhāve vikalpaḥ kaiścid iṣyate /
atadguṇo 'taś chāgaḥ syān meṣo vā tadguṇo bhavet // BVaky_3,1.80 //
jāter āśritasaṃkhyāyāḥ pravṛttir upalabhyate /
saṃkhyāviśeṣam utsṛjya kvacit saiva pravartate // BVaky_3,1.81 //
parāṅgabhūtaṃ sāmānyaṃ yujyate dravyasaṃkhyayā /
svārthaṃ pravartamānaṃ tu na saṃkhyām avalambate // BVaky_3,1.82 //
yajeta paśunety atra yajyarthāyāṃ paśuśrutau /
kṛtārthaikena paśunā pradhānaṃ bhavati kriyā // BVaky_3,1.83 //
yāvatāṃ saṃbhavo yasya sa kuryāt tāvatāṃ yadi /
ālambhanaṃ guṇais tena pradhānaṃ syāt prayojitam // BVaky_3,1.84 //
saṃmṛjyamānatantre tu grahe yatra kriyāśrutiḥ /
saṃkhyāviśeṣagrahaṇaṃ naiva tatrādriyāmahe // BVaky_3,1.85 //
śiṣyamāṇapare vākye yad ekagrahaṇaṃ kṛtam /
śeṣe viśiṣṭasaṃkhye 'pi vyaktaṃ tal liṅgadarśanam // BVaky_3,1.86 //
samāsapratyayavidhau yathā nipatitā śrutiḥ /
guṇānāṃ paratantrāṇāṃ nyāyenaivopapadyate // BVaky_3,1.87 //
guṇe 'pi nāṅgīkriyate pradhānāntarasiddhaye /
saṃkhyā kartā tathā karmaṇy aviśiṣṭaḥ pratīyate // BVaky_3,1.88 //
yasyānyasya prasaktasya niyamārthā punaḥ śrutiḥ /
nivṛttau caritārthatvāt saṃkhyā tatrāvivakṣitā // BVaky_3,1.89 //
sarūpasamudāyāt tu vibhaktir yā vidhīyate /
ekas tatrārthavān siddhaḥ samudāyasya vācakaḥ // BVaky_3,1.90 //
pratyayasya pradhānasya samāsasyāpi vā vidhau /
siddhaḥ saṃkhyāvivakṣāyāṃ sarvathānugraho guṇe // BVaky_3,1.91 //
abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ /
jātiparyāyavācitvam eṣām apy upavarṇyate // BVaky_3,1.92 //
daṇḍopāditsayā daṇḍaṃ yady api pratipadyate /
na tasmād eva sāmarthyāt sa daṇḍīti pratīyate // BVaky_3,1.93 //
necchānimittād icchāvān iti jñānam pravartate /
tasmāt saty api sāmarthye buddhir arthāntarāśrayā // BVaky_3,1.94 //
svabhāvo vyapadeśyo vā sāmarthyaṃ vāvatiṣṭhate /
sarvasyānte yatas tasmād vyavahāro na kalpate // BVaky_3,1.95 //
yadā bhedān parityajya buddhyaika iva gṛhyate /
vyaktyātmaiva tadā tatra buddhir ekā pravartate // BVaky_3,1.96 //
bhedarūpair anusyūtaṃ yadaikam iva manyate /
samūhāvagrahā buddhir bahubhyo jāyate tadā // BVaky_3,1.97 //
*yadā sahavivakṣāyām ekabuddhinibandhanaḥ /
baddhāvayavavicchedaḥ samudāyo 'bhidhīyate // BVaky_3,1.98 *//
*pratikriyaṃ samāptatvād eko bhedasamanvitaḥ /
dvandve dvitvādibhedena tadāsāv upagamyate // BVaky_3,1.99 *//
sakṛtpravṛttāv ekatvam āvṛttau sadṛśātmatām /
bhinnātmakānāṃ vyaktīnāṃ bhedāpohāt prapadyate // BVaky_3,1.100 //
anupravṛtteti yathā- bhinnā buddhiḥ pratīyate /
artho vyāvṛttarūpo 'pi tathā tattvena gṛhyate // BVaky_3,1.101 //
sarūpāṇāṃ ca sarveṣāṃ na bhedopanipātinaḥ /
vidyante vācakāḥ śabdā nāpi bhedo 'vadhāryate // BVaky_3,1.102 //
jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ /
teṣāṃ duravadhāratvāj jñānādyekatvadarśanam // BVaky_3,1.103 //
jñāneṣv api yathārtheṣu tathā sarveṣu jātayaḥ /
saṃsargadarśane santi tāś cārthasya prasādhikāḥ // BVaky_3,1.104 //
jñeyastham eva sāmānyaṃ jñānānām upakārakam /
na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate // BVaky_3,1.105 //
yathā jyotiḥ prakāśena nānyenābhiprakāśyate /
jñānākāras tathānyena na jñānenopagṛhyate // BVaky_3,1.106 //
*na cātmasamavetasya sāmānyasyāvadhāraṇe /
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ // BVaky_3,1.107 *//
*ayaugapadye jñānānām asyety agrahaṇaṃ na ca /
yathopalabdhi smaraṇam upalabdhe ca jāyate // BVaky_3,1.108 *//
ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam /
ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat // BVaky_3,1.109 //
yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate /
artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate // BVaky_3,1.110 //


3,2: Dravyasamuddeśaḥ
ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api /
dravyam ity asya paryāyās tac ca nityam iti smṛtam // BVaky_3,2.1 //
satyaṃ vastu tadākārair asatyair avadhāryate /
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate // BVaky_3,2.2 //
adhruveṇa nimittena devadattagṛhaṃ yathā /
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate // BVaky_3,2.3 //
suvarṇādi yathā yuktam svair ākārair apāyibhiḥ /
rucakādyabhidhānānāṃ śuddham evaiti vācyatām // BVaky_3,2.4 //
ākāraiś ca vyavacchedāt sārvārthyam avarudhyate /
yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ // BVaky_3,2.5 //
teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate /
tattvātmakatvāt tenāpi nityam evābhidhīyate // BVaky_3,2.6 //
na tattvātattvayor bheda iti vṛddhebhya āgamaḥ /
atattvam iti manyante tattvam evāvicāritam // BVaky_3,2.7 //
vikalparūpaṃ bhajate tattvam evāvikalpitam /
na cātra kālabhedo 'sti kālabhedaś cagṛhyate // BVaky_3,2.8 //
yathā viṣayadharmāṇāṃ jñāne 'tyantam asaṃbhavaḥ /
tadātmeva ca tat siddham atyantam atadātmakam // BVaky_3,2.9 //
tathā vikārarūpāṇāṃ tattve 'tyantam asaṃbhavaḥ /
tadātmeva ca tat tattvam atyamntam atadātmakam // BVaky_3,2.10 //
satyam ākṛtisaṃhāre yad ante vyavatiṣṭhate /
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate // BVaky_3,2.11 //
na tad asti na tan nāsti na tad ekaṃ na tat pṛthak /
na saṃsṛṣṭaṃ vibhaktaṃ vā vikṛtaṃ na ca nānyathā // BVaky_3,2.12 //
tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak /
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā // BVaky_3,2.13 //
tasya śabdārthasaṃbandha- rūpam ekasya dṛśyate /
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam // BVaky_3,2.14 //
vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā /
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām // BVaky_3,2.15 //
vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ /
apṛthaktve ca saṃbandhas tayor nānātmanor iva // BVaky_3,2.16 //
ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam /
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ // BVaky_3,2.17 //
ajanmani tathā nitye paurvāparyavivarjite /
tattve janmādirūpatvaṃ viruddham upalabhyate // BVaky_3,2.18 //

3.3: Saṃbandhasamuddeśa
jñānaṃ prayoktur bāhyo 'rthaḥ svarūpaṃ ca pratīyate /
śabdair uccaritais teṣāṃ saṃbandhaḥ samavasthitaḥ // BVaky_3,3.1 //
pratipattur bhavaty arthe jñāne vā saṃśayaḥ kvacit /
svarūpeṣūpalabhyeṣu vyabhicāro na vidyate // BVaky_3,3.2 //
asyāyaṃ vācako vācya iti ṣaṣṭhyā pratīyate /
yogaḥ śabdārthayos tattvam apy ato vyapadiśyate // BVaky_3,3.3 //
nābhidhānaṃ svadharmeṇa saṃbandhasyāsti vācakam /
atyantaparatantratvād rūpaṃ nāsyāpadiśyate // BVaky_3,3.4 //
upakārāt sa yatrāsti dharmas tatrānugamyate /
śaktīnām api sā śaktir guṇānām apy asau guṇaḥ // BVaky_3,3.5 //
taddharmaṇos tu tācchabdyaṃ saṃyogasamavāyayoḥ /
tayor apy upakārārthā niyatās tadupādhayaḥ // BVaky_3,3.6 //
kā cid eva hi sāvasthā kāryaprasavasūcitā /
kasya cit kena cid yasyāṃ saṃyoga upajāyate // BVaky_3,3.7 //
nirātmakānām utpattau niyamaḥ kvacid eva yaḥ /
tenaivāvyapavargaś ca prāptabhede sa yatkṛtaḥ // BVaky_3,3.8 //
ātmāntarasya yenātmā tadātmevāvadhāryate /
yataś caikatvanānātvaṃ tattvaṃ nādhyavasīyate // BVaky_3,3.9 //
tāṃ śaktiṃ samavāyākhyāṃ śaktīnām upakāriṇīm /
hedābhedāv atikrāntām anyathaiva vyavasthitām // BVaky_3,3.10 //
dharmaṃ sarvapadārthānām atītaḥ sarvalakṣaṇaḥ /
anugṛhṇāti saṃbandha iti pūrvebhya āgamaḥ // BVaky_3,3.11 //
padārthīkṛta evānyaiḥ sarvatrābhyupagamyate /
saṃbandhas tena śabdārthaḥ pravibhaktuṃ na śakyate // BVaky_3,3.12 //
samavāyāt sva ādhāraḥ svā ca jātiḥ pratīyate /
ekārthasamavāyāt tu guṇāḥ svādhāra eva ye // BVaky_3,3.13 //
dravyatvasattāsaṃyogāḥ svānyādhāropabandhanāḥ /
tatpradeśavibhāgāś ca guṇā dvitvādayaś ca ye // BVaky_3,3.14 //
ke cit svāśrayasaṃyuktāḥ ke cit tatsamavāyinaḥ /
saṃyuktasamaveteṣu samavetās tathāpare // BVaky_3,3.15 //
svāśrayeṇa tu saṃyuktaiḥ saṃyuktaṃ vibhu gamyate /
samavāyasya saṃbandho nāparas tatra dṛśyate // BVaky_3,3.16 //
saṃbandhasyāviśiṣṭatvān na cātra niyamo bhavet /
tasmācchabdārthayor naivaṃ saṃbandhaḥ parikalpyate // BVaky_3,3.17 //
adṛṣṭavṛttilābhena yathā saṃyoga ātmanaḥ /
kva cit svasvāmiyogākhyo 'bhede 'nyatrāpi sa kramaḥ // BVaky_3,3.18 //
prāptiṃ tu samavāyākhyāṃ vācyadharmātivartinīm /
prayoktā pratipattā vā na śabdair anugacchati // BVaky_3,3.19 //
avācyam iti yad vācyaṃ tad avācyatayā yadā /
vācyam ityavasīyeta vācyam eva tadā bhavet // BVaky_3,3.20 //
athāpy avācyam ity evaṃ, na tad vācyaṃ pratīyate /
vivakṣitāsya yāvasthā saiva nādhyavasīyate // BVaky_3,3.21 //
tathānyathā sarvathā ca yasyāvācyatvam ucyate /
tatrāpi naiva sāvasthā taiḥ śabdaiḥ pratiṣidhyate // BVaky_3,3.22 //
na hi saṃśayarūpe 'rthe śeṣatvena vyavasthite /
avyudāse svarūpasya saṃśayo 'nyaḥ pravartate // BVaky_3,3.23 //
yadā ca nirṇayajñāne nirṇayatvena nirṇayaḥ /
prakramyate tadā jñānaṃ svadharme nāvatiṣṭhate // BVaky_3,3.24 //
sarvaṃ mithyā bravīmīti naitad vākyaṃ vivakṣyate /
tasya mithyābhidhāne hi prakrānto 'rtho na gamyate // BVaky_3,3.25 //
na ca vācakarūpeṇa pravṛttasyāsti vācyatā /
pratipādyaṃ na tat tatra yenānyat pratipādyate // BVaky_3,3.26 //
asādhikā pratijñeti neyam evābhidhīyate /
yathā, tathāsya dharmo 'pi nātra kaścit pratīyate // BVaky_3,3.27 //
vyāpārasyāparo yasmān na vyāpāro 'sti kaścana /
virodham anavasthāṃ vā tasmāt sarvatra nāśrayet // BVaky_3,3.28 //
indriyāṇāṃ svaviṣayeṣv anādir yogyatā yathā /
anādir arthaiḥ śabdānāṃ saṃbandho yogyatā tathā // BVaky_3,3.29 //
asādhur anumānena vācakaḥ kaiścid iṣyate /
vācakatvāviśeṣe vā niyamaḥ puṇyapāpayoḥ // BVaky_3,3.30 //
saṃbandhaśabde saṃbandho yogyatāñṃ prati yogyatā /
samayād yogyatāsaṃvin mātāputrādiyogavat // BVaky_3,3.31 //
śabdaḥ kāraṇam arthasya sa hi tenopajanyate /
tathā ca buddhiviṣayād arthāc chabdaḥ pratīyate // BVaky_3,3.32 //
bhojanādy api manyante buddhyarthe yad asaṃbhavi /
buddhyarthād eva buddhyarthe jāte tad api dṛśyate // BVaky_3,3.33 //
anityeṣv api nityatvam abhidheyātmanā sthitam /
anityatvaṃ svaśaktir vā sā ca nityān na bhidyate // BVaky_3,3.34 //
śabdenārthasya saṃskāro dṛṣṭādṛṣṭaprayojanaḥ /
kriyate so 'bhisaṃbandham antareṇa kathaṃ bhavet // BVaky_3,3.35 //
nāvaśyam abhidheyeṣu saṃskāraḥ sa tathāvidhaḥ /
dṛsyate na ca saṃbandhas tathābhūto vivakṣitaḥ // BVaky_3,3.36 //
sati pratyayahetutvaṃ saṃbandha upapadyate /
śabdasyārthe yatas tatra saṃbandho 'stīti gamyate // BVaky_3,3.37 //
nitye 'nitye 'pi vāpy arthe puruṣeṇa kathaṃcana /
saṃbandho 'kṛtasaṃbandhaiḥ śabdaiḥ kartuṃ na śakyate // BVaky_3,3.38 //
vyapadeśe padārthānām anyā sattaupacārikī /
sarvāvasthāsu sarveṣām ātmarūpasya darśikā // BVaky_3,3.39 //
sphaṭikādi yathā dravyaṃ bhinnarūpair upāśrayaiḥ /
svaśaktiyogāt saṃbandhaṃ tādrūpyeṇeva gacchati // BVaky_3,3.40 //
tadvac chabdo 'pi sattāyām asyāṃ pūrvaṃ vyavasthitaḥ /
dharmair upaiti saṃbandham avirodhivirodhibhiḥ // BVaky_3,3.41 //
evaṃ ca pratiṣedhyeṣu pratiṣedhaprakḷptaye /
āśriteṣūpacāreṇa pratiṣedhaḥ pravartate // BVaky_3,3.42 //
ātmalābhasya janmākhyā satā labhyaṃ ca labhyate /
yadi saj jāyate kasmād athāsaj jāyate katham // BVaky_3,3.43 //
sato hi gantur gamanaṃ, sati gamye pravartate /
gantṛvac cen na janmārtho, na cet tadvan na jāyate // BVaky_3,3.44 //
upacarya tu kartāram abhidhānapravṛttaye /
punaś ca karmabhāvena tāṃ kriyāṃ ca tadāśrayām // BVaky_3,3.45 //
athopacārasattaivaṃ vidheyas tatra lādayaḥ /
janmanā tu virodhitvān mukhyā sattā na vidyate // BVaky_3,3.46 //
ātmānam ātmanā bibhrad astīti vyapadiśyate /
antarbhāvāc ca tenāsau karmaṇā na sakarmakaḥ // BVaky_3,3.47 //
prāk ca sattābhisaṃbandhān mukhyā sattā kathaṃ bhavet /
asaṃś ca nāsteḥ kartā syād upacāras tu pūrvavat // BVaky_3,3.48 //
tasmād bhinneṣu dharmeṣu virodhiṣv avirodhinīm /
virodhikhyāpanāyaiva śabdais tais tair upāśritām // BVaky_3,3.49 //
abhinnakālām artheṣu bhinnakāleṣv avasthitām /
pravṛttihetuṃ sarveṣāṃ śabdānām aupacārikīm // BVaky_3,3.50 //
etāṃ sattāṃ padārtho hi na kaś cid ativartate /
sā ca saṃpratisattāyāḥ pṛthag bhāśye nidarśitā // BVaky_3,3.51 //
pradeśasyaikadeśaṃ vā parato vā nirūpaṇam /
viparyayam abhāvaṃ vā vyavahāro 'nuvartate // BVaky_3,3.52 //
yathendriyasya vaiguṇyān mātrādhyāropavān iva /
jāyate pratyayo 'rthebhyas tathaivoddeśajā matiḥ // BVaky_3,3.53 //
akṛtsnaviṣayābhāsaṃ śabdaḥ pratyayam āśritaḥ /
artham āhānyarūpeṇa svarūpeṇānirūpitam // BVaky_3,3.54 //
rūpaṇavyapadeśābhyāṃ laukike vartmani sthitau /
jñānaṃ praty abhilāpaṃ ca sadṛśau bālapaṇḍitau // BVaky_3,3.55 //
sarvārtharūpatā śuddhir jñānasya nirupāśrayā /
tato 'py asya parāṃ śuddhim eke prāhur arūpikām // BVaky_3,3.56 //
upaplavo hi jñānasya bāhyākārānupātitā /
kāluṣyam iva tat tasya saṃsarge vyatibhedajam // BVaky_3,3.57 //
yathā ca jñānam ālekhād aśuddhau vyavatiṣṭhate /
tathopāśrayavān arthaḥ svarūpād viprakṛṣyate // BVaky_3,3.58 //
evam arthasya śabdasya jñānasya ca viparyaye /
bhāvābhāvāv abhedena vyavahārānupātinau // BVaky_3,3.59 //
yathā bhāvam upāśritya tadabhāvo 'nugamyate /
tathābhāvam upāśritya tadbhāvo 'py anugamyate // BVaky_3,3.60 //
nābhāvo jāyate bhāvo naiti bhāvo 'nupākhyatām /
ekasmād ātmano 'nanyau bhāvābhāvau vikalpitau // BVaky_3,3.61 //
abhāvasyānupākhyatvāt kāraṇaṃ na prasādhakam /
sopākhyasya tu bhāvasya kāraṇaṃ kiṃ kariśyati // BVaky_3,3.62 //
tasmāt sarvam abhāvo vā bhāvo vā sarvam iṣyate /
na tv avasthāntaraṃ kiṃ cid ekasmāt satyataḥ sthitam // BVaky_3,3.63 //
tasmān nābhāvam icchanti ye loke bhāvavādinaḥ /
abhāvavādino vāpi na bhāvaṃ tattvalakṣaṇam // BVaky_3,3.64 //
advaye caiva sarvasmin svabhāvād ekalakṣaṇe /
parikalpeṣu maryādā vicitraivopalabhyate // BVaky_3,3.65 //
catasro hi yathāvasthā nirupākhye prakalpitāḥ /
evaṃ dvaividhyam apy etad bhāvābhāvavyapāśrayam // BVaky_3,3.66 //
avirodhī virodhī vā sann asan vāpi yuktitaḥ /
kramavān akramo vāpi nābhāva upapadyate // BVaky_3,3.67 //
avirodhī virodhī vā sann asan vāpi tattvataḥ /
kramavān akramo vāpi tena bhāvo na vidyate // BVaky_3,3.68 //
abhāve triṣu kāleṣu na bhedasyāsti saṃbhavaḥ /
tasminn asati bhāve 'pi traikālyaṃ nāvatiṣṭhate // BVaky_3,3.69 //
ātmatattvaparityāgaḥ parato nopapadyate /
ātmatattvaṃ tu parataḥ svato vā nopakalpate // BVaky_3,3.70 //
tattve virodho nānātva upakāro na kaś cana /
tattvānyatvaparityāge vyavahāro nivartate // BVaky_3,3.71 //
yatra draṣṭā ca dṛśyaṃ ca darśanaṃ cāvikalpitam /
tasyaivārthasya satyatvaṃ śritās trayyantavedinaḥ // BVaky_3,3.72 //
sāmānyaṃ vā viśeṣaṃ vā yasmād āhur viśeṣavat /
śabdās tasmād asatyeṣu bhedeṣv eva vyavasthitāḥ // BVaky_3,3.73 //
na hy abhāvasya sadbhāve bhāvasyātmā prahīyate /
na cābhāvasya nāstitve bhāvasyātmā prasūyate // BVaky_3,3.74 //
na śābaleyasyāstitvaṃ bāhuleyasya bādhakam /
na śābaleyo nāstīti bāhuleyaḥ prakalpate // BVaky_3,3.75 //
abhāvo yadi vastu syāt tatreyaṃ syāt vicāraṇā /
tataś ca tadabhāve 'pi syād vicāryam idaṃ punaḥ // BVaky_3,3.76 //
avastu syād atītaṃ yad vyavahārasya gocaram /
tatra vastugato bhedo na nirvacanam arhati // BVaky_3,3.77 //
apade 'rthe padanyāsaḥ kāraṇasya na vidyate /
atha ca prāgasadbhāvaḥ kāraṇe sati dṛṣyate // BVaky_3,3.78 //
kā tasya prāgavastheti vastvāśritam idaṃ punaḥ /
prāg avastheti na hy etad dvayam apy asty avastuni // BVaky_3,3.79 //
na cordhvam asti nāstīti vacanāyānibandhanam /
alaṃ syād apadasthānam etad vācaḥ pracakṣate // BVaky_3,3.80 //
atyadbhutā tv iyaṃ vṛttir yad abhāgaṃ yad akramam /
bhāvānāṃ prāg abhūtānām ātmatattvaṃ prakāśate // BVaky_3,3.81 //
vikalpotthāpitenaiva sarvo bhāvena laukikaḥ /
mukhyeneva padārthena vyavahāro vidhīyate // BVaky_3,3.82 //
bhāvaśaktim ataś caināṃ manyante nityavādinaḥ /
bhāvam eva kramam prāhur na bhāvād aparaḥ kramaḥ // BVaky_3,3.83 //
kramān na yaugapadyasya kaś cid bhedo 'sti tattvataḥ /
yathaiva bhāvān nābhāvaḥ kaś cid anyo 'vasīyate // BVaky_3,3.84 //
kālasyāpy aparaṃ kālaṃ nirdiśanty eva laukikāḥ /
na ca nirdeśamātreṇa vyatireko 'nugamyate // BVaky_3,3.85 //
ādhāraṃ kalpayan buddhyā nābhāve vyavatiṣṭhate /
avastuṣv api notprekṣā kasya cit pratibadhyate // BVaky_3,3.86 //
tasmāc chaktivibhāgena nityaḥ sadasadātmakaḥ /
eko 'rthaḥ śabdavācyatve bahurūpaḥ prakāśate // BVaky_3,3.87 //
vyavahāraś ca lokasya padārthaiḥ parikalpitaiḥ /
śāstre padārthaḥ kāryārthaṃ laukikaḥ pravibhajyate // BVaky_3,3.88 //

3,4: Bhūyodravyasamuddeśaḥ
saṃsargarūpāt saṃbhūtāḥ saṃvidrūpād apoddhṛtāḥ /
śāstre vibhaktā vākyārthāt prakṛtipratyayārthavat // BVaky_3,4.1 //
nimittabhūtāḥ sādhutve śāstrād anumitātmakāḥ /
ke cit padārthā vakṣyante saṃkśepeṇa yathāgamam // BVaky_3,4.2 //
vastūpalakṣaṇaṃ yatra sarvanāma prayujyate /
dravyam ity ucyate so 'rto bhedyatvena vivakśitaḥ // BVaky_3,4.3 //

3,5: Guṇasamudeśa
saṃsargi bhedakaṃ yad yat savyāpāraṃ pratīyate /
guṇatvaṃ paratantratvāt tasya śāstra udāhṛtam // BVaky_3,5.1 //
dravyasyāvyapadeśasya ya upādīyate guṇaḥ /
bhedako vyapadeśāya tatprakarṣo 'bhidhīyate // BVaky_3,5.2 //
sarvasyaiva pradhānasya na vinā bhedahetunā /
prakarṣo vidyate nāpi 'śabdasyopaiti vācyatām // BVaky_3,5.3 //
vidyamānāḥ pradhāneṣu na sarve bhedahetavaḥ /
viśeṣaśabdair ucyante vyāvṛttārthābhidhāyibhiḥ // BVaky_3,5.4 //
vastūpalakṣaṇe tatra viśeṣo vyāpṛto yadi /
prakarṣo niyamābhāvāt syād avijñātahetukaḥ // BVaky_3,5.5 //
sarvaṃ ca sarvato 'vaśyaṃ niyamena prakṛṣyate /
saṃsargiṇā nimittena nikṛṣṭenādhikena vā // BVaky_3,5.6 //
nāpekṣate nimittaṃ ca prakarṣe vyāpṛtaṃ yadi /
dravyasya syād upādānaṃ prakarṣaṃ praty anarthakaṃ // BVaky_3,5.7 //
savyāpāro guṇas tasmāt svaprakarṣanibandhanaḥ /
dravyātmānaṃ bhinatty eva svaprakarṣaṃ niveśayan // BVaky_3,5.8 //
arūpaṃ pararūpeṇa dravyam ākhyāyate yathā /
aprakarṣaṃ prakarṣeṇa guṇasyāviśyate tathā // BVaky_3,5.9 //

3,6: Diksamuddeśa
dik sādhanam kriyā kāla iti vastvabhidhāyinaḥ /
śaktirūpe padārthānām atyantam anavasthitāḥ // BVaky_3,6.1 //
vyatirekasya yo hetur avadhipratipādyayoḥ /
ṛjv ity evam yato 'nyena vinā buddhiḥ pravartate // BVaky_3,6.2 //
karmano jātibhedānām abhivyaktir yadāśrayā /
sā svair upādhibhir bhinnā śaktir dig iti kathyate // BVaky_3,6.3 //
parāparatve mūrtināṃ deśabhedanibandhane /
tata eva prakalpete kramarūpe tu kālataḥ // BVaky_3,6.4 //
ākāśasya pradeśena bhāgaiś cānyaiḥ pṛthak pṛthak /
sā saṃyogavibhāgānām upādhitvāya kalpate // BVaky_3,6.5 //
diśo vyavasthā deśānāṃ digvyavasthā na vidyate /
śaktayaḥ khalu bhāvānām upakāraprabhāvitāḥ // BVaky_3,6.6 //
pratyastarūpā bhāveṣu dik pūrvety abhidhīyate /
pūrvabuddhir yato dik sā samākhyāmātram anyathā // BVaky_3,6.7 //
svāṅgād vyavasthā yā loke na tasyām niyatā diśaḥ /
pratyaṅmukhasya yat paścāt tat purastād viparyaye // BVaky_3,6.8 //
deśavyavasthāniyamo dikṣu na vyavatiṣṭhate /
rūḍham apy aparatvena pūrvam ity abhidhīyate // BVaky_3,6.9 //
ato bhāṣitapuṃskatvāt puṃvadbhāvo na sidhyati /
asminn arthe na śabdena prasavaḥ kva cid ucyate // BVaky_3,6.10 //
dikśakter abhidhāne tu niyataṃ diśi darśanam /
pūrvādināṃ yathā ṣaṣṭer jīvitasyāvadhāraṇe // BVaky_3,6.11 //
chāyābhābhyāṃ nagādīnām bhāgabhedaḥ prakalpate /
ataddharmasu bhāveṣu bhāgabhedo na kalpate // BVaky_3,6.12 //
paramāṇor abhāgasya diśā bhāgo vidhīyate /
bhāgaprakalpanāśaktiṃ prathamāṃ tāṃ pracakṣate // BVaky_3,6.13 //
adeśāś cāpy abhāgāś ca niṣkramā nirupāśrayāḥ /
bhāvāḥ saṃsargirūpāt tu śaktibhedaḥ prakalpate // BVaky_3,6.14 //
nirbhāgātmakatā tulyā paramāṇor ghaṭasya ca /
bhāgaḥ śaktyantaraṃ tatra parimāṇaṃ ca yat tayoḥ // BVaky_3,6.15 //
yataḥ prakalpate bhedo bhedas tatrāpi dṛśyate /
adṛṣṭoparatiṃ bhedam ato 'yuktataraṃ viduḥ // BVaky_3,6.16 //
sarvatra tasya kāryasya darśanād vibhur iṣyate /
vibhutvam etad evāhur anyaḥ kāyavatāṃ vidhiḥ // BVaky_3,6.17 //
caitanyavat sthitā loke dikkālaparikalpanā /
prakṛtiṃ prāṇināṃ tāṃ hi ko 'nyathā sthāpayiṣyati // BVaky_3,6.18 //
saṃkaro vyavahārāṇāṃ prakṛteḥ syād viparyaye /
tasmāt tyajann imān bhāvān punar evāvalambate // BVaky_3,6.19 //
tasyās tu śakteḥ pūrvādi- bhedo bhāvāntarāśrayaḥ /
bhinnā dik tena bhedena bhedāyaivopakalpate // BVaky_3,6.20 //
avadhitvena cāpekṣā- yoge diglakṣaṇo vidhiḥ /
pūrvam asyeti ṣaṣṭhy eva dṛṣṭā dharmāntarāśraye // BVaky_3,6.21 //
pūrvādināṃ viparyāso 'dṛṣṭaś cāvadhyasaṃkare /
ṛjv etad asyety etac ca liṅgaṃ na vyatikīryate // BVaky_3,6.22 //
antaḥkaraṇadharmo vā bahir evaṃ prakāśate /
asyāṃ tv antarbahirbhāvaḥ prakriyāyāṃ na vidyate // BVaky_3,6.23 //
ekatvam āsāṃ śaktīnāṃ nānātvaṃ veti kalpane /
avastupatite jñātvā satyato na parāmṛśet // BVaky_3,6.24 //
vikalpātītatattveṣu saṃketopanibandhanāḥ /
bhāveṣu vyavahārā ye lokas tatrānugamyate // BVaky_3,6.25 //
naikatvam asty anānātvaṃ vinaikatvena netarat /
paramārthe tayor eṣa bhedo 'tyantaṃ na vidyate // BVaky_3,6.26 //
na śaktīnāṃ tathā bhedo yathā śaktimatām sthitiḥ /
na ca laukikam ekatvaṃ tāsām ātmasu vidyate // BVaky_3,6.27 //
naikatvaṃ vyavatiṣṭheta nānātvaṃ cen na kalpayet /
nānātvaṃ cāvahīyeta yady ekatvaṃ na kalpayet // BVaky_3,6.28 //

