Bhartrhari: Vakyapadiya Input by Yves Ramseier PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1st काण्ड अनादिनिधनम् ब्रह्म शब्दतत्त्वं यद् अक्षरम् । विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥ BVaky_1.1 ॥ एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात् । अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ BVaky_1.2 ॥ अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः । जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥ BVaky_1.3 ॥ एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ BVaky_1.4 ॥ प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः । एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥ BVaky_1.5 ॥ भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाण्गता । शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥ BVaky_1.6 ॥ स्मृतयो बहुरूपास् च दृष्टादृष्टप्रयोजनाः । तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ BVaky_1.7 ॥ तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥ BVaky_1.8 ॥ सत्या विसुद्धिस् तत्रोक्ता विद्यैवेकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ BVaky_1.9 ॥ विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥ BVaky_1.10 ॥ आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः । प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥ BVaky_1.11 ॥ प्राप्तरूपविभागाया यो वाचः परमो रसः । यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आन्जसस्ः ॥ BVaky_1.12 ॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणाद् ऋते ॥ BVaky_1.13 ॥ तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते ॥ BVaky_1.14 ॥ यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः । तथैव लोके विद्यानाम् एसा विद्या परायनम् ॥ BVaky_1.15 ॥ इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥ BVaky_1.16 ॥ अत्रातीतविपर्यासः केवलाम् अनुपस्यति । छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥ BVaky_1.17 ॥ प्रत्यस्थमितभेदाया यद् वाचो रूपम् उत्तमम् । यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते ॥ BVaky_1.18 ॥ वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥ BVaky_1.19 ॥ यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ BVaky_1.20 ॥ अथर्वणाम् अङ्गिरसां सांनाम् ऋग्यजुषस्य च । यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ BVaky_1.21 ॥ यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते । तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते ॥ BVaky_1.22 ॥ नित्याः शब्दार्थसंबन्धास् तत्राम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां bhëyÃïÃæ च प्रणेतृभिः ॥ BVaky_1.23 ॥ अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः । अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥ BVaky_1.24 ॥ कार्यकारणभावेन योग्यभावेन च स्थिताः । धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥ BVaky_1.25 ॥ ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः । स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥ BVaky_1.26 ॥ शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥ BVaky_1.27 ॥ नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते । प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥ BVaky_1.28 ॥ नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति । तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ BVaky_1.29 ॥ न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते । ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥ BVaky_1.30 ॥ धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥ BVaky_1.31 ॥ अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु । भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥ BVaky_1.32 ॥ निर्ज्ञातशक्तेर् द्रव्यस्य तां तान् अर्थक्रियां प्रति । विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥ BVaky_1.33 ॥ यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः । अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ BVaky_1.34 ॥ परेषाम् असमाख्येयम् अभ्यासाद् एव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ BVaky_1.35 ॥ प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः । पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ BVaky_1.36 ॥ आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥ BVaky_1.37 ॥ अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाधते ॥ BVaky_1.38 ॥ यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥ BVaky_1.39 ॥ इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये । आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ BVaky_1.40 ॥ चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते । आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥ BVaky_1.41 ॥ हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ BVaky_1.42 ॥ तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ BVaky_1.43 ॥ द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥ BVaky_1.44 ॥ अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः । शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति ॥ BVaky_1.45 ॥ आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः । बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥ BVaky_1.46 ॥ अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ BVaky_1.47 ॥ वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः । करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥ BVaky_1.48 ॥ नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः । अक्रमः क्रमरूपेण भेदवान् इव जायते ॥ BVaky_1.49 ॥ प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥ BVaky_1.50 ॥ आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ BVaky_1.51 ॥ आण्डभावम् इवापन्नो यः क्रतुः शब्दसंज्ञकः । वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥ BVaky_1.52 ॥ यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे । मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥ BVaky_1.53 ॥ यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते । व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥ BVaky_1.54 ॥ अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित् । चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥ BVaky_1.55 ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥ BVaky_1.56 ॥ विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते । न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥ BVaky_1.57 ॥ अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते । नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥ BVaky_1.58 ॥ भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ । भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः ॥ BVaky_1.59 ॥ वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥ BVaky_1.60 ॥ अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः । अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया ॥ BVaky_1.61 ॥ यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥ BVaky_1.62 ॥ उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते । तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥ BVaky_1.63 ॥ सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः । तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥ BVaky_1.64 ॥ गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥ BVaky_1.65 ॥ तस्याभिधेयभावेन यः शब्दः समवस्थितः । तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥ BVaky_1.66 ॥ प्राक् सम्ज्ञिनाभिसंबन्धात् संज्ञा रूपपदार्थिका । षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥ BVaky_1.67 ॥ तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते । अस्येते व्यतिरेकश् च तदर्थाद् एव जायते ॥ BVaky_1.68 ॥ स्वं रूपम् इति कैश् चित् तु व्यक्तिः संज्ञोपदिश्यते । जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥ BVaky_1.69 ॥ संज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे । जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ BVaky_1.70 ॥ कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः । कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥ BVaky_1.71 ॥ पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते । वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥ BVaky_1.72 ॥ न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते । वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन ॥ BVaky_1.73 ॥ पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च । वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन ॥ BVaky_1.74 ॥ भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते । तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥ BVaky_1.75 ॥ स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ BVaky_1.76 ॥ स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥ BVaky_1.77 ॥ शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते । स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ BVaky_1.78 ॥ शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृतः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥ BVaky_1.79 ॥ इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा । क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥ BVaky_1.80 ॥ इन्द्रियस्यैव संस्कारः samÃdhÃnäjanÃdibhi÷ / विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥ BVaky_1.81 ॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि । विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः ॥ BVaky_1.82 ॥ स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते । कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥ BVaky_1.83 ॥ यथानुवाकः श्लोको वा सोढत्वम् उपगच्छते । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ BVaky_1.84 ॥ प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा । ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥ BVaky_1.85 ॥ नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥ BVaky_1.86 ॥ असतश् चान्तराले yä छब्दान् अस्तीति मन्यते । प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥ BVaky_1.87 ॥ भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥ BVaky_1.88 ॥ *ज्ञेयेन न विना ज्ञानं व्यवहारे ऽवतिष्ठते । नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते ॥ BVaky_1.89 *// यथाद्यसंख्याग्रहणम् उपायः प्रतिपत्तये । संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥ BVaky_1.90 ॥ प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये । तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः ॥ BVaky_1.91 ॥ यथैव दर्शनैः पूर्वैर् दूरात् संतमसे ऽपि वा । अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥ BVaky_1.92 ॥ व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः । भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ BVaky_1.93 ॥ यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ BVaky_1.94 ॥ भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात् । निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥ BVaky_1.95 ॥ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥ BVaky_1.96 ॥ अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः । उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥ BVaky_1.97 ॥ न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता । आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥ BVaky_1.98 ॥ देशादिभिश् च संबन्धो दृष्टः कायवताम् अपि । देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥ BVaky_1.99 ॥ ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥ BVaky_1.100 // सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥ BVaky_1.101 // प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते । तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥ BVaky_1.102 // विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥ BVaky_1.103 // तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥ BVaky_1.104 // यः संयोगविभागाभ्यां करणैर् उपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥ BVaky_1.105 // अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस् तु शब्दसंतानः प्रचयापचयात्मकः ॥ BVaky_1.106 // दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ BVaky_1.107 // द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि । कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥ BVaky_1.108 // अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे । स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥ BVaky_1.109 // वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते । कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥ BVaky_1.110 // *लब्धक्रियाः प्रयत्नेन वक्तुर् इच्च्चानुवर्तिना । स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥ BVaky_1.111 *// *तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः । संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥ BVaky_1.112 *// *अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः । छायातपतमःशब्द- भावेन परिणामिनः ॥ BVaky_1.113 *// *स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ BVaky_1.114 *// *अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ BVaky_1.115 *// *स मनोभावम् आपद्य तेजसा पाकम् आगतः । वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥ BVaky_1.116 *// *अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः । तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥ BVaky_1.117 *// *विभजन् स्वात्मनो granthŤ छ्रुतिरूपैः पृथग्विधैः । प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥ BVaky_1.118 *// *आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् ॥ BVaky_1.119 *// अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते । व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥ BVaky_1.120 // तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता । विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥ BVaky_1.121 // शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी । यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ BVaky_1.122 // शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ BVaky_1.123 // (षड्गादिभेदः a) शब्दस्यपरिणामो ऽयम् इत्य् आम्नायविदो विदुः । छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥ BVaky_1.124 // विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥ BVaky_1.125 // साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ BVaky_1.126 // प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृत्तम् । शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥ BVaky_1.127 // यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः । तद्भावम् अभिसंभूय विद्यायां प्रविलीयते ॥ BVaky_1.128 // इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥ BVaky_1.129 // आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥ BVaky_1.130 // न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते । अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥ BVaky_1.131 // वाग्रूपता चेत् उत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ BVaky_1.132 // सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी । तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ BVaky_1.133 // सैषा संसारिणां संज्ञा बहिर् अन्तश् च वर्तते । तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ BVaky_1.134 // अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते këÂaku¬yavat ॥ BVaky_1.135 // *भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा । आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥ BVaky_1.136 *// *एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः । पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ BVaky_1.137 *// *षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् । ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥ BVaky_1.138 *// प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ BVaky_1.139 // *प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ BVaky_1.140 *// स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव rƬhatÃm एति तया ह्य् अर्थो विधीयते ॥ BVaky_1.141 // अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात् । दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ BVaky_1.142 // अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम् । प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥ BVaky_1.143 // तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥ BVaky_1.144 // *प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः । क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥ BVaky_1.145 *// *वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च । विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥ BVaky_1.146 *// *ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः । कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥ BVaky_1.147 *// न जात्व् अकर्तृकम् कश् चिद् आगमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥ BVaky_1.148 // अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि । श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ BVaky_1.149 // ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् चन विद्यते । धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥ BVaky_1.150 // वेदशास्त्राविरोधी च तर्कश् चक्शुर् अपश्यताम् । रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥ BVaky_1.151 // सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी । इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥ BVaky_1.152 // शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥ BVaky_1.153 // *यद् उदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥ BVaky_1.154 *// रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः । शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥ BVaky_1.155 // यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम् । साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥ BVaky_1.156 // सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते । विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥ BVaky_1.157 // साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः । अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥ BVaky_1.158 // वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम् । अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् ॥ BVaky_1.159 // *गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ BVaky_1.160 *// *एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः । प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥ BVaky_1.161 *// *अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥ BVaky_1.162 *// *प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी । सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥ BVaky_1.163 *// *घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥ BVaky_1.164 *// *स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ BVaky_1.165 *// *केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी । प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ BVaky_1.166 *// *अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥ BVaky_1.167 *// *पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः । अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते ॥ BVaky_1.168 *// *यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते । पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥ BVaky_1.169 *// *प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः । वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥ BVaky_1.170 *// तद्विभागाविभागाभ्यां क्रियमाणाम् अवस्थितम् । स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥ BVaky_1.171 // अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् । शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ BVaky_1.172 // अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ । भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ BVaky_1.173 // कायवाग्बुद्धिविषया ये मलाः समवस्थिताः । चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः ॥ BVaky_1.174 // शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते । तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥ BVaky_1.175 // अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥ BVaky_1.176 // ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥ BVaky_1.177 // न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः । ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥ BVaky_1.178 // अंब्वंब्व् इति यथा बालः शिक्षमाणो 'pabhëate । अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ BVaky_1.179 // एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥ BVaky_1.180 // पारंपर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु । प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥ BVaky_1.181 // दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः । अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥ BVaky_1.182 // उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया । यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥ BVaky_1.183 // आख्यातं शब्दसंघातो जातिः संघातवर्तिनी । एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ BVaky_2.1 ॥ पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि । वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥ BVaky_2.2 ॥ निघातादिव्यवस्थार्थं शास्त्रे यत् paribhëitam । साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥ BVaky_2.3 ॥ साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥ BVaky_2.4 ॥ संबोधनपदं यच् च तत् क्रियाया विशेषकम् । तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥ BVaky_2.5 ॥ यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम् । तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥ BVaky_2.6 ॥ यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते । दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥ BVaky_2.7 ॥ चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः । नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥ BVaky_2.8 ॥ तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः । शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥ BVaky_2.9 ॥ यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः । अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥ BVaky_2.10 ॥ वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते । पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥ BVaky_2.11 ॥ भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः । अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥ BVaky_2.12 ॥ शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति । विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥ BVaky_2.13 ॥ ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः ॥ BVaky_2.14 ॥ सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते । उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥ BVaky_2.15 ॥ अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत् । एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥ BVaky_2.16 ॥ विशेशशब्दाः केषां चित् सामान्यप्रतिरूपकाः । शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥ BVaky_2.17 ॥ तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते । व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु ॥ BVaky_2.18 ॥ स व्यक्तः kramavä छब्द उपांशु यम् अधीयते । अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥ BVaky_2.19 ॥ यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते । आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥ BVaky_2.20 ॥ वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः । अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ BVaky_2.21 ॥ नित्येषु च कुतः पूर्वं परं वा परमार्थतः । एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥ BVaky_2.22 ॥ चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा । भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥ BVaky_2.23 ॥ न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति । व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥ BVaky_2.24 ॥ ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता । सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥ BVaky_2.25 ॥ क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम् । तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥ BVaky_2.26 ॥ भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम् । व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥ BVaky_2.27 ॥ पदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि । वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥ BVaky_2.28 ॥ भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत् । तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥ BVaky_2.29 ॥ यद् अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम् । तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥ BVaky_2.30 ॥ अर्थभागैस् तथा तेषाम् अन्तरो ऽर्थः प्रकाश्यते । एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥ BVaky_2.31 ॥ प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता । अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥ BVaky_2.32 ॥ तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते । अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥ BVaky_2.33 ॥ संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने । पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥ BVaky_2.34 ॥ राजशब्देन राजार्थो भिन्नरूपेण गम्यते । वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥ BVaky_2.35 ॥ यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते । कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥ BVaky_2.36 ॥ वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने । केषां चित् rƬhiÓabdatvaæ शास्त्र एवानुगम्यते ॥ BVaky_2.37 ॥ उपादायापि ये हेयास् तान् उपायान् प्रचक्षते । उपायानां च नियमो नावश्यम् अवतिष्ठते ॥ BVaky_2.38 ॥ अर्थं कथं चित् पुरुषः कश् चित् संप्रतिपद्यते । संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥ BVaky_2.39 ॥ सो ऽयम् इत्य् अभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा । वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥ BVaky_2.40 ॥ केवलेन पदेनार्थो यावान् एवाभिधीयते । वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥ BVaky_2.41 ॥ संबन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते । वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥ BVaky_2.42 ॥ स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते । जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः ॥ BVaky_2.43 ॥ सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः । तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥ BVaky_2.44 ॥ भेदान् आकाङ्क्षतस् तस्य या परिप्लवमामता । अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् ॥ BVaky_2.45 ॥ कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते । असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥ BVaky_2.46 ॥ नियतं साधने साध्यं क्रिया नियतसाधना । स संनिधानमात्रेण नियमः संप्रकाशते ॥ BVaky_2.47 ॥ गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते । साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥ BVaky_2.48 ॥ सन्त एव विशेषा ये पदार्थेष्व् अविभाविताः । ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥ BVaky_2.49 ॥ शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः । क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥ BVaky_2.50 ॥ ये च संभविनो भेदाः पदार्थेष्व् अविभाविताः । ते संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः ॥ BVaky_2.51 ॥ वर्णानां च पदानां च क्रममात्रनिवेशिनी । पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ BVaky_2.52 ॥ समाने ऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् । प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः ॥ BVaky_2.53 ॥ यथा सावयवा वर्णा विना वाच्येन केन चित् । अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते ॥ BVaky_2.54 ॥ अनर्थकान्य् अपायत्वात् पदार्थेनार्थवन्ति वा । क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् ॥ BVaky_2.55 ॥ नित्यत्वे समुदायानां जातेर् वा परिकल्पने । एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् ॥ BVaky_2.56 ॥ अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः । भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः ॥ BVaky_2.57 ॥ पदप्रकृतिभावश् च वृत्तिभेदेन वर्ण्यते । पदानां संहिता योनिः संहिता वा पदाश्रया ॥ BVaky_2.58 ॥ पदाम्नायश् च यद्य् अन्यः संहिताया निदर्शकः । नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥ BVaky_2.59 ॥ प्रतिवर्णम् असंवेद्यः पदार्थप्रत्ययो यथा । पदेश्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् ॥ BVaky_2.60 ॥ वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु । यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥ BVaky_2.61 ॥ सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते । वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा ॥ BVaky_2.62 ॥ पदस्योच्चारणाद् अर्थो यथा कश् चिन् निरूप्यते । वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते ॥ BVaky_2.63 ॥ प्राप्तस्य यस्य सामर्थ्यान् नियमार्था पुनः श्रुतिः । तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥ BVaky_2.64 ॥ यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् । व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा ॥ BVaky_2.65 ॥ तस्माद् व्रीहित्वम् अधिकं व्रीहिशब्दः प्रकल्पयेत् । द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते ॥ BVaky_2.66 ॥ तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि । असंभवाद् विशेषाणां तत्रान्येषाम् अदर्शनम् ॥ BVaky_2.67 ॥ न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः । विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः ॥ BVaky_2.68 ॥ शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः । तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥ BVaky_2.69 ॥ असंनिधौ प्रतिनिधिर् मा भून् नित्यस्य कर्मणः । काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते ॥ BVaky_2.70 ॥ विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते । द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥ BVaky_2.71 ॥ निर्ज्ञातार्थं पदं यच् च तदर्थे प्रतिपादिते । पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते ॥ BVaky_2.72 ॥ सामर्थ्यप्रापितं यच् च व्यक्त्यर्थम् अनुषज्यते । श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥ BVaky_2.73 ॥ अप्राप्तो यस् तु शुक्लादिः संनिधानेन गम्यते । स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥ BVaky_2.74 ॥ अभिन्नम् एव वाक्यं तु यद्य् अभिन्नार्थम् इष्यते । तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते ॥ BVaky_2.75 ॥ वाक्यानां समुदायश् च य एकार्थप्रसिद्धये । साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते ॥ BVaky_2.76 ॥ प्रासङ्गिकम् इदं कार्यम् इदं तन्त्रेण लभ्यते । इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ ॥ BVaky_2.77 ॥ ऊहो ऽस्मिन् विषये न्याय्यः संबन्धो ऽस्य न बाध्यते । सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते ॥ BVaky_2.78 ॥ अर्थित्वम् अत्र सामर्थ्यम् अस्मिन्न् अर्थो न भिद्यते । शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे ॥ BVaky_2.79 ॥ इयं श्रुत्या क्रमप्राप्तिर् इयम् उच्चारणाद् इति । क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः ॥ BVaky_2.80 ॥ इदं पराङ्गैः संबद्धम् अङ्गानाम् अप्रयोजकम् । प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् ॥ BVaky_2.81 ॥ इदं प्रधानं शेषो ऽयं विनियोगक्रमस् त्व् अयम् । साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् ॥ BVaky_2.82 ॥ शक्तिव्यापारभेदो ऽस्मिन् फलम् अत्र तु भिद्यते । संबन्धाज् जातभेदो ऽयं भेदस् तत्राविवक्षितः ॥ BVaky_2.83 ॥ प्रसज्यप्रतिषेधो ऽयं पर्युदासो ऽयम् अत्र तु । इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् ॥ BVaky_2.84 ॥ भेदेनाङ्गाङ्गिभावो ऽस्य बहुभेदं विकल्प्यते । इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते ॥ BVaky_2.85 ॥ अस्य वाक्यान्तरे दृष्टाल् लिङ्गाद् भेदो ऽनुमीयते । अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते ॥ BVaky_2.86 ॥ इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः । सर्वे तेन प्रकल्पेरन् पदं चेत् स्यद् अवाचकम् ॥ BVaky_2.87 ॥ अविभक्ते ऽपि वाक्यार्थे शक्तिभेदाद् अपोद्धृते । वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥ BVaky_2.88 ॥ यथैवैकस्य गन्धस्य भेदेन परिकल्पना । पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते ॥ BVaky_2.89 ॥ गवये नरसिंहे वाप्य् एकज्ञानावृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥ BVaky_2.90 ॥ अप्रसिद्धं तु यं भागम् अदृष्टम् अनुपश्यति । तावत्य् असंविदं mƬha÷ सर्वत्र प्रतिपद्यते ॥ BVaky_2.91 ॥ तथा पिकादियोगेन वाक्ये ऽत्यन्तविलक्षणे । सदृशस्येव संज्ञानम् असतो ऽर्थस्य मन्यते ॥ BVaky_2.92 ॥ एकस्य भागे सादृश्यं भागे भेदश् च लक्ष्यते । निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥ BVaky_2.93 ॥ तथैव भागे सादृश्यं भागे भेदो ऽवसीयते । भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् ॥ BVaky_2.94 ॥ रूपनाशे पदानां स्यात् कथं चावधिकल्पना । अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥ BVaky_2.95 ॥ संसर्ग इव रूपाणां शब्दे ऽन्यत्र व्यवस्थितः । नानारूपेषु तद्रूपं तन्त्रेणापरम् इष्यते ॥ BVaky_2.96 ॥ तस्मिन्न् अभेदे भेदानां संसर्ग इव वर्तते । रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते ॥ BVaky_2.97 ॥ शास्त्रे प्रत्यायकस्यापि क्वचिद् एकत्वम् आश्रितम् । प्रत्याय्येन क्वचिद् भेदो ग्रहणग्राह्ययोः स्थितः ॥ BVaky_2.98 ॥ ऊ इत्य् अभेदम् आश्रित्य यथासंख्यं प्रकल्पितम् । लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः ॥ BVaky_2.99 ॥ यस्येत्य् एतद् अणो रूपं संज्ञिनाम् अभिधायकम् । न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥ BVaky_2.100 // ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम् । भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥ BVaky_2.101 // प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा । व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥ BVaky_2.102 // अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा । तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥ BVaky_2.103 // संहिताविषये वर्णाः स्वरूपेणाविकारिणः । शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥ BVaky_2.104 // इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु । आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥ BVaky_2.105 // अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि । रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥ BVaky_2.106 // ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु । गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥ BVaky_2.107 // उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम् । तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥ BVaky_2.108 // परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि । तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥ BVaky_2.109 // सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् । तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥ BVaky_2.110 // एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् । यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥ BVaky_2.111 // यथा पदसरूपाणां वाक्यानां संभवः पृथक् । तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥ BVaky_2.112 // अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् । यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते ॥ BVaky_2.113 // तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम् । क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते ॥ BVaky_2.114 // आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने । प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥ BVaky_2.115 // अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः । अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥ BVaky_2.116 // अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः । बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ BVaky_2.117 // अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते । अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥ BVaky_2.118 // अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥ BVaky_2.119 // प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः । न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥ BVaky_2.120 // के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः । अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥ BVaky_2.121 // जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी । न तद्व्यक्तिगतान् bhedä जातिशब्दो ऽवलम्बते ॥ BVaky_2.122 // घटादीनां न चाकारान् प्रत्याययति वाचकः । वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥ BVaky_2.123 // क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता । प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥ BVaky_2.124 // नियतास् तु प्रयोगा ये नियतं यच् च साधनम् । तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥ BVaky_2.125 // समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः । असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥ BVaky_2.126 // असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम् । शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् ॥ BVaky_2.127 // सो ऽयम् इत्य् अभिसंबन्धाद् रूपम् एकीकृतं यता । शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥ BVaky_2.128 // तयोर् अपृथगात्मत्वे rƬhir अव्यभिचारिणी । किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥ BVaky_2.129 // लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ BVaky_2.130 // अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ BVaky_2.131 // यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः । स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥ BVaky_2.132 // आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः । एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा ॥ BVaky_2.133 // यथेन्द्रियं संनिपतद् वैचित्रेणोपदर्शकं । तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥ BVaky_2.134 // वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु । स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥ BVaky_2.135 // एकस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक् । कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥ BVaky_2.136 // एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः । एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥ BVaky_2.137 // तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलं । दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥ BVaky_2.138 // ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम् । न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं ॥ BVaky_2.139 // तलवद् दृश्यते व्योम खद्योतो havyavì इव । नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ BVaky_2.140 // तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः । न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥ BVaky_2.141 // असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा । व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥ BVaky_2.142 // विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते । वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् ॥ BVaky_2.143 // इदं तद् इति सान्येषाम् अनाक्येया कथं चन । प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥ BVaky_2.144 // उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता । सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥ BVaky_2.145 // साक्शाच् छब्देन जनितां भावनानुगमेन वा । इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥ BVaky_2.146 // प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति । समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥ BVaky_2.147 // यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः । मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥ BVaky_2.148 // स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः । जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥ BVaky_2.149 // आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ BVaky_2.150 // भावनानुगताद् एतद् आगमाद् एव जायते । आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥ BVaky_2.151 // स्वभाववरणाभास- योगादृष्टोपपादिताम् । विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ BVaky_2.152 // यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते । गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः ॥ BVaky_2.153 // आकारवर्णावयवैः संसृष्टेषु गवादिषु । शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥ BVaky_2.154 // संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते । शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥ BVaky_2.155 // दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनं । कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते ॥ BVaky_2.156 // तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् । नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥ BVaky_2.157 // संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते । बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥ BVaky_2.158 // संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः । आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥ BVaky_2.159 // येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते । तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥ BVaky_2.160 // यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते । शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥ BVaky_2.161 // यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते । गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥ BVaky_2.162 // तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति । अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥ BVaky_2.163 // वाचिका द्योतिका व स्युर् द्वित्वादीनां विभक्तयः । स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥ BVaky_2.164 // विना संख्याभिधानाद् वा संख्याभेदसमन्वितान् । अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः ॥ BVaky_2.165 // ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥ BVaky_2.166 // यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् । नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥ BVaky_2.167 // संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते । आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥ BVaky_2.168 // न कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते । अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥ BVaky_2.169 // अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु । बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥ BVaky_2.170 // वैरवासिष्ठगिरिशास् तथैकागारिकादयः । कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥ BVaky_2.171 // यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः । अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥ BVaky_2.172 // अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः । क्रियते किंशुकादीनाम् एकदेशावधारणं ॥ BVaky_2.173 // कैश् चिन् निर्वचनं भिन्नं girater garjater game÷ / gavater gadater वापि गौर् इत्य् अत्रानुदर्शितम् ॥ BVaky_2.174 // गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते । व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥ BVaky_2.175 // सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः । जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥ BVaky_2.176 // अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः । तुल्यरूपं न तद् rƬhÃv अन्यस्मिन्न् अनुषज्यते ॥ BVaky_2.177 // भिन्नाव् इजियजी धातू नियतौ विषयान्तरे । कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥ BVaky_2.178 // एवं च वालवायादि जित्वरीवद् उपाचरेत् । भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन ॥ BVaky_2.179 // अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥ BVaky_2.180 // तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः । क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥ BVaky_2.181 // कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः । साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥ BVaky_2.182 // प्रयोगार्थेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते । प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥ BVaky_2.183 // धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा । धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥ BVaky_2.184 // बीजकालेषु संबन्धाद् यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥ BVaky_2.185 // बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः । अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥ BVaky_2.186 // क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः । उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥ BVaky_2.187 // स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा । शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥ BVaky_2.188 // स्थादिभिः केवलैर् यच् च गमनादि न गम्यते । तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥ BVaky_2.189 // अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् । तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥ BVaky_2.190 // तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः । अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥ BVaky_2.191 // निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने । आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥ BVaky_2.192 // उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते । तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा ॥ BVaky_2.193 // चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥ BVaky_2.194 // समुच्चिताभिधाने तु व्यतिरेको न विद्यते । असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥ BVaky_2.195 // समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् । गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः ॥ BVaky_2.196 // जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते । श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥ BVaky_2.197 // तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये । विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ BVaky_2.198 // स चोपजातः संबन्धो विनिवृत्ते क्रियापदे । कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ BVaky_2.199 // येन क्रियापदाक्षेपः स कारकविभक्तिभिः । युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥ BVaky_2.200 // तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति । सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥ BVaky_2.201 // कर्मप्रवचनीयत्वं क्रियायोगे विधीयते । षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥ BVaky_2.202 // हेतुहेतुमतोर् योग- परिच्छेदे ऽनुना कृते । आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ BVaky_2.203 // क्रियाया द्योतको नायं न संबन्धस्य वाचकः । नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥ BVaky_2.204 // अनर्थकानां संघातः सार्थको ऽनर्थकस् तथा । वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥ BVaky_2.205 // पदानाम् अर्थयुक्तानां संघातो भिद्यते पुनः । अर्थान्तरावबोधेन संबन्धविगमेन च ॥ BVaky_2.206 // सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः । अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥ BVaky_2.107 // अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते । नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥ BVaky_2.208 // के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥ BVaky_2.209 // शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः । धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥ BVaky_2.210 // कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः । प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥ BVaky_2.211 // अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते । अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥ BVaky_2.212 // आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः । अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥ BVaky_2.213 // वर्णेन केन चिन् न्यूनः संघातो यो ऽभिधायकः । न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥ BVaky_2.214 // स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत् । साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥ BVaky_2.215 // पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु । सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥ BVaky_2.216 // समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते । पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥ BVaky_2.217 // समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु । युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥ BVaky_2.218 // कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत् । अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥ BVaky_2.219 // प्रज्ञुसंज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम् । तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥ BVaky_2.220 // गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते । द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः ॥ BVaky_2.221 // यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते । क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥ BVaky_2.222 // यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् । सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥ BVaky_2.223 // यथा च खदिरच्छेदे भागेषु क्रमवांस् छिदिः । तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥ BVaky_2.224 // सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः । क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥ BVaky_2.225 // प्रतिपादयता वृत्तिम् अबुद्धान् वाक्यपूर्विकाम् । वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥ BVaky_2.226 // अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम् । प्राधान्यं बहुधा bhëye दोषास् तु प्रक्रियागताः ॥ BVaky_2.227 // जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता । बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥ BVaky_2.228 // शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते । प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥ BVaky_2.229 // यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव तम् । क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥ BVaky_2.230 // अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धनम् । निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥ BVaky_2.231 // प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते । व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥ BVaky_2.232 // शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते । अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ BVaky_2.233 // अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा । तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥ BVaky_2.234 // यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते । स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥ BVaky_2.235 // उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः । तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥ BVaky_2.236 // घटादिदर्शनाल् लोकः परिच्छिन्नो ऽवसीयते । समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥ BVaky_2.237 // उपायाः शिक्षमाणानां बालानाम् उपलापनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ BVaky_2.238 // अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् । पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥ BVaky_2.239 // उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम् । क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥ BVaky_2.240 // वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् । नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते ॥ BVaky_2.241 // विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते । अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥ BVaky_2.242 // अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम् । नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥ BVaky_2.243 // निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत् । अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥ BVaky_2.244 // नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत् । कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥ BVaky_2.245 // विरुद्धं चाभिसंबन्धम् उदाहार्यादिभिः कृतम् । वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥ BVaky_2.246 // स्तुतिनिन्दाप्रधानेषु वाक्येष्व् अर्थो न तादृशः । पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ BVaky_2.247 // अथासंसृष्ट एवार्थः पदेषु समवस्थितः । वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥ BVaky_2.248 // पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते । छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥ BVaky_2.249 // एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः । निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥ BVaky_2.250 // यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते । अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥ BVaky_2.251 // यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते । तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥ BVaky_2.252 // सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः । प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥ BVaky_2.253 // एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु । असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥ BVaky_2.254 // गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते । अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥ BVaky_2.255 // तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते । अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥ BVaky_2.256 // एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः । प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥ BVaky_2.257 // सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते । मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥ BVaky_2.258 // तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु । अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥ BVaky_2.259 // शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते । अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् ॥ BVaky_2.260 // अन्या संस्कारसावित्री कर्मण्य् अन्या प्रयुज्यते । अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥ BVaky_2.261 // अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः । वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥ BVaky_2.262 // अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते । सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥ BVaky_2.263 // अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह । युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥ BVaky_2.264 // शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते । स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥ BVaky_2.265 // यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते । तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ BVaky_2.266 // स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते । निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते ॥ BVaky_2.267 // पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि । अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥ BVaky_2.268 // वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते । शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥ BVaky_2.269 // यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित् । तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥ BVaky_2.270 // यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते । प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥ BVaky_2.271 // नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका । आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥ BVaky_2.272 // जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते । संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥ BVaky_2.273 // विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव । मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥ BVaky_2.274 // नियताः साधनत्वेन रूपशक्तिसमन्विताः । यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥ BVaky_2.275 // क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः । रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥ BVaky_2.276 // तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः । शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥ BVaky_2.277 // श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते । तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥ BVaky_2.278 // गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ । अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥ BVaky_2.279 // महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते । भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥ BVaky_2.280 // अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः । संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥ BVaky_2.281 // अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः । शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥ BVaky_2.282 // निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि । हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥ BVaky_2.283 // ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते । तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥ BVaky_2.284 // अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते । यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥ BVaky_2.285 // यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम् । न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥ BVaky_2.286 // दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः । भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥ BVaky_2.287 // यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः । तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥ BVaky_2.288 // प्रसिद्धार्थविपर्यास- निमित्तं यच् च दृश्यते । यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥ BVaky_2.289 // यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः । न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥ BVaky_2.290 // स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः । न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥ BVaky_2.291 // वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा । नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥ BVaky_2.292 // मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यते । तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥ BVaky_2.293 // महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः । अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥ BVaky_2.294 // मरणादिनिमित्तं च यथा मुख्या विषादयः । न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥ BVaky_2.295 // देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा । यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥ BVaky_2.296 // यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम् । न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥ BVaky_2.297 // घटादिषु यथा दीपो येनार्थेन प्रयुज्यते । ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् ॥ BVaky_2.298 // संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते । तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥ BVaky_2.299 // निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम् । धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥ BVaky_2.300 // तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते । अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः ॥ BVaky_2.301 // यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते । तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते ॥ BVaky_2.302 // अर्थानां संनिधाने ऽपि सति चैषां प्रकाशने । प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥ BVaky_2.303 // क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम् । क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥ BVaky_2.304 // *यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते । क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् ॥ BVaky_2.305 *// *आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥ BVaky_2.306 *// *निर्देशे लिङ्गसंख्यानां संनिधानम् अकारणम् । प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते ॥ BVaky_2.307 // ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासंनिधाव् अपि । ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥ BVaky_2.308 // दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम् । जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥ BVaky_2.309 // गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे । ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥ BVaky_2.310 // विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते । सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥ BVaky_2.311 // काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः । उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ BVaky_2.312 // प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा । अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥ BVaky_2.313 // वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥ BVaky_2.314 // संसर्गो विप्रयोगश् च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ BVaky_2.315 // सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ BVaky_2.316 // भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु । नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥ BVaky_2.317 // नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः । शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥ BVaky_2.318 // या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना । कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥ BVaky_2.319 // विधीयमानं यत् क्रर्म दृष्टादृष्टप्रयोजनम् । स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥ BVaky_2.320 // व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते । असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥ BVaky_2.321 // न संविधानां कृत्वापि प्रत्यवाये तथाविधे । शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥ BVaky_2.322 // सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः । नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥ BVaky_2.323 // क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः । तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥ BVaky_2.324 // रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् । सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥ BVaky_2.325 // वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम् । अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥ BVaky_2.326 // आख्यातशब्दे नियतं साधनं यत्र गम्यते । तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते ॥ BVaky_2.327 // शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया । अनुमानं tadarthasya pratyaye hetur ucyate // BVaky_2.328 // [this verse is only in Rau] apare tu padasyaiva tam अर्थं प्रतिजानते । शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् ॥ BVaky_2.329 // यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते । तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥ BVaky_2.330 // क्रियार्थोपपदेश्व् एवं स्थानिनां गम्यते क्रिया । वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥ BVaky_2.331 // तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः । अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥ BVaky_2.332 // प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति । नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥ BVaky_2.333 // असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने । स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः ॥ BVaky_2.334 // यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ । बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥ BVaky_2.335 // तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः । न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥ BVaky_2.336 // स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते । अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥ BVaky_2.337 // पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसंनिधिः । नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः ॥ BVaky_2.338 // नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना । यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥ BVaky_2.339 // तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते । अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥ BVaky_2.340 // न चापि रूपात् संदेहे वाचकत्वं निवर्तते । अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥ BVaky_2.341 // सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् । संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥ BVaky_2.342 // क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता । चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥ BVaky_2.343 // वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम् । दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥ BVaky_2.344 // व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः । लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥ BVaky_2.345 // न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः । तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥ BVaky_2.346 // अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः । स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥ BVaky_2.347 // उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत् । तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥ BVaky_2.348 // ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना । माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् ॥ BVaky_2.349 // अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः । एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥ BVaky_2.350 // नियमः प्रतिषेधश् च विधिशेषस् तथा सति । द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥ BVaky_2.351 // निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् । तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥ BVaky_2.352 // विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते । विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥ BVaky_2.353 // संज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते । विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥ BVaky_2.354 // संज्ञान्तराच् च दत्तादेर् नान्या संज्ञा प्रतीयते । संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥ BVaky_2.355 // सर्वैर् अवयवैस् तुल्यं संबन्धं समुदायवत् । के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥ BVaky_2.356 // वर्णानाम् अर्थवत्त्वं तु संज्ञानां संज्ञिभिर् भवेत् । संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते ॥ BVaky_2.357 // सर्वस्वरूपैर् युगपत् संबन्धे सति संज्ञिनः । नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः ॥ BVaky_2.358 // एकदेशात् तु संघाते केषां चिज् जायते स्मृतिः । स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते ॥ BVaky_2.359 // एकदेशात् स्मृतिर् भिन्ने संघाते नियता कथम् । कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥ BVaky_2.360 // एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः । अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥ BVaky_2.361 // साधारणत्वात् संधिग्धाः सामर्थ्यान् नियताश्रयाः । तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥ BVaky_2.362 // तुल्यायाम् अनुनिष्पत्तौ ज्ये-द्रा-घा इत्य् असाधवः । न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥ BVaky_2.363 // कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः । एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते ॥ BVaky_2.364 // गोत्राण्य् एव तु तान्य् आहुः संज्ञाशक्तिसमन्वयात् । निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥ BVaky_2.365 // व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् । नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥ BVaky_2.366 // कृतकत्वाद् अनित्यत्वं संबन्धस्योपपद्यते । संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥ BVaky_2.367 // यथा हि पांसुलेखानां बालकैर् मधुक्रादयः । संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना ॥ BVaky_2.368 // वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् छक्त्यवच्छेदलक्षणः । अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥ BVaky_2.369 // संज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी । का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि ॥ BVaky_2.370 // शास्त्रे ऽपि महती संज्ञा स्वरूपोपनिबन्धना । अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥ BVaky_2.371 // आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते । शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥ BVaky_2.372 // क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते । संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥ BVaky_2.373 // विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन् । व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः ॥ BVaky_2.374 // सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम् । प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥ BVaky_2.375 // भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते । अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥ BVaky_2.376 // अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् । प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥ BVaky_2.377 // पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते । भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥ BVaky_2.378 // दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु । आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥ BVaky_2.379 // भिन्नव्यापाररूपाणां व्यवहारादिदर्शने । कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥ BVaky_2.380 // लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात् । अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥ BVaky_2.381 // शतादानप्रधानत्वाद् दण्डने शतकर्मके । अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते ॥ BVaky_2.382 // सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने । तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥ BVaky_2.383 // लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति । तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥ BVaky_2.384 // वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा । प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥ BVaky_2.385 // संभूय त्व् अर्थलिप्सादि- प्रतिषेधोपदेशने । पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥ BVaky_2.386 // व्यवायलक्षणार्थात्वाद् अट्कुप्वाङादिभिस् तथा । प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥ BVaky_2.387 // अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा । देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥ BVaky_2.388 // पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते । विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥ BVaky_2.389 // संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः । स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥ BVaky_2.390 // वीप्साया विषयाभावाद् विरोधाद् अन्यसंख्यया । द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते ॥ BVaky_2.391 // भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते । तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥ BVaky_2.392 // वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते । रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥ BVaky_2.393 // न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् । तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥ BVaky_2.394 // येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते । तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥ BVaky_2.395 // अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते । पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥ BVaky_2.396 // सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः । व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥ BVaky_2.397 // एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः । सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः ॥ BVaky_2.398 // यथा साधारणे स्वत्वं त्यागस्य च फलं धने । प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् ॥ BVaky_2.399 // वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति । समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥ BVaky_2.400 // एकेनैव प्रदीपेन सर्वे साधारणं धनम् । पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते ॥ BVaky_2.401 // नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते । अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥ BVaky_2.402 // विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः । अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते ॥ BVaky_2.403 // यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते । तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥ BVaky_2.404 // क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः । अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥ BVaky_2.405 // बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिषु । यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते ॥ BVaky_2.406 // आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान् । स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने ॥ BVaky_2.407 // अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान् । नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥ BVaky_2.408 // तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः । अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥ BVaky_2.409 // प्रयोगाद् अभिसंधानम् अन्यद् एषु न विद्यते । विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥ BVaky_2.410 // नानात्वस्यैव संज्ञानम् अर्थप्रकरणादिभिः । न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन ॥ BVaky_2.411 // पदरूपम् च यद् वाक्यम् अस्तित्वोपनिबन्धनम् । कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥ BVaky_2.412 // यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते । पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते ॥ BVaky_2.413 // यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते । प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥ BVaky_2.414 // पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः । संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥ BVaky_2.415 // अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने । आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥ BVaky_2.416 // आधारे नियमाभावात् तदाक्षेपो न विद्यते । सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥ BVaky_2.417 // क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना । प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥ BVaky_2.418 // अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम् । प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥ BVaky_2.419 // स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते । नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥ BVaky_2.420 // अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः । अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥ BVaky_2.421 // अन्यथैवाग्निसंबन्धाद् दाहं दग्धो ऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ BVaky_2.422 // पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् । इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥ BVaky_2.423 // तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् । वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥ BVaky_2.424 // संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते । नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥ BVaky_2.425 // दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम् । वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥ BVaky_2.426 // अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः । अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥ BVaky_2.427 // क्रियानुषङ्गेण विना न पदार्थः प्रतीयते । सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥ BVaky_2.428 // सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा । क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते ॥ BVaky_2.429 // आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने । विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥ BVaky_2.430 // प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते । साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥ BVaky_2.431 // प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् । अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥ BVaky_2.432 // पचिक्रियां करोतीति कर्मत्वेनाभिधीयते । पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥ BVaky_2.433 // यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः । अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥ BVaky_2.434 // आराद्वृत्तिषु संबन्धः कदा चिद् अभिधीयते । आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥ BVaky_2.435 // संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम् । नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥ BVaky_2.436 // सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम् । अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥ BVaky_2.437 // वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः । न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥ BVaky_2.438 // संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते । संबन्धः समवायस् तु संबन्धित्वेन गम्यते ॥ BVaky_2.439 // लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः । उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥ BVaky_2.440 // वाक्यार्थो यो ऽभिसंबन्धो न तस्यात्मा क्व चित् स्थितः । व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥ BVaky_2.441 // पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् । पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥ BVaky_2.442 // अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् । साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥ BVaky_2.443 // अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते । एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥ BVaky_2.444 // संप्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते । बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥ BVaky_2.445 // प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः । अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥ BVaky_2.446 // बहुश्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता । तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥ BVaky_2.447 // एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् । तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥ BVaky_2.448 // तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः । मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥ BVaky_2.449 // इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते । अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥ BVaky_2.450 // तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते । विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥ BVaky_2.451 // चिङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु । तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते ॥ BVaky_2.452 // फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः । असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥ BVaky_2.453 // निवृतभेदा सर्वैव क्रियाख्याते ऽभिधीयते । श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥ BVaky_2.454 // अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते । ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते ॥ BVaky_2.455 // सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया । प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥ BVaky_2.456 // देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते । प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥ BVaky_2.457 // उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते । प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥ BVaky_2.458 // एकं ग्रहणवाक्यं च सामान्येनाभिधीयते । कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥ BVaky_2.459 // यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ । नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन ॥ BVaky_2.460 // एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम् । योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥ BVaky_2.461 // क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते । सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥ BVaky_2.462 // कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु । प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥ BVaky_2.463 // एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः । भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥ BVaky_2.464 // अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः । प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥ BVaky_2.465 // अक्षिणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता । एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥ BVaky_2.466 // द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ । क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥ BVaky_2.467 // क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते । क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥ BVaky_2.468 // भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते । यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥ BVaky_2.469 // अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः । तस्यावयवधर्मेण समुदायो ऽनुगम्यते ॥ BVaky_2.470 // भेदनिर्वचने त्व् अस्य प्रत्येदं वा समाप्यते । श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥ BVaky_2.471 // तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते । प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥ BVaky_2.472 // द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम् । अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥ BVaky_2.473 // अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः । उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥ BVaky_2.474 // भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः । तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥ BVaky_2.475 // एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः । विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥ BVaky_2.476 // अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित् । अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥ BVaky_2.477 // आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते । लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥ BVaky_2.478 // संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥ BVaky_2.479 // तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः । एकशेषेण निर्देशो bhëya एव प्रदर्शितः ॥ BVaky_2.480 // प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान् । संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते ॥ BVaky_2.481 // कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना । सर्वेसं न्यायबीजानां mahÃbhëye निबन्धने ॥ BVaky_2.482 // अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात् । तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः ॥ BVaky_2.483 // वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥ BVaky_2.484 // यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः । कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥ BVaky_2.485 // पर्वताद् आगमं लब्ध्वा bhëyabÅjÃnusÃribhi÷ / स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥ BVaky_2.486 // न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वम् च दर्शनम् । प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः ॥ BVaky_2.487 // वर्त्मनाम् अत्र केषाम् चिद् वस्तुमात्रम् उदाहृतम् । काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥ BVaky_2.488 // प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः । कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥ BVaky_2.489 // तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना । अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥ BVaky_2.490 // 3,1: जातिसमुद्देश द्विधा कैश् चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ BVaky_3,1.1 // पदार्थानाम् अपोद्धारे जातिर् वा द्रव्यम् एव वा । पदार्थौ सर्वशब्दानां नित्याव् एवोपवर्णितौ ॥ BVaky_3,1.2 // केषां चित् साहचर्येण जातिः शक्त्युपलक्षणम् । खदिरादिष्व् अशक्तेषु शक्तः प्रतिनिधीयते ॥ BVaky_3,1.3 // अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते । अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते ॥ BVaky_3,1.4 // संश्लेषमात्रं बध्नातिर् यदि स्यात् तु विवक्षितः । शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥ BVaky_3,1.5 // स्वा जातिः प्रथमं शब्दैः सर्वैर् एवाभिधीयते । ततो ऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥ BVaky_3,1.6 // यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते । संयोगिसन्निकर्षाच् च वस्त्रादिष्व् अपि गृह्यते ॥ BVaky_3,1.7 // तथा शब्दार्थसंबन्धाच् छब्दे जातिर् अवस्थिता । व्यपदेशे ऽर्थजातीनां जातिकार्याय कल्पते ॥ BVaky_3,1.8 // जातिशब्दैकशेषे सा जातीनां जातिर् इष्यते । शब्दजातय इत्य् अत्र तज्जातिः शब्दजातिषु ॥ BVaky_3,1.9 // या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा । जातिः सा शब्दजातित्वम् अव्यतिक्रम्य वर्तते ॥ BVaky_3,1.10 // अर्थजात्यभिधाने ऽपि सर्वे जात्यभिधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ BVaky_3,1.11 // जातौ पदार्थे जातिर् वा विशेषो वापि जातिवत् । शब्दैर् अपेक्ष्यते यस्माद् अतस् ते जातिवाचिनः ॥ BVaky_3,1.12 // द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वो ऽर्थ उच्यते । द्रव्यधर्माश्रयाद् द्रव्यम् अतः सर्वो ऽर्थ इष्यते ॥ BVaky_3,1.13 // अनुप्रवृत्तिधर्मो वा जातिः स्यात् सर्वजातिषु । व्यावृत्तिधर्मसामान्यं विशेषे जातिर् इष्यते ॥ BVaky_3,1.14 // संयोगिधर्मभेदेन देशे च परिकल्पिते । तेषु देशेषु सामान्यम् आकाशस्यापि विद्यते ॥ BVaky_3,1.15 // अदेशानां घटादीनां देशाः संबन्धिनो यथा । आकाशस्याप्य् अदेशस्य देशाः संबन्धिनस् तथा ॥ BVaky_3,1.16 // भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्व् अनुवर्तते । समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥ BVaky_3,1.17 // अतः संयोगिदेशानां गौणत्वं परिकल्प्यते । अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥ BVaky_3,1.18 // अनुप्रवृत्तिरूपा या प्रख्या ताम् आकृतिं विदुः । के चिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥ BVaky_3,1.19 // भिन्ना इति परोपाधिर् अभिन्ना इति वा पुनः । भावात्मसु प्रपञ्चो ऽयं संसृष्टेष्व् एव जायते ॥ BVaky_3,1.20 // नैकत्वं नापि नानात्वं न सत्त्वम् न च नास्तिता । आत्मतत्त्वेषु भावानाम् असंसृष्टेषु विद्यते ॥ BVaky_3,1.21 // सर्वशक्त्यात्मभूतत्वं एकस्यैवेति निर्णये । भावानाम् आत्मभेदस्य कल्पना स्याद् अनर्थिका ॥ BVaky_3,1.22 // तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः । संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥ BVaky_3,1.23 // यथैव चेन्द्रियादीनाम् आत्मभूता समग्रता । तथा संबन्धिसंबन्ध- संसर्गे ऽपि प्रतीयते ॥ BVaky_3,1.24 // न तद् उत्पद्यते किं चिद् यस्य जातिर् न विद्यते । आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥ BVaky_3,1.25 // कारणेषु पदं कृत्वा नित्यानित्येषु जातयः । क्व चित् कार्येष्व् अभिव्यक्तिम् उपयान्ति पुनः पुनः ॥ BVaky_3,1.26 // निर्वर्त्त्यमानं यत् कर्म जातिस् तत्रापि साधनम् । स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका ॥ BVaky_3,1.27 // विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् । व्यक्त्याश्रितास्रिता जातेः संख्याजातिर् विशेषिका ॥ BVaky_3,1.28 // यथा जलादिभिर् व्यक्तं मुखम् एवाभिधीयते । तथा द्रव्यैर् अभिव्यक्ता जातिर् एवाभिधीयते ॥ BVaky_3,1.29 // यथेन्द्रियगतो भेद इन्द्रियग्रहणाद् ऋते । इन्द्रियार्थेष्व् अदृश्यो ऽपि ज्ञानभेदाय कल्पते ॥ BVaky_3,1.30 // तथात्मरूपग्रहणात् केषां चिद् व्यक्तयो विना । सामान्यज्ञानभेदानाम् उपयान्ति निमित्तताम् ॥ BVaky_3,1.31 // सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत् तत्र सा जातिर् असत्या व्यक्तयः स्मृताः ॥ BVaky_3,1.32 // संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ BVaky_3,1.33 // तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महान् आत्मा ताम् आहुस् त्वतलादयः ॥ BVaky_3,1.34 // प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे तत् सत्त्वम् इति कथ्यते ॥ BVaky_3,1.35 // सैव भावविकारेषु षड् अवस्थाः प्रपद्यते । क्रमेण शक्तिभिः स्वाभिर् एवं प्रत्यवभासते ॥ BVaky_3,1.36 // आत्मभूतः क्रमो ऽप्य् अस्या यत्रेदं कालदर्शनम् । पौर्वापर्यादिरूपेण प्रविभक्तम् इव स्थितम् ॥ BVaky_3,1.37 // तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ BVaky_3,1.38 // पूर्वस्मात् प्रच्युता धर्माद् अप्राप्ता चोत्तरं पदम् । तदन्तराले भेदानाम् आश्रयाज् जन्म कथ्यते ॥ BVaky_3,1.39 // आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिनः । स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥ BVaky_3,1.40 // पृथिव्यादिष्व् अभिव्यक्तौ न संस्थानम् अपेक्षते । अनुच्छिन्नाश्रयाज् जातिर् अनित्ये ऽप्य् आश्रये स्थिता ॥ BVaky_3,1.41 // अनुच्छेद्याश्रयाम् एके सर्वां जातिं प्रचक्षते । न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥ BVaky_3,1.42 // प्रकृतौ प्रविलीनेषु भेदेष्व् एकत्वदर्शिनाम् । द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥ BVaky_3,1.43 // ब्राह्मणत्वादयो भावाः सर्वप्राणिष्व् अवस्थिताः । अभिव्यक्ताः स्वकार्याणां साधका इत्य् अपि स्मृतिः ॥ BVaky_3,1.44 // चित्रादिष्व् अप्य् अभिव्यक्तिर् जातीनां कैश्चिद् इष्यते । प्राण्याश्रितास् तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥ BVaky_3,1.45 // ज्ञानं त्व् अस्मद् विशिष्टानां तासु सर्वेन्द्रियम् विदुः । आभ्यासान् मणिरूप्यादि- विशेषेष्व् इव तद्विदाम् ॥ BVaky_3,1.46 // जात्युत्पलादिगन्धादौ भेदतत्त्वं यद् आश्रितम् । तद् भावप्रत्ययैर् लोके ऽनित्यत्वान् नाभिधीयते ॥ BVaky_3,1.47 // अस्वशब्दाभिधानास् तु नरसिंहादिजातयः । सरूपावयवेवान्या तासु श्रुतिर् अवस्थिता ॥ BVaky_3,1.48 // जात्यवस्थापरिच्छेदे संख्या संख्यात्वम् एव वा । विप्रकर्षे ऽपि संसर्गाद् उपकाराय कल्पते ॥ BVaky_3,1.49 // लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये । संख्याकर्मादिशक्तीनां श्रुतिसाम्ये ऽपि दृश्यते ॥ BVaky_3,1.50 // न विना संख्यया कश् चित् सत्त्वभूतो ऽर्थ उच्यते । अतः सर्वस्य निर्देशे संख्या स्याद् अविवक्षिता ॥ BVaky_3,1.51 // एकत्वं वा बहुत्वं वा केषां चिद् अविवक्षितम् । तद् धि जात्यभिधानाय द्वित्वं तु स्याद् विवक्षितम् ॥ BVaky_3,1.52 // यद्य् एतौ व्याधितौ स्यातां देयं स्याद् इदम् औषधम् । इत्य् एवं लक्षणे ऽर्थस्य द्वित्वं स्याद् अविवक्षितम् ॥ BVaky_3,1.53 // एकादिशब्दवाच्यायाः कर्मस्व् अङ्गत्वम् इष्यते । संख्यायाः खनति द्वाभ्याम् इति रूपाद् धि साश्रिता ॥ BVaky_3,1.54 // यजेत पशुनेत्य् अत्र संस्कारस्यापि संभवे । यथा जातिस् तथैकत्वं साधनत्वेन गम्यते ॥ BVaky_3,1.55 // लिङ्गात् तु स्यात् द्वितीयादेस् तद् एकत्वं विवक्षितम् । एकार्थविषयत्वे च तल् लिङ्गं जातिसंख्ययोः ॥ BVaky_3,1.56 // अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः । क्रियायाम् अङ्गभावश् च तत् त्व् एतस्माद् विवक्षितम् ॥ BVaky_3,1.57 // ग्रहास् त्व् अन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक् । प्राजापत्या नवेत्य् एवम्- आदिभेदसमन्विताः ॥ BVaky_3,1.58 // अङ्गत्वेन प्रतीतानां संमार्गे त्व् अङ्गिनां पुनः । निर्देशं प्रति या संख्या सा कथं स्याद् विवक्षिता ॥ BVaky_3,1.59 // नान्यत्र विधिर् अस्तीति संस्कारो नापि चाङ्गिता । हेतुः संख्याविवक्षाया यत्नात् सा हि विवक्षिता ॥ BVaky_3,1.60 // संमार्जने विशेषश् च न ग्रहे क्व चिद् आश्रितः । विहितास् ते च संस्कार्याः सर्वेषाम् आश्रयस् ततः ॥ BVaky_3,1.61 // प्रत्याश्रयं समाप्तायां जाताव् एकेन चेत् क्रिया । पशुना न प्रकल्पेत तत् स्याद् एव प्रकल्पनम् ॥ BVaky_3,1.62 // एकेन च प्रसिद्धायां क्रियायां यदि संभवात् । पश्वन्तरम् उपादेयम् उपादानम् अनर्थकम् ॥ BVaky_3,1.63 // यथैवाहितगर्भायां गर्भाधानाम् अनर्थकम् । तथैकेन प्रसिद्धायां पश्वन्तरम् अनर्थकम् ॥ BVaky_3,1.64 // तावतार्थस्य सिद्धत्वाद् एकत्वस्याव्यतिक्रमम् । के चिद् इच्छन्ति न त्व् अत्र संख्याङ्गत्वेन गृह्यते ॥ BVaky_3,1.65 // द्वितीयादि तु यल् लिङ्गम् उक्तन्यायानुवादि तत् । न संख्या साधनत्वेन जातिवत् तेन गम्यते ॥ BVaky_3,1.66 // अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति । युक्तं यत् साधनत्वं स्यान् न त्व् अन्यार्थोपलक्षणं ॥ BVaky_3,1.67 // साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते । संख्याव्यापारधर्मो ऽतस् तेन लिङ्गेन गम्यते ॥ BVaky_3,1.68 // अपूर्वस्य विधेयत्वात् प्राधान्यम् अवसीयते । विहितस्य परार्थत्वाच् छेशभावः प्रतीयते ॥ BVaky_3,1.69 // संमार्गस्य विधेयत्वात् अन्यत्र विहिते ग्रहे । विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते ॥ BVaky_3,1.70 // विधिवाक्यान्तरे संख्या पशोर् नास्ति विरोधिनी । तस्मात् सगुण एवासौ सहैकत्वेन गम्यते ॥ BVaky_3,1.71 // निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्य् उपदिश्यते । गुनस् तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥ BVaky_3,1.72 // कश्चिद् एव गुणो द्रव्ये यथा सामर्थ्यलक्षणः । आधारो ऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥ BVaky_3,1.73 // तयोस् तु पृथगर्थित्वे संबन्धो यः प्रतीयते । न तस्मिन्न् उपघातो ऽस्ति कल्प्यम् अन्यन् न चाश्रुतम् ॥ BVaky_3,1.74 // क्रियया यो ऽभिसंबन्धः स श्रुतिप्रापितस् तयोः । आश्रयाश्रयिणोर् वाक्यान् नियमस् त्व् अवतिष्ठते ॥ BVaky_3,1.75 // तत्र द्रव्यगुणाभावे प्रत्येकं स्याद् विकल्पनम् । श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् ॥ BVaky_3,1.76 // यदा तु जातिः शक्तिर् वा क्रियां प्रत्य् उपदिश्यते । सामर्थ्यात् संनिधीयेते तत्र द्रव्यगुणौ तदा ॥ BVaky_3,1.77 // जातीनां च गुणानां च तुल्ये ऽङ्गत्वे क्रियां प्रति । गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥ BVaky_3,1.78 // व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः । साक्षाद् द्रव्यं क्रियायोगि गुणस् तस्माद् विकल्पते ॥ BVaky_3,1.79 // साम्येनान्यतराभावे विकल्पः कैश्चिद् इष्यते । अतद्गुणो ऽतश् छागः स्यान् मेषो वा तद्गुणो भवेत् ॥ BVaky_3,1.80 // जातेर् आश्रितसंख्यायाः प्रवृत्तिर् उपलभ्यते । संख्याविशेषम् उत्सृज्य क्वचित् सैव प्रवर्तते ॥ BVaky_3,1.81 // पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया । स्वार्थं प्रवर्तमानं तु न संख्याम् अवलम्बते ॥ BVaky_3,1.82 // यजेत पशुनेत्य् अत्र यज्यर्थायां पशुश्रुतौ । कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥ BVaky_3,1.83 // यावतां संभवो यस्य स कुर्यात् तावतां यदि । आलम्भनं गुणैस् तेन प्रधानं स्यात् प्रयोजितम् ॥ BVaky_3,1.84 // संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः । संख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥ BVaky_3,1.85 // शिष्यमाणपरे वाक्ये यद् एकग्रहणं कृतम् । शेषे विशिष्टसंख्ये ऽपि व्यक्तं तल् लिङ्गदर्शनम् ॥ BVaky_3,1.86 // समासप्रत्ययविधौ यथा निपतिता श्रुतिः । गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥ BVaky_3,1.87 // गुणे ऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये । संख्या कर्ता तथा कर्मण्य् अविशिष्टः प्रतीयते ॥ BVaky_3,1.88 // यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः । निवृत्तौ चरितार्थत्वात् संख्या तत्राविवक्षिता ॥ BVaky_3,1.89 // सरूपसमुदायात् तु विभक्तिर् या विधीयते । एकस् तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥ BVaky_3,1.90 // प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ । सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥ BVaky_3,1.91 // अभेदरूपं सादृश्यम् आत्मभूताश् च शक्तयः । जातिपर्यायवाचित्वम् एषाम् अप्य् उपवर्ण्यते ॥ BVaky_3,1.92 // दण्डोपादित्सया दण्डं यद्य् अपि प्रतिपद्यते । न तस्माद् एव सामर्थ्यात् स दण्डीति प्रतीयते ॥ BVaky_3,1.93 // नेच्छानिमित्ताद् इच्छावान् इति ज्ञानम् प्रवर्तते । तस्मात् सत्य् अपि सामर्थ्ये बुद्धिर् अर्थान्तराश्रया ॥ BVaky_3,1.94 // स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते । सर्वस्यान्ते यतस् तस्माद् व्यवहारो न कल्पते ॥ BVaky_3,1.95 // यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते । व्यक्त्यात्मैव तदा तत्र बुद्धिर् एका प्रवर्तते ॥ BVaky_3,1.96 // भेदरूपैर् अनुस्यूतं यदैकम् इव मन्यते । समूहावग्रहा बुद्धिर् बहुभ्यो जायते तदा ॥ BVaky_3,1.97 // *यदा सहविवक्षायाम् एकबुद्धिनिबन्धनः । बद्धावयवविच्छेदः समुदायो ऽभिधीयते ॥ BVaky_3,1.98 *// *प्रतिक्रियं समाप्तत्वाद् एको भेदसमन्वितः । द्वन्द्वे द्वित्वादिभेदेन तदासाव् उपगम्यते ॥ BVaky_3,1.99 *// सकृत्प्रवृत्ताव् एकत्वम् आवृत्तौ सदृशात्मताम् । भिन्नात्मकानां व्यक्तीनां भेदापोहात् प्रपद्यते ॥ BVaky_3,1.100 // अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते । अर्थो व्यावृत्तरूपो ऽपि तथा तत्त्वेन गृह्यते ॥ BVaky_3,1.101 // सरूपाणां च सर्वेषां न भेदोपनिपातिनः । विद्यन्ते वाचकाः शब्दा नापि भेदो ऽवधार्यते ॥ BVaky_3,1.102 // ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः । तेषां दुरवधारत्वाज् ज्ञानाद्येकत्वदर्शनम् ॥ BVaky_3,1.103 // ज्ञानेष्व् अपि यथार्थेषु तथा सर्वेषु जातयः । संसर्गदर्शने सन्ति ताश् चार्थस्य प्रसाधिकाः ॥ BVaky_3,1.104 // ज्ञेयस्थम् एव सामान्यं ज्ञानानाम् उपकारकम् । न जातु ज्ञेयवज् ज्ञानं पररूपेण रूप्यते ॥ BVaky_3,1.105 // यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते । ज्ञानाकारस् तथान्येन न ज्ञानेनोपगृह्यते ॥ BVaky_3,1.106 // *न चात्मसमवेतस्य सामान्यस्यावधारणे । ज्ञानशक्तिः समर्था स्याज् ज्ञातस्यान्यस्य वस्तुनः ॥ BVaky_3,1.107 *// *अयौगपद्ये ज्ञानानाम् अस्येत्य् अग्रहणं न च । यथोपलब्धि स्मरणम् उपलब्धे च जायते ॥ BVaky_3,1.108 *// घटज्ञानम् इति ज्ञानं घटज्ञानविलक्षणम् । घट इत्य् अपि यज् ज्ञानं विषयोपनिपाति तत् ॥ BVaky_3,1.109 // यतो विषयरूपेण ज्ञानरूपं न गृह्यते । अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥ BVaky_3,1.110 // 3,2: द्रव्यसमुद्देशः आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि । द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥ BVaky_3,2.1 // सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते । असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥ BVaky_3,2.2 // अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥ BVaky_3,2.3 // सुवर्णादि यथा युक्तम् स्वैर् आकारैर् अपायिभिः । रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥ BVaky_3,2.4 // आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते । यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥ BVaky_3,2.5 // तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते । तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥ BVaky_3,2.6 // न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः । अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥ BVaky_3,2.7 // विकल्परूपं भजते तत्त्वम् एवाविकल्पितम् । न चात्र कालभेदो ऽस्ति कालभेदश् चगृह्यते ॥ BVaky_3,2.8 // यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असंभवः । तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥ BVaky_3,2.9 // तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असंभवः । तदात्मेव च तत् तत्त्वम् अत्यम्न्तम् अतदात्मकम् ॥ BVaky_3,2.10 // सत्यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते । तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥ BVaky_3,2.11 // न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक् । न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥ BVaky_3,2.12 // तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक् । संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥ BVaky_3,2.13 // तस्य शब्दार्थसंबन्ध- रूपम् एकस्य दृश्यते । तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥ BVaky_3,2.14 // विकारापगमे सत्यं सुवर्णं कुण्डले यथा । विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥ BVaky_3,2.15 // वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः । अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव ॥ BVaky_3,2.16 // आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् । विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥ BVaky_3,2.17 // अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते । तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥ BVaky_3,2.18 // 3.3: संबन्धसमुद्देश ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः स्वरूपं च प्रतीयते । शब्दैर् उच्चरितैस् तेषां संबन्धः समवस्थितः ॥ BVaky_3,3.1 // प्रतिपत्तुर् भवत्य् अर्थे ज्ञाने वा संशयः क्वचित् । स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥ BVaky_3,3.2 // अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते । योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते ॥ BVaky_3,3.3 // नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् । अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते ॥ BVaky_3,3.4 // उपकारात् स यत्रास्ति धर्मस् तत्रानुगम्यते । शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः ॥ BVaky_3,3.5 // तद्धर्मणोस् तु ताच्छब्द्यं संयोगसमवाययोः । तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः ॥ BVaky_3,3.6 // का चिद् एव हि सावस्था कार्यप्रसवसूचिता । कस्य चित् केन चिद् यस्यां संयोग उपजायते ॥ BVaky_3,3.7 // निरात्मकानाम् उत्पत्तौ नियमः क्वचिद् एव यः । तेनैवाव्यपवर्गश् च प्राप्तभेदे स यत्कृतः ॥ BVaky_3,3.8 // आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते । यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥ BVaky_3,3.9 // तां शक्तिं समवायाख्यां शक्तीनाम् उपकारिणीम् । हेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् ॥ BVaky_3,3.10 // धर्मं सर्वपदार्थानाम् अतीतः सर्वलक्षणः । अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥ BVaky_3,3.11 // पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते । संबन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥ BVaky_3,3.12 // समवायात् स्व आधारः स्वा च जातिः प्रतीयते । एकार्थसमवायात् तु गुणाः स्वाधार एव ये ॥ BVaky_3,3.13 // द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः । तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये ॥ BVaky_3,3.14 // के चित् स्वाश्रयसंयुक्ताः के चित् तत्समवायिनः । संयुक्तसमवेतेषु समवेतास् तथापरे ॥ BVaky_3,3.15 // स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते । समवायस्य संबन्धो नापरस् तत्र दृश्यते ॥ BVaky_3,3.16 // संबन्धस्याविशिष्टत्वान् न चात्र नियमो भवेत् । तस्माच्छब्दार्थयोर् नैवं संबन्धः परिकल्प्यते ॥ BVaky_3,3.17 // अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः । क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः ॥ BVaky_3,3.18 // प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् । प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति ॥ BVaky_3,3.19 // अवाच्यम् इति यद् वाच्यं तद् अवाच्यतया यदा । वाच्यम् इत्यवसीयेत वाच्यम् एव तदा भवेत् ॥ BVaky_3,3.20 // अथाप्य् अवाच्यम् इत्य् एवं, न तद् वाच्यं प्रतीयते । विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥ BVaky_3,3.21 // तथान्यथा सर्वथा च यस्यावाच्यत्वम् उच्यते । तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥ BVaky_3,3.22 // न हि संशयरूपे ऽर्थे शेषत्वेन व्यवस्थिते । अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते ॥ BVaky_3,3.23 // यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः । प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥ BVaky_3,3.24 // सर्वं मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते । तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते ॥ BVaky_3,3.25 // न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता । प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपाद्यते ॥ BVaky_3,3.26 // असाधिका प्रतिज्ञेति नेयम् एवाभिधीयते । यथा, तथास्य धर्मो ऽपि नात्र कश्चित् प्रतीयते ॥ BVaky_3,3.27 // व्यापारस्यापरो यस्मान् न व्यापारो ऽस्ति कश्चन । विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥ BVaky_3,3.28 // इन्द्रियाणां स्वविषयेष्व् अनादिर् योग्यता यथा । अनादिर् अर्थैः शब्दानां संबन्धो योग्यता तथा ॥ BVaky_3,3.29 // असाधुर् अनुमानेन वाचकः कैश्चिद् इष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ BVaky_3,3.30 // संबन्धशब्दे संबन्धो yogyatäæ प्रति योग्यता । समयाद् योग्यतासंविन् मातापुत्रादियोगवत् ॥ BVaky_3,3.31 // शब्दः कारणम् अर्थस्य स हि तेनोपजन्यते । तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते ॥ BVaky_3,3.32 // भोजनाद्य् अपि मन्यन्ते बुद्ध्यर्थे यद् असंभवि । बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते ॥ BVaky_3,3.33 // अनित्येष्व् अपि नित्यत्वम् अभिधेयात्मना स्थितम् । अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते ॥ BVaky_3,3.34 // शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः । क्रियते सो ऽभिसंबन्धम् अन्तरेण कथं भवेत् ॥ BVaky_3,3.35 // नावश्यम् अभिधेयेषु संस्कारः स तथाविधः । दृस्यते न च संबन्धस् तथाभूतो विवक्षितः ॥ BVaky_3,3.36 // सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते । शब्दस्यार्थे यतस् तत्र संबन्धो ऽस्तीति गम्यते ॥ BVaky_3,3.37 // नित्ये ऽनित्ये ऽपि वाप्य् अर्थे पुरुषेण कथंचन । संबन्धो ऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥ BVaky_3,3.38 // व्यपदेशे पदार्थानाम् अन्या सत्तौपचारिकी । सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका ॥ BVaky_3,3.39 // स्फटिकादि यथा द्रव्यं भिन्नरूपैर् उपाश्रयैः । स्वशक्तियोगात् संबन्धं ताद्रूप्येणेव गच्छति ॥ BVaky_3,3.40 // तद्वच् छब्दो ऽपि सत्तायाम् अस्यां पूर्वं व्यवस्थितः । धर्मैर् उपैति संबन्धम् अविरोधिविरोधिभिः ॥ BVaky_3,3.41 // एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये । आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥ BVaky_3,3.42 // आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते । यदि सज् जायते कस्माद् अथासज् जायते कथम् ॥ BVaky_3,3.43 // सतो हि गन्तुर् गमनं, सति गम्ये प्रवर्तते । गन्तृवच् चेन् न जन्मार्थो, न चेत् तद्वन् न जायते ॥ BVaky_3,3.44 // उपचर्य तु कर्तारम् अभिधानप्रवृत्तये । पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥ BVaky_3,3.45 // अथोपचारसत्तैवं विधेयस् तत्र लादयः । जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते ॥ BVaky_3,3.46 // आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते । अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः ॥ BVaky_3,3.47 // प्राक् च सत्ताभिसंबन्धान् मुख्या सत्ता कथं भवेत् । असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् ॥ BVaky_3,3.48 // तस्माद् भिन्नेषु धर्मेषु विरोधिष्व् अविरोधिनीम् । विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् ॥ BVaky_3,3.49 // अभिन्नकालाम् अर्थेषु भिन्नकालेष्व् अवस्थिताम् । प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् ॥ BVaky_3,3.50 // एतां सत्तां पदार्थो हि न कश् चिद् अतिवर्तते । सा च संप्रतिसत्तायाः पृथग् भाश्ये निदर्शिता ॥ BVaky_3,3.51 // प्रदेशस्यैकदेशं वा परतो वा निरूपणम् । विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते ॥ BVaky_3,3.52 // यथेन्द्रियस्य वैगुण्यान् मात्राध्यारोपवान् इव । जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः ॥ BVaky_3,3.53 // अकृत्स्नविषयाभासं शब्दः प्रत्ययम् आश्रितः । अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् ॥ BVaky_3,3.54 // रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ । ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ ॥ BVaky_3,3.55 // सर्वार्थरूपता शुद्धिर् ज्ञानस्य निरुपाश्रया । ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् ॥ BVaky_3,3.56 // उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता । कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् ॥ BVaky_3,3.57 // यथा च ज्ञानम् आलेखाद् अशुद्धौ व्यवतिष्ठते । तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते ॥ BVaky_3,3.58 // एवम् अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये । भावाभावाव् अभेदेन व्यवहारानुपातिनौ ॥ BVaky_3,3.59 // यथा भावम् उपाश्रित्य तदभावो ऽनुगम्यते । तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते ॥ BVaky_3,3.60 // नाभावो जायते भावो नैति भावो ऽनुपाख्यताम् । एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ ॥ BVaky_3,3.61 // अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् । सोपाख्यस्य तु भावस्य कारणं किं करिश्यति ॥ BVaky_3,3.62 // तस्मात् सर्वम् अभावो वा भावो वा सर्वम् इष्यते । न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् ॥ BVaky_3,3.63 // तस्मान् नाभावम् इच्छन्ति ये लोके भाववादिनः । अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥ BVaky_3,3.64 // अद्वये चैव सर्वस्मिन् स्वभावाद् एकलक्षणे । परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥ BVaky_3,3.65 // चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः । एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् ॥ BVaky_3,3.66 // अविरोधी विरोधी वा सन्न् असन् वापि युक्तितः । क्रमवान् अक्रमो वापि नाभाव उपपद्यते ॥ BVaky_3,3.67 // अविरोधी विरोधी वा सन्न् असन् वापि तत्त्वतः । क्रमवान् अक्रमो वापि तेन भावो न विद्यते ॥ BVaky_3,3.68 // अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः । तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते ॥ BVaky_3,3.69 // आत्मतत्त्वपरित्यागः परतो नोपपद्यते । आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥ BVaky_3,3.70 // तत्त्वे विरोधो नानात्व उपकारो न कश् चन । तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥ BVaky_3,3.71 // यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः ॥ BVaky_3,3.72 // सामान्यं वा विशेषं वा यस्माद् आहुर् विशेषवत् । शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः ॥ BVaky_3,3.73 // न ह्य् अभावस्य सद्भावे भावस्यात्मा प्रहीयते । न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥ BVaky_3,3.74 // न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् । न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥ BVaky_3,3.75 // अभावो यदि वस्तु स्यात् तत्रेयं स्यात् विचारणा । ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः ॥ BVaky_3,3.76 // अवस्तु स्याद् अतीतं यद् व्यवहारस्य गोचरम् । तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति ॥ BVaky_3,3.77 // अपदे ऽर्थे पदन्यासः कारणस्य न विद्यते । अथ च प्रागसद्भावः कारणे सति दृष्यते ॥ BVaky_3,3.78 // का तस्य प्रागवस्थेति वस्त्वाश्रितम् इदं पुनः । प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि ॥ BVaky_3,3.79 // न चोर्ध्वम् अस्ति नास्तीति वचनायानिबन्धनम् । अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते ॥ BVaky_3,3.80 // अत्यद्भुता त्व् इयं वृत्तिर् यद् अभागं यद् अक्रमम् । भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते ॥ BVaky_3,3.81 // विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः । मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥ BVaky_3,3.82 // भावशक्तिम् अतश् चैनां मन्यन्ते नित्यवादिनः । भावम् एव क्रमम् प्राहुर् न भावाद् अपरः क्रमः ॥ BVaky_3,3.83 // क्रमान् न यौगपद्यस्य कश् चिद् भेदो ऽस्ति तत्त्वतः । यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते ॥ BVaky_3,3.84 // कालस्याप्य् अपरं कालं निर्दिशन्त्य् एव लौकिकाः । न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते ॥ BVaky_3,3.85 // आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते । अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते ॥ BVaky_3,3.86 // तस्माच् छक्तिविभागेन नित्यः सदसदात्मकः । एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ BVaky_3,3.87 // व्यवहारश् च लोकस्य पदार्थैः परिकल्पितैः । शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥ BVaky_3,3.88 // 3,4: भूयोद्रव्यसमुद्देशः संसर्गरूपात् संभूताः संविद्रूपाद् अपोद्धृताः । शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥ BVaky_3,4.1 // निमित्तभूताः साधुत्वे शास्त्राद् अनुमितात्मकाः । के चित् पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् ॥ BVaky_3,4.2 // वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यम् इत्य् उच्यते सो ऽर्तो भेद्यत्वेन विवक्शितः ॥ BVaky_3,4.3 // 3,5: गुणसमुदेश संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥ BVaky_3,5.1 // द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः । भेदको व्यपदेशाय तत्प्रकर्षो ऽभिधीयते ॥ BVaky_3,5.2 // सर्वस्यैव प्रधानस्य न विना भेदहेतुना । प्रकर्षो विद्यते नापि 'शब्दस्योपैति वाच्यताम् ॥ BVaky_3,5.3 // विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैर् उच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ BVaky_3,5.4 // वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि । प्रकर्षो नियमाभावात् स्याद् अविज्ञातहेतुकः ॥ BVaky_3,5.5 // सर्वं च सर्वतो ऽवश्यं नियमेन प्रकृष्यते । संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥ BVaky_3,5.6 // नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि । द्रव्यस्य स्याद् उपादानं प्रकर्षं प्रत्य् अनर्थकं ॥ BVaky_3,5.7 // सव्यापारो गुणस् तस्मात् स्वप्रकर्षनिबन्धनः । द्रव्यात्मानं भिनत्त्य् एव स्वप्रकर्षं निवेशयन् ॥ BVaky_3,5.8 // अरूपं पररूपेण द्रव्यम् आख्यायते यथा । अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥ BVaky_3,5.9 // 3,6: दिक्समुद्देश दिक् साधनम् क्रिया काल इति वस्त्वभिधायिनः । शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥ BVaky_3,6.1 // व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः । ऋज्व् इत्य् एवम् यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥ BVaky_3,6.2 // कर्मनो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया । सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥ BVaky_3,6.3 // परापरत्वे मूर्तिनां देशभेदनिबन्धने । तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥ BVaky_3,6.4 // आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक् । सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥ BVaky_3,6.5 // दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते । शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥ BVaky_3,6.6 // प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते । पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥ BVaky_3,6.7 // स्वाङ्गाद् व्यवस्था या लोके न तस्याम् नियता दिशः । प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥ BVaky_3,6.8 // देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते । rƬham अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥ BVaky_3,6.9 // अतो bhëitapuæskatvÃt पुंवद्भावो न सिध्यति । अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥ BVaky_3,6.10 // दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम् । पूर्वादिनां यथा षष्टेर् जीवितस्यावधारणे ॥ BVaky_3,6.11 // छायाभाभ्यां नगादीनाम् भागभेदः प्रकल्पते । अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥ BVaky_3,6.12 // परमाणोर् अभागस्य दिशा भागो विधीयते । भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥ BVaky_3,6.13 // अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः । भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥ BVaky_3,6.14 // निर्भागात्मकता तुल्या परमाणोर् घटस्य च । भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥ BVaky_3,6.15 // यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते । अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥ BVaky_3,6.16 // सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते । विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥ BVaky_3,6.17 // चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना । प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥ BVaky_3,6.18 // संकरो व्यवहाराणां प्रकृतेः स्याद् विपर्यये । तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥ BVaky_3,6.19 // तस्यास् तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः । भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥ BVaky_3,6.20 // अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः । पूर्वम् अस्येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥ BVaky_3,6.21 // पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसंकरे । ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥ BVaky_3,6.22 // अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते । अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥ BVaky_3,6.23 // एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने । अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥ BVaky_3,6.24 // विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः । भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥ BVaky_3,6.25 // नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत् । परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥ BVaky_3,6.26 // न शक्तीनां तथा भेदो यथा शक्तिमताम् स्थितिः । न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥ BVaky_3,6.27 // नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत् । नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥ BVaky_3,6.28 // 3,7: साधनसमुद्देश स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे । क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ BVaky_3,7.1 // शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः । सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥ BVaky_3,7.2 // साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः । सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ BVaky_3,7.3 // बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा । पुनर् विभजते वक्ता तदापायः प्रतीयते ॥ BVaky_3,7.4 // शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् । प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥ BVaky_3,7.5 // बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः । अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ BVaky_3,7.6 // व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः । साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ BVaky_3,7.7 // स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् । निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥ BVaky_3,7.8 // शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् । भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥ BVaky_3,7.9 // घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् । रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ BVaky_3,7.10 // स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः । नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥ BVaky_3,7.11 // इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् । यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥ BVaky_3,7.12 // स्वशब्दैर् अभिधाने तु स धर्मो नाभिधीयते । विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥ BVaky_3,7.13 // निमित्तभावो भावानाम् उपकारार्थम् आश्रितः । नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥ BVaky_3,7.14 // स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा । व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥ BVaky_3,7.15 // संदर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा । व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥ BVaky_3,7.16 // पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता । संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ BVaky_3,7.17 // निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥ BVaky_3,7.18 // पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते । अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥ BVaky_3,7.19 // गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः । न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः ॥ BVaky_3,7.20 // करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः । स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ BVaky_3,7.21 // यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् । तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ BVaky_3,7.22 // तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु । कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥ BVaky_3,7.23 // अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते । आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ BVaky_3,7.24 // द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥ BVaky_3,7.25 // क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा । हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥ BVaky_3,7.26 // प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः । तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥ BVaky_3,7.27 // सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता । क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥ BVaky_3,7.28 // कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे । सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ BVaky_3,7.29 // svÃ"ngasaæyogina÷ पाशा दैत्यानां वारुणा यथा । व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥ BVaky_3,7.30 // तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा । छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ BVaky_3,7.31 // prÃ"n निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते । साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥ BVaky_3,7.32 // प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता । शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥ BVaky_3,7.33 // अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा । तम् एवम्लक्सनम् भावम् के चिद् आहुः कथम् च न ॥ BVaky_3,7.34 // नित्याः ष शक्तयो ऽअन्येषां भेदाभेदसमन्विताः । क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥ BVaky_3,7.35 // द्रव्याकारादिभेदेन ताश् चापरिमिता इव । दृश्यन्ते तत्त्वम् आसां तु ष शक्तीर् नातिवर्तते ॥ BVaky_3,7.36 // निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते । षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥ BVaky_3,7.37 // तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते । शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ BVaky_3,7.38 // परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् । पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥ BVaky_3,7.39 // यत् पृथक्त्वम् असंदिग्धं तद् एकत्वान् न भिद्यते । यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते ॥ BVaky_3,7.40 // द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥ BVaky_3,7.41 // कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् । स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ BVaky_3,7.42 // दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति । वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥ BVaky_3,7.43 // सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः । ष कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥ BVaky_3,7.44 // [अथ कर्माधिकारः] निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥ BVaky_3,7.45 // औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् । संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥ BVaky_3,7.46 // सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ BVaky_3,7.47 // प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा । निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ BVaky_3,7.48 // यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते । तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ BVaky_3,7.49 // प्रकृत्युच्छेदसंभूतं किं चित् këÂhÃdibhasmavat / किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ BVaky_3,7.50 // क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते । दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥ BVaky_3,7.51 // विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः । केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥ BVaky_3,7.52 // आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः । विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ BVaky_3,7.53 // निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् । कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥ BVaky_3,7.54 // तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् । कर्मापदिष्टांल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥ BVaky_3,7.55 // निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥ BVaky_3,7.56 // तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः । भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥ BVaky_3,7.57 // एकदेशे समूहे च व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ BVaky_3,7.58 // न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥ BVaky_3,7.59 // अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि । निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥ BVaky_3,7.60 // ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा । स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥ BVaky_3,7.61 // केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके । स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ BVaky_3,7.62 // निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् । प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥ BVaky_3,7.63 // सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते । आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ BVaky_3,7.64 // कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने । कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥ BVaky_3,7.65 // विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥ BVaky_3,7.66 // कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः । सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥ BVaky_3,7.67 // आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु । कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥ BVaky_3,7.68 // अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ BVaky_3,7.69 // सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते । धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥ BVaky_3,7.70 // प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् । तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥ BVaky_3,7.71 // दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् । आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥ BVaky_3,7.72 // अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् । सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥ BVaky_3,7.73 // करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा । कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥ BVaky_3,7.74 // कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः । आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ BVaky_3,7.75 // णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते । न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥ BVaky_3,7.76 // भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् । शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥ BVaky_3,7.77 // यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् । तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥ BVaky_3,7.78 // निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः । क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥ BVaky_3,7.79 // अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते । विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥ BVaky_3,7.80 // प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥ BVaky_3,7.81 // प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥ BVaky_3,7.82 // पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि । भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥ BVaky_3,7.83 // इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते । तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ BVaky_3,7.84 // पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते । ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥ BVaky_3,7.85 // तथाभिनिविशौ कर्म यत् ti"nante ऽभिधीयते । क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥ BVaky_3,7.86 // यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः । भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥ BVaky_3,7.87 // धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसंग्रहात् । प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥ BVaky_3,7.88 // भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ BVaky_3,7.89 // [इति कर्माधिकारः] [अथ करणाधिकारः] क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् । विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ BVaky_3,7.90 // वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥ BVaky_3,7.91 // करणेषु तु संस्कारम् आरभन्ते पुनः पुनः । विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥ BVaky_3,7.92 // स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते । आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥ BVaky_3,7.93 // स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते । करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ BVaky_3,7.94 // क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि । सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ BVaky_3,7.95 // अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः । तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ BVaky_3,7.96 // आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः । तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥ BVaky_3,7.97 // यथा च संनिधानेन करणत्वं प्रतीयते । तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते ॥ BVaky_3,7.98 // स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा । प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ BVaky_3,7.99 // धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते । क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥ BVaky_3,7.100 // [इति करणाधिकारः] [अथ कर्त्रधिकारः] प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि । तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥ BVaky_3,7.101 // अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् । आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥ BVaky_3,7.102 // धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि । कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥ BVaky_3,7.103 // एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते । कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ BVaky_3,7.104 // उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः । अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ BVaky_3,7.10@ // कारणं कार्यभावेन यदा वाव्यवतिष्ठते । कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ BVaky_3,7.106 // यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता । तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥ BVaky_3,7.107 // विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते । स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ BVaky_3,7.108 // भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा । नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥ BVaky_3,7.109 // बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु । तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥ BVaky_3,7.110 // आकाशस्य यथा भेदश् छायायाश् चलनं यथा । जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥ BVaky_3,7.111 // यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् । तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥ BVaky_3,7.112 // यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते । अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥ BVaky_3,7.113 // विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये । भिद्यते प्रतिपत्तृणां दर्शनं li"ngadarÓanai÷ // BVaky_3,7.114 // कॢपि संपद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ BVaky_3,7.115 // वाक्ये संपद्यतेः कर्ता sa"nghaÓ च्व्यन्तस्य कथ्यते । वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ BVaky_3,7.116 // अत्वं संपद्यते यस् त्वं न तस्मिन् युष्मदाश्रया । प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ BVaky_3,7.117 // पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् । संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥ BVaky_3,7.118 // सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते । संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥ BVaky_3,7.119 // विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये । गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥ BVaky_3,7.120 // त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना । राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥ BVaky_3,7.121 // संभावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः । क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥ BVaky_3,7.122 // प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः । अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥ BVaky_3,7.123 // निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये । अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥ BVaky_3,7.124 // [इति कर्त्रधिकारः][अथ हेत्वधिकारः] प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् । कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥ BVaky_3,7.125 // द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते । सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥ BVaky_3,7.126 // गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ BVaky_3,7.127 // क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः । कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ BVaky_3,7.128 // [इति हेत्वधिकारः] [अथ संप्रदानाधिकारः] अनिराकरणात् कर्तुस् tyÃgÃ"ngaæ कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ BVaky_3,7.129 // हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् । रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यम् उच्यते ॥ BVaky_3,7.130 // भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति । parasyÃ"ngasya कर्मत्वान् न क्रियाग्रहणं कृतम् ॥ BVaky_3,7.131 // क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् । तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥ BVaky_3,7.132 // भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ BVaky_3,7.133 // विकल्पेनैव सर्वत्र संज्ञे स्याताम् उभे यदि । आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ BVaky_3,7.134 // त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् । आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥ BVaky_3,7.135 // [इति संप्रदानाधिकारः] [अथापादानाधिकारः] निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥ BVaky_3,7.136 // संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा । ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥ BVaky_3,7.137 // द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते । अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥ BVaky_3,7.138 // सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः । आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥ BVaky_3,7.139 // उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ BVaky_3,7.140 // मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥ BVaky_3,7.141 // अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता । मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥ BVaky_3,7.142 // गतिर् विना त्व् अवधिना नापाय इति गम्यते । वृक्षस्य पर्णं पततीत्य् एवं bhëye निदर्शितम् ॥ BVaky_3,7.143 // भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः । युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ BVaky_3,7.144 // धनुषा विध्यतीत्य् अत्र विनापायविवक्षया । करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥ BVaky_3,7.145 // एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते । निमित्तं संज्ञयोस् तत्र परया बाध्यते ऽपरा ॥ BVaky_3,7.146 // निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः । उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥ BVaky_3,7.147 // [इत्य् अपादानाधिकारः] [अथाधिकरणाधिकारः] कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥ BVaky_3,7.148 // उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु । उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥ BVaky_3,7.149 // अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥ BVaky_3,7.150 // आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् । आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ BVaky_3,7.151 // इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते । व्यपदेशस् तम् आकाश- निमित्तं संप्रचक्षते ॥ BVaky_3,7.152 // कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः । एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥ BVaky_3,7.153 // यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते । शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥ BVaky_3,7.154 // वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ BVaky_3,7.155 // [इत्य् अधिकरणाधिकारः] [अथ शेषाधिकारः] संबन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः । श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥ BVaky_3,7.156 // द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥ BVaky_3,7.157 // निमित्तनियमः शब्दात् संबन्धस्य न गृह्यते । कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥ BVaky_3,7.158 // साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ BVaky_3,7.159 // निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते । शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ BVaky_3,7.160 // अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते । व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ BVaky_3,7.161 // प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् । सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥ BVaky_3,7.162 // [इति शेषाधिकारः] सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः । प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥ BVaky_3,7.163 // संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः । उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥ BVaky_3,7.164 // विभक्त्यर्थे ऽव्ययीभाव- वचनाद् अवसीयताम् । अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥ BVaky_3,7.165 // द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत् । क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ BVaky_3,7.166 // तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत् । सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥ BVaky_3,7.167 // 3,8: क्रियासमुद्देश यावत् सिद्धम् असिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतियते ॥ BVaky_3,8.1 // कार्यकारणभावेन ध्वनतीत्य् आश्रितक्रमः । ध्वनिः क्रमनिवृत्तौ तु ध्वनिर् इत्य् एव कथ्यते ॥ BVaky_3,8.2 // श्वेते श्वेतत इत्य् एतच् छ्वेतत्वेन प्रकाशते । आश्रितक्रमरूपत्वाद् अभिधानं प्रवर्तते ॥ BVaky_3,8.3 // गुणभूतैर् अवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ BVaky_3,8.4 // समूहः स तत्बाभूतः प्रतिभेदम् समूहिसु । समाप्यते ततो भेदे कालभेदस्य संभवः ॥ BVaky_3,8.5 // क्रमात् सदसतां तेषाम् आत्मानो न समूहिनाम् । सद्वस्तुविषयैर् यान्ति संबन्धं चक्षुरादिभिः ॥ BVaky_3,8.6 // यथा गौर् इति सम्घातः सर्वो नेन्द्रियगोचरः । भागशस् तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥ BVaky_3,8.7 // इन्द्रियैर् अन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः । अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते ॥ BVaky_3,8.8 // यथा च भागाः पचतेर् उदकासेचनादयः । उदकासेचनादिनां ज्ञेया भागास् तथापरे ॥ BVaky_3,8.9 // यश् चापकर्षपर्यन्तम् अनुप्राप्तः प्रतीयते । तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥ BVaky_3,8.10 // पूर्वोत्तरैस् तथा भागैः समवस्थापितक्रमः । एकः सो ऽप्य् असदध्यासाद् आख्यातैर् अभिधीयते ॥ BVaky_3,8.11 // कालानुपाति यद् रूपं तद् अस्तीत्य् अनुगम्यते । परितस् तु परिच्छिन्नं भाव इत्य् एव कथ्यते ॥ BVaky_3,8.12 // व्यवहारस्य सिद्धत्वान् न चेयं गुणकल्पना । उपचारो हि मुख्यस्य संभवाद् अवतिष्ठते ॥ BVaky_3,8.13 // आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः । अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥ BVaky_3,8.14 // अनन्तरं फलं यस्याः कल्पते ताम् क्रियाम् विदुः । प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता ॥ BVaky_3,8.15 // *क्रियाप्रवृत्तौ यो हेतुस् तदर्थं यद् विचेष्टितम् । अनपेक्ष्य प्रयुञ्जीत गच्छतीत्य् अवधारयन् ॥ BVaky_3,8.16 *// सत्सु प्रत्ययरूपो ऽसौ भावो यावन् न जायते । तावत् परेषां रूपेण साध्यः सन्न् अभिधीयते ॥ BVaky_3,8.17 // सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान् निवर्तते । न क्रियावाचिनां तस्मात् प्रयोगस् तत्र विद्यते ॥ BVaky_3,8.18 // स चापूर्वापरिभूत एकत्वाद् अक्रमात्मकः । पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥ BVaky_3,8.19 // असन् निवर्तते तस्माद् यत् सत् तद् उपलभ्यते । तयोः सदसतोश् चासाव् आत्मैक इव गृह्यते ॥ BVaky_3,8.20 // जातिम् अन्ये क्रियाम् आहुर् अनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥ BVaky_3,8.21 // अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता । सा व्यक्तेर् अनुनिष्पादे जायमानेव गम्यते ॥ BVaky_3,8.22 // स्वव्यापारविशिष्टानाम् सत्ता वा, कर्तृकर्मनाम् । क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥ BVaky_3,8.23 // अन्त्ये वात्मनि या सत्ता सा क्रिया कैश् चिद् इष्यते । भाव एव हि धात्वर्थ इत्य् अविच्छिन्न आगमः ॥ BVaky_3,8.24 // बुद्धिं तज्जातिम् अन्ये तु बुद्धिसत्ताम् अथापरे । प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥ BVaky_3,8.25 // आविर्भावतिरोभावौ जन्मनाशौ तथापरैः । षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥ BVaky_3,8.26 // ताभ्यां सर्वप्रवृत्तीनाम् अभेदेनोपसम्ग्रहः । जन्मैवाश्रितसारूप्यं स्थितिर् इत्य् अभिधीयते ॥ BVaky_3,8.27 // *जायमानान् न जन्र्नान्यद् विनाशे ऽप्य् अपदार्थता । अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥ BVaky_3,8.28 *// *पूर्वभागस् तु यज् जातात् तज् जन्मेत्य् अपदिश्यते । आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥ BVaky_3,8.29 // आख्यातशब्दैर् अर्थो ऽसाव् एवंभूतो ऽभिधीयते । नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥ BVaky_3,8.30 // फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् । तद् अन्यद् एव पूर्वेषां नाग इत्य् अपदिश्यते ॥ BVaky_3,8.31 // नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद् विना । कल्पते पररूपेण वस्त्व् अन्यद् अनुगम्यते ॥ BVaky_3,8.32 // भावाभावौ घटादिनाम् अस्पृशन्न् अपि पाणिना । कश् चिद् वेदाप्रकाशे ऽपि प्रकाशे तत एव वा ॥ BVaky_3,8.33 // व्यापि सौक्ष्म्यं क्व चिद् याति क्व चित् संहन्यते पुनः । अकुर्वाणो ऽथ वा किं चित् स्वशक्त्यैवं प्रकाशते ॥ BVaky_3,8.34 // सर्वरूपस्य तत्त्वस्य यत् क्रमेणेव दर्शनम् । भागैर् इव प्रकॢप्तिश् च तां क्रियाम् अपरे विदुः ॥ BVaky_3,8.35 // सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता । साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥ BVaky_3,8.36 // क्रियाम् अन्ये तु मन्यन्ते क्व चिद् अप्य् अनपाश्रिताम् । साधनैकार्थकारित्वे प्रवृत्तिम् अनपायिनीम् ॥ BVaky_3,8.37 // सामान्यभूता सा पूर्वं भागशः प्रविभज्यते । ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥ BVaky_3,8.38 // प्रकृतिः साधनानां सा प्रथमं तच् च कारकम् । व्यापाराणां ततो ऽन्यत्वम् अपरैर् उपवर्ण्यते ॥ BVaky_3,8.39 // बहूनां संभवे ऽर्थानां के चिद् एवोपकारिनः । संसर्गे कश् चिद् एसां तु प्राधान्येन प्रतीयते ॥ BVaky_3,8.40 // साध्यत्वात् तत्र चाख्यातैर् व्यापाराः सिद्धसाधनाः । प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥ BVaky_3,8.41 // एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये । संख्यास् तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥ BVaky_3,8.42 // सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता । साध्यत्वे वा तिङन्तेन कृतां भेदो न कश् चन ॥ BVaky_3,8.43 // तत्र कारकयोगाया यद्य् आख्यातं निबन्धनम् । षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥ BVaky_3,8.44 // एकाभिधान एको ऽर्थो युगपच् च द्विधर्मभाक् । न संभवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ॥ BVaky_3,8.45 // एतावत् साधनं साध्यम् एतावद् इति कल्पना । शास्त्र एव न वाक्ये ऽस्ति विभागः परमार्थतः ॥ BVaky_3,8.46 // आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिस्व् अपि क्रमः ॥ BVaky_3,8.47 // साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्त्वभावस् तु यस् तस्याः स घञादिनिबन्धनः ॥ BVaky_3,8.48 // बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता । समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥ BVaky_3,8.49 // तत्र यम् प्रति साध्यत्वम् असिद्धा तं प्रति क्रिया । सिद्धा तु यस्मिन् साध्यत्वं न तम् एव पुनः प्रति ॥ BVaky_3,8.50 // राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते । पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥ BVaky_3,8.51 // मृगो धावति पश्येति साध्यसाधनरूपता । तथा विषयभेदेन सरणस्योपपद्यते ॥ BVaky_3,8.52 // लकृत्यक्तखलर्थानां तथाव्ययकृताम् अपि । rƬhini«ÂhÃgha¤ÃdinÃm धातुः साध्यस्य वाचकः ॥ BVaky_3,8.53 // साध्यस्यापरिनिष्पत्तेः सो ऽयम् इत्य् अनुपग्रहः । तिङन्तैर् अन्तरेणेवम् उपमानं ततो न तैः ॥ BVaky_3,8.54 // साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः । तेनाध्यारोप एव स्याद् उपमा तु न विद्यते ॥ BVaky_3,8.55 // न्यूनेषु च समाप्तार्थम् उपमानं विधीयते । क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥ BVaky_3,8.56 // येनैव हेतुना हंसः पततीत्य् अभिधीयते । आतौ तस्य समाप्तत्वाद् उपमार्थो न विद्यते ॥ BVaky_3,8.57 // क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते । सिद्धेश् च प्रक्रमे साध्यम् उपमातुम् न शक्यते ॥ BVaky_3,8.58 // वनम् वृक्षा इति यथा भेदाभेदव्यपाश्रयात् । अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥ BVaky_3,8.59 // सामान्ये भाव इत्य् अत्र यल् लिङ्गम् उपलभ्यते । भेदानां अनुमेयत्वान् न तत् तेषु विवक्ष्यते ॥ BVaky_3,8.60 // निर्देशे चरितार्थत्वाल् लिङ्गं भावे ऽविवक्सितम् । उपमानविधित्वाच् च भावाद् अन्यत् पचादिसु ॥ BVaky_3,8.61 // भवतौ यत् पचादिनां तावद् अत्रोपदिश्यते । न च लिङ्गम् पचादिनां भवतौ समवस्थितम् ॥ BVaky_3,8.62 // एकश् च सो ऽर्थः सत्ताख्यः कथम् चित् कैश् चिद् उच्यते । लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥ BVaky_3,8.63 // आचार्यो मातुलश् चेति यथैको व्यपदिश्यते । सम्बन्धिभेदाद् अर्थात्मा स विधिः पक्तिभावयोः ॥ BVaky_3,8.64 // 3,9: कालसमुद्देशः व्यापारव्यतिरेकेण कालम् एके प्रचक्षते । नित्यम् एकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ BVaky_3,9.1 // दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते । क्रियाभेदाय कालस् तु संख्या सर्वस्य भेदिका ॥ BVaky_3,9.2 // उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् । निमित्तं कालम् एवाहुर् विभक्तेनात्मना स्थितम् ॥ BVaky_3,9.3 // तम् अस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते । प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥ BVaky_3,9.4 // यदि न प्रतिबध्नीयात् प्रतिबन्धं च नोत्सृजेत् । अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः ॥ BVaky_3,9.5 // तस्यात्मा बहुधा भिन्नो भेदैर् धर्मान्तराश्रयैः । न हि भिन्नम् अभिन्नं वा वस्तु किं चन विद्यते ॥ BVaky_3,9.6 // नैको न चाप्य् अनेको ऽस्ति न शुक्लो नापि चासितः । द्रव्यात्मा स तु संसर्गाद् एवंरूपः प्रकाशते ॥ BVaky_3,9.7 // संसर्गिनां तु ये भेदा विशेषास् तस्य ते मताः । स भिन्नस् तैर् व्यवस्थानां कालो भेदाय कल्पते ॥ BVaky_3,9.8 // विशिष्टकालसंबन्धाद् वृत्तिलाभः प्रकल्पते । शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥ BVaky_3,9.9 // जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः । नित्याधीनस्थितित्वाच् च स्थितिर् नियमपूर्विका ॥ BVaky_3,9.10 // स्थितस्यानुग्रहस् तैस् तैर् धर्मैः संसर्गिभिस् ततः । प्रतिबन्धस् तिरोभावः प्रहाणम् इति चात्मनः ॥ BVaky_3,9.11 // प्रत्यवस्थं तु कालस्य व्यापारो ऽत्र व्यवस्थितः । काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥ BVaky_3,9.12 // मूर्तीनां तेन भिन्नानाम् आचयापचयाः पृथक् । लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥ BVaky_3,9.13 // जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः । स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥ BVaky_3,9.14 // प्रतिभद्धाश् च यास् तेन चित्रा विश्वस्य वृत्तयः । ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥ BVaky_3,9.15 // विशिष्टकालसंबन्धाल् लब्धपाकासु शक्तिषु । क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥ BVaky_3,9.16 // जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते । कुतो ऽप्य् अद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥ BVaky_3,9.17 // ततस् तु समवायाख्या शक्तिर् भेदस्य बाधिका । एकत्वम् इव ता व्यक्तीर् आपादयति कारणैः ॥ BVaky_3,9.18 // अथास्मान् नियमाद् ऊर्ध्वं जातयो याः प्रयोजिकाः । ताः सर्वा व्यक्तिम् आयान्ति स्वच्छे छाया इवाम्भसि ॥ BVaky_3,9.19 // कारणानुविधायित्वाद् अथ कारण पूर्वकाः । गुणास् तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥ BVaky_3,9.20 // आश्रयाणां च नित्यत्वम् आश्रितानां च नित्यता । ता व्यक्तीर् अनुगृह्णाति स्थितिस् तेन प्रकल्पते ॥ BVaky_3,9.21 // अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ । विनाशायैव तत् शृष्टम् अस्वाधीनस्थितिं विदुः ॥ BVaky_3,9.22 // स्थितः संसर्गिभिर् भावैः स्वक्रियास्व् अनुगृह्यते । नैषां सत्ताम् अनुद्गृह्य वृत्तिर् जन्मवतां स्मृता ॥ BVaky_3,9.23 // जराख्या कालशक्तिर् या शक्त्यन्तरविरोधिनी । सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥ BVaky_3,9.24 // प्रयोजकास् तु ये भावाः स्थितिभागस्य हेतवः । तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥ BVaky_3,9.25 // यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् । अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥ BVaky_3,9.26 // क्रिययोर् अपवर्गिण्योर् नानार्थसमवेतयोः । संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥ BVaky_3,9.27 // यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् । गुरुत्वं परिमीयेत कालाद् एवं क्रियागतिः ॥ BVaky_3,9.28 // जहाति सहवृत्ताश् च क्रियाः स समवस्थिताः । व्रीहिर् यथोदकं तेन हायनाख्यां प्रपद्यते ॥ BVaky_3,9.29 // प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर् या तस्य शास्वती । तया विभज्यमानो ऽसौ भजते क्रमरूपतां ॥ BVaky_3,9.30 // कर्तृभेदात् तदर्थेषु प्रचयापचयौ गतः । समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥ BVaky_3,9.31 // क्रियाभेदाद् यथैकस्मिंस् तक्षाद्याख्या प्रवर्तते । क्रियाभेदात् तथैकस्मिन्न् ऋत्वाद्याख्योपजायते ॥ BVaky_3,9.32 // आरम्भश् च क्रिया चैव निष्ठा चेत्य् अभिधीयते । धर्मान्तराणाम् अध्यास- भेदात् सदसदात्मनः ॥ BVaky_3,9.33 // यावांश् च द्व्यणुकादीनां तावान् हिमवतो ऽप्य् असौ । न ह्य् आत्मा कस्य चिद् भेत्तुं प्रचेतुं वापि शक्यते ॥ BVaky_3,9.34 // अन्यैस् तु भावैर् अन्येषां प्रचयः परिकल्प्यते । शनैर् इदम् इदं क्षिप्रम् इति तेन प्रतीयते ॥ BVaky_3,9.35 // असतश् च क्रमो नास्ति स हि भेत्तुं न शक्यते । सतो ऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते ॥ BVaky_3,9.36 // क्रियोपाधिश् च सन् भूत- भविष्यद्वर्तमानताः । एकादशाभिर् आकारैर् विभक्ताः प्रतिपद्यते ॥ BVaky_3,9.37 // भूतः पञ्चविधस् तत्र भविष्यंश् च चतुर्विधः । वर्तमानो द्विधाख्यात इत्य् एकादश कल्पनाः ॥ BVaky_3,9.38 // काले निधाय स्वं रूपं प्रज्ञया यन् निगृह्यते । भावास् ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥ BVaky_3,9.39 // भाविनां चैव यद् रूपं तस्य च प्रतिबिम्बकम् । सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥ BVaky_3,9.40 // तृणपर्णलतादीनि यथा स्रोतो ऽनुकर्षति । प्रवर्तयति कालो ऽपि मात्रा मात्रावतां तथा ॥ BVaky_3,9.41 // आविश्येवानुसंधत्ते यथा गतिमतां गतीः । वायुस् तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥ BVaky_3,9.42 // अयनप्रविभागश् च गतीश् च ज्योतिषां ध्रुवा । निवृत्तिप्रभवाश् चैव भूतानां तन्निबन्धनाः ॥ BVaky_3,9.43 // मात्राणां परिणामा ये कालवृत्त्यनुपातिनः । नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः ॥ BVaky_3,9.44 // रुतैर् मृगशकुन्तानां स्थावराणां च वृत्तिभिः । छायादिपरिणामैश् च ऋतुधामा निरूप्यते ॥ BVaky_3,9.45 // निर्भासोपगमो यो ऽयं क्रमवान् इव दृश्यते । अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् ॥ BVaky_3,9.46 // दूरान्तिकव्यवस्थानम् अध्वाधिकरणं यथा । चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥ BVaky_3,9.47 // तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः । भेदा इव त्रयः सिद्धा यांल् लोको नातिवर्तते ॥ BVaky_3,9.48 // एकस्य शक्तयस् तिस्रः कालस्य समवस्थिताः । यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥ BVaky_3,9.49 // द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः । शक्तिस् तु वर्तमानाख्या भावरूपप्रकाशिनी ॥ BVaky_3,9.50 // अनागता जन्मशक्तेः शक्तिर् अप्रतिबन्धिका । अतीताख्या तु या शक्तिस् तया जन्म विरुध्यते ॥ BVaky_3,9.51 // तमःप्रकाशवत् त्व् एते त्रयो ऽध्वानो व्यवस्थिताः । अक्रमास् तेषु भावानां क्रमः समुपलभ्यते ॥ BVaky_3,9.52 // द्वौ तु तत्र तमोरूपाव् एकस्यालोकवत् स्थितिः । अतीतम् अपि केषां चित् पुनर् विपरिवर्तते ॥ BVaky_3,9.53 // युगपद् वर्तमानत्वं तद्धर्मा प्रतिपद्यते । केषां चिद् वर्तमानत्वाच् चैति तद्वद् अतीतताम् ॥ BVaky_3,9.54 // हेतुपकाराद् आक्षिप्तो वर्तमानत्वम् आगतः । शान्तहेतूपकारः सन् पुनर् नोपैति दर्शनम् ॥ BVaky_3,9.55 // द्वे एव कालस्य विभोः केषां चिच् छक्तिवर्त्मनी । करोति याभ्यां भावानाम् उन्मीलननिमीलने ॥ BVaky_3,9.56 // कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः । के चिद् बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥ BVaky_3,9.57 // ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् । कालात्मानम् अनाश्रित्य व्यवहर्तुं न शक्यते ॥ BVaky_3,9.58 // तिस्रो भावस्य भावस्य केषां चिद् भावशक्तयः । ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥ BVaky_3,9.59 // सत्त्वाद् अव्यतिरेकेण तास् तिस्रो ऽपि व्यवस्थिताः । क्रमस् तास् तदभेदाच् च सदसत्त्वं न भिद्यते ॥ BVaky_3,9.60 // दर्शनादर्शनेनैकं दृष्टादृष्टं तद् एव तु । अध्वनाम् एकता नास्ति न च किं चिन् निवर्तते ॥ BVaky_3,9.61 // शक्त्यात्मदेवतापक्षैर् भिन्नं कालस्य दर्शनम् । प्रथमं तद् अविद्यायां यद् विद्यायां न विद्यते ॥ BVaky_3,9.62 // अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु । दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥ BVaky_3,9.63 // ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु । कथं प्रचययोगः स्यात् कल्पनामात्रहेतुकः ॥ BVaky_3,9.64 // अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते । अभिन्नम् अपि शब्दस्य तत्त्वम् अप्रचयात्मकम् ॥ BVaky_3,9.65 // एवं मात्रातुरीयस्य भेदो दाशतयस्य वा । परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥ BVaky_3,9.66 // अनुनिष्पादिकल्पेन ये ऽन्तराल इव स्थिताः । शब्दास् ते प्रतिपत्तॄणाम् उपायाः प्रतिपत्तये ॥ BVaky_3,9.67 // विशिष्टम् अवधिं तं तम् उपादाय प्रकल्पते । कालः कालवताम् एकः क्षणमासर्तुभेदभाक् ॥ BVaky_3,9.68 // बुद्ध्यवग्रहभेदाच् च व्यवहारात्मनि स्थितः । तावान् एव क्षणः कालो युगमन्वन्तराणि वा ॥ BVaky_3,9.69 // प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते । यद् अम्भसि प्रक्षरणं तत् कालस्यैव चेष्टितम् ॥ BVaky_3,9.70 // अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते । कालस्य वृत्तिर् आत्मापि तम् एवास्यानुवर्तते ॥ BVaky_3,9.71 // ÃkrŬa इव कालस्य दृश्यते यः स्वशक्तिभिः । बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥ BVaky_3,9.72 // त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् । तावत् तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥ BVaky_3,9.73 // व्यतिक्रमे ऽपि मात्राणां तस्य नास्ति व्यतिक्रमः । न गन्तृगतिभेदेन मार्गभेदो ऽस्ति कश् चन ॥ BVaky_3,9.74 // उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया । कालस्याव्यतिपाते ऽपि ताद्धर्म्यम् इव लक्ष्यते ॥ BVaky_3,9.75 // आदित्यग्रहनक्षत्र- परिस्पन्दम् अथापरे । भिन्नम् आवृत्तिभेदेन कालं कालविदो विदुः ॥ BVaky_3,9.76 // क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति । निर्ज्ञातपरिमाणा सा काल इत्य् अभिधीयते ॥ BVaky_3,9.77 // ज्ञाने रूपस्य संक्रान्तिर् ज्ञानेनैवानुसंहृतिः । अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥ BVaky_3,9.78 // भूतो घट इतीयं च सत्ताया एव भूतता । भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥ BVaky_3,9.79 // परतो भिद्यते सर्वम् आत्मा तु न विकल्प्यते । पर्वतादिस्थितिस् तस्मात् पररूपेण भिद्यते ॥ BVaky_3,9.80 // प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः । साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥ BVaky_3,9.81 // *व्यवधानम् इवोपैति निवृत्त इव दृश्यते । क्रियासमूहो भुज्यादिर् अन्तरालप्रवृत्तिभिः ॥ BVaky_3,9.82 *// *न च विच्छिन्नरूपो ऽपि सो ऽविरामान् निवर्तते । सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥ BVaky_3,9.83 *// *तदन्तरालदृष्टा वा सर्वैवावयवक्रिया */ सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते ॥ BVaky_3,9.84 // सद् असद् वापि वस्तु स्यात् तृतीयं नास्ति किं चन । तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥ BVaky_3,9.85 // निर्वृत्तिरूपम् एकस्य भेदाभावान् न कल्पते । सद् असद् वापि तेनैकं क्रमरूपं कथं भवेत् ॥ BVaky_3,9.86 // बहूनां चानवस्थानाद् एकम् एवोपलभ्यते । यथोपलब्धि स्मरणं तत्र चाप्य् उपपद्यते ॥ BVaky_3,9.87 // सदसद्रूपम् एकं स्याद् सर्वस्यैकत्वकल्पने । निर्वृत्तिरूपं निर्वृत्तेः सामान्यम् अथ वा भवेत् ॥ BVaky_3,9.88 // कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत् तथा । आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता ॥ BVaky_3,9.89 // क्रियाप्रबन्धरूपं यद् अध्यात्मं विनिगृह्यते । संक्रान्तरूपम् एकत्र ताम् आहुर् वर्तमानताम् ॥ BVaky_3,9.90 // क्रियातिपत्तिर् अत्यन्तं क्रियानुत्पत्तिलक्षणा । न च भूतम् अनुत्पन्नं न भविष्यत् तथाविधम् ॥ BVaky_3,9.91 // प्राग् विरुद्धक्रियोत्पादान् निर्वृत्ते वा विरोधिनि । व्यापारे ऽवधिभेदेन विषयस् तत्र भिद्यते ॥ BVaky_3,9.92 // व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते । भाव्य् आसीद् इति सूत्रेण तत् काले ऽन्यत्र शिष्यते ॥ BVaky_3,9.93 // स्वकाल एव साधुत्वे कालभेदे गतिः कथम् । वाक्यार्थाद् अतदर्थेषु विशिष्टत्वं न सिध्यति ॥ BVaky_3,9.94 // तदर्थश् चेद् अवयवो भाविनो भूततागतिः । न स्याद् अत्यन्तभूतत्वम् एवैकं तत्र संभवेत् ॥ BVaky_3,9.95 // विशिष्टकालता पूर्वं तथापि तु विशेषणे । आश्रयात् सो ऽन्तरङ्गत्वात् तत्र साधुर् भविष्यति ॥ BVaky_3,9.96 // आमिश्र एव प्रक्रान्तः स पदार्थस् तथाविधः । केवलस्य विमिश्रत्वं नित्ये ऽर्थे नोपपद्यते ॥ BVaky_3,9.97 // शुद्धे च काले व्याख्यातम् आमिश्रे न प्रसिध्यति । साधुत्वम् अयथाकालं तत् सूत्रेणोपदिश्यते ॥ BVaky_3,9.98 // आख्यातपदवाच्ये ऽर्थे निर्वर्त्यत्वात् प्रधानता । विशेषणं तदाक्षेपात् तत्काले व्यवतिष्ठते ॥ BVaky_3,9.99 // संप्रत्ययानुकारो वा शब्दव्यापार एव वा । अध्यस्यते विरुद्धे ऽर्थे न च तेन विरुध्यते ॥ BVaky_3,9.100 // भूतं भविष्यद् इत्य् एतौ प्रत्ययौ वर्तमानताम् । अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥ BVaky_3,9.101 // अध्वनो वर्तमानस्य विषयेण भविष्यता । bhëye भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥ BVaky_3,9.103 // इच्छा चिकीर्शतीत्य् अत्र स्वकालम् अनुरुध्यते । भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥ BVaky_3,9.104 // आशास्यमानतन्त्रत्वाद् आशंसायां विपर्ययः । प्रयोक्तृधर्मः शब्दार्थे शब्दैर् एवानुशज्यते ॥ BVaky_3,9.105 // अप्छालिबीजसंयोगे वर्तते निष्पदिर् यदा । तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् ॥ BVaky_3,9.106 // फलप्रसवरूपे तु निष्पदौ भूतकालता । धर्मान्तरेषु तद् रूपम् अध्यस्य परिकल्प्यते ॥ BVaky_3,9.107 // उपयुक्ते निमित्तानां व्यापारे फलसिद्धये । तत्र रूपं यद् अध्यस्तं तत्कालं तत् प्रतीयते ॥ BVaky_3,9.108 // निष्पत्ताव् अवधिः कश् चित् कश् चित् प्रतिविवक्षितः । हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥ BVaky_3,9.109 // अबहिःसाधनाधीना सिद्धिर् यत्र विवक्षिता । तत् साधनान्तराभावात् सिद्धम् इत्य् अपदिश्यते ॥ BVaky_3,9.110 // तस्माद् अवधिभेदेन सिद्धा मुख्यैव भूतता । अनागतत्वम् अस्तित्वं हेतुधर्मव्यपेक्षणे ॥ BVaky_3,9.111 // सताम् इन्द्रियसंबन्धात् सैव सत्ता विशिष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ BVaky_3,9.112 // अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनाद् भेदः स तत्र न विवक्षितः ॥ BVaky_3,9.113 // योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिद् अवतिष्ठते । स्वस्मिन्न् आत्मनि तत्रान्यद् भूतं भावि च कथ्यते ॥ BVaky_3,9.114 // 3,10: पुरुषसमुद्देश प्रत्यक्ता परभावश् चाप्य् उपाधी कर्तृकर्मनोः । तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ BVaky_3,10.1 // सद् असद् वापि चैतन्यम् एताभ्याम् अवगम्यते । चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ BVaky_3,10.2 // बुधिजानातिचितिभिः प्रथमे पुरुषे सति । सम्ज्ञानार्थैर् न चैतन्य- स्योपयोगः प्रकाश्यते ॥ BVaky_3,10.3 // संबोधनार्थः सर्वत्र मध्यमे कैश् चिद् इष्यते । तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥ BVaky_3,10.4 // संबोधनं न लोके ऽस्ति विधातव्येन वस्तुना । स्वाहेन्द्रशत्रुर् वर्धस्व यथा राजा भवेति च ॥ BVaky_3,10.5 // युष्मदर्थस्य सिद्धत्वान् नियता चाद्युदात्तता । युष्मदः प्रथमान्तस्य परश् चेन् न पदाद् असौ ॥ BVaky_3,10.6 // गुणप्रधानताभेदः पुरुशादिविपर्ययः । निर्देशश् चान्यथा शास्त्रे नित्यत्वान् न विरुध्यते ॥ BVaky_3,10.7 // यथानिर्देशम् अर्थाः स्युर् येसां शास्त्रं विधायकम् । किम् चित् सामान्यम् आश्रित्य स्थिते तु प्रतिपादनम् ॥ BVaky_3,10.8 // यो ऽश्वे यः पीठ इत्य् अत्र भूतयोर् अश्वपीठयोः । यथोपलक्षणार्थत्वं तथार्थेष्व् अनुशासनम् ॥ BVaky_3,10.9 // 3,11: संख्यासमुद्देश संख्यावान् सत्त्वभूतो ऽर्थः सर्व एवाभिधीयते । भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥ BVaky_3,11.1 // स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा । भेदहेतुत्वम् आश्रित्य संख्येति व्यपदिश्यते ॥ BVaky_3,11.2 // समवेता परिच्छेद्ये क्व चिद् अन्यत्र सा स्थिता । प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥ BVaky_3,11.3 // परत्वे चापरत्वे च भेदे तुल्या श्रुतिर् यथा । संख्याशब्दाभिधेयत्वं भेदहेतोस् तथा गुणे ॥ BVaky_3,11.4 // अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे । अभेद्ये भेद्यभावो ऽपि द्रव्यधर्मस् तथा गुणे ॥ BVaky_3,11.5 // स्वबुद्ध्या तम् अपोद्धृत्य लोको ऽप्य् आगमम् आश्रितः । स्वधर्माद् अन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥ BVaky_3,11.6 // परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः । शब्दः सर्वपदार्थाना स्वधर्मद् विप्रकृष्यते ॥ BVaky_3,11.7 // यथैवाविषयं ज्ञानं न किं चिद् अवभासते । तथा भावो ऽप्य् असंसृष्टो न कश् चिद् उपलभ्यते ॥ BVaky_3,11.8 // भेदेन तु समाख्यातं यल् लोको ऽप्य् अनुवर्तते । आगमाच् छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥ BVaky_3,11.9 // बुद्धौ स्थितेषु तेष्व् एवम् अध्यारोपो न दुर्लभः । परधर्मस्य न ह्य् अत्र सदसत्त्वं प्रयोजकम् ॥ BVaky_3,11.10 // सामान्येष्व् अपि सामान्यं विशेषेषु विशिष्टता । संख्यासु संख्या लिङ्गेषु लिङ्गम् एवं प्रकल्पते ॥ BVaky_3,11.11 // अतो द्रव्याश्रितां संख्याम् आहुः संसर्गवादिनः । भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥ BVaky_3,11.12 // आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते । अतद्रूपेण संसर्गात् सा निमित्तसरूपता ॥ BVaky_3,11.13 // संसृष्टेष्व् अपि निर्भागे भूतेष्व् अर्थक्रिया यथा । सत्त्वादिषु च मात्रासु सर्वास्व् एवं प्रतीयते ॥ BVaky_3,11.14 // द्वित्वादियोनिर् एकत्वं भेदास् तत्पूर्वका यतः । विना तेन न संख्यानाम् अन्यासाम् अस्ति संभवः ॥ BVaky_3,11.15 // एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि । एकत्वाभ्यां समुत्पन्नम् एवं वा तत् प्रतीयते ॥ BVaky_3,11.16 // एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक् । एकत्वे द्वित्वम् इत्य् एवं तयोर् द्विवचनं भवेत् ॥ BVaky_3,11.17 // एको ऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् । आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥ BVaky_3,11.18 // संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते । विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥ BVaky_3,11.19 // एकविंशतिसंख्वावां संख्यान्तरसरूपयोः । एकस्यां बुद्ध्यनावृत्त्या, भागयोर् इव कल्पना ॥ BVaky_3,11.20 // असंख्यासमुदायत्वात् संख्याकार्यं विधीयते । समूहत्वे तु तन् न स्यात् स्वाङ्गादिसमुदायवत् ॥ BVaky_3,11.21 // संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते । आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥ BVaky_3,11.22 // न संख्यायां न संख्येये द्वौ दशेत्य् अस्ति संभवः । भेदाभावान् न संख्यायां विरोधान् न तदाश्रये ॥ BVaky_3,11.23 // संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया । तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥ BVaky_3,11.24 // संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते । रूपं न रूपम् अप्य् एवं सम्ज्ञा सा हि सितादिषु ॥ BVaky_3,11.25 // संख्यानजातियोगात् तु संख्या संख्येति कथ्यते । रूपत्वजातियोगाच् च रूपे रूपम् इति स्मृतम् ॥ BVaky_3,11.26 // निमित्तम् एकम् इत्य् अत्र विभक्त्या नाभिधीयते । तद्वतस् तु यद् एकत्वं विभक्तिस् तत्र वर्तते ॥ BVaky_3,11.27 // एकस्य प्रचयो दृष्टः समूहश् च द्वयोस् तथा । निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥ BVaky_3,11.28 // तद् एकम् अपि चैकत्वं विभक्तिश्रवणाद् ऋते । नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥ BVaky_3,11.29 // अन्वयव्यतिरेकौ च यदि स्याद् वचनान्तरम् । स्याताम् असति तस्मिम्श् च प्रकृत्यर्थो न कल्प्यते ॥ BVaky_3,11.30 // एकत्वम् एक इत्य् अत्र शुद्धद्रव्यविशेषणम् । सगुणस् तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥ BVaky_3,11.31 // द्व्येकयोर् इति निर्देशात् संख्यामात्रे ऽपि संभवः । एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वम् उच्यते ॥ BVaky_3,11.32 // 3,12: उपग्रहसमुद्देश य आत्मनेपदाद् भेदः क्व चिद् अर्थस्य गम्यते । अन्यतश् चापि लादेशान् मन्यन्ते तम् उपग्रहम् ॥ BVaky_3,12.1 // क्व चित् साधनम् एवासौ क्व चित् तस्य विशेषणम् । साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥ BVaky_3,12.2 // क्रिया विषयभेदेन जीविकादिषु भिद्यते । लादेशैः स क्रियाभेदो वाक्येष्व् अपि नियम्यते ॥ BVaky_3,12.3 // धात्वर्थस् तद्विशेषश् चाप्य् उक्तः क्व चिद् उपग्रहः । धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ॥ BVaky_3,12.4 // क्रियाप्रवृत्ताव् आख्याता कैश् चित् स्वार्थपरार्थता । असति वा सति वापि विवक्षितनिबन्धना ॥ BVaky_3,12.5 // केसां चित् कर्त्रभिप्राये णिचा सह विकल्पते । आत्मनेपदम् अन्येसां तदर्था प्रकृतिर् यथा ॥ BVaky_3,12.6 // क्रीणीष्व वपते धत्ते चिनोति चिनुते ऽपि च । आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थो ऽभिधीयते ॥ BVaky_3,12.7 // संविधानं पचादिनां क्व चिद् अर्थः प्रतीयते । तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥ BVaky_3,12.8 // कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् । तथाभूता क्रिया या हि तत्कर्ता फलभाग् यतः ॥ BVaky_3,12.9 // यथोपलक्ष्यते कालस् तारकादर्शनादिभिः । तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥ BVaky_3,12.10 // क्रियाविशेषवचने सामर्थ्यम् उपरुध्यते । केसां चिद् अन्ये तु कृताः स्वरितेतो ञितस् तथा ॥ BVaky_3,12.11 // अनुबन्धश् च सिद्धे ऽर्थे स्मृत्यर्थम् अनुषज्यते । तुल्यार्थेष्व् अपि चावश्यं न सर्वेष्व् एकधर्मता ॥ BVaky_3,12.12 // दृशीक्ष्योः सदृशे ऽप्य् अर्थे नाभेदः प्रतिपूर्वयोः । ण्यर्थोपादायिनस् तस्मान् न तुल्यार्थाः पचादिभिः ॥ BVaky_3,12.13 // उम्भ्यर्थे वर्तमानस्य करोतेर् भिन्नधर्मणः । ण्यर्थोपादायिता तस्मान् नियताः शब्दशक्तयः ॥ BVaky_3,12.14 // तथा ह्य् अनुप्रयोगस्य करोतेर् आत्मनेपदे । पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥ BVaky_3,12.15 // एकत्वे ऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस् तत्र तदाश्रितः ॥ BVaky_3,12.16 // तस्माद् अवस्थिते ऽप्य् अर्थे कस्य चित् प्रतिबध्यते । शब्दस्य शक्तिः स त्व् एष शास्त्रे ऽन्वाख्यायते विधिः ॥ BVaky_3,12.17 // यस्यार्थस्य प्रसिद्ध्यर्थम् आरभ्यन्ते पचादयः । तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ BVaky_3,12.18 // यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् । युगपद् धर्मभेदेन धातुस् तत्र न वर्तते ॥ BVaky_3,12.19 // यत्र प्रतिविधानार्थः पचिस् तत्रात्मनेपदम् । परस्मैपदम् अन्यत्र संस्काराद्यभिधायिनि ॥ BVaky_3,12.20 // संविधातुश् च सांनिध्याद् दासे धर्मो ऽनुसज्यते । प्लक्षशब्दस्य सांनिध्यान् न्यग्रोधे प्लक्षता यथा ॥ BVaky_3,12.21 // पुरोडाशाभिधानं च धानादिषु यथा स्थितम् । छत्त्रिणा चाभिसंबन्धाच् छत्त्रिशब्दाभिधेयता ॥ BVaky_3,12.22 // अर्थात् प्रतीतम् अन्योन्यं पारार्थ्यम् अविवक्षितम् । इत्य् अयं शेषविषयः कैश् चिद् अत्रानुवर्ण्यते ॥ BVaky_3,12.23 // अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः । bhëye नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ॥ BVaky_3,12.24 // प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते । न स्यात् prÃptavibhëÃsau स्वरितेतां निवर्तिका ॥ BVaky_3,12.25 // शुद्धे तु संविधानार्थे कैश् चिद् अत्रेष्यते कृषिः । तद्धर्मा यजिर् इत्य् एवं न स्यात् तत्रात्मनेपदम् ॥ BVaky_3,12.26 // अत्र तूपपदेनायम् अर्थभेदः प्रतीयते । प्राप्ते vibhëà क्रियते तस्मान् नात्रात्मनेपदम् ॥ BVaky_3,12.27 // 3,13: लिङ्गसमुद्देश स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः । तदुपव्यञ्जना जातिर् गुणावस्था गुणास् तथा ॥ BVaky_3,13.1 // शब्दोपजनितो ऽर्थात्मा शब्दसंस्कार इत्य् अपि । लिङ्गानां लिङ्गतत्त्वज्ञैर् विकल्पाः सप्त दर्शिताः ॥ BVaky_3,13.2 // उपादानविकल्पाश् च लिङ्गानां सप्त वर्णिताः । विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥ BVaky_3,13.3 // तिस्रो जातय एवैताः केसां चित् समवस्थिताः । अविरुद्धा, विरुद्धाभिर् गोमहिष्यादिजातिभिः ॥ BVaky_3,13.4 // हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः । अतस् तां जातिम् इच्छन्ति द्रव्यादिसमवायिनीम् ॥ BVaky_3,13.5 // परतन्त्रस्य यल् लिङ्गम् अपोद्धारे विवक्षिते । तत्रासौ शब्दसंस्कारः शब्दैर् एव व्यपाश्रितः ॥ BVaky_3,13.6 // बुद्ध्या कल्पितरूपेषु लिङ्गेष्व् अपि च संभवः । स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर् व्यपदिश्यते ॥ BVaky_3,13.7 // यथा सलिलनिर्भासा मृगतृष्णासु जायते । जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर् जले ऽसति ॥ BVaky_3,13.8 // तथैवाव्यपदेश्येभ्यो हेतुभ्यस् तारकादिषु । मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥ BVaky_3,13.9 // व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् । अव्यक्तव्यञ्जनाव्यक्तेर् जातिर् न परिकल्प्यते ॥ BVaky_3,13.10 // अस्तित्वं च प्रतिज्ञाय सदादर्शनम् इच्छतः । अत्यन्तादर्शने न स्याद् असत्त्वं प्रति निश्चयः ॥ BVaky_3,13.11 // न चालम् अनुमानाय शब्दो ऽदर्शनपूर्वकः । सिद्धे हि दर्शने किं स्याद् अनुमानप्रयोजनम् ॥ BVaky_3,13.12 // आविर्भावस् तिरोभावः स्थितिश् चेत्य् अनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ BVaky_3,13.13 // सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे । त्रयः सत्त्वादिधर्मास् ते सर्वत्र समवस्थिताः ॥ BVaky_3,13.14 // रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् । का चित् प्रलीयते का चित् कथं चिद् अभिवर्धते ॥ BVaky_3,13.15 // क्वथितोदकवच् चैषाम् अनवस्थितवृत्तिता । अजस्रं सर्वभावानां bhëya एवोपवर्णिता ॥ BVaky_3,13.16 // प्रवृत्तेर् एकरूपत्वं साम्यं वा स्थितिर् उच्यते । अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते ॥ BVaky_3,13.17 // गुणा इत्य् एव बुद्धेर् वा निमित्तत्वं स्थितिर् मता । स्थितेश् च सर्वलिङ्गानां सर्वनामत्वम् उच्यते ॥ BVaky_3,13.18 // स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः । कस्य चिच् छब्दसंस्कारे व्यापारः क्व चिद् इष्यते ॥ BVaky_3,13.19 // संनिधाने निमित्तानां किं चिद् एव प्रवर्तकम् । यथा तक्षादिशब्दानां लिन्गेषु नियमस् तथा ॥ BVaky_3,13.20 // भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः । यद् यद् धर्मे ऽङ्गताम् एति लिङ्गं तत् तत् प्रचक्षते ॥ BVaky_3,13.21 // स्वरभेदाद् यथा शब्दाः साधवो विषयान्तरे । लिङ्गभेदात् तथा सिद्धात् साधुत्वम् अनुगम्यते ॥ BVaky_3,13.22 // प्रयोगो विप्रयोगश् च लोके यत्रोपलभ्यते । शास्त्रम् आरभ्यते तत्र न प्रयोगाविपर्यये ॥ BVaky_3,13.23 // उपाधिभेदाद् अर्थेषु गुणधर्मस्य कस्य चित् । निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥ BVaky_3,13.24 // हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वम् अवस्थितम् । ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥ BVaky_3,13.25 // शब्दान्तरानां भिन्ने ऽर्थ उपायाः प्रतिपत्तये । एकताम् इव निश्चित्य लघ्वर्थम् उपदर्शिताः ॥ BVaky_3,13.26 // उत्पत्तिः प्रसवो ऽन्येषां नाशः संस्त्यानम् इत्य् अपि । आत्मरूपं तु भावानां स्थितिर् इत्य् अपदिश्यते ॥ BVaky_3,13.27 // दृष्टं निमित्तं केसां चिज् जात्यादिवद् अवस्थितम् । दृष्टवच् छब्दसंस्कार- मात्रं तु परिकल्पितम् ॥ BVaky_3,13.28 // यथा प्रसिद्धे ऽप्य् एकत्वे नानात्वाभिनिवेशिनः । नानात्वं जनयन्तीव शब्दा लिङ्गे ऽपि स क्रमः ॥ BVaky_3,13.29 // इदं वेयम् अयं वेति शब्दसंस्कारमात्रकम् । निमित्तदर्शनाद् अर्थे कैश् चित् सर्वत्र वर्ण्यते ॥ BVaky_3,13.30 // नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते । इन्द्रियादि यथादृष्टं भेदहेतुस् तद् इष्यते ॥ BVaky_3,13.31 // 3,14: वृत्तिसमुद्देश कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते । पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥ BVaky_3,14.1 // देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः । कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥ BVaky_3,14.2 // प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः । प्रकृष्टस्य प्रकर्षे तु तरबादिर् विधीयते ॥ BVaky_3,14.3 // कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः । स्वशब्दाभिहिते केन विशिष्टो ऽर्थः प्रतीयते ॥ BVaky_3,14.4 // न च सांप्रतिकी कुत्सा भेदाभावात् प्रतीयते । पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥ BVaky_3,14.5 // विशेषणविशेष्यत्वं पदयोर् उपजायते । न प्रातिपदिकार्थश् च तत्रैव व्यतिरिच्यते ॥ BVaky_3,14.6 // विशेष्यं स्याद् अनिर्ज्ञातं निर्ज्ञातो ऽर्थो विशेषणम् । परार्थत्वेन शेषत्वं सर्वेषाम् उपकारिणाम् ॥ BVaky_3,14.7 // विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिर् द्रव्यशब्दयोः ॥ BVaky_3,14.8 // द्रव्ये ऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते । अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥ BVaky_3,14.9 // सामान्यानाम् असंबन्धात् तौ विशेषे व्यवस्थितौ । रूपाभेदाद् विशेषं तम् अभिव्यङ्क्तुं न शक्नुतः ॥ BVaky_3,14.10 // ताव् एव संनिपतितौ भेदेन प्रतिपादने । अवच्छेदम् इवाधाय संशयं व्यपकर्षतः ॥ BVaky_3,14.11 // द्रव्यात्मा गुणसंसर्ग- भेदाद् आश्रीयते पृथक् । जातिसंबन्धभेदाच् च द्वितीय इव गृह्यते ॥ BVaky_3,14.12 // निमित्तैर् अभिसंबन्धाद् या निमित्तसरूपता । तयैकस्यापि नानात्वं रूपभेदात् प्रकल्पते ॥ BVaky_3,14.13 // द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् । तयोर् अवस्थयोर् भेदाद् आश्रयत्वे नियुज्यते ॥ BVaky_3,14.14 // बुद्ध्यैकं भिद्यते भिन्नम् एकत्वं चोपगच्छति । बुद्ध्यावस्था विभज्यन्ते सा ह्य् अर्थस्य विधायिका ॥ BVaky_3,14.15 // व्यपदेशिवद् एकस्मिन् बुद्ध्या नानात्वकल्पना । तया कल्पितभेदः सन्न् अर्थात्मा व्यपदिश्यते ॥ BVaky_3,14.16 // क्रियाभेदेन दृष्टानाम् अश्मादीनां पुनः पुनः । किं चिद् दर्शनम् अन्येन दर्शनेनापदिश्यते ॥ BVaky_3,14.17 // प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम् । भेदाभेदाव् उपादाय क्व चिद् एकाच्त्वम् उच्यते ॥ BVaky_3,14.18 // अन्वयव्यतिरेकाभ्याम् अर्थवान् परिकल्पितः । एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते ॥ BVaky_3,14.19 // द्रव्यात्मानस् त्रयस् तस्माद् बुद्धौ नाना व्यवस्थिताः । आश्रयाश्रयिधर्मेणेत्य् अयं पूर्वेभ्य आगमः ॥ BVaky_3,14.20 // सामानाधिकरण्यं च शब्दयोः कैश् चिद् इष्यते । विशेषणविशेष्यत्वं संज्ञासंज्ञित्वम् एव च ॥ BVaky_3,14.21 // केषां चिज् जातिगुणयोर् एकार्थसमवेतयोः । वृत्तिः कृष्णतिलेष्व् इष्टा शब्दे द्रव्याभिधायिनि ॥ BVaky_3,14.22 // संस् तु रूपरसादिनाम् आश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस् ते द्वन्द्वभाविनः ॥ BVaky_3,14.23 // द्रव्याभिधायी कृष्णादिर् आकाङ्क्षावान् प्रवर्तते । निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते ॥ BVaky_3,14.24 // एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति । गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥ BVaky_3,14.25 // गुणमात्राभिधायित्वं के चिद् इच्छन्ति वृत्तिषु । अजाश्वादिषु संबन्धाद् rƬhÅnÃm इव rƬhibhi÷ ॥ BVaky_3,14.26 // तिले पूर्वम् उपात्ते वा तत्रैव मतुब् इष्यते । स च धर्मः समासेषु गुणस् तस्माद् विशेषणम् ॥ BVaky_3,14.27 // [पट्वीमृद्व्योः समासे तु यद्य् अप्य् एकार्थवृत्तिता । भिन्नम् अत्राधिकरणं प्राग् वृत्तेस् तच् च गृह्यते ॥ BVaky_3,14.28 *// अनुस्यूतेव भेदाभ्याम् एका प्रख्योपजायते । यदा सहविवक्षां ताम् आहुर् द्वन्द्वैकशेषयोः ॥ BVaky_3,14.29 // इतरेतरयोगस् तु भिन्नसङ्घाभिधायिनाम् । प्रत्येकं च समूहो ऽसौ समूहिषु समाप्यते ॥ BVaky_3,14.30 // व्यापारसमुदायस्य यथाधिश्रयणादिषु । प्रत्येकं जातिवद् वृत्तिस् तथा द्वन्द्वपदेष्व् अपि ॥ BVaky_3,14.31 // शौण्डार्धर्चपुरोडाश- च्छत्त्रिणो ऽत्र निदर्शनम् । ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥ BVaky_3,14.32 // अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् । याभ्यां चैकम् अनेकार्थं ताभ्याम् एवापरं पदम् ॥ BVaky_3,14.33 // समुदायान्तरत्वाच् च तादृशो ऽर्थो न लौकिकः । अन्वयव्यतिरेकाभ्यां शास्त्रार्थो ऽपि न दृश्यते ॥ BVaky_3,14.34 // दुःखा दुरुपपादा च तस्माद् bhëye ऽप्य् उदाहृता । युगपद्वाचिता सा तु व्यवहारार्थम् आश्रिता ॥ BVaky_3,14.35 // समुदायम् उपक्रम्य पदं तस्यां प्रयुज्यते । विभागेन समाख्याने ततस् तद् द्व्यर्थम् उच्यते ॥ BVaky_3,14.36 // वाक्ये ऽपि नियता धर्माः के चिद् वृत्तौ द्वयोस् तथा । ते त्व् अभेदेन सामर्थ्य- मात्र एवोपवर्णिताः ॥ BVaky_3,14.37 // वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता । उपमानसमासादौ श्यामादीनाम् उदाहृता ॥ BVaky_3,14.38 // वृत्तिर् अन्यपदार्थे या तस्या वाक्येष्व् असंभवः । चार्थे द्वन्द्वपदानां च भेदे वृत्तिर् न विद्यते ॥ BVaky_3,14.39 // भेदे सति निरादीनां क्रान्ताद्यर्थेष्व् असंभवः । प्राग् वृत्तेर् जातिवाचित्वं न च गौरखरादिषु ॥ BVaky_3,14.40 // krŬÃyÃ, जीविकायाश् च वाक्येनावचनात् तथा । न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥ BVaky_3,14.41 // निर्धारणादिविषये व्यपेक्षैव यतः स्थिता । समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥ BVaky_3,14.42 // विधिभिः प्रतिषेधैश् च भेदाभेदनिदर्शनम् । कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥ BVaky_3,14.43 // सामर्थ्यम् अविशेषोक्तम् अपि लोकव्यवस्थया । वृत्त्यवृत्त्योः प्रयोगज्ञैर् विभक्तं प्रतिपत्तृभिः ॥ BVaky_3,14.44 // अर्थस्य विनिवृत्तत्वाल् लुगादि न विरुध्यते । एकार्थीभाव एवातः समासाख्या विधीयते ॥ BVaky_3,14.45 // vyavasthitavibhëà च सामान्ये कैश् चिद् इष्यते । तथा वाक्यं व्यपेक्षायां समासो ऽन्यत्र शिष्यते ॥ BVaky_3,14.46 // तुल्यश्रुतित्वात् तत्त्वे ऽपि राजादीनाम् उपाश्रिते । वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान् निवर्तते ॥ BVaky_3,14.47 // संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते । स्वार्थवत् सा व्यपेक्षास्य वृत्ताव् अपि न हीयते ॥ BVaky_3,14.48 // समुदायेन संबन्धो येसां गुरुकुलादिना । संस्पृश्यावयवांस् ते ऽपि युज्यन्ते तद्वता सह ॥ BVaky_3,14.49 // अबुधान् प्रत्य् उपायाश् च विचित्राः प्रतिपत्तये । शब्दान्तरत्वाद् अत्यन्त- भेदो वाक्यसमासयोः ॥ BVaky_3,14.50 // असमासे समासे च गोरथादिष्व् अदर्शनात् । युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥ BVaky_3,14.51 // शब्दान्तरत्वाद् युक्तादिः क्व चिद् वाक्ये प्रयुज्यते । प्रपर्णप्रपलाशादौ गतशब्दश् च वृत्तिषु ॥ BVaky_3,14.52 // विशेषणविशेस्यत्वं कैश् चिद् एकस् तथाश्रयः । उपाये तत्त्वदर्शित्वाद् इष्यते वृत्तिवाक्ययोः ॥ BVaky_3,14.53 // पदं यथैव वृक्षादि विशिष्टे ऽर्थे व्यवस्थितम् । नीलोत्पलाद्य् अपि तथा भागाभ्यां वर्तते विना ॥ BVaky_3,14.54 // श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् । भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥ BVaky_3,14.55 // सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्व चित् । rƬhyarƬhivibhÃgo ऽपि क्रियते प्रतिपत्तये ॥ BVaky_3,14.56 // या सामान्याश्रया संज्ञा विशेषविषया च या । बहुलग्रहणान् नास्ति प्रवृत्तिर् उभयोस् तयोः ॥ BVaky_3,14.57 // सुसूक्ष्मजटकेशादौ समासो ऽवयवे यदि । स्यात् स्यात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥ BVaky_3,14.58 // समुदायस्य वृत्तौ च नैकदेशो vibhëyate । भेद एव vibhëÃyà नियतो विषयो यतः ॥ BVaky_3,14.59 // यतश् चाविषयः सो ऽस्यास् तस्मान् नास्त्य् अकृतार्थता । अभेदप्रक्रमे ऽत्यन्तं भेदानाम् अपसारणात् ॥ BVaky_3,14.60 // महाकष्टश्रितेत्य् एवं न स्याद् भेदः पदत्रये । वृत्ताव् अवयवस्यात्त्वं यस्मान् न प्रतिषिध्यते ॥ BVaky_3,14.61 // महारण्यम् अतीते तु त्रिपदाद् भिद्यते स्वरः । यस्मात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥ BVaky_3,14.62 // सतिशिष्टबलियस्त्वात् थाथादिस्वर एव तु । द्विपदे तेन यगपत् त्रितयं न समस्यते ॥ BVaky_3,14.63 // येषाम् अपूज्यमानत्वं परार्थानुगमात्मके । विशेषणविशेष्यत्वम् अपि तेषां न कल्पते ॥ BVaky_3,14.64 // विशेषः श्रूयमाणो ऽपि प्रधानेषु गुणेषु वा । शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते ॥ BVaky_3,14.65 // विशेषकर्मसंबन्धे निर्भुक्ते ऽपि कृतादिभिः । विशेषनिरपेक्षो ऽन्यः कृतशब्दः प्रवर्तते ॥ BVaky_3,14.66 // अकर्मकत्वे सत्य् एवं क्तान्तं भावाभिधायि तत् । ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ BVaky_3,14.67 // अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥ BVaky_3,14.68 // मुण्डिसूत्र्वादयो ऽसद्भिर् भागैर् अनुगता इव । विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥ BVaky_3,14.69 // पुत्रीयतौ न पुत्रो ऽस्ति विशेषेच्छा तु तादृशी । विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते ॥ BVaky_3,14.70 // प्राणैर् विना यथा धारिर् जीवतौ प्राणकर्मकः । न चात्र धारिर् न प्राणा जीवतिस् तु क्रियान्तरम् ॥ BVaky_3,14.71 // तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् । अन्वाख्यानाय भेदास् तु सदृशाः प्रतिपादकाः ॥ BVaky_3,14.72 // आक्षेपाच् च प्रयोगे.न विषयान्तरवर्तिना । सद् अपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥ BVaky_3,14.73 // प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना । अभ्यासे तुल्यरूपत्वान् न यङन्तः प्रयुज्यते ॥ BVaky_3,14.74 // शब्दा यथा विभज्यन्ते भागैर् इव विकल्पितैः । अन्वाख्येयास् तथा शास्त्रम् अतिदूरे व्यवस्थितम् ॥ BVaky_3,14.75 // अर्थस्यानुगमं कं चिद् दृष्ट्वैव परिकल्पितम् । पदं वाक्ये पदे धातुर् धातौ भागश् च मुण्डिवत् ॥ BVaky_3,14.76 // अविप्रयोगः साधुत्वे व्युत्पत्तिर् अनवस्थिता । उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥ BVaky_3,14.77 // यथैव डित्थे दवतिः पाचके पचतिस् तथा । डयतिश् च पचिश् चैव द्वाव् अप्य् एताव् अलौकिकौ ॥ BVaky_3,14.78 // प्रकृतिप्रत्ययाव् ऊह्यौ पदात् ताभ्यां पदं तथा । अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ॥ BVaky_3,14.79 // शास्त्रदृष्टिस् तु शास्त्रस्य प्राप्तिमात्रे ऽप्य् अनिश्चिते । युज्यते प्रत्यवायेन शास्त्रं चक्षुर् अपश्यताम् ॥ BVaky_3,14.80 // अर्थान्तराभिधानाच् च पौर्वापर्यं न भिद्यते । राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा ॥ BVaky_3,14.81 // विनैव प्रत्ययैर् वृत्तौ ये भिन्नार्थाभिधायिनः । गर्गादयो लुका तेषां साधुत्वम् अनुगम्यते ॥ BVaky_3,14.82 // [सो ऽयम् इत्य् अभिसंबन्धात् प्रत्ययेन विना यदि । भृग्वादयः प्रयुज्येरन् नापत्ये नियमो भवेत् ॥ BVaky_3,14.83 *// सो ऽयम् इत्य् अभिसंबन्धे लिङ्गोपव्यञ्जनाद् ऋते । प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥ BVaky_3,14.84 // मानमेयाभिसंबन्ध- विशेषे ऽङ्गीकृते तथा । प्रस्थादीनाम् असाधुत्वं तद्धितेन विना भवेत् ॥ BVaky_3,14.85 // तद्धितो योगभेदेन वाक्यं वा स्याद् vibhëitam । परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥ BVaky_3,14.86 // व्यतिरिक्तस्य साधुत्वे तद् एव च निदर्शनम् । युज्यते ऽङ्गीकृताधिक्यं तत् सर्वाभिर् विभक्तिभिः ॥ BVaky_3,14.87 // शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् । असाधुत्वनिवृत्त्यर्थं साधवस् ते बिदादिवत् ॥ BVaky_3,14.88 // विशेषणाद् विशेष्ये ऽर्थे तद्भावाभ्युच्चये सति । पुनश् च प्रतिसंहारे वृत्तिम् एके प्रचक्षते ॥ BVaky_3,14.89 // निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना । निमित्तवति बुद्धेश् च न निमित्तसरूपता ॥ BVaky_3,14.90 // संस्कारसहिताज् ज्ञानान् नोपश्लेसः स्मृतेर् अपि । व्यापारे तन्निमित्तानां न ग्राह्यं स्यात् तथा स्थितम् ॥ BVaky_3,14.91 // अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना । तस्माद् अनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥ BVaky_3,14.92 // अनुस्यूतेव संसृष्टैर् अर्थे बुद्धिः प्रवर्तते । व्याख्यातारो विभज्यार्थांस् तान् भेदेन प्रचक्षते ॥ BVaky_3,14.93 // तदात्मन्य् अविभक्ते च बुद्ध्यन्तरम् उपाश्रिताः । विभागम् इव मन्यन्ते विशेषणविशेष्ययोः ॥ BVaky_3,14.94 // अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ BVaky_3,14.95 // अन्वयाद् गम्यते सो ऽर्थो विरोधी वा निवर्तते । द्व्यर्थम् अर्थान्तरे वापि तत्राहुर् उपसर्जनम् ॥ BVaky_3,14.96 // उपायमात्रं नानात्वं समूहस् त्व् एक एव सः । विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥ BVaky_3,14.97 // वृत्तिं वर्तयताम् एवम् अबुधप्रतिपत्तये । भिन्नाः संबोधनोपायाः पुरुषेष्व् अनवस्थिताः ॥ BVaky_3,14.98 // वाचिका द्योतिका वापि संख्यानां वा विभक्तयः । तद्रूपे ऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ BVaky_3,14.99 // अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरुपं सइंख्यानाम् अविभक्तं तद् उच्यते ॥ BVaky_3,14.100 // यथौषधिरसाः सर्वे मधुन्य् आहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ BVaky_3,14.101 // भेदानां वा परित्यागात् संख्यात्मा स तथाविधः । व्यापाराज् जातिभागस्य भेदापोहेन वर्तते ॥ BVaky_3,14.102 // अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादि- भेदरूपस् तु गृह्यते ॥ BVaky_3,14.103 // भेदरूपसमावेशे तथा सत्य् अविवक्षिते । भागः प्रकाशितः कश् चिच् छास्त्रे ऽङ्गत्वेन गृह्यते ॥ BVaky_3,14.104 // संक्ःयासामान्यरूपेण तदा सो ऽम्शः प्रतीयते । अर्थस्यानेकशक्तित्वे शब्दैर् नियतशक्तिभिः ॥ BVaky_3,14.105 // अव्ययानां च यो धर्मो यश् च भेदवतां क्रमः । अभिन्नव्यपदेशार्हम् अन्तरालं तद् एतयोः ॥ BVaky_3,14.106 // अलुकश् चैकवद्भावस् तस्मिन् सति न शिष्यते । स च गोषुचरादीनां धर्मो ऽस्ति वचनान्तरे ॥ BVaky_3,14.107 // जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते । प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥ BVaky_3,14.108 // आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः । द्रव्याभिधानपक्षो ऽपि जात्याख्यायां न विद्यते ॥ BVaky_3,14.109 // सर्वद्रव्यगतिश् चैवम् एकशेषश् च नोच्यते । प्रत्याख्याते ऽन्यथा सूत्रे भिन्नद्रव्यगतिर् भवेत् ॥ BVaky_3,14.110 // वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते । अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥ BVaky_3,14.111 // प्राग् वृत्तेर् युक्तवद्भावे षष्ठी भेदाश्रया भवेत् । वृत्तौ संख्याविशेषाणां त्यागाद् भेदो निवर्तते ॥ BVaky_3,14.112 // विद्यमानासु संख्यासु के चित् संख्यान्तरं विदुः । अभेदाख्यम् उपग्राहि वृत्तौ तच् चोपजायते ॥ BVaky_3,14.113 // व्यापारं याति भेदाख्यैस् तत् स्वैर् अवयवैः क्व चित् । आत्मा भेदानपेक्षो ऽस्य क्व चिद् एति निमित्तताम् ॥ BVaky_3,14.114 // दास्याः पतिर् इति व्यक्तो गोदाव् इति च दृश्यते । व्यापारभेदः संख्यायास् तस्माद् एव व्यवस्थितः ॥ BVaky_3,14.115 // द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते । विभक्तिवाच्यः स्वार्थत्वान् निमित्तं त्व् अवतिष्ठते ॥ BVaky_3,14.116 // द्वित्वोपसर्जने सङ्घे द्विशब्दस् तत्र वर्तते । सो ऽयम् इत्य् अभिसंबन्धाद् उभशब्दे न तत् तथा ॥ BVaky_3,14.117 // उभयस् तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते । सूत्रे ऽपि नित्यग्रहणं तदर्थम् अभिधीयते ॥ BVaky_3,14.118 // आपि के चापरार्थत्वान् नाभेद उपजायते । उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥ BVaky_3,14.119 // स्त्रीत्वाभिधानपक्षे ऽपि गुणभावविपर्ययः । स्वभावाद् अपरार्थत्वात् तत्र भेदो न हीयते ॥ BVaky_3,14.120 // तस्माद् द्विवचनाटापश् चोभयो ऽन्यत्र दृश्यते । प्रत्ययं तयपं हित्वा नास्त्य् उत्तरपदे पुनः ॥ BVaky_3,14.121 // प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात् । कुमार्यगारे न ह्य् अस्ति समासो वचनान्तरे ॥ BVaky_3,14.122 // एकद्वयोर् यञादिनां vibhëà लुङ् न कल्पते । यौष्माकस् तावकश् चेति भेदाभावान् न सिध्यति ॥ BVaky_3,14.123 // दृष्टो गार्ग्यतरे भेदस् तथा गर्गतरा इति । युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥ BVaky_3,14.124 // उपाधिभूता या संख्या प्रकृतौ समवस्थिता । आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥ BVaky_3,14.125 // शौर्पिके मासजाते च परिमाणं स्वभावतः । उपाधिभूताम् आश्रित्य संख्यां भेदेन वर्तते ॥ BVaky_3,14.1.26 // वयस्विनि परिच्छेदः क्रीते चापि न गम्यते । इष्टो ऽभेदाद् ऋते तत्र पतिमाणम् अनर्थकम् ॥ BVaky_3,14.127 // भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः । तद्धर्मत्वाद् अभेदात् तु घटादिभ्यो न दृश्यते ॥ BVaky_3,14.128 // श्रूयते वचनं यत्र भावस् तत्र विशिष्यते । निवर्तते यद् वचनं तस्य भावो न विद्यते ॥ BVaky_3,14.129 // कार्यं सत्ताश्रयं शास्त्राद् अप्रवृत्तिर् अदर्शनम् । वाक्ये दृष्टं यद् अत्यन्तम् अभावस् तस्य वृत्तिषु ॥ BVaky_3,14.130 // सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् । श्रूयमानं तु वचनं विशिष्टम् उपलभ्यते ॥ BVaky_3,14.131 // अभावो वा लुको यत्र रूपवान् वा विधीयते । व्यभिचारान् निमित्तस्य तत्रासाधुः प्रसज्यते ॥ BVaky_3,14.132 // भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः । सर्वत्रैव विशेषस् तु नावश्यं तादृशो भवेत् ॥ BVaky_3,14.133 // आतेश् च भेदहेतुत्वान् न लिङ्गेन विशेष्यते । प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥ BVaky_3,14.134 // अभेदे लिङ्गसंख्याभ्यां योगाच् छुक्लं पटा इति । प्रसक्ते शास्त्रम् आरब्धं सिद्धये लिङ्गसंख्ययोः ॥ BVaky_3,14.135 // परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते । गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥ BVaky_3,14.136 // शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः । वृत्तेर् अभिन्नरूपत्वात् तेषु वृत्तिर् न विद्यते ॥ BVaky_3,14.137 // रूपाच् च शब्दसंस्कारः सामान्यविषयो यतः । तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥ BVaky_3,14.138 // सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना । संबध्यते पदं तत्र तयोर् भिन्ना श्रुतिर् भवेत् ॥ BVaky_3,14.139 // भाविनो बहिरङ्गस्य वचनाद् आश्रयस्य ये । लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥ BVaky_3,14.140 // विशेषवृत्तेर् अपि च रूपाभेदाद् अलक्षितः । यस्माद् विशेषस् तेनात्र भेदकार्यं न कल्पते ॥ BVaky_3,14.141 // विशेष एव सामान्यं विशेसाद् भिद्यते यतः । अभेदो हि विशेषाणाम् आश्रितो विनिवर्तकः ॥ BVaky_3,14.142 // यद् यद् आश्रीयते तत् तद् अन्यस्य विनिवर्तकम् । भेदाभेदविभागस् तु सामान्ये न निरूप्यते ॥ BVaky_3,14.143 // अपोद्धारश् च सामान्यम् इति तस्योपकारिनः । निमित्तावस्थम् एवातस् तत् स्वधर्मेण गृह्यते ॥ BVaky_3,14.144 // अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः । निमित्तैर् व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥ BVaky_3,14.145 // यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः । प्रयोगेष्व् एव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥ BVaky_3,14.146 // तत्र प्रयोगो ऽनियतो गुणानाम् आश्रयैः सह । सामान्यं यत् तद् अत्यन्तं तत्रैव समवस्थितम् ॥ BVaky_3,14.147 // न गोत्वं शाबलेयस्य गौर् इति व्यपदिश्यते । शुक्लत्वं बाहुलेयस्य शुक्ल इत्य् अपदिश्यते ॥ BVaky_3,14.148 // व्यतिरेके च सत्य् एवं मतुपः श्रवनं भवेत् । लुग् अन्वाख्यायते तस्माद् रसादिभ्यश् च नास्ति सः ॥ BVaky_3,14.149 // यत् सो ऽयम् इति संबन्धाद् रूपाभेदेन वर्तते । शुक्लादिवत् ततो लोपस् तद् रसादौ न विद्यते ॥ BVaky_3,14.150 // आवेशो लिङ्गसंख्याभ्यां क्व चिन् मञ्चादिवत् स्थितः । सो ऽयम् इत्य् अभिसंबन्धे स प्रस्थादौ न विद्यते ॥ BVaky_3,14.151 // लिङ्गम् लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् । सो ऽयम् इत्य् अभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनि ॥ BVaky_3,14.152 // आश्रये लिङ्गसंख्याभ्याम् आश्रितं व्यपदिश्यते । विशेषणानां चाजातेर् इति शास्त्रव्यवस्थया ॥ BVaky_3,14.153 // निमित्तानुविधायित्वाद् ये धर्मा भेदहेतुषु । त आश्रये ऽपि विद्यन्त इति बुद्धिर् निवर्त्यते ॥ BVaky_3,14.154 // आख्यायते च शास्त्रेण lokarƬhà स्वभावतः । निमित्ततुल्या गोदादौ प्रवृत्तिर् लिङ्गसंख्ययोः ॥ BVaky_3,14.155 // हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु । मनुष्यलुब्विशेषाणाम् अभिधेयाश्रयं द्वयम् ॥ BVaky_3,14.156 // जातिप्रयोगे जात्या चेत् संबन्धम् उपगच्छति । विशेषणं ततो dharmä जातेस् तत् प्रतिपद्यते ॥ BVaky_3,14.157 // लुबन्ते संनिपतितं जातेर् अन्यद् विशेषणम् । लुबन्तस्य प्रधानत्वात् तद्धर्मैर् व्यपदिश्यते ॥ BVaky_3,14.158 // नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये । भेदा bhëyÃnusÃreïa वाच्यास् ते लिङ्गसंख्ययोः ॥ BVaky_3,14.159 // यदि षष्ठीद्वितीयान्तान् निकृष्टात् तमबादयः । न्यक्कारिणि स्युर् उत्कृष्टे प्रकृतेः स्याद् विलिङ्गता ॥ BVaky_3,14.160 // काल्यां कालाद् द्वितीयान्तात् काले काल्यास् तरब् भवेत् । न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥ BVaky_3,14.161 // न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच् च नेष्यते । कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः ॥ BVaky_3,14.162 // षष्ठ्यन्ताद् अधिके तस्माद् गुणे स्वाश्रयवर्तिनि । उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥ BVaky_3,14.163 // उपात्तं च प्रकृत्यर्थो द्रव्यम् एवाश्रयस् तयोः । सो ऽयम् इत्य् अभिसंबन्धाद् अभेदेन प्रतीयते ॥ BVaky_3,14.164 // रूपाभेदाच् च तद् द्रव्यम् आकाङ्क्षावत् प्रतीयते । विशेषैर् भिन्नरूपैस् तद् आश्रयैर् इव युज्यते ॥ BVaky_3,14.165 // भिन्नरूपेसु यल् लिङ्गं विशेषेसु व्यवस्थितम् । संख्या च ताभ्याम् द्रव्यात्मा सो ऽभिन्नो व्यपदिश्यते ॥ BVaky_3,14.166 // आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः । कर्तृस्थभावकः शेतिर् अतो bhëya उदाहृतः ॥ BVaky_3,14.167 // निमित्तम् आश्रयत्वेन गृह्येत यदि साधनम् । कर्मापदिष्टयोः प्राप्तिस् तत्र स्याल् लिङ्गसंख्ययोः ॥ BVaky_3,14.168 // शास्त्रे निमित्तभावेन समुदायाद् अपोद्धृतः । स्त्र्यर्थस् तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥ BVaky_3,14.169 // स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः । गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥ BVaky_3,14.170 // स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश् च यद्य् असौ । द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥ BVaky_3,14.171 // संस्त्यानेन क्व चिद् द्रव्यं दृष्टं यद्य् उपलक्षितम् । अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् ॥ BVaky_3,14.172 // भूतादयः षडाख्याश् च संस्त्यानेनोपलक्षिते । ब्राह्मण्यादौ यदा वृत्तास् तेभ्यः स्युः प्रत्ययास् तदा ॥ BVaky_3,14.173 // तद्वन्तो हि प्रधानत्वात् प्रत्ययाणाम् प्रयोजकाः । सामानाधिकरैण्ये ऽपि तस्माटाबादिसंभवः ॥ BVaky_3,14.174 // गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा । प्रकृत्यर्थश् च संस्त्यानं स्वार्थिकाः प्रत्ययास् तदा ॥ BVaky_3,14.175 // संस्त्याने केवले वृत्तिः प्रकृतीनाम् न विद्यते । तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥ BVaky_3,14.176 // उपकारि च संस्त्यानं येषु शब्देष्व् अपेक्षितम् । तेभ्यष् टाबादयस् तच् च भूतादिष्व् अविवक्षितम् ॥ BVaky_3,14.177 // संस्त्यानं प्रत्ययस्यार्थः शुद्धम् आश्रीयते यदा । तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति ॥ BVaky_3,14.178 // जातिश् चेत् स्त्रीत्वम् एवासौ भेदो ऽन्यत्राविवक्षितः । यस्माद् भिन्नैर् अपि द्रव्यैस् तद् एकं सद् विशिष्यते ॥ BVaky_3,14.179 // मात्राणाम् हि तिरोभावे परिमाणम् न विद्यते । कुमार्य इति तेन स्यात् कुमार्यां भेदसंभवात् ॥ BVaky_3,14.180 // जातिसंख्यासमाहारैर् यथैव सहचारिणि । द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥ BVaky_3,14.181 // मूर्तिभ्यो मूर्तिधर्माणाम् तथाभेदस्य दर्शनात् । सामानाधिकरण्यं च क्रियायोगश् च कल्पते ॥ BVaky_3,14.182 // सामानाधिकरण्ये तु मतुब्लोपाद् अपेक्षिते । लुक् तद्धितलुकीति स्याल् लुक् तत्राप्य् उपलक्षणम् ॥ BVaky_3,14.183 // केसां चित् त्यक्तभेदेषु द्रव्येष्व् एव विधीयते । संस्त्यानवत्सु टाबादिर् अभेदेन समन्वयात् ॥ BVaky_3,14.184 // सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः । क्रियाभिर् युज्यते भेदैर् भागशश् चावतिष्ठते ॥ BVaky_3,14.185 // शुक्लादिष्व् आश्रयद्रव्यं प्राधान्येनाभिधीयते । स्त्रीत्वं तु प्रत्ययार्थत्वाद् अभिधाविषयो यतः ॥ BVaky_3,14.186 // सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयं प्रतिपद्यते । स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥ BVaky_3,14.187 // साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते । व्यक्तीनाम् आत्मधर्मो ऽसाव् एकप्रख्यानिबन्धनः ॥ BVaky_3,14.188 // एवम्भूता च सावस्था भागभेदपरिग्रहे । कृते बुद्ध्यैव भेदानाम् आश्रयत्वे च कल्पिते ॥ BVaky_3,14.189 // निस्कृष्टेष्व् अपि भेदेषु व्यक्तिरूपाश्रये ततः । लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.190 // अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् । अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते ॥ BVaky_3,14.191 // विकल्पवति वा वृत्तिर् निवर्त्ये ऽथ समुच्चिते । तेषाम् अज्ञातशक्तीनां द्योतकेन नियम्यते ॥ BVaky_3,14.192 // वृत्तौ विशिष्टरूपत्वाच् चशब्दो विनिवर्तते । अर्थभेदे ऽपि सारूप्यात् तच् चार्थेनापदिश्यते ॥ BVaky_3,14.193 // चस्य चासत्त्वभूतो ऽर्थः स एवाश्रियते यदि । तद्धर्मत्वं ततो द्वन्द्वे चादिष्व् अर्थकृतं हि तत् ॥ BVaky_3,14.194 // चार्थः शब्दे क्व चिद् भेदात् कथं चित् समवस्थितः । द्योतकाश् चादयस् तस्य वक्ता द्वन्द्वस् तु तद्वताम् ॥ BVaky_3,14.195 // विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता । द्योतकत्वान् न कल्पेत तस्मात् सद् उपलक्ष्यते ॥ BVaky_3,14.196 // तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते । शब्दः कश् चित् तम् एवार्थं कथं चित् प्रतिपद्यते ॥ BVaky_3,14.197 // शब्दाद् अर्थाः प्रतायन्ते स भेदानां विधायकः । अनुमानं विवक्षायाः शब्दाद् अन्यन् न विद्यते ॥ BVaky_3,14.198 // समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः । समुच्चयो वापि भवेद् गुणभूतसमुच्चितः ॥ BVaky_3,14.199 // समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः । समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् ॥ BVaky_3,14.200 // समुच्चयवतो ऽर्थस्य प्राधान्ये ऽप्य् अपरे विदुः । निमित्तानुविधायित्वाद् असिद्धिम् लिङ्गसंख्ययोः ॥ BVaky_3,14.201 // समुच्चयो निमित्तं चेत् स्यान् निमित्तानुवर्तनम् । अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥ BVaky_3,14.202 // समुच्चितनिमित्तत्वे चार्थस्यापगमे ऽपि वा । स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥ BVaky_3,14.203 // पदान्तरस्थस्यार्थस्य द्योतकत्वान् न युज्यते । निपातो लिङ्गसंख्याभ्यां द्वन्द्वस् त्व् अर्थस्य वाचकः ॥ BVaky_3,14.204 // निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् । गुणप्रधानभावेन क्रियायोगो न कल्पते ॥ BVaky_3,14.205 // यस्य नास्ति क्रियायोगः स्वतन्त्रो ऽसौ न विद्यते । अर्थो द्वन्द्वस्य तत्र स्याद् उपादानम् अनर्थकम् ॥ BVaky_3,14.206 // समुच्चयवतो ऽर्थस्य वाचको नानुवर्तते । निमित्तम् अपि चास्यार्थः स्वधर्मैर् युज्यते ततः ॥ BVaky_3,14.207 // बाह्यो नास्त्य् आश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ । समुच्चयस् तदाधारस् तद्धर्मैर् व्यपदिश्यते ॥ BVaky_3,14.208 // यो वावयवभेदाभ्यां भेदवद्भ्याम् इवान्वितः । एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥ BVaky_3,14.209 // एकश् च द्व्यात्मको ऽर्थो ऽसौ भेदाभेदसमन्वितः । यौ भेदाव् आश्रितस् तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.210 // यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते । चैत्रशब्दो बहुव्रिहाव् अप्रयोगस् तथा भवेत् ॥ BVaky_3,14.211 // यथा गौर् इति शुक्लादेर् अभिधानं न विद्यते । एवं यस्याभिसंबन्धो गोभिस् तावत् प्रतीयते ॥ BVaky_3,14.212 // संबन्धी नियतो rƬhaÓ चित्राणां न च विद्यते । गवां यथा वज्रपाणिस् त्र्यक्षे वा 'पि व्यवस्थितः ॥ BVaky_3,14.213 // शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः । वृत्तिशब्दो ऽन्य एवायं सामान्यस्याभिधायकः ॥ BVaky_3,14.214 // अगोर् अचित्रगोश् चैव रूपभेदान् निवर्तकः । न चित्रगुर् विशेषाणां रूपाभेदात् तु वाचकः ॥ BVaky_3,14.215 // यथा चित्रगुर् इत्य् एतत् प्रयुक्ते न प्रयुज्यते । एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः ॥ BVaky_3,14.216 // सर्वादयो विशेषास् तु प्रदेशानां निवर्तकाः । यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥ BVaky_3,14.217 // विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते । द्रव्यस्यानभिधानात् तु तच्छब्दो ऽनुप्रयुज्यते ॥ BVaky_3,14.218 // सामानाधिकरण्यं चेन् मतुब्लोपात् प्रकल्पते । मतुपो ऽपि तदर्थत्वाद् अनवस्था प्रसज्यते ॥ BVaky_3,14.219 // संबन्धस्य च संबन्दी संबन्धो ऽन्यः प्रसज्यते । विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥ BVaky_3,14.220 // विभक्त्यर्थप्रधानत्वात् ततस् तत्रेति न क्रिया । दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥ BVaky_3,14.221 // अन्तर्भवेच् च संबन्धः प्राधान्याभिहितः कथम् । स प्रातिपदिकार्थश् च तथाभूतः कथं भत्वेत् ॥ BVaky_3,14.222 // असंभवात् तु संबन्धे संबन्धसहचारिणि । जातिसंख्यासमाहार- कार्याणाम् इव संभवः ॥ BVaky_3,14.223 // सो ऽयम् इत्य् अभिसंबन्धाद् विशिष्टाश्रयवाचिनाम् । शुक्लादिवल् लिङ्गसंख्ये शास्त्रारम्भाद् भविष्यतः ॥ BVaky_3,14.224 // भेदेन तु विवक्षायां सामान्ये वा विवक्षिते । सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर् भवेत् ॥ BVaky_3,14.225 // साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते । कृत्स्नार्थवृत्तेः साधुत्वम् इत्य् अर्थग्रहणं कृतम् ॥ BVaky_3,14.226 // सो ऽयम् इत्य् अभिसंबन्धाद् द्रव्यवृत्तिर् अयं यदा । सलिङ्गस्य ससंख्यस्य तदा साधुत्वम् उच्यते ॥ BVaky_3,14.227 // अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा । तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥ BVaky_3,14.228 // साधर्म्यम् अव्ययेन स्याद् बहुव्रीहेस् तथा सति । लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥ BVaky_3,14.229 // प्रयुक्तेन च संबन्धाच् चैत्रादिश्रवनं भवेत् । विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥ BVaky_3,14.230 // अभिधाने ऽपि संख्यायाः संख्यात्वं न निवर्तते । षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ॥ BVaky_3,14.231 // अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना । वस्त्वन्तरम् उपक्षिप्तम् इति के चित् प्रचक्षते ॥ BVaky_3,14.232 // संबन्दिभिर् विशिष्टानाम् संबन्धानां निमित्तता । संबन्धैर् वा विशिष्टानां तद्वतां स्यान् निमित्तता ॥ BVaky_3,14.233 // के चित् संयोगिनो दण्डाद् विषाणात् समवायिनः । तद्वति प्रत्ययान् आहुर् बहुव्रीहिं तथैव च ॥ BVaky_3,14.234 // भिन्नं संबन्धिभेदेन संबन्धम् अपरे विदुः । निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥ BVaky_3,14.235 // प्रधानम् अन्यार्थतया भिन्नं स्वैर् उपसर्जनैः । निमित्तम् अब्बिधेयं वा सर्वपश्चाद् अपेक्ष्यते ॥ BVaky_3,14.236 // स्वामिनि व्यतिरेकश् च वाक्ये यद्य् अपि दृश्यते । प्राधान्य एव तस्येष्टो बहुव्रीहिर् विवक्षिते ॥ BVaky_3,14.237 // गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते । अस्यैता इति तत्रार्थे बहुव्रीहिर् न विद्यते ॥ BVaky_3,14.238 // यदा प्रत्यवमर्शस् तु तासां स्वामी गवाम् इति । गोभिस् तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥ BVaky_3,14.239 // अपेक्षमानः संबन्धं rƬhitvasya निवृत्तये । निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ॥ BVaky_3,14.240 // नाना चित्रा इति यथा निमित्तम् अनुरुध्यते । नानाभूते ऽपि वृत्तः सन् बहुव्रीहिस् तथा भवेत् ॥ BVaky_3,14.241 // संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते । लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥ BVaky_3,14.242 // संख्वावांल् लिङ्गवाम्श् चार्थो ऽभिन्नधर्मा, निमित्ततः । आसन्न एव द्रव्यत्वात् तद्धर्मैर् न विरुध्यते ॥ BVaky_3,14.243 // विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् । द्रव्यं शुद्धस्य यो धर्मः स न स्याद् अन्यधर्मणः ॥ BVaky_3,14.244 // द्रव्यमात्रस्य निर्देशे भेदो ऽयम् अविवक्षितः । ग्रन्थे पूर्वत्र भेदस् तु द्वितीये ऽनुप्रदर्शितः ॥ BVaky_3,14.245 // द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् । द्रव्याश्रितत्वं हि तयोस् ततो ऽन्यस्य न सिध्यतः ॥ BVaky_3,14.246 // संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते । समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥ BVaky_3,14.247 // द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्व् अवस्थितः । भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.248 // शास्त्रप्रवृत्तिभेदे ऽपि लौकिको ऽर्थो न भिद्यते । नञ्समसे यतस् तत्र त्रयः पक्षा विचारिताः ॥ BVaky_3,14.249 // शब्दान्तरे ऽपि चैकत्वम् आश्रित्यैवं विचारणा । अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥ BVaky_3,14.250 // प्राक् समासात् पदार्थानां निवृत्तिर् द्योत्यते नञा । स्वभावतो निवृत्तानां रूपाभेदाद् अलक्षिता ॥ BVaky_3,14.251 // ब्राह्मणादिस्थया वाक्येष्व् आख्यातपदवाच्यया । क्रियया यस्य संबन्धो वृत्तिस् तस्य न विद्यते ॥ BVaky_3,14.252 // पाचकादिपदस्था चेन् नञा संबध्यते क्रिया । तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ॥ BVaky_3,14.253 // सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते । असन्न् इति समासे ऽस्मिन् सत्तान्या परिकल्प्यताम् ॥ BVaky_3,14.254 // क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते । विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥ BVaky_3,14.255 // क्रियायाः साधनाधार- सामान्ये नञ् व्यवस्थितः । ततो विशिष्टैर् आधारैर् युज्यते ब्राह्मणादिभिः ॥ BVaky_3,14.256 // वृत्तौ यथा गताद्यर्थम् उपादाय निरादयः । युज्यन्ते साधनाधारैर् नञ्समासे ऽपि स क्रमः ॥ BVaky_3,14.257 // तत्रासति नञो वृत्तेर् ब्राह्मणक्षत्रियादिभिः । विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥ BVaky_3,14.258 // कामचारे च सत्य् एवम् असतः स्यात् प्रधानता, / गुणत्वम् इतरेषां च तेषां वा स्यात् प्रधानता ॥ BVaky_3,14.259 // प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः । विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥ BVaky_3,14.260 // यथा गौरादिभिस् तेषाम् अवच्छेदो विधीयते । असताप्य् अनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥ BVaky_3,14.261 // यथा सत्ताभिधानाय सन्न् अर्थः परिकल्प्यते । तथासत्ताभिधानाय निरुपाख्यो ऽपि कल्पते ॥ BVaky_3,14.262 // क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया । जात्या भिन्नां ततः सत्तां प्रसक्ताम् अपकर्षति ॥ BVaky_3,14.263 // अभाव इति भावस्य प्रतिषेधे विवक्षिते । सोपाख्यत्वम् अनाश्रित्य प्रतिषेधो न कल्पते ॥ BVaky_3,14.264 // अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः । एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ BVaky_3,14.265 // यथैकदेशकरणात् कृत इत्व् अभिधीयते । अकृतश् चेति संघातः स एवाब्राह्मणे क्रमः ॥ BVaky_3,14.266 // ब्राह्मणो ऽब्राह्मणस् तस्माद् उपन्यासात् प्रसज्यते । अकृते वा कृतासङ्गाद् अविशिष्टं कृताकृतात् ॥ BVaky_3,14.267 // अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये । शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥ BVaky_3,14.268 // पदार्थानुपघातेन दृश्यते ऽन्यविशेषणम् । अथ जातिमतो ऽर्थस्य कश् चिद् धर्मो निवर्तितः ॥ BVaky_3,14.269 // अवश्यं ब्राह्मणे कश् चित् क्व चिद् धर्मो न विद्यते । विशेषावचनात् तत्र नञः श्रुतिर् अनर्थिका ॥ BVaky_3,14.270 // अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते । अन्वाख्यानाद् धि साधुत्वम् एवंभूते प्रतीयते ॥ BVaky_3,14.271 // पदार्थानुपघातेन यद्य् अप्य् अत्र विशेषणम् । उपचारसतो ऽर्थस्य सावस्था द्योत्यते नञा ॥ BVaky_3,14.272 // विशेष्येषु यथाभूतः पदार्थः समवस्थितः । तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥ BVaky_3,14.273 // निवृत्ते ऽवयवस् तस्मिन् पदार्थे वर्तते कथम् । नानिमित्ता हि शब्दस्य प्रवृत्तिर् उपपद्यते ॥ BVaky_3,14.274 // आराच् छब्दवद् एकस्य विरुद्धे ऽर्थे स्वभावतः । शब्दस्य वृत्तिर् यद्य् अस्ति नञः श्रुतिर् अनर्थिका ॥ BVaky_3,14.275 // अथ स्वभावो वचनाद् अन्वाख्येयत्वम् अर्हति । तद् वाच्यम् अप्रसिद्धत्वान् नञार्थो विनिवर्त्यते ॥ BVaky_3,14.276 // यद्य् अप्य् उभयवृत्तित्वं प्रधानं तु प्रतीयते । प्रस्थानं गम्यते शुद्धे तदर्थे ऽपि न तिष्ठतौ ॥ BVaky_3,14.277 // किमर्थम् अतथाभूते ऽसति मुख्यार्थसंभवे । भेदे ब्राह्मणशब्दस्य वृत्तिर् अभ्युपगम्यते ॥ BVaky_3,14.278 // अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते । इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥ BVaky_3,14.279 // बुद्धेर् विषयतां प्राप्ते शब्दाद् अर्थे प्रतीयते । प्रवृत्तिर् वा निवृत्तिर् वा ग्रुत्या ह्य् अर्थो ऽनुसज्यते ॥ BVaky_3,14.280 // असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा । शब्दप्रवृत्तिर् न त्व् अस्ति लोष्टादिषु विपर्ययात् ॥ BVaky_3,14.281 // अनेकस्माद् अस इति प्राधान्ये सति सिध्यति । सापेक्षत्वं प्रधानानाम् एवं युक्तं त्वतल्विधौ ॥ BVaky_3,14.282 // एकस्य च प्रधानत्वात् तद्विशेषणसंनिधौ । प्रधानधर्माव्यावृत्तिर् अतो न वचनान्तरम् ॥ BVaky_3,14.283 // प्रधानम् अत्र भेद्यत्वाद् एकार्थो विकृतो नञा । हित्वा स्वधर्मान् वर्तन्ते द्व्यादयो ऽप्य् एकतां गताः ॥ BVaky_3,14.284 // ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः । द्वित्वादिषु तथैकत्वं नञ्योगाद् उपचर्यते ॥ BVaky_3,14.285 // एकत्वयोगम् आसाद्य स धर्मः प्रतिषिध्यते । द्व्यादिभ्यस् तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥ BVaky_3,14.286 // आविष्टसंख्यो वाक्ये ऽसौ यथा द्व्यादौ प्रयुज्यते । वृत्तौ तस्य प्रधानत्वात् सा संख्या न निवर्तते ॥ BVaky_3,14.287 // प्रतिषेध्यो यथाभूतस् तथाभूतो ऽनुषज्यते । वचनान्तरयोगे हि न सो ऽर्थः प्रतिषिध्यते ॥ BVaky_3,14.288 // अशुक्ल इति कृष्णादिर् यथार्थः संप्रतीयते । संख्यान्तरं तथानेक इत्य् अत्राप्य् अभिधीयते ॥ BVaky_3,14.289 // क्रियाप्रसङ्गात् सर्वेषु कर्मस्व् अङ्गीकृतेषु च । एकस्मिन् प्रतिषिद्धे ऽपि प्राप्तम् अन्यत् प्रतीयते ॥ BVaky_3,14.290 // क्रियाश्रुतिश् च प्रक्रान्ते प्रसज्यप्रतिषेधने । पर्युदासे तु नियतं संख्येयान्तरम् उच्यते ॥ BVaky_3,14.291 // धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः । अर्थात् सर्वाणि कर्माणि प्राग् आक्षिप्यावतिष्ठते ॥ BVaky_3,14.292 // निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते । अनेक इति पश्चाच् च तिष्ठतीत्य् अनुषज्यते ॥ BVaky_3,14.293 // साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते । प्राग् एवाङ्गीकृतं द्रव्यम् अतः पूर्वेण भिद्यते ॥ BVaky_3,14.294 // संख्यैव प्रतिषेधेन संख्यान्तरम् अपेक्षते । वाक्ये ऽपि तेन नैकत्व- मात्रम् एव निवर्त्यते ॥ BVaky_3,14.295 // स्नेहान्तराद् अवच्छेदस् तथासत्तेः प्रतीयते । तैलेन भोजने ऽप्राप्ते न त्व् अन्यद् उपसेचनम् ॥ BVaky_3,14.296 // एकार्थे वर्तमानाभ्याम् असता ब्राह्मणेन च । यदा जात्यन्तरं बाह्यं क्षत्रियाद्य् अपदिश्यते ॥ BVaky_3,14.297 // श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते । असन् ब्राह्मण इत्य् आभ्यां तथान्ये क्षत्रियादयः ॥ BVaky_3,14.298 // असास्नो गौर् इति यथा, गवयो व्यपदिश्यते । जात्यन्तरं न गोर् एव सस्नाभावः प्रतीयते ॥ BVaky_3,14.299 // तुल्यरूपं यथाख्यातं कण्टकैर् भेदहेतुभिः । खदिरं जातिभेदेन खर्जूरात् प्रतिपद्यते ॥ BVaky_3,14.300 // अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् । अङ्गीकृतोपमानेन तथान्यो ऽर्थो ऽभिधीयते ॥ BVaky_3,14.301 // अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः । तद्रूपत्वात् स हेमन्त इत्य् अभिन्नः प्रतीयते ॥ BVaky_3,14.302 // अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् । द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥ BVaky_3,14.303 // न चैवंविषयः कश् चिद् बहुव्रीहिः प्रकल्पते । अगुर् अश्व इति व्याप्तिर् नञ्समासेन यस्य न ॥ BVaky_3,14.304 // द्वन्द्वैकदेशिनोर् उक्ता परवल्लिङ्गता यतः । अवर्षासु ततो ऽसिद्धिर् इष्टयोर् लिङ्गसंख्ययोः ॥ BVaky_3,14.305 // विशेषणं ब्राह्मणादि क्रियासंबन्धिनो ऽसतः । यदा विषयभिन्नं तत् तदासत्त्वम् प्रतीयते ॥ BVaky_3,14.306 // ब्राह्मणत्वेन चासत्त्वाद् उच्यते सत् तद् अन्यथा । असद् इत्य् अपि सत्त्वेन सतः सत्ता निवर्त्यते ॥ BVaky_3,14.307 // समन्यद्रव्यवृत्तित्वान् निमित्तानुविधायिनः । अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता ॥ BVaky_3,14.308 // प्राग् असत्त्वाभिधायित्वं समासे द्रव्यवाचिता । निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥ BVaky_3,14.309 // निमित्तानुविधाने च क्रियायोगो न कल्पते । तथा चाव्यपदेश्यत्वाद् उपादानम् अनर्थकम् ॥ BVaky_3,14.310 // असत्सामान्यवृत्तिर् वा विशेषैः क्षत्रियादिभिः । प्रयुक्तैर् आश्रयैर् भिन्नो याति तल्लिङ्गसंख्यताम् ॥ BVaky_3,14.311 // प्राग् आश्रयो हि भेदाय प्रधाने ऽभ्यन्तरीकृतः । पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥ BVaky_3,14.312 // समासे श्रूयते स्वार्थो येन तद्वांस् तदाश्रयः । द्रव्यं तु लिङ्गसंख्यावद् असताभ्यन्तरीकृतम् ॥ BVaky_3,14.313 // एकार्थविषयौ शब्दौ तस्मिन्न् अन्यार्थवर्तिनौ । असतैव तु भेदानां सर्वेषाम् उपसंग्रहः ॥ BVaky_3,14.314 // ते क्षत्रियादिभिर् वाच्या वाच्या वा सर्वनामभिः । यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥ BVaky_3,14.315 // विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः । अवर्षादिषु दोसश् च हेमन्तो ऽन्याश्रयो यतः ॥ BVaky_3,14.316 // आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते । एकत्वाद् एकशब्दत्वं न्याय्यं तस्याश् च वर्ण्यते ॥ BVaky_3,14.317 // आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपगुसङ्घवत् । द्रव्यभेदे ऽपि चैकत्वात् तत्रैकवचनं भवेत् ॥ BVaky_3,14.318 // आश्रयाणां हि लिङ्गैः सा नियतैर् एव युज्यते । तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥ BVaky_3,14.319 // सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे । विरोधित्वात् प्रसज्येत नाश्रितं तच् च लौकिकम् ॥ BVaky_3,14.320 // सामान्यम् आकृतिर् भावो जातिर् इत्य् अत्र लौकिकम् । लिङ्गं न संभवत्य् एव तेनान्यत् परिगृह्यते ॥ BVaky_3,14.321 // प्रवृत्तिर् इति सामान्यं लक्षणं तस्य कथ्यते । आविर्भावस् तिरोभावः स्थितिश् चेत्य् अथ भिद्यते ॥ BVaky_3,14.322 // प्रवृत्तिमन्तः सर्वे ऽर्थास् तिसृभिश् च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश् चैवात्र संभवः ॥ BVaky_3,14.323 // यश् चाप्रवृत्तिधर्मार्थश् चितिरूपेण गृह्यते । अनुयातीव सो ऽन्येषां प्रवृत्तीर् विश्वगाश्रयाः ॥ BVaky_3,14.324 // तेनास्य चितिरूपं च चितिकालश् च भिद्यते । तस्य स्वरूपभेदस् तु न कश् चिद् अपि विद्यते ॥ BVaky_3,14.325 // अचेतनेषु चैतन्यं संक्रान्तम् इव दृश्यते । प्रतिबिम्बकधर्मेण यत् तच् छब्दनिबन्धनम् ॥ BVaky_3,14.326 // अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते । क्व चित् तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥ BVaky_3,14.327 // कृत्तद्धिताभिधेयानां भावानां न विरुध्यते । शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिर् इष्यते ॥ BVaky_3,14.328 // लिङ्गं प्रति न भेदो ऽस्ति द्रव्यपक्षे ऽपि कश् चन । तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥ BVaky_3,14.329 // वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते । यतस् तद् आकृतौ शास्त्रम् अन्यथैव समर्थ्यते ॥ BVaky_3,14.330 // वर्तते यो बहुष्व् अर्थो ऽभेदे तस्य विवक्षिते । स्वाश्रयैर् व्यपदिष्टस्य शास्त्रे वचनम् उच्यते ॥ BVaky_3,14.331 // यदा त्व् आश्रयभेदेन भेद एव प्रतीयते । आकृतेर् द्रव्यपक्षेन तदा भेदो न विद्यते ॥ BVaky_3,14.332 // अभेदे त्व् एकशब्दत्वाच् छास्त्राच् च वचने सति । एकशेषो न वक्तव्यो वचनानां च संभवः ॥ BVaky_3,14.333 // ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः । आकृतेर् उपकारो ऽयं द्रव्याभावान् न कल्पते ॥ BVaky_3,14.334 // व्यपदेशो ऽभिधेयेन न शास्त्रे कश् चिद् आश्रितः । द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥ BVaky_3,14.335 // गुणभावो ऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः । उपकारि गुणः शेषः परार्थ इति कल्पना ॥ BVaky_3,14.336 // द्रव्ये न गुणभावो ऽस्ति विनाद्रव्याभिधायिताम् । आकृतौ वा प्रधानत्वम् अत एवं समर्थ्यते ॥ BVaky_3,14.337 // कैश् चिद् गुणप्रधानत्वं नामाख्यातवद् इष्यते । न वृत्तिवत् परार्थस्य गुणभावस् तु वर्ण्यते ॥ BVaky_3,14.338 // गुणभूतस्य नानात्वाद् आकृतेर् एकशब्दता । सिद्धो वचनभेदश् च द्रव्यभेदसमन्वयात् ॥ BVaky_3,14.339 // साधनं गुणभावेन क्रियाया भेदकं यथा । आख्यातेष्व् एकशब्दाया जातेर् द्रव्यं तथोच्यते ॥ BVaky_3,14.340 // एकत्वे तुल्यरूपत्वाच् छब्दानां प्रतिपादने । निमित्तात् तद्वतो ऽर्थस्य विशिष्टग्रहणे सति ॥ BVaky_3,14.341 // सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयैर् आकृतेः सह । प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥ BVaky_3,14.342 // प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता । वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥ BVaky_3,14.343 // पाकौ पाका इति यथा भेदकः कैश् चिद् आश्रयः । इष्यते चानुपादानो धर्मो ऽसौ गुणवाचिनाम् ॥ BVaky_3,14.344 // आश्रयस्यानुपादाने केवलं लभते यदि । आधारधर्मान् सामान्यं पुरस्तात् तद् विचारितम् ॥ BVaky_3,14.345 // जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् । अशब्दवाच्यात् संबन्धाद् व्यक्तिर् अप्य् उपजायते ॥ BVaky_3,14.346 // सो ऽयम् इत्य् अभिसंबन्धाज् जातिधर्मोपचर्यते । द्रव्यं तदाश्रयो भेदो जातेश् चाभ्युपगम्यते ॥ BVaky_3,14.347 // मञ्चशब्दो यथाधेयं मञ्चेष्व् एव व्यवस्थितः । तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते ॥ BVaky_3,14.348 // तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते । जातिर् उत्सृष्टसंख्या तु द्रव्यात्मन्य् अनुषज्यते ॥ BVaky_3,14.349 // अस्येदम् इति वा यत्र सो ऽयम् इत्य् अपि वा श्रुतिः । वर्तते परधर्मेण तद् अन्यद् अभिधीयते ॥ BVaky_3,14.350 // यत् प्रधानं न तस्यास्ति स्वरूपम् अनिरूपनात् । गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥ BVaky_3,14.351 // गुणस्य भेदकाले तु प्राधान्यम् उपजायते । संसर्गश्रुतिर् अर्थेषु साक्षाद् एव न वर्तते ॥ BVaky_3,14.352 // जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः । जातेर् एव पदार्थत्वं न तदाभ्युपगम्यते ॥ BVaky_3,14.353 // प्रवृत्तानां पुनर् वृत्तिर् एकत्वेनोपवर्ण्यते । प्रतिपत्तेर् उपायेषु न तत्त्वम् अनुगम्यते ॥ BVaky_3,14.354 // अपृथक्शब्दवाच्यस्य जातिर् आश्रीयते यदा । द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥ BVaky_3,14.355 // द्रव्यस्य सति संस्पर्शे द्रव्यम् आश्रीयते यदा । वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥ BVaky_3,14.356 // अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते । यदा संबन्धवज् जातिः सापि द्रव्यपदार्थता ॥ BVaky_3,14.357 // अत्यन्तभिन्नयोर् एव जातिद्रव्याभिधायिनोः । अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥ BVaky_3,14.358 // आश्रिते त्व् आश्रयकृतं भेदम् अभ्युपगच्छता । पुनश् चाप्य् एकशब्दत्वं जातिशब्दे ऽनुवर्णितम् ॥ BVaky_3,14.359 // अनिर्जातस्य निर्ज्ञानं येन तन् मानम् उच्यते । प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥ BVaky_3,14.360 // अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते । साकल्येनापरिज्ञानाद् उपमानं तद् उच्यते ॥ BVaky_3,14.361 // द्वयोः समानयोर् धर्म उपमानोपमेययोः । समास उपमानानां शब्दैस् तदभिधायिभिः ॥ BVaky_3,14.362 // आधारभेदाद् भेदो यः श्यामत्वे सो ऽविवक्षितः । गुणो ऽसाव् आश्रितैकत्वो भिन्नाधारः प्रतीयते ॥ BVaky_3,14.363 // गुणयोर् नियतो भेदो गुणजातेस् तथैकता । एकत्वे ऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥ BVaky_3,14.364 // जातिमात्रव्यपेक्षायाम् उपमार्थो न कश् चन । श्यामत्वम् एकं गुणयोर् उभयोर् अपि वर्तते ॥ BVaky_3,14.365 // येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते । स हेतुर् देवदत्तायाः प्रत्यये न विशिष्यते ॥ BVaky_3,14.366 // आश्रयाद् यो गुणे भेदो जातेर् या चाविशिष्टता । ताभ्याम् उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥ BVaky_3,14.367 // सो ऽयम् एकत्वनानात्वे व्यवहारः समाश्रितः । भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥ BVaky_3,14.368 // श्यामेत्य् एवाभिधियेत जातिमात्रे विवक्षिते । शस्त्र्यादिनाम् उपादाने तत्र नास्ति प्रयोजनम् ॥ BVaky_3,14.369 // अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते । श्यामेषु केषु चिद् वृत्तिर् यस्य सो ऽत्र व्यपेक्ष्यते ॥ BVaky_3,14.370 // श्यामेषु केषु चित् किं चित् किं चित् सर्वत्र वर्तते । सामान्यं कश् चिद् एकस्मिञ् छ्यामे भेदो व्यवस्थितः ॥ BVaky_3,14.371 // तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु । गन्धानां सति भेदे तु सादृश्यम् उपलभ्यते ॥ BVaky_3,14.372 // गुणानाम् आश्रयाद् भेदः स्वतो वाप्य् अनुगम्यते । अनिर्देश्याद् विशेषाद् वा संकराद् वा गुणान्तरैः ॥ BVaky_3,14.373 // उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते । उपमेयत्वम् आधिक्ये साम्ये वा न निवर्तते ॥ BVaky_3,14.374 // अन्यैस् तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते । अनिर्ज्ञातस्वरूपो हि ज्ञेयो ऽर्थस् तेन मीयते ॥ BVaky_3,14.375 // मितस् तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः । आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥ BVaky_3,14.376 // रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् । भिन्नेन यस्य भेद्यानाम् उपमानं तद् उच्यते ॥ BVaky_3,14.377 // धर्मः समानः श्यामादिर् उपमानोपमेययोः । आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥ BVaky_3,14.378 // शस्त्रीकुमार्योः सदृशः श्याम इत्य् एवम् आश्रिते । व्यपदेश्यम् अनेनेति निमित्तं गुणयोः स्थितम् ॥ BVaky_3,14.379 // यदा निमित्तैस् तद्वन्तो गच्छन्तीव तदात्मताम् । भेदाश्रयं तदाख्यानम् उपमानोपमेययोः ॥ BVaky_3,14.380 // तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते । लुप्तोपमानि तान्य् आहुस् तद्धर्मेण समाश्रयात् ॥ BVaky_3,14.381 // शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते । अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥ BVaky_3,14.382 // शस्त्रिं स्वेन गुणेनातो मिमानाम् आश्रयान्तरम् । असमाप्तगुणं सिद्धेर् उपमानं प्रचक्षते ॥ BVaky_3,14.383 // उपमेये स्थितो धर्मः श्रुतो ऽन्यत्रानुमीयते । श्रुतो ऽथ वोपमानस्थ उपमेये ऽनुमियते ॥ BVaky_3,14.384 // अधीयते ब्राह्मणवत् क्षत्रिया इति दृश्यते । उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम् ॥ BVaky_3,14.385 // साधारणं ब्रुवन् धर्म क्व चिद् एव व्यवस्थितम् । सामान्यवचनः शब्द इति सूत्रे ऽपदिश्यते ॥ BVaky_3,14.386 // नाभेदेन न भेदेन गुणो द्विष्ठो ऽभिधीयते । भिन्नयोर् धर्मयोर् एकः श्रूयते ऽन्यः प्रतीयते ॥ BVaky_3,14.387 // नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम् । सादृश्याद् उपमेयार्थ- समीपे परिकल्प्यते ॥ BVaky_3,14.388 // मानं प्रति समीपं वा सादृश्येन प्रतीयते । परिच्छेदाद् धि सादृश्यम् इह मानोपमानयोः ॥ BVaky_3,14.389 // एकजातिव्यपेक्षायां तद् एवेत्य् अवसीयते । भेदस्यैव व्यपेक्षायाम् अन्यद् एवेति गम्यते ॥ BVaky_3,14.390 // कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः । अत्यन्तैकत्वविषयो न स्यात् तेनात्र सम्शयः ॥ BVaky_3,14.391 // भेदे ऽपि तुल्यरूपत्वाच् छालीम्ं तान् इति दृश्यते । जात्यभेदात् स एवायम् इति भिन्नो ऽभिधीयते ॥ BVaky_3,14.392 // कथं ह्य् अवयवो ऽन्यस्य स्याद् अन्य इति चोच्यते । अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥ BVaky_3,14.393 // अभेदस्य विवक्षायाम् एकत्वं सङ्घसङ्घिनोः । सङ्घिनोर् न त्व् अभेदो ऽस्ति तथान्यत्वम् उदाहृतम् ॥ BVaky_3,14.394 // तत्राभिन्नव्यपेक्षायाम् उपमार्थो न विद्यते । यो हि गौर् इति विज्ञाने हेतुः सो ऽस्ति गवान्तरे ॥ BVaky_3,14.395 // व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते । न कश् चिद् उपकारो ऽस्ति बुद्धेर् बुद्ध्यन्तरं प्रति ॥ BVaky_3,14.396 // किं चिद् यत्रास्ति सामान्यं यदि भेदाश् च के चन । गोत्वं गोष्व् अस्ति सामान्यं भेदाश् च शबलादयः ॥ BVaky_3,14.397 // सामान्यं श्यामतान्यैव तद् धि साधारणं द्वयोः । तद् एव सिद्ध्यसिद्धिभ्यां भेद इत्य् अपदिश्यते ॥ BVaky_3,14.398 // श्यामत्वम् एव सामान्यम् अन्येषाम् उभयोः स्थितम् । संपूर्नत्वात् तद् अन्यस्माद् विशेष इति गम्यते ॥ BVaky_3,14.399 // आकृतौ वापि सामान्ये क्व चिद् एव व्यवस्थिताः । श्यामादौ ये ऽवसीयन्ते विशेषास् त इहाश्रिताः ॥ BVaky_3,14.400 // जातेर् अभेदे भेदे वा सादृश्यं तत् प्रचक्षते । कश् चित् कदा चित् अर्थात्मा तथाभूतो ऽपदिश्यते ॥ BVaky_3,14.401 // यत्रार्थे प्रत्ययाभेदो न कदा चिद् विकल्पते । अविद्यमानभेदत्वात् स एक इति गम्यते ॥ BVaky_3,14.402 // यो ऽर्थ आश्रितनानात्वः स एवेत्य् अपदिश्यते । व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥ BVaky_3,14.403 // जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते । व्यक्तिभागाश्रया बुद्धिस् तत्र भेदेन जायते ॥ BVaky_3,14.404 // अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम् । निमित्तं पुनर् अन्यत्र नानात्वेनेव गृह्यते ॥ BVaky_3,14.405 // आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् । स सादृश्यस्य विषय इत्य् अन्यैर् अपदिश्यते ॥ BVaky_3,14.406 // परापेक्षे यथा भावे कारणाख्या प्रवर्तते । तथान्याधिगमापेक्षम् उपमानं प्रचक्षते ॥ BVaky_3,14.407 // गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा । व्यवहारास् तथौपम्यम् अप्य् अपेक्षानिबन्धनम् ॥ BVaky_3,14.408 // श्यामत्वम् उपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते । उपमेयं समासेन बाह्यं तत्राभिधीयते ॥ BVaky_3,14.409 // टाबन्त एव चैत्रादौ श्यामाशब्दस् तथा भवेत् । सूत्रे च प्रथमाभावान् न श्यामाद्युपसर्जनम् ॥ BVaky_3,14.410 // अथ त्व् एकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम् । नैवं tittirikalmëyÃm इष्टः स्त्रीप्रत्ययो भवेत् ॥ BVaky_3,14.411 // सतिशिष्टबलीयस्त्वाद् बाह्ये ङिषि च सत्य् अपि । उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते ॥ BVaky_3,14.412 // गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते । प्रधानस्य तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ॥ BVaky_3,14.413 // तस्मात् सति गुणत्वे ऽपि प्राधान्यं विग्रहान्तरे । नैवंजातीयकं शास्त्रे संभवत्य् उपसर्जनम् ॥ BVaky_3,14.414 // उपमेयात्मनि श्यामो वर्तमानो ऽभिधीयते । उपमानेष्व् अनिर्दिष्टः सामर्थ्यात् स प्रतीयते ॥ BVaky_3,14.415 // द्रव्यमात्रे ऽपि निर्दिष्टे चन्द्रवक्त्रे ऽनुगम्यते । विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥ BVaky_3,14.416 // भेदभावनयैतच् च समासे ऽप्य् उपवर्ण्यते । विशिष्टगुणभिन्ने ऽर्थे पदम् अन्यत् प्रयुज्यते ॥ BVaky_3,14.417 // यदि भिन्नाधिकरणो वचनाद् अनुगम्यते । मृगीव चपलेत्य् अत्र पुंवद्भावो न सिध्यति ॥ BVaky_3,14.418 // अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति । यथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते ॥ BVaky_3,14.419 // शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते । तस्याम् एवोभयं तस्माद् उच्यते शास्त्रविग्रहे ॥ BVaky_3,14.420 // पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च । बह्व् अपेक्ष्यम् अतस् तस्याम् उभयप्रतिपादनम् ॥ BVaky_3,14.421 // श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते । तत्रोपमानेतरयोः श्यामेत्य् एतद् अपेक्ष्यते ॥ BVaky_3,14.422 // अथ श्यामेव शस्त्रीयं श्यामेत्य् एवं प्रयुज्यते । शस्त्री यथेयम् श्यामेति तावद् एव प्रतीयते ॥ BVaky_3,14.423 // उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः । पृथग् द्वयोः श्रुतो ऽप्य् एष नेष्टस्वार्थस्य वाचकः ॥ BVaky_3,14.424 // उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने । सव्यापारा गुणास् तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥ BVaky_3,14.425 // प्रकाराधारभेदेन विशेषे समवस्थितः । शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥ BVaky_3,14.426 // सादृश्यमात्रं सामान्यं द्विष्ठं कैश् चित् प्रतीयते । गुणो भेदे ऽप्य् अभेदेन द्विवृत्तिर् वा विवक्षितः ॥ BVaky_3,14.427 // व्यापारो जातिभागस्य द्रव्ययोर् वाभिधित्सितः । रूपात् सामान्यवाचित्वं प्राग् वा वृत्तेर् उदाहृतम् ॥ BVaky_3,14.428 // व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थे ऽवतिष्ठते । तदाधिकरणाभेदात् समासस्यास्ति संभवः ॥ BVaky_3,14.429 // शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः । भिन्ने ऽधिकरणे वृत्तेस् तत्र नैवास्ति संभवः ॥ BVaky_3,14.430 // सामानाधिकरण्ये ऽपि गुणभेदस्य संभवात् । प्रयोगः शूरशब्दस्य समासे ऽप्य् अनुषज्यते ॥ BVaky_3,14.431 // पूजोपाधिश् च यो दृष्टः कुत्सनोपाधयश् च ये । तेषां भिन्ननिमित्तत्वान् नियमार्था पुनः श्रुतिः ॥ BVaky_3,14.432 // असंभवे ऽपि वा वृत्तेः स्याद् एतल् लिङ्गदर्शनम् । अच्वेर् इति यथा लिङ्गम् अभावे ऽपि भृशादिषु ॥ BVaky_3,14.433 // वत्यन्तावयवे वाक्ये यद् औपम्यं प्रतीयते । तत्प्रत्ययविधौ सूत्रे निर्देशो ऽयं विचार्यते ॥ BVaky_3,14.434 // क्रियेत्य् उपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्य् अपि । न प्रातिपदिकं तत्र क्रियावाच्य् उपपद्यते ॥ BVaky_3,14.435 // सत्त्ववृत्तस्य शेषे वा तृतीया साधने ऽपि वा । तिङाम् असत्त्ववाचित्वाद् उभयं तन् न विद्यते ॥ BVaky_3,14.436 // पाकादयस् तृतीयान्ताः सत्त्वधर्मसमन्वयात् । न क्रियेत्य् अपदिश्यन्ते कृत्वो ऽर्थप्रत्यये यथा ॥ BVaky_3,14.437 // ये चाव्ययकृतः के चित् क्रियाधर्मसमन्विताः । तेषाम् असत्त्ववाचित्वं तिङन्तैर् न विशिष्यते ॥ BVaky_3,14.438 // कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया । उपमानोपमेयत्वं तत्रात्यन्तम् असंभवि ॥ BVaky_3,14.439 // न केवलौ द्रव्यगुणौ तद्वान् वाप्य् उपमीयते । शयितव्यादिभिस् तेषु नोपमार्थो ऽस्ति कश् चन ॥ BVaky_3,14.440 // उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि । निमित्तत्वेन गम्यन्ते rƬhayogÃ÷ क्रियागुणाः ॥ BVaky_3,14.441 // होतव्यसदृशो होतेत्य् अत्राप्य् अर्थो न विद्यते । विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ॥ BVaky_3,14.442 // क्रिया समानजातिया तद्भावान् नोपमीयते । जातिभेदे ऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥ BVaky_3,14.443 // आधारभेदाद् भिन्नायाम् उपमानस्य संभवः । अध्येतव्येन विप्राणां तुल्यम् अध्ययनं विशाम् ॥ BVaky_3,14.444 // अर्थात् प्रकरणाद् वापि यत्रापेक्ष्यं प्रतीयते । सामर्थ्याद् अनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥ BVaky_3,14.445 // तैलपाकेन तुल्ये च घृतपाके विवक्षिते । क्रियावद् अपि कार्याणां दर्शनात् प्रत्ययो भवेत् ॥ BVaky_3,14.446 // अतिङ्ग्रहणम् एवं तु समासस्य निवर्तकम् । गमनं कारकस्येति ण्वुल्य् अन्यस्मिन् न संभवेत् ॥ BVaky_3,14.447 // सर्वस्य परिहारार्थं समुदायत्वम् आश्रितम् । शुद्धायाः संभवान् न स्यात् क्रियाया ब्राह्मणादिषु ॥ BVaky_3,14.448 // उपमानविवक्षायां स्वधर्मश् च निवर्तते । क्रियाया न श्रुताद् यस्माद् उपमानं समाप्यते ॥ BVaky_3,14.449 // तृतीयो ऽप्य् आश्रितो भेदो धर्मः साधारणो द्वयोः । व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥ BVaky_3,14.450 // द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते । क्रियाणां विद्यमानत्वाद् वृत्तिर् न स्याद् गवादिषु ॥ BVaky_3,14.451 // अभावात् केवलायास् तु तद्वान् अर्थः प्रतीयते । प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥ BVaky_3,14.452 // क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे । उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥ BVaky_3,14.453 // यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः । द्रव्यवद् गुणशब्दे ऽपि स निमित्तम् अपेक्षते ॥ BVaky_3,14.454 // यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः । यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥ BVaky_3,14.455 // क्रियावृत्तेस् तृतीयान्तस्य्- ऐवं चासंभवे सति । प्रसिद्धन्यायकरणो bhëye युजिर् उदाहृतः ॥ BVaky_3,14.456 // अन्तर्भूते तु करणे प्रयोगो न पुनर् भवेत् । न्यायेनायुक्तम् इत्य् अत्र जीवतौ प्राणकर्मवत् ॥ BVaky_3,14.457 // शास्त्राभ्यासाच् च भेदो ऽयम् अयुक्तम् इति वर्ण्यते । अशोभनम् असंबद्धम् इति rƬhir व्यवस्थिता ॥ BVaky_3,14.458 // विविभक्तिः प्रकृत्यर्थं प्रत्य् उपाधिः कथं भवेत् । विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥ BVaky_3,14.459 // विभक्त्यन्तरयोगो हि यस्य तद् विषयान्तरे । विभक्त्यन्तरसंबन्धः सामर्थ्याद् अनुमीयते ॥ BVaky_3,14.460 // सारूप्यात् तु तद् एवेदम् इति तत्रोपचर्यते । शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तद् अश्रुतम् ॥ BVaky_3,14.461 // प्रकृतिश् चेत् तृतीयान्ता तेनेत्य् अस्मात् प्रतीयते । क्रियेति प्रथमान्ता सा कथं भवितुम् अर्हति ॥ BVaky_3,14.462 // क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् । तेनेत्य् अस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥ BVaky_3,14.463 // सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते । तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ॥ BVaky_3,14.464 // उपाधेः कस्य चिद् वाक्ये प्रयोग उपलभ्यते । प्रतीयमानधर्मान्यो न कदा चित् प्रयुज्यते ॥ BVaky_3,14.465 // नीलम् उत्पलम् इत्य् अत्र न विशेष्ये न भेदके । कश् चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥ BVaky_3,14.466 // अत्यन्तानुगमात् तत्र न सूत्रे न च विग्रहे । विभक्तिपरिणामेन किं चिद् अस्ति प्रयोजनम् ॥ BVaky_3,14.467 // तृतीयान्तं क्रियेत्य् एतद् विग्रहे न प्रयुज्यते । यथा दण्डः प्रहरणं krŬÃyÃm इति दृश्यते ॥ BVaky_3,14.468 // घविधौ यच् च संज्ञायाम् इति सूत्र उदाहृतम् । उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥ BVaky_3,14.469 // यैर् अप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते । ते भेदे ऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥ BVaky_3,14.470 // समुदायेषु वर्तन्ते भावानां सहचारिणाम् । शब्दास् तत् त्व् अविवक्षायां समुच्चयविकल्पयोः ॥ BVaky_3,14.471 // समुच्चयस् तु क्रियते येषु प्रत्यर्थवृत्तिषु । भेदाधिष्ठानया योगस् तेसां भवति संख्यया ॥ BVaky_3,14.472 // सर्वैर् विशिष्टास् तैर् अर्थैर् जन्यन्ते सहचारिभिः । बुद्धयः प्रतिपत्तॄणां शब्दार्थांस् तान् अतो विदुः ॥ BVaky_3,14.473 // संसृष्टाः प्रत्ययेष्व् अर्थाः सर्व एवोपकारिनः । तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥ BVaky_3,14.474 // केवलानां तु भावानां न रूपम् अवधार्यते । अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥ BVaky_3,14.475 // पूर्वशब्दप्रयोगाच् च समूहान् न निवर्तते । वर्तते ऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥ BVaky_3,14.476 // समुदायाभिधायि च यदि भेदं विशेषयेत् । तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ॥ BVaky_3,14.477 // समूहे च प्रदेशे च पञ्चाला इति दृश्यते । तथा विशेषणं सर्व इत्य् एतद् उपपद्यते ॥ BVaky_3,14.478 // तथार्धपिप्पलीत्य् अत्र जात्यन्तरनिवृत्तये । अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥ BVaky_3,14.479 // पञ्चालानां प्रदेशो ऽपि भिन्नो जनपदान्तरात् । तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥ BVaky_3,14.480 // प्रसिद्धास् तु विशेषेण समुदाये व्यवस्थिताः । प्रदेशे दर्शनं तेषाम् अर्थप्रकरणादिभिः ॥ BVaky_3,14.481 // यद् उपव्यञ्जनं जातेः सहचारि च कर्मसु । तत्र वा rƬhasaæbandhaæ यत् प्रायेणोपलक्षितम् ॥ BVaky_3,14.482 // समुदायः प्रदेशो वेत्य् एवं तस्मिन्न् अनाश्रिते । अर्थात्मन्य् अविशेषेण वर्तन्ते ब्राह्मणादयः ॥ BVaky_3,14.483 // यश् च तुल्यश्रुतिर् दृष्टः समुदाये व्यवस्थितः । तेनोपचरितैकत्वं प्रदेशे ऽप्य् उपलभ्यते ॥ BVaky_3,14.484 // संस्काराद् उपघाताद् वा वृत्तो ऽक्तपरिमाणके । तैलादौ जातिशब्दो ऽत्र सामर्थ्याद् अवसीयते ॥ BVaky_3,14.485 // न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः । ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥ BVaky_3,14.486 // कृष्णादिव्यपदेशश् च सर्वावयववृत्तिभिः । गुणैस् ते ऽप्य् एकदेशस्थाः पटादीनां विशेषकाः ॥ BVaky_3,14.487 // पटावयववृत्तास् तु यदा तत्र पटादयः । तदा तैलादिवत् तेषां जातिशब्दत्वम् उच्यते ॥ BVaky_3,14.488 // निवृत्त्यर्था श्रुतिर् येषां भेदस् तेष्व् अनपेक्षितः । प्रदेशे समुदाये वा गुणो ऽन्येषां निवर्तकः ॥ BVaky_3,14.489 // ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः । सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥ BVaky_3,14.490 // ब्राह्मणाध्ययने वृत्तिर् यदि स्याद् ब्राह्मणश्रुतेः । वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोर् इति ॥ BVaky_3,14.491 // अध्येतरि यदा वृत्तिर् उच्यते ब्राह्मणश्रुतेः । निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥ BVaky_3,14.492 // सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना । चैत्रात् षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर् यथा ॥ BVaky_3,14.493 // ब्राह्मणायेव दातव्यं वैश्यायेत्य् एवमादिषु । संप्रदानादियोगश् च क्रियामात्रे न कल्पते ॥ BVaky_3,14.494 // क्रियामात्राभिधायित्वाद् अव्ययेषु वतेर् न च । पाठः कदा चित् कर्तव्यस् तुल्यौ पक्षाव् उभौ यतः ॥ BVaky_3,14.495 // जहाति जातिं द्रव्यं वा तस्मान् नावयवे स्थितः । क्रियायास् तु श्रुतिर् यस्मात् तद्वत्य् अर्थे ऽवतिष्ठते ॥ BVaky_3,14.496 // अक्रियाणां निवृत्त्यर्था, यतश् चात्र क्रियाश्रुतिः । क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ॥ BVaky_3,14.497 // होतव्यादिषु यस्माच् च क्रियान्या ब्राह्मणादिवत् । अपेक्षणीया शुद्धे ऽर्थे तस्माद् वृत्तिर् न कस्य चित् ॥ BVaky_3,14.498 // सर्वं वाप्य् एकदेशो वा यस्मिन्न् आश्रियते क्व चित् । विशेषवृत्तिं तं सर्वम् आहुर् भेदे व्यवस्थितम् ॥ BVaky_3,14.499 // समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा । विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥ BVaky_3,14.500 // न हि ब्राह्मण इत्य् अत्र भेदः कश् चिद् अपाश्रितः । अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥ BVaky_3,14.501 // क्रिया त्व् आश्रीयते यस्मिन् स भेदो ऽध्यवसीयते । तथान्यथा सर्वथा चेत्य् अप्रयोगे न विद्यते ॥ BVaky_3,14.502 // उपमाने क्रियावृत्तिम् उपमेये क्रियाश्रुतिः । प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥ BVaky_3,14.503 // व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते । क्रियावद्वचनाच् छब्दात् प्रत्ययः प्रतिपाद्यते ॥ BVaky_3,14.504 // क्रियावतो ऽपि सादृश्ये वक्तुम् इष्टे क्रियावता । अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥ BVaky_3,14.505 // अधीते तुल्य इत्य् एवं पुंल्लिङ्गेन विशेषणम् । क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥ BVaky_3,14.506 // प्रकृत्यर्थे विशिष्टे ऽपि प्रत्ययार्थाविशेषणात् । पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥ BVaky_3,14.507 // याः पुत्रे rƬhasaæbandhÃ÷ क्रिया लोके विवक्षिताः । ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर् भवेत् ॥ BVaky_3,14.508 // अन्तर्भूतं निमित्तं च rƬhiÓabde«u यद्य् अपि । क्रियास् तु सहचारिण्यो rƬhÃ÷ सन्ति पदार्थवत् ॥ BVaky_3,14.509 // क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् । प्रधानानुग्रहात् साम्याद् विभक्तेश् चावतिष्ठते ॥ BVaky_3,14.510 // प्रकृतेर् अविशिष्टत्वात् क्रियातुल्ये प्रसज्यते । पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥ BVaky_3,14.511 // स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः । अनिमित्तं वतेस् तुल्यं यातीत्य् अत्रेष्यते वतिः ॥ BVaky_3,14.512 // द्वयं विशेष्यते तेन यद् एकत्र विशेषणं । तुल्यशब्दो हि तं धर्मम् उभयस्थम् अपेक्षते ॥ BVaky_3,14.513 // एकः समानो धर्मश् चेद् उपमानोपमेययोः । तुलया संमितं तुल्यम् इति तत्रोपपद्यते ॥ BVaky_3,14.514 // सूत्रे श्रुतश् च द्विष्ठो ऽसाव् अभेदेन प्रतीयते । न च सामान्यशब्दत्वाद् अश्रुता गम्यते क्रिया ॥ BVaky_3,14.515 // अश्रुताश् च प्रतीयन्ते निदेशस्थायितादयः । ये धर्मा नियतास् तेषां पुत्रादिषु न विद्यते ॥ BVaky_3,14.516 // अनाश्रितक्रियस् तस्मान् न तुल्यो ऽस्ति क्रियावता । क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥ BVaky_3,14.517 // द्वयोः प्रतिविधानाच् च ज्यायस्त्वम् अभिधीयते । नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ॥ BVaky_3,14.518 // असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः । विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥ BVaky_3,14.519 // क्रियावतस् तु ग्रहणात् प्रकृत्यर्थविशेषणे । क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥ BVaky_3,14.520 // यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः । क्रियावतो ऽभिधेयत्वात् तदा द्रव्याभिधायिता ॥ BVaky_3,14.521 // अव्ययेषु वतेः पाठः कार्यस् तत्र स्वरादिवत् । ब्राह्मणेन समो ऽध्येतेत्य् अत्र च प्रत्ययो भवेत् ॥ BVaky_3,14.522 // सामानाधिकरण्यं च वत्यर्थेनापदिश्यते । तुल्यम् इत्य् अन्यथा कल्प्यो वाक्यशेषो ऽश्रुतो भवेत् ॥ BVaky_3,14.523 // क्रियावतोश् च सादृश्ये प्रत्ययार्थविशेषणे । अध्येत्रा सदृशो ऽध्येतेत्य् अत्र नास्ति वतेर् विधिः ॥ BVaky_3,14.524 // तुल्यार्थैर् इति या तस्यास् तृतीयाया न भिद्यते । अर्थो भेदे ऽपि सर्वाभिर् इतराभिर् विभक्तिभिः ॥ BVaky_3,14.525 // भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना । पश्यति ब्राह्मणम् इव तुल्यं विप्रेण पश्यति ॥ BVaky_3,14.526 // ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना । दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥ BVaky_3,14.527 // ब्राह्मणाद् इव वैश्यात् त्वम् अधीष्वाध्ययनं बहु । इत्य् एवमादिभिर् भेदस् तृतीयाया न कश् चन ॥ BVaky_3,14.528 // तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् । मधुरायाश् च मातुश् च कथं सादृश्यकल्पना ॥ BVaky_3,14.529 // मधुराविषयः पाठः स्मरणं मातृकर्मकम् । मधुरामातृशब्दाभ्याम् अभेदेनाभिधीयते ॥ BVaky_3,14.530 // उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर् यथा । वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥ BVaky_3,14.531 // यथाध्ययनयोः साम्यम् अध्येत्रोर् अपदिश्यते । तथा क्रियागतैर् धर्मैर् उच्यन्ते साधनाश्रयाः ॥ BVaky_3,14.532 // इवार्थे यच् च वचनं पूर्वसूत्रे च यो विधिः । क्रियाशब्दश्रुतौ भेदो न कश् चिद् विद्यते तयोः ॥ BVaky_3,14.533 // यद्य् अप्य् उपाधिर् अन्यत्र नियतो न प्रयुज्यते । रूपाभेदात् त्व् अनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥ BVaky_3,14.534 // यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः । सत्य् अपि प्रत्ययार्थत्वे भेदाभावाद् उदाहृताः ॥ BVaky_3,14.535 // एवं च सति पूर्वेण सिद्धो ऽत्रापि वतेर् विधिः । नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥ BVaky_3,14.536 // इवे द्रव्यादिविषयः प्रत्ययः पुनर् उच्यते । क्रियाणाम् एव सदृश्वे पूर्वसूत्रे विधीयते ॥ BVaky_3,14.537 // मधुरायाम् इव गृहा ब्राह्मणस्येव पाण्डुराः । इत्य् अत्र द्रव्यगुणयोः पूर्वेण न वतिर् भवेत् ॥ BVaky_3,14.538 // आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते । ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ॥ BVaky_3,14.539 // मधुरावयवे वृत्तिर् व्वाख्याता मधुराश्रुतेः । ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥ BVaky_3,14.540 // न का चिद् इवयोगे तु बाह्यात् संबन्धिनो । षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥ BVaky_3,14.541 // आधिक्यं तुल्यशब्देन संबन्ध उपजायते । षष्ठीतृतीये तत्र स्तस् तुल्यशब्दो हि वाचकः ॥ BVaky_3,14.542 // इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना । नाधिक्यम् उपमाने ऽस्ति द्योतकः स प्रयुज्यते ॥ BVaky_3,14.543 // इवे यो व्यतिरेको ऽत्र स प्रासादादिहेतुकः । तुल्ये तद्विषयापेक्षम् आधिक्यम् उपजायते ॥ BVaky_3,14.544 // गवयेन समो ऽनद्वान् इति वृत्तिस् तथा भवेत् । न त्व् अस्ति गौर् इवेत्य् अत्र व्यतिरेक इवाश्रयः ॥ BVaky_3,14.545 // उपमेयेन संबन्धात् प्राक् प्रासादादिहेतुके । व्यतिरेके वतेर् भावो न तुल्यार्थत्वहेतुके ॥ BVaky_3,14.546 // इवशब्देन संबन्धे न तृतीया विधीयते । प्रकृतां ताम् अतस् त्यक्त्वा विभक्त्यन्तरं आश्रितम् ॥ BVaky_3,14.547 // सप्तम्य् अपि न तत्रास्ति ज्ञापकार्था तु सा कृता । इष्टा सा शेषविषये नियतासु विभक्तिषु ॥ BVaky_3,14.548 // यदि तु व्यतिरेकेण विषये ऽस्मिन् विभक्तयः । प्रवर्तेरंस् तृतीयैव व्यभिचारं प्रदर्शयेत् ॥ BVaky_3,14.549 // व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद् विना । सप्तम्य् एवोच्यते सर्वा न सन्त्य् अन्या विभक्तयः ॥ BVaky_3,14.550 // अत्यन्तम् अत्र विषये सप्तम्या ज्ञापकार्थया । बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥ BVaky_3,14.551 // पूर्वाभ्याम् एव योगाभ्यां विग्रहान्तरकल्पनात् । अर्हार्थे ऽपि वतिः सिद्धः स त्व् एकेन निदर्श्यते ॥ BVaky_3,14.552 // तेन तुल्यम् इति प्राप्ते क्रियोपाधिः प्रसिध्यति । राजवद् वर्तते राजेत्य् अत्र भेदे विवक्षिते ॥ BVaky_3,14.553 // राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः । युधिष्ठिरान्तास् ते ऽन्येषाम् उपमानं महीक्षिताम् ॥ BVaky_3,14.554 // सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः । सर्वत्रैव यतो ऽसिद्धं प्रसिद्धेनोपमीयते ॥ BVaky_3,14.555 // राजवद् रूपम् अस्येति राजन्य् एव विवक्षिते । अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥ BVaky_3,14.556 // उपमानाविवक्षायां नियमार्थो ऽयम् उच्यते । धर्मो ऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥ BVaky_3,14.557 // कृतहस्तवद् इत्य् एतत् प्रसिद्धेष्व् एव दृश्यते । राजत्वेन प्रसिद्धे च राज्ञि राजवद् इत्य् अपि ॥ BVaky_3,14.558 // अराज्ञि येषां धर्माणां दृष्टो ऽत्यन्तम् असंभवः । ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥ BVaky_3,14.559 // अर्हतेश् च क्रिया कर्त्री या तस्यां वतिर् इष्यते । राजानम् अर्हति च्छत्त्रम् इति न त्व् एवमादिषु ॥ BVaky_3,14.560 // प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् । छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥ BVaky_3,14.561 // तदर्हम् इति नारब्धं सूत्रं व्याकरणान्तरे । संभवत्य् उपमात्रापि भेदस्य परिकल्पनात् ॥ BVaky_3,14.562 // एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे । तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥ BVaky_3,14.563 // सूत्रारम्भान् न चैतस्माद् इवशब्दस्य विद्यते । प्रयोगः सो ऽपि चैतस्य विषये विद्यते वतेः ॥ BVaky_3,14.564 // दस्युहेन्द्र इवेत्य् एतद् ऐन्द्रमन्त्रे प्रयुज्यते । अन्यत्र दृष्टकर्मेन्द्रो यथेत्य् अस्मिन् विवक्षिते ॥ BVaky_3,14.565 // पूर्वाम् अवस्थाम् आश्रित्य यावस्था व्यपदिश्यते । सदृशस् त्वं तवैवेति तत्रैवम् अभिधीयते ॥ BVaky_3,14.566 // प्रसिद्धभेदं यत्रान्यद् उपमानं न विद्यते । उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥ BVaky_3,14.567 // यो ऽपि स्वाभाविको भेदः सो ऽपि बुद्धिनिबन्धनः । तेनास्मिन् विषये भिन्नम् अभिन्नं वा न विद्यते ॥ BVaky_3,14.568 // अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः । चैत्रम् ईदृशम् इत्य् आह बुद्ध्यवस्थापरिग्रहात् ॥ BVaky_3,14.569 // एतैः शब्दैर् यथाभूतः प्रत्ययात्मोपजायते । तत्प्रत्ययानुकारेण विषयो ऽप्य् उपपद्यते ॥ BVaky_3,14.570 // बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते । जन्यन्त इव शब्दानाम् अर्थाः सर्वे विवक्षया ॥ BVaky_3,14.571 // तथाविधे ऽपि बाह्ये ऽर्थे भिद्यन्ते यत्र बुद्धयः । न तत्र कश् चित् सादृश्यं सद् अपि प्रतिपद्यते ॥ BVaky_3,14.572 // अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते । न तावत् प्रत्यभिज्ञानं कस्य चिद् विनिवर्तते ॥ BVaky_3,14.573 // अयम् एव तु सूत्रेण भेदो भेदेन दर्शितः । प्रसिद्धम् अपि दुर्ज्ञानम् अबुधः प्रतिपद्यते ॥ BVaky_3,14.574 // वैयाकरणवद् ब्रूते न वैयाकरणः सदा । वैयाकरणवद् ब्रूष्वेत्य् अतः सो ऽप्य् अभिधीयते ॥ BVaky_3,14.575 // के चित् पुमांसो bhëante स्त्रीवत् पुंवच् च योषितः । व्यभिचारे स्वधर्मो ऽपि पुनस् तेनोपदिश्यते ॥ BVaky_3,14.576 // सदृशस् त्वं तवैवेति लोके यद् अभिधीयते । उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥ BVaky_3,14.577 // युक्तम् औपयिकं राज्ञ इत्य् अर्थस्य निदर्शने । उपमानाविवक्षायां तदर्हम् इति पठ्यते ॥ BVaky_3,14.578 // प्रसक्तानुप्रसक्तस् तु वतिशेषो ऽभिधीयते । उपमानाभिसंबन्धाद् अस्मिन् वतिर् उदाहृतः ॥ BVaky_3,14.579 // प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् । उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ॥ BVaky_3,14.580 // स्वं रूपम् इति चैतस्मिन्न् अर्थस्यापि परिग्रहः । रूपवज् ज्ञापितस् तस्माद् आसन्नो ऽर्थो ग्रहीष्यते ॥ BVaky_3,14.581 // धात्वर्थेनोपजनितं साधनत्वेन साधनम् । धातुना कृतम् इत्य् एवम् अस्मिन् सूत्रे प्रतीयते ॥ BVaky_3,14.582 // यः शब्दश् चरितार्थत्वाद् अत्यन्तं न प्रयुज्यते । विषये ऽदर्शनात् तत्र लोपस् तस्याभिधीयते ॥ BVaky_3,14.583 // क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः । तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥ BVaky_3,14.584 // प्रत्ययेन विना प्रादिस् तत्रार्थे न प्रयुज्यते । भेदेन तु समाख्याने विभागः परिकल्पितः ॥ BVaky_3,14.585 // अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् । विभक्तिभिर् नियोगः स्याद् यथैव तसिलादिषु ॥ BVaky_3,14.586 // पाठाद् यैर् अविभक्तित्वं वत्यन्तेष्व् अनुगम्यते । तेषाम् उद्वत इत्य् अत्र वक्तव्या सविभक्तिता ॥ BVaky_3,14.587 // वत्यर्थं नावगाहेते पुंवद् इत्य् अस्य दर्शनात् । नञ्स्नञाव् अपवादस्य बाधकं तन् निपातनम् ॥ BVaky_3,14.588 // एतम् उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाव् इति । तयोः प्रवृत्ताव् उत्सर्गो बाधनान् नोपपद्यते ॥ BVaky_3,14.589 // नञ्स्नञौ विहितौ येन स योगो नावगाहते । वतिप्रकरणं तद् धि लिङ्गम् एवं समर्थ्यते ॥ BVaky_3,14.590 // अभेदेनोपमानस्य भिन्नार्थोपनिपातिता । ऊहस् तथोपमानानाम् अङ्गवन् नोपलभ्यते ॥ BVaky_3,14.591 // गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः । पशू रुद्र इव ह्य् एताव् इत्य् एकवचनश्रुतिः ॥ BVaky_3,14.592 // उपमानस्य भेदाच् च बहुषु स्याद् अञो विधिः । काश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्व् अपि ॥ BVaky_3,14.593 // एवं तु युक्तवद्भावाद् अत्रैकवचनं भवेत् । लुम् मनुष्ये तथोक्तं स्याल् लिङ्गस्यैकस्य सिद्धये ॥ BVaky_3,14.594 // उपमेयेषु भिन्नेषु किं चिद् एकं प्रवर्तते । प्रत्ययस्य विधौ तत्र नित्यं युक्तवद् इष्यते ॥ BVaky_3,14.595 // यदा प्रत्युपमेयं तु तद् एकैकम् अवस्थितम् । तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥ BVaky_3,14.596 // यथा समूहप्रचये द्विगूनां भिन्नसंख्यता । पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥ BVaky_3,14.597 // प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते । अर्थभेदो लुबन्तेषु नैवं कश् चन दृश्यते ॥ BVaky_3,14.598 // येषूपमेयवचनः शब्दो ऽन्यो न प्रयुज्यते । उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥ BVaky_3,14.599 // यथा गुडतिलादीनां प्रयोगाद् एकसंख्यता । पाकादेर् अप्रयोगे तु भिन्ना संख्याभिधीयते ॥ BVaky_3,14.600 // यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते । संबन्धिनाम् अतो भेद उपमेये न गम्यते ॥ BVaky_3,14.601 // तस्मात् सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये । उपमेयगतो भेद उपमानेषु दृश्यते ॥ BVaky_3,14.602 // उपमानं समस्तानाम् अभिन्नम् श्रूयते क्व चित् । भिन्नानाम् उपमेयनाम् एकैकम् वोपमीयते ॥ BVaky_3,14.603 // यथा गरुड इत्य् एतद् व्यूहापेक्षं प्रयुज्यते । एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥ BVaky_3,14.604 // एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह । काश्यपस्येति तेनायं प्रत्येकम् अवतिष्ठते ॥ BVaky_3,14.605 // मेघाः शैल इवेत्य् उक्ते समस्तानां प्रतीयते । सादृश्यम् गिरिणैकेन प्रत्येकं तेन भिद्यते ॥ BVaky_3,14.606 // छापेक्षा तद्विषयता विधेयत्वान् न गम्यते । काकतालीयम् इत्य् अत्र प्रसिद्धम् ह्य् उपलक्षणम् ॥ BVaky_3,14.607 // राजाश्वादिश् च विषयः स्याद् अन्यो वेत्य् अनिश्चितम् । तेन च्छस्य विधानात् प्राग् व्यपदेशो न विद्यते ॥ BVaky_3,14.608 // द्वयोर् इवार्थयोर् अत्र निमित्तत्वं प्रतीयते । एकेनावयवो युक्तः प्रत्ययो ऽन्येन युज्यते ॥ BVaky_3,14.609 // चैत्रस्य तत्रागमनं काकस्यागमनं यथा । दस्योर् अभिनिपातस् तु तालस्य पतनं यथा ॥ BVaky_3,14.610 // संनिपाते तयोर् यान्या क्रिया तत्रोपजायते । वधादिर् उपमेये ऽर्थे तया छविधिर् इष्यते ॥ BVaky_3,14.611 // क्रियायां समवेतायां द्रव्यशब्दो ऽवतिष्ठते । पातागमनयोः काक- तालशब्दौ तथा स्थितौ ॥ BVaky_3,14.612 // यद् अन्वाख्यायकं वाक्यं तद् एवं परिकल्प्यते । प्रयोगवाक्वं यल् लोके तद् एवं न प्रयुज्यते ॥ BVaky_3,14.613 // ययोर् अतर्किता प्राप्तिर् दृश्यते काकतालवत् । तयोः समासप्रकृतेर् वृत्तिर् अभ्युपगम्यते ॥ BVaky_3,14.614 // काकस्य तालेन यथा वधो यस्य तु दस्युना । तत्र चित्रीकृते ऽन्यस्मिन्न् उपमेये छ इष्यते ॥ BVaky_3,14.615 // चञ्चत्प्रकारश् चञ्चत्को बृहत्क इति चापरे । मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते ॥ BVaky_3,14.616 // तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते । श्वासप्रबन्धैर् मण्डूकः स्पन्दमानप्रभो मणिः ॥ BVaky_3,14.617 // प्रविकासिप्रभो ऽल्पो ऽपि महान् य उपलभ्यते । बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥ BVaky_3,14.618 // सादृश्यम् एव सर्वत्र प्रकारः कैश् चिद् इष्यते । भेदे ऽपि तु प्रकाराख्या कैश् चिद् अभ्युपगम्यते ॥ BVaky_3,14.619 // प्रकारवचनः कश् चित् प्रकारवति संस्थितः । प्रकारमात्रे वर्तित्वा कश् चित् तद्वति वर्तते ॥ BVaky_3,14.620 // सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् । तुल्ययोर् अव्ययीभावे सहशब्दो ऽभिधायकः ॥ BVaky_3,14.621 // विप्सासादृश्ययोर् वृत्तिर् या यथार्थाभिधायिनः । स चायम् अव्ययीभावे भेदो भेदेन दर्शितः ॥ BVaky_3,14.622 // सादृश्यं योग्यता कैश् चिद् अनाव् अभ्युपगम्यते । यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते ॥ BVaky_3,14.623 // इत्थंभावे ऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् । ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥ BVaky_3,14.624 // गौर् वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् । शुक्लादौ सति निष्पन्ने वाहीको न द्विर् उच्यते ॥ BVaky_3,14.625 // इति भर्तृहरिकृतं वाक्यपदीयम् समाप्तम्