3,7: Sādhanasamuddeśa
svāśraye samavetānāṃ tadvad evāśrayāntare /
kriyāṇām abhiniṣpattau sāmarthyaṃ sādhanaṃ viduḥ // BVaky_3,7.1 //
śaktimātrāsamūhasya viśvasyānekadharmaṇaḥ /
sarvadā sarvathā bhāvāt kva cit kiṃ cid vivakṣyate // BVaky_3,7.2 //
sādhanavyavahāraś ca buddhyavasthānibandhanaḥ /
sann asan vārtharūpeṣu bhedo buddhyā prakalpyate // BVaky_3,7.3 //
buddhyā samīhitaikatvān pañcālān kurubhir yadā /
punar vibhajate vaktā tadāpāyaḥ pratīyate // BVaky_3,7.4 //
śabdopahitarūpāṃś ca buddher viṣayatāṃ gatān /
pratyakṣam iva kaṃsādīn sādhanatvena manyate // BVaky_3,7.5 //
buddhipravṛttirūpaṃ ca samāropyābhidhātṛbhiḥ /
artheṣu śaktibhedānāṃ kriyate parikalpanā // BVaky_3,7.6 //
vyaktau padārthe śabdāder janyamānasya karmaṇaḥ /
sādhanatvaṃ tathā siddhaṃ buddhirūpaprakalpitam // BVaky_3,7.7 //
svatantraparatantratve kramarūpaṃ ca darśitam /
nirīheṣv api bhāveṣu kalpanopanibandhanam // BVaky_3,7.8 //
śaktayaḥ śaktimantaś ca sarve saṃsargavādinām /
bhāvās teṣv asvaśabdeṣu sādhanatvaṃ nirūpyate // BVaky_3,7.9 //
ghaṭasya dṛśikarmatve mahattvādīni sādhanam /
rūpasya dṛśikarmatve rūpatvādīni sādhanam // BVaky_3,7.10 //
svaiḥ sāmānyaviśeṣaiś ca śaktimanto rasādayaḥ /
niyatagrahaṇā loke śaktayas tās tathāśrayaiḥ // BVaky_3,7.11 //
indriyārthamanaḥkartṛ- saṃbandhaḥ sādhanaṃ kva cit /
yad yadā yadanugrāhi tat tadā tatra sādhanam // BVaky_3,7.12 //
svaśabdair abhidhāne tu sa dharmo nābhidhīyate /
vibhaktyādibhir evāsāv upakāraḥ pratīyate // BVaky_3,7.13 //
nimittabhāvo bhāvānām upakārārtham āśritaḥ /
natir āvarjanety evaṃ siddhaḥ sādhanam iṣyate // BVaky_3,7.14 //
sa tebhyo vyatirikto vā teṣām ātmaiva vā tathā /
vyatirekam upāśritya sādhanatvena kalpyate // BVaky_3,7.15 //
saṃdarśanaṃ prārthanāyāṃ vyavasāye tv anantarā /
vyavasāyas tathārambhe sādhanatvāya kalpate // BVaky_3,7.16 //
pūrvasmin yā kriyā saiva parasmin sādhanaṃ matā /
saṃdarśane tu caitanyaṃ viśiṣṭaṃ sādhanaṃ viduḥ // BVaky_3,7.17 //
niṣpattimātre kartṛtvaṃ sarvatraivāsti kārake /
vyāpārabhedāpekṣāyāṃ karaṇatvādisaṃbhavaḥ // BVaky_3,7.18 //
putrasya janmani yathā pitroḥ kartṛtvam ucyate /
ayam asyām iyaṃ tv asmād iti bhedo vivakṣayā // BVaky_3,7.19 //
guṇakriyāṇāṃ kartāraḥ kartrā nyakkṛtaśaktayaḥ /
nyaktāyām api saṃpūrṇaiḥ svair vyāpāraiḥ samanvitāḥ // BVaky_3,7.20 //
karaṇatvādibhir jñātāḥ kriyābhedānupātibhiḥ /
svātantryam uttaraṃ labdhvā pradhāne yānti kartṛtām // BVaky_3,7.21 //
yathā rājñā niyukteṣu yoddhṛtvaṃ yoddhṛṣu sthitam /
teṣu vṛttau tu labhate rājā jayaparājayau // BVaky_3,7.22 //
tathā kartrā niyukteṣu sarveṣv ekārthakāriṣu /
kartṛtvaṃ karaṇatvāder uttaraṃ na virudhyate // BVaky_3,7.23 //
anāśrite tu vyāpāre nimittaṃ hetur iṣyate /
āśritāvadhibhāvaṃ tu lakṣaṇe lakṣaṇaṃ viduḥ // BVaky_3,7.24 //
dravyādiviṣayo hetuḥ kārakaṃ niyatakriyam /
kartā kartrantarāpekṣaḥ kriyāyāṃ hetur iṣyate // BVaky_3,7.25 //
kriyāyai karaṇaṃ tasya dṛṣṭaḥ pratinidhis tathā /
hetvarthā tu kriyā tasmān na sa pratinidhīyate // BVaky_3,7.26 //
prātilomyānulomyābhyāṃ hetur arthasya sādhakaḥ /
tādarthyam ānulomyena hetutvānugataṃ tu tat // BVaky_3,7.27 //
sarvatra sahajā śaktir yāvaddravyam avasthitā /
kriyākāle tv abhivyakter āśrayād upakāriṇī // BVaky_3,7.28 //
kuḍyasyāvaraṇe śaktir asyādīnāṃ vidāraṇe /
sarvadā sa tu san dharmaḥ kriyākāle nirūpyate // BVaky_3,7.29 //
svā"ngasaṃyoginaḥ pāśā daityānāṃ vāruṇā yathā /
vyajyante vijigīṣūṇāṃ dravyāṇāṃ śaktayas tathā // BVaky_3,7.30 //
taikṣṇyagauravakāṭhinya- saṃsthānaiḥ svair asir yadā /
chedyaṃ prati vyāpriyate śaktimān gṛhyate tadā // BVaky_3,7.31 //
prā"n nimittāntarodbhūtaṃ kriyāyāḥ kaiś cid iṣyate /
sādhanaṃ sahajaṃ kaiś cit kriyānyaiḥ pūrvam iṣyate // BVaky_3,7.32 //
pravṛttir eva prathamaṃ kva cid apy anapāśritā /
śaktīr ekādhikaraṇe srotovad apakarṣati // BVaky_3,7.33 //
apūrvaṃ kālaśaktiṃ vā kriyāṃ vā kālam eva vā /
tam evamlaksanam bhāvam ke cid āhuh katham ca na // BVaky_3,7.34 //
nityāḥ ṣaṭ śaktayo 'anyeṣāṃ bhedābhedasamanvitāḥ /
kriyāsaṃsiddhaye 'rtheṣu jātivat samavasthitāḥ // BVaky_3,7.35 //
dravyākārādibhedena tāś cāparimitā iva /
dṛśyante tattvam āsāṃ tu ṣaṭ śaktīr nātivartate // BVaky_3,7.36 //
nimittabhedād ekaiva bhinnā śaktiḥ pratīyate /
ṣoḍhā kartṛtvam evāhus tatpravṛtter nibandhanam // BVaky_3,7.37 //
tattve vā vyatireke vā vyatiriktaṃ tad ucyate /
śabdapramāṇako lokaḥ sa śāstreṇānugamyate // BVaky_3,7.38 //
paramārthe tu naikatvaṃ pṛthaktvād bhinnalakṣaṇam /
pṛthaktvaikatvarūpeṇa tattvam eva prakāśate // BVaky_3,7.39 //
yat pṛthaktvam asaṃdigdhaṃ tad ekatvān na bhidyate /
yad ekatvam asaṃdigdhaṃ tat pṛthaktvān na bhidyate // BVaky_3,7.40 //
dyauḥ kṣamā vāyur ādityaḥ sāgarāḥ sarito diśaḥ /
antaḥkaraṇatattvasya bhāgā bahir avasthitāḥ // BVaky_3,7.41 //
kālavicchedarūpeṇa tad evaikam avasthitam /
sa hy apūrvāparo bhāvaḥ kramarūpeṇa lakṣyate // BVaky_3,7.42 //
dṛṣṭo hy avyatireke 'pi vyatireko 'nvaye 'sati /
vṛkṣādyarthānvayas tasmād vibhaktyartho 'nya iṣyate // BVaky_3,7.43 //
sāmānyaṃ kārakaṃ tasya saptādyā bhedayonayaḥ /
ṣaṭ karmākhyādibhedena śeṣabhedas tu saptamī // BVaky_3,7.44 //
[atha karmādhikāraḥ]
nirvartyaṃ ca vikāryaṃ ca prāpyaṃ ceti tridhā matam /
tatrepsitatamaṃ karma caturdhānyat tu kalpitam // BVaky_3,7.45 //
audāsīnyena yat prāpyaṃ yac ca kartur anīpsitam /
saṃjñāntarair anākhyātaṃ yad yac cāpy anyapūrvakam // BVaky_3,7.46 //
satī vāvidyamānā vā prakṛtiḥ pariṇāminī /
yasya nāśriyate tasya nirvartyatvaṃ pracakṣate // BVaky_3,7.47 //
prakṛtes tu vivakṣāyāṃ vikāryaṃ kaiś cid anyathā /
nirvartyaṃ ca vikāryaṃ ca karma śāstre pradarśitam // BVaky_3,7.48 //
yad asaj jāyate sad vā janmanā yat prakāśyate /
tan nirvartyaṃ vikāryaṃ ca karma dvedhā vyavasthitam // BVaky_3,7.49 //
prakṛtyucchedasaṃbhūtaṃ kiṃ cit kāṣṭhādibhasmavat /
kiṃ cid guṇāntarotpattyā suvarṇādivikāravat // BVaky_3,7.50 //
kriyākṛtā viśeṣāṇāṃ siddhir yatra na gamyate /
darśanād anumānād vā tat prāpyam iti kathyate // BVaky_3,7.51 //
viśeṣalābhaḥ sarvatra vidyate darśanādibhiḥ /
keṣāṃ cit tadabhivyakti- siddhir dṛṣṭiviṣādiṣu // BVaky_3,7.52 //
ābhāsopagamo vyaktiḥ soḍhatvam iti karmaṇaḥ /
viśeṣāḥ prāpyamāṇasya kriyāsiddhau vyavasthitāḥ // BVaky_3,7.53 //
nirvartyādiṣu tat pūrvam anubhūya svatantratām /
kartrantarāṇāṃ vyāpāre karma saṃpadyate tataḥ // BVaky_3,7.54 //
tadvyāpāraviveke 'pi svavyāpāre vyavasthitam /
karmāpadiṣṭāṃllabhate kva cic chāstrāśrayān vidhīn // BVaky_3,7.55 //
nivṛttapreṣaṇaṃ karma svakriyāvayave sthitam /
nivartamāne karmatve sve kartṛtve 'vatiṣṭhate // BVaky_3,7.56 //
tāni dhātvantarāṇy eva pacisidhyativad viduḥ /
bhede 'pi tulyarūpatvād ekatvaparikalpanā // BVaky_3,7.57 //
ekadeśe samūhe ca vyāpārāṇāṃ pacādayaḥ /
svabhāvataḥ pravartante tulyarūpasamanvitāḥ // BVaky_3,7.58 //
nyagbhāvanā nyagbhavanaṃ ruhau śuddhe pratīyate /
nyagbhāvanā nyagbhavanaṃ ṇyante 'pi pratipadyate // BVaky_3,7.59 //
avasthāṃ pañcamīm āhur ṇyante tāṃ karmakartari /
nivṛttapreṣaṇād dhātoḥ prākṛte 'rthe ṇij ucyate // BVaky_3,7.60 //
bravīti pacater arthaṃ sidhyatir na vinā ṇicā /
sa ṇyantaḥ pacater arthe prākṛte vyavatiṣṭhate // BVaky_3,7.61 //
keṣāṃ cid devadattāder vyāpāro yaḥ sakarmake /
sa vinā devadattādeḥ kaṭādiṣu vivakṣyate // BVaky_3,7.62 //
nivṛttapreṣaṇaṃ karma svasya kartuḥ prayojakam /
preṣaṇāntarasaṃbandhe ṇyante lenābhidhīyate // BVaky_3,7.63 //
sadṛśādiṣu yat karma- kartṛtvaṃ pratipadyate /
āpattyāpādane tatra viṣayatvaṃ prati kriye // BVaky_3,7.64 //
kutaś cid āhṛtya padam evaṃ ca parikalpane /
karmasthabhāvakatvaṃ syād darśanādyabhidhāyinām // BVaky_3,7.65 //
viśeṣadarśanaṃ yatra kriyā tatra vyavasthitā /
kriyāvyavasthā tv anyeṣāṃ śabdair eva prakāśyate // BVaky_3,7.66 //
kālabhāvādhvadeśānām antarbhūtakriyāntaraiḥ /
sarvair akarmakair yoge karmatvam upajāyate // BVaky_3,7.67 //
ādhāratvam iva prāptās te punar dravyakarmasu /
kālādayo bhinnakakṣyaṃ yānti karmatvam uttaram // BVaky_3,7.68 //
atas taiḥ karmabhir dhātur yukto 'dravyair akarmakaḥ /
lasya karmaṇi bhāve ca nimittatvāya kalpate // BVaky_3,7.69 //
sarvaṃ cākathitaṃ karma bhinnakakṣyaṃ pratīyate /
dhātvarthoddeśabhedena tan nepsitatamaṃ kila // BVaky_3,7.70 //
pradhānakarma kathitaṃ yat kriyāyāḥ prayojakam /
tatsiddhaye kriyāyuktam anyat tv akathitaṃ smṛtam // BVaky_3,7.71 //
duhyādivan nayatyādau karmatvam akathāśrayam /
ākhyātānupayoge tu niyamāc cheṣa iṣyate // BVaky_3,7.72 //
antarbhūtaṇijarthānāṃ duhyādīnāṃ ṇijantavat /
siddhaṃ pūrveṇa karmatvaṃ ṇijantaniyamas tathā // BVaky_3,7.73 //
karaṇasya svakakṣyāyāṃ na prakarṣāśrayo yathā /
karmaṇo 'pi svakakṣyāyāṃ na syād atiśayas tathā // BVaky_3,7.74 //
karmaṇas tv āptum iṣṭatva āśrite 'tiśayo yataḥ /
āśrīyate tato 'tyantaṃ bhedaḥ pūrveṇa karmaṇā // BVaky_3,7.75 //
ṇijante ca yathā kartā sakriyaḥ san prayujyate /
na duhyādau tathā kartā niṣkriyo 'pi prayujyate // BVaky_3,7.76 //
bhedavākyaṃ tu yan ṇyante nīduhiprakṛtau ca yat /
śabdāntaratvān naivāsti saṃsparśas tasya dhātunā // BVaky_3,7.77 //
yathaivaikam apādānaṃ śāstre bhedena darśitam /
tathaikam eva karmāpi bhedena pratipāditam // BVaky_3,7.78 //
nirvartyo vā vikāryo vā prāpyo vā sādhanāśrayaḥ /
kriyāṇām eva sādhyatvāt siddharūpo 'bhidhīyate // BVaky_3,7.79 //
ahiteṣu yathā laulyāt kartur icchopajāyate /
viṣādiṣu bhayādibhyas tathaivāsau pravartate // BVaky_3,7.80 //
pradhānetarayor yatra dravyasya kriyayoḥ pṛthak /
śaktir guṇāśrayā tatra pradhānam anurudhyate // BVaky_3,7.81 //
pradhānaviṣayā śaktiḥ pratyayenābhidhīyate /
yadā guṇe tadā tadvad anuktāpi prakāśate // BVaky_3,7.82 //
pacāv anuktaṃ yat karma ktvānte bhāvābhidhāyini /
bhujau śaktyantare 'py ukte tat taddharma prakāśate // BVaky_3,7.83 //
iṣeś ca gamisaṃsparśād grāme yo lo vidhīyate /
tatreṣiṇaiva nirbhogaḥ kriyate gamikarmaṇaḥ // BVaky_3,7.84 //
paktvā bhujyata ity atra keṣāṃ cin na vyapekṣate /
odanaṃ pacatiḥ so 'sāv anumānāt pratīyate // BVaky_3,7.85 //
tathābhiniviśau karma yat ti"nante 'bhidhīyate /
ktvānte 'dhikaraṇatve 'pi na tatrecchanti saptamīm // BVaky_3,7.86 //
yan nirvṛttāśrayaṃ karma prāpter apracitaṃ punaḥ /
bhakṣyādiviṣayāpattyā bhidyamānaṃ tad īpsitam // BVaky_3,7.87 //
dhātor arthāntare vṛtter dhātvarthenopasaṃgrahāt /
prasiddher avivakṣātaḥ karmaṇo 'karmikā kriyā // BVaky_3,7.88 //
bhedā ya ete catvāraḥ sāmānyena pradarśitāḥ /
te nimittādibhedena bhidyante bahudhā punaḥ // BVaky_3,7.89 //
[iti karmādhikāraḥ]
[atha karaṇādhikāraḥ]
kriyāyāḥ pariniṣpattir yadvyāpārād anantaram /
vivakṣyate yadā tatra karaṇatvaṃ tadā smṛtam // BVaky_3,7.90 //
vastutas tad anirdeśyaṃ na hi vastu vyavasthitam /
sthālyā pacyata ity eṣā vivakṣā dṛśyate yataḥ // BVaky_3,7.91 //
karaṇeṣu tu saṃskāram ārabhante punaḥ punaḥ /
viniyogaviśeṣāṃś ca pradhānasya prasiddhaye // BVaky_3,7.92 //
svakakṣyāsu prakarṣaś ca karaṇānāṃ na vidyate /
āśritātiśayatvaṃ tu paratas tatra lakṣaṇam // BVaky_3,7.93 //
svātantrye 'pi prayoktāra ārād evopakurvate /
karaṇena hi sarveṣāṃ vyāpāro vyavadhīyate // BVaky_3,7.94 //
kriyāsiddhau prakarṣo 'yaṃ nyagbhāvas tv eva kartari /
siddhau satyāṃ hi sāmānyaṃ sādhakatvaṃ prakṛṣyate // BVaky_3,7.95 //
asyādīnāṃ tu kartṛtve taikṣṇyādi karaṇaṃ viduḥ /
taikṣṇyādīnāṃ svatantratve dvedhātmā vyavatiṣṭhate // BVaky_3,7.96 //
ātmabhede 'pi saty evam eko 'rthaḥ sa tathā sthitaḥ /
tadāśrayatvād bhede 'pi kartṛtvaṃ bādhakaṃ tataḥ // BVaky_3,7.97 //
yathā ca saṃnidhānena karaṇatvaṃ pratīyate /
tathaivāsaṃnidhāne 'pi kriyāsiddheḥ pratīyate // BVaky_3,7.98 //
stokasya vābhinirvṛtter anirvṛtteś ca tasya vā /
prasiddhiṃ karaṇatvasya stokādīnāṃ pracakṣate // BVaky_3,7.99 //
dharmāṇāṃ tadvatā bhedād abhedāc ca viśiṣyate /
kriyāvadher avaccheda- viśeṣād bhidyate yathā // BVaky_3,7.100 //
[iti karaṇādhikāraḥ]

[atha kartradhikāraḥ]
prāg anyataḥ śaktilābhān nyagbhāvāpādanād api /
tadadhīnapravṛttitvāt pravṛttānāṃ nivartanāt // BVaky_3,7.101 //
adṛṣṭatvāt pratinidheḥ praviveke ca darśanāt /
ārād apy upakāritve svātantryaṃ kartur ucyate // BVaky_3,7.102 //
dharmair abhyuditaiḥ śabde niyamo na tu vastuni /
kartṛdharmavivakṣāyāṃ śabdāt kartā pratīyate // BVaky_3,7.103 //
ekasya buddhyavasthābhir bhede ca parikalpite /
kartṛtvaṃ karaṇatvaṃ ca karmatvaṃ copajāyate // BVaky_3,7.104 //
utpatteḥ prāg asadbhāvo buddhyavasthānibandhanaḥ /
aviśiṣṭaḥ satānyena kartā bhavati janmanaḥ // BVaky_3,7.10@ //
kāraṇaṃ kāryabhāvena yadā vāvyavatiṣṭhate /
kāryaśabdaṃ tadā labdhvā kāryatvenopajāyate // BVaky_3,7.106 //
yathāheḥ kuṇḍalībhāvo vyagrāṇāṃ vā samagratā /
tathaiva janmarūpatvaṃ satām eke pracakṣate // BVaky_3,7.107 //
vibhaktayoni yat kāryaṃ kāraṇebhyaḥ pravartate /
svā jātir vyaktirūpeṇa tasyāpi vyavatiṣṭhate // BVaky_3,7.108 //
bhāveṣv eva padanyāsaḥ prajñāyā vāca eva vā /
nāstīty apy apade nāsti na ca sad bhidyate tataḥ // BVaky_3,7.109 //
buddhiśabdau pravartete yathābhūteṣu vastuṣu /
teṣām anyena tattvena vyavahāro na vidyate // BVaky_3,7.110 //
ākāśasya yathā bhedaś chāyāyāś calanaṃ yathā /
janmanāśāv abhede 'pi tathā kaiś cit prakalpitau // BVaky_3,7.111 //
yathaivākāśanāstitvam asan mūrtinirūpitam /
tathaiva mūrtināstitvam asadākāśaniśrayam // BVaky_3,7.112 //
yathā tadarthair vyāpāraiḥ kriyātmā vyapadiśyate /
abhedagrahaṇād eṣa kāryakāraṇayoḥ kramaḥ // BVaky_3,7.113 //
vikāro janmanaḥ kartā prakṛtir veti saṃśaye /
bhidyate pratipattṛṇāṃ darśanaṃ li"ngadarśanaiḥ // BVaky_3,7.114 //
kḷpi saṃpadyamāne yā caturthī sā vikārataḥ /
suvarṇapiṇḍe prakṛtau vacanaṃ kuṇḍalāśrayam // BVaky_3,7.115 //
vākye saṃpadyateḥ kartā sa"nghaś cvyantasya kathyate /
vṛttau saṅghībhavantīti brāhmaṇānāṃ svatantratā // BVaky_3,7.116 //
atvaṃ saṃpadyate yas tvaṃ na tasmin yuṣmadāśrayā /
pravṛttiḥ puruṣasyāsti prākṛtaḥ sa vidhīyate // BVaky_3,7.117 //
pūrvāvasthām avijahat saṃspṛśan dharmam uttaram /
saṃmūrchita ivārthātmā jāyamāno 'bhidhīyate // BVaky_3,7.118 //
savyāpārataraḥ kaś cit kva cid dharmaḥ pratīyate /
saṃsṛjyante ca bhāvānāṃ bhedavatyo 'pi śaktayaḥ // BVaky_3,7.119 //
viparītārthavṛttitvaṃ puruṣasya viparyaye /
gamyeta sādhanaṃ hy atra savyāpāraṃ pratīyate // BVaky_3,7.120 //
tvam anyo bhavasīty eṣā tatra syāt parikalpanā /
rājñi bhṛtyatvamāpanne yathā tadvad gatir bhavet // BVaky_3,7.121 //
saṃbhāvanāt kriyāsiddhau kartṛtvena samāśritaḥ /
kriyāyām ātmasādhyāyāṃ sādhanānāṃ prayojakaḥ // BVaky_3,7.122 //
prayogamātre nyagbhāvaṃ svātantryād eva niśritaḥ /
aviśiṣṭo bhavaty anyaiḥ svatantrair muktasaṃśayaiḥ // BVaky_3,7.123 //
nimittebhyaḥ pravartante sarva eva svabhūtaye /
abhiprāyānurodho 'pi svārthasyaiva prasiddhaye // BVaky_3,7.124 //
[iti kartradhikāraḥ][atha hetvadhikāraḥ]
preṣaṇādhyeṣaṇe kurvaṃs tatsamarthāni cācaran /
kartaiva vihitāṃ śāstre hetusaṃjñāṃ prapadyate // BVaky_3,7.125 //
dravyamātrasya tu praiṣe pṛcchyāder loḍ vidhīyate /
sakriyasya prayogas tu yadā sa viṣayo ṇicaḥ // BVaky_3,7.126 //
guṇakriyāyāṃ svātantryāt preṣaṇe karmatāṃ gataḥ /
niyamāt karmasaṃjñāyāḥ svadharmeṇābhidhīyate // BVaky_3,7.127 //
kriyāyāḥ prerakaṃ karma hetuḥ kartuḥ prayojakaḥ /
karmārthā ca kriyotpatti- saṃskārapratipattibhiḥ // BVaky_3,7.128 //
[iti hetvadhikāraḥ]
[atha saṃpradānādhikāraḥ]
anirākaraṇāt kartus tyāgā"ngaṃ karmaṇepsitam /
preraṇānumatibhyāṃ ca labhate saṃpradānatām // BVaky_3,7.129 //
hetutve karmasaṃjñāyāṃ śeṣatve vāpi kārakam /
rucyarthādiṣu śāstreṇa saṃpradānākhyam ucyate // BVaky_3,7.130 //
bhedasya ca vivakṣāyāṃ pūrvāṃ pūrvāṃ kriyāṃ prati /
parasyā"ngasya karmatvān na kriyāgrahaṇaṃ kṛtam // BVaky_3,7.131 //
kriyāṇāṃ samudāye tu yadaikatvaṃ vivakṣitam /
tadā karma kriyāyogāt svākhyayaivopacaryate // BVaky_3,7.132 //
bhedābhedavivakṣā ca svabhāvena vyavasthitā /
tasmād gatyarthakarmatve vyabhicāro na dṛśyate // BVaky_3,7.133 //
vikalpenaiva sarvatra saṃjñe syātām ubhe yadi /
ārambheṇa na yogasya pratyākhyānaṃ samaṃ bhavet // BVaky_3,7.134 //
tyāgarūpaṃ prahātavye prāpye saṃsargadarśanam /
āsthitaṃ karma yat tatra dvairūpyaṃ bhajate kriyā // BVaky_3,7.135 //
[iti saṃpradānādhikāraḥ]

[athāpādānādhikāraḥ]
nirdiṣṭaviṣayaṃ kiṃ cid upāttaviṣayaṃ tathā /
apekṣitakriyaṃ ceti tridhāpādānam ucyate // BVaky_3,7.136 //
saṃyogabhedād bhinnātmā gamir eva bhramir yathā /
dhruvāvadhir apāyo 'pi samavetas tathādhruve // BVaky_3,7.137 //
dravyasvabhāvo na dhrauvyam iti sūtre pratīyate /
apāyaviṣayaṃ dhrauvyaṃ yat tu tāvad vivakṣitam // BVaky_3,7.138 //
saraṇe devadattasya dhrauvyaṃ pāte tu vājinaḥ /
āviṣṭaṃ yad apāyena tasyādhrauvyaṃ pracakṣate // BVaky_3,7.139 //
ubhāv apy adhruvau meṣau yady apy ubhayakarmaje /
vibhāge pravibhakte tu kriye tatra vivakṣite // BVaky_3,7.140 //
meṣāntarakriyāpekṣam avadhitvaṃ pṛthak pṛthak /
meṣayoḥ svakriyāpekṣaṃ kartṛtvaṃ ca pṛthak pṛthak // BVaky_3,7.141 //
abhedena kriyaikā tu dvisādhyā ced vivakṣitā /
meṣāv apāye kartārau yady anyo vidyate 'vadhiḥ // BVaky_3,7.142 //
gatir vinā tv avadhinā nāpāya iti gamyate /
vṛkṣasya parṇaṃ patatīty evaṃ bhāṣye nidarśitam // BVaky_3,7.143 //
bhedābhedau pṛthagbhāvaḥ sthitiś ceti virodhinaḥ /
yugapan na vivakṣyante sarve dharmā balāhake // BVaky_3,7.144 //
dhanuṣā vidhyatīty atra vināpāyavivakṣayā /
karaṇatvaṃ yato nāsti tasmāt tad ubhayaṃ saha // BVaky_3,7.145 //
ekaiva vā satī śaktir dvirūpā vyavatiṣṭhate /
nimittaṃ saṃjñayos tatra parayā bādhyate 'parā // BVaky_3,7.146 //
nirdhāraṇe vibhakte yo bhītrādīnāṃ ca yo vidhiḥ /
upāttāpekṣitāpāyaḥ so 'budhapratipattaye // BVaky_3,7.147 //
[ity apādānādhikāraḥ]
[athādhikaraṇādhikāraḥ]
kartṛkarmavyavahitām asākṣād dhārayat kriyām /
upakurvat kriyāsiddhau śāstre 'dhikaraṇaṃ smṛtam // BVaky_3,7.148 //
upaśleṣasya cābhedas tilākāśakaṭādiṣu /
upakārās tu bhidyante saṃyogisamavāyinām // BVaky_3,7.149 //
avināśo gurutvasya pratibandhe svatantratā /
digviśeṣād avaccheda ityādyā bhedahetavaḥ // BVaky_3,7.150 //
ākāśam eva keṣāṃ cid deśabhedaprakalpanāt /
ādhāraśaktiḥ prathamā sarvasaṃyogināṃ matā // BVaky_3,7.151 //
idam atreti bhāvānām abhāvān na prakalpate /
vyapadeśas tam ākāśa- nimittaṃ saṃpracakṣate // BVaky_3,7.152 //
kālāt kriyā vibhajyanta ākāśāt sarvamūrtayaḥ /
etāvāṃś caiva bhedo 'yam abhedopanibandhanaḥ // BVaky_3,7.153 //
yady apy upavasir deśa- viśeṣam anurudhyate /
śabdapravṛttidharmāt tu kālam evāvalambate // BVaky_3,7.154 //
vasatāv aprayukte 'pi deśo 'dhikaraṇaṃ tataḥ /
aprayuktaṃ trirātrādi karma copavasau smṛtam // BVaky_3,7.155 //
[ity adhikaraṇādhikāraḥ]
[atha śeṣādhikāraḥ]
saṃbandhaḥ kārakebhyo 'nyaḥ kriyākārakapūrvakaḥ /
śrutāyām aśrutāyāṃ vā kriyāyāṃ so 'bhidhīyate // BVaky_3,7.156 //
dviṣṭho 'py asau parārthatvād guṇeṣu vyatiricyate /
tatrābhidhīyamānaḥ san pradhāne 'py upayujyate // BVaky_3,7.157 //
nimittaniyamaḥ śabdāt saṃbandhasya na gṛhyate /
karmapravacanīyais tu sa viśeṣo 'varudhyate // BVaky_3,7.158 //
sādhanair vyapadiṣṭe ca śrūyamāṇakriye punaḥ /
proktā pratipadaṃ ṣaṣṭhī samāsasya nivṛttaye // BVaky_3,7.159 //
niṣṭhāyāṃ karmaviṣayā ṣaṣthī ca pratiṣidhyate /
śeṣalakṣaṇayā ṣaṣṭhyā samāsastatra neṣyate // BVaky_3,7.160 //
anyena vyapadiṣṭasya yasyānyatropajāyate /
vyatirekaḥ sa dharmau dvau labhate viṣayāntare // BVaky_3,7.161 //
prādhānyaṃ svaguṇe labdhvā pradhāne yāti śeṣatām /
sahayoge svayoge 'taḥ pradhānatvaṃ na hīyate // BVaky_3,7.162 //
[iti śeṣādhikāraḥ]
siddhasyābhimukhībhāva- mātraṃ saṃbodhanaṃ viduḥ /
prāptābhimukhyo hy arthātmā kriyāsu viniyujyate // BVaky_3,7.163 //
saṃbodhanaṃ na vākyārtha iti pūrvebhya āgamaḥ /
uddeśena vibhaktyarthā vākyārthāt samapoddhṛtāḥ // BVaky_3,7.164 //
vibhaktyarthe 'vyayībhāva- vacanād avasīyatām /
anyo dravyād vibhaktyarthaḥ so 'vyayenābhidhīyate // BVaky_3,7.165 //
dravyaṃ tu yad yathābhūtaṃ tad atyantaṃ tathā bhavet /
kriyāyoge 'pi tasyāsau dravyātmā nāpahīyate // BVaky_3,7.166 //
tasmād yat karaṇaṃ dravyaṃ tat karma na punar bhavet /
sarvasya vānyathābhāvas tasya dravyātmano bhavet // BVaky_3,7.167 //

3,8: Kriyāsamuddeśa
yāvat siddham asiddhaṃ vā sādhyatvenābhidhīyate /
āśritakramarūpatvāt tat kriyeti pratiyate // BVaky_3,8.1 //
kāryakāraṇabhāvena dhvanatīty āśritakramaḥ /
dhvaniḥ kramanivṛttau tu dhvanir ity eva kathyate // BVaky_3,8.2 //
śvete śvetata ity etac chvetatvena prakāśate /
āśritakramarūpatvād abhidhānaṃ pravartate // BVaky_3,8.3 //
guṇabhūtair avayavaiḥ samūhaḥ kramajanmanām /
buddhyā prakalpitābhedaḥ kriyeti vyapadiśyate // BVaky_3,8.4 //
samūhaḥ sa tatbābhūtaḥ pratibhedam samūhisu /
samāpyate tato bhede kālabhedasya saṃbhavaḥ // BVaky_3,8.5 //
kramāt sadasatāṃ teṣām ātmāno na samūhinām /
sadvastuviṣayair yānti saṃbandhaṃ cakṣurādibhiḥ // BVaky_3,8.6 //
yathā gaur iti samghātaḥ sarvo nendriyagocaraḥ /
bhāgaśas tūpalabdhasya buddhau rūpaṃ nirūpyate // BVaky_3,8.7 //
indriyair anyathāprāptau bhedāmśopanipātibhiḥ /
alātacakravad rūpaṃ kriyāṇāṃ parikalpyate // BVaky_3,8.8 //
yathā ca bhāgāḥ pacater udakāsecanādayaḥ /
udakāsecanādināṃ jñeyā bhāgās tathāpare // BVaky_3,8.9 //
yaś cāpakarṣaparyantam anuprāptaḥ pratīyate /
tatraikasmin kriyāśabdaḥ kevale na prayujyate // BVaky_3,8.10 //
pūrvottarais tathā bhāgaiḥ samavasthāpitakramaḥ /
ekaḥ so 'py asadadhyāsād ākhyātair abhidhīyate // BVaky_3,8.11 //
kālānupāti yad rūpaṃ tad astīty anugamyate /
paritas tu paricchinnaṃ bhāva ity eva kathyate // BVaky_3,8.12 //
vyavahārasya siddhatvān na ceyaṃ guṇakalpanā /
upacāro hi mukhyasya saṃbhavād avatiṣṭhate // BVaky_3,8.13 //
āhitottaraśaktitvāt pratyekaṃ vā samūhinaḥ /
anekarūpā lakṣyante kramavanta ivākramāḥ // BVaky_3,8.14 //
anantaraṃ phalaṃ yasyāḥ kalpate tām kriyām viduḥ /
pradhānabhūtāṃ tādarthyād anyāsāṃ tu tadākhyatā // BVaky_3,8.15 //
*kriyāpravṛttau yo hetus tadarthaṃ yad viceṣṭitam /
anapekṣya prayuñjīta gacchatīty avadhārayan // BVaky_3,8.16 *//
satsu pratyayarūpo 'sau bhāvo yāvan na jāyate /
tāvat pareṣāṃ rūpeṇa sādhyaḥ sann abhidhīyate // BVaky_3,8.17 //
siddhe tu sādhanākāṅkṣā kṛtārthatvān nivartate /
na kriyāvācināṃ tasmāt prayogas tatra vidyate // BVaky_3,8.18 //
sa cāpūrvāparibhūta ekatvād akramātmakaḥ /
pūrvāparāṇāṃ dharmeṇa tadarthenānugamyate // BVaky_3,8.19 //
asan nivartate tasmād yat sat tad upalabhyate /
tayoḥ sadasatoś cāsāv ātmaika iva gṛhyate // BVaky_3,8.20 //
jātim anye kriyām āhur anekavyaktivartinīm /
asādhyā vyaktirūpeṇa sā sādhyevopalabhyate // BVaky_3,8.21 //
ante yā vā kriyābhāge jātiḥ saiva kriyā smṛtā /
sā vyakter anuniṣpāde jāyamāneva gamyate // BVaky_3,8.22 //
svavyāpāraviśiṣṭānām sattā vā, kartṛkarmanām /
kriyā vyāpārabhedeṣu sattā vā samavāyinī // BVaky_3,8.23 //
antye vātmani yā sattā sā kriyā kaiś cid iṣyate /
bhāva eva hi dhātvartha ity avicchinna āgamaḥ // BVaky_3,8.24 //
buddhiṃ tajjātim anye tu buddhisattām athāpare /
pratyastarūpāṃ bhāveṣu kriyeti pratijānate // BVaky_3,8.25 //
āvirbhāvatirobhāvau janmanāśau tathāparaiḥ /
ṣaṭsu bhāvavikāreṣu kalpitau vyāvahārikau // BVaky_3,8.26 //
tābhyāṃ sarvapravṛttīnām abhedenopasamgrahaḥ /
janmaivāśritasārūpyaṃ sthitir ity abhidhīyate // BVaky_3,8.27 //
*jāyamānān na janrnānyad vināśe 'py apadārthatā /
ato bhāvavikāreṣu sattaikā vyavatiṣṭhate // BVaky_3,8.28 *//
*pūrvabhāgas tu yaj jātāt taj janmety apadiśyate /
āśritakramarūpeṇa nimittatve vivakṣite // BVaky_3,8.29 //
ākhyātaśabdair artho 'sāv evaṃbhūto 'bhidhīyate /
nāmaśabdāḥ pravartante saṃharanta iva kramam // BVaky_3,8.30 //
phalaṃ phalāpadeśo vā vastu vā tadvirodhi yat /
tad anyad eva pūrveṣāṃ nāga ity apadiśyate // BVaky_3,8.31 //
naivāsti naiva nāstīti vastuno grahanād vinā /
kalpate pararūpeṇa vastv anyad anugamyate // BVaky_3,8.32 //
bhāvābhāvau ghaṭādinām aspṛśann api pāṇinā /
kaś cid vedāprakāśe 'pi prakāśe tata eva vā // BVaky_3,8.33 //
vyāpi saukṣmyaṃ kva cid yāti kva cit saṃhanyate punaḥ /
akurvāṇo 'tha vā kiṃ cit svaśaktyaivaṃ prakāśate // BVaky_3,8.34 //
sarvarūpasya tattvasya yat krameṇeva darśanam /
bhāgair iva prakḷptiś ca tāṃ kriyām apare viduḥ // BVaky_3,8.35 //
sattā svaśaktiyogena sarvarūpā vyavasthitā /
sādhyā ca sādhanaṃ caiva phalaṃ bhoktā phalasya ca // BVaky_3,8.36 //
kriyām anye tu manyante kva cid apy anapāśritām /
sādhanaikārthakāritve pravṛttim anapāyinīm // BVaky_3,8.37 //
sāmānyabhūtā sā pūrvaṃ bhāgaśaḥ pravibhajyate /
tato vyāpārarūpeṇa sādhyeva vyavatiṣṭhate // BVaky_3,8.38 //
prakṛtiḥ sādhanānāṃ sā prathamaṃ tac ca kārakam /
vyāpārāṇāṃ tato 'nyatvam aparair upavarṇyate // BVaky_3,8.39 //
bahūnāṃ saṃbhave 'rthānāṃ ke cid evopakārinaḥ /
saṃsarge kaś cid esāṃ tu prādhānyena pratīyate // BVaky_3,8.40 //
sādhyatvāt tatra cākhyātair vyāpārāḥ siddhasādhanāḥ /
prādhānyenābhidhīyante phalenāpi pravartitāḥ // BVaky_3,8.41 //
ekatvāvṛttibhāvābhyāṃ bhedābhedasamanvaye /
saṃkhyās tatropalabhyante saṃkhyeyāvayavakriyāḥ // BVaky_3,8.42 //
siddhasyārthasya pākādeḥ kathaṃ sādhanayogitā /
sādhyatve vā tiṅantena kṛtāṃ bhedo na kaś cana // BVaky_3,8.43 //
tatra kārakayogāyā yady ākhyātaṃ nibandhanam /
ṣaṣṭhvāḥ sā lena saṃbandhe vyudastā kartṛkarmanoḥ // BVaky_3,8.44 //
ekābhidhāna eko 'rtho yugapac ca dvidharmabhāk /
na saṃbhavati siddhatve sa sādhyaḥ syāt kathaṃ punaḥ // BVaky_3,8.45 //
etāvat sādhanaṃ sādhyam etāvad iti kalpanā /
śāstra eva na vākye 'sti vibhāgaḥ paramārthataḥ // BVaky_3,8.46 //
ākhyātaśabde bhāgābhyāṃ sādhyasādhanavartitā /
prakalpitā yathā śāstre sa ghañādisv api kramaḥ // BVaky_3,8.47 //
sādhyatvena kriyā tatra dhāturūpanibandhanā /
sattvabhāvas tu yas tasyāḥ sa ghañādinibandhanaḥ // BVaky_3,8.48 //
bandhutābhedarūpeṇa bandhuśabde vyavasthitā /
samūho bandhvavasthā tu pratyayenābhidhīyate // BVaky_3,8.49 //
tatra yam prati sādhyatvam asiddhā taṃ prati kriyā /
siddhā tu yasmin sādhyatvaṃ na tam eva punaḥ prati // BVaky_3,8.50 //
rājñaḥ putrasya napteti na rājñi vyatiricyate /
putrasyārthaḥ pradhānatvaṃ na cāsya vinivartate // BVaky_3,8.51 //
mṛgo dhāvati paśyeti sādhyasādhanarūpatā /
tathā viṣayabhedena saraṇasyopapadyate // BVaky_3,8.52 //
lakṛtyaktakhalarthānāṃ tathāvyayakṛtām api /
rūḍhiniṣṭhāghañādinām dhātuḥ sādhyasya vācakaḥ // BVaky_3,8.53 //
sādhyasyāpariniṣpatteḥ so 'yam ity anupagrahaḥ /
tiṅantair antareṇevam upamānaṃ tato na taiḥ // BVaky_3,8.54 //
sādhanatvaṃ prasiddhaṃ ca tiṅkṣu saṃbandhināṃ yataḥ /
tenādhyāropa eva syād upamā tu na vidyate // BVaky_3,8.55 //
nyūneṣu ca samāptārtham upamānaṃ vidhīyate /
kriyā caivāśraye sarvā tatra tatra samāpyate // BVaky_3,8.56 //
yenaiva hetunā haṃsaḥ patatīty abhidhīyate /
ātau tasya samāptatvād upamārtho na vidyate // BVaky_3,8.57 //
kriyāṇāṃ jātibhinnānāṃ sādṛśyaṃ nāvadhāryate /
siddheś ca prakrame sādhyam upamātum na śakyate // BVaky_3,8.58 //
vanam vṛkṣā iti yathā bhedābhedavyapāśrayāt /
arthātmā bhidyate bhāve sa bāhyābhyantare kramaḥ // BVaky_3,8.59 //
sāmānye bhāva ity atra yal liṅgam upalabhyate /
bhedānāṃ anumeyatvān na tat teṣu vivakṣyate // BVaky_3,8.60 //
nirdeśe caritārthatvāl liṅgaṃ bhāve 'vivaksitam /
upamānavidhitvāc ca bhāvād anyat pacādisu // BVaky_3,8.61 //
bhavatau yat pacādināṃ tāvad atropadiśyate /
na ca liṅgam pacādināṃ bhavatau samavasthitam // BVaky_3,8.62 //
ekaś ca so 'rthaḥ sattākhyaḥ katham cit kaiś cid ucyate /
liṅgāni cāsya bhidyante pacirūpādibhedavat // BVaky_3,8.63 //
ācāryo mātulaś ceti yathaiko vyapadiśyate /
sambandhibhedād arthātmā sa vidhiḥ paktibhāvayoḥ // BVaky_3,8.64 //

3,9: Kālasamuddeśaḥ
vyāpāravyatirekeṇa kālam eke pracakṣate /
nityam ekaṃ vibhu dravyaṃ parimāṇaṃ kriyāvatām // BVaky_3,9.1 //
diṣṭiprasthasuvarṇādi mūrtibhedāya kalpate /
kriyābhedāya kālas tu saṃkhyā sarvasya bhedikā // BVaky_3,9.2 //
utpattau ca sthitau caiva vināśe cāpi tadvatām /
nimittaṃ kālam evāhur vibhaktenātmanā sthitam // BVaky_3,9.3 //
tam asya lokayantrasya sūtradhāraṃ pracakṣate /
pratibandhābhyanujñābhyāṃ tena viśvaṃ vibhajyate // BVaky_3,9.4 //
yadi na pratibadhnīyāt pratibandhaṃ ca notsṛjet /
avasthā vyatikīryeran paurvāparyavinākṛtāḥ // BVaky_3,9.5 //
tasyātmā bahudhā bhinno bhedair dharmāntarāśrayaiḥ /
na hi bhinnam abhinnaṃ vā vastu kiṃ cana vidyate // BVaky_3,9.6 //
naiko na cāpy aneko 'sti na śuklo nāpi cāsitaḥ /
dravyātmā sa tu saṃsargād evaṃrūpaḥ prakāśate // BVaky_3,9.7 //
saṃsargināṃ tu ye bhedā viśeṣās tasya te matāḥ /
sa bhinnas tair vyavasthānāṃ kālo bhedāya kalpate // BVaky_3,9.8 //
viśiṣṭakālasaṃbandhād vṛttilābhaḥ prakalpate /
śaktīnāṃ saṃprayogasya hetutvenāvatiṣṭhate // BVaky_3,9.9 //
janmābhivyaktiniyamāḥ prayogopanibandhanāḥ /
nityādhīnasthititvāc ca sthitir niyamapūrvikā // BVaky_3,9.10 //
sthitasyānugrahas tais tair dharmaiḥ saṃsargibhis tataḥ /
pratibandhas tirobhāvaḥ prahāṇam iti cātmanaḥ // BVaky_3,9.11 //
pratyavasthaṃ tu kālasya vyāpāro 'tra vyavasthitaḥ /
kāla eva hi viśvātmā vyāpāra iti kathyate // BVaky_3,9.12 //
mūrtīnāṃ tena bhinnānām ācayāpacayāḥ pṛthak /
lakṣyante pariṇāmena sarvāsāṃ bhedayoginā // BVaky_3,9.13 //
jalayantrabhramāveśa- sadṛśībhiḥ pravṛttibhiḥ /
sa kalāḥ kalayan sarvāḥ kālākhyāṃ labhate vibhuḥ // BVaky_3,9.14 //
pratibhaddhāś ca yās tena citrā viśvasya vṛttayaḥ /
tāḥ sa evānujānāti yathā tantuḥ śakuntikāḥ // BVaky_3,9.15 //
viśiṣṭakālasaṃbandhāl labdhapākāsu śaktiṣu /
kriyābhivyajyate nityā prayogākhyena karmaṇā // BVaky_3,9.16 //
jātiprayuktā tasyāṃ tu phalavyaktiḥ prajāyate /
kuto 'py adbhutayā vṛttyā śaktibhiḥ sā niyamyate // BVaky_3,9.17 //
tatas tu samavāyākhyā śaktir bhedasya bādhikā /
ekatvam iva tā vyaktīr āpādayati kāraṇaiḥ // BVaky_3,9.18 //
athāsmān niyamād ūrdhvaṃ jātayo yāḥ prayojikāḥ /
tāḥ sarvā vyaktim āyānti svacche chāyā ivāmbhasi // BVaky_3,9.19 //
kāraṇānuvidhāyitvād atha kāraṇa pūrvakāḥ /
guṇās tatropajāyante svajātivyaktihetavaḥ // BVaky_3,9.20 //
āśrayāṇāṃ ca nityatvam āśritānāṃ ca nityatā /
tā vyaktīr anugṛhṇāti sthitis tena prakalpate // BVaky_3,9.21 //
anityasya yathotpāde pāratantryaṃ tathā sthitau /
vināśāyaiva tat śṛṣṭam asvādhīnasthitiṃ viduḥ // BVaky_3,9.22 //
sthitaḥ saṃsargibhir bhāvaiḥ svakriyāsv anugṛhyate /
naiṣāṃ sattām anudgṛhya vṛttir janmavatāṃ smṛtā // BVaky_3,9.23 //
jarākhyā kālaśaktir yā śaktyantaravirodhinī /
sā śaktīḥ pratibadhnāti jāyante ca virodhinaḥ // BVaky_3,9.24 //
prayojakās tu ye bhāvāḥ sthitibhāgasya hetavaḥ /
tirobhavanti te sarve yata ātmā prahīyate // BVaky_3,9.25 //
yathaivādbutayā vṛttyā niṣkramaṃ nirnibandhanam /
apadaṃ jāyate sarvaṃ tathāsyātmā prahīyate // BVaky_3,9.26 //
kriyayor apavargiṇyor nānārthasamavetayoḥ /
saṃbandhinā vinaikena paricchedaḥ kathaṃ bhavet // BVaky_3,9.27 //
yathā tulāyāṃ haste vā nānādravyavyavasthitam /
gurutvaṃ parimīyeta kālād evaṃ kriyāgatiḥ // BVaky_3,9.28 //
jahāti sahavṛttāś ca kriyāḥ sa samavasthitāḥ /
vrīhir yathodakaṃ tena hāyanākhyāṃ prapadyate // BVaky_3,9.29 //
pratibandhābhyanujñābhyāṃ vṛttir yā tasya śāsvatī /
tayā vibhajyamāno 'sau bhajate kramarūpatāṃ // BVaky_3,9.30 //
kartṛbhedāt tadartheṣu pracayāpacayau gataḥ /
samatvaṃ viṣamatvaṃ vā sa ekaḥ pratipadyate // BVaky_3,9.31 //
kriyābhedād yathaikasmiṃs takṣādyākhyā pravartate /
kriyābhedāt tathaikasminn ṛtvādyākhyopajāyate // BVaky_3,9.32 //
ārambhaś ca kriyā caiva niṣṭhā cety abhidhīyate /
dharmāntarāṇām adhyāsa- bhedāt sadasadātmanaḥ // BVaky_3,9.33 //
yāvāṃś ca dvyaṇukādīnāṃ tāvān himavato 'py asau /
na hy ātmā kasya cid bhettuṃ pracetuṃ vāpi śakyate // BVaky_3,9.34 //
anyais tu bhāvair anyeṣāṃ pracayaḥ parikalpyate /
śanair idam idaṃ kṣipram iti tena pratīyate // BVaky_3,9.35 //
asataś ca kramo nāsti sa hi bhettuṃ na śakyate /
sato 'pi cātmatattvaṃ yat tat tathaivāvatiṣṭhate // BVaky_3,9.36 //
kriyopādhiś ca san bhūta- bhaviṣyadvartamānatāḥ /
ekādaśābhir ākārair vibhaktāḥ pratipadyate // BVaky_3,9.37 //
bhūtaḥ pañcavidhas tatra bhaviṣyaṃś ca caturvidhaḥ /
vartamāno dvidhākhyāta ity ekādaśa kalpanāḥ // BVaky_3,9.38 //
kāle nidhāya svaṃ rūpaṃ prajñayā yan nigṛhyate /
bhāvās tato nivartante tatra saṃkrāntaśaktayaḥ // BVaky_3,9.39 //
bhāvināṃ caiva yad rūpaṃ tasya ca pratibimbakam /
sunirmṛṣṭa ivādarśe kāla evopapadyate // BVaky_3,9.40 //
tṛṇaparṇalatādīni yathā sroto 'nukarṣati /
pravartayati kālo 'pi mātrā mātrāvatāṃ tathā // BVaky_3,9.41 //
āviśyevānusaṃdhatte yathā gatimatāṃ gatīḥ /
vāyus tatraiva kālātmā vidhatte kramarūpatām // BVaky_3,9.42 //
ayanapravibhāgaś ca gatīś ca jyotiṣāṃ dhruvā /
nivṛttiprabhavāś caiva bhūtānāṃ tannibandhanāḥ // BVaky_3,9.43 //
mātrāṇāṃ pariṇāmā ye kālavṛttyanupātinaḥ /
nakṣatrākhyā pṛthak teṣu cihnamātraṃ tu tārakāḥ // BVaky_3,9.44 //
rutair mṛgaśakuntānāṃ sthāvarāṇāṃ ca vṛttibhiḥ /
chāyādipariṇāmaiś ca ṛtudhāmā nirūpyate // BVaky_3,9.45 //
nirbhāsopagamo yo 'yaṃ kramavān iva dṛśyate /
akramasyāpi viśvasya tat kālasya viceṣṭitam // BVaky_3,9.46 //
dūrāntikavyavasthānam adhvādhikaraṇaṃ yathā /
cirakṣipravyavasthānaṃ kālādhikaraṇaṃ tathā // BVaky_3,9.47 //
tasyābhinnasya kālasya vyavahāre kriyākṛtāḥ /
bhedā iva trayaḥ siddhā yāṃl loko nātivartate // BVaky_3,9.48 //
ekasya śaktayas tisraḥ kālasya samavasthitāḥ /
yatsaṃbandhena bhāvānāṃ darśanādarśane satām // BVaky_3,9.49 //
dvābhyāṃ sa kila śaktibhyāṃ bhāvānāṃ varaṇātmakaḥ /
śaktis tu vartamānākhyā bhāvarūpaprakāśinī // BVaky_3,9.50 //
anāgatā janmaśakteḥ śaktir apratibandhikā /
atītākhyā tu yā śaktis tayā janma virudhyate // BVaky_3,9.51 //
tamaḥprakāśavat tv ete trayo 'dhvāno vyavasthitāḥ /
akramās teṣu bhāvānāṃ kramaḥ samupalabhyate // BVaky_3,9.52 //
dvau tu tatra tamorūpāv ekasyālokavat sthitiḥ /
atītam api keṣāṃ cit punar viparivartate // BVaky_3,9.53 //
yugapad vartamānatvaṃ taddharmā pratipadyate /
keṣāṃ cid vartamānatvāc caiti tadvad atītatām // BVaky_3,9.54 //
hetupakārād ākṣipto vartamānatvam āgataḥ /
śāntahetūpakāraḥ san punar nopaiti darśanam // BVaky_3,9.55 //
dve eva kālasya vibhoḥ keṣāṃ cic chaktivartmanī /
karoti yābhyāṃ bhāvānām unmīlananimīlane // BVaky_3,9.56 //
kalābhiḥ pṛthagarthābhiḥ pravibhaktaṃ svabhāvataḥ /
ke cid buddhyanusaṃhāra- lakṣaṇaṃ taṃ pracakṣate // BVaky_3,9.57 //
jñānānugataśaktiṃ vā bāhyaṃ vā satyataḥ sthitam /
kālātmānam anāśritya vyavahartuṃ na śakyate // BVaky_3,9.58 //
tisro bhāvasya bhāvasya keṣāṃ cid bhāvaśaktayaḥ /
tābhiḥ svaśaktibhiḥ sarvaṃ sadaivāsti ca nāsti ca // BVaky_3,9.59 //
sattvād avyatirekeṇa tās tisro 'pi vyavasthitāḥ /
kramas tās tadabhedāc ca sadasattvaṃ na bhidyate // BVaky_3,9.60 //
darśanādarśanenaikaṃ dṛṣṭādṛṣṭaṃ tad eva tu /
adhvanām ekatā nāsti na ca kiṃ cin nivartate // BVaky_3,9.61 //
śaktyātmadevatāpakṣair bhinnaṃ kālasya darśanam /
prathamaṃ tad avidyāyāṃ yad vidyāyāṃ na vidyate // BVaky_3,9.62 //
abhede yadi kālasya hrasvadīrghaplutādiṣu /
dṛśyate bhedanirbhāsaḥ sa cirakṣiprabuddhivat // BVaky_3,9.63 //
hrasvadīrghaplutāvṛttyā nālikāsalilādiṣu /
kathaṃ pracayayogaḥ syāt kalpanāmātrahetukaḥ // BVaky_3,9.64 //
abhivyaktinimittasya pracayena pracīyate /
abhinnam api śabdasya tattvam apracayātmakam // BVaky_3,9.65 //
evaṃ mātrāturīyasya bhedo dāśatayasya vā /
parimāṇavikalpena śabdātmani na vidyate // BVaky_3,9.66 //
anuniṣpādikalpena ye 'ntarāla iva sthitāḥ /
śabdās te pratipattṝṇām upāyāḥ pratipattaye // BVaky_3,9.67 //
viśiṣṭam avadhiṃ taṃ tam upādāya prakalpate /
kālaḥ kālavatām ekaḥ kṣaṇamāsartubhedabhāk // BVaky_3,9.68 //
buddhyavagrahabhedāc ca vyavahārātmani sthitaḥ /
tāvān eva kṣaṇaḥ kālo yugamanvantarāṇi vā // BVaky_3,9.69 //
pratibandhābhyanujñābhyāṃ nālikāvivarāśrite /
yad ambhasi prakṣaraṇaṃ tat kālasyaiva ceṣṭitam // BVaky_3,9.70 //
alpe mahati vā chidre tatsaṃbandhe na bhidyate /
kālasya vṛttir ātmāpi tam evāsyānuvartate // BVaky_3,9.71 //
ākrīḍa iva kālasya dṛśyate yaḥ svaśaktibhiḥ /
bahurūpasya bhāveṣu bahudhā tena bhidyate // BVaky_3,9.72 //
tvacisārasya vā vṛddhiṃ tṛṇarājasya vā dadhat /
tāvat tadvṛddhiyogena kālatattvaṃ vikalpate // BVaky_3,9.73 //
vyatikrame 'pi mātrāṇāṃ tasya nāsti vyatikramaḥ /
na gantṛgatibhedena mārgabhedo 'sti kaś cana // BVaky_3,9.74 //
udayāstamayāvṛttyā jyotiṣāṃ lokasiddhayā /
kālasyāvyatipāte 'pi tāddharmyam iva lakṣyate // BVaky_3,9.75 //
ādityagrahanakṣatra- parispandam athāpare /
bhinnam āvṛttibhedena kālaṃ kālavido viduḥ // BVaky_3,9.76 //
kriyāntarapariccheda- pravṛttā yā kriyāṃ prati /
nirjñātaparimāṇā sā kāla ity abhidhīyate // BVaky_3,9.77 //
jñāne rūpasya saṃkrāntir jñānenaivānusaṃhṛtiḥ /
ataḥ kriyāntarābhāve sā kriyā kāla iṣyate // BVaky_3,9.78 //
bhūto ghaṭa itīyaṃ ca sattāyā eva bhūtatā /
bhūtā satteti sattāyāḥ sattā bhūtābhidhīyate // BVaky_3,9.79 //
parato bhidyate sarvam ātmā tu na vikalpyate /
parvatādisthitis tasmāt pararūpeṇa bhidyate // BVaky_3,9.80 //
prasiddhabhedā vyāpārā virūpāvayavakriyāḥ /
sāhacaryeṇa bhidyante sarūpāvayavakriyāḥ // BVaky_3,9.81 //
*vyavadhānam ivopaiti nivṛtta iva dṛśyate /
kriyāsamūho bhujyādir antarālapravṛttibhiḥ // BVaky_3,9.82 *//
*na ca vicchinnarūpo 'pi so 'virāmān nivartate /
sarvaiva hi kriyānyena samkīrṇevopalabhyate // BVaky_3,9.83 *//
*tadantarāladṛṣṭā vā sarvaivāvayavakriyā */
sādṛśyāt sati bhede tu tadaṅgatvena gṛhyate // BVaky_3,9.84 //
sad asad vāpi vastu syāt tṛtīyaṃ nāsti kiṃ cana /
tena bhūtabhaviṣyantau muktvā madhyaṃ na vidyate // BVaky_3,9.85 //
nirvṛttirūpam ekasya bhedābhāvān na kalpate /
sad asad vāpi tenaikaṃ kramarūpaṃ kathaṃ bhavet // BVaky_3,9.86 //
bahūnāṃ cānavasthānād ekam evopalabhyate /
yathopalabdhi smaraṇaṃ tatra cāpy upapadyate // BVaky_3,9.87 //
sadasadrūpam ekaṃ syād sarvasyaikatvakalpane /
nirvṛttirūpaṃ nirvṛtteḥ sāmānyam atha vā bhavet // BVaky_3,9.88 //
kāryotpattau samarthaṃ vā svena dharmeṇa tat tathā /
ātmatattvena gṛhyeta sā cāsmin vartamānatā // BVaky_3,9.89 //
kriyāprabandharūpaṃ yad adhyātmaṃ vinigṛhyate /
saṃkrāntarūpam ekatra tām āhur vartamānatām // BVaky_3,9.90 //
kriyātipattir atyantaṃ kriyānutpattilakṣaṇā /
na ca bhūtam anutpannaṃ na bhaviṣyat tathāvidham // BVaky_3,9.91 //
prāg viruddhakriyotpādān nirvṛtte vā virodhini /
vyāpāre 'vadhibhedena viṣayas tatra bhidyate // BVaky_3,9.92 //
vyabhicāre nimittasya sādhutvaṃ na prakalpate /
bhāvy āsīd iti sūtreṇa tat kāle 'nyatra śiṣyate // BVaky_3,9.93 //
svakāla eva sādhutve kālabhede gatiḥ katham /
vākyārthād atadartheṣu viśiṣṭatvaṃ na sidhyati // BVaky_3,9.94 //
tadarthaś ced avayavo bhāvino bhūtatāgatiḥ /
na syād atyantabhūtatvam evaikaṃ tatra saṃbhavet // BVaky_3,9.95 //
viśiṣṭakālatā pūrvaṃ tathāpi tu viśeṣaṇe /
āśrayāt so 'ntaraṅgatvāt tatra sādhur bhaviṣyati // BVaky_3,9.96 //
āmiśra eva prakrāntaḥ sa padārthas tathāvidhaḥ /
kevalasya vimiśratvaṃ nitye 'rthe nopapadyate // BVaky_3,9.97 //
śuddhe ca kāle vyākhyātam āmiśre na prasidhyati /
sādhutvam ayathākālaṃ tat sūtreṇopadiśyate // BVaky_3,9.98 //
ākhyātapadavācye 'rthe nirvartyatvāt pradhānatā /
viśeṣaṇaṃ tadākṣepāt tatkāle vyavatiṣṭhate // BVaky_3,9.99 //
saṃpratyayānukāro vā śabdavyāpāra eva vā /
adhyasyate viruddhe 'rthe na ca tena virudhyate // BVaky_3,9.100 //
bhūtaṃ bhaviṣyad ity etau pratyayau vartamānatām /
atyajantau prapadyete viruddhāśrayarūpatām // BVaky_3,9.101 //
adhvano vartamānasya viṣayeṇa bhaviṣyatā /
bhāṣye bhaviṣyatkāleti kāryārthaṃ vyapadiśyate // BVaky_3,9.103 //
icchā cikīrśatīty atra svakālam anurudhyate /
bhaviṣyati prakṛtyarthe tatkālaṃ nānurudhyate // BVaky_3,9.104 //
āśāsyamānatantratvād āśaṃsāyāṃ viparyayaḥ /
prayoktṛdharmaḥ śabdārthe śabdair evānuśajyate // BVaky_3,9.105 //
apchālibījasaṃyoge vartate niṣpadir yadā /
tatrāvayavavṛttitvād bhaviṣyatpratiṣedhanam // BVaky_3,9.106 //
phalaprasavarūpe tu niṣpadau bhūtakālatā /
dharmāntareṣu tad rūpam adhyasya parikalpyate // BVaky_3,9.107 //
upayukte nimittānāṃ vyāpāre phalasiddhaye /
tatra rūpaṃ yad adhyastaṃ tatkālaṃ tat pratīyate // BVaky_3,9.108 //
niṣpattāv avadhiḥ kaś cit kaś cit prativivakṣitaḥ /
hetujanmavyapekṣātaḥ phalajanmeti cocyate // BVaky_3,9.109 //
abahiḥsādhanādhīnā siddhir yatra vivakṣitā /
tat sādhanāntarābhāvāt siddham ity apadiśyate // BVaky_3,9.110 //
tasmād avadhibhedena siddhā mukhyaiva bhūtatā /
anāgatatvam astitvaṃ hetudharmavyapekṣaṇe // BVaky_3,9.111 //
satām indriyasaṃbandhāt saiva sattā viśiṣyate /
bhedena vyavahāro hi vastvantaranibandhanaḥ // BVaky_3,9.112 //
astitvaṃ vastumātrasya buddhyā tu parigṛhyate /
yaḥ samāsādanād bhedaḥ sa tatra na vivakṣitaḥ // BVaky_3,9.113 //
yogād vā strītvapuṃstvābhyāṃ na kiṃ cid avatiṣṭhate /
svasminn ātmani tatrānyad bhūtaṃ bhāvi ca kathyate // BVaky_3,9.114 //

3,10: Puruṣasamuddeśa
pratyaktā parabhāvaś cāpy upādhī kartṛkarmanoḥ /
tayoḥ śrutiviśeṣeṇa vācakau madhyamottamau // BVaky_3,10.1 //
sad asad vāpi caitanyam etābhyām avagamyate /
caitanyabhāge prathamaḥ puruṣo na tu vartate // BVaky_3,10.2 //
budhijānāticitibhiḥ prathame puruṣe sati /
samjñānārthair na caitanya- syopayogaḥ prakāśyate // BVaky_3,10.3 //
saṃbodhanārthaḥ sarvatra madhyame kaiś cid iṣyate /
tathā saṃbodhane sarvāṃ prathamāṃ yuṣmado viduḥ // BVaky_3,10.4 //
saṃbodhanaṃ na loke 'sti vidhātavyena vastunā /
svāhendraśatrur vardhasva yathā rājā bhaveti ca // BVaky_3,10.5 //
yuṣmadarthasya siddhatvān niyatā cādyudāttatā /
yuṣmadaḥ prathamāntasya paraś cen na padād asau // BVaky_3,10.6 //
guṇapradhānatābhedaḥ puruśādiviparyayaḥ /
nirdeśaś cānyathā śāstre nityatvān na virudhyate // BVaky_3,10.7 //
yathānirdeśam arthāḥ syur yesāṃ śāstraṃ vidhāyakam /
kim cit sāmānyam āśritya sthite tu pratipādanam // BVaky_3,10.8 //
yo 'śve yaḥ pīṭha ity atra bhūtayor aśvapīṭhayoḥ /
yathopalakṣaṇārthatvaṃ tathārtheṣv anuśāsanam // BVaky_3,10.9 //

3,11: Saṃkhyāsamuddeśa
saṃkhyāvān sattvabhūto 'rthaḥ sarva evābhidhīyate /
bhedābhedavibhāgo hi loke saṃkhyānibandhanaḥ // BVaky_3,11.1 //
sa dharmo vyatirikto vā teṣāṃ ātmaiva vā tathā /
bhedahetutvam āśritya saṃkhyeti vyapadiśyate // BVaky_3,11.2 //
samavetā paricchedye kva cid anyatra sā sthitā /
prakalpayati bhāvānāṃ saṃkhyā bhedaṃ tathātmanaḥ // BVaky_3,11.3 //
paratve cāparatve ca bhede tulyā śrutir yathā /
saṃkhyāśabdābhidheyatvaṃ bhedahetos tathā guṇe // BVaky_3,11.4 //
asvatantre svatantratvaṃ paradharmo yathā guṇe /
abhedye bhedyabhāvo 'pi dravyadharmas tathā guṇe // BVaky_3,11.5 //
svabuddhyā tam apoddhṛtya loko 'py āgamam āśritaḥ /
svadharmād anyadharmeṇa vyācaṣṭe pratipattaye // BVaky_3,11.6 //
paropakāratattvānāṃ svātantryenābhidhāyakaḥ /
śabdaḥ sarvapadārthānā svadharmad viprakṛṣyate // BVaky_3,11.7 //
yathaivāviṣayaṃ jñānaṃ na kiṃ cid avabhāsate /
tathā bhāvo 'py asaṃsṛṣṭo na kaś cid upalabhyate // BVaky_3,11.8 //
bhedena tu samākhyātaṃ yal loko 'py anuvartate /
āgamāc chāstrasadṛśo vyavahāraḥ sa varṇyate // BVaky_3,11.9 //
buddhau sthiteṣu teṣv evam adhyāropo na durlabhaḥ /
paradharmasya na hy atra sadasattvaṃ prayojakam // BVaky_3,11.10 //
sāmānyeṣv api sāmānyaṃ viśeṣeṣu viśiṣṭatā /
saṃkhyāsu saṃkhyā liṅgeṣu liṅgam evaṃ prakalpate // BVaky_3,11.11 //
ato dravyāśritāṃ saṃkhyām āhuḥ saṃsargavādinaḥ /
bhedābhedavyatīteṣu bhedābhedavidhāyinīm // BVaky_3,11.12 //
ātmāntarānāṃ yenātmā tadrūpa iva lakṣyate /
atadrūpeṇa saṃsargāt sā nimittasarūpatā // BVaky_3,11.13 //
saṃsṛṣṭeṣv api nirbhāge bhūteṣv arthakriyā yathā /
sattvādiṣu ca mātrāsu sarvāsv evaṃ pratīyate // BVaky_3,11.14 //
dvitvādiyonir ekatvaṃ bhedās tatpūrvakā yataḥ /
vinā tena na saṃkhyānām anyāsām asti saṃbhavaḥ // BVaky_3,11.15 //
ekatve buddhisahite nimittaṃ dvitvajanmani /
ekatvābhyāṃ samutpannam evaṃ vā tat pratīyate // BVaky_3,11.16 //
ekatvasamudāyo vā sāpekṣe vā pṛthak pṛthak /
ekatve dvitvam ity evaṃ tayor dvivacanaṃ bhavet // BVaky_3,11.17 //
eko 'pi guṇabhedena saṅgho bhedaṃ prakalpayet /
āśrayāśrayibhedo hi tadāśrayanibandhanaḥ // BVaky_3,11.18 //
saṃkhyeyasaṅghasaṃkhyāna- saṅghaḥ saṃkhyeti kathyate /
vimśatyādisu sānyasva dravyasaṅghasya bhedikā // BVaky_3,11.19 //
ekaviṃśatisaṃkhvāvāṃ saṃkhyāntarasarūpayoḥ /
ekasyāṃ buddhyanāvṛttyā, bhāgayor iva kalpanā // BVaky_3,11.20 //
asaṃkhyāsamudāyatvāt saṃkhyākāryaṃ vidhīyate /
samūhatve tu tan na syāt svāṅgādisamudāyavat // BVaky_3,11.21 //
saṃkhyeyāntaratantrāsu yā saṃkhyāsu pravartate /
āvṛttivargasaṃkhyeyā tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,11.22 //
na saṃkhyāyāṃ na saṃkhyeye dvau daśety asti saṃbhavaḥ /
bhedābhāvān na saṃkhyāyāṃ virodhān na tadāśraye // BVaky_3,11.23 //
saṃkhyāyete daśadvargau dvidaśā iti saṃkhyayā /
tadrūpe vāpi saṃkhyeya āvṛttiḥ parigaṇyate // BVaky_3,11.24 //
saṃkhyā nāma na saṃkhyāsti saṃjñaiṣeti yathocyate /
rūpaṃ na rūpam apy evaṃ samjñā sā hi sitādiṣu // BVaky_3,11.25 //
saṃkhyānajātiyogāt tu saṃkhyā saṃkhyeti kathyate /
rūpatvajātiyogāc ca rūpe rūpam iti smṛtam // BVaky_3,11.26 //
nimittam ekam ity atra vibhaktyā nābhidhīyate /
tadvatas tu yad ekatvaṃ vibhaktis tatra vartate // BVaky_3,11.27 //
ekasya pracayo dṛṣṭaḥ samūhaś ca dvayos tathā /
nimittavyatirekeṇa saṃkhyānyā bhedikā tataḥ // BVaky_3,11.28 //
tad ekam api caikatvaṃ vibhaktiśravaṇād ṛte /
nocyate tena śabdena vibhaktyā tu sahocyate // BVaky_3,11.29 //
anvayavyatirekau ca yadi syād vacanāntaram /
syātām asati tasmimś ca prakṛtyartho na kalpyate // BVaky_3,11.30 //
ekatvam eka ity atra śuddhadravyaviśeṣaṇam /
saguṇas tu prakṛtyartho vibhaktyarthena bhidyate // BVaky_3,11.31 //
dvyekayor iti nirdeśāt saṃkhyāmātre 'pi saṃbhavaḥ /
ekādīnāṃ prasiddhyā tu saṃkhyeyārthatvam ucyate // BVaky_3,11.32 //

3,12: Upagrahasamuddeśa
ya ātmanepadād bhedaḥ kva cid arthasya gamyate /
anyataś cāpi lādeśān manyante tam upagraham // BVaky_3,12.1 //
kva cit sādhanam evāsau kva cit tasya viśeṣaṇam /
sādhanaṃ tatra karmādi vyaktavāco viśeṣaṇam // BVaky_3,12.2 //
kriyā viṣayabhedena jīvikādiṣu bhidyate /
lādeśaiḥ sa kriyābhedo vākyeṣv api niyamyate // BVaky_3,12.3 //
dhātvarthas tadviśeṣaś cāpy uktaḥ kva cid upagrahaḥ /
dhātvartho gandhanādiḥ syād vyatihāro viśeṣaṇam // BVaky_3,12.4 //
kriyāpravṛttāv ākhyātā kaiś cit svārthaparārthatā /
asati vā sati vāpi vivakṣitanibandhanā // BVaky_3,12.5 //
kesāṃ cit kartrabhiprāye ṇicā saha vikalpate /
ātmanepadam anyesāṃ tadarthā prakṛtir yathā // BVaky_3,12.6 //
krīṇīṣva vapate dhatte cinoti cinute 'pi ca /
āptaprayogā dṛśyante yeṣu ṇyartho 'bhidhīyate // BVaky_3,12.7 //
saṃvidhānaṃ pacādināṃ kva cid arthaḥ pratīyate /
tannimittā yathānyāpi kriyādhiśrayaṇādikā // BVaky_3,12.8 //
kartrabhiprāyatā sūtre kriyābhedopalakṣaṇam /
tathābhūtā kriyā yā hi tatkartā phalabhāg yataḥ // BVaky_3,12.9 //
yathopalakṣyate kālas tārakādarśanādibhiḥ /
tathā phalaviśeṣeṇa kriyābhedo nidarśyate // BVaky_3,12.10 //
kriyāviśeṣavacane sāmarthyam uparudhyate /
kesāṃ cid anye tu kṛtāḥ svariteto ñitas tathā // BVaky_3,12.11 //
anubandhaś ca siddhe 'rthe smṛtyartham anuṣajyate /
tulyārtheṣv api cāvaśyaṃ na sarveṣv ekadharmatā // BVaky_3,12.12 //
dṛśīkṣyoḥ sadṛśe 'py arthe nābhedaḥ pratipūrvayoḥ /
ṇyarthopādāyinas tasmān na tulyārthāḥ pacādibhiḥ // BVaky_3,12.13 //
umbhyarthe vartamānasya karoter bhinnadharmaṇaḥ /
ṇyarthopādāyitā tasmān niyatāḥ śabdaśaktayaḥ // BVaky_3,12.14 //
tathā hy anuprayogasya karoter ātmanepade /
pūrvavadgrahaṇaṃ prāpte svaritaṃ samupasthitam // BVaky_3,12.15 //
ekatve 'pi kriyākhyāte sādhanāśrayasaṃkhyayā /
bhidyate na tu liṅgākhyo bhedas tatra tadāśritaḥ // BVaky_3,12.16 //
tasmād avasthite 'py arthe kasya cit pratibadhyate /
śabdasya śaktiḥ sa tv eṣa śāstre 'nvākhyāyate vidhiḥ // BVaky_3,12.17 //
yasyārthasya prasiddhyartham ārabhyante pacādayaḥ /
tat pradhānaṃ phalaṃ teṣāṃ na lābhādi prayojanam // BVaky_3,12.18 //
yatrobhau svāmidāsau tu prārabhete saha kriyām /
yugapad dharmabhedena dhātus tatra na vartate // BVaky_3,12.19 //
yatra pratividhānārthaḥ pacis tatrātmanepadam /
parasmaipadam anyatra saṃskārādyabhidhāyini // BVaky_3,12.20 //
saṃvidhātuś ca sāṃnidhyād dāse dharmo 'nusajyate /
plakṣaśabdasya sāṃnidhyān nyagrodhe plakṣatā yathā // BVaky_3,12.21 //
puroḍāśābhidhānaṃ ca dhānādiṣu yathā sthitam /
chattriṇā cābhisaṃbandhāc chattriśabdābhidheyatā // BVaky_3,12.22 //
arthāt pratītam anyonyaṃ pārārthyam avivakṣitam /
ity ayaṃ śeṣaviṣayaḥ kaiś cid atrānuvarṇyate // BVaky_3,12.23 //
atha pratividhātā yo halaiḥ kṛṣati pañcabhiḥ /
bhāṣye nodāhṛtaṃ kasmāt prāptaṃ tatrātmanepadam // BVaky_3,12.24 //
pratītatvāt tadarthasya śeṣatvaṃ yadi kalpyate /
na syāt prāptavibhāṣāsau svaritetāṃ nivartikā // BVaky_3,12.25 //
śuddhe tu saṃvidhānārthe kaiś cid atreṣyate kṛṣiḥ /
taddharmā yajir ity evaṃ na syāt tatrātmanepadam // BVaky_3,12.26 //
atra tūpapadenāyam arthabhedaḥ pratīyate /
prāpte vibhāṣā kriyate tasmān nātrātmanepadam // BVaky_3,12.27 //

3,13: Liṅgasamuddeśa
stanakeśādisaṃbandho viśiṣṭā vā stanādayaḥ /
tadupavyañjanā jātir guṇāvasthā guṇās tathā // BVaky_3,13.1 //
śabdopajanito 'rthātmā śabdasaṃskāra ity api /
liṅgānāṃ liṅgatattvajñair vikalpāḥ sapta darśitāḥ // BVaky_3,13.2 //
upādānavikalpāś ca liṅgānāṃ sapta varṇitāḥ /
vikalpasaṃniyogābhyāṃ ye śabdeṣu vyavasthitāḥ // BVaky_3,13.3 //
tisro jātaya evaitāḥ kesāṃ cit samavasthitāḥ /
aviruddhā, viruddhābhir gomahiṣyādijātibhiḥ // BVaky_3,13.4 //
hastinyāṃ vaḍavāyāṃ ca strīti buddheḥ samanvayaḥ /
atas tāṃ jātim icchanti dravyādisamavāyinīm // BVaky_3,13.5 //
paratantrasya yal liṅgam apoddhāre vivakṣite /
tatrāsau śabdasaṃskāraḥ śabdair eva vyapāśritaḥ // BVaky_3,13.6 //
buddhyā kalpitarūpeṣu liṅgeṣv api ca saṃbhavaḥ /
strītvādīnāṃ vyavasthā hi sā liṅgair vyapadiśyate // BVaky_3,13.7 //
yathā salilanirbhāsā mṛgatṛṣṇāsu jāyate /
jalopalabdhyanuguṇād bījād buddhir jale 'sati // BVaky_3,13.8 //
tathaivāvyapadeśyebhyo hetubhyas tārakādiṣu /
mukhyebhya iva liṅgebhyo bhedā loke vyavasthitāḥ // BVaky_3,13.9 //
vyakteṣu vyaktarūpāṇāṃ stanādīnāṃ tu darśanāt /
avyaktavyañjanāvyakter jātir na parikalpyate // BVaky_3,13.10 //
astitvaṃ ca pratijñāya sadādarśanam icchataḥ /
atyantādarśane na syād asattvaṃ prati niścayaḥ // BVaky_3,13.11 //
na cālam anumānāya śabdo 'darśanapūrvakaḥ /
siddhe hi darśane kiṃ syād anumānaprayojanam // BVaky_3,13.12 //
āvirbhāvas tirobhāvaḥ sthitiś cety anapāyinaḥ /
dharmā mūrtiṣu sarvāsu liṅgatvenānudarśitāḥ // BVaky_3,13.13 //
sarvamūrtyātmabhūtānāṃ śabdādināṃ guṇe guṇe /
trayaḥ sattvādidharmās te sarvatra samavasthitāḥ // BVaky_3,13.14 //
rūpasya cātmamātrānāṃ śuklādināṃ pratikṣaṇam /
kā cit pralīyate kā cit kathaṃ cid abhivardhate // BVaky_3,13.15 //
kvathitodakavac caiṣām anavasthitavṛttitā /
ajasraṃ sarvabhāvānāṃ bhāṣya evopavarṇitā // BVaky_3,13.16 //
pravṛtter ekarūpatvaṃ sāmyaṃ vā sthitir ucyate /
avirbhāvatirobhāva- pravṛttyā vāvatiṣṭhate // BVaky_3,13.17 //
guṇā ity eva buddher vā nimittatvaṃ sthitir matā /
sthiteś ca sarvaliṅgānāṃ sarvanāmatvam ucyate // BVaky_3,13.18 //
sthiteṣu sarvaliṅgeṣu vivakṣāniyamāśrayaḥ /
kasya cic chabdasaṃskāre vyāpāraḥ kva cid iṣyate // BVaky_3,13.19 //
saṃnidhāne nimittānāṃ kiṃ cid eva pravartakam /
yathā takṣādiśabdānāṃ lingeṣu niyamas tathā // BVaky_3,13.20 //
bhāvatattvadṛśaḥ śiṣṭāḥ śabdārtheṣu vyavasthitāḥ /
yad yad dharme 'ṅgatām eti liṅgaṃ tat tat pracakṣate // BVaky_3,13.21 //
svarabhedād yathā śabdāḥ sādhavo viṣayāntare /
liṅgabhedāt tathā siddhāt sādhutvam anugamyate // BVaky_3,13.22 //
prayogo viprayogaś ca loke yatropalabhyate /
śāstram ārabhyate tatra na prayogāviparyaye // BVaky_3,13.23 //
upādhibhedād artheṣu guṇadharmasya kasya cit /
nimittabhāvaḥ sādhutve vivakṣā ca vyavasthitā // BVaky_3,13.24 //
himāraṇye mahattvena yukte strītvam avasthitam /
hrasvopādhiviśiṣṭāyāḥ kuṭyāḥ prasavayogitā // BVaky_3,13.25 //
śabdāntarānāṃ bhinne 'rtha upāyāḥ pratipattaye /
ekatām iva niścitya laghvartham upadarśitāḥ // BVaky_3,13.26 //
utpattiḥ prasavo 'nyeṣāṃ nāśaḥ saṃstyānam ity api /
ātmarūpaṃ tu bhāvānāṃ sthitir ity apadiśyate // BVaky_3,13.27 //
dṛṣṭaṃ nimittaṃ kesāṃ cij jātyādivad avasthitam /
dṛṣṭavac chabdasaṃskāra- mātraṃ tu parikalpitam // BVaky_3,13.28 //
yathā prasiddhe 'py ekatve nānātvābhiniveśinaḥ /
nānātvaṃ janayantīva śabdā liṅge 'pi sa kramaḥ // BVaky_3,13.29 //
idaṃ veyam ayaṃ veti śabdasaṃskāramātrakam /
nimittadarśanād arthe kaiś cit sarvatra varṇyate // BVaky_3,13.30 //
nāvaśyaṃ viṣayatvena nimittaṃ vyavatiṣṭhate /
indriyādi yathādṛṣṭaṃ bhedahetus tad iṣyate // BVaky_3,13.31 //

3,14: Vṛttisamuddeśa
kutsāpraśaṃsātiśayaiḥ samāptārthaṃ tu yujyate /
padaṃ svārthādayaḥ sarve yasmāt kutsādihetavaḥ // BVaky_3,14.1 //
devadattādikutsāyāṃ vartate kutsitaśrutiḥ /
kutsitasthā tu yā kutsā tadarthaḥ ko vidhīyate // BVaky_3,14.2 //
prakṛṣṭa iti śuklādi- prakarṣasyābhidhāyakaḥ /
prakṛṣṭasya prakarṣe tu tarabādir vidhīyate // BVaky_3,14.3 //
kutsitatvena kutsyo vā na samyag vāpi kutsitaḥ /
svaśabdābhihite kena viśiṣṭo 'rthaḥ pratīyate // BVaky_3,14.4 //
na ca sāṃpratikī kutsā bhedābhāvāt pratīyate /
pūjyate kutsitatvena praśastatvena kutsyate // BVaky_3,14.5 //
viśeṣaṇaviśeṣyatvaṃ padayor upajāyate /
na prātipadikārthaś ca tatraiva vyatiricyate // BVaky_3,14.6 //
viśeṣyaṃ syād anirjñātaṃ nirjñāto 'rtho viśeṣaṇam /
parārthatvena śeṣatvaṃ sarveṣām upakāriṇām // BVaky_3,14.7 //
vibhaktibhedo niyamād guṇaguṇyabhidhāyinoḥ /
sāmānādhikaraṇyasya prasiddhir dravyaśabdayoḥ // BVaky_3,14.8 //
dravye 'nirjñātajātīye kṛṣṇaśabdaḥ prayujyate /
anirjñātaguṇe caivaṃ tilaśabdaḥ pravartate // BVaky_3,14.9 //
sāmānyānām asaṃbandhāt tau viśeṣe vyavasthitau /
rūpābhedād viśeṣaṃ tam abhivyaṅktuṃ na śaknutaḥ // BVaky_3,14.10 //
tāv eva saṃnipatitau bhedena pratipādane /
avacchedam ivādhāya saṃśayaṃ vyapakarṣataḥ // BVaky_3,14.11 //
dravyātmā guṇasaṃsarga- bhedād āśrīyate pṛthak /
jātisaṃbandhabhedāc ca dvitīya iva gṛhyate // BVaky_3,14.12 //
nimittair abhisaṃbandhād yā nimittasarūpatā /
tayaikasyāpi nānātvaṃ rūpabhedāt prakalpate // BVaky_3,14.13 //
dravyāvasthā tṛtīyā tu yasyāṃ saṃsṛjyate dvayam /
tayor avasthayor bhedād āśrayatve niyujyate // BVaky_3,14.14 //
buddhyaikaṃ bhidyate bhinnam ekatvaṃ copagacchati /
buddhyāvasthā vibhajyante sā hy arthasya vidhāyikā // BVaky_3,14.15 //
vyapadeśivad ekasmin buddhyā nānātvakalpanā /
tayā kalpitabhedaḥ sann arthātmā vyapadiśyate // BVaky_3,14.16 //
kriyābhedena dṛṣṭānām aśmādīnāṃ punaḥ punaḥ /
kiṃ cid darśanam anyena darśanenāpadiśyate // BVaky_3,14.17 //
prayogabhedād dhātūnāṃ prakalpya bahurūpatām /
bhedābhedāv upādāya kva cid ekāctvam ucyate // BVaky_3,14.18 //
anvayavyatirekābhyām arthavān parikalpitaḥ /
eko dhātvarthavigamād varṇatvenopacaryate // BVaky_3,14.19 //
dravyātmānas trayas tasmād buddhau nānā vyavasthitāḥ /
āśrayāśrayidharmeṇety ayaṃ pūrvebhya āgamaḥ // BVaky_3,14.20 //
sāmānādhikaraṇyaṃ ca śabdayoḥ kaiś cid iṣyate /
viśeṣaṇaviśeṣyatvaṃ saṃjñāsaṃjñitvam eva ca // BVaky_3,14.21 //
keṣāṃ cij jātiguṇayor ekārthasamavetayoḥ /
vṛttiḥ kṛṣṇatileṣv iṣṭā śabde dravyābhidhāyini // BVaky_3,14.22 //
saṃs tu rūparasādinām āśrayo nābhidhīyate /
dravyābhidhānena vinā tatas te dvandvabhāvinaḥ // BVaky_3,14.23 //
dravyābhidhāyī kṛṣṇādir ākāṅkṣāvān pravartate /
nimittānuvidhāyitvāt tat tilādau na vidyate // BVaky_3,14.24 //
evaṃ jātimati dravye pratyāsanne kriyāṃ prati /
guṇadharma guṇāviṣṭaṃ dravyaṃ bhedāya kalpate // BVaky_3,14.25 //
guṇamātrābhidhāyitvaṃ ke cid icchanti vṛttiṣu /
ajāśvādiṣu saṃbandhād rūḍhīnām iva rūḍhibhiḥ // BVaky_3,14.26 //
tile pūrvam upātte vā tatraiva matub iṣyate /
sa ca dharmaḥ samāseṣu guṇas tasmād viśeṣaṇam // BVaky_3,14.27 //
[paṭvīmṛdvyoḥ samāse tu yady apy ekārthavṛttitā /
bhinnam atrādhikaraṇaṃ prāg vṛttes tac ca gṛhyate // BVaky_3,14.28 *//
anusyūteva bhedābhyām ekā prakhyopajāyate /
yadā sahavivakṣāṃ tām āhur dvandvaikaśeṣayoḥ // BVaky_3,14.29 //
itaretarayogas tu bhinnasaṅghābhidhāyinām /
pratyekaṃ ca samūho 'sau samūhiṣu samāpyate // BVaky_3,14.30 //
vyāpārasamudāyasya yathādhiśrayaṇādiṣu /
pratyekaṃ jātivad vṛttis tathā dvandvapadeṣv api // BVaky_3,14.31 //
śauṇḍārdharcapuroḍāśa- cchattriṇo 'tra nidarśanam /
te viṣṇumitrā iti ca bhinneṣu sahacāriṣu // BVaky_3,14.32 //
arthāntarābhidhāyitvaṃ tathārthāntaravartinām /
yābhyāṃ caikam anekārthaṃ tābhyām evāparaṃ padam // BVaky_3,14.33 //
samudāyāntaratvāc ca tādṛśo 'rtho na laukikaḥ /
anvayavyatirekābhyāṃ śāstrārtho 'pi na dṛśyate // BVaky_3,14.34 //
duḥkhā durupapādā ca tasmād bhāṣye 'py udāhṛtā /
yugapadvācitā sā tu vyavahārārtham āśritā // BVaky_3,14.35 //
samudāyam upakramya padaṃ tasyāṃ prayujyate /
vibhāgena samākhyāne tatas tad dvyartham ucyate // BVaky_3,14.36 //
vākye 'pi niyatā dharmāḥ ke cid vṛttau dvayos tathā /
te tv abhedena sāmarthya- mātra evopavarṇitāḥ // BVaky_3,14.37 //
vṛttau viśeṣavṛttitvād bhede sāmānyavācitā /
upamānasamāsādau śyāmādīnām udāhṛtā // BVaky_3,14.38 //
vṛttir anyapadārthe yā tasyā vākyeṣv asaṃbhavaḥ /
cārthe dvandvapadānāṃ ca bhede vṛttir na vidyate // BVaky_3,14.39 //
bhede sati nirādīnāṃ krāntādyartheṣv asaṃbhavaḥ /
prāg vṛtter jātivācitvaṃ na ca gaurakharādiṣu // BVaky_3,14.40 //
krīḍāyā, jīvikāyāś ca vākyenāvacanāt tathā /
na nityagrahaṇaṃ yuktaṃ kauṭilye yaṅvidhau yathā // BVaky_3,14.41 //
nirdhāraṇādiviṣaye vyapekṣaiva yataḥ sthitā /
samāsapratiṣedhānāṃ tato nāsti prayojanam // BVaky_3,14.42 //
vidhibhiḥ pratiṣedhaiś ca bhedābhedanidarśanam /
kṛtaṃ dvandvaikavadbhāve saṅghavṛttyupadeśavat // BVaky_3,14.43 //
sāmarthyam aviśeṣoktam api lokavyavasthayā /
vṛttyavṛttyoḥ prayogajñair vibhaktaṃ pratipattṛbhiḥ // BVaky_3,14.44 //
arthasya vinivṛttatvāl lugādi na virudhyate /
ekārthībhāva evātaḥ samāsākhyā vidhīyate // BVaky_3,14.45 //
vyavasthitavibhāṣā ca sāmānye kaiś cid iṣyate /
tathā vākyaṃ vyapekṣāyāṃ samāso 'nyatra śiṣyate // BVaky_3,14.46 //
tulyaśrutitvāt tattve 'pi rājādīnām upāśrite /
vṛttau viśeṣaṇākāṅkṣā- gamakatvān nivartate // BVaky_3,14.47 //
saṃbandhiśabdaḥ sāpekṣo nityaṃ sarvaḥ prayujyate /
svārthavat sā vyapekṣāsya vṛttāv api na hīyate // BVaky_3,14.48 //
samudāyena saṃbandho yesāṃ gurukulādinā /
saṃspṛśyāvayavāṃs te 'pi yujyante tadvatā saha // BVaky_3,14.49 //
abudhān praty upāyāś ca vicitrāḥ pratipattaye /
śabdāntaratvād atyanta- bhedo vākyasamāsayoḥ // BVaky_3,14.50 //
asamāse samāse ca gorathādiṣv adarśanāt /
yuktādināṃ na śāstreṇa nivṛttyanugamaḥ kṛtaḥ // BVaky_3,14.51 //
śabdāntaratvād yuktādiḥ kva cid vākye prayujyate /
praparṇaprapalāśādau gataśabdaś ca vṛttiṣu // BVaky_3,14.52 //
viśeṣaṇaviśesyatvaṃ kaiś cid ekas tathāśrayaḥ /
upāye tattvadarśitvād iṣyate vṛttivākyayoḥ // BVaky_3,14.53 //
padaṃ yathaiva vṛkṣādi viśiṣṭe 'rthe vyavasthitam /
nīlotpalādy api tathā bhāgābhyāṃ vartate vinā // BVaky_3,14.54 //
śrotriyakṣetriyādināṃ na ca vāsiṣṭhagārgyavat /
bhedena pratyayo loke tulyarūpāsamanvayāt // BVaky_3,14.55 //
saptaparṇādivad bhedo na vṛttau vidyate kva cit /
rūḍhyarūḍhivibhāgo 'pi kriyate pratipattaye // BVaky_3,14.56 //
yā sāmānyāśrayā saṃjñā viśeṣaviṣayā ca yā /
bahulagrahaṇān nāsti pravṛttir ubhayos tayoḥ // BVaky_3,14.57 //
susūkṣmajaṭakeśādau samāso 'vayave yadi /
syāt syāt tatrāntaraṅgatvād bādhako 'vayavasvaraḥ // BVaky_3,14.58 //
samudāyasya vṛttau ca naikadeśo vibhāṣyate /
bheda eva vibhāṣāyā niyato viṣayo yataḥ // BVaky_3,14.59 //
yataś cāviṣayaḥ so 'syās tasmān nāsty akṛtārthatā /
abhedaprakrame 'tyantaṃ bhedānām apasāraṇāt // BVaky_3,14.60 //
mahākaṣṭaśritety evaṃ na syād bhedaḥ padatraye /
vṛttāv avayavasyāttvaṃ yasmān na pratiṣidhyate // BVaky_3,14.61 //
mahāraṇyam atīte tu tripadād bhidyate svaraḥ /
yasmāt tatrāntaraṅgatvād bādhako 'vayavasvaraḥ // BVaky_3,14.62 //
satiśiṣṭabaliyastvāt thāthādisvara eva tu /
dvipade tena yagapat tritayaṃ na samasyate // BVaky_3,14.63 //
yeṣām apūjyamānatvaṃ parārthānugamātmake /
viśeṣaṇaviśeṣyatvam api teṣāṃ na kalpate // BVaky_3,14.64 //
viśeṣaḥ śrūyamāṇo 'pi pradhāneṣu guṇeṣu vā /
śabdāntaratvād vākye tu vṛttau nityaṃ na vidyate // BVaky_3,14.65 //
viśeṣakarmasaṃbandhe nirbhukte 'pi kṛtādibhiḥ /
viśeṣanirapekṣo 'nyaḥ kṛtaśabdaḥ pravartate // BVaky_3,14.66 //
akarmakatve saty evaṃ ktāntaṃ bhāvābhidhāyi tat /
tataḥ kriyāvatā kartrā yogo bhavati karmaṇām // BVaky_3,14.67 //
avigrahā gatādisthā yathā grāmādikarmabhiḥ /
saṃbadhyate kriyā tadvat kṛtapūrvyādiṣu sthitā // BVaky_3,14.68 //
muṇḍisūtrvādayo 'sadbhir bhāgair anugatā iva /
vibhaktāḥ kalpitātmāno dhātavaḥ kuṭṭicarcivat // BVaky_3,14.69 //
putrīyatau na putro 'sti viśeṣecchā tu tādṛśī /
vinaiva putrānugamād yā putre vyavatiṣṭhate // BVaky_3,14.70 //
prāṇair vinā yathā dhārir jīvatau prāṇakarmakaḥ /
na cātra dhārir na prāṇā jīvatis tu kriyāntaram // BVaky_3,14.71 //
tathā vineṣiputrābhyāṃ putrīyāyāṃ kriyāntaram /
anvākhyānāya bhedās tu sadṛśāḥ pratipādakāḥ // BVaky_3,14.72 //
ākṣepāc ca prayoge.na viṣayāntaravartinā /
sad apīcchākyacaḥ karma vākya eva prayujyate // BVaky_3,14.73 //
prasiddhena hṛtaḥ śabdo bhāvagarhābhidhāyinā /
abhyāse tulyarūpatvān na yaṅantaḥ prayujyate // BVaky_3,14.74 //
śabdā yathā vibhajyante bhāgair iva vikalpitaiḥ /
anvākhyeyās tathā śāstram atidūre vyavasthitam // BVaky_3,14.75 //
arthasyānugamaṃ kaṃ cid dṛṣṭvaiva parikalpitam /
padaṃ vākye pade dhātur dhātau bhāgaś ca muṇḍivat // BVaky_3,14.76 //
aviprayogaḥ sādhutve vyutpattir anavasthitā /
upāyān pratipattīnāṃ nābhimanyeta satyataḥ // BVaky_3,14.77 //
yathaiva ḍitthe davatiḥ pācake pacatis tathā /
ḍayatiś ca paciś caiva dvāv apy etāv alaukikau // BVaky_3,14.78 //
prakṛtipratyayāv ūhyau padāt tābhyāṃ padaṃ tathā /
anubandhasvarādibhyaḥ śiṣṭaiḥ śāstraṃ na tān prati // BVaky_3,14.79 //
śāstradṛṣṭis tu śāstrasya prāptimātre 'py aniścite /
yujyate pratyavāyena śāstraṃ cakṣur apaśyatām // BVaky_3,14.80 //
arthāntarābhidhānāc ca paurvāparyaṃ na bhidyate /
rājadantāhitāgnyādi- rājāśvādiṣu sarvathā // BVaky_3,14.81 //
vinaiva pratyayair vṛttau ye bhinnārthābhidhāyinaḥ /
gargādayo lukā teṣāṃ sādhutvam anugamyate // BVaky_3,14.82 //
[so 'yam ity abhisaṃbandhāt pratyayena vinā yadi /
bhṛgvādayaḥ prayujyeran nāpatye niyamo bhavet // BVaky_3,14.83 *//
so 'yam ity abhisaṃbandhe liṅgopavyañjanād ṛte /
praṣṭhādiṣu na jāyaiva niyamena pratīyate // BVaky_3,14.84 //
mānameyābhisaṃbandha- viśeṣe 'ṅgīkṛte tathā /
prasthādīnām asādhutvaṃ taddhitena vinā bhavet // BVaky_3,14.85 //
taddhito yogabhedena vākyaṃ vā syād vibhāṣitam /
parimāṇādhike tatra prathamā śiṣyate punaḥ // BVaky_3,14.86 //
vyatiriktasya sādhutve tad eva ca nidarśanam /
yujyate 'ṅgīkṛtādhikyaṃ tat sarvābhir vibhaktibhiḥ // BVaky_3,14.87 //
śuklādiṣu matublopo vyatirekasya darśanāt /
asādhutvanivṛttyarthaṃ sādhavas te bidādivat // BVaky_3,14.88 //
viśeṣaṇād viśeṣye 'rthe tadbhāvābhyuccaye sati /
punaś ca pratisaṃhāre vṛttim eke pracakṣate // BVaky_3,14.89 //
nimitte pratyayaḥ pūrvo nānuprāpto nimittinā /
nimittavati buddheś ca na nimittasarūpatā // BVaky_3,14.90 //
saṃskārasahitāj jñānān nopaślesaḥ smṛter api /
vyāpāre tannimittānāṃ na grāhyaṃ syāt tathā sthitam // BVaky_3,14.91 //
antaḥkaraṇavṛttau ca vyarthā bāhyārthakalpanā /
tasmād anupakāre vā grāhyaṃ vā na tathā sthitam // BVaky_3,14.92 //
anusyūteva saṃsṛṣṭair arthe buddhiḥ pravartate /
vyākhyātāro vibhajyārthāṃs tān bhedena pracakṣate // BVaky_3,14.93 //
tadātmany avibhakte ca buddhyantaram upāśritāḥ /
vibhāgam iva manyante viśeṣaṇaviśeṣyayoḥ // BVaky_3,14.94 //
abudhān prati vṛttiṃ ca vartayantaḥ prakalpitām /
āhuḥ parārthavacane tyāgābhyuccayadharmatām // BVaky_3,14.95 //
anvayād gamyate so 'rtho virodhī vā nivartate /
dvyartham arthāntare vāpi tatrāhur upasarjanam // BVaky_3,14.96 //
upāyamātraṃ nānātvaṃ samūhas tv eka eva saḥ /
vikalpābhyuccayābhyāṃ vā bhedasaṃsargakalpanā // BVaky_3,14.97 //
vṛttiṃ vartayatām evam abudhapratipattaye /
bhinnāḥ saṃbodhanopāyāḥ puruṣeṣv anavasthitāḥ // BVaky_3,14.98 //
vācikā dyotikā vāpi saṃkhyānāṃ vā vibhaktayaḥ /
tadrūpe 'vayave vṛttau saṃkhyābhedo nivartate // BVaky_3,14.99 //
abhedaikatvasaṃkhyā vā tatrānyaivopajāyate /
saṃsargarupaṃ saiṃkhyānām avibhaktaṃ tad ucyate // BVaky_3,14.100 //
yathauṣadhirasāḥ sarve madhuny āhitaśaktayaḥ /
avibhāgena vartante tāṃ saṃkhyāṃ tādṛśīṃ viduḥ // BVaky_3,14.101 //
bhedānāṃ vā parityāgāt saṃkhyātmā sa tathāvidhaḥ /
vyāpārāj jātibhāgasya bhedāpohena vartate // BVaky_3,14.102 //
agṛhītaviśeṣeṇa yathā rūpeṇa rūpavān /
prakhyāyate na śuklādi- bhedarūpas tu gṛhyate // BVaky_3,14.103 //
bhedarūpasamāveśe tathā saty avivakṣite /
bhāgaḥ prakāśitaḥ kaś cic chāstre 'ṅgatvena gṛhyate // BVaky_3,14.104 //
saṃkḥyāsāmānyarūpeṇa tadā so 'mśaḥ pratīyate /
arthasyānekaśaktitve śabdair niyataśaktibhiḥ // BVaky_3,14.105 //
avyayānāṃ ca yo dharmo yaś ca bhedavatāṃ kramaḥ /
abhinnavyapadeśārham antarālaṃ tad etayoḥ // BVaky_3,14.106 //
alukaś caikavadbhāvas tasmin sati na śiṣyate /
sa ca goṣucarādīnāṃ dharmo 'sti vacanāntare // BVaky_3,14.107 //
jātau dvivacanābhāvāt tad vṛttiṣu na vidyate /
pratyākhyāne tu yogasya dravye goṣucarādayaḥ // BVaky_3,14.108 //
āśrayād bhedavattāyāḥ sarvabhedasamanvayaḥ /
dravyābhidhānapakṣo 'pi jātyākhyāyāṃ na vidyate // BVaky_3,14.109 //
sarvadravyagatiś caivam ekaśeṣaś ca nocyate /
pratyākhyāte 'nyathā sūtre bhinnadravyagatir bhavet // BVaky_3,14.110 //
vṛttau yo yuktavadbhāvo varaṇādiṣu śiṣyate /
abhedaikatvasaṃkhyāyāṃ godau tatra na sidhyati // BVaky_3,14.111 //
prāg vṛtter yuktavadbhāve ṣaṣṭhī bhedāśrayā bhavet /
vṛttau saṃkhyāviśeṣāṇāṃ tyāgād bhedo nivartate // BVaky_3,14.112 //
vidyamānāsu saṃkhyāsu ke cit saṃkhyāntaraṃ viduḥ /
abhedākhyam upagrāhi vṛttau tac copajāyate // BVaky_3,14.113 //
vyāpāraṃ yāti bhedākhyais tat svair avayavaiḥ kva cit /
ātmā bhedānapekṣo 'sya kva cid eti nimittatām // BVaky_3,14.114 //
dāsyāḥ patir iti vyakto godāv iti ca dṛśyate /
vyāpārabhedaḥ saṃkhyāyās tasmād eva vyavasthitaḥ // BVaky_3,14.115 //
dvyādināṃ ca dviputrādau bāhyo bhedo nivartate /
vibhaktivācyaḥ svārthatvān nimittaṃ tv avatiṣṭhate // BVaky_3,14.116 //
dvitvopasarjane saṅghe dviśabdas tatra vartate /
so 'yam ity abhisaṃbandhād ubhaśabde na tat tathā // BVaky_3,14.117 //
ubhayas tatra tulyārtho vṛttau nityaṃ prayujyate /
sūtre 'pi nityagrahaṇaṃ tadartham abhidhīyate // BVaky_3,14.118 //
āpi ke cāparārthatvān nābheda upajāyate /
ubhe iti tataḥ svārthe bhede vṛttiḥ prayujyate // BVaky_3,14.119 //
strītvābhidhānapakṣe 'pi guṇabhāvaviparyayaḥ /
svabhāvād aparārthatvāt tatra bhedo na hīyate // BVaky_3,14.120 //
tasmād dvivacanāṭ ṭāpaś cobhayo 'nyatra dṛśyate /
pratyayaṃ tayapaṃ hitvā nāsty uttarapade punaḥ // BVaky_3,14.121 //
prāptiḥ pragṛhyasaṃjñāyā na syāt pratyayalakṣaṇāt /
kumāryagāre na hy asti samāso vacanāntare // BVaky_3,14.122 //
ekadvayor yañādināṃ vibhāṣā luṅ na kalpate /
yauṣmākas tāvakaś ceti bhedābhāvān na sidhyati // BVaky_3,14.123 //
dṛṣṭo gārgyatare bhedas tathā gargatarā iti /
yuṣmatpitā tvatpiteti tathādeśau vyavasthitau // BVaky_3,14.124 //
upādhibhūtā yā saṃkhyā prakṛtau samavasthitā /
ādeśaiḥ samjnayā vāpi vibhaktyā vyajyate vinā // BVaky_3,14.125 //
śaurpike māsajāte ca parimāṇaṃ svabhāvataḥ /
upādhibhūtām āśritya saṃkhyāṃ bhedena vartate // BVaky_3,14.1.26 //
vayasvini paricchedaḥ krīte cāpi na gamyate /
iṣṭo 'bhedād ṛte tatra patimāṇam anarthakam // BVaky_3,14.127 //
bhinnasyābhedavacanāt prasthādibhyaḥ śaso vidhiḥ /
taddharmatvād abhedāt tu ghaṭādibhyo na dṛśyate // BVaky_3,14.128 //
śrūyate vacanaṃ yatra bhāvas tatra viśiṣyate /
nivartate yad vacanaṃ tasya bhāvo na vidyate // BVaky_3,14.129 //
kāryaṃ sattāśrayaṃ śāstrād apravṛttir adarśanam /
vākye dṛṣṭaṃ yad atyantam abhāvas tasya vṛttiṣu // BVaky_3,14.130 //
samjñāviṣayabhedārthaṃ prasaktādarśanaṃ smṛtam /
śrūyamānaṃ tu vacanaṃ viśiṣṭam upalabhyate // BVaky_3,14.131 //
abhāvo vā luko yatra rūpavān vā vidhīyate /
vyabhicārān nimittasya tatrāsādhuḥ prasajyate // BVaky_3,14.132 //
bhedaḥ saṃkhyāviśeṣo vā vyākhyāto vṛttivākyayoḥ /
sarvatraiva viśeṣas tu nāvaśyaṃ tādṛśo bhavet // BVaky_3,14.133 //
āteś ca bhedahetutvān na liṅgena viśeṣyate /
pradhānaṃ mṛgadugdhādau gārgīputre na sa kramaḥ // BVaky_3,14.134 //
abhede liṅgasaṃkhyābhyāṃ yogāc chuklaṃ paṭā iti /
prasakte śāstram ārabdhaṃ siddhaye liṅgasaṃkhyayoḥ // BVaky_3,14.135 //
parārthaṃ śeṣabhāvaṃ yo vṛttiṣu pratipadyate /
guṇo viśeṣaṇatvena sa sūtre vyapadiśyate // BVaky_3,14.136 //
śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ /
vṛtter abhinnarūpatvāt teṣu vṛttir na vidyate // BVaky_3,14.137 //
rūpāc ca śabdasaṃskāraḥ sāmānyaviṣayo yataḥ /
tasmāt tadāśrayaṃ liṅgaṃ vacanaṃ ca prasajyate // BVaky_3,14.138 //
saliṅgaṃ ca sasaṃkhyaṃ ca tato dravyābhidhāyinā /
saṃbadhyate padaṃ tatra tayor bhinnā śrutir bhavet // BVaky_3,14.139 //
bhāvino bahiraṅgasya vacanād āśrayasya ye /
liṅgasaṃkhye guṇānāṃ te sūtreṇa pratipādite // BVaky_3,14.140 //
viśeṣavṛtter api ca rūpābhedād alakṣitaḥ /
yasmād viśeṣas tenātra bhedakāryaṃ na kalpate // BVaky_3,14.141 //
viśeṣa eva sāmānyaṃ viśesād bhidyate yataḥ /
abhedo hi viśeṣāṇām āśrito vinivartakaḥ // BVaky_3,14.142 //
yad yad āśrīyate tat tad anyasya vinivartakam /
bhedābhedavibhāgas tu sāmānye na nirūpyate // BVaky_3,14.143 //
apoddhāraś ca sāmānyam iti tasyopakārinaḥ /
nimittāvastham evātas tat svadharmeṇa gṛhyate // BVaky_3,14.144 //
anirdhāritadharmatvād bhedā eva vikalpitāḥ /
nimittair vyapadiśyante sāmānyākhyāviśesitāḥ // BVaky_3,14.145 //
yadā tu vyapadiśyete liṅgasaṃkhye svabhāvataḥ /
prayogeṣv eva sādhutvaṃ vākye prakramyate tadā // BVaky_3,14.146 //
tatra prayogo 'niyato guṇānām āśrayaiḥ saha /
sāmānyaṃ yat tad atyantaṃ tatraiva samavasthitam // BVaky_3,14.147 //
na gotvaṃ śābaleyasya gaur iti vyapadiśyate /
śuklatvaṃ bāhuleyasya śukla ity apadiśyate // BVaky_3,14.148 //
vyatireke ca saty evaṃ matupaḥ śravanaṃ bhavet /
lug anvākhyāyate tasmād rasādibhyaś ca nāsti saḥ // BVaky_3,14.149 //
yat so 'yam iti saṃbandhād rūpābhedena vartate /
śuklādivat tato lopas tad rasādau na vidyate // BVaky_3,14.150 //
āveśo liṅgasaṃkhyābhyāṃ kva cin mañcādivat sthitah /
so 'yam ity abhisaṃbandhe sa prasthādau na vidyate // BVaky_3,14.151 //
liṅgam liṅgaparityāge sūtraṃ pratyayaśāsanam /
so 'yam ity abhisaṃbandhāt puṃśabde stryabhidhāyini // BVaky_3,14.152 //
āśraye liṅgasaṃkhyābhyām āśritaṃ vyapadiśyate /
viśeṣaṇānāṃ cājāter iti śāstravyavasthayā // BVaky_3,14.153 //
nimittānuvidhāyitvād ye dharmā bhedahetuṣu /
ta āśraye 'pi vidyanta iti buddhir nivartyate // BVaky_3,14.154 //
ākhyāyate ca śāstreṇa lokarūḍhā svabhāvataḥ /
nimittatulyā godādau pravṛttir liṅgasaṃkhyayoḥ // BVaky_3,14.155 //
haritakyādiṣu vyaktiḥ saṃkhyā khalatikādiṣu /
manuṣyalubviśeṣāṇām abhidheyāśrayaṃ dvayam // BVaky_3,14.156 //
jātiprayoge jātyā cet saṃbandham upagacchati /
viśeṣaṇaṃ tato dharmāñ jātes tat pratipadyate // BVaky_3,14.157 //
lubante saṃnipatitaṃ jāter anyad viśeṣaṇam /
lubantasya pradhānatvāt taddharmair vyapadiśyate // BVaky_3,14.158 //
nañsamāsabahuvrīhi- dvandvastryatiśayeṣu ye /
bhedā bhāṣyānusāreṇa vācyās te liṅgasaṃkhyayoḥ // BVaky_3,14.159 //
yadi ṣaṣṭhīdvitīyāntān nikṛṣṭāt tamabādayaḥ /
nyakkāriṇi syur utkṛṣṭe prakṛteḥ syād viliṅgatā // BVaky_3,14.160 //
kālyāṃ kālād dvitīyāntāt kāle kālyās tarab bhavet /
nyakkāriṇi tathā gārgye gargebhyaḥ pratyayo bhavet // BVaky_3,14.161 //
nyakkartṛṣu ca gargeṣu gārgyāt syāt tac ca neṣyate /
kumāryāḥ svārthike ṅīp syāt prakṛtyartho hi nādhikaḥ // BVaky_3,14.162 //
ṣaṣṭhyantād adhike tasmād guṇe svāśrayavartini /
utkṛṣṭasamavetāyāṃ kriyāyāṃ vā vidhīyate // BVaky_3,14.163 //
upāttaṃ ca prakṛtyartho dravyam evāśrayas tayoḥ /
so 'yam ity abhisaṃbandhād abhedena pratīyate // BVaky_3,14.164 //
rūpābhedāc ca tad dravyam ākāṅkṣāvat pratīyate /
viśeṣair bhinnarūpais tad āśrayair iva yujyate // BVaky_3,14.165 //
bhinnarūpesu yal liṅgaṃ viśeṣesu vyavasthitam /
saṃkhyā ca tābhyām dravyātmā so 'bhinno vyapadiśyate // BVaky_3,14.166 //
āśrayaḥ samavāyi ca nimittaṃ liṅgasaṃkhyayoḥ /
kartṛsthabhāvakaḥ śetir ato bhāṣya udāhṛtaḥ // BVaky_3,14.167 //
nimittam āśrayatvena gṛhyeta yadi sādhanam /
karmāpadiṣṭayoḥ prāptis tatra syāl liṅgasaṃkhyayoḥ // BVaky_3,14.168 //
śāstre nimittabhāvena samudāyād apoddhṛtaḥ /
stryarthas tasyecchayā yogaḥ prakṛtyā pratyayena vā // BVaky_3,14.169 //
strīśabdo guṇaśabdatvāt tulyadharmā sitādibhiḥ /
guṇamātre prayujyeta saṃstyānavati vāśraye // BVaky_3,14.170 //
stryarthaḥ saṃstyānavad dravyaṃ prakṛtyarthaś ca yady asau /
dravyopalakṣaṇārthatvaṃ saṃstyānasya tathā sati // BVaky_3,14.171 //
saṃstyānena kva cid dravyaṃ dṛṣṭaṃ yady upalakṣitam /
anaṅgīkṛtasaṃstyānāt tadvṛtteḥ pratyayo bhavet // BVaky_3,14.172 //
bhūtādayaḥ ṣaḍākhyāś ca saṃstyānenopalakṣite /
brāhmaṇyādau yadā vṛttās tebhyaḥ syuḥ pratyayās tadā // BVaky_3,14.173 //
tadvanto hi pradhānatvāt pratyayāṇām prayojakāḥ /
sāmānādhikaraiṇye 'pi tasmāṭ ṭābādisaṃbhavaḥ // BVaky_3,14.174 //
guṇamātrābhidhāyitvaṃ strīśabde varṇyate yadā /
prakṛtyarthaś ca saṃstyānaṃ svārthikāḥ pratyayās tadā // BVaky_3,14.175 //
saṃstyāne kevale vṛttiḥ prakṛtīnām na vidyate /
tadāviṣṭe tato dravye gṛhyante samavasthitāḥ // BVaky_3,14.176 //
upakāri ca saṃstyānaṃ yeṣu śabdeṣv apekṣitam /
tebhyaṣ ṭābādayas tac ca bhūtādiṣv avivakṣitam // BVaky_3,14.177 //
saṃstyānaṃ pratyayasyārthaḥ śuddham āśrīyate yadā /
tadā dvivacanāneka- pratyayatvaṃ na sidhyati // BVaky_3,14.178 //
jātiś cet strītvam evāsau bhedo 'nyatrāvivakṣitaḥ /
yasmād bhinnair api dravyais tad ekaṃ sad viśiṣyate // BVaky_3,14.179 //
mātrāṇām hi tirobhāve parimāṇam na vidyate /
kumārya iti tena syāt kumāryāṃ bhedasaṃbhavāt // BVaky_3,14.180 //
jātisaṃkhyāsamāhārair yathaiva sahacāriṇi /
dravye kriyāḥ pravartanta ekātmatve vyapekṣite // BVaky_3,14.181 //
mūrtibhyo mūrtidharmāṇām tathābhedasya darśanāt /
sāmānādhikaraṇyaṃ ca kriyāyogaś ca kalpate // BVaky_3,14.182 //
sāmānādhikaraṇye tu matublopād apekṣite /
luk taddhitalukīti syāl luk tatrāpy upalakṣaṇam // BVaky_3,14.183 //
kesāṃ cit tyaktabhedeṣu dravyeṣv eva vidhīyate /
saṃstyānavatsu ṭābādir abhedena samanvayāt // BVaky_3,14.184 //
sāmānyabhūto dravyātmā paricchinnaparigrahaḥ /
kriyābhir yujyate bhedair bhāgaśaś cāvatiṣṭhate // BVaky_3,14.185 //
śuklādiṣv āśrayadravyaṃ prādhānyenābhidhīyate /
strītvaṃ tu pratyayārthatvād abhidhāviṣayo yataḥ // BVaky_3,14.186 //
so 'yam ity abhisaṃbandhād āśrayaṃ pratipadyate /
strītvaṃ svabhāvasiddho vā guṇabhāvaviparyayaḥ // BVaky_3,14.187 //
sākāṅkṣatvād guṇatvena sāmānyaṃ vopadiśyate /
vyaktīnām ātmadharmo 'sāv ekaprakhyānibandhanaḥ // BVaky_3,14.188 //
evambhūtā ca sāvasthā bhāgabhedaparigrahe /
kṛte buddhyaiva bhedānām āśrayatve ca kalpite // BVaky_3,14.189 //
niskṛṣṭeṣv api bhedeṣu vyaktirūpāśraye tataḥ /
liṅgapratyavamarśena liṅgasaṃkhye prapadyate // BVaky_3,14.190 //
antarena caśabdasya prayogaṃ dvandvabhāvinām /
aviśiṣṭārthavṛttitvaṃ rūpābhedāt pratīyate // BVaky_3,14.191 //
vikalpavati vā vṛttir nivartye 'tha samuccite /
teṣām ajñātaśaktīnāṃ dyotakena niyamyate // BVaky_3,14.192 //
vṛttau viśiṣṭarūpatvāc caśabdo vinivartate /
arthabhede 'pi sārūpyāt tac cārthenāpadiśyate // BVaky_3,14.193 //
casya cāsattvabhūto 'rthaḥ sa evāśriyate yadi /
taddharmatvaṃ tato dvandve cādiṣv arthakṛtaṃ hi tat // BVaky_3,14.194 //
cārthaḥ śabde kva cid bhedāt kathaṃ cit samavasthitaḥ /
dyotakāś cādayas tasya vaktā dvandvas tu tadvatām // BVaky_3,14.195 //
vikalpādyabhidheyasya cārthasyānyapadārthatā /
dyotakatvān na kalpeta tasmāt sad upalakṣyate // BVaky_3,14.196 //
tatra svābhāvikaṃ liṅgaṃ śabdadharme vyapekṣite /
śabdaḥ kaś cit tam evārthaṃ kathaṃ cit pratipadyate // BVaky_3,14.197 //
śabdād arthāḥ pratāyante sa bhedānāṃ vidhāyakaḥ /
anumānaṃ vivakṣāyāḥ śabdād anyan na vidyate // BVaky_3,14.198 //
samuccitaḥ syād dvandvārtho guṇabhūtasamuccayaḥ /
samuccayo vāpi bhaved guṇabhūtasamuccitaḥ // BVaky_3,14.199 //
samuccitasya prādhānye liṅgasaṃkhye svabhāvataḥ /
samuccayasya prādhānye śāstraṃ syāt pratipādakam // BVaky_3,14.200 //
samuccayavato 'rthasya prādhānye 'py apare viduḥ /
nimittānuvidhāyitvād asiddhim liṅgasaṃkhyayoḥ // BVaky_3,14.201 //
samuccayo nimittaṃ cet syān nimittānuvartanam /
anvayavyatirekābhyāṃ cārtho dvandvanibandhanaḥ // BVaky_3,14.202 //
samuccitanimittatve cārthasyāpagame 'pi vā /
svabhāvasiddhe dvandvasya liṅgasaṃkhye vyavasthite // BVaky_3,14.203 //
padāntarasthasyārthasya dyotakatvān na yujyate /
nipāto liṅgasaṃkhyābhyāṃ dvandvas tv arthasya vācakaḥ // BVaky_3,14.204 //
nimittānuvidhāne ca dravyadharmānapekṣaṇāt /
guṇapradhānabhāvena kriyāyogo na kalpate // BVaky_3,14.205 //
yasya nāsti kriyāyogaḥ svatantro 'sau na vidyate /
artho dvandvasya tatra syād upādānam anarthakam // BVaky_3,14.206 //
samuccayavato 'rthasya vācako nānuvartate /
nimittam api cāsyārthaḥ svadharmair yujyate tataḥ // BVaky_3,14.207 //
bāhyo nāsty āśrayo dvandve viśeṣau tatra hi śrutau /
samuccayas tadādhāras taddharmair vyapadiśyate // BVaky_3,14.208 //
yo vāvayavabhedābhyāṃ bhedavadbhyām ivānvitaḥ /
ekaḥ samūho dharmān sa bhāgayoḥ pratipadyate // BVaky_3,14.209 //
ekaś ca dvyātmako 'rtho 'sau bhedābhedasamanvitaḥ /
yau bhedāv āśritas tatsthe liṅgasaṃkhye prapadyate // BVaky_3,14.210 //
yathā svaśabdābhihite caitrārthe na prayujyate /
caitraśabdo bahuvrihāv aprayogas tathā bhavet // BVaky_3,14.211 //
yathā gaur iti śuklāder abhidhānaṃ na vidyate /
evaṃ yasyābhisaṃbandho gobhis tāvat pratīyate // BVaky_3,14.212 //
saṃbandhī niyato rūḍhaś citrāṇāṃ na ca vidyate /
gavāṃ yathā vajrapāṇis tryakṣe vā 'pi vyavasthitaḥ // BVaky_3,14.213 //
śabdāntaratvād vākyeṣu viśeṣā yady api śrutāḥ /
vṛttiśabdo 'nya evāyaṃ sāmānyasyābhidhāyakaḥ // BVaky_3,14.214 //
agor acitragoś caiva rūpabhedān nivartakaḥ /
na citragur viśeṣāṇāṃ rūpābhedāt tu vācakaḥ // BVaky_3,14.215 //
yathā citragur ity etat prayukte na prayujyate /
evaṃ yadi syāt sāmānyaṃ tasya na syāt pratiśrutiḥ // BVaky_3,14.216 //
sarvādayo viśeṣās tu pradeśānāṃ nivartakāḥ /
yathā pradeśāḥ sāmānya- pradeśāntarabādhakāḥ // BVaky_3,14.217 //
vibhaktyarthābhidhānād vā ṣaṣṭhī nānuprayujyate /
dravyasyānabhidhānāt tu tacchabdo 'nuprayujyate // BVaky_3,14.218 //
sāmānādhikaraṇyaṃ cen matublopāt prakalpate /
matupo 'pi tadarthatvād anavasthā prasajyate // BVaky_3,14.219 //
saṃbandhasya ca saṃbandī saṃbandho 'nyaḥ prasajyate /
vibhaktyarthapradhāne ca kriyāyogo na kalpate // BVaky_3,14.220 //
vibhaktyarthapradhānatvāt tatas tatreti na kriyā /
dṛśyādiḥ karmakartrādi- nimittatvāya kalpate // BVaky_3,14.221 //
antarbhavec ca saṃbandhaḥ prādhānyābhihitaḥ katham /
sa prātipadikārthaś ca tathābhūtaḥ kathaṃ bhatvet // BVaky_3,14.222 //
asaṃbhavāt tu saṃbandhe saṃbandhasahacāriṇi /
jātisaṃkhyāsamāhāra- kāryāṇām iva saṃbhavaḥ // BVaky_3,14.223 //
so 'yam ity abhisaṃbandhād viśiṣṭāśrayavācinām /
śuklādival liṅgasaṃkhye śāstrārambhād bhaviṣyataḥ // BVaky_3,14.224 //
bhedena tu vivakṣāyāṃ sāmānye vā vivakṣite /
saliṅgasya sasaṃkhyasya padārthasyāgatir bhavet // BVaky_3,14.225 //
sādhutvaṃ na vibhaktyartha- mātre vṛttasya dṛśyate /
kṛtsnārthavṛtteḥ sādhutvam ity arthagrahaṇaṃ kṛtam // BVaky_3,14.226 //
so 'yam ity abhisaṃbandhād dravyavṛttir ayaṃ yadā /
saliṅgasya sasaṃkhyasya tadā sādhutvam ucyate // BVaky_3,14.227 //
antarbhūtavibhaktyarthe ṣaṣṭhī na śrūyate yathā /
tathāśrutiḥ prasajyeta liṅgasaṃkhyābhidhāyinām // BVaky_3,14.228 //
sādharmyam avyayena syād bahuvrīhes tathā sati /
liṅgasaṃkhyānimittasya saṃskārasyāpavartanāt // BVaky_3,14.229 //
prayuktena ca saṃbandhāc caitrādiśravanaṃ bhavet /
vinā vibhaktyā saṃbandho vibhaktyā vidyate vinā // BVaky_3,14.230 //
abhidhāne 'pi saṃkhyāyāḥ saṃkhyātvaṃ na nivartate /
ṣaṣṭhyarthasyābhidhāne tu syāt prātipadikārthatā // BVaky_3,14.231 //
anuprayogasiddhyarthaṃ na vibhaktyarthakalpanā /
vastvantaram upakṣiptam iti ke cit pracakṣate // BVaky_3,14.232 //
saṃbandibhir viśiṣṭānām saṃbandhānāṃ nimittatā /
saṃbandhair vā viśiṣṭānāṃ tadvatāṃ syān nimittatā // BVaky_3,14.233 //
ke cit saṃyogino daṇḍād viṣāṇāt samavāyinaḥ /
tadvati pratyayān āhur bahuvrīhiṃ tathaiva ca // BVaky_3,14.234 //
bhinnaṃ saṃbandhibhedena saṃbandham apare viduḥ /
nimittaṃ sa vibhaktyarthaḥ samāsenābhidhīyate // BVaky_3,14.235 //
pradhānam anyārthatayā bhinnaṃ svair upasarjanaiḥ /
nimittam abbidheyaṃ vā sarvapaścād apekṣyate // BVaky_3,14.236 //
svāmini vyatirekaś ca vākye yady api dṛśyate /
prādhānya eva tasyeṣṭo bahuvrīhir vivakṣite // BVaky_3,14.237 //
gavāṃ viśeṣaṇatvena yadā tadvān pravartate /
asyaitā iti tatrārthe bahuvrīhir na vidyate // BVaky_3,14.238 //
yadā pratyavamarśas tu tāsāṃ svāmī gavām iti /
gobhis tadābhisaṃbandho nimittatvāya kalpate // BVaky_3,14.239 //
apekṣamānaḥ saṃbandhaṃ rūḍhitvasya nivṛttaye /
nimittānuvidhāyitvāt taddharmārthaḥ prasajyate // BVaky_3,14.240 //
nānā citrā iti yathā nimittam anurudhyate /
nānābhūte 'pi vṛttaḥ san bahuvrīhis tathā bhavet // BVaky_3,14.241 //
saṃbandhini nimitte tu dravyadharmo na hīyate /
liṅgābhāvo hi liṅgasya virodhitvena vartate // BVaky_3,14.242 //
saṃkhvāvāṃl liṅgavāmś cārtho 'bhinnadharmā, nimittataḥ /
āsanna eva dravyatvāt taddharmair na virudhyate // BVaky_3,14.243 //
vibhaktyarthena cāviṣṭaṃ śuddhaṃ ceti dvidhā sthitam /
dravyaṃ śuddhasya yo dharmaḥ sa na syād anyadharmaṇaḥ // BVaky_3,14.244 //
dravyamātrasya nirdeśe bhedo 'yam avivakṣitaḥ /
granthe pūrvatra bhedas tu dvitīye 'nupradarśitaḥ // BVaky_3,14.245 //
dravyasya grahaṇaṃ cātra liṅgasaṃkhyāviśeṣaṇam /
dravyāśritatvaṃ hi tayos tato 'nyasya na sidhyataḥ // BVaky_3,14.246 //
saṃbandhibhinnasaṃbandha- parichinne pravartate /
samāso dravyasāmānye viśiṣṭārthānupātini // BVaky_3,14.247 //
dravyadharmānatikrānto bhedadharmeṣv avasthitaḥ /
bhaviṣyadāśrayāpekṣe liṅgasaṃkhye prapadyate // BVaky_3,14.248 //
śāstrapravṛttibhede 'pi laukiko 'rtho na bhidyate /
nañsamase yatas tatra trayaḥ pakṣā vicāritāḥ // BVaky_3,14.249 //
śabdāntare 'pi caikatvam āśrityaivaṃ vicāraṇā /
abrahmaṇādiṣu nañaḥ prayogo na hi vidyate // BVaky_3,14.250 //
prāk samāsāt padārthānāṃ nivṛttir dyotyate nañā /
svabhāvato nivṛttānāṃ rūpābhedād alakṣitā // BVaky_3,14.251 //
brāhmaṇādisthayā vākyeṣv ākhyātapadavācyayā /
kriyayā yasya saṃbandho vṛttis tasya na vidyate // BVaky_3,14.252 //
pācakādipadasthā cen nañā saṃbadhyate kriyā /
tatra sattānupādānāt tripakṣī nopapadyate // BVaky_3,14.253 //
sattayaivābhisaṃbandho yadi sarvatra kalpyate /
asann iti samāse 'smin sattānyā parikalpyatām // BVaky_3,14.254 //
ktvānte ca tumunante ca nañsamāse na dṛśyate /
viśeṣaṇaviśeṣyatvaṃ nañāsattābhidhāyinā // BVaky_3,14.255 //
kriyāyāḥ sādhanādhāra- sāmānye nañ vyavasthitaḥ /
tato viśiṣṭair ādhārair yujyate brāhmaṇādibhiḥ // BVaky_3,14.256 //
vṛttau yathā gatādyartham upādāya nirādayaḥ /
yujyante sādhanādhārair nañsamāse 'pi sa kramaḥ // BVaky_3,14.257 //
tatrāsati naño vṛtter brāhmaṇakṣatriyādibhiḥ /
viśeṣaṇaviśeṣyatvaṃ kalpyate kubjakhañjavat // BVaky_3,14.258 //
kāmacāre ca saty evam asataḥ syāt pradhānatā, /
guṇatvam itareṣāṃ ca teṣāṃ vā syāt pradhānatā // BVaky_3,14.259 //
prādhānyenāśritāḥ pūrvaṃ śruteḥ sāmānyavṛttayaḥ /
viśeṣa eva prakrāntā brāhmaṇakṣatrivādavaḥ // BVaky_3,14.260 //
yathā gaurādibhis teṣām avacchedo vidhīyate /
asatāpy anabhivyaktaṃ tādātmyaṃ vyajyate tathā // BVaky_3,14.261 //
yathā sattābhidhānāya sann arthaḥ parikalpyate /
tathāsattābhidhānāya nirupākhyo 'pi kalpate // BVaky_3,14.262 //
kṣatriyādau padaṃ kṛtvā buddhiḥ sattāntarāśrayā /
jātyā bhinnāṃ tataḥ sattāṃ prasaktām apakarṣati // BVaky_3,14.263 //
abhāva iti bhāvasya pratiṣedhe vivakṣite /
sopākhyatvam anāśritya pratiṣedho na kalpate // BVaky_3,14.264 //
anekadharmavacanāḥ śabdāḥ saṅghābhidhāyinaḥ /
ekadeśeṣu vartante tulyarūpāḥ svabhāvataḥ // BVaky_3,14.265 //
yathaikadeśakaraṇāt kṛta itv abhidhīyate /
akṛtaś ceti saṃghātaḥ sa evābrāhmaṇe kramaḥ // BVaky_3,14.266 //
brāhmaṇo 'brāhmaṇas tasmād upanyāsāt prasajyate /
akṛte vā kṛtāsaṅgād aviśiṣṭaṃ kṛtākṛtāt // BVaky_3,14.267 //
amukhyasaṃbhave tatra mukhyasya vinivṛttaye /
śāstrānvākhyānasamaye nañ prayukto viśeṣakaḥ // BVaky_3,14.268 //
padārthānupaghātena dṛśyate 'nyaviśeṣaṇam /
atha jātimato 'rthasya kaś cid dharmo nivartitaḥ // BVaky_3,14.269 //
avaśyaṃ brāhmaṇe kaś cit kva cid dharmo na vidyate /
viśeṣāvacanāt tatra nañaḥ śrutir anarthikā // BVaky_3,14.270 //
aviśiṣṭasya paryāyo nañviśiṣṭaḥ prasajyate /
anvākhyānād dhi sādhutvam evaṃbhūte pratīyate // BVaky_3,14.271 //
padārthānupaghātena yady apy atra viśeṣaṇam /
upacārasato 'rthasya sāvasthā dyotyate nañā // BVaky_3,14.272 //
viśeṣyeṣu yathābhūtaḥ padārthaḥ samavasthitaḥ /
tathābhūte tathābhāvo gamyate bhedahetubhiḥ // BVaky_3,14.273 //
nivṛtte 'vayavas tasmin padārthe vartate katham /
nānimittā hi śabdasya pravṛttir upapadyate // BVaky_3,14.274 //
ārāc chabdavad ekasya viruddhe 'rthe svabhāvataḥ /
śabdasya vṛttir yady asti nañaḥ śrutir anarthikā // BVaky_3,14.275 //
atha svabhāvo vacanād anvākhyeyatvam arhati /
tad vācyam aprasiddhatvān nañārtho vinivartyate // BVaky_3,14.276 //
yady apy ubhayavṛttitvaṃ pradhānaṃ tu pratīyate /
prasthānaṃ gamyate śuddhe tadarthe 'pi na tiṣṭhatau // BVaky_3,14.277 //
kimartham atathābhūte 'sati mukhyārthasaṃbhave /
bhede brāhmaṇaśabdasya vṛttir abhyupagamyate // BVaky_3,14.278 //
ayaṃ padārtha etasmin kṣatriyādau na vidyate /
iti tadvacanaḥ śabdaḥ pratyayāya prayujyate // BVaky_3,14.279 //
buddher viṣayatāṃ prāpte śabdād arthe pratīyate /
pravṛttir vā nivṛttir vā grutyā hy artho 'nusajyate // BVaky_3,14.280 //
asamyagupadeśād vā nimittāt saṃśayasya vā /
śabdapravṛttir na tv asti loṣṭādiṣu viparyayāt // BVaky_3,14.281 //
anekasmād asa iti prādhānye sati sidhyati /
sāpekṣatvaṃ pradhānānām evaṃ yuktaṃ tvatalvidhau // BVaky_3,14.282 //
ekasya ca pradhānatvāt tadviśeṣaṇasaṃnidhau /
pradhānadharmāvyāvṛttir ato na vacanāntaram // BVaky_3,14.283 //
pradhānam atra bhedyatvād ekārtho vikṛto nañā /
hitvā svadharmān vartante dvyādayo 'py ekatāṃ gatāḥ // BVaky_3,14.284 //
brāhmaṇatvaṃ yathāpannā nañyuktāḥ kṣatriyādayaḥ /
dvitvādiṣu tathaikatvaṃ nañyogād upacaryate // BVaky_3,14.285 //
ekatvayogam āsādya sa dharmaḥ pratiṣidhyate /
dvyādibhyas teṣu tacchabdo vartate brāhmaṇādivat // BVaky_3,14.286 //
āviṣṭasaṃkhyo vākye 'sau yathā dvyādau prayujyate /
vṛttau tasya pradhānatvāt sā saṃkhyā na nivartate // BVaky_3,14.287 //
pratiṣedhyo yathābhūtas tathābhūto 'nuṣajyate /
vacanāntarayoge hi na so 'rthaḥ pratiṣidhyate // BVaky_3,14.288 //
aśukla iti kṛṣṇādir yathārthaḥ saṃpratīyate /
saṃkhyāntaraṃ tathāneka ity atrāpy abhidhīyate // BVaky_3,14.289 //
kriyāprasaṅgāt sarveṣu karmasv aṅgīkṛteṣu ca /
ekasmin pratiṣiddhe 'pi prāptam anyat pratīyate // BVaky_3,14.290 //
kriyāśrutiś ca prakrānte prasajyapratiṣedhane /
paryudāse tu niyataṃ saṃkhyeyāntaram ucyate // BVaky_3,14.291 //
dhātvarthaḥ karmaviṣayo vyapadiṣṭaḥ svasādhanaiḥ /
arthāt sarvāṇi karmāṇi prāg ākṣipyāvatiṣṭhate // BVaky_3,14.292 //
nirjñātasādhanādhāre yatrākhyāte prayujyate /
aneka iti paścāc ca tiṣṭhatīty anuṣajyate // BVaky_3,14.293 //
sādhyatvāt tatra siddhena kriyā dravyeṇa lakṣyate /
prāg evāṅgīkṛtaṃ dravyam ataḥ pūrveṇa bhidyate // BVaky_3,14.294 //
saṃkhyaiva pratiṣedhena saṃkhyāntaram apekṣate /
vākye 'pi tena naikatva- mātram eva nivartyate // BVaky_3,14.295 //
snehāntarād avacchedas tathāsatteḥ pratīyate /
tailena bhojane 'prāpte na tv anyad upasecanam // BVaky_3,14.296 //
ekārthe vartamānābhyām asatā brāhmaṇena ca /
yadā jātyantaraṃ bāhyaṃ kṣatriyādy apadiśyate // BVaky_3,14.297 //
śyāmeva śastrī kanyeti yathānyad vyapadiśyate /
asan brāhmaṇa ity ābhyāṃ tathānye kṣatriyādayaḥ // BVaky_3,14.298 //
asāsno gaur iti yathā, gavayo vyapadiśyate /
jātyantaraṃ na gor eva sasnābhāvaḥ pratīyate // BVaky_3,14.299 //
tulyarūpaṃ yathākhyātaṃ kaṇṭakair bhedahetubhiḥ /
khadiraṃ jātibhedena kharjūrāt pratipadyate // BVaky_3,14.300 //
avidyamānabrāhmaṇyo yādṛśo brāhmaṇo bhavet /
aṅgīkṛtopamānena tathānyo 'rtho 'bhidhīyate // BVaky_3,14.301 //
avṛṣṭayo yathā varsā nīhārābhrasamāvṛtāḥ /
tadrūpatvāt sa hemanta ity abhinnaḥ pratīyate // BVaky_3,14.302 //
apare brāhmaṇādīnāṃ sarveṣāṃ jātivācinām /
dravyasyānyapadārthatve nañā yogaṃ pracakṣate // BVaky_3,14.303 //
na caivaṃviṣayaḥ kaś cid bahuvrīhiḥ prakalpate /
agur aśva iti vyāptir nañsamāsena yasya na // BVaky_3,14.304 //
dvandvaikadeśinor uktā paravalliṅgatā yataḥ /
avarṣāsu tato 'siddhir iṣṭayor liṅgasaṃkhyayoḥ // BVaky_3,14.305 //
viśeṣaṇaṃ brāhmaṇādi kriyāsaṃbandhino 'sataḥ /
yadā viṣayabhinnaṃ tat tadāsattvam pratīyate // BVaky_3,14.306 //
brāhmaṇatvena cāsattvād ucyate sat tad anyathā /
asad ity api sattvena sataḥ sattā nivartyate // BVaky_3,14.307 //
samanyadravyavṛttitvān nimittānuvidhāyinaḥ /
ayogo liṅgasaṃkhyābhyāṃ syād vā sāmānyadharmatā // BVaky_3,14.308 //
prāg asattvābhidhāyitvaṃ samāse dravyavācitā /
nimittānuvidhānaṃ ca na sarvatra svabhāvataḥ // BVaky_3,14.309 //
nimittānuvidhāne ca kriyāyogo na kalpate /
tathā cāvyapadeśyatvād upādānam anarthakam // BVaky_3,14.310 //
asatsāmānyavṛttir vā viśeṣaiḥ kṣatriyādibhiḥ /
prayuktair āśrayair bhinno yāti talliṅgasaṃkhyatām // BVaky_3,14.311 //
prāg āśrayo hi bhedāya pradhāne 'bhyantarīkṛtaḥ /
punaḥ pratyavamarśena vibhakta iva dṛśyate // BVaky_3,14.312 //
samāse śrūyate svārtho yena tadvāṃs tadāśrayaḥ /
dravyaṃ tu liṅgasaṃkhyāvad asatābhyantarīkṛtam // BVaky_3,14.313 //
ekārthaviṣayau śabdau tasminn anyārthavartinau /
asataiva tu bhedānāṃ sarveṣām upasaṃgrahaḥ // BVaky_3,14.314 //
te kṣatriyādibhir vācyā vācyā vā sarvanāmabhiḥ /
yāntīvānyapadārthatvaṃ naño rūpāvikalpanāt // BVaky_3,14.315 //
viśeṣasyāprayoge tu liṅgasaṃkhye na sidhyataḥ /
avarṣādiṣu dosaś ca hemanto 'nyāśrayo yataḥ // BVaky_3,14.316 //
ākṛtiḥ sarvaśabdānāṃ yadā vācyā pratīyate /
ekatvād ekaśabdatvaṃ nyāyyaṃ tasyāś ca varṇyate // BVaky_3,14.317 //
āviṣṭaliṅgatā tasyāṃ syād grāmyapagusaṅghavat /
dravyabhede 'pi caikatvāt tatraikavacanaṃ bhavet // BVaky_3,14.318 //
āśrayāṇāṃ hi liṅgaiḥ sā niyatair eva yujyate /
tathā ca yuktavadbhāve pratiṣedho nirarthakaḥ // BVaky_3,14.319 //
sarvatrāviṣṭaliṅgatvaṃ lokaliṅgaparigrahe /
virodhitvāt prasajyeta nāśritaṃ tac ca laukikam // BVaky_3,14.320 //
sāmānyam ākṛtir bhāvo jātir ity atra laukikam /
liṅgaṃ na saṃbhavaty eva tenānyat parigṛhyate // BVaky_3,14.321 //
pravṛttir iti sāmānyaṃ lakṣaṇaṃ tasya kathyate /
āvirbhāvas tirobhāvaḥ sthitiś cety atha bhidyate // BVaky_3,14.322 //
pravṛttimantaḥ sarve 'rthās tisṛbhiś ca pravṛttibhiḥ /
satataṃ na viyujyante vācaś caivātra saṃbhavaḥ // BVaky_3,14.323 //
yaś cāpravṛttidharmārthaś citirūpeṇa gṛhyate /
anuyātīva so 'nyeṣāṃ pravṛttīr viśvagāśrayāḥ // BVaky_3,14.324 //
tenāsya citirūpaṃ ca citikālaś ca bhidyate /
tasya svarūpabhedas tu na kaś cid api vidyate // BVaky_3,14.325 //
acetaneṣu caitanyaṃ saṃkrāntam iva dṛśyate /
pratibimbakadharmeṇa yat tac chabdanibandhanam // BVaky_3,14.326 //
avasthā tādṛśī nāsti yā liṅgena na yujyate /
kva cit tu śabdasaṃskāro liṅgasyānāśraye sati // BVaky_3,14.327 //
kṛttaddhitābhidheyānāṃ bhāvānāṃ na virudhyate /
śāstre liṅgaṃ guṇāvasthā tathā cākṛtir iṣyate // BVaky_3,14.328 //
liṅgaṃ prati na bhedo 'sti dravyapakṣe 'pi kaś cana /
tasmāt sapta vikalpā ye saivātrāviṣṭaliṅgatā // BVaky_3,14.329 //
vacane niyamaḥ śāstrād dravyasyābhyupagamyate /
yatas tad ākṛtau śāstram anyathaiva samarthyate // BVaky_3,14.330 //
vartate yo bahuṣv artho 'bhede tasya vivakṣite /
svāśrayair vyapadiṣṭasya śāstre vacanam ucyate // BVaky_3,14.331 //
yadā tv āśrayabhedena bheda eva pratīyate /
ākṛter dravyapakṣena tadā bhedo na vidyate // BVaky_3,14.332 //
abhede tv ekaśabdatvāc chāstrāc ca vacane sati /
ekaśeṣo na vaktavyo vacanānāṃ ca saṃbhavaḥ // BVaky_3,14.333 //
nanu cānabhidheyatve dravyasya tadapāśrayaḥ /
ākṛter upakāro 'yaṃ dravyābhāvān na kalpate // BVaky_3,14.334 //
vyapadeśo 'bhidheyena na śāstre kaś cid āśritaḥ /
dravyaṃ nāma padārtho yo na ca sa pratiṣidhyate // BVaky_3,14.335 //
guṇabhāvo 'bhidheyatvaṃ prati dravyasya nāśritaḥ /
upakāri guṇaḥ śeṣaḥ parārtha iti kalpanā // BVaky_3,14.336 //
dravye na guṇabhāvo 'sti vinādravyābhidhāyitām /
ākṛtau vā pradhānatvam ata evaṃ samarthyate // BVaky_3,14.337 //
kaiś cid guṇapradhānatvaṃ nāmākhyātavad iṣyate /
na vṛttivat parārthasya guṇabhāvas tu varṇyate // BVaky_3,14.338 //
guṇabhūtasya nānātvād ākṛter ekaśabdatā /
siddho vacanabhedaś ca dravyabhedasamanvayāt // BVaky_3,14.339 //
sādhanaṃ guṇabhāvena kriyāyā bhedakaṃ yathā /
ākhyāteṣv ekaśabdāyā jāter dravyaṃ tathocyate // BVaky_3,14.340 //
ekatve tulyarūpatvāc chabdānāṃ pratipādane /
nimittāt tadvato 'rthasya viśiṣṭagrahaṇe sati // BVaky_3,14.341 //
so 'yam ity abhisaṃbandhād āśrayair ākṛteḥ saha /
pravṛttau bhinnaśabdāyāṃ liṅgasaṃkhye prasidhyataḥ // BVaky_3,14.342 //
prāk ca jātyabhisaṃbandhāt sarvanāmābhidheyatā /
vastūpalakṣaṇaṃ sattve prayujyante tyadādayaḥ // BVaky_3,14.343 //
pākau pākā iti yathā bhedakaḥ kaiś cid āśrayaḥ /
iṣyate cānupādāno dharmo 'sau guṇavācinām // BVaky_3,14.344 //
āśrayasyānupādāne kevalaṃ labhate yadi /
ādhāradharmān sāmānyaṃ purastāt tad vicāritam // BVaky_3,14.345 //
jātau pūrvaṃ pravṛttānāṃ śabdānāṃ jātivācinām /
aśabdavācyāt saṃbandhād vyaktir apy upajāyate // BVaky_3,14.346 //
so 'yam ity abhisaṃbandhāj jātidharmopacaryate /
dravyaṃ tadāśrayo bhedo jāteś cābhyupagamyate // BVaky_3,14.347 //
mañcaśabdo yathādheyaṃ mañceṣv eva vyavasthitaḥ /
tattvenāha tathā jāti- śabdo dravyeṣu vartate // BVaky_3,14.348 //
tatra jātipadārthatvaṃ tathaivābhyupagamyate /
jātir utsṛṣṭasaṃkhyā tu dravyātmany anuṣajyate // BVaky_3,14.349 //
asyedam iti vā yatra so 'yam ity api vā śrutiḥ /
vartate paradharmeṇa tad anyad abhidhīyate // BVaky_3,14.350 //
yat pradhānaṃ na tasyāsti svarūpam anirūpanāt /
guṇasya cātmanā dravyaṃ tadbhāvenopalakṣyate // BVaky_3,14.351 //
guṇasya bhedakāle tu prādhānyam upajāyate /
saṃsargaśrutir artheṣu sākṣād eva na vartate // BVaky_3,14.352 //
jātau vṛtto yadā dravye sa śabdo vartate punaḥ /
jāter eva padārthatvaṃ na tadābhyupagamyate // BVaky_3,14.353 //
pravṛttānāṃ punar vṛttir ekatvenopavarṇyate /
pratipatter upāyeṣu na tattvam anugamyate // BVaky_3,14.354 //
apṛthakśabdavācyasya jātir āśrīyate yadā /
dravyasya sati saṃsparśe tadā jātipadārthatā // BVaky_3,14.355 //
dravyasya sati saṃsparśe dravyam āśrīyate yadā /
vācyaṃ tenaiva śabdena tadā dravyapadārthatā // BVaky_3,14.356 //
apṛthakśabdavācyāpi bhedamātre pravartate /
yadā saṃbandhavaj jātiḥ sāpi dravyapadārthatā // BVaky_3,14.357 //
atyantabhinnayor eva jātidravyābhidhāyinoḥ /
avācyasyopakāritva āśrite tūbhayārthatā // BVaky_3,14.358 //
āśrite tv āśrayakṛtaṃ bhedam abhyupagacchatā /
punaś cāpy ekaśabdatvaṃ jātiśabde 'nuvarṇitam // BVaky_3,14.359 //
anirjātasya nirjñānaṃ yena tan mānam ucyate /
prasthādi tena meyātmā sākalyenāvadhāryate // BVaky_3,14.360 //
anirjñātaṃ prasiddhena yena taddharma gamyate /
sākalyenāparijñānād upamānaṃ tad ucyate // BVaky_3,14.361 //
dvayoḥ samānayor dharma upamānopameyayoḥ /
samāsa upamānānāṃ śabdais tadabhidhāyibhiḥ // BVaky_3,14.362 //
ādhārabhedād bhedo yaḥ śyāmatve so 'vivakṣitaḥ /
guṇo 'sāv āśritaikatvo bhinnādhāraḥ pratīyate // BVaky_3,14.363 //
guṇayor niyato bhedo guṇajātes tathaikatā /
ekatve 'tyantabhede vā, nopamānasya saṃbhavaḥ // BVaky_3,14.364 //
jātimātravyapekṣāyām upamārtho na kaś cana /
śyāmatvam ekaṃ guṇayor ubhayor api vartate // BVaky_3,14.365 //
yenaiva hetunā śyāmā śastrī tatra pratīyate /
sa hetur devadattāyāḥ pratyaye na viśiṣyate // BVaky_3,14.366 //
āśrayād yo guṇe bhedo jāter yā cāviśiṣṭatā /
tābhyām ubhābhyāṃ dravyātmā savyāpāraḥ pratīyate // BVaky_3,14.367 //
so 'yam ekatvanānātve vyavahāraḥ samāśritaḥ /
bhedābhedavimarśena vyatikīrṇena vartate // BVaky_3,14.368 //
śyāmety evābhidhiyeta jātimātre vivakṣite /
śastryādinām upādāne tatra nāsti prayojanam // BVaky_3,14.369 //
aśabdavācyo yo bhedaḥ śyāmamātre na vartate /
śyāmeṣu keṣu cid vṛttir yasya so 'tra vyapekṣyate // BVaky_3,14.370 //
śyāmeṣu keṣu cit kiṃ cit kiṃ cit sarvatra vartate /
sāmānyaṃ kaś cid ekasmiñ chyāme bhedo vyavasthitaḥ // BVaky_3,14.371 //
tathā hi sati saurabhye bhedo jātyutpalādiṣu /
gandhānāṃ sati bhede tu sādṛśyam upalabhyate // BVaky_3,14.372 //
guṇānām āśrayād bhedaḥ svato vāpy anugamyate /
anirdeśyād viśeṣād vā saṃkarād vā guṇāntaraiḥ // BVaky_3,14.373 //
upamānaṃ prasiddhatvāt sarvatra vyatiricyate /
upameyatvam ādhikye sāmye vā na nivartate // BVaky_3,14.374 //
anyais tu mānaṃ jātyādi bhedyasyārthasya varṇyate /
anirjñātasvarūpo hi jñeyo 'rthas tena mīyate // BVaky_3,14.375 //
mitas tu svena mānena prasiddho yo guṇāśrayaḥ /
āśrayāntaramānāya svadharmeṇa pravartate // BVaky_3,14.376 //
rūpāntareṇa saṃsparśo rūpāntaravatāṃ satām /
bhinnena yasya bhedyānām upamānaṃ tad ucyate // BVaky_3,14.377 //
dharmaḥ samānaḥ śyāmādir upamānopameyayoḥ /
āśriyamānaprādhānyo dharmeṇānyena bhidyate // BVaky_3,14.378 //
śastrīkumāryoḥ sadṛśaḥ śyāma ity evam āśrite /
vyapadeśyam aneneti nimittaṃ guṇayoḥ sthitam // BVaky_3,14.379 //
yadā nimittais tadvanto gacchantīva tadātmatām /
bhedāśrayaṃ tadākhyānam upamānopameyayoḥ // BVaky_3,14.380 //
tattvāsaṅgavivakṣāyāṃ yeṣu bhedo nivartate /
luptopamāni tāny āhus taddharmeṇa samāśrayāt // BVaky_3,14.381 //
śastryāṃ prasiddhaṃ śyāmatvaṃ mānaṃ sā tena mīyate /
anyā śyāmā tu tadrūpā tenātyantaṃ na mīyate // BVaky_3,14.382 //
śastriṃ svena guṇenāto mimānām āśrayāntaram /
asamāptaguṇaṃ siddher upamānaṃ pracakṣate // BVaky_3,14.383 //
upameye sthito dharmaḥ śruto 'nyatrānumīyate /
śruto 'tha vopamānastha upameye 'numiyate // BVaky_3,14.384 //
adhīyate brāhmaṇavat kṣatriyā iti dṛśyate /
upameyasya bhinnatvād vacanaṃ kṣatriyāśrayam // BVaky_3,14.385 //
sādhāraṇaṃ bruvan dharma kva cid eva vyavasthitam /
sāmānyavacanaḥ śabda iti sūtre 'padiśyate // BVaky_3,14.386 //
nābhedena na bhedena guṇo dviṣṭho 'bhidhīyate /
bhinnayor dharmayor ekaḥ śrūyate 'nyaḥ pratīyate // BVaky_3,14.387 //
nātyantāya mimīte yat sāmānye samavasthitam /
sādṛśyād upameyārtha- samīpe parikalpyate // BVaky_3,14.388 //
mānaṃ prati samīpaṃ vā sādṛśyena pratīyate /
paricchedād dhi sādṛśyam iha mānopamānayoḥ // BVaky_3,14.389 //
ekajātivyapekṣāyāṃ tad evety avasīyate /
bhedasyaiva vyapekṣāyām anyad eveti gamyate // BVaky_3,14.390 //
karmatvaṃ karaṇatvaṃ ca bhedenaivāśritaṃ yataḥ /
atyantaikatvaviṣayo na syāt tenātra samśayaḥ // BVaky_3,14.391 //
bhede 'pi tulyarūpatvāc chālīmṃ tān iti dṛśyate /
jātyabhedāt sa evāyam iti bhinno 'bhidhīyate // BVaky_3,14.392 //
kathaṃ hy avayavo 'nyasya syād anya iti cocyate /
atyantabhede nānātvaṃ yatra tattvaṃ na vidyate // BVaky_3,14.393 //
abhedasya vivakṣāyām ekatvaṃ saṅghasaṅghinoḥ /
saṅghinor na tv abhedo 'sti tathānyatvam udāhṛtam // BVaky_3,14.394 //
tatrābhinnavyapekṣāyām upamārtho na vidyate /
yo hi gaur iti vijñāne hetuḥ so 'sti gavāntare // BVaky_3,14.395 //
vyāvṛttānāṃ viśeṣāṇāṃ vyāpāre tu vivakṣite /
na kaś cid upakāro 'sti buddher buddhyantaraṃ prati // BVaky_3,14.396 //
kiṃ cid yatrāsti sāmānyaṃ yadi bhedāś ca ke cana /
gotvaṃ goṣv asti sāmānyaṃ bhedāś ca śabalādayaḥ // BVaky_3,14.397 //
sāmānyaṃ śyāmatānyaiva tad dhi sādhāraṇaṃ dvayoḥ /
tad eva siddhyasiddhibhyāṃ bheda ity apadiśyate // BVaky_3,14.398 //
śyāmatvam eva sāmānyam anyeṣām ubhayoḥ sthitam /
saṃpūrnatvāt tad anyasmād viśeṣa iti gamyate // BVaky_3,14.399 //
ākṛtau vāpi sāmānye kva cid eva vyavasthitāḥ /
śyāmādau ye 'vasīyante viśeṣās ta ihāśritāḥ // BVaky_3,14.400 //
jāter abhede bhede vā sādṛśyaṃ tat pracakṣate /
kaś cit kadā cit arthātmā tathābhūto 'padiśyate // BVaky_3,14.401 //
yatrārthe pratyayābhedo na kadā cid vikalpate /
avidyamānabhedatvāt sa eka iti gamyate // BVaky_3,14.402 //
yo 'rtha āśritanānātvaḥ sa evety apadiśyate /
vyāpāraṃ jātibhāgasya tatrāpi pratijānate // BVaky_3,14.403 //
jātibhāgāśrayā prakhyā tatrābhinnā pravartate /
vyaktibhāgāśrayā buddhis tatra bhedena jāyate // BVaky_3,14.404 //
anyatra vartamānaṃ sad bhedābhedasamanvitam /
nimittaṃ punar anyatra nānātveneva gṛhyate // BVaky_3,14.405 //
ādhāreṣu padanyāsaṃ kṛtvopaiti tadāśrayam /
sa sādṛśyasya viṣaya ity anyair apadiśyate // BVaky_3,14.406 //
parāpekṣe yathā bhāve kāraṇākhyā pravartate /
tathānyādhigamāpekṣam upamānaṃ pracakṣate // BVaky_3,14.407 //
gurugiśyapitāputra- kriyākālādayo yathā /
vyavahārās tathaupamyam apy apekṣānibandhanam // BVaky_3,14.408 //
śyāmatvam upamāne ced vṛttaṃ vṛttau prayujyate /
upameyaṃ samāsena bāhyaṃ tatrābhidhīyate // BVaky_3,14.409 //
ṭābanta eva caitrādau śyāmāśabdas tathā bhavet /
sūtre ca prathamābhāvān na śyāmādyupasarjanam // BVaky_3,14.410 //
atha tv ekavibhaktitvād guṇatvād vopasarjanam /
naivaṃ tittirikalmāṣyām iṣṭaḥ strīpratyayo bhavet // BVaky_3,14.411 //
satiśiṣṭabalīyastvād bāhye ṅiṣi ca saty api /
upamānasvaro na syāt tasmāt stryantaḥ samasyate // BVaky_3,14.412 //
guṇe na copamānasthe sāpekṣatvaṃ prakalpate /
pradhānasya tathā na syād vyāghrādau liṅgadarśanam // BVaky_3,14.413 //
tasmāt sati guṇatve 'pi prādhānyaṃ vigrahāntare /
naivaṃjātīyakaṃ śāstre saṃbhavaty upasarjanam // BVaky_3,14.414 //
upameyātmani śyāmo vartamāno 'bhidhīyate /
upamāneṣv anirdiṣṭaḥ sāmarthyāt sa pratīyate // BVaky_3,14.415 //
dravyamātre 'pi nirdiṣṭe candravaktre 'nugamyate /
viśiṣṭa eva candrastho guṇo nopaplavādayaḥ // BVaky_3,14.416 //
bhedabhāvanayaitac ca samāse 'py upavarṇyate /
viśiṣṭaguṇabhinne 'rthe padam anyat prayujyate // BVaky_3,14.417 //
yadi bhinnādhikaraṇo vacanād anugamyate /
mṛgīva capalety atra puṃvadbhāvo na sidhyati // BVaky_3,14.418 //
astrīpūrvapadatvāt tu puṃvadbhāvo bhaviṣyati /
yathaiva mṛgadugdhādau na cet stryartho vivakṣyate // BVaky_3,14.419 //
śastrīva śastrīśyāmeti devadattaiva kathyate /
tasyām evobhayaṃ tasmād ucyate śāstravigrahe // BVaky_3,14.420 //
puṃvadbhāvasya siddhyarthaṃ pakṣe strīpratyayasya ca /
bahv apekṣyam atas tasyām ubhayapratipādanam // BVaky_3,14.421 //
śyāmā śastrī yathā śyāmā śastrīkalpeti cocyate /
tatropamānetarayoḥ śyāmety etad apekṣyate // BVaky_3,14.422 //
atha śyāmeva śastrīyaṃ śyāmety evaṃ prayujyate /
śastrī yatheyam śyāmeti tāvad eva pratīyate // BVaky_3,14.423 //
upalakṣaṇamātrārthā guṇasyāsya yadi śrutiḥ /
pṛthag dvayoḥ śruto 'py eṣa neṣṭasvārthasya vācakaḥ // BVaky_3,14.424 //
upameyaṃ tu yad vācyaṃ tasya cet pratipādane /
savyāpārā guṇās tatra sarvasyoktiḥ sakṛcchrutau // BVaky_3,14.425 //
prakārādhārabhedena viśeṣe samavasthitaḥ /
śabdāntarābhisaṃbandhe sāmānyavacanaḥ katham // BVaky_3,14.426 //
sādṛśyamātraṃ sāmānyaṃ dviṣṭhaṃ kaiś cit pratīyate /
guṇo bhede 'py abhedena dvivṛttir vā vivakṣitaḥ // BVaky_3,14.427 //
vyāpāro jātibhāgasya dravyayor vābhidhitsitaḥ /
rūpāt sāmānyavācitvaṃ prāg vā vṛtter udāhṛtam // BVaky_3,14.428 //
vyāghraśabdo yadā śauryāt puruṣārthe 'vatiṣṭhate /
tadādhikaraṇābhedāt samāsasyāsti saṃbhavaḥ // BVaky_3,14.429 //
śūraśabdaprayoge tu vyāghraśabdo mṛge sthitaḥ /
bhinne 'dhikaraṇe vṛttes tatra naivāsti saṃbhavaḥ // BVaky_3,14.430 //
sāmānādhikaraṇye 'pi guṇabhedasya saṃbhavāt /
prayogaḥ śūraśabdasya samāse 'py anuṣajyate // BVaky_3,14.431 //
pūjopādhiś ca yo dṛṣṭaḥ kutsanopādhayaś ca ye /
teṣāṃ bhinnanimittatvān niyamārthā punaḥ śrutiḥ // BVaky_3,14.432 //
asaṃbhave 'pi vā vṛtteḥ syād etal liṅgadarśanam /
acver iti yathā liṅgam abhāve 'pi bhṛśādiṣu // BVaky_3,14.433 //
vatyantāvayave vākye yad aupamyaṃ pratīyate /
tatpratyayavidhau sūtre nirdeśo 'yaṃ vicāryate // BVaky_3,14.434 //
kriyety upādhiḥ prāthamyāt prakṛtyarthasya yady api /
na prātipadikaṃ tatra kriyāvācy upapadyate // BVaky_3,14.435 //
sattvavṛttasya śeṣe vā tṛtīyā sādhane 'pi vā /
tiṅām asattvavācitvād ubhayaṃ tan na vidyate // BVaky_3,14.436 //
pākādayas tṛtīyāntāḥ sattvadharmasamanvayāt /
na kriyety apadiśyante kṛtvo 'rthapratyaye yathā // BVaky_3,14.437 //
ye cāvyayakṛtaḥ ke cit kriyādharmasamanvitāḥ /
teṣām asattvavācitvaṃ tiṅantair na viśiṣyate // BVaky_3,14.438 //
kṛtvasujviṣayā yāpi śayitavyādiṣu kriyā /
upamānopameyatvaṃ tatrātyantam asaṃbhavi // BVaky_3,14.439 //
na kevalau dravyaguṇau tadvān vāpy upamīyate /
śayitavyādibhis teṣu nopamārtho 'sti kaś cana // BVaky_3,14.440 //
upamānopameyatve dravye cānuktadharmiṇi /
nimittatvena gamyante rūḍhayogāḥ kriyāguṇāḥ // BVaky_3,14.441 //
hotavyasadṛśo hotety atrāpy artho na vidyate /
virodhāt kriyayā tasmāt kriyāvān nopamīyate // BVaky_3,14.442 //
kriyā samānajātiyā tadbhāvān nopamīyate /
jātibhede 'pi pākena bhinnāḥ pākādayaḥ kriyāḥ // BVaky_3,14.443 //
ādhārabhedād bhinnāyām upamānasya saṃbhavaḥ /
adhyetavyena viprāṇāṃ tulyam adhyayanaṃ viśām // BVaky_3,14.444 //
arthāt prakaraṇād vāpi yatrāpekṣyaṃ pratīyate /
sāmarthyād anapekṣasya tasya vṛttiḥ prasajyate // BVaky_3,14.445 //
tailapākena tulye ca ghṛtapāke vivakṣite /
kriyāvad api kāryāṇāṃ darśanāt pratyayo bhavet // BVaky_3,14.446 //
atiṅgrahaṇam evaṃ tu samāsasya nivartakam /
gamanaṃ kārakasyeti ṇvuly anyasmin na saṃbhavet // BVaky_3,14.447 //
sarvasya parihārārthaṃ samudāyatvam āśritam /
śuddhāyāḥ saṃbhavān na syāt kriyāyā brāhmaṇādiṣu // BVaky_3,14.448 //
upamānavivakṣāyāṃ svadharmaś ca nivartate /
kriyāyā na śrutād yasmād upamānaṃ samāpyate // BVaky_3,14.449 //
tṛtīyo 'py āśrito bhedo dharmaḥ sādhāraṇo dvayoḥ /
vyāpāravān na kṛtsnasya sāmyaṃ kṛtsnena vidyate // BVaky_3,14.450 //
dravye vāpi kriyāyāṃ vā nimittāt tat prakalpate /
kriyāṇāṃ vidyamānatvād vṛttir na syād gavādiṣu // BVaky_3,14.451 //
abhāvāt kevalāyās tu tadvān arthaḥ pratīyate /
pradhānāsaṃbhave yuktā lakṣaṇārthā kriyāśrutiḥ // BVaky_3,14.452 //
kriyāntareṣu sāpekṣāḥ kriyāśabdāḥ kriyāntare /
upakārāya gṛhyante yathaiva brāhmaṇādayaḥ // BVaky_3,14.453 //
yathā prakarṣaḥ sarvatra nimittāntarahetukaḥ /
dravyavad guṇaśabde 'pi sa nimittam apekṣate // BVaky_3,14.454 //
yo ya uccāryate śabdaḥ sa svarūpanibandhanaḥ /
yathā tathopamāneṣu vyapekṣa na nivartate // BVaky_3,14.455 //
kriyāvṛttes tṛtīyāntasy- aivaṃ cāsaṃbhave sati /
prasiddhanyāyakaraṇo bhāṣye yujir udāhṛtaḥ // BVaky_3,14.456 //
antarbhūte tu karaṇe prayogo na punar bhavet /
nyāyenāyuktam ity atra jīvatau prāṇakarmavat // BVaky_3,14.457 //
śāstrābhyāsāc ca bhedo 'yam ayuktam iti varṇyate /
aśobhanam asaṃbaddham iti rūḍhir vyavasthitā // BVaky_3,14.458 //
vivibhaktiḥ prakṛtyarthaṃ praty upādhiḥ kathaṃ bhavet /
vibhaktipariṇāme ca prakalpyaṃ viṣayāntaram // BVaky_3,14.459 //
vibhaktyantarayogo hi yasya tad viṣayāntare /
vibhaktyantarasaṃbandhaḥ sāmarthyād anumīyate // BVaky_3,14.460 //
sārūpyāt tu tad evedam iti tatropacaryate /
śabdāntaraṃ vibhaktyā tu yuktaṃ śāstre tad aśrutam // BVaky_3,14.461 //
prakṛtiś cet tṛtīyāntā tenety asmāt pratīyate /
kriyeti prathamāntā sā kathaṃ bhavitum arhati // BVaky_3,14.462 //
kriyayeti tṛtīyā ca prayoge kasya kalpyatām /
tenety asya hi saṃbandhaḥ sūtrasthena na vidyate // BVaky_3,14.463 //
sopaskāreṣu sūtreṣu vākyaśeṣaḥ samarthyate /
tena yat tat tṛtīyāntaṃ kriyā cet seti gamyate // BVaky_3,14.464 //
upādheḥ kasya cid vākye prayoga upalabhyate /
pratīyamānadharmānyo na kadā cit prayujyate // BVaky_3,14.465 //
nīlam utpalam ity atra na viśeṣye na bhedake /
kaś cit taddharmavacano vākye śabdaḥ prayujyate // BVaky_3,14.466 //
atyantānugamāt tatra na sūtre na ca vigrahe /
vibhaktipariṇāmena kiṃ cid asti prayojanam // BVaky_3,14.467 //
tṛtīyāntaṃ kriyety etad vigrahe na prayujyate /
yathā daṇḍaḥ praharaṇaṃ krīḍāyām iti dṛśyate // BVaky_3,14.468 //
ghavidhau yac ca saṃjñāyām iti sūtra udāhṛtam /
upādānaṃ prayogeṣu tasyātyantaṃ na vidyate // BVaky_3,14.469 //
yair aprayuktaiḥ saṃskāraḥ pradhāneṣu pratīyate /
te bhede 'pi vibhaktīnāṃ nirdiśyanta upādhayaḥ // BVaky_3,14.470 //
samudāyeṣu vartante bhāvānāṃ sahacāriṇām /
śabdās tat tv avivakṣāyāṃ samuccayavikalpayoḥ // BVaky_3,14.471 //
samuccayas tu kriyate yeṣu pratyarthavṛttiṣu /
bhedādhiṣṭhānayā yogas tesāṃ bhavati saṃkhyayā // BVaky_3,14.472 //
sarvair viśiṣṭās tair arthair janyante sahacāribhiḥ /
buddhayaḥ pratipattṝṇāṃ śabdārthāṃs tān ato viduḥ // BVaky_3,14.473 //
saṃsṛṣṭāḥ pratyayeṣv arthāḥ sarva evopakārinaḥ /
teṣāṃ pratyayarūpeṇa sarveṣāṃ śabdavācyatā // BVaky_3,14.474 //
kevalānāṃ tu bhāvānāṃ na rūpam avadhāryate /
anirūpitarūpeṣu teṣu śabdo na vartate // BVaky_3,14.475 //
pūrvaśabdaprayogāc ca samūhān na nivartate /
vartate 'vayave nāpi nopāttaṃ tyajate kva cit // BVaky_3,14.476 //
samudāyābhidhāyi ca yadi bhedaṃ viśeṣayet /
tatrātulyavibhaktitvaṃ pūrvakāyādivad bhavet // BVaky_3,14.477 //
samūhe ca pradeśe ca pañcālā iti dṛśyate /
tathā viśeṣaṇaṃ sarva ity etad upapadyate // BVaky_3,14.478 //
tathārdhapippalīty atra jātyantaranivṛttaye /
ardhaṃ ca pippalī ceti khande śabdaḥ pratīyate // BVaky_3,14.479 //
pañcālānāṃ pradeśo 'pi bhinno janapadāntarāt /
tatrānyasya nivṛttyarthe śabde bhedo na gamyate // BVaky_3,14.480 //
prasiddhās tu viśeṣeṇa samudāye vyavasthitāḥ /
pradeśe darśanaṃ teṣām arthaprakaraṇādibhiḥ // BVaky_3,14.481 //
yad upavyañjanaṃ jāteḥ sahacāri ca karmasu /
tatra vā rūḍhasaṃbandhaṃ yat prāyeṇopalakṣitam // BVaky_3,14.482 //
samudāyaḥ pradeśo vety evaṃ tasminn anāśrite /
arthātmany aviśeṣeṇa vartante brāhmaṇādayaḥ // BVaky_3,14.483 //
yaś ca tulyaśrutir dṛṣṭaḥ samudāye vyavasthitaḥ /
tenopacaritaikatvaṃ pradeśe 'py upalabhyate // BVaky_3,14.484 //
saṃskārād upaghātād vā vṛtto 'ktaparimāṇake /
tailādau jātiśabdo 'tra sāmarthyād avasīyate // BVaky_3,14.485 //
na jātiguṇaśabdeṣu mūrtibhedo vivakṣitaḥ /
te jātiguṇasaṃbandha- bhedamātranibandhanāḥ // BVaky_3,14.486 //
kṛṣṇādivyapadeśaś ca sarvāvayavavṛttibhiḥ /
guṇais te 'py ekadeśasthāḥ paṭādīnāṃ viśeṣakāḥ // BVaky_3,14.487 //
paṭāvayavavṛttās tu yadā tatra paṭādayaḥ /
tadā tailādivat teṣāṃ jātiśabdatvam ucyate // BVaky_3,14.488 //
nivṛttyarthā śrutir yeṣāṃ bhedas teṣv anapekṣitaḥ /
pradeśe samudāye vā guṇo 'nyeṣāṃ nivartakaḥ // BVaky_3,14.489 //
brāhmaṇādhyayane tatra vartate brāhmaṇaśrutiḥ /
sādṛśyaṃ tatra dṛṣṭaṃ hi kṣatriyādhyayanādibhiḥ // BVaky_3,14.490 //
brāhmaṇādhyayane vṛttir yadi syād brāhmaṇaśruteḥ /
vaktavyaṃ kena dharmeṇa tulyatvaṃ kriyayor iti // BVaky_3,14.491 //
adhyetari yadā vṛttir ucyate brāhmaṇaśruteḥ /
nimittatvaṃ tadopaiti kriyaivādhyetari sthitā // BVaky_3,14.492 //
simhaśabdena saṃbandhe gauryamātrābhidhāyinā /
caitrāt ṣaṣṭhī prasajyeta yoge śattryādibhir yathā // BVaky_3,14.493 //
brāhmaṇāyeva dātavyaṃ vaiśyāyety evamādiṣu /
saṃpradānādiyogaś ca kriyāmātre na kalpate // BVaky_3,14.494 //
kriyāmātrābhidhāyitvād avyayeṣu vater na ca /
pāṭhaḥ kadā cit kartavyas tulyau pakṣāv ubhau yataḥ // BVaky_3,14.495 //
jahāti jātiṃ dravyaṃ vā tasmān nāvayave sthitaḥ /
kriyāyās tu śrutir yasmāt tadvaty arthe 'vatiṣṭhate // BVaky_3,14.496 //
akriyāṇāṃ nivṛttyarthā, yataś cātra kriyāśrutiḥ /
kriyopalakṣite tasmāt kriyāśabdaḥ pratīyate // BVaky_3,14.497 //
hotavyādiṣu yasmāc ca kriyānyā brāhmaṇādivat /
apekṣaṇīyā śuddhe 'rthe tasmād vṛttir na kasya cit // BVaky_3,14.498 //
sarvaṃ vāpy ekadeśo vā yasminn āśriyate kva cit /
viśeṣavṛttiṃ taṃ sarvam āhur bhede vyavasthitam // BVaky_3,14.499 //
samuccayo vikalpo vā prakārāḥ sarva eva vā /
viśeṣā iti varṇyante sāmānyaṃ vāvikalpitam // BVaky_3,14.500 //
na hi brāhmaṇa ity atra bhedaḥ kaś cid apāśritaḥ /
apākṛto vā tenāyaṃ samudāye vyavasthitaḥ // BVaky_3,14.501 //
kriyā tv āśrīyate yasmin sa bhedo 'dhyavasīyate /
tathānyathā sarvathā cety aprayoge na vidyate // BVaky_3,14.502 //
upamāne kriyāvṛttim upameye kriyāśrutiḥ /
pratyāyayantī bhedasya karotīva padārthatām // BVaky_3,14.503 //
vyāpāreṇaiva sādṛśye vyāpārasya vivakṣite /
kriyāvadvacanāc chabdāt pratyayaḥ pratipādyate // BVaky_3,14.504 //
kriyāvato 'pi sādṛśye vaktum iṣṭe kriyāvatā /
adhyetā brāhmaṇa iva pratyayo na nivartate // BVaky_3,14.505 //
adhīte tulya ity evaṃ puṃlliṅgena viśeṣaṇam /
kriyāvati kriyāyāṃ tu tulyaśabde napuṃsakam // BVaky_3,14.506 //
prakṛtyarthe viśiṣṭe 'pi pratyayārthāviśeṣaṇāt /
putreṇa tulyaḥ kapila iti vṛttiḥ prasajyate // BVaky_3,14.507 //
yāḥ putre rūḍhasaṃbandhāḥ kriyā loke vivakṣitāḥ /
tābhiḥ kriyāvataḥ putrād guṇatulye vatir bhavet // BVaky_3,14.508 //
antarbhūtaṃ nimittaṃ ca rūḍhiśabdeṣu yady api /
kriyās tu sahacāriṇyo rūḍhāḥ santi padārthavat // BVaky_3,14.509 //
kramaṃ tu yadi bādhitvā pratyayārthaviśeṣaṇam /
pradhānānugrahāt sāmyād vibhakteś cāvatiṣṭhate // BVaky_3,14.510 //
prakṛter aviśiṣṭatvāt kriyātulye prasajyate /
putrādau guṇaśabdebhyaḥ pūrvoktasya viparyaye // BVaky_3,14.511 //
sthūlena tulyo yātīti bahiraṅgā kriyāśrutiḥ /
animittaṃ vates tulyaṃ yātīty atreṣyate vatiḥ // BVaky_3,14.512 //
dvayaṃ viśeṣyate tena yad ekatra viśeṣaṇaṃ /
tulyaśabdo hi taṃ dharmam ubhayastham apekṣate // BVaky_3,14.513 //
ekaḥ samāno dharmaś ced upamānopameyayoḥ /
tulayā saṃmitaṃ tulyam iti tatropapadyate // BVaky_3,14.514 //
sūtre śrutaś ca dviṣṭho 'sāv abhedena pratīyate /
na ca sāmānyaśabdatvād aśrutā gamyate kriyā // BVaky_3,14.515 //
aśrutāś ca pratīyante nideśasthāyitādayaḥ /
ye dharmā niyatās teṣāṃ putrādiṣu na vidyate // BVaky_3,14.516 //
anāśritakriyas tasmān na tulyo 'sti kriyāvatā /
kriyāyāḥ śravaṇe sāpi kriyāvattā pratīyate // BVaky_3,14.517 //
dvayoḥ pratividhānāc ca jyāyastvam abhidhīyate /
nityāsattvābhidhāyitvāt pratyayārthaviśeṣaṇe // BVaky_3,14.518 //
asattvabhūto vyāpāraḥ kevalaḥ pratyaye yataḥ /
vidyate lakṣaṇārthatvaṃ nāsti tena kriyāśruteḥ // BVaky_3,14.519 //
kriyāvatas tu grahaṇāt prakṛtyarthaviśeṣaṇe /
kriyāmātrena tulyatve siddhāsattvābhidhāyitā // BVaky_3,14.520 //
yadā kriyānimittaṃ tu sādṛśyaṃ syāt kriyāvatoḥ /
kriyāvato 'bhidheyatvāt tadā dravyābhidhāyitā // BVaky_3,14.521 //
avyayeṣu vateḥ pāṭhaḥ kāryas tatra svarādivat /
brāhmaṇena samo 'dhyetety atra ca pratyayo bhavet // BVaky_3,14.522 //
sāmānādhikaraṇyaṃ ca vatyarthenāpadiśyate /
tulyam ity anyathā kalpyo vākyaśeṣo 'śruto bhavet // BVaky_3,14.523 //
kriyāvatoś ca sādṛśye pratyayārthaviśeṣaṇe /
adhyetrā sadṛśo 'dhyetety atra nāsti vater vidhiḥ // BVaky_3,14.524 //
tulyārthair iti yā tasyās tṛtīyāyā na bhidyate /
artho bhede 'pi sarvābhir itarābhir vibhaktibhiḥ // BVaky_3,14.525 //
bhojyate brāhmaṇa iva tulyaṃ bhuktaṃ dvijātinā /
paśyati brāhmaṇam iva tulyaṃ vipreṇa paśyati // BVaky_3,14.526 //
brāhmaṇeneva vijñātaṃ tulyaṃ jñātaṃ dvijātinā /
dīyatāṃ brāhmaṇāyeva tulyaṃ vipreṇa dīyatām // BVaky_3,14.527 //
brāhmaṇād iva vaiśyāt tvam adhīṣvādhyayanaṃ bahu /
ity evamādibhir bhedas tṛtīyāyā na kaś cana // BVaky_3,14.528 //
tulyaṃ madhurayādhīye mātrā tulyaṃ smarāmi tām /
madhurāyāś ca mātuś ca kathaṃ sādṛśyakalpanā // BVaky_3,14.529 //
madhurāviṣayaḥ pāṭhaḥ smaraṇaṃ mātṛkarmakam /
madhurāmātṛśabdābhyām abhedenābhidhīyate // BVaky_3,14.530 //
uṣṭrāvayavatulyeṣu mukheṣūṣṭraśrutir yathā /
vartate gṛhatulye ca prāsāde madhurāśrutiḥ // BVaky_3,14.531 //
yathādhyayanayoḥ sāmyam adhyetror apadiśyate /
tathā kriyāgatair dharmair ucyante sādhanāśrayāḥ // BVaky_3,14.532 //
ivārthe yac ca vacanaṃ pūrvasūtre ca yo vidhiḥ /
kriyāśabdaśrutau bhedo na kaś cid vidyate tayoḥ // BVaky_3,14.533 //
yady apy upādhir anyatra niyato na prayujyate /
rūpābhedāt tv anirjñātā kriyātra śrūyate punaḥ // BVaky_3,14.534 //
yathā vyutparayaḥ pucchau kyaṅante sudurādayaḥ /
saty api pratyayārthatve bhedābhāvād udāhṛtāḥ // BVaky_3,14.535 //
evaṃ ca sati pūrveṇa siddho 'trāpi vater vidhiḥ /
niyame vābhidhāne vā bhidyate na kriyāśrutiḥ // BVaky_3,14.536 //
ive dravyādiviṣayaḥ pratyayaḥ punar ucyate /
kriyāṇām eva sadṛśve pūrvasūtre vidhīyate // BVaky_3,14.537 //
madhurāyām iva gṛhā brāhmaṇasyeva pāṇḍurāḥ /
ity atra dravyaguṇayoḥ pūrveṇa na vatir bhavet // BVaky_3,14.538 //
ārambhasyākriyārthatve nārtho yogena vidyate /
ṛte kriyāyā grahaṇāt pūrvayogena sidhyati // BVaky_3,14.539 //
madhurāvayave vṛttir vvākhyātā madhurāśruteḥ /
brāhmaṇāvayavān dantān vakṣyati brāhmaṇaśrutiḥ // BVaky_3,14.540 //
na kā cid ivayoge tu bāhyāt saṃbandhino /
ṣaṣṭhī vidhīyate tatra pūrveṇa pratyayo bhavet // BVaky_3,14.541 //
ādhikyaṃ tulyaśabdena saṃbandha upajāyate /
ṣaṣṭhītṛtīye tatra stas tulyaśabdo hi vācakaḥ // BVaky_3,14.542 //
ivaśabdaprayoge tu bāhyāt saṃbandhino vinā /
nādhikyam upamāne 'sti dyotakaḥ sa prayujyate // BVaky_3,14.543 //
ive yo vyatireko 'tra sa prāsādādihetukaḥ /
tulye tadviṣayāpekṣam ādhikyam upajāyate // BVaky_3,14.544 //
gavayena samo 'nadvān iti vṛttis tathā bhavet /
na tv asti gaur ivety atra vyatireka ivāśrayaḥ // BVaky_3,14.545 //
upameyena saṃbandhāt prāk prāsādādihetuke /
vyatireke vater bhāvo na tulyārthatvahetuke // BVaky_3,14.546 //
ivaśabdena saṃbandhe na tṛtīyā vidhīyate /
prakṛtāṃ tām atas tyaktvā vibhaktyantaraṃ āśritam // BVaky_3,14.547 //
saptamy api na tatrāsti jñāpakārthā tu sā kṛtā /
iṣṭā sā śeṣaviṣaye niyatāsu vibhaktiṣu // BVaky_3,14.548 //
yadi tu vyatirekeṇa viṣaye 'smin vibhaktayaḥ /
pravarteraṃs tṛtīyaiva vyabhicāraṃ pradarśayet // BVaky_3,14.549 //
vyabhicāre tathā siddhe saptamīgrahaṇād vinā /
saptamy evocyate sarvā na santy anyā vibhaktayaḥ // BVaky_3,14.550 //
atyantam atra viṣaye saptamyā jñāpakārthayā /
bādhitā vinivarteta ṣaṣṭhī sā gṛhyate punaḥ // BVaky_3,14.551 //
pūrvābhyām eva yogābhyāṃ vigrahāntarakalpanāt /
arhārthe 'pi vatiḥ siddhaḥ sa tv ekena nidarśyate // BVaky_3,14.552 //
tena tulyam iti prāpte kriyopādhiḥ prasidhyati /
rājavad vartate rājety atra bhede vivakṣite // BVaky_3,14.553 //
rājatvena prasiddhā ye pṛthuprabhṛtayo nṛpāḥ /
yudhiṣṭhirāntās te 'nyeṣām upamānaṃ mahīkṣitām // BVaky_3,14.554 //
siddhyasiddhikṛto bheda upamānopameyayoḥ /
sarvatraiva yato 'siddhaṃ prasiddhenopamīyate // BVaky_3,14.555 //
rājavad rūpam asyeti rājany eva vivakṣite /
akriyārthena yogena dvitīyena bhaviṣyati // BVaky_3,14.556 //
upamānāvivakṣāyāṃ niyamārtho 'yam ucyate /
dharmo 'rhatikriyākartā tadarthaṃ vacanaṃ punaḥ // BVaky_3,14.557 //
kṛtahastavad ity etat prasiddheṣv eva dṛśyate /
rājatvena prasiddhe ca rājñi rājavad ity api // BVaky_3,14.558 //
arājñi yeṣāṃ dharmāṇāṃ dṛṣṭo 'tyantam asaṃbhavaḥ /
te rājani niyamyante tyajyante vyabhicāriṇaḥ // BVaky_3,14.559 //
arhateś ca kriyā kartrī yā tasyāṃ vatir iṣyate /
rājānam arhati cchattram iti na tv evamādiṣu // BVaky_3,14.560 //
prayuktānāṃ hi śabdānāṃ śāstreṇānugamaḥ satām /
chattrādyarthe tu vacane pratyākhyānaṃ na saṃbhavet // BVaky_3,14.561 //
tadarham iti nārabdhaṃ sūtraṃ vyākaraṇāntare /
saṃbhavaty upamātrāpi bhedasya parikalpanāt // BVaky_3,14.562 //
ekasya kāryanirjñānāt siddhasya viṣayāntare /
taddharmatvavivakṣāyāṃ buddhyā bhedaḥ prakalpyate // BVaky_3,14.563 //
sūtrārambhān na caitasmād ivaśabdasya vidyate /
prayogaḥ so 'pi caitasya viṣaye vidyate vateḥ // BVaky_3,14.564 //
dasyuhendra ivety etad aindramantre prayujyate /
anyatra dṛṣṭakarmendro yathety asmin vivakṣite // BVaky_3,14.565 //
pūrvām avasthām āśritya yāvasthā vyapadiśyate /
sadṛśas tvaṃ tavaiveti tatraivam abhidhīyate // BVaky_3,14.566 //
prasiddhabhedaṃ yatrānyad upamānaṃ na vidyate /
upameyasya tatrātmā svabuddhyā pravibhajyate // BVaky_3,14.567 //
yo 'pi svābhāviko bhedaḥ so 'pi buddhinibandhanaḥ /
tenāsmin viṣaye bhinnam abhinnaṃ vā na vidyate // BVaky_3,14.568 //
aṅgadī kuṇḍalī ceti darśayan bhedahetubhiḥ /
caitram īdṛśam ity āha buddhyavasthāparigrahāt // BVaky_3,14.569 //
etaiḥ śabdair yathābhūtaḥ pratyayātmopajāyate /
tatpratyayānukāreṇa viṣayo 'py upapadyate // BVaky_3,14.570 //
buddhyavasthāvibhāgena bhedakāryaṃ pratīyate /
janyanta iva śabdānām arthāḥ sarve vivakṣayā // BVaky_3,14.571 //
tathāvidhe 'pi bāhye 'rthe bhidyante yatra buddhayaḥ /
na tatra kaś cit sādṛśyaṃ sad api pratipadyate // BVaky_3,14.572 //
atyantaṃ viṣaye bhinne yāvat prakhyā na bhidyate /
na tāvat pratyabhijñānaṃ kasya cid vinivartate // BVaky_3,14.573 //
ayam eva tu sūtreṇa bhedo bhedena darśitaḥ /
prasiddham api durjñānam abudhaḥ pratipadyate // BVaky_3,14.574 //
vaiyākaraṇavad brūte na vaiyākaraṇaḥ sadā /
vaiyākaraṇavad brūṣvety ataḥ so 'py abhidhīyate // BVaky_3,14.575 //
ke cit pumāṃso bhāṣante strīvat puṃvac ca yoṣitaḥ /
vyabhicāre svadharmo 'pi punas tenopadiśyate // BVaky_3,14.576 //
sadṛśas tvaṃ tavaiveti loke yad abhidhīyate /
upamānāntaraṃ tatra prasaktaṃ vinivartate // BVaky_3,14.577 //
yuktam aupayikaṃ rājña ity arthasya nidarśane /
upamānāvivakṣāyāṃ tadarham iti paṭhyate // BVaky_3,14.578 //
prasaktānuprasaktas tu vatiśeṣo 'bhidhīyate /
upamānābhisaṃbandhād asmin vatir udāhṛtaḥ // BVaky_3,14.579 //
pradhānakalpanābhāve guṇaśabdasya darśanāt /
upasargād vatau siddhā dhātau dhātvarthakalpanā // BVaky_3,14.580 //
svaṃ rūpam iti caitasminn arthasyāpi parigrahaḥ /
rūpavaj jñāpitas tasmād āsanno 'rtho grahīṣyate // BVaky_3,14.581 //
dhātvarthenopajanitaṃ sādhanatvena sādhanam /
dhātunā kṛtam ity evam asmin sūtre pratīyate // BVaky_3,14.582 //
yaḥ śabdaś caritārthatvād atyantaṃ na prayujyate /
viṣaye 'darśanāt tatra lopas tasyābhidhīyate // BVaky_3,14.583 //
kriyāyāṃ sādhane dravye prādayo ye vyavasthitāḥ /
tebhyaḥ sattvābhidhāyibhyo vatiḥ svārthe vidhīyate // BVaky_3,14.584 //
pratyayena vinā prādis tatrārthe na prayujyate /
bhedena tu samākhyāne vibhāgaḥ parikalpitaḥ // BVaky_3,14.585 //
anaṅgīkṛtasattvaṃ tu yadi gṛhyeta sādhanam /
vibhaktibhir niyogaḥ syād yathaiva tasilādiṣu // BVaky_3,14.586 //
pāṭhād yair avibhaktitvaṃ vatyanteṣv anugamyate /
teṣām udvata ity atra vaktavyā savibhaktitā // BVaky_3,14.587 //
vatyarthaṃ nāvagāhete puṃvad ity asya darśanāt /
nañsnañāv apavādasya bādhakaṃ tan nipātanam // BVaky_3,14.588 //
etam utkrāmato nūnaṃ vatyarthaṃ nañsnañāv iti /
tayoḥ pravṛttāv utsargo bādhanān nopapadyate // BVaky_3,14.589 //
nañsnañau vihitau yena sa yogo nāvagāhate /
vatiprakaraṇaṃ tad dhi liṅgam evaṃ samarthyate // BVaky_3,14.590 //
abhedenopamānasya bhinnārthopanipātitā /
ūhas tathopamānānām aṅgavan nopalabhyate // BVaky_3,14.591 //
gāvedhuke carau dṛṣṭā govikartākṣavāpayoḥ /
paśū rudra iva hy etāv ity ekavacanaśrutiḥ // BVaky_3,14.592 //
upamānasya bhedāc ca bahuṣu syād año vidhiḥ /
kāśyapā iti lopaḥ syāt tathā pratikṛtiṣv api // BVaky_3,14.593 //
evaṃ tu yuktavadbhāvād atraikavacanaṃ bhavet /
lum manuṣye tathoktaṃ syāl liṅgasyaikasya siddhaye // BVaky_3,14.594 //
upameyeṣu bhinneṣu kiṃ cid ekaṃ pravartate /
pratyayasya vidhau tatra nityaṃ yuktavad iṣyate // BVaky_3,14.595 //
yadā pratyupameyaṃ tu tad ekaikam avasthitam /
tadā bāhyārthabhedena taddhitāntaṃ pracīyate // BVaky_3,14.596 //
yathā samūhapracaye dvigūnāṃ bhinnasaṃkhyatā /
pañcapūlyādiṣu tathā lubantapracayo bhavet // BVaky_3,14.597 //
pracaye bhidyamāne tu saṃkhyā pūleṣu bhidyate /
arthabhedo lubanteṣu naivaṃ kaś cana dṛśyate // BVaky_3,14.598 //
yeṣūpameyavacanaḥ śabdo 'nyo na prayujyate /
upamānasya tatrānyaiḥ saṃkhyāyā bheda iṣyate // BVaky_3,14.599 //
yathā guḍatilādīnāṃ prayogād ekasaṃkhyatā /
pākāder aprayoge tu bhinnā saṃkhyābhidhīyate // BVaky_3,14.600 //
yaḥ saṃbandhigato bhedaḥ sa prayoge pratīyate /
saṃbandhinām ato bheda upameye na gamyate // BVaky_3,14.601 //
tasmāt sāmānyaśabdatva- prasaṅgavinivṛttaye /
upameyagato bheda upamāneṣu dṛśyate // BVaky_3,14.602 //
upamānaṃ samastānām abhinnam śrūyate kva cit /
bhinnānām upameyanām ekaikam vopamīyate // BVaky_3,14.603 //
yathā garuḍa ity etad vyūhāpekṣaṃ prayujyate /
ekena yatra sādṛśyaṃ vainateyena hastinām // BVaky_3,14.604 //
ekasyāpi pratīyeta bhinnā pratikṛtiḥ saha /
kāśyapasyeti tenāyaṃ pratyekam avatiṣṭhate // BVaky_3,14.605 //
meghāḥ śaila ivety ukte samastānāṃ pratīyate /
sādṛśyam giriṇaikena pratyekaṃ tena bhidyate // BVaky_3,14.606 //
chāpekṣā tadviṣayatā vidheyatvān na gamyate /
kākatālīyam ity atra prasiddham hy upalakṣaṇam // BVaky_3,14.607 //
rājāśvādiś ca viṣayaḥ syād anyo vety aniścitam /
tena cchasya vidhānāt prāg vyapadeśo na vidyate // BVaky_3,14.608 //
dvayor ivārthayor atra nimittatvaṃ pratīyate /
ekenāvayavo yuktaḥ pratyayo 'nyena yujyate // BVaky_3,14.609 //
caitrasya tatrāgamanaṃ kākasyāgamanaṃ yathā /
dasyor abhinipātas tu tālasya patanaṃ yathā // BVaky_3,14.610 //
saṃnipāte tayor yānyā kriyā tatropajāyate /
vadhādir upameye 'rthe tayā chavidhir iṣyate // BVaky_3,14.611 //
kriyāyāṃ samavetāyāṃ dravyaśabdo 'vatiṣṭhate /
pātāgamanayoḥ kāka- tālaśabdau tathā sthitau // BVaky_3,14.612 //
yad anvākhyāyakaṃ vākyaṃ tad evaṃ parikalpyate /
prayogavākvaṃ yal loke tad evaṃ na prayujyate // BVaky_3,14.613 //
yayor atarkitā prāptir dṛśyate kākatālavat /
tayoḥ samāsaprakṛter vṛttir abhyupagamyate // BVaky_3,14.614 //
kākasya tālena yathā vadho yasya tu dasyunā /
tatra citrīkṛte 'nyasminn upameye cha iṣyate // BVaky_3,14.615 //
cañcatprakāraś cañcatko bṛhatka iti cāpare /
maṇimaḍḍūkakhadyotān sādṛśvena pracakṣate // BVaky_3,14.616 //
tatronmeṣanimeṣābhyāṃ khadyota upamīyate /
śvāsaprabandhair maṇḍūkaḥ spandamānaprabho maṇiḥ // BVaky_3,14.617 //
pravikāsiprabho 'lpo 'pi mahān ya upalabhyate /
bṛhatka iti tatraiṣa maṇau śabdaḥ prayujyate // BVaky_3,14.618 //
sādṛśyam eva sarvatra prakāraḥ kaiś cid iṣyate /
bhede 'pi tu prakārākhyā kaiś cid abhyupagamyate // BVaky_3,14.619 //
prakāravacanaḥ kaś cit prakāravati saṃsthitaḥ /
prakāramātre vartitvā kaś cit tadvati vartate // BVaky_3,14.620 //
sādṛśyagrahaṇaṃ sūtre sadṛśasyopalakṣaṇam /
tulyayor avyayībhāve sahaśabdo 'bhidhāyakaḥ // BVaky_3,14.621 //
vipsāsādṛśyayor vṛttir yā yathārthābhidhāyinaḥ /
sa cāyam avyayībhāve bhedo bhedena darśitaḥ // BVaky_3,14.622 //
sādṛśyaṃ yogyatā kaiś cid anāv abhyupagamyate /
yat tu mūrtigataṃ sāmyaṃ tat sahenābhidhīyate // BVaky_3,14.623 //
itthaṃbhāve 'pi sādṛśyaṃ buddhyavasthānibandhanam /
grahaṇe bhedamātrasya tatrānyaivābhidhīyate // BVaky_3,14.624 //
gaur vāhīka iti dvitve sādṛśyaṃ pratyudāhṛtam /
śuklādau sati niṣpanne vāhīko na dvir ucyate // BVaky_3,14.625 //

iti bhartṛharikṛtaṃ vākyapadīyam samāptam