Bhartrhari: Vakyapadiya Input by Yves Ramseier PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ 1st काण्ड अनादिनिधनम् ब्रह्म शब्दतत्त्वं यद् अक्षरम् । विवर्तते ऽर्थभावेन प्रक्रिया जगतो यतः ॥ BVaky_1.1 ॥ एकम् एव यद् आम्नातं भिन्नशक्तिव्यपाश्रयात् । अपृथक्त्वे ऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ BVaky_1.2 ॥ अध्याहितकलां यस्य कालशक्तिम् उपाश्रिताः । जन्मादयो विकाराः षड् भावभेदस्य योनयः ॥ BVaky_1.3 ॥ एकस्य सर्वबीजस्य यस्य चेयम् अनेकधा । भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ BVaky_1.4 ॥ प्राप्त्युपायो ऽनुकारश् च तस्य वेदो महर्षिभिः । एको ऽप्य् अनेकवर्त्मेव समाम्नातः पृथक् पृथक् ॥ BVaky_1.5 ॥ भेदानां बहुमार्गत्वं कर्मण्य् एकत्र चाण्गता । शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥ BVaky_1.6 ॥ स्मृतयो बहुरूपास् च दृष्टादृष्टप्रयोजनाः । तम् एवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ BVaky_1.7 ॥ तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः । एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥ BVaky_1.8 ॥ सत्या विसुद्धिस् तत्रोक्ता विद्यैवेकपदागमा । युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ BVaky_1.9 ॥ विधातुस् तस्य लोकानाम् अङ्गोपाङ्गनिबन्धनाः । विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥ BVaky_1.10 ॥ आसन्नं ब्रह्मणस् तस्य तपसाम् उत्तमं तपः । प्रथमं छन्दसाम् अङ्गम् आहुर् व्याकरणं बुधाः ॥ BVaky_1.11 ॥ प्राप्तरूपविभागाया यो वाचः परमो रसः । यत् तत् पुण्यतमं ज्योतिस् तस्य मार्गो ऽयम् आन्जसस्ः ॥ BVaky_1.12 ॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणाद् ऋते ॥ BVaky_1.13 ॥ तद् द्वारम् अपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानाम् अधिविद्यं प्रकासते ॥ BVaky_1.14 ॥ यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः । तथैव लोके विद्यानाम् एसा विद्या परायनम् ॥ BVaky_1.15 ॥ इदम् आद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षमाणानाम् अजिह्मा राजपद्धतिः ॥ BVaky_1.16 ॥ अत्रातीतविपर्यासः केवलाम् अनुपस्यति । छन्दस्यस् छन्दसां योनिम् आत्मा छन्दोमयीं तनुम् ॥ BVaky_1.17 ॥ प्रत्यस्थमितभेदाया यद् वाचो रूपम् उत्तमम् । यद् अस्मिन्न् एव तमसि ज्योतिः सुद्धं विवर्तते ॥ BVaky_1.18 ॥ वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् । व्यतीत्यालोकतमसी प्रकाशं यम् उपासते ॥ BVaky_1.19 ॥ यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः । शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ BVaky_1.20 ॥ अथर्वणाम् अङ्गिरसां सांनाम् ऋग्यजुषस्य च । यस्मिन्न् उच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ BVaky_1.21 ॥ यद् एकं प्रक्रियाभेदैर् बहुधा प्रविभज्यते । तद् व्याकरणं आगम्य परं ब्रह्माधिगम्यते ॥ BVaky_1.22 ॥ नित्याः शब्दार्थसंबन्धास् तत्राम्नाता महर्षिभिः । सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ BVaky_1.23 ॥ अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः । अन्वाख्येयाश् च ये शब्दा ये चापि प्रतिपादकाः ॥ BVaky_1.24 ॥ कार्यकारणभावेन योग्यभावेन च स्थिताः । धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥ BVaky_1.25 ॥ ते लिङ्गैश् च स्वशब्दैश् च शास्त्रे ऽस्मिन्न् उपवर्णिताः । स्मृत्यर्थम् अनुगम्यन्ते के चिद् एव यथागमम् ॥ BVaky_1.26 ॥ शिष्टेभ्य आगमात् सिद्धाः साधवो धर्मसाधनम् । अर्थप्रत्यायनाभेदे विपरीतास् त्व् असाधवः ॥ BVaky_1.27 ॥ नित्यत्वे कृतकत्वे वा तेषाम् आदिर् न विद्यते । प्राणिनाम् इव सा चैषा व्यवस्थानित्यतोच्यते ॥ BVaky_1.28 ॥ नानर्थिकाम् इमां कश् चिद् व्यवस्थां कर्तुम् अर्हति । तस्मान् निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ BVaky_1.29 ॥ न चागमाद् ऋते धर्मस् तर्केण व्यवतिष्ठते । ऋषीणाम् अपि यज् ज्ञानं तद् अप्य् आगमपूर्वकम् ॥ BVaky_1.30 ॥ धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः । न तांल् लोकप्रसिद्धत्वात् कश् चित् तर्केण बाधते ॥ BVaky_1.31 ॥ अवस्थादेशकालानां भेदाद् भिन्नासु शक्तिषु । भावानाम् अनुमानेन प्रसिद्धिर् अतिदुर्लभा ॥ BVaky_1.32 ॥ निर्ज्ञातशक्तेर् द्रव्यस्य तां तान् अर्थक्रियां प्रति । विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥ BVaky_1.33 ॥ यत्नेनानुमितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः । अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ BVaky_1.34 ॥ परेषाम् असमाख्येयम् अभ्यासाद् एव जायते । मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ BVaky_1.35 ॥ प्रत्यक्षम् अनुमानं च व्यतिक्रम्य व्यवस्थिताः । पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ BVaky_1.36 ॥ आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् । अतीतानागतज्ञानं प्रत्यक्षान् न विशिष्यते ॥ BVaky_1.37 ॥ अतीन्द्रियान् असंवेद्यान् पश्यन्त्य् आर्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाधते ॥ BVaky_1.38 ॥ यो यस्य स्वम् इव ज्ञानं दर्शनं नातिशङ्कते । स्थितं प्रत्यक्षपक्षे तं कथम् अन्यो निवर्तयेत् ॥ BVaky_1.39 ॥ इदं पुण्यम् इदं पापम् इत्य् एतस्मिन् पदद्वये । आचण्डालमनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ BVaky_1.40 ॥ चैतन्यम् इव यश् चायम् अविच्छेदेन वर्तते । आगमस् तम् उपासीनो हेतुवादैर् न बाध्यते ॥ BVaky_1.41 ॥ हस्तस्पर्शाद् इवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ BVaky_1.42 ॥ तस्माद् अकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् । आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ BVaky_1.43 ॥ द्वाव् उपादानशब्देषु शब्दौ शब्दविदो विदुः । एको निमित्तं शब्दानाम् अपरो ऽर्थे प्रयुज्यते ॥ BVaky_1.44 ॥ अविभक्तो विभक्तेभ्यो जायते ऽर्थस्य वाचकः । शब्दस् तत्रार्थरूपात्मा संबन्धम् उपगच्छति ॥ BVaky_1.45 ॥ आत्मभेदं तयोः के चिद् अस्तीत्य् आहुः पुराणगाः । बुद्धिभेदाद् अभिन्नस्य भेदम् एके प्रचक्षते ॥ BVaky_1.46 ॥ अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् । तद्वच् छब्दो ऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ BVaky_1.47 ॥ वितर्कितः पुरा बुद्ध्या क्व चिद् अर्थे निवेशितः । करणेभ्यो विवृत्तेन ध्वनिना सो ऽनुगृह्यते ॥ BVaky_1.48 ॥ नादस्य क्रमजातत्वान् न पूर्वो न परश् च सः । अक्रमः क्रमरूपेण भेदवान् इव जायते ॥ BVaky_1.49 ॥ प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् । तत्प्रवृत्तिम् इवान्वेति स धर्मः स्फोटनादयोः ॥ BVaky_1.50 ॥ आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते । अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ BVaky_1.51 ॥ आण्डभावम् इवापन्नो यः क्रतुः शब्दसंज्ञकः । वृत्तिस् तस्य क्रियारूपा भागशो भजते क्रमम् ॥ BVaky_1.52 ॥ यथैकबुद्धिविषया मूर्तिर् आक्रियते पटे । मूर्त्यन्तरस्य त्रितयम् एवं शब्दे ऽपि दृश्यते ॥ BVaky_1.53 ॥ यथा प्रयोक्तुः प्राग् बुद्धिः शब्देष्व् एव प्रवर्तते । व्यवसायो ग्रहीतॄणाम् एवं तेष्व् एव जायते ॥ BVaky_1.54 ॥ अर्थोपसर्जनीभूतान् अभिधेयेषु केषु चित् । चरितार्थान् परार्थत्वान् न लोकः प्रतिपद्यते ॥ BVaky_1.55 ॥ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानाम् एते पृथग् अवस्थिते ॥ BVaky_1.56 ॥ विषयत्वम् अनापन्नैः शब्दैर् नार्थः प्रकाश्यते । न सत्तयैव ते ऽर्थानाम् अगृहीताः प्रकाशकाः ॥ BVaky_1.57 ॥ अतो ऽनिर्ज्ञातरूपत्वात् किम् आहेत्य् अभिधीयते । नेन्द्रियाणां प्रकाश्ये ऽर्थे स्वरूपं गृह्यते तथा ॥ BVaky_1.58 ॥ भेदेनावगृहीतौ द्वौ शब्दधर्माव् अपोद्धृतौ । भेदकारेषु हेतुत्वम् अविरोधेन गच्छतः ॥ BVaky_1.59 ॥ वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः । आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥ BVaky_1.60 ॥ अग्निशब्दस् तथैवायम् अग्निशब्दनिबन्धनः । अग्निश्रुत्यैति संबन्धम् अग्निशब्दाभिधेयया ॥ BVaky_1.61 ॥ यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् । अन्यप्रत्यायने शक्तिर् न तस्य प्रतिबध्यते ॥ BVaky_1.62 ॥ उच्चरन् परतन्त्रत्वाद् गुणः कार्यैर् न युज्यते । तस्मात् तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥ BVaky_1.63 ॥ सामान्यम् आश्रितं यद् यद् उपमानोपमेययोः । तस्य तस्योपमानेषु धर्मो ऽन्यो व्यतिरिच्यते ॥ BVaky_1.64 ॥ गुणः प्रकर्षहेतुर् यः स्वातन्त्र्येणोपदिश्यते । तस्याश्रिताद् गुणाद् एव प्रकृष्टत्वं प्रतीयते ॥ BVaky_1.65 ॥ तस्याभिधेयभावेन यः शब्दः समवस्थितः । तसाप्य् उच्चारणे रूपम् अन्यत् तस्माद् विविच्यते ॥ BVaky_1.66 ॥ प्राक् सम्ज्ञिनाभिसंबन्धात् संज्ञा रूपपदार्थिका । षष्ट्याश् च प्रथमायाश् च निमित्तत्वाय कल्पते ॥ BVaky_1.67 ॥ तत्रार्थवत्त्वात् प्रथमा संज्ञाशब्दाद् विधीयते । अस्येते व्यतिरेकश् च तदर्थाद् एव जायते ॥ BVaky_1.68 ॥ स्वं रूपम् इति कैश् चित् तु व्यक्तिः संज्ञोपदिश्यते । जातेः कार्याणि संसृष्टा जातिस् तु प्रतिपद्यते ॥ BVaky_1.69 ॥ संज्ञिनीं व्यक्तिम् इच्छन्ति सूत्रे ग्राह्याम् अथापरे । जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ BVaky_1.70 ॥ कार्यत्वे नित्यतायां वा के चिद् एकत्ववादिनः । कार्यत्वे नित्यतायां वा के चिन् नानात्ववादिनः ॥ BVaky_1.71 ॥ पदभेदे ऽपि वर्णानाम् एकत्वं न निवर्तते । वाक्येषु पदम् एकं च भिन्नेष्व् अप्य् उपलभ्यते ॥ BVaky_1.72 ॥ न वर्णव्यतिरेकेण पदम् अन्यच् च विद्यते । वाक्यं वर्णपदाभ्यां च प्रविभागो न कश् चन ॥ BVaky_1.73 ॥ पदे न वर्णा विद्यन्ते वर्णेष्व् अवयवा न च । वाक्यात् पदानाम् अत्यन्तं प्रविभागो न कश् चन ॥ BVaky_1.74 ॥ भिन्नदर्शनम् आश्रित्य व्यवहारो ऽनुगम्यते । तत्र यन् मुख्यम् एकेषां तत्रान्येषां विपर्ययः ॥ BVaky_1.75 ॥ स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः । ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ BVaky_1.76 ॥ स्वभावभेदान् नित्यत्वे ह्रस्वदीर्घप्लुतादिषु । प्राकृतस्य ध्वनेः कालः शब्दस्येत्य् उपचर्यते ॥ BVaky_1.77 ॥ शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिर् इष्यते । स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ BVaky_1.78 ॥ शब्दस्योर्ध्वम् अभिव्यक्तेर् वृत्तिभेदं तु वैकृतः । ध्वनयः समुपोहन्ते स्फोटात्मा तैर् न भिद्यते ॥ BVaky_1.79 ॥ इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा । क्रियते ध्वनिभिर् वादास् त्रयो ऽभिव्यक्तिवादिनाम् ॥ BVaky_1.80 ॥ इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः । विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥ BVaky_1.81 ॥ चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोर् अपि । विषयेन्द्रिययोर् इष्टा संस्कारः स क्रमो ध्वनेः ॥ BVaky_1.82 ॥ स्फोटरूपाविभागेन ध्वनेर् ग्रहणम् इष्यते । कैश् चित् ध्वनिर् असंवेद्यः स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥ BVaky_1.83 ॥ यथानुवाकः श्लोको वा सोढत्वम् उपगच्छते । आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ BVaky_1.84 ॥ प्रत्ययैर् अनुपाख्येयैर् ग्रहणानुगुणैस् तथा । ध्वनिप्रकाशिते शब्दे स्वरूपम् अवधार्यते ॥ BVaky_1.85 ॥ नादैर् आहितबीजायाम् अन्त्येन ध्वनिना सह । आवृत्तपरिपाकायां बुद्धौ शब्दो ऽवधार्यते ॥ BVaky_1.86 ॥ असतश् चान्तराले yठछब्दान् अस्तीति मन्यते । प्रतिपत्तुर् अशक्तिः सा ग्रहणोपाय एव सः ॥ BVaky_1.87 ॥ भेदानुकारो ज्ञानस्य वाचश् चोपप्लवो ध्रुवः । क्रमोपसृष्टरूपा वाग् ज्ञानं ज्ञेयव्यपाश्रयम् ॥ BVaky_1.88 ॥ *ज्ञेयेन न विना ज्ञानं व्यवहारे ऽवतिष्ठते । नालब्धक्रमया वाचा कश् चिद् अर्थो ऽभिधीयते ॥ BVaky_1.89 *// यथाद्यसंख्याग्रहणम् उपायः प्रतिपत्तये । संख्यान्तराणां भेदे ऽपि तथा शब्दान्तरश्रुतिः ॥ BVaky_1.90 ॥ प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये । तेषाम् अत्यन्तभेदे ऽपि संकीर्णा इव शक्तयः ॥ BVaky_1.91 ॥ यथैव दर्शनैः पूर्वैर् दूरात् संतमसे ऽपि वा । अन्यथाकृत्य विषयम् अन्यथैवाध्यवस्यति ॥ BVaky_1.92 ॥ व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः । भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ BVaky_1.93 ॥ यथानुपूर्वीनियमो विकारे क्षीरबीजयोः । तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ BVaky_1.94 ॥ भागवत्स्व् अपि तेष्व् एव रूपभेदो ध्वनेः क्रमात् । निर्भागेष्व् अभ्युपायो वा भागभेदप्रकल्पनम् ॥ BVaky_1.95 ॥ अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । कैश् चित् व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥ BVaky_1.96 ॥ अविकारस्य शब्दस्य निमित्तैर् विकृतो ध्वनिः । उपलब्धौ निमित्तत्वम् उपयाति प्रकाशवत् ॥ BVaky_1.97 ॥ न चानित्येष्व् अभिव्यक्तिर् नियमेन व्यवस्थिता । आश्रयैर् अपि नित्यानां जातीनां व्यक्तिर् इष्यते ॥ BVaky_1.98 ॥ देशादिभिश् च संबन्धो दृष्टः कायवताम् अपि । देशभेदविकल्पे ऽपि न भेदो ध्वनिशब्दयोः ॥ BVaky_1.99 ॥ ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा । व्यङ्ग्यव्यञ्जकभावे ऽपि तथैव स्फोटनादयोः ॥ BVaky_1.100 // सदृशग्रहणानां च गन्धादीनां प्रकाशकम् । निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥ BVaky_1.101 // प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते । तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥ BVaky_1.102 // विरुद्धपरिमाणेषु वज्रादर्शतलादिषु । पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥ BVaky_1.103 // तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु । वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥ BVaky_1.104 // यः संयोगविभागाभ्यां करणैर् उपजन्यते । स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥ BVaky_1.105 // अल्पे महति वा शब्दे स्फोटकालो न भिद्यते । परस् तु शब्दसंतानः प्रचयापचयात्मकः ॥ BVaky_1.106 // दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते । घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ BVaky_1.107 // द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि । कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥ BVaky_1.108 // अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे । स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥ BVaky_1.109 // वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते । कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥ BVaky_1.110 // *लब्धक्रियाः प्रयत्नेन वक्तुर् इच्च्चानुवर्तिना । स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥ BVaky_1.111 *// *तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः । संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥ BVaky_1.112 *// *अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः । छायातपतमःशब्द- भावेन परिणामिनः ॥ BVaky_1.113 *// *स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः । अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ BVaky_1.114 *// *अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः । व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ BVaky_1.115 *// *स मनोभावम् आपद्य तेजसा पाकम् आगतः । वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥ BVaky_1.116 *// *अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः । तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥ BVaky_1.117 *// *विभजन् स्वात्मनो ग्रन्थ्㤠छ्रुतिरूपैः पृथग्विधैः । प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥ BVaky_1.118 *// *आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् ॥ BVaky_1.119 *// अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते । व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥ BVaky_1.120 // तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता । विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥ BVaky_1.121 // शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी । यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ BVaky_1.122 // शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः । तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ BVaky_1.123 // (षड्गादिभेदः a) शब्दस्यपरिणामो ऽयम् इत्य् आम्नायविदो विदुः । छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥ BVaky_1.124 // विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः । छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥ BVaky_1.125 // साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता । अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ BVaky_1.126 // प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृत्तम् । शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥ BVaky_1.127 // यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः । तद्भावम् अभिसंभूय विद्यायां प्रविलीयते ॥ BVaky_1.128 // इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया । यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥ BVaky_1.129 // आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥ BVaky_1.130 // न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते । अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥ BVaky_1.131 // वाग्रूपता चेत् उत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ BVaky_1.132 // सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी । तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ BVaky_1.133 // सैषा संसारिणां संज्ञा बहिर् अन्तश् च वर्तते । तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ BVaky_1.134 // अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः । तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्टकुड्यवत् ॥ BVaky_1.135 // *भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा । आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥ BVaky_1.136 *// *एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः । पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ BVaky_1.137 *// *षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् । ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥ BVaky_1.138 *// प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते । अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ BVaky_1.139 // *प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् । सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ BVaky_1.140 *// स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा । तथैव रूढताम् एति तया ह्य् अर्थो विधीयते ॥ BVaky_1.141 // अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात् । दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ BVaky_1.142 // अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम् । प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥ BVaky_1.143 // तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः । तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥ BVaky_1.144 // *प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः । क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥ BVaky_1.145 *// *वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च । विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥ BVaky_1.146 *// *ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः । कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥ BVaky_1.147 *// न जात्व् अकर्तृकम् कश् चिद् आगमं प्रतिपद्यते । बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥ BVaky_1.148 // अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि । श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ BVaky_1.149 // ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् चन विद्यते । धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥ BVaky_1.150 // वेदशास्त्राविरोधी च तर्कश् चक्शुर् अपश्यताम् । रूपमात्राद् धि वाक्यार्थः केवलं नातितिष्ठति ॥ BVaky_1.151 // सतो ऽविवक्षा पारार्थ्यं व्यक्तिर् अर्थस्य लैङ्गिकी । इति न्यायो बहुविधस् तर्केण प्रविभज्यते ॥ BVaky_1.152 // शब्दानाम् एव सा शक्तिस् तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायो ऽनागमेष्व् अनिबन्धनः ॥ BVaky_1.153 // *यद् उदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत् स्वर्गं किं तत् क्रतुगतं नयेत् ॥ BVaky_1.154 *// रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः । शब्दास् तथैव दृश्यन्ते विषापहरणादिषु ॥ BVaky_1.155 // यथैषां तत्र सामर्थ्यं धर्मे ऽप्य् एवं प्रतीयताम् । साधूनां साधुभिस् तस्माद् वाच्यम् अभ्युदयार्थिनाम् ॥ BVaky_1.156 // सर्वो ऽदृष्टफलान् अर्थान् आगमात् प्रतिपद्यते । विपरीतं च सर्वत्र शक्यते वक्तुम् आगमे ॥ BVaky_1.157 // साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः । अविच्छेदेन शिष्टानाम् इदं स्मृतिनिबन्धनम् ॥ BVaky_1.158 // वैखर्या मध्यमायाश् च पश्यन्त्याश् चैतद् अद्भुतम् । अनेकतीर्थभेदायास् त्रय्या चाचः परं परम् ॥ BVaky_1.159 // *गौर् इव प्रक्षरत्य् एका रसम् उत्तमशालिनी । दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ BVaky_1.160 *// *एतयोर् अन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः । प्राणापानान्तरे नित्यम् एका सर्वस्य तिष्ठति ॥ BVaky_1.161 *// *अन्या त्व् अप्रेर्यमाणैव विना प्राणेन वर्तते । जायते हि ततः प्राणो वाचम् आप्याययन् पुनः ॥ BVaky_1.162 *// *प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी । सर्वस्योच्छ्वासम् आसाद्य न वाग् वदति कर्हि चित् ॥ BVaky_1.163 *// *घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते । तयोर् अपि च घोषिण्या निर्घोषैव गरीयसी ॥ BVaky_1.164 *// *स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ BVaky_1.165 *// *केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी । प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ BVaky_1.166 *// *अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिर् एवान्तः सूक्ष्मा वाग् अनपायिनी ॥ BVaky_1.167 *// *पीयूषापूर्यमाणापि नित्यम् आगन्तुभिर् मलैः । अन्त्या कलेव सोमस्य नात्यन्तम् अभिधीयते ॥ BVaky_1.168 *// *यस्यां दृष्टस्वरूपायाम् अधिकारो निवर्तते । पुरुषे षोडशकले ताम् आहुर् अमृतां कलाम् ॥ BVaky_1.169 *// *प्राप्तोपरागरूपा सा विप्लवैर् अनुषङ्गिभिः । वैखरी सत्त्वमात्रेव गुणैर् न व्यवकीर्यते ॥ BVaky_1.170 *// तद्विभागाविभागाभ्यां क्रियमाणाम् अवस्थितम् । स्वभावज्ञैस् तु भावानां दृश्यन्ते शब्दशक्तयः ॥ BVaky_1.171 // अनादिम् अव्यवच्छिन्नां श्रुतिम् आहुर् अकर्तृकाम् । शिष्टैर् निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ BVaky_1.172 // अविभागाद् विवृत्तानाम् अभिख्या स्वप्नवच् छ्रुतौ । भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ BVaky_1.173 // कायवाग्बुद्धिविषया ये मलाः समवस्थिताः । चिकित्सालक्षणाध्यात्म- शास्त्रैस् तेषां विशुद्धयः ॥ BVaky_1.174 // शब्दः संस्कारहीनो यो गौर् इति प्रयुयुक्ष्यते । तम् अपभ्रंशम् इच्छन्ति विशिष्टार्थनिवेशिनम् ॥ BVaky_1.175 // अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥ BVaky_1.176 // ते साधुष्व् अनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यम् उपगम्येव शब्दार्थस्य प्रकाशकाः ॥ BVaky_1.177 // न शिष्टैर् अनुगम्यन्ते पर्याया इव साधवः । ते यतः स्मृतिशास्त्रेण तस्मात् साक्षाद् अवाचकाः ॥ BVaky_1.178 // अंब्वंब्व् इति यथा बालः शिक्षमाणो ऽपभाषते । अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ BVaky_1.179 // एवं साधौ प्रयोक्तव्ये यो ऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश् चिद् अर्थो ऽभिधीयते ॥ BVaky_1.180 // पारंपर्याद् अपभ्रंशा विगुणेष्व् अभिधातृषु । प्रसिद्धिम् आगता येन तेषां साधुर् अवाचकः ॥ BVaky_1.181 // दैवी वाग् व्यतिकीर्णेयम् अशक्तैर् अभिधातृभिः । अनित्यदर्शिनां त्व् अस्मिन् वादे बुद्धिविपर्ययः ॥ BVaky_1.182 // उभयेषाम् अविच्छेदाद् अन्यशब्दविवक्षया । यो ऽन्यः प्रयुज्यते शब्दो न सो ऽर्थस्याभिधायकः ॥ BVaky_1.183 // आख्यातं शब्दसंघातो जातिः संघातवर्तिनी । एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ BVaky_2.1 ॥ पदम् आद्यं पृथक् सर्वं पदं सापेक्षम् इत्य् अपि । वाक्यं प्रति मतिर् भिन्ना बहुधा न्यायदर्शिनाम् ॥ BVaky_2.2 ॥ निघातादिव्यवस्थार्थं शास्त्रे यत् परिभाषितम् । साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥ BVaky_2.3 ॥ साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् । कर्मप्रधानं गुणवद् एकार्थं वाक्यम् उच्यते ॥ BVaky_2.4 ॥ संबोधनपदं यच् च तत् क्रियाया विशेषकम् । तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥ BVaky_2.5 ॥ यथानेकम् अपि क्त्वान्तं तिङन्तस्य विशेषकम् । तथा तिङन्तं तत्राहुस् तिङन्तस्य विशेषकम् ॥ BVaky_2.6 ॥ यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते । दृश्यभेदानुकारेण वाक्यार्थावगमस् तथा ॥ BVaky_2.7 ॥ चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः । नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥ BVaky_2.8 ॥ तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः । शब्दान्तरैः समाख्यानं साकाङ्क्षैर् अनुगम्यते ॥ BVaky_2.9 ॥ यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः । अपोद्धारस् तथा वाक्ये पदानाम् उपपद्यते ॥ BVaky_2.10 ॥ वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते । पदान्तरसरूपाश् च पदभागा इव स्थिताः ॥ BVaky_2.11 ॥ भागैर् अनर्थकैर् युक्ता वृषभोदकयावकाः । अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥ BVaky_2.12 ॥ शब्दस्य न विभागो ऽस्ति कुतो ऽर्थस्य भविष्यति । विभागैः प्रक्रियाभेदम् अविद्वान् प्रतिपद्यते ॥ BVaky_2.13 ॥ ब्राह्मणार्थो यथा नास्ति कश् चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये थतैव स्युर् अनर्थकाः ॥ BVaky_2.14 ॥ सामान्यार्थस् तिरोभूतो न विशेषे ऽवतिष्ठते । उपात्तस्य कुतस् त्यागो निवृत्तः क्वावतिष्ठताम् ॥ BVaky_2.15 ॥ अशाब्दो यदि वाक्यार्थः पदार्थो ऽपि तथा भवेत् । एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥ BVaky_2.16 ॥ विशेशशब्दाः केषां चित् सामान्यप्रतिरूपकाः । शब्दान्तराभिसंबन्धाद् व्यज्यन्ते प्रतिपत्तृषु ॥ BVaky_2.17 ॥ तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते । व्यक्तोपव्यञ्जना सिद्धिर् अर्थस्य प्रतिपतृषु ॥ BVaky_2.18 ॥ स व्यक्तः क्रमव्ठछब्द उपांशु यम् अधीयते । अक्रमस् तु वितत्येव बुद्धिर् यत्रावतिष्ठते ॥ BVaky_2.19 ॥ यथोत्क्षेपविशेषे ऽपि कर्मभेदो न गृह्यते । आवृत्तौ व्यज्यते जातिः कर्मभिर् भ्रमणादिभिः ॥ BVaky_2.20 ॥ वर्णवाक्यपदेष्व् एवं तुल्योपव्यञ्जना श्रुतिः । अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ BVaky_2.21 ॥ नित्येषु च कुतः पूर्वं परं वा परमार्थतः । एकस्यैव तु सा शक्तिर् यद् एवम् अवभासते ॥ BVaky_2.22 ॥ चिरं क्षिप्रम् इति ज्ञाने कालभेदाद् ऋते यथा । भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥ BVaky_2.23 ॥ न नित्यः क्रममात्राभिः कालो भेदम् इहार्हति । व्यावर्तिनीनां मात्राणाम् अभावे कीदृशः क्रमः ॥ BVaky_2.24 ॥ ताभ्यो या जायते बुद्धिर् एका सा भागवर्जिता । सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥ BVaky_2.25 ॥ क्रमोल्लेखानुषङ्गेण तस्यां यद् बीजम् आहितम् । तत्त्वनानात्वयोस् तस्य निरुक्तिर् नावतिष्ठते ॥ BVaky_2.26 ॥ भावनासमये त्व् एतत् क्रमसामर्थ्यम् अक्रमम् । व्यावृत्तभेदो येनार्थो भेदवान् उपलभ्यते ॥ BVaky_2.27 ॥ पदानि वाक्ये तान्य् एव वर्णास् ते च पदे यदि । वर्णेषु वर्णभागानां भेदः स्यात् परमाणुवत् ॥ BVaky_2.28 ॥ भागानाम् अनुपश्लेषान् न वर्णो न पदं भवेत् । तेषाम् अव्यपदेश्यत्वात् किम् अन्यद् व्यपदिश्यताम् ॥ BVaky_2.29 ॥ यद् अन्तःशब्दतत्त्वं तु भागैर् एकं प्रकाशितम् । तम् आहुर् अपरे शब्दं तस्य वाक्ये तथैकताम् ॥ BVaky_2.30 ॥ अर्थभागैस् तथा तेषाम् अन्तरो ऽर्थः प्रकाश्यते । एकस्यैवात्मनो भेदौ शब्दार्थाव् अपृथक्स्थितौ ॥ BVaky_2.31 ॥ प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता । अन्तर्मात्रात्मनस् तस्य शब्दतत्त्वस्य सर्वदा ॥ BVaky_2.32 ॥ तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते । अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥ BVaky_2.33 ॥ संप्रत्ययप्रमाणत्वात् पदार्थास्तित्वकल्पने । पदार्थाभ्युच्चये त्यागाद् आनर्थक्यं प्रसज्यते ॥ BVaky_2.34 ॥ राजशब्देन राजार्थो भिन्नरूपेण गम्यते । वृत्ताव् आख्यातसदृशं पदम् अन्यत् प्रयुज्यते ॥ BVaky_2.35 ॥ यथाश्वकर्ण इत्य् उक्ते विनैवाश्वेन गम्यते । कश् चिद् एव विशिष्टो ऽर्थः सर्वेषु प्रत्ययस् तथा ॥ BVaky_2.36 ॥ वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने । केषां चित् रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥ BVaky_2.37 ॥ उपादायापि ये हेयास् तान् उपायान् प्रचक्षते । उपायानां च नियमो नावश्यम् अवतिष्ठते ॥ BVaky_2.38 ॥ अर्थं कथं चित् पुरुषः कश् चित् संप्रतिपद्यते । संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥ BVaky_2.39 ॥ सो ऽयम् इत्य् अभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा । वाक्यार्थस्य तदैको ऽपि वर्णः प्रत्यायकः क्व चित् ॥ BVaky_2.40 ॥ केवलेन पदेनार्थो यावान् एवाभिधीयते । वाक्यस्थं तावतो ऽर्थस्य तद् आहुर् अभिधायकम् ॥ BVaky_2.41 ॥ संबन्धे सति यत् त्व् अन्यद् आधिक्यम् उपजायते । वाक्यार्तम् एव तं प्राहुर् अनेकपदसंश्रयम् ॥ BVaky_2.42 ॥ स त्व् अनेकपदस्थो ऽपि प्रतिभेदं समाप्यते । जातिवत् समुदाये ऽपि संख्यावत् कल्प्यते ऽपरैः ॥ BVaky_2.43 ॥ सर्वभेदानुगुण्यं तु सामान्यम् अपरे विदुः । तद् अर्थान्तरसंसर्गाद् भजते भेदरूपताम् ॥ BVaky_2.44 ॥ भेदान् आकाङ्क्षतस् तस्य या परिप्लवमामता । अवच्छिनत्ति संबन्धस् तां विशेषे निवेशयन् ॥ BVaky_2.45 ॥ कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते । असत्त्वभूतम् अत्यन्तम् अतस् तं प्रतिजानते ॥ BVaky_2.46 ॥ नियतं साधने साध्यं क्रिया नियतसाधना । स संनिधानमात्रेण नियमः संप्रकाशते ॥ BVaky_2.47 ॥ गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते । साध्यत्वेन निमित्तानि क्रियापदम् अपेक्षते ॥ BVaky_2.48 ॥ सन्त एव विशेषा ये पदार्थेष्व् अविभाविताः । ते क्रमाद् अनुगम्यन्ते न वाक्यम् अभिधायकम् ॥ BVaky_2.49 ॥ शब्दानां क्रममात्रे च नान्यः शब्दो ऽस्ति वाचकः । क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥ BVaky_2.50 ॥ ये च संभविनो भेदाः पदार्थेष्व् अविभाविताः । ते संनिधाने व्यज्यन्ते न तु वर्णेष्व् अयं क्रमः ॥ BVaky_2.51 ॥ वर्णानां च पदानां च क्रममात्रनिवेशिनी । पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ BVaky_2.52 ॥ समाने ऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् । प्रतिवर्णं त्व् असौ नास्ति पदस्यार्थम् अतो विदुः ॥ BVaky_2.53 ॥ यथा सावयवा वर्णा विना वाच्येन केन चित् । अर्थवन्तः समुदिता वाक्यम् अप्य् एवम् इष्यते ॥ BVaky_2.54 ॥ अनर्थकान्य् अपायत्वात् पदार्थेनार्थवन्ति वा । क्रमेणोच्चरितान्य् आहुर् वाक्यार्थं भिन्नलक्षणम् ॥ BVaky_2.55 ॥ नित्यत्वे समुदायानां जातेर् वा परिकल्पने । एकस्यैकार्थताम् आहुर् वाक्यस्याव्यभिचारिणीम् ॥ BVaky_2.56 ॥ अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः । भेदपूर्वान् अभेदांस् तु मन्यन्ते पददर्शिनः ॥ BVaky_2.57 ॥ पदप्रकृतिभावश् च वृत्तिभेदेन वर्ण्यते । पदानां संहिता योनिः संहिता वा पदाश्रया ॥ BVaky_2.58 ॥ पदाम्नायश् च यद्य् अन्यः संहिताया निदर्शकः । नित्यस् तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥ BVaky_2.59 ॥ प्रतिवर्णम् असंवेद्यः पदार्थप्रत्ययो यथा । पदेश्व् एवम् असंवेद्यं वाक्यार्थस्य निरूपणम् ॥ BVaky_2.60 ॥ वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु । यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥ BVaky_2.61 ॥ सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते । वर्णो ऽप्य् अन्येन वर्णेन संबद्धो वाचकस् तथा ॥ BVaky_2.62 ॥ पदस्योच्चारणाद् अर्थो यथा कश् चिन् निरूप्यते । वर्णानाम् अपि सांनिध्यात् तथा सो ऽर्थः प्रतीयते ॥ BVaky_2.63 ॥ प्राप्तस्य यस्य सामर्थ्यान् नियमार्था पुनः श्रुतिः । तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥ BVaky_2.64 ॥ यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् । व्रीहिश्रुत्या निवर्तेत न स्यात् प्रतिनिधिस् तथा ॥ BVaky_2.65 ॥ तस्माद् व्रीहित्वम् अधिकं व्रीहिशब्दः प्रकल्पयेत् । द्रव्यत्वम् अविरुद्धत्वात् प्राप्त्यर्थः सन् न बाधते ॥ BVaky_2.66 ॥ तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि । असंभवाद् विशेषाणां तत्रान्येषाम् अदर्शनम् ॥ BVaky_2.67 ॥ न च सामान्यवत् सर्वे क्रियाशब्देन लक्षिताः । विशेषा न हि सर्वेषां सतां शब्दो ऽभिधायकः ॥ BVaky_2.68 ॥ शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः । तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥ BVaky_2.69 ॥ असंनिधौ प्रतिनिधिर् मा भून् नित्यस्य कर्मणः । काम्यस्य वा प्रवृत्तस्य लोप इत्य् उपपद्यते ॥ BVaky_2.70 ॥ विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते । द्रव्याभावे प्रतिनिधौ तस्य तत् स्यात् क्रियान्तरम् ॥ BVaky_2.71 ॥ निर्ज्ञातार्थं पदं यच् च तदर्थे प्रतिपादिते । पिकादि यद् अविज्ञातं तत् किम् इत्य् अनुयुज्यते ॥ BVaky_2.72 ॥ सामर्थ्यप्रापितं यच् च व्यक्त्यर्थम् अनुषज्यते । श्रुतिर् एवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥ BVaky_2.73 ॥ अप्राप्तो यस् तु शुक्लादिः संनिधानेन गम्यते । स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥ BVaky_2.74 ॥ अभिन्नम् एव वाक्यं तु यद्य् अभिन्नार्थम् इष्यते । तत् सर्वं श्रुतिभूतत्वान् न श्रुत्यैव विरोत्स्यते ॥ BVaky_2.75 ॥ वाक्यानां समुदायश् च य एकार्थप्रसिद्धये । साकाङ्क्षावयवस् तत्र वाक्यार्थो ऽपि न विद्यते ॥ BVaky_2.76 ॥ प्रासङ्गिकम् इदं कार्यम् इदं तन्त्रेण लभ्यते । इदम् आवृत्तिभेदाभ्याम् अत्र बाधसमुच्चयौ ॥ BVaky_2.77 ॥ ऊहो ऽस्मिन् विषये न्याय्यः संबन्धो ऽस्य न बाध्यते । सामान्यस्यातिदेशो ऽयं विशेषो ऽत्रातिदिश्यते ॥ BVaky_2.78 ॥ अर्थित्वम् अत्र सामर्थ्यम् अस्मिन्न् अर्थो न भिद्यते । शास्त्रात् प्राप्ताधिकारो ऽयं व्युदासो ऽस्य क्रियान्तरे ॥ BVaky_2.79 ॥ इयं श्रुत्या क्रमप्राप्तिर् इयम् उच्चारणाद् इति । क्रमो ऽयम् अत्र बलवान् अस्मिंस् तु न विवक्षितः ॥ BVaky_2.80 ॥ इदं पराङ्गैः संबद्धम् अङ्गानाम् अप्रयोजकम् । प्रयोजकम् इदं तेषाम् अत्रेदं नान्तरीयकम् ॥ BVaky_2.81 ॥ इदं प्रधानं शेषो ऽयं विनियोगक्रमस् त्व् अयम् । साक्षाद् अस्योपकारीदम् इदम् आराद् विशेषकम् ॥ BVaky_2.82 ॥ शक्तिव्यापारभेदो ऽस्मिन् फलम् अत्र तु भिद्यते । संबन्धाज् जातभेदो ऽयं भेदस् तत्राविवक्षितः ॥ BVaky_2.83 ॥ प्रसज्यप्रतिषेधो ऽयं पर्युदासो ऽयम् अत्र तु । इदं गौणम् इदं मुख्यं व्यापीदं गुरु लघ्व् इदम् ॥ BVaky_2.84 ॥ भेदेनाङ्गाङ्गिभावो ऽस्य बहुभेदं विकल्प्यते । इदं नियम्यते ऽस्यात्र योग्यत्वम् उपजायते ॥ BVaky_2.85 ॥ अस्य वाक्यान्तरे दृष्टाल् लिङ्गाद् भेदो ऽनुमीयते । अयं शब्दैर् अपोद्धृत्य पदार्थः प्रविभज्यते ॥ BVaky_2.86 ॥ इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः । सर्वे तेन प्रकल्पेरन् पदं चेत् स्यद् अवाचकम् ॥ BVaky_2.87 ॥ अविभक्ते ऽपि वाक्यार्थे शक्तिभेदाद् अपोद्धृते । वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥ BVaky_2.88 ॥ यथैवैकस्य गन्धस्य भेदेन परिकल्पना । पुष्पादिषु तथा वाक्ये ऽप्य् अर्थभेदो ऽभिधीयते ॥ BVaky_2.89 ॥ गवये नरसिंहे वाप्य् एकज्ञानावृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥ BVaky_2.90 ॥ अप्रसिद्धं तु यं भागम् अदृष्टम् अनुपश्यति । तावत्य् असंविदं मूढः सर्वत्र प्रतिपद्यते ॥ BVaky_2.91 ॥ तथा पिकादियोगेन वाक्ये ऽत्यन्तविलक्षणे । सदृशस्येव संज्ञानम् असतो ऽर्थस्य मन्यते ॥ BVaky_2.92 ॥ एकस्य भागे सादृश्यं भागे भेदश् च लक्ष्यते । निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥ BVaky_2.93 ॥ तथैव भागे सादृश्यं भागे भेदो ऽवसीयते । भागाभावे ऽपि वाक्यानाम् अत्यन्तं भिन्नधर्मणाम् ॥ BVaky_2.94 ॥ रूपनाशे पदानां स्यात् कथं चावधिकल्पना । अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥ BVaky_2.95 ॥ संसर्ग इव रूपाणां शब्दे ऽन्यत्र व्यवस्थितः । नानारूपेषु तद्रूपं तन्त्रेणापरम् इष्यते ॥ BVaky_2.96 ॥ तस्मिन्न् अभेदे भेदानां संसर्ग इव वर्तते । रूपं रूपान्तरात् तस्माद् अनन्यत् प्रविभज्यते ॥ BVaky_2.97 ॥ शास्त्रे प्रत्यायकस्यापि क्वचिद् एकत्वम् आश्रितम् । प्रत्याय्येन क्वचिद् भेदो ग्रहणग्राह्ययोः स्थितः ॥ BVaky_2.98 ॥ ऊ इत्य् अभेदम् आश्रित्य यथासंख्यं प्रकल्पितम् । लृलुटोर् ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः ॥ BVaky_2.99 ॥ यस्येत्य् एतद् अणो रूपं संज्ञिनाम् अभिधायकम् । न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥ BVaky_2.100 // ऊ इत्य् एतद् अभिन्नं च भिन्नवाक्यनिबन्धनम् । भेदेन ग्रहणं यस्य पररूपम् इव द्वयोः ॥ BVaky_2.101 // प्लुतस्याङ्गविवृद्धिं च समाहारम् अचोस् तथा । व्युदस्यता पुनर् भेदः शब्देष्व् अत्यन्तम् आश्रितः ॥ BVaky_2.102 // अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद् यथा । तन्त्रात् तथैकशब्दत्वे भिन्नानां श्रुतिर् अन्यथा ॥ BVaky_2.103 // संहिताविषये वर्णाः स्वरूपेणाविकारिणः । शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥ BVaky_2.104 // इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु । आत्मत्यागाद् ऋते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥ BVaky_2.105 // अभिधानक्रियाभेदाच् छब्देष्व् अविकृतेष्व् अपि । रूपम् अत्यन्तभेदेन तद् एवैकं प्रकाशते ॥ BVaky_2.106 // ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु । गीतिभेदात् तु गृह्यन्ते ता एव विकृता ऋचः ॥ BVaky_2.107 // उपायाच् छ्रुतिसंहारे भिन्नानाम् एकशेषिणाम् । तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वम् उच्यते ॥ BVaky_2.108 // परिगृह्य श्रुतिं चैकां रूपभेदवताम् अपि । तन्त्रेणोच्चारणं कार्यम् अन्यथा ते न साधवः ॥ BVaky_2.109 // सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् । तन्त्रेणोच्चारणाद् एकं रूपं साधूपलभ्यते ॥ BVaky_2.110 // एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् । यथा तथैव तन्त्रात् स्याद् बहूनाम् एकरूपता ॥ BVaky_2.111 // यथा पदसरूपाणां वाक्यानां संभवः पृथक् । तथा वाक्यान्तराभावे स्याद् एषां पृथगर्थता ॥ BVaky_2.112 // अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् । यस्य तस्य न संबन्धो वाक्यानाम् उपपद्यते ॥ BVaky_2.113 // तत्र क्रियापदान्य् एव व्यपेक्षन्ते परस्परम् । क्रियापदानुषक्तस् तु संबन्धो ऽथ प्रतीयते ॥ BVaky_2.114 // आवृत्तिर् अनुवादो वा पदार्थव्यक्तिकल्पने । प्रत्येकं तु समाप्तो ऽर्थः सहभूतेषु वर्तते ॥ BVaky_2.115 // अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः । अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥ BVaky_2.116 // अभ्यासात् प्रतिभाहेतुः सर्वः शब्दो ऽपरैः स्मृतः । बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ BVaky_2.117 // अनागमश् च सो ऽभ्यासः समयः कैश् चिद् इष्यते । अनन्तरम् इदं कार्यम् अस्माद् इत्य् उपदर्शकः ॥ BVaky_2.118 // अस्त्य् अर्थः सर्वशब्दानां इति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गैः समम् आहुर् गवादिषु ॥ BVaky_2.119 // प्रयोगदर्शनाभ्यासाद् आकारावग्रहस् तु यः । न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥ BVaky_2.120 // के चिद् भेदाः प्रकाश्यन्ते शब्दैस् तदभिधायिभिः । अनुनिष्पादिनः कांश् चिच् छब्दार्थान् इति मन्यते ॥ BVaky_2.121 // जातेः प्रत्यायके शब्दे या व्यक्तिर् अनुषङ्गिणी । न तद्व्यक्तिगतान् भेद्ठजातिशब्दो ऽवलम्बते ॥ BVaky_2.122 // घटादीनां न चाकारान् प्रत्याययति वाचकः । वस्तुमात्रनिवेशित्वात् तद्गतिर् नान्तरीयका ॥ BVaky_2.123 // क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता । प्रयोगस् त्व् अनुनिष्पादी शब्दार्थ इति गम्यते ॥ BVaky_2.124 // नियतास् तु प्रयोगा ये नियतं यच् च साधनम् । तेषां शब्दाभिधेयत्वम् अपरैर् अनुगम्यते ॥ BVaky_2.125 // समुदायो ऽभिधेयो वाप्य् अविकल्पसमुच्चयः । असत्यो वापि संसर्गः शब्दार्थः कैश् चिद् इष्यते ॥ BVaky_2.126 // असत्योपाधि यत् सत्यं तद् वा शब्दनिबन्धनाम् । शब्दो वाप्य् अभिजल्पत्वम् आगतो याति वाच्यताम् ॥ BVaky_2.127 // सो ऽयम् इत्य् अभिसंबन्धाद् रूपम् एकीकृतं यता । शब्दस्यार्थेन तं शब्दम् अभिजल्पं प्रचक्षते ॥ BVaky_2.128 // तयोर् अपृथगात्मत्वे रूढिर् अव्यभिचारिणी । किं चिद् एव क्व चिद् रूपं प्राधान्येनावतिष्ठते ॥ BVaky_2.129 // लोके ऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ BVaky_2.130 // अशक्तेः सर्वशक्तेर् वा शब्दैर् एव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ BVaky_2.131 // यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः । स बाह्यं वस्त्व् इति ज्ञातः शब्दार्थ इति गम्यते ॥ BVaky_2.132 // आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः । एते प्रत्यवभासन्ते संविन्ंआत्रं त्व् अतो ऽन्यथा ॥ BVaky_2.133 // यथेन्द्रियं संनिपतद् वैचित्रेणोपदर्शकं । तथैव शब्दाद् अर्थस्य प्रतिपत्तिर् अनेकधा ॥ BVaky_2.134 // वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु । स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥ BVaky_2.135 // एकस्मिन्न् अपि दृश्ये ऽर्थे दर्शनं भिद्यते पृथक् । कालान्तरेण चैको ऽपि तं पश्यत्य् अन्यथा पुनः ॥ BVaky_2.136 // एकस्यापि च शब्दस्य निमित्तैर् अव्यवस्थितैः । एकेन बहुभिश् चार्थो बहुधा परिकल्प्यते ॥ BVaky_2.137 // तस्माद् अदृष्टतत्त्वानां सापराधं बहुच्छलं । दर्शनं वचनं वापि नित्यम् एवानवस्थितम् ॥ BVaky_2.138 // ऋषीणां दर्शनं यच् च तत्त्वे किं चिद् अवस्थितम् । न तेन व्यवहारो ऽस्ति न तच् छब्दनिबन्धनं ॥ BVaky_2.139 // तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव । नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ BVaky_2.140 // तस्मात् प्रत्यक्षम् अप्य् अर्थं विद्वान् ईक्षेत युक्तितः । न दर्शनस्य प्रामाण्याद् दृश्यम् अर्थं प्रकल्पयेत् ॥ BVaky_2.141 // असमाख्येयतत्त्वानाम् अर्थानां लौकिकैर् यथा । व्यवहारे समाख्यानं तत् प्रज्ञो न विकल्पयेत् ॥ BVaky_2.142 // विच्छेदग्रहणे ऽर्थानां प्रतिभान्यैव जायते । वाक्यार्थ इति ताम् आहुः पदार्थैर् उपपादिताम् ॥ BVaky_2.143 // इदं तद् इति सान्येषाम् अनाक्येया कथं चन । प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥ BVaky_2.144 // उपश्लेषम् इवार्थानां सा करोत्य् अविचारिता । सार्वरूप्यम् इवापन्ना विषयत्वेन वर्तते ॥ BVaky_2.145 // साक्शाच् छब्देन जनितां भावनानुगमेन वा । इतिकर्तव्यतायां तां न कश् चिद् अतिवर्तते ॥ BVaky_2.146 // प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति । समारम्भाः प्रतायन्ते तिरश्चाम् अपि तद्वशात् ॥ BVaky_2.147 // यथा द्रव्यविशेषाणां परिपाकैर् अयत्नजाः । मदादिशक्तयो दृष्टाः प्रतिभास् तद्वतां तथा ॥ BVaky_2.148 // स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः । जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥ BVaky_2.149 // आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ BVaky_2.150 // भावनानुगताद् एतद् आगमाद् एव जायते । आसत्तिविप्रकर्षाभ्याम् आगमस् तु विशिष्यते ॥ BVaky_2.151 // स्वभाववरणाभास- योगादृष्टोपपादिताम् । विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ BVaky_2.152 // यथा संयोगिभिर् द्रव्यैर् लक्षिते ऽर्थे प्रयुज्यते । गोशब्दो न त्व् असौ तेषां विशेशाणां प्रकाशकः ॥ BVaky_2.153 // आकारवर्णावयवैः संसृष्टेषु गवादिषु । शब्दः प्रवर्तमानो ऽपि न तान् अङ्गीकरोत्य् असौ ॥ BVaky_2.154 // संस्थानवर्णावयवैर् विशिष्टे ऽर्थे प्रयुज्यते । शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते ॥ BVaky_2.155 // दुर्लभं कस्य चिल् लोके सर्वावयवदर्शनं । कैश् चित् त्व् अवयवैर् दृष्टैर् अर्थः कृत्सो ऽनुमीयते ॥ BVaky_2.156 // तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् । नित्यसंबन्धिनां दृष्टं गुणानाम् अवधारणम् ॥ BVaky_2.157 // संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते । बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥ BVaky_2.158 // संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः । आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥ BVaky_2.159 // येनार्थेनाभिसंबद्धम् अभिधानं प्रयुज्यते । तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥ BVaky_2.160 // यांस् तु संभविनो धर्मान् अन्तर्णीय प्रयुज्यते । शब्दस् तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥ BVaky_2.161 // यथा रोमशफादीनां व्यभिचारे ऽपि दृश्यते । गोशब्दो न तथा जातेर् विप्रयोगे प्रवर्तते ॥ BVaky_2.162 // तस्मात् संभविनो ऽर्थस्य शब्दात् संप्रत्यये सति । अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥ BVaky_2.163 // वाचिका द्योतिका व स्युर् द्वित्वादीनां विभक्तयः । स्याद् वा संख्यावतो ऽर्थस्य समुदायो ऽभिधायकः ॥ BVaky_2.164 // विना संख्याभिधानाद् वा संख्याभेदसमन्वितान् । अर्थान् स्वरूपभेदेन काम्श् चिद् आहुर् गवादयः ॥ BVaky_2.165 // ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां तेषाम् अर्थो विभज्यते ॥ BVaky_2.166 // यावच् चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् । नियमस् तत्र न त्व् एवं नियमो नुट्शबादिषु ॥ BVaky_2.167 // संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते । आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥ BVaky_2.168 // न कूपसूपयूपानाम् अन्वयो ऽर्थस्य दृश्यते । अतो ऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥ BVaky_2.169 // अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु । बहूनां संभवे ऽर्थानां निमित्तं किं चिद् इष्यते ॥ BVaky_2.170 // वैरवासिष्ठगिरिशास् तथैकागारिकादयः । कैश् चित् कथं चिद् आख्याता निमित्तावधिसंकरैः ॥ BVaky_2.171 // यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः । अविरुद्धं गवादीनां भिन्नैश् च सहचारिभिः ॥ BVaky_2.172 // अन्यथा च समाख्यानम् अवस्थाभेददर्शिभिः । क्रियते किंशुकादीनाम् एकदेशावधारणं ॥ BVaky_2.173 // कैश् चिन् निर्वचनं भिन्नं girater garjater gameþ / gavater gadater वापि गौर् इत्य् अत्रानुदर्शितम् ॥ BVaky_2.174 // गौर् इत्य् एव स्वरूपाद् वा गोशब्दो गोषु वर्तते । व्युत्पाद्यते न वा सर्वं कैश् चिच् चोभयथेष्यते ॥ BVaky_2.175 // सामान्येनोपदेशश् च शास्त्रे लघ्वर्थम् आश्रितः । जात्यन्तरवद् अन्यस्य विशेषाः प्रतिपादकाः ॥ BVaky_2.176 // अर्थान्तरे च यद् वृत्तं तत् प्रकृत्यन्तरं विदुः । तुल्यरूपं न तद् रूढाव् अन्यस्मिन्न् अनुषज्यते ॥ BVaky_2.177 // भिन्नाव् इजियजी धातू नियतौ विषयान्तरे । कैश् चित् कथं चिद् उद्दिष्टौ चित्रं हि प्रतिपादनम् ॥ BVaky_2.178 // एवं च वालवायादि जित्वरीवद् उपाचरेत् । भेदाभेदाभ्युपगमे न विरोधो ऽस्ति कश् चन ॥ BVaky_2.179 // अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुर् एव तु तादृशः ॥ BVaky_2.180 // तथा हि संग्रामयतेः सोपसर्गाद् विधिः स्मृतः । क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥ BVaky_2.181 // कार्याणाम् अन्तरङ्गत्वम् एवं धातूपसर्गयोः । साधनैर् याति संबन्धं तथाभूतैव सा क्रिया ॥ BVaky_2.182 // प्रयोगार्थेषु सिद्धः सन् भेत्तव्यो ऽर्थो विशिष्यते । प्राक् च साधनसंबन्धात् क्रिया नैवोपजायते ॥ BVaky_2.183 // धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा । धातुत्वं कर्मभावश् च तथान्यद् अपि दृश्यताम् ॥ BVaky_2.184 // बीजकालेषु संबन्धाद् यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानाम् उपकुर्वते ॥ BVaky_2.185 // बुद्धिस्थाद् अभिसंबन्धात् तथा धातूपसर्गयोः । अभ्यन्तरीकृताद् भेदः पदकाले प्रकाशते ॥ BVaky_2.186 // क्व चित् संभविनो भेदाः केवलैर् अनिदर्शिताः । उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥ BVaky_2.187 // स वाचको विशेषाणां संभवाद् द्योतको ऽपि वा । शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥ BVaky_2.188 // स्थादिभिः केवलैर् यच् च गमनादि न गम्यते । तत्रानुमानाद् द्विविधात् तद्धर्मा प्रादिर् उच्यते ॥ BVaky_2.189 // अप्रयोगे ऽधिपर्योश् च यावद् दृष्टं क्रियान्तरम् । तस्याभिधायको धातुः सह ताभ्याम् अनर्थकः ॥ BVaky_2.190 // तथैव स्वार्थिकाः के चित् संघातान्तरवृत्तयः । अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥ BVaky_2.191 // निपाता द्योतकाः के चित् पृथगर्थप्रकल्पने । आगमा इव के चित् तु संभूयार्थस्य साधकाः ॥ BVaky_2.192 // उपरिष्टात् पुरस्ताद् वा द्योतकत्वं न भिद्यते । तेषु प्रयुज्यमानेषु भिन्नार्थेष्व् अपि सर्वथा ॥ BVaky_2.193 // चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः । प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते ॥ BVaky_2.194 // समुच्चिताभिधाने तु व्यतिरेको न विद्यते । असत्त्वभूतो भावश् च तिङ्पदैर् अभिधीयते ॥ BVaky_2.195 // समुच्चिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् । गुणैर् पदानां संबन्धः परतन्त्रास् तु चादयः ॥ BVaky_2.196 // जनयित्वा क्रिया का चित् संबन्धं विनिवर्तते । श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥ BVaky_2.197 // तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये । विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ BVaky_2.198 // स चोपजातः संबन्धो विनिवृत्ते क्रियापदे । कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ BVaky_2.199 // येन क्रियापदाक्षेपः स कारकविभक्तिभिः । युज्यते विर् यथा तस्य लिखाव् अनुपसर्गता ॥ BVaky_2.200 // तिष्ठतेर् अप्रयोगश् च दृष्टो ऽप्रत्य् अजयन्न् इति । सुन्व् अभीत्य् आभिमुख्ये च केवलो ऽपि प्रयुज्यते ॥ BVaky_2.201 // कर्मप्रवचनीयत्वं क्रियायोगे विधीयते । षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥ BVaky_2.202 // हेतुहेतुमतोर् योग- परिच्छेदे ऽनुना कृते । आरम्भाद् बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ BVaky_2.203 // क्रियाया द्योतको नायं न संबन्धस्य वाचकः । नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥ BVaky_2.204 // अनर्थकानां संघातः सार्थको ऽनर्थकस् तथा । वर्णानां पदम् अर्थेन युक्तं नावयवाः पदे ॥ BVaky_2.205 // पदानाम् अर्थयुक्तानां संघातो भिद्यते पुनः । अर्थान्तरावबोधेन संबन्धविगमेन च ॥ BVaky_2.206 // सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः । अधिगच्छत इत्य् एके कुटीरादिनिदर्शनात् ॥ BVaky_2.107 // अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते । नोपजायत इत्य् एके समासस्वार्थिकादिषु ॥ BVaky_2.208 // के चिद् धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः । अन्वयव्यतिरेकाभ्यां के चित् कल्पितशक्तयः ॥ BVaky_2.209 // शास्त्रार्थ एव वर्णानाम् अर्थवत्त्वे प्रदर्शितः । धात्वादीनां हि शुद्धानां लौकिको ऽर्थो न विद्यते ॥ BVaky_2.210 // कृत्तद्धितानाम् अर्थश् च केवलानाम् अलौकिकः । प्राग् विभक्तेस् तदन्तस्य तथैवार्थो न विद्यते ॥ BVaky_2.211 // अभिव्यक्ततरो यो ऽर्थः प्रत्ययान्तेषु लक्ष्यते । अर्थवत्ताप्रकरणाद् आश्रितः स तथाविधः ॥ BVaky_2.212 // आत्मभेदो न चेत् कश् चिद् वर्णेभ्यः पदवाक्ययोः । अन्योन्यापेक्षया शक्त्या वर्णः स्याद् अभिधायकः ॥ BVaky_2.213 // वर्णेन केन चिन् न्यूनः संघातो यो ऽभिधायकः । न चेच् छब्दान्तरम् असाव् अन्यूनस् तेन गम्यते ॥ BVaky_2.214 // स तस्मिन् वाचके शब्दे निमित्तात् स्मृतिम् आदधत् । साक्षाद् इव व्यवहितं शब्देनार्थम् उपोहते ॥ BVaky_2.215 // पदवाच्यो यथा नार्थः कश् चिद् गौरखरादिषु । सत्य् अपि प्रत्यये ऽत्यन्तं समुदाये न गम्यते ॥ BVaky_2.216 // समन्वित इवार्थात्मा पदार्थैर् यः प्रतीयते । पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥ BVaky_2.217 // समुदायावयवयोर् भिन्नार्थत्वे च वृत्तिषु । युगपद् भेदसंसर्गौ विरुद्धाव् अनुषङ्गिणौ ॥ BVaky_2.218 // कश् च साधनमात्रार्थान् अध्यादीन् परिकल्पयेत् । अप्रयुक्तपदश् चार्थो बहुव्रीहौ कथं भवेत् ॥ BVaky_2.219 // प्रज्ञुसंज्ञ्वाद्यवयवैर् न चास्त्य् अर्थावधारणम् । तस्मात् संघात एवैको विशिष्टार्थनिबन्धनम् ॥ BVaky_2.220 // गर्गा इत्य् एक एवायं बहुष्व् अर्थेषु वर्तते । द्वन्द्वसंज्ञो ऽपि संघातो बहूनाम् अभिधायकः ॥ BVaky_2.221 // यथैकशेषे भुज्यादिः प्रत्येकम् अवतिष्ठते । क्रियैवं द्वन्द्ववाच्ये ऽर्थे प्रत्येकं प्रविभज्यते ॥ BVaky_2.222 // यच् च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् । सापि व्यावृत्तरूपे ऽर्थे सर्वनामसरूपता ॥ BVaky_2.223 // यथा च खदिरच्छेदे भागेषु क्रमवांस् छिदिः । तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥ BVaky_2.224 // सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः । क्रियाविशेषान् मन्यन्ते स द्वन्द्वावयवे क्रमः ॥ BVaky_2.225 // प्रतिपादयता वृत्तिम् अबुद्धान् वाक्यपूर्विकाम् । वृत्तौ पदार्थभेदेन प्राधान्यम् उपदर्शितम् ॥ BVaky_2.226 // अभेदाद् अभिधेयस्य नञ्समासे विकल्पितम् । प्राधान्यं बहुधा भाष्ये दोषास् तु प्रक्रियागताः ॥ BVaky_2.227 // जहत्स्वार्थविकल्पे च सर्वार्थत्यागम् इच्छता । बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥ BVaky_2.228 // शास्त्रे क्व चित् प्रकृत्यर्थः प्रत्ययेनाभिधीयते । प्रकृतौ विनिवृत्तायां प्रत्ययार्थश् च धातुभिः ॥ BVaky_2.229 // यम् अर्थम् आहतुर् भिन्नौ प्रत्ययाव् एक एव तम् । क्व चिद् आह पचन्तीति धातुस् ताभ्यां विना क्व चित् ॥ BVaky_2.230 // अन्वाख्यानस्मृतेर् ये च प्रत्ययार्था निबन्धनम् । निर्दिष्टास् ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥ BVaky_2.231 // प्रसिद्धेर् उद्वमिकरीत्य् एवं शास्त्रे ऽभिधीयते । व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥ BVaky_2.232 // शास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते । अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ BVaky_2.233 // अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा । तथा विद्याप्य् अनाख्येया शास्त्रोपायेव लक्ष्यते ॥ BVaky_2.234 // यथाभ्यासं हि वाग् अर्थे प्रतिपत्तिं समीहते । स्वभाव इव चानादिर् मिथ्याभ्यासो व्यवस्थितः ॥ BVaky_2.235 // उत्प्रेक्षते सावयवं परमाणुम् अपण्डितः । तथावयविनं युक्तम् अन्यैर् अवयवैः पुनः ॥ BVaky_2.236 // घटादिदर्शनाल् लोकः परिच्छिन्नो ऽवसीयते । समारम्भाच् च भावानाम् आदिमद् ब्रह्म शाश्वतम् ॥ BVaky_2.237 // उपायाः शिक्षमाणानां बालानाम् उपलापनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ BVaky_2.238 // अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् । पुनर् वाक्ये तम् एवार्थम् अन्यथा प्रतिपद्यते ॥ BVaky_2.239 // उपात्ता बहवो ऽप्य् अर्था येष्व् अन्ते प्रतिषेधनम् । क्रियते ते निवर्तन्ते तस्मात् तांस् तत्र नाश्रयेत् ॥ BVaky_2.240 // वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् । नार्थे न बुद्धौ संबन्धो निवृत्तेर् अवतिष्ठते ॥ BVaky_2.241 // विच्छेदप्रतिपत्तौ च यद्य् अस्तीत्य् अवधार्यते । अशब्दवाच्या सा बुद्धिर् निवर्त्येत स्थिता कथम् ॥ BVaky_2.242 // अथ यज् ज्ञानम् उत्पन्नं तन् मिथ्येति नञा कृतम् । नञो व्यापारभेदे ऽस्मिन्न् अभावावगतिः कथम् ॥ BVaky_2.243 // निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर् नञो भवेत् । अथाधारः स एवास्य नियमार्था श्रुतिर् भवेत् ॥ BVaky_2.244 // नियमद्योतनार्था वाप्य् अनुवादो यथा भवेत् । कश् चिद् एवार्थवांस् तत्र शब्दः शेषास् त्व् अनर्थकाः ॥ BVaky_2.245 // विरुद्धं चाभिसंबन्धम् उदाहार्यादिभिः कृतम् । वाक्ये समाप्ते वाक्यार्थम् अन्यथा प्रतिपद्यते ॥ BVaky_2.246 // स्तुतिनिन्दाप्रधानेषु वाक्येष्व् अर्थो न तादृशः । पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ BVaky_2.247 // अथासंसृष्ट एवार्थः पदेषु समवस्थितः । वाक्यार्थस्याभ्युपायो ऽसाव् एकस्य प्रतिपादने ॥ BVaky_2.248 // पूर्वं पदेष्व् असंसृष्टो यः क्रमाद् उपचीयते । छिन्नग्रथितकल्पत्वात् तद् विशिष्टतरं विदुः ॥ BVaky_2.249 // एकम् आहुर् अनेकार्थं शब्दम् अन्ये परीक्षकाः । निमित्तभेदाद् एकस्य सार्वार्थ्यं तस्य भिद्यते ॥ BVaky_2.250 // यौगपद्यम् अतिक्रम्य पर्याये व्यवतिष्ठते । अर्थप्रकरणाभ्यां वा योगाच् छब्दान्तरेण वा ॥ BVaky_2.251 // यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते । तथा स एव गोशब्दो वाहीके ऽपि व्यवस्थितः ॥ BVaky_2.252 // सर्वशक्तेस् तु तस्यैव शब्दस्यानेकधर्मणः । प्रसिद्धिभेदाद् गौणत्वं मुख्यत्वं चोपजायते ॥ BVaky_2.253 // एको मन्त्रस् तथाध्यात्मम् अधिदैवम् अधिक्रतु । असंकरेण सर्वार्थो भिन्नशक्तिर् अवस्थितः ॥ BVaky_2.254 // गोत्वानुषङ्गो वाहीके निमित्तात् कैश् चिद् इष्यते । अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥ BVaky_2.255 // तथा स्वरूपं शब्दानां सर्वार्थेष्व् अनुषज्यते । अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥ BVaky_2.256 // एकत्वं तु सरूपत्वाच् छब्दयोर् गौणमुख्ययोः । प्राहुर् अत्यन्तभेदे ऽपि भेदमार्गानुदर्शिनः ॥ BVaky_2.257 // सामिधेन्यन्तरं चैवम् आवृत्ताव् अनुषज्यते । मन्त्रास् च विनियोगेन लभन्ते भेदम् ऊहवत् ॥ BVaky_2.258 // तान्य् आम्नायान्तराण्य् एव पठ्यते किं चिद् एव तु । अनर्थकानां पाठो वा शेषस् त्व् अन्यः प्रतीयते ॥ BVaky_2.259 // शब्दस्वरूपम् अर्थस् तु पाठे ऽन्यैर् उपवर्ण्यते । अत्यन्तभेदः सर्वेषां तत्संबन्धात् तु तद्वताम् ॥ BVaky_2.260 // अन्या संस्कारसावित्री कर्मण्य् अन्या प्रयुज्यते । अन्या जपप्रबन्धेषु सा त्व् एकैव प्रतीयते ॥ BVaky_2.261 // अर्थस्वरूपे शब्दानां स्वरूपाद् वृत्तिम् इच्छतः । वाक्यरूपस्य वाक्यार्थे वृत्तिर् अन्यानपेक्षया ॥ BVaky_2.262 // अनेकार्थत्वम् एकस्य यैः शब्दस्यानुगम्यते । सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥ BVaky_2.263 // अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह । युक्तः प्रत्याययत्य् अर्थं तं गौणम् अपरे विदुः ॥ BVaky_2.264 // शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते । स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥ BVaky_2.265 // यस् त्व् अन्यस्य प्रयोगेण यत्नाद् इव नियुज्यते । तम् अप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ BVaky_2.266 // स्वार्थे प्रवर्तमानो ऽपि यस्यार्थं यो ऽवलम्बते । निमित्तं तत्र मुख्यं स्यान् निमित्ती गौण इष्यते ॥ BVaky_2.267 // पुराराद् इति भिन्ने ऽर्थे यौ वर्तेते विरोधिनि । अर्थप्रकरणापेक्षं तयोर् अप्य् अवधारणम् ॥ BVaky_2.268 // वाक्यस्यार्थात् पदार्थानाम् अपोद्धारे प्रकल्पिते । शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥ BVaky_2.269 // यच् चाप्य् एकं पदं दृष्टं चरितास्तिक्रियं क्व चित् । तद् वाक्यान्तरम् एवाहुर् न तद् अन्येन युज्यते ॥ BVaky_2.270 // यच् च को ऽयम् इति प्रश्ने गौर् अश्व इति चोच्यते । प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥ BVaky_2.271 // नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका । आधिक्यम् अपि मन्यन्ते प्रसिद्धेर् न्यूनतां क्व चित् ॥ BVaky_2.272 // जातिशब्दो ऽन्तरेणापि जातिं यत्र प्रयुज्यते । संबन्धिसदृशाद् धर्मात् तं गौणम् अपरे विदुः ॥ BVaky_2.273 // विपर्यासाद् इवार्थस्य यत्रार्थान्तरताम् इव । मन्यन्ते स गवादिस् तु गौण इत्य् उच्यते क्व चित् ॥ BVaky_2.274 // नियताः साधनत्वेन रूपशक्तिसमन्विताः । यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥ BVaky_2.275 // क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः । रूपाद् एव तु तादर्थ्यं नियमेन प्रतीयते ॥ BVaky_2.276 // तथैव रूपशक्तिभ्याम् उत्पत्त्या समवस्थितः । शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥ BVaky_2.277 // श्रुतिमात्रेण यत्रास्य सामर्थ्यम् अवसीयते । तं मुख्यम् अर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥ BVaky_2.278 // गोयुष्मन्महतां च्व्यर्थे स्वार्थाद् अर्थान्तरे स्थितौ । अर्थान्तरस्य तद्भावस् तत्र मुख्यो ऽपि दृश्यते ॥ BVaky_2.279 // महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते । भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥ BVaky_2.280 // अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः । संज्ञिभिः संप्रयुज्यन्ते ऽप्रसिद्धेस् तेषु गौणता ॥ BVaky_2.281 // अग्निदत्तस् तु यो ऽग्निः स्यात् तत्र स्वार्थोपसर्जनः । शब्दो दत्तार्थवृत्तित्वाद् गौणत्वं प्रतिपद्यते ॥ BVaky_2.282 // निमित्तभेदात् प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि । हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥ BVaky_2.283 // ऋष्यादौ प्राप्तसंस्कारो यः शब्दो ऽन्येन युज्यते । तत्रान्तरङ्गसंस्कारो बाह्ये ऽर्थे न निवर्तते ॥ BVaky_2.284 // अत्यन्तविपरीतो ऽपि यथा यो ऽर्थो ऽवधार्यते । यथासंप्रत्ययं शब्दस् तत्र मुख्यः प्रयुज्यते ॥ BVaky_2.285 // यद्य् अपि प्रत्ययाधीनम् अर्थतत्त्वावधारणम् । न सर्वः प्रत्ययस् तस्मिन् प्रसिद्ध इव जायते ॥ BVaky_2.286 // दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः । भेदात् तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥ BVaky_2.287 // यद् असाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः । तेन भेदपरिच्छेदस् तयोस् तुल्ये ऽपि दर्शने ॥ BVaky_2.288 // प्रसिद्धार्थविपर्यास- निमित्तं यच् च दृश्यते । यस् तस्माल् लक्ष्यते भेदस् तम् असत्यं प्रचक्षते ॥ BVaky_2.289 // यच् च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः । न तत्र प्रतिघातादि कार्यं तद्वत् प्रवर्तते ॥ BVaky_2.290 // स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः । न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥ BVaky_2.291 // वप्रप्राकारकल्पैश् च स्पर्शनावरणे यथा । नगरेषु न ते तद्वद् गन्धर्वनगरेष्व् अपि ॥ BVaky_2.292 // मृगपश्वादिभिर् यावान् मुख्यैर् अर्थः प्रसाध्यते । तावान् न मृन्मयेष्व् अस्ति तस्मात् ते विषयः कनः ॥ BVaky_2.293 // महान् आव्रियते देशः प्रसिद्धैः पर्वतादिभिः । अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥ BVaky_2.294 // मरणादिनिमित्तं च यथा मुख्या विषादयः । न ते स्वप्नादिषु स्वस्य तद्वद् अर्थस्य साधकाः ॥ BVaky_2.295 // देशकालेन्द्रियगतैर् भेदैर् यद् दृश्यते ऽन्यथा । यथा प्रसिद्धिर् लोकस्य तथा तद् अवसीयते ॥ BVaky_2.296 // यच् चोपघातजं ज्ञानं यच् च ज्ञानम् अलौकिकम् । न ताभ्यां व्यवहारो ऽस्ति शब्दा लोकनिबन्धनाः ॥ BVaky_2.297 // घटादिषु यथा दीपो येनार्थेन प्रयुज्यते । ततो ऽन्यस्यापि सांनिध्यात् स करोति प्रकाशनम् ॥ BVaky_2.298 // संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते । तस्मात् प्रयोजकाद् अन्यान् अपि प्रत्याययत्य् असौ ॥ BVaky_2.299 // निर्मन्थनं यथारण्योर् अग्न्यर्थम् उपपादितम् । धूमम् अप्य् अनभिप्रेतं जनयत्य् एकसाधनम् ॥ BVaky_2.300 // तथा शब्दो ऽपि कस्मिंश् चित् प्रत्याय्ये ऽर्थे विवक्षिते । अविवक्षितम् अप्य् अर्थं प्रकाशयते संनिधेः ॥ BVaky_2.301 // यथैवात्यन्तसंसृष्टस् त्यक्तुम् अर्थो न शक्यते । तथा शब्दो ऽपि संबन्धी प्रविवक्तुं न शक्यते ॥ BVaky_2.302 // अर्थानां संनिधाने ऽपि सति चैषां प्रकाशने । प्रयोजको ऽर्थः शब्दस्य रूपाभेदे ऽपि गम्यते ॥ BVaky_2.303 // क्व चिद् गुणप्रधानत्वम् अर्थानाम् अविवक्षितम् । क्व चित् सांनिध्यम् अप्य् एषां प्रतिपत्ताव् अकारणम् ॥ BVaky_2.304 // *यच् चानुपात्तं शब्देन तत् कस्मिंश् चित् प्रतीयते । क्व चित् प्रधानम् एवार्थो भवत्य् अयस्य लक्षणम् ॥ BVaky_2.305 *// *आख्यातं तद्धितार्थस्य यत् किं चिद् उपदर्शकम् । गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥ BVaky_2.306 *// *निर्देशे लिङ्गसंख्यानां संनिधानम् अकारणम् । प्रमाणम् अर्धह्रसादाव् अनुपात्तं प्रतीयते ॥ BVaky_2.307 // ह्रस्वस्यार्धं च यद् दृष्टं तत् तस्यासंनिधाव् अपि । ह्रस्वस्य लक्षणार्थत्वात् तद्वद् एवाभिधीयते ॥ BVaky_2.308 // दीर्घप्लुताभ्यां तस्य स्यान् मात्रया वा विशेषणम् । जातेर् वा लक्षणाय स्यात् सर्वथा सप्तपर्णवत् ॥ BVaky_2.309 // गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे । ज्ञायतां काल इत्य् एतत् सोपायम् अभिधीयते ॥ BVaky_2.310 // विध्यत्य् अधनुषेत्य् अत्र विशेषेण निदर्श्यते । सामान्यम् आश्रयः शक्तेर् यः कश् चित् प्रतिपादकः ॥ BVaky_2.311 // काकेभ्यो रक्ष्यतां सर्पिर् इति बालो ऽपि चोदितः । उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ BVaky_2.312 // प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा । अनुक्तम् अपि रूपेण भुज्यङ्गत्वात् प्रतीयते ॥ BVaky_2.313 // वाक्यात् प्रकरणाद् अर्थाद् औचित्याद् देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपाद् एव केवलात् ॥ BVaky_2.314 // संसर्गो विप्रयोगश् च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ BVaky_2.315 // सामर्थ्यम् औचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ BVaky_2.316 // भेदपक्षे ऽपि सारूप्याद् भिन्नार्थाः प्रतिपत्तृषु । नियता यान्त्य् अभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥ BVaky_2.317 // नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः । शब्दा वाक्यस्य तेष्व् अर्थो न रूपाद् अधिगम्यते ॥ BVaky_2.318 // या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना । कुशलः प्रतिपत्ता ताम् अयथार्थां समीहते ॥ BVaky_2.319 // विधीयमानं यत् क्रर्म दृष्टादृष्टप्रयोजनम् । स्तूयते सा स्तुतिस् तस्य कर्तुर् एव प्रयोजिका ॥ BVaky_2.320 // व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते । असत्यो ऽपि तथा कश् चित् प्रत्यवायो ऽभिधीयते ॥ BVaky_2.321 // न संविधानां कृत्वापि प्रत्यवाये तथाविधे । शास्त्रेण प्रतिषिद्धे ऽर्थे विद्वान् कश् चित् प्रवर्तते ॥ BVaky_2.322 // सर्पेषु संविधायापि सिद्धैर् मन्त्रौषधादिभिः । नान्यथा प्रतिपत्तव्यं न दतो गमयेद् इति ॥ BVaky_2.323 // क्व चित् तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः । तत्रापि च प्रवृत्तिश् च निवृत्तिश् चोपदिश्यते ॥ BVaky_2.324 // रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् । सापेक्षा ये तु वाक्यार्थाः पदार्थैर् एव ते समाः ॥ BVaky_2.325 // वाक्यं तद् अपि मन्यन्ते यत् पदं चरितक्रियम् । अन्तरेण क्रियाशब्दं वाक्यादेर् द्वित्वदर्शनात् ॥ BVaky_2.326 // आख्यातशब्दे नियतं साधनं यत्र गम्यते । तद् अप्य् एकं समाप्तार्थं वाक्यम् इत्य् अभिधीयते ॥ BVaky_2.327 // शब्दव्यवहिता बुद्धिर् अप्रयुक्तपदाश्रया । अनुमानं tadarthasya pratyaye hetur ucyate // BVaky_2.328 // [this verse is only in Rau] apare tu padasyaiva tam अर्थं प्रतिजानते । शब्दान्तराभिसंबन्धम् अन्तरेण व्यवस्थितम् ॥ BVaky_2.329 // यस्मिन्न् उच्चरिते शब्दे यदा यो ऽर्थः प्रतीयते । तम् आहुर् अर्थं तस्यैव नान्यद् अर्थस्य लक्षणम् ॥ BVaky_2.330 // क्रियार्थोपपदेश्व् एवं स्थानिनां गम्यते क्रिया । वृत्तौ निरादिभिश् चैवं क्रान्ताद्यर्थः प्रतीयते ॥ BVaky_2.331 // तानि शब्दान्तराण्य् एव पर्याया इव लौकिकाः । अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥ BVaky_2.332 // प्रतिबोधाभ्युपायास् तु ये तं तं पुरुषं प्रति । नावश्यं ते ऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥ BVaky_2.333 // असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने । स्वैर् अर्थैर् नित्यसंबन्धास् ते ते शब्दा व्यवस्थिताः ॥ BVaky_2.334 // यथाप्रकरणं द्वारम् इत्य् अस्यां कर्मणः श्रुतौ । बधान देहि वेत्य् एतद् उपायाद् अवगम्यते ॥ BVaky_2.335 // तत्र साधनवृत्तिर् यः शब्दः सत्त्वनिबन्धनः । न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥ BVaky_2.336 // स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते । अर्थस् तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥ BVaky_2.337 // पारार्थ्यस्याविशिष्टत्वान् न शब्दाच् छब्दसंनिधिः । नार्थाच् छब्दस्य सांनिध्यं न शब्दाद् अर्थसंनिधिः ॥ BVaky_2.338 // नष्टरूपम् इवाख्यातम् आक्षिप्तं कर्मवाचिना । यदि प्राप्तं प्रधानत्वं युगपद् भावसत्त्वयोः ॥ BVaky_2.339 // तैस् तु नामसरूपत्वम् आख्यातस्यास्य वर्ण्यते । अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥ BVaky_2.340 // न चापि रूपात् संदेहे वाचकत्वं निवर्तते । अर्धं पशोर् इति यथा सामर्थ्यात् तद् धि कल्पते ॥ BVaky_2.341 // सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् । संसर्गे च विभक्तो ऽस्य तस्यार्थो न पृथग् यदि ॥ BVaky_2.342 // क्रियाप्रधानम् आख्यातं नाम्नां सत्त्वप्रधानता । चत्वारि पदजातानि सर्वम् एतद् विरुध्यते ॥ BVaky_2.343 // वाक्यस्य बुद्धौ नित्यत्वम् अर्थयोगं च लौकिकम् । दृष्ट्वा चतुष्ट्वं नास्तीति वदत्य् औदुम्बरायणः ॥ BVaky_2.344 // व्याप्तिमांश् च लघुश् चैव व्यवहारः पदाश्रयः । लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥ BVaky_2.345 // न लोके प्रतिपत्तॄणाम् अर्थयोगात् प्रसिद्धयः । तस्माद् अलौकिको वाक्याद् अन्यः कश् चिन् न विद्यते ॥ BVaky_2.346 // अन्यत्र श्रूयमाणैश् च लिङ्गैर् वाक्यैश् च सूचिताः । स्वार्था एव प्रतीयन्ते रूपाभेदाद् अलक्षिताः ॥ BVaky_2.347 // उत्सर्गवाक्ये यत् त्यक्तम् अशब्दम् इव शब्दवत् । तद् बाधकेषु वाक्येषु श्रुतम् अन्यत्र गम्यते ॥ BVaky_2.348 // ब्राह्मणानां श्रुतिर् दध्नि प्रक्रान्ता माठराद् विना । माठरस् तक्रसंबन्धात् तत्राचष्टे यथार्थताम् ॥ BVaky_2.349 // अनेकाख्यातयोगे ऽपि वाक्यं न्यायापवादयोः । एकम् एवेष्यते कैश् चिद् भिन्नरूपम् इव स्थितम् ॥ BVaky_2.350 // नियमः प्रतिषेधश् च विधिशेषस् तथा सति । द्वितीये यो लुग् आख्यातस् तच्छेषम् अलुकं विदुः ॥ BVaky_2.351 // निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् । तेषाम् अनुपकारित्वात् कथं स्याद् एकवाक्यता ॥ BVaky_2.352 // विशेषविधिनार्थित्वाद् वाक्यशेषो ऽनुमीयते । विधेयवन् निवर्त्ये ऽर्थे तस्मात् तुल्यं व्यपेक्षणम् ॥ BVaky_2.353 // संज्ञाशब्दैकदेशो यस् तस्य लोपो न विद्यते । विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥ BVaky_2.354 // संज्ञान्तराच् च दत्तादेर् नान्या संज्ञा प्रतीयते । संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥ BVaky_2.355 // सर्वैर् अवयवैस् तुल्यं संबन्धं समुदायवत् । के चिच् छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥ BVaky_2.356 // वर्णानाम् अर्थवत्त्वं तु संज्ञानां संज्ञिभिर् भवेत् । संबद्धो ऽवयवः संज्ञा- प्रविवेके न कल्पते ॥ BVaky_2.357 // सर्वस्वरूपैर् युगपत् संबन्धे सति संज्ञिनः । नैकदेशसरूपेभ्यस् तत्प्रत्यायनसंभवः ॥ BVaky_2.358 // एकदेशात् तु संघाते केषां चिज् जायते स्मृतिः । स्मृतेस् तु विषयाच् छब्दात् संघातार्थः प्रतीयते ॥ BVaky_2.359 // एकदेशात् स्मृतिर् भिन्ने संघाते नियता कथम् । कथं प्रतीयमानः स्याच् छब्दो ऽर्थस्याभिधायकः ॥ BVaky_2.360 // एकदेशसरूपास् तु तैस् तैर् भेदैः समन्विताः । अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥ BVaky_2.361 // साधारणत्वात् संधिग्धाः सामर्थ्यान् नियताश्रयाः । तेषां ये साधवस् तेषु शास्त्रे लोपादि शिष्यते ॥ BVaky_2.362 // तुल्यायाम् अनुनिष्पत्तौ ज्ये-द्रा-घा इत्य् असाधवः । न ह्य् अन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः ॥ BVaky_2.363 // कृतणत्वाश् च ये शब्दा नित्याः खरणसादयः । एकद्रव्योपदेशित्वात् तान् साधून् संप्रचक्षते ॥ BVaky_2.364 // गोत्राण्य् एव तु तान्य् आहुः संज्ञाशक्तिसमन्वयात् । निमित्तापेक्षणं तेषु स्वार्थे नावश्यम् इष्यते ॥ BVaky_2.365 // व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् । नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥ BVaky_2.366 // कृतकत्वाद् अनित्यत्वं संबन्धस्योपपद्यते । संज्ञायां सा हि पुरुषैर् यथाकामं नियुज्यते ॥ BVaky_2.367 // यथा हि पांसुलेखानां बालकैर् मधुक्रादयः । संज्ञाः क्रियन्ते सर्वासु संज्ञास्व् एषैव कल्पना ॥ BVaky_2.368 // वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् छक्त्यवच्छेदलक्षणः । अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥ BVaky_2.369 // संज्ञा स्वरूपम् आश्रित्य निमित्ते सति लौकिकी । का चित् प्रवर्तते का चिन् निमित्तासंनिधाव् अपि ॥ BVaky_2.370 // शास्त्रे ऽपि महती संज्ञा स्वरूपोपनिबन्धना । अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥ BVaky_2.371 // आवृत्तेर् अनुमानं वा सारूप्यात् तत्र गम्यते । शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥ BVaky_2.372 // क्व चिद् विषयभेदेन कृत्रिमा व्यवतिष्ठते । संख्यायाम् एकविषयं व्यवस्थानं द्वयोर् अपि ॥ BVaky_2.373 // विषयं कृत्रिमस्यापि लौकिकः क्व चिद् उच्चरन् । व्याप्नोति दूरात् संबुद्धौ तथा हि ग्रहणं द्वयोः ॥ BVaky_2.374 // सङ्घैकशेषद्वन्द्वेषु के चित् सामर्थ्यलक्षणम् । प्रत्याश्रयम् अवस्थानं क्रियाणां प्रतिजानते ॥ BVaky_2.375 // भोजनं फलरूपाभ्याम् एकैकस्मिन् समाप्यते । अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥ BVaky_2.376 // अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् । प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियाम् इव ॥ BVaky_2.377 // पाद्यवत् सा विभागेन सामर्थ्याद् अवतिष्ठते । भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥ BVaky_2.378 // दृश्यादिस् तु क्रियैकापि तथाभूतेषु कर्मसु । आवृत्तिम् अन्तरेणापि समुदायाश्रया भवेत् ॥ BVaky_2.379 // भिन्नव्यापाररूपाणां व्यवहारादिदर्शने । कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥ BVaky_2.380 // लक्ष्यस्य लोकसिद्धत्वाच् छास्त्रे लिङ्गस्य दर्शनात् । अर्थिष्व् आदैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥ BVaky_2.381 // शतादानप्रधानत्वाद् दण्डने शतकर्मके । अर्थिनां गुणभेदे ऽपि संख्येयो ऽर्थो न भिद्यते ॥ BVaky_2.382 // सङ्घस्यैव विधेयत्वात् कार्यवत् प्रतिपादने । तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥ BVaky_2.383 // लक्षणार्था श्रुतिर् येषां कां चिद् एव क्रियां प्रति । तैर् व्यस्तैश् च समस्तैश् च स धर्म उपलक्ष्यते ॥ BVaky_2.384 // वृषलैर् न प्रवेष्टव्यम् इत्य् एतस्मिन् गृहे यथा । प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥ BVaky_2.385 // संभूय त्व् अर्थलिप्सादि- प्रतिषेधोपदेशने । पृथग् अप्रतिषिद्धत्वात् प्रवृत्तिर् न विरुध्यते ॥ BVaky_2.386 // व्यवायलक्षणार्थात्वाद् अट्कुप्वाङादिभिस् तथा । प्रत्येकं वा समस्तैर् वा णत्वं न प्रतिषिध्यते ॥ BVaky_2.387 // अनुग्रहार्था भोक्तॄणां भुजिर् आरभ्यते यदा । देशकालाद्यभेदेन नानुगृह्णाति तान् असौ ॥ BVaky_2.388 // पात्रादिभेदान् नानात्वं यस्यैकस्योपदिश्यते । विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥ BVaky_2.389 // संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः । स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥ BVaky_2.390 // वीप्साया विषयाभावाद् विरोधाद् अन्यसंख्यया । द्विधा समाप्त्ययोगाच् च शतम् सङ्घे ऽवतिष्ठते ॥ BVaky_2.391 // भुजिर् द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते । तत्रापि लक्षणार्थत्वाद् द्विधा वाक्यं समाप्यते ॥ BVaky_2.392 // वाक्यान्तराणां प्रत्येकं समाप्तिः कैश् चिद् इष्यते । रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥ BVaky_2.393 // न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् । तस्मिंस् तूच्चरिते भेदांस् तथान्यान् प्रतिपद्यते ॥ BVaky_2.394 // येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते । तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥ BVaky_2.395 // अथ तैर् एव जनितः सो ऽर्थो भिन्नेषु वर्तते । पूर्वस्यार्थस्य तेन स्याद् विरोधः सह वा स्थितिः ॥ BVaky_2.396 // सहस्थितौ विरोधित्वं स्याद् विशिष्टाविशिष्टयोः । व्यभिचारी तु संबन्धस् त्यागे ऽर्थस्य प्रसज्यते ॥ BVaky_2.397 // एकः साधारणो वाच्यः प्रतिशब्दम् अवस्थितः । सङ्घे सङ्घिषु चार्थात्मा सम्निधाननिदेशकः ॥ BVaky_2.398 // यथा साधारणे स्वत्वं त्यागस्य च फलं धने । प्रीतिश् चाविकला तद्वत् संबन्धो ऽर्थेन तद्वताम् ॥ BVaky_2.399 // वर्णानाम् अर्थवत्तायां तेनैवार्थेन तद्वति । समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥ BVaky_2.400 // एकेनैव प्रदीपेन सर्वे साधारणं धनम् । पश्यन्ति तद्वद् एकेन सुपा संख्याभिधीयते ॥ BVaky_2.401 // नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते । अभ्यासात् प्रक्रमो ऽन्यस् तु विरुद्ध इव दृश्यते ॥ BVaky_2.402 // विनियोगाद् ऋते शब्दो न स्वार्थस्य प्रकाशकः । अर्थाभिधानसंबन्धम् उक्तिद्वारं प्रचक्षते ॥ BVaky_2.403 // यथा प्रणिहितं चक्षुर् दर्शनायोपकल्पते । तथाभिसंहितः शब्दो भवत्य् अर्थस्य वाचकः ॥ BVaky_2.404 // क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः । अभिधानियमस् तस्माद् अभिधानाभिधेययोः ॥ BVaky_2.405 // बहुष्व् एकाभिधानेषु सर्वेष्व् एकार्थकारिषु । यत् प्रयोक्ताभिसंधत्ते शब्दस् तत्रावतिष्ठते ॥ BVaky_2.406 // आम्नायशब्दान् अभ्यासे के चिद् आहुर् अनर्थकान् । स्वरूपमात्रवृत्तींश् च परेषां प्रतिपादने ॥ BVaky_2.407 // अभिधानक्रियायोगाद् अर्थस्य प्रतिपादकान् । नियोगभेदान् मन्यन्ते तान् एवैकत्वदर्शिनः ॥ BVaky_2.408 // तेषाम् अत्यन्तनानात्वं नानात्वव्यवहारिणः । अक्षादीनाम् इव प्राहुर् एकजातिसमन्वयात् ॥ BVaky_2.409 // प्रयोगाद् अभिसंधानम् अन्यद् एषु न विद्यते । विषये यतशक्तित्वात् स तु तत्र व्यवस्थितः ॥ BVaky_2.410 // नानात्वस्यैव संज्ञानम् अर्थप्रकरणादिभिः । न जात्व् अर्थान्तरे वृत्तिर् अन्यार्थानां कथं चन ॥ BVaky_2.411 // पदरूपम् च यद् वाक्यम् अस्तित्वोपनिबन्धनम् । कामं विमर्शस् तत्रायं न वाक्यावयवे पदे ॥ BVaky_2.412 // यथैवानर्थकैर् वर्णैर् विशिष्टो ऽर्थो ऽभिधीयते । पदैर् अनर्थकैर् एवं विशिष्टो ऽर्थो ऽभिधीयते ॥ BVaky_2.413 // यद् अन्तराले ज्ञानं तु पदार्थेषूपजायते । प्रतिपत्तेर् उपायो ऽसौ प्रक्रमानवधारणात् ॥ BVaky_2.414 // पूर्वैर् अर्थैर् अनुगतो यथार्थात्मा परः परः । संसर्ग एव प्रक्रान्तस् तथान्येष्व् अर्थवस्तुषु ॥ BVaky_2.415 // अङ्गीकृते तु केषां चित् साध्येनार्थेन साधने । आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥ BVaky_2.416 // आधारे नियमाभावात् तदाक्षेपो न विद्यते । सामर्थ्यात् संभवस् तस्य श्रुतिस् त्व् अन्यनिवृत्तये ॥ BVaky_2.417 // क्रिया क्रियान्तराद् भिन्ना नियताधारसाधना । प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥ BVaky_2.418 // अविभागं तु शब्देभ्यः क्रमवद्भ्यो ऽपदक्रमम् । प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥ BVaky_2.419 // स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते । नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥ BVaky_2.420 // अशब्दम् अपरे ऽर्थस्य रूपनिर्धारणं विदुः । अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥ BVaky_2.421 // अन्यथैवाग्निसंबन्धाद् दाहं दग्धो ऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ BVaky_2.422 // पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् । इन्द्रियाणां यथा कार्यम् ऋते देहान् न कल्पते ॥ BVaky_2.423 // तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् । वाक्येभ्यः प्रविभक्तानाम् अर्थवत्ता न विद्यते ॥ BVaky_2.424 // संसर्गरूपं संसृष्टेष्व् अर्थवस्तुषु गृह्यते । नात्रोपाख्यायते तत्त्वम् अपदार्थस्य दर्शनात् ॥ BVaky_2.425 // दर्शनस्यापि यत् सत्यं न तथा दर्शनं स्थितम् । वस्तु संसर्गरूपेण तद् अरूपं निरूप्यते ॥ BVaky_2.426 // अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः । अर्थो ऽभिधीयते यस्माद् अतो वाक्यं प्रयुज्यते ॥ BVaky_2.427 // क्रियानुषङ्गेण विना न पदार्थः प्रतीयते । सत्यो वा विपरीतो वा व्यवहारे न सो ऽस्त्य् अतः ॥ BVaky_2.428 // सद् इत्य् एतत् तु यद् वाक्यं तद् अभूद् अस्ति नेति वा । क्रियाभिधानसंबन्धम् अन्तरेण न गम्यते ॥ BVaky_2.429 // आख्यातपदवाच्ये ऽर्थे साधनोपनिबन्धने । विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥ BVaky_2.430 // प्राधान्यात् तु क्रिया पूर्वम् अर्थस्य प्रविभज्यते । साध्यप्रयुक्तान्य् अङ्गानि फलं तस्य प्रयोजकम् ॥ BVaky_2.431 // प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् । अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥ BVaky_2.432 // पचिक्रियां करोतीति कर्मत्वेनाभिधीयते । पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥ BVaky_2.433 // यो ऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः । अर्थस्य सर्वशक्तित्वात् स तथैव व्यवस्थितः ॥ BVaky_2.434 // आराद्वृत्तिषु संबन्धः कदा चिद् अभिधीयते । आश्लिष्टो यो ऽनुपश्लिष्टः स कदा चित् प्रतीयते ॥ BVaky_2.435 // संसृष्टानां विभक्तत्वं संसर्गश् च विवेकिनाम् । नानात्मकानाम् एकत्वं नानात्वं च विपर्यये ॥ BVaky_2.436 // सर्वात्मकत्वाद् अर्थस्य नैरात्म्याद् वा व्यवस्थितम् । अत्यन्तयतशक्तित्वाच् छब्द एव निबन्धनम् ॥ BVaky_2.437 // वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः । न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥ BVaky_2.438 // संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते । संबन्धः समवायस् तु संबन्धित्वेन गम्यते ॥ BVaky_2.439 // लक्षणाद् व्यवतिष्ठन्ते पदार्था न तु वस्तुतः । उपकारात् स एवार्थः कथं चिद् अनुगम्यते ॥ BVaky_2.440 // वाक्यार्थो यो ऽभिसंबन्धो न तस्यात्मा क्व चित् स्थितः । व्यवहारे पदार्थानां तम् आत्मानं प्रचक्षते ॥ BVaky_2.441 // पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् । पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥ BVaky_2.442 // अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् । साकाङ्क्षावयवं भेदे तेनान्यद् उपवर्ण्यते ॥ BVaky_2.443 // अनेकशक्तेर् एकस्य प्रविभागो ऽनुगम्यते । एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥ BVaky_2.444 // संप्रत्ययार्थाद् बाह्यो ऽर्थः सन्न् असन् वा विभज्यते । बाह्यीकृत्य विभागस् तु शक्त्यपोद्धारलक्षणः ॥ BVaky_2.445 // प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः । अन्यत्र च ततो रूपं न तासाम् उपलभ्यते ॥ BVaky_2.446 // बहुश्व् अपि तिङन्तेषु साकाङ्क्षेष्व् एकवाक्यता । तिङा तिङ्भ्यो निघातस्य पर्युदासस् तथार्थवान् ॥ BVaky_2.447 // एकतिङ् यस्य वाक्यं तु शास्त्रे नियतलक्षणम् । तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान् न विद्यते ॥ BVaky_2.448 // तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः । मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥ BVaky_2.449 // इतिकर्तव्यतार्थस्य सामर्थ्याद् यत्र काङ्क्ष्यते । अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तद् उच्यते ॥ BVaky_2.450 // तत्त्वान्वाख्यानमात्रे तु यावान् अर्थो ऽनुषज्यते । विनापि तत्प्रयोगेण श्रुतेर् वाक्यं समाप्यते ॥ BVaky_2.451 // चिङ्क्रम्यमाणो ऽधीष्वात्र जपंश् चङ्क्रमणं कुरु । तादर्थ्यस्याविशेषे ऽपि शब्दाद् भेदः प्रतीयते ॥ BVaky_2.452 // फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः । असंख्याताः क्रमोद्देशैर् एकाख्यातनिदर्शिताः ॥ BVaky_2.453 // निवृतभेदा सर्वैव क्रियाख्याते ऽभिधीयते । श्रुतेर् अशक्या भेदानां प्रविभागप्रकल्पना ॥ BVaky_2.454 // अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रम् आसते । ब्राह्मणा इति नाख्यात- रूपाद् भेदः प्रतीयते ॥ BVaky_2.455 // सकृच् छ्रुता सप्तदशस्व् अनावृत्तापि या क्रिया । प्रजापत्येषु सामर्थ्यात् सा भेदं प्रतिपद्यते ॥ BVaky_2.456 // देवदत्तादिषु भुजिः प्रत्येकम् अवतिष्ठते । प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥ BVaky_2.457 // उच्चारणे तु वाक्यानाम् अन्यद् रूपं न गृह्यते । प्रतिपत्तौ तु भिन्नानाम् अन्यद् रूपं प्रतीयते ॥ BVaky_2.458 // एकं ग्रहणवाक्यं च सामान्येनाभिधीयते । कर्तरीति यथा तच् च पश्वादिषु विभज्यते ॥ BVaky_2.459 // यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच् छ्रुतौ । नैवान्येनाभिसंबन्धं तद् उपेयात् कथं चन ॥ BVaky_2.460 // एकरूपम् अनेकार्थं तस्माद् उपनिबन्धनम् । योनिर् विभागवाक्यानां तेभ्यो ऽनन्यद् इव स्थितम् ॥ BVaky_2.461 // क्व चित् क्रिया व्यक्तिभागैर् उपकारे प्रवर्तते । सामान्यभाग एवास्याः क्व चिद् अर्थस्य साधकः ॥ BVaky_2.462 // कालभिन्नाश् च ये भेदा ये चाप्य् उष्ट्रासिकादिषु । प्रक्रमे जातिभागस्य शब्दात्मा तैर् न भिद्यते ॥ BVaky_2.463 // एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः । भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच् छ्रुतौ ॥ BVaky_2.464 // अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः । प्रयोगकालाभेदे ऽपि प्रतिभेदं पृथक् स्थिताः ॥ BVaky_2.465 // अक्षिणां तन्त्रिणां तन्त्रम् उपायस् तुल्यरूपता । एषां क्रमो विभक्तानां तन्निबद्धा सकृच् छ्रुतिः ॥ BVaky_2.466 // द्वाव् अप्य् उपायौ शब्दानां प्रयोगे समवस्थितौ । क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥ BVaky_2.467 // क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते । क्रिया तु यौगपद्ये ऽपि क्रमरूपानुपातिनी ॥ BVaky_2.468 // भेदसंसर्गशक्ती द्वे शब्दाद् भिन्ने इव स्थिते । यौगपद्ये ऽप्य् अनेकेन प्रयोगे भिद्यते श्रुतिः ॥ BVaky_2.469 // अभिन्नो रूपभेदेन य एको ऽर्थो विवक्षितः । तस्यावयवधर्मेण समुदायो ऽनुगम्यते ॥ BVaky_2.470 // भेदनिर्वचने त्व् अस्य प्रत्येदं वा समाप्यते । श्रुतिर् वचनभिन्ना वा वाक्यभेदे ऽवतिष्ठते ॥ BVaky_2.471 // तत्रैकवचनान्तो वा सो ऽक्षशब्दः प्रयुज्यते । प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥ BVaky_2.472 // द्विष्ठानि यानि वाक्यानि तेष्व् अप्य् एकत्वदर्शिनाम् । अनेकशक्तेर् एकस्य स्वशक्तिः प्रविभज्यते ॥ BVaky_2.473 // अत्यन्तभिन्नयोर् वा स्यात् प्रयोगे तन्त्रलक्षणः । उपायस् तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥ BVaky_2.474 // भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः । तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥ BVaky_2.475 // एकस्यापि विवक्षायाम् अनुनिष्पद्यते परः । विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥ BVaky_2.476 // अनेका शक्तिर् एकस्य युगपच् छ्रूयते क्व चित् । अग्निः प्रकाशदाहाभ्याम् एकत्रापि नियुज्यते ॥ BVaky_2.477 // आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृद् अपि श्रुते । लिङ्गाद् वा तन्त्रधर्माद् वा विभागो व्यवतिष्ठते ॥ BVaky_2.478 // संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः । प्रविभागस् तथा सूत्र एकस्मिन्न् एव जायते ॥ BVaky_2.479 // तथा द्विर्वचने ऽचीति तन्त्रोपायाद् अलक्षणः । एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥ BVaky_2.480 // प्रायेण संक्षेपरुचीन् अल्पविद्यापरिग्रहान् । संप्राप्य वैयाकरणान् संग्रहे ऽस्तम् उपागते ॥ BVaky_2.481 // कृते ऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना । सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने ॥ BVaky_2.482 // अलब्धगाधे गाम्भीर्याद् उत्तान इव सौष्ठवात् । तस्मिन्न् अकृतबुद्धीनाम् नैवावास्थित निश्चयः ॥ BVaky_2.483 // वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥ BVaky_2.484 // यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः । कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥ BVaky_2.485 // पर्वताद् आगमं लब्ध्वा भाष्यबीजानुसारिभिः । स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥ BVaky_2.486 // न्यायप्रस्थानमार्गांस् तान् अभ्यस्य स्वम् च दर्शनम् । प्रणीतो गुरुणास्माकम् अयम् आगमसंग्रहः ॥ BVaky_2.487 // वर्त्मनाम् अत्र केषाम् चिद् वस्तुमात्रम् उदाहृतम् । काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥ BVaky_2.488 // प्रज्ञा विवेकं लभते भिन्नैर् आगमदर्शनैः । कियद् वा शक्यम् उन्नेतुं स्वतर्कम् अनुधावता ॥ BVaky_2.489 // तत् तद् उत्प्रेक्षमाणानां पुराणैर् आगमैर् विना । अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥ BVaky_2.490 // 3,1: जातिसमुद्देश द्विधा कैश् चित् पदं भिन्नं चतुर्धा पञ्चधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ BVaky_3,1.1 // पदार्थानाम् अपोद्धारे जातिर् वा द्रव्यम् एव वा । पदार्थौ सर्वशब्दानां नित्याव् एवोपवर्णितौ ॥ BVaky_3,1.2 // केषां चित् साहचर्येण जातिः शक्त्युपलक्षणम् । खदिरादिष्व् अशक्तेषु शक्तः प्रतिनिधीयते ॥ BVaky_3,1.3 // अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते । अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते ॥ BVaky_3,1.4 // संश्लेषमात्रं बध्नातिर् यदि स्यात् तु विवक्षितः । शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥ BVaky_3,1.5 // स्वा जातिः प्रथमं शब्दैः सर्वैर् एवाभिधीयते । ततो ऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥ BVaky_3,1.6 // यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते । संयोगिसन्निकर्षाच् च वस्त्रादिष्व् अपि गृह्यते ॥ BVaky_3,1.7 // तथा शब्दार्थसंबन्धाच् छब्दे जातिर् अवस्थिता । व्यपदेशे ऽर्थजातीनां जातिकार्याय कल्पते ॥ BVaky_3,1.8 // जातिशब्दैकशेषे सा जातीनां जातिर् इष्यते । शब्दजातय इत्य् अत्र तज्जातिः शब्दजातिषु ॥ BVaky_3,1.9 // या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा । जातिः सा शब्दजातित्वम् अव्यतिक्रम्य वर्तते ॥ BVaky_3,1.10 // अर्थजात्यभिधाने ऽपि सर्वे जात्यभिधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः ॥ BVaky_3,1.11 // जातौ पदार्थे जातिर् वा विशेषो वापि जातिवत् । शब्दैर् अपेक्ष्यते यस्माद् अतस् ते जातिवाचिनः ॥ BVaky_3,1.12 // द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वो ऽर्थ उच्यते । द्रव्यधर्माश्रयाद् द्रव्यम् अतः सर्वो ऽर्थ इष्यते ॥ BVaky_3,1.13 // अनुप्रवृत्तिधर्मो वा जातिः स्यात् सर्वजातिषु । व्यावृत्तिधर्मसामान्यं विशेषे जातिर् इष्यते ॥ BVaky_3,1.14 // संयोगिधर्मभेदेन देशे च परिकल्पिते । तेषु देशेषु सामान्यम् आकाशस्यापि विद्यते ॥ BVaky_3,1.15 // अदेशानां घटादीनां देशाः संबन्धिनो यथा । आकाशस्याप्य् अदेशस्य देशाः संबन्धिनस् तथा ॥ BVaky_3,1.16 // भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्व् अनुवर्तते । समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥ BVaky_3,1.17 // अतः संयोगिदेशानां गौणत्वं परिकल्प्यते । अविवेकात् प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥ BVaky_3,1.18 // अनुप्रवृत्तिरूपा या प्रख्या ताम् आकृतिं विदुः । के चिद् व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥ BVaky_3,1.19 // भिन्ना इति परोपाधिर् अभिन्ना इति वा पुनः । भावात्मसु प्रपञ्चो ऽयं संसृष्टेष्व् एव जायते ॥ BVaky_3,1.20 // नैकत्वं नापि नानात्वं न सत्त्वम् न च नास्तिता । आत्मतत्त्वेषु भावानाम् असंसृष्टेषु विद्यते ॥ BVaky_3,1.21 // सर्वशक्त्यात्मभूतत्वं एकस्यैवेति निर्णये । भावानाम् आत्मभेदस्य कल्पना स्याद् अनर्थिका ॥ BVaky_3,1.22 // तस्माद् द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः । संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥ BVaky_3,1.23 // यथैव चेन्द्रियादीनाम् आत्मभूता समग्रता । तथा संबन्धिसंबन्ध- संसर्गे ऽपि प्रतीयते ॥ BVaky_3,1.24 // न तद् उत्पद्यते किं चिद् यस्य जातिर् न विद्यते । आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥ BVaky_3,1.25 // कारणेषु पदं कृत्वा नित्यानित्येषु जातयः । क्व चित् कार्येष्व् अभिव्यक्तिम् उपयान्ति पुनः पुनः ॥ BVaky_3,1.26 // निर्वर्त्त्यमानं यत् कर्म जातिस् तत्रापि साधनम् । स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका ॥ BVaky_3,1.27 // विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् । व्यक्त्याश्रितास्रिता जातेः संख्याजातिर् विशेषिका ॥ BVaky_3,1.28 // यथा जलादिभिर् व्यक्तं मुखम् एवाभिधीयते । तथा द्रव्यैर् अभिव्यक्ता जातिर् एवाभिधीयते ॥ BVaky_3,1.29 // यथेन्द्रियगतो भेद इन्द्रियग्रहणाद् ऋते । इन्द्रियार्थेष्व् अदृश्यो ऽपि ज्ञानभेदाय कल्पते ॥ BVaky_3,1.30 // तथात्मरूपग्रहणात् केषां चिद् व्यक्तयो विना । सामान्यज्ञानभेदानाम् उपयान्ति निमित्तताम् ॥ BVaky_3,1.31 // सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत् तत्र सा जातिर् असत्या व्यक्तयः स्मृताः ॥ BVaky_3,1.32 // संबन्धिभेदात् सत्तैव भिद्यमाना गवादिषु । जातिर् इत्य् उच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ BVaky_3,1.33 // तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महान् आत्मा ताम् आहुस् त्वतलादयः ॥ BVaky_3,1.34 // प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे तत् सत्त्वम् इति कथ्यते ॥ BVaky_3,1.35 // सैव भावविकारेषु षड् अवस्थाः प्रपद्यते । क्रमेण शक्तिभिः स्वाभिर् एवं प्रत्यवभासते ॥ BVaky_3,1.36 // आत्मभूतः क्रमो ऽप्य् अस्या यत्रेदं कालदर्शनम् । पौर्वापर्यादिरूपेण प्रविभक्तम् इव स्थितम् ॥ BVaky_3,1.37 // तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ BVaky_3,1.38 // पूर्वस्मात् प्रच्युता धर्माद् अप्राप्ता चोत्तरं पदम् । तदन्तराले भेदानाम् आश्रयाज् जन्म कथ्यते ॥ BVaky_3,1.39 // आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिनः । स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥ BVaky_3,1.40 // पृथिव्यादिष्व् अभिव्यक्तौ न संस्थानम् अपेक्षते । अनुच्छिन्नाश्रयाज् जातिर् अनित्ये ऽप्य् आश्रये स्थिता ॥ BVaky_3,1.41 // अनुच्छेद्याश्रयाम् एके सर्वां जातिं प्रचक्षते । न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥ BVaky_3,1.42 // प्रकृतौ प्रविलीनेषु भेदेष्व् एकत्वदर्शिनाम् । द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥ BVaky_3,1.43 // ब्राह्मणत्वादयो भावाः सर्वप्राणिष्व् अवस्थिताः । अभिव्यक्ताः स्वकार्याणां साधका इत्य् अपि स्मृतिः ॥ BVaky_3,1.44 // चित्रादिष्व् अप्य् अभिव्यक्तिर् जातीनां कैश्चिद् इष्यते । प्राण्याश्रितास् तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥ BVaky_3,1.45 // ज्ञानं त्व् अस्मद् विशिष्टानां तासु सर्वेन्द्रियम् विदुः । आभ्यासान् मणिरूप्यादि- विशेषेष्व् इव तद्विदाम् ॥ BVaky_3,1.46 // जात्युत्पलादिगन्धादौ भेदतत्त्वं यद् आश्रितम् । तद् भावप्रत्ययैर् लोके ऽनित्यत्वान् नाभिधीयते ॥ BVaky_3,1.47 // अस्वशब्दाभिधानास् तु नरसिंहादिजातयः । सरूपावयवेवान्या तासु श्रुतिर् अवस्थिता ॥ BVaky_3,1.48 // जात्यवस्थापरिच्छेदे संख्या संख्यात्वम् एव वा । विप्रकर्षे ऽपि संसर्गाद् उपकाराय कल्पते ॥ BVaky_3,1.49 // लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये । संख्याकर्मादिशक्तीनां श्रुतिसाम्ये ऽपि दृश्यते ॥ BVaky_3,1.50 // न विना संख्यया कश् चित् सत्त्वभूतो ऽर्थ उच्यते । अतः सर्वस्य निर्देशे संख्या स्याद् अविवक्षिता ॥ BVaky_3,1.51 // एकत्वं वा बहुत्वं वा केषां चिद् अविवक्षितम् । तद् धि जात्यभिधानाय द्वित्वं तु स्याद् विवक्षितम् ॥ BVaky_3,1.52 // यद्य् एतौ व्याधितौ स्यातां देयं स्याद् इदम् औषधम् । इत्य् एवं लक्षणे ऽर्थस्य द्वित्वं स्याद् अविवक्षितम् ॥ BVaky_3,1.53 // एकादिशब्दवाच्यायाः कर्मस्व् अङ्गत्वम् इष्यते । संख्यायाः खनति द्वाभ्याम् इति रूपाद् धि साश्रिता ॥ BVaky_3,1.54 // यजेत पशुनेत्य् अत्र संस्कारस्यापि संभवे । यथा जातिस् तथैकत्वं साधनत्वेन गम्यते ॥ BVaky_3,1.55 // लिङ्गात् तु स्यात् द्वितीयादेस् तद् एकत्वं विवक्षितम् । एकार्थविषयत्वे च तल् लिङ्गं जातिसंख्ययोः ॥ BVaky_3,1.56 // अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः । क्रियायाम् अङ्गभावश् च तत् त्व् एतस्माद् विवक्षितम् ॥ BVaky_3,1.57 // ग्रहास् त्व् अन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक् । प्राजापत्या नवेत्य् एवम्- आदिभेदसमन्विताः ॥ BVaky_3,1.58 // अङ्गत्वेन प्रतीतानां संमार्गे त्व् अङ्गिनां पुनः । निर्देशं प्रति या संख्या सा कथं स्याद् विवक्षिता ॥ BVaky_3,1.59 // नान्यत्र विधिर् अस्तीति संस्कारो नापि चाङ्गिता । हेतुः संख्याविवक्षाया यत्नात् सा हि विवक्षिता ॥ BVaky_3,1.60 // संमार्जने विशेषश् च न ग्रहे क्व चिद् आश्रितः । विहितास् ते च संस्कार्याः सर्वेषाम् आश्रयस् ततः ॥ BVaky_3,1.61 // प्रत्याश्रयं समाप्तायां जाताव् एकेन चेत् क्रिया । पशुना न प्रकल्पेत तत् स्याद् एव प्रकल्पनम् ॥ BVaky_3,1.62 // एकेन च प्रसिद्धायां क्रियायां यदि संभवात् । पश्वन्तरम् उपादेयम् उपादानम् अनर्थकम् ॥ BVaky_3,1.63 // यथैवाहितगर्भायां गर्भाधानाम् अनर्थकम् । तथैकेन प्रसिद्धायां पश्वन्तरम् अनर्थकम् ॥ BVaky_3,1.64 // तावतार्थस्य सिद्धत्वाद् एकत्वस्याव्यतिक्रमम् । के चिद् इच्छन्ति न त्व् अत्र संख्याङ्गत्वेन गृह्यते ॥ BVaky_3,1.65 // द्वितीयादि तु यल् लिङ्गम् उक्तन्यायानुवादि तत् । न संख्या साधनत्वेन जातिवत् तेन गम्यते ॥ BVaky_3,1.66 // अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति । युक्तं यत् साधनत्वं स्यान् न त्व् अन्यार्थोपलक्षणं ॥ BVaky_3,1.67 // साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते । संख्याव्यापारधर्मो ऽतस् तेन लिङ्गेन गम्यते ॥ BVaky_3,1.68 // अपूर्वस्य विधेयत्वात् प्राधान्यम् अवसीयते । विहितस्य परार्थत्वाच् छेशभावः प्रतीयते ॥ BVaky_3,1.69 // संमार्गस्य विधेयत्वात् अन्यत्र विहिते ग्रहे । विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते ॥ BVaky_3,1.70 // विधिवाक्यान्तरे संख्या पशोर् नास्ति विरोधिनी । तस्मात् सगुण एवासौ सहैकत्वेन गम्यते ॥ BVaky_3,1.71 // निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्य् उपदिश्यते । गुनस् तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥ BVaky_3,1.72 // कश्चिद् एव गुणो द्रव्ये यथा सामर्थ्यलक्षणः । आधारो ऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥ BVaky_3,1.73 // तयोस् तु पृथगर्थित्वे संबन्धो यः प्रतीयते । न तस्मिन्न् उपघातो ऽस्ति कल्प्यम् अन्यन् न चाश्रुतम् ॥ BVaky_3,1.74 // क्रियया यो ऽभिसंबन्धः स श्रुतिप्रापितस् तयोः । आश्रयाश्रयिणोर् वाक्यान् नियमस् त्व् अवतिष्ठते ॥ BVaky_3,1.75 // तत्र द्रव्यगुणाभावे प्रत्येकं स्याद् विकल्पनम् । श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् ॥ BVaky_3,1.76 // यदा तु जातिः शक्तिर् वा क्रियां प्रत्य् उपदिश्यते । सामर्थ्यात् संनिधीयेते तत्र द्रव्यगुणौ तदा ॥ BVaky_3,1.77 // जातीनां च गुणानां च तुल्ये ऽङ्गत्वे क्रियां प्रति । गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥ BVaky_3,1.78 // व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः । साक्षाद् द्रव्यं क्रियायोगि गुणस् तस्माद् विकल्पते ॥ BVaky_3,1.79 // साम्येनान्यतराभावे विकल्पः कैश्चिद् इष्यते । अतद्गुणो ऽतश् छागः स्यान् मेषो वा तद्गुणो भवेत् ॥ BVaky_3,1.80 // जातेर् आश्रितसंख्यायाः प्रवृत्तिर् उपलभ्यते । संख्याविशेषम् उत्सृज्य क्वचित् सैव प्रवर्तते ॥ BVaky_3,1.81 // पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया । स्वार्थं प्रवर्तमानं तु न संख्याम् अवलम्बते ॥ BVaky_3,1.82 // यजेत पशुनेत्य् अत्र यज्यर्थायां पशुश्रुतौ । कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥ BVaky_3,1.83 // यावतां संभवो यस्य स कुर्यात् तावतां यदि । आलम्भनं गुणैस् तेन प्रधानं स्यात् प्रयोजितम् ॥ BVaky_3,1.84 // संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः । संख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥ BVaky_3,1.85 // शिष्यमाणपरे वाक्ये यद् एकग्रहणं कृतम् । शेषे विशिष्टसंख्ये ऽपि व्यक्तं तल् लिङ्गदर्शनम् ॥ BVaky_3,1.86 // समासप्रत्ययविधौ यथा निपतिता श्रुतिः । गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥ BVaky_3,1.87 // गुणे ऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये । संख्या कर्ता तथा कर्मण्य् अविशिष्टः प्रतीयते ॥ BVaky_3,1.88 // यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः । निवृत्तौ चरितार्थत्वात् संख्या तत्राविवक्षिता ॥ BVaky_3,1.89 // सरूपसमुदायात् तु विभक्तिर् या विधीयते । एकस् तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥ BVaky_3,1.90 // प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ । सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥ BVaky_3,1.91 // अभेदरूपं सादृश्यम् आत्मभूताश् च शक्तयः । जातिपर्यायवाचित्वम् एषाम् अप्य् उपवर्ण्यते ॥ BVaky_3,1.92 // दण्डोपादित्सया दण्डं यद्य् अपि प्रतिपद्यते । न तस्माद् एव सामर्थ्यात् स दण्डीति प्रतीयते ॥ BVaky_3,1.93 // नेच्छानिमित्ताद् इच्छावान् इति ज्ञानम् प्रवर्तते । तस्मात् सत्य् अपि सामर्थ्ये बुद्धिर् अर्थान्तराश्रया ॥ BVaky_3,1.94 // स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते । सर्वस्यान्ते यतस् तस्माद् व्यवहारो न कल्पते ॥ BVaky_3,1.95 // यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते । व्यक्त्यात्मैव तदा तत्र बुद्धिर् एका प्रवर्तते ॥ BVaky_3,1.96 // भेदरूपैर् अनुस्यूतं यदैकम् इव मन्यते । समूहावग्रहा बुद्धिर् बहुभ्यो जायते तदा ॥ BVaky_3,1.97 // *यदा सहविवक्षायाम् एकबुद्धिनिबन्धनः । बद्धावयवविच्छेदः समुदायो ऽभिधीयते ॥ BVaky_3,1.98 *// *प्रतिक्रियं समाप्तत्वाद् एको भेदसमन्वितः । द्वन्द्वे द्वित्वादिभेदेन तदासाव् उपगम्यते ॥ BVaky_3,1.99 *// सकृत्प्रवृत्ताव् एकत्वम् आवृत्तौ सदृशात्मताम् । भिन्नात्मकानां व्यक्तीनां भेदापोहात् प्रपद्यते ॥ BVaky_3,1.100 // अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते । अर्थो व्यावृत्तरूपो ऽपि तथा तत्त्वेन गृह्यते ॥ BVaky_3,1.101 // सरूपाणां च सर्वेषां न भेदोपनिपातिनः । विद्यन्ते वाचकाः शब्दा नापि भेदो ऽवधार्यते ॥ BVaky_3,1.102 // ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः । तेषां दुरवधारत्वाज् ज्ञानाद्येकत्वदर्शनम् ॥ BVaky_3,1.103 // ज्ञानेष्व् अपि यथार्थेषु तथा सर्वेषु जातयः । संसर्गदर्शने सन्ति ताश् चार्थस्य प्रसाधिकाः ॥ BVaky_3,1.104 // ज्ञेयस्थम् एव सामान्यं ज्ञानानाम् उपकारकम् । न जातु ज्ञेयवज् ज्ञानं पररूपेण रूप्यते ॥ BVaky_3,1.105 // यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते । ज्ञानाकारस् तथान्येन न ज्ञानेनोपगृह्यते ॥ BVaky_3,1.106 // *न चात्मसमवेतस्य सामान्यस्यावधारणे । ज्ञानशक्तिः समर्था स्याज् ज्ञातस्यान्यस्य वस्तुनः ॥ BVaky_3,1.107 *// *अयौगपद्ये ज्ञानानाम् अस्येत्य् अग्रहणं न च । यथोपलब्धि स्मरणम् उपलब्धे च जायते ॥ BVaky_3,1.108 *// घटज्ञानम् इति ज्ञानं घटज्ञानविलक्षणम् । घट इत्य् अपि यज् ज्ञानं विषयोपनिपाति तत् ॥ BVaky_3,1.109 // यतो विषयरूपेण ज्ञानरूपं न गृह्यते । अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥ BVaky_3,1.110 // 3,2: द्रव्यसमुद्देशः आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि । द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥ BVaky_3,2.1 // सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते । असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥ BVaky_3,2.2 // अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥ BVaky_3,2.3 // सुवर्णादि यथा युक्तम् स्वैर् आकारैर् अपायिभिः । रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥ BVaky_3,2.4 // आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते । यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥ BVaky_3,2.5 // तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते । तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥ BVaky_3,2.6 // न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः । अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥ BVaky_3,2.7 // विकल्परूपं भजते तत्त्वम् एवाविकल्पितम् । न चात्र कालभेदो ऽस्ति कालभेदश् चगृह्यते ॥ BVaky_3,2.8 // यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असंभवः । तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥ BVaky_3,2.9 // तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असंभवः । तदात्मेव च तत् तत्त्वम् अत्यम्न्तम् अतदात्मकम् ॥ BVaky_3,2.10 // सत्यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते । तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥ BVaky_3,2.11 // न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक् । न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥ BVaky_3,2.12 // तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक् । संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥ BVaky_3,2.13 // तस्य शब्दार्थसंबन्ध- रूपम् एकस्य दृश्यते । तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥ BVaky_3,2.14 // विकारापगमे सत्यं सुवर्णं कुण्डले यथा । विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥ BVaky_3,2.15 // वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः । अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव ॥ BVaky_3,2.16 // आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् । विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥ BVaky_3,2.17 // अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते । तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥ BVaky_3,2.18 // 3.3: संबन्धसमुद्देश ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः स्वरूपं च प्रतीयते । शब्दैर् उच्चरितैस् तेषां संबन्धः समवस्थितः ॥ BVaky_3,3.1 // प्रतिपत्तुर् भवत्य् अर्थे ज्ञाने वा संशयः क्वचित् । स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥ BVaky_3,3.2 // अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते । योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते ॥ BVaky_3,3.3 // नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् । अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते ॥ BVaky_3,3.4 // उपकारात् स यत्रास्ति धर्मस् तत्रानुगम्यते । शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः ॥ BVaky_3,3.5 // तद्धर्मणोस् तु ताच्छब्द्यं संयोगसमवाययोः । तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः ॥ BVaky_3,3.6 // का चिद् एव हि सावस्था कार्यप्रसवसूचिता । कस्य चित् केन चिद् यस्यां संयोग उपजायते ॥ BVaky_3,3.7 // निरात्मकानाम् उत्पत्तौ नियमः क्वचिद् एव यः । तेनैवाव्यपवर्गश् च प्राप्तभेदे स यत्कृतः ॥ BVaky_3,3.8 // आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते । यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥ BVaky_3,3.9 // तां शक्तिं समवायाख्यां शक्तीनाम् उपकारिणीम् । हेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् ॥ BVaky_3,3.10 // धर्मं सर्वपदार्थानाम् अतीतः सर्वलक्षणः । अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥ BVaky_3,3.11 // पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते । संबन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥ BVaky_3,3.12 // समवायात् स्व आधारः स्वा च जातिः प्रतीयते । एकार्थसमवायात् तु गुणाः स्वाधार एव ये ॥ BVaky_3,3.13 // द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः । तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये ॥ BVaky_3,3.14 // के चित् स्वाश्रयसंयुक्ताः के चित् तत्समवायिनः । संयुक्तसमवेतेषु समवेतास् तथापरे ॥ BVaky_3,3.15 // स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते । समवायस्य संबन्धो नापरस् तत्र दृश्यते ॥ BVaky_3,3.16 // संबन्धस्याविशिष्टत्वान् न चात्र नियमो भवेत् । तस्माच्छब्दार्थयोर् नैवं संबन्धः परिकल्प्यते ॥ BVaky_3,3.17 // अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः । क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः ॥ BVaky_3,3.18 // प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् । प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति ॥ BVaky_3,3.19 // अवाच्यम् इति यद् वाच्यं तद् अवाच्यतया यदा । वाच्यम् इत्यवसीयेत वाच्यम् एव तदा भवेत् ॥ BVaky_3,3.20 // अथाप्य् अवाच्यम् इत्य् एवं, न तद् वाच्यं प्रतीयते । विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥ BVaky_3,3.21 // तथान्यथा सर्वथा च यस्यावाच्यत्वम् उच्यते । तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥ BVaky_3,3.22 // न हि संशयरूपे ऽर्थे शेषत्वेन व्यवस्थिते । अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते ॥ BVaky_3,3.23 // यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः । प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥ BVaky_3,3.24 // सर्वं मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते । तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते ॥ BVaky_3,3.25 // न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता । प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपाद्यते ॥ BVaky_3,3.26 // असाधिका प्रतिज्ञेति नेयम् एवाभिधीयते । यथा, तथास्य धर्मो ऽपि नात्र कश्चित् प्रतीयते ॥ BVaky_3,3.27 // व्यापारस्यापरो यस्मान् न व्यापारो ऽस्ति कश्चन । विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥ BVaky_3,3.28 // इन्द्रियाणां स्वविषयेष्व् अनादिर् योग्यता यथा । अनादिर् अर्थैः शब्दानां संबन्धो योग्यता तथा ॥ BVaky_3,3.29 // असाधुर् अनुमानेन वाचकः कैश्चिद् इष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ BVaky_3,3.30 // संबन्धशब्दे संबन्धो योग्यताञ्ं प्रति योग्यता । समयाद् योग्यतासंविन् मातापुत्रादियोगवत् ॥ BVaky_3,3.31 // शब्दः कारणम् अर्थस्य स हि तेनोपजन्यते । तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते ॥ BVaky_3,3.32 // भोजनाद्य् अपि मन्यन्ते बुद्ध्यर्थे यद् असंभवि । बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते ॥ BVaky_3,3.33 // अनित्येष्व् अपि नित्यत्वम् अभिधेयात्मना स्थितम् । अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते ॥ BVaky_3,3.34 // शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः । क्रियते सो ऽभिसंबन्धम् अन्तरेण कथं भवेत् ॥ BVaky_3,3.35 // नावश्यम् अभिधेयेषु संस्कारः स तथाविधः । दृस्यते न च संबन्धस् तथाभूतो विवक्षितः ॥ BVaky_3,3.36 // सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते । शब्दस्यार्थे यतस् तत्र संबन्धो ऽस्तीति गम्यते ॥ BVaky_3,3.37 // नित्ये ऽनित्ये ऽपि वाप्य् अर्थे पुरुषेण कथंचन । संबन्धो ऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥ BVaky_3,3.38 // व्यपदेशे पदार्थानाम् अन्या सत्तौपचारिकी । सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका ॥ BVaky_3,3.39 // स्फटिकादि यथा द्रव्यं भिन्नरूपैर् उपाश्रयैः । स्वशक्तियोगात् संबन्धं ताद्रूप्येणेव गच्छति ॥ BVaky_3,3.40 // तद्वच् छब्दो ऽपि सत्तायाम् अस्यां पूर्वं व्यवस्थितः । धर्मैर् उपैति संबन्धम् अविरोधिविरोधिभिः ॥ BVaky_3,3.41 // एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये । आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥ BVaky_3,3.42 // आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते । यदि सज् जायते कस्माद् अथासज् जायते कथम् ॥ BVaky_3,3.43 // सतो हि गन्तुर् गमनं, सति गम्ये प्रवर्तते । गन्तृवच् चेन् न जन्मार्थो, न चेत् तद्वन् न जायते ॥ BVaky_3,3.44 // उपचर्य तु कर्तारम् अभिधानप्रवृत्तये । पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥ BVaky_3,3.45 // अथोपचारसत्तैवं विधेयस् तत्र लादयः । जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते ॥ BVaky_3,3.46 // आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते । अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः ॥ BVaky_3,3.47 // प्राक् च सत्ताभिसंबन्धान् मुख्या सत्ता कथं भवेत् । असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् ॥ BVaky_3,3.48 // तस्माद् भिन्नेषु धर्मेषु विरोधिष्व् अविरोधिनीम् । विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् ॥ BVaky_3,3.49 // अभिन्नकालाम् अर्थेषु भिन्नकालेष्व् अवस्थिताम् । प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् ॥ BVaky_3,3.50 // एतां सत्तां पदार्थो हि न कश् चिद् अतिवर्तते । सा च संप्रतिसत्तायाः पृथग् भाश्ये निदर्शिता ॥ BVaky_3,3.51 // प्रदेशस्यैकदेशं वा परतो वा निरूपणम् । विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते ॥ BVaky_3,3.52 // यथेन्द्रियस्य वैगुण्यान् मात्राध्यारोपवान् इव । जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः ॥ BVaky_3,3.53 // अकृत्स्नविषयाभासं शब्दः प्रत्ययम् आश्रितः । अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् ॥ BVaky_3,3.54 // रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ । ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ ॥ BVaky_3,3.55 // सर्वार्थरूपता शुद्धिर् ज्ञानस्य निरुपाश्रया । ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् ॥ BVaky_3,3.56 // उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता । कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् ॥ BVaky_3,3.57 // यथा च ज्ञानम् आलेखाद् अशुद्धौ व्यवतिष्ठते । तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते ॥ BVaky_3,3.58 // एवम् अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये । भावाभावाव् अभेदेन व्यवहारानुपातिनौ ॥ BVaky_3,3.59 // यथा भावम् उपाश्रित्य तदभावो ऽनुगम्यते । तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते ॥ BVaky_3,3.60 // नाभावो जायते भावो नैति भावो ऽनुपाख्यताम् । एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ ॥ BVaky_3,3.61 // अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् । सोपाख्यस्य तु भावस्य कारणं किं करिश्यति ॥ BVaky_3,3.62 // तस्मात् सर्वम् अभावो वा भावो वा सर्वम् इष्यते । न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् ॥ BVaky_3,3.63 // तस्मान् नाभावम् इच्छन्ति ये लोके भाववादिनः । अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥ BVaky_3,3.64 // अद्वये चैव सर्वस्मिन् स्वभावाद् एकलक्षणे । परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥ BVaky_3,3.65 // चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः । एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् ॥ BVaky_3,3.66 // अविरोधी विरोधी वा सन्न् असन् वापि युक्तितः । क्रमवान् अक्रमो वापि नाभाव उपपद्यते ॥ BVaky_3,3.67 // अविरोधी विरोधी वा सन्न् असन् वापि तत्त्वतः । क्रमवान् अक्रमो वापि तेन भावो न विद्यते ॥ BVaky_3,3.68 // अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः । तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते ॥ BVaky_3,3.69 // आत्मतत्त्वपरित्यागः परतो नोपपद्यते । आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥ BVaky_3,3.70 // तत्त्वे विरोधो नानात्व उपकारो न कश् चन । तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥ BVaky_3,3.71 // यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः ॥ BVaky_3,3.72 // सामान्यं वा विशेषं वा यस्माद् आहुर् विशेषवत् । शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः ॥ BVaky_3,3.73 // न ह्य् अभावस्य सद्भावे भावस्यात्मा प्रहीयते । न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥ BVaky_3,3.74 // न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् । न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥ BVaky_3,3.75 // अभावो यदि वस्तु स्यात् तत्रेयं स्यात् विचारणा । ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः ॥ BVaky_3,3.76 // अवस्तु स्याद् अतीतं यद् व्यवहारस्य गोचरम् । तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति ॥ BVaky_3,3.77 // अपदे ऽर्थे पदन्यासः कारणस्य न विद्यते । अथ च प्रागसद्भावः कारणे सति दृष्यते ॥ BVaky_3,3.78 // का तस्य प्रागवस्थेति वस्त्वाश्रितम् इदं पुनः । प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि ॥ BVaky_3,3.79 // न चोर्ध्वम् अस्ति नास्तीति वचनायानिबन्धनम् । अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते ॥ BVaky_3,3.80 // अत्यद्भुता त्व् इयं वृत्तिर् यद् अभागं यद् अक्रमम् । भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते ॥ BVaky_3,3.81 // विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः । मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥ BVaky_3,3.82 // भावशक्तिम् अतश् चैनां मन्यन्ते नित्यवादिनः । भावम् एव क्रमम् प्राहुर् न भावाद् अपरः क्रमः ॥ BVaky_3,3.83 // क्रमान् न यौगपद्यस्य कश् चिद् भेदो ऽस्ति तत्त्वतः । यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते ॥ BVaky_3,3.84 // कालस्याप्य् अपरं कालं निर्दिशन्त्य् एव लौकिकाः । न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते ॥ BVaky_3,3.85 // आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते । अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते ॥ BVaky_3,3.86 // तस्माच् छक्तिविभागेन नित्यः सदसदात्मकः । एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ BVaky_3,3.87 // व्यवहारश् च लोकस्य पदार्थैः परिकल्पितैः । शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥ BVaky_3,3.88 // 3,4: भूयोद्रव्यसमुद्देशः संसर्गरूपात् संभूताः संविद्रूपाद् अपोद्धृताः । शास्त्रे विभक्ता वाक्यार्थात् प्रकृतिप्रत्ययार्थवत् ॥ BVaky_3,4.1 // निमित्तभूताः साधुत्वे शास्त्राद् अनुमितात्मकाः । के चित् पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् ॥ BVaky_3,4.2 // वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यम् इत्य् उच्यते सो ऽर्तो भेद्यत्वेन विवक्शितः ॥ BVaky_3,4.3 // 3,5: गुणसमुदेश संसर्गि भेदकं यद् यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥ BVaky_3,5.1 // द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः । भेदको व्यपदेशाय तत्प्रकर्षो ऽभिधीयते ॥ BVaky_3,5.2 // सर्वस्यैव प्रधानस्य न विना भेदहेतुना । प्रकर्षो विद्यते नापि 'शब्दस्योपैति वाच्यताम् ॥ BVaky_3,5.3 // विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैर् उच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ BVaky_3,5.4 // वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि । प्रकर्षो नियमाभावात् स्याद् अविज्ञातहेतुकः ॥ BVaky_3,5.5 // सर्वं च सर्वतो ऽवश्यं नियमेन प्रकृष्यते । संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥ BVaky_3,5.6 // नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि । द्रव्यस्य स्याद् उपादानं प्रकर्षं प्रत्य् अनर्थकं ॥ BVaky_3,5.7 // सव्यापारो गुणस् तस्मात् स्वप्रकर्षनिबन्धनः । द्रव्यात्मानं भिनत्त्य् एव स्वप्रकर्षं निवेशयन् ॥ BVaky_3,5.8 // अरूपं पररूपेण द्रव्यम् आख्यायते यथा । अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥ BVaky_3,5.9 // 3,6: दिक्समुद्देश दिक् साधनम् क्रिया काल इति वस्त्वभिधायिनः । शक्तिरूपे पदार्थानाम् अत्यन्तम् अनवस्थिताः ॥ BVaky_3,6.1 // व्यतिरेकस्य यो हेतुर् अवधिप्रतिपाद्ययोः । ऋज्व् इत्य् एवम् यतो ऽन्येन विना बुद्धिः प्रवर्तते ॥ BVaky_3,6.2 // कर्मनो जातिभेदानाम् अभिव्यक्तिर् यदाश्रया । सा स्वैर् उपाधिभिर् भिन्ना शक्तिर् दिग् इति कथ्यते ॥ BVaky_3,6.3 // परापरत्वे मूर्तिनां देशभेदनिबन्धने । तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥ BVaky_3,6.4 // आकाशस्य प्रदेशेन भागैश् चान्यैः पृथक् पृथक् । सा संयोगविभागानाम् उपाधित्वाय कल्पते ॥ BVaky_3,6.5 // दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते । शक्तयः खलु भावानाम् उपकारप्रभाविताः ॥ BVaky_3,6.6 // प्रत्यस्तरूपा भावेषु दिक् पूर्वेत्य् अभिधीयते । पूर्वबुद्धिर् यतो दिक् सा समाख्यामात्रम् अन्यथा ॥ BVaky_3,6.7 // स्वाङ्गाद् व्यवस्था या लोके न तस्याम् नियता दिशः । प्रत्यङ्मुखस्य यत् पश्चात् तत् पुरस्ताद् विपर्यये ॥ BVaky_3,6.8 // देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते । रूढम् अप्य् अपरत्वेन पूर्वम् इत्य् अभिधीयते ॥ BVaky_3,6.9 // अतो भाषितपुंस्कत्वात् पुंवद्भावो न सिध्यति । अस्मिन्न् अर्थे न शब्देन प्रसवः क्व चिद् उच्यते ॥ BVaky_3,6.10 // दिक्शक्तेर् अभिधाने तु नियतं दिशि दर्शनम् । पूर्वादिनां यथा षष्टेर् जीवितस्यावधारणे ॥ BVaky_3,6.11 // छायाभाभ्यां नगादीनाम् भागभेदः प्रकल्पते । अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥ BVaky_3,6.12 // परमाणोर् अभागस्य दिशा भागो विधीयते । भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥ BVaky_3,6.13 // अदेशाश् चाप्य् अभागाश् च निष्क्रमा निरुपाश्रयाः । भावाः संसर्गिरूपात् तु शक्तिभेदः प्रकल्पते ॥ BVaky_3,6.14 // निर्भागात्मकता तुल्या परमाणोर् घटस्य च । भागः शक्त्यन्तरं तत्र परिमाणं च यत् तयोः ॥ BVaky_3,6.15 // यतः प्रकल्पते भेदो भेदस् तत्रापि दृश्यते । अदृष्टोपरतिं भेदम् अतो ऽयुक्ततरं विदुः ॥ BVaky_3,6.16 // सर्वत्र तस्य कार्यस्य दर्शनाद् विभुर् इष्यते । विभुत्वम् एतद् एवाहुर् अन्यः कायवतां विधिः ॥ BVaky_3,6.17 // चैतन्यवत् स्थिता लोके दिक्कालपरिकल्पना । प्रकृतिं प्राणिनां तां हि को ऽन्यथा स्थापयिष्यति ॥ BVaky_3,6.18 // संकरो व्यवहाराणां प्रकृतेः स्याद् विपर्यये । तस्मात् त्यजन्न् इमान् भावान् पुनर् एवावलम्बते ॥ BVaky_3,6.19 // तस्यास् तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः । भिन्ना दिक् तेन भेदेन भेदायैवोपकल्पते ॥ BVaky_3,6.20 // अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः । पूर्वम् अस्येति षष्ठ्य् एव दृष्टा धर्मान्तराश्रये ॥ BVaky_3,6.21 // पूर्वादिनां विपर्यासो ऽदृष्टश् चावध्यसंकरे । ऋज्व् एतद् अस्येत्य् एतच् च लिङ्गं न व्यतिकीर्यते ॥ BVaky_3,6.22 // अन्तःकरणधर्मो वा बहिर् एवं प्रकाशते । अस्यां त्व् अन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥ BVaky_3,6.23 // एकत्वम् आसां शक्तीनां नानात्वं वेति कल्पने । अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥ BVaky_3,6.24 // विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः । भावेषु व्यवहारा ये लोकस् तत्रानुगम्यते ॥ BVaky_3,6.25 // नैकत्वम् अस्त्य् अनानात्वं विनैकत्वेन नेतरत् । परमार्थे तयोर् एष भेदो ऽत्यन्तं न विद्यते ॥ BVaky_3,6.26 // न शक्तीनां तथा भेदो यथा शक्तिमताम् स्थितिः । न च लौकिकम् एकत्वं तासाम् आत्मसु विद्यते ॥ BVaky_3,6.27 // नैकत्वं व्यवतिष्ठेत नानात्वं चेन् न कल्पयेत् । नानात्वं चावहीयेत यद्य् एकत्वं न कल्पयेत् ॥ BVaky_3,6.28 // 3,7: साधनसमुद्देश स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे । क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ BVaky_3,7.1 // शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः । सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥ BVaky_3,7.2 // साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः । सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ BVaky_3,7.3 // बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा । पुनर् विभजते वक्ता तदापायः प्रतीयते ॥ BVaky_3,7.4 // शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् । प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥ BVaky_3,7.5 // बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः । अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ BVaky_3,7.6 // व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः । साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ BVaky_3,7.7 // स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् । निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥ BVaky_3,7.8 // शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् । भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥ BVaky_3,7.9 // घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् । रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ BVaky_3,7.10 // स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः । नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥ BVaky_3,7.11 // इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् । यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥ BVaky_3,7.12 // स्वशब्दैर् अभिधाने तु स धर्मो नाभिधीयते । विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥ BVaky_3,7.13 // निमित्तभावो भावानाम् उपकारार्थम् आश्रितः । नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥ BVaky_3,7.14 // स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा । व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥ BVaky_3,7.15 // संदर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा । व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥ BVaky_3,7.16 // पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता । संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ BVaky_3,7.17 // निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥ BVaky_3,7.18 // पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते । अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥ BVaky_3,7.19 // गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः । न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः ॥ BVaky_3,7.20 // करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः । स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ BVaky_3,7.21 // यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् । तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ BVaky_3,7.22 // तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु । कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥ BVaky_3,7.23 // अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते । आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ BVaky_3,7.24 // द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् । कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥ BVaky_3,7.25 // क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा । हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥ BVaky_3,7.26 // प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः । तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥ BVaky_3,7.27 // सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता । क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥ BVaky_3,7.28 // कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे । सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ BVaky_3,7.29 // svà"ngasaüyoginaþ पाशा दैत्यानां वारुणा यथा । व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥ BVaky_3,7.30 // तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा । छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ BVaky_3,7.31 // prà"n निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते । साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥ BVaky_3,7.32 // प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता । शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥ BVaky_3,7.33 // अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा । तम् एवम्लक्सनम् भावम् के चिद् आहुः कथम् च न ॥ BVaky_3,7.34 // नित्याः षट् शक्तयो ऽअन्येषां भेदाभेदसमन्विताः । क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥ BVaky_3,7.35 // द्रव्याकारादिभेदेन ताश् चापरिमिता इव । दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते ॥ BVaky_3,7.36 // निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते । षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥ BVaky_3,7.37 // तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते । शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ BVaky_3,7.38 // परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् । पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥ BVaky_3,7.39 // यत् पृथक्त्वम् असंदिग्धं तद् एकत्वान् न भिद्यते । यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते ॥ BVaky_3,7.40 // द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥ BVaky_3,7.41 // कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् । स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ BVaky_3,7.42 // दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति । वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥ BVaky_3,7.43 // सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः । षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥ BVaky_3,7.44 // [अथ कर्माधिकारः] निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥ BVaky_3,7.45 // औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् । संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥ BVaky_3,7.46 // सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ BVaky_3,7.47 // प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा । निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ BVaky_3,7.48 // यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते । तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ BVaky_3,7.49 // प्रकृत्युच्छेदसंभूतं किं चित् काष्ठादिभस्मवत् । किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ BVaky_3,7.50 // क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते । दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥ BVaky_3,7.51 // विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः । केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥ BVaky_3,7.52 // आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः । विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ BVaky_3,7.53 // निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् । कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥ BVaky_3,7.54 // तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् । कर्मापदिष्टांल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥ BVaky_3,7.55 // निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥ BVaky_3,7.56 // तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः । भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥ BVaky_3,7.57 // एकदेशे समूहे च व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ BVaky_3,7.58 // न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते । न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥ BVaky_3,7.59 // अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि । निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥ BVaky_3,7.60 // ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा । स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥ BVaky_3,7.61 // केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके । स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ BVaky_3,7.62 // निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् । प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥ BVaky_3,7.63 // सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते । आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ BVaky_3,7.64 // कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने । कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥ BVaky_3,7.65 // विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥ BVaky_3,7.66 // कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः । सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥ BVaky_3,7.67 // आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु । कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥ BVaky_3,7.68 // अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ BVaky_3,7.69 // सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते । धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥ BVaky_3,7.70 // प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् । तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥ BVaky_3,7.71 // दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् । आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥ BVaky_3,7.72 // अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् । सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥ BVaky_3,7.73 // करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा । कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥ BVaky_3,7.74 // कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः । आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ BVaky_3,7.75 // णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते । न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥ BVaky_3,7.76 // भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् । शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥ BVaky_3,7.77 // यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् । तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥ BVaky_3,7.78 // निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः । क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥ BVaky_3,7.79 // अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते । विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥ BVaky_3,7.80 // प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥ BVaky_3,7.81 // प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥ BVaky_3,7.82 // पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि । भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥ BVaky_3,7.83 // इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते । तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ BVaky_3,7.84 // पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते । ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥ BVaky_3,7.85 // तथाभिनिविशौ कर्म यत् ti"nante ऽभिधीयते । क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥ BVaky_3,7.86 // यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः । भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥ BVaky_3,7.87 // धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसंग्रहात् । प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥ BVaky_3,7.88 // भेदा य एते चत्वारः सामान्येन प्रदर्शिताः । ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ BVaky_3,7.89 // [इति कर्माधिकारः] [अथ करणाधिकारः] क्रियायाः परिनिष्पत्तिर् यद्व्यापाराद् अनन्तरम् । विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ BVaky_3,7.90 // वस्तुतस् तद् अनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्य् एषा विवक्षा दृश्यते यतः ॥ BVaky_3,7.91 // करणेषु तु संस्कारम् आरभन्ते पुनः पुनः । विनियोगविशेषांश् च प्रधानस्य प्रसिद्धये ॥ BVaky_3,7.92 // स्वकक्ष्यासु प्रकर्षश् च करणानां न विद्यते । आश्रितातिशयत्वं तु परतस् तत्र लक्षणम् ॥ BVaky_3,7.93 // स्वातन्त्र्ये ऽपि प्रयोक्तार आराद् एवोपकुर्वते । करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ BVaky_3,7.94 // क्रियासिद्धौ प्रकर्षो ऽयं न्यग्भावस् त्व् एव कर्तरि । सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ BVaky_3,7.95 // अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः । तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ BVaky_3,7.96 // आत्मभेदे ऽपि सत्य् एवम् एको ऽर्थः स तथा स्थितः । तदाश्रयत्वाद् भेदे ऽपि कर्तृत्वं बाधकं ततः ॥ BVaky_3,7.97 // यथा च संनिधानेन करणत्वं प्रतीयते । तथैवासंनिधाने ऽपि क्रियासिद्धेः प्रतीयते ॥ BVaky_3,7.98 // स्तोकस्य वाभिनिर्वृत्तेर् अनिर्वृत्तेश् च तस्य वा । प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ BVaky_3,7.99 // धर्माणां तद्वता भेदाद् अभेदाच् च विशिष्यते । क्रियावधेर् अवच्छेद- विशेषाद् भिद्यते यथा ॥ BVaky_3,7.100 // [इति करणाधिकारः] [अथ कर्त्रधिकारः] प्राग् अन्यतः शक्तिलाभान् न्यग्भावापादनाद् अपि । तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्तनात् ॥ BVaky_3,7.101 // अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात् । आराद् अप्य् उपकारित्वे स्वातन्त्र्यं कर्तुर् उच्यते ॥ BVaky_3,7.102 // धर्मैर् अभ्युदितैः शब्दे नियमो न तु वस्तुनि । कर्तृधर्मविवक्षायां शब्दात् कर्ता प्रतीयते ॥ BVaky_3,7.103 // एकस्य बुद्ध्यवस्थाभिर् भेदे च परिकल्पिते । कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ BVaky_3,7.104 // उत्पत्तेः प्राग् असद्भावो बुद्ध्यवस्थानिबन्धनः । अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ BVaky_3,7.10@ // कारणं कार्यभावेन यदा वाव्यवतिष्ठते । कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ BVaky_3,7.106 // यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता । तथैव जन्मरूपत्वं सताम् एके प्रचक्षते ॥ BVaky_3,7.107 // विभक्तयोनि यत् कार्यं कारणेभ्यः प्रवर्तते । स्वा जातिर् व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ BVaky_3,7.108 // भावेष्व् एव पदन्यासः प्रज्ञाया वाच एव वा । नास्तीत्य् अप्य् अपदे नास्ति न च सद् भिद्यते ततः ॥ BVaky_3,7.109 // बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु । तेषाम् अन्येन तत्त्वेन व्यवहारो न विद्यते ॥ BVaky_3,7.110 // आकाशस्य यथा भेदश् छायायाश् चलनं यथा । जन्मनाशाव् अभेदे ऽपि तथा कैश् चित् प्रकल्पितौ ॥ BVaky_3,7.111 // यथैवाकाशनास्तित्वम् असन् मूर्तिनिरूपितम् । तथैव मूर्तिनास्तित्वम् असदाकाशनिश्रयम् ॥ BVaky_3,7.112 // यथा तदर्थैर् व्यापारैः क्रियात्मा व्यपदिश्यते । अभेदग्रहणाद् एष कार्यकारणयोः क्रमः ॥ BVaky_3,7.113 // विकारो जन्मनः कर्ता प्रकृतिर् वेति संशये । भिद्यते प्रतिपत्तृणां दर्शनं li"ngadar÷anaiþ // BVaky_3,7.114 // कॢपि संपद्यमाने या चतुर्थी सा विकारतः । सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ BVaky_3,7.115 // वाक्ये संपद्यतेः कर्ता sa"ngha÷ च्व्यन्तस्य कथ्यते । वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ BVaky_3,7.116 // अत्वं संपद्यते यस् त्वं न तस्मिन् युष्मदाश्रया । प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ BVaky_3,7.117 // पूर्वावस्थाम् अविजहत् संस्पृशन् धर्मम् उत्तरम् । संमूर्छित इवार्थात्मा जायमानो ऽभिधीयते ॥ BVaky_3,7.118 // सव्यापारतरः कश् चित् क्व चिद् धर्मः प्रतीयते । संसृज्यन्ते च भावानां भेदवत्यो ऽपि शक्तयः ॥ BVaky_3,7.119 // विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये । गम्येत साधनं ह्य् अत्र सव्यापारं प्रतीयते ॥ BVaky_3,7.120 // त्वम् अन्यो भवसीत्य् एषा तत्र स्यात् परिकल्पना । राज्ञि भृत्यत्वमापन्ने यथा तद्वद् गतिर् भवेत् ॥ BVaky_3,7.121 // संभावनात् क्रियासिद्धौ कर्तृत्वेन समाश्रितः । क्रियायाम् आत्मसाध्यायां साधनानां प्रयोजकः ॥ BVaky_3,7.122 // प्रयोगमात्रे न्यग्भावं स्वातन्त्र्याद् एव निश्रितः । अविशिष्टो भवत्य् अन्यैः स्वतन्त्रैर् मुक्तसंशयैः ॥ BVaky_3,7.123 // निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये । अभिप्रायानुरोधो ऽपि स्वार्थस्यैव प्रसिद्धये ॥ BVaky_3,7.124 // [इति कर्त्रधिकारः][अथ हेत्वधिकारः] प्रेषणाध्येषणे कुर्वंस् तत्समर्थानि चाचरन् । कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥ BVaky_3,7.125 // द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर् लोड् विधीयते । सक्रियस्य प्रयोगस् तु यदा स विषयो णिचः ॥ BVaky_3,7.126 // गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ BVaky_3,7.127 // क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः । कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ BVaky_3,7.128 // [इति हेत्वधिकारः] [अथ संप्रदानाधिकारः] अनिराकरणात् कर्तुस् tyàgà"ngaü कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ BVaky_3,7.129 // हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् । रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यम् उच्यते ॥ BVaky_3,7.130 // भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति । parasyà"ngasya कर्मत्वान् न क्रियाग्रहणं कृतम् ॥ BVaky_3,7.131 // क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् । तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥ BVaky_3,7.132 // भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता । तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ BVaky_3,7.133 // विकल्पेनैव सर्वत्र संज्ञे स्याताम् उभे यदि । आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ BVaky_3,7.134 // त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् । आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥ BVaky_3,7.135 // [इति संप्रदानाधिकारः] [अथापादानाधिकारः] निर्दिष्टविषयं किं चिद् उपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानम् उच्यते ॥ BVaky_3,7.136 // संयोगभेदाद् भिन्नात्मा गमिर् एव भ्रमिर् यथा । ध्रुवावधिर् अपायो ऽपि समवेतस् तथाध्रुवे ॥ BVaky_3,7.137 // द्रव्यस्वभावो न ध्रौव्यम् इति सूत्रे प्रतीयते । अपायविषयं ध्रौव्यं यत् तु तावद् विवक्षितम् ॥ BVaky_3,7.138 // सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः । आविष्टं यद् अपायेन तस्याध्रौव्यं प्रचक्षते ॥ BVaky_3,7.139 // उभाव् अप्य् अध्रुवौ मेषौ यद्य् अप्य् उभयकर्मजे । विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ BVaky_3,7.140 // मेषान्तरक्रियापेक्षम् अवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक् ॥ BVaky_3,7.141 // अभेदेन क्रियैका तु द्विसाध्या चेद् विवक्षिता । मेषाव् अपाये कर्तारौ यद्य् अन्यो विद्यते ऽवधिः ॥ BVaky_3,7.142 // गतिर् विना त्व् अवधिना नापाय इति गम्यते । वृक्षस्य पर्णं पततीत्य् एवं भाष्ये निदर्शितम् ॥ BVaky_3,7.143 // भेदाभेदौ पृथग्भावः स्थितिश् चेति विरोधिनः । युगपन् न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ BVaky_3,7.144 // धनुषा विध्यतीत्य् अत्र विनापायविवक्षया । करणत्वं यतो नास्ति तस्मात् तद् उभयं सह ॥ BVaky_3,7.145 // एकैव वा सती शक्तिर् द्विरूपा व्यवतिष्ठते । निमित्तं संज्ञयोस् तत्र परया बाध्यते ऽपरा ॥ BVaky_3,7.146 // निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः । उपात्तापेक्षितापायः सो ऽबुधप्रतिपत्तये ॥ BVaky_3,7.147 // [इत्य् अपादानाधिकारः] [अथाधिकरणाधिकारः] कर्तृकर्मव्यवहिताम् असाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रे ऽधिकरणं स्मृतम् ॥ BVaky_3,7.148 // उपश्लेषस्य चाभेदस् तिलाकाशकटादिषु । उपकारास् तु भिद्यन्ते संयोगिसमवायिनाम् ॥ BVaky_3,7.149 // अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषाद् अवच्छेद इत्याद्या भेदहेतवः ॥ BVaky_3,7.150 // आकाशम् एव केषां चिद् देशभेदप्रकल्पनात् । आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ BVaky_3,7.151 // इदम् अत्रेति भावानाम् अभावान् न प्रकल्पते । व्यपदेशस् तम् आकाश- निमित्तं संप्रचक्षते ॥ BVaky_3,7.152 // कालात् क्रिया विभज्यन्त आकाशात् सर्वमूर्तयः । एतावांश् चैव भेदो ऽयम् अभेदोपनिबन्धनः ॥ BVaky_3,7.153 // यद्य् अप्य् उपवसिर् देश- विशेषम् अनुरुध्यते । शब्दप्रवृत्तिधर्मात् तु कालम् एवावलम्बते ॥ BVaky_3,7.154 // वसताव् अप्रयुक्ते ऽपि देशो ऽधिकरणं ततः । अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ BVaky_3,7.155 // [इत्य् अधिकरणाधिकारः] [अथ शेषाधिकारः] संबन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः । श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥ BVaky_3,7.156 // द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते । तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥ BVaky_3,7.157 // निमित्तनियमः शब्दात् संबन्धस्य न गृह्यते । कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥ BVaky_3,7.158 // साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः । प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ BVaky_3,7.159 // निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते । शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ BVaky_3,7.160 // अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते । व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ BVaky_3,7.161 // प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् । सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥ BVaky_3,7.162 // [इति शेषाधिकारः] सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः । प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥ BVaky_3,7.163 // संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः । उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥ BVaky_3,7.164 // विभक्त्यर्थे ऽव्ययीभाव- वचनाद् अवसीयताम् । अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥ BVaky_3,7.165 // द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत् । क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ BVaky_3,7.166 // तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत् । सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥ BVaky_3,7.167 // 3,8: क्रियासमुद्देश यावत् सिद्धम् असिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतियते ॥ BVaky_3,8.1 // कार्यकारणभावेन ध्वनतीत्य् आश्रितक्रमः । ध्वनिः क्रमनिवृत्तौ तु ध्वनिर् इत्य् एव कथ्यते ॥ BVaky_3,8.2 // श्वेते श्वेतत इत्य् एतच् छ्वेतत्वेन प्रकाशते । आश्रितक्रमरूपत्वाद् अभिधानं प्रवर्तते ॥ BVaky_3,8.3 // गुणभूतैर् अवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ BVaky_3,8.4 // समूहः स तत्बाभूतः प्रतिभेदम् समूहिसु । समाप्यते ततो भेदे कालभेदस्य संभवः ॥ BVaky_3,8.5 // क्रमात् सदसतां तेषाम् आत्मानो न समूहिनाम् । सद्वस्तुविषयैर् यान्ति संबन्धं चक्षुरादिभिः ॥ BVaky_3,8.6 // यथा गौर् इति सम्घातः सर्वो नेन्द्रियगोचरः । भागशस् तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥ BVaky_3,8.7 // इन्द्रियैर् अन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः । अलातचक्रवद् रूपं क्रियाणां परिकल्प्यते ॥ BVaky_3,8.8 // यथा च भागाः पचतेर् उदकासेचनादयः । उदकासेचनादिनां ज्ञेया भागास् तथापरे ॥ BVaky_3,8.9 // यश् चापकर्षपर्यन्तम् अनुप्राप्तः प्रतीयते । तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥ BVaky_3,8.10 // पूर्वोत्तरैस् तथा भागैः समवस्थापितक्रमः । एकः सो ऽप्य् असदध्यासाद् आख्यातैर् अभिधीयते ॥ BVaky_3,8.11 // कालानुपाति यद् रूपं तद् अस्तीत्य् अनुगम्यते । परितस् तु परिच्छिन्नं भाव इत्य् एव कथ्यते ॥ BVaky_3,8.12 // व्यवहारस्य सिद्धत्वान् न चेयं गुणकल्पना । उपचारो हि मुख्यस्य संभवाद् अवतिष्ठते ॥ BVaky_3,8.13 // आहितोत्तरशक्तित्वात् प्रत्येकं वा समूहिनः । अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥ BVaky_3,8.14 // अनन्तरं फलं यस्याः कल्पते ताम् क्रियाम् विदुः । प्रधानभूतां तादर्थ्याद् अन्यासां तु तदाख्यता ॥ BVaky_3,8.15 // *क्रियाप्रवृत्तौ यो हेतुस् तदर्थं यद् विचेष्टितम् । अनपेक्ष्य प्रयुञ्जीत गच्छतीत्य् अवधारयन् ॥ BVaky_3,8.16 *// सत्सु प्रत्ययरूपो ऽसौ भावो यावन् न जायते । तावत् परेषां रूपेण साध्यः सन्न् अभिधीयते ॥ BVaky_3,8.17 // सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान् निवर्तते । न क्रियावाचिनां तस्मात् प्रयोगस् तत्र विद्यते ॥ BVaky_3,8.18 // स चापूर्वापरिभूत एकत्वाद् अक्रमात्मकः । पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥ BVaky_3,8.19 // असन् निवर्तते तस्माद् यत् सत् तद् उपलभ्यते । तयोः सदसतोश् चासाव् आत्मैक इव गृह्यते ॥ BVaky_3,8.20 // जातिम् अन्ये क्रियाम् आहुर् अनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥ BVaky_3,8.21 // अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता । सा व्यक्तेर् अनुनिष्पादे जायमानेव गम्यते ॥ BVaky_3,8.22 // स्वव्यापारविशिष्टानाम् सत्ता वा, कर्तृकर्मनाम् । क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥ BVaky_3,8.23 // अन्त्ये वात्मनि या सत्ता सा क्रिया कैश् चिद् इष्यते । भाव एव हि धात्वर्थ इत्य् अविच्छिन्न आगमः ॥ BVaky_3,8.24 // बुद्धिं तज्जातिम् अन्ये तु बुद्धिसत्ताम् अथापरे । प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥ BVaky_3,8.25 // आविर्भावतिरोभावौ जन्मनाशौ तथापरैः । षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥ BVaky_3,8.26 // ताभ्यां सर्वप्रवृत्तीनाम् अभेदेनोपसम्ग्रहः । जन्मैवाश्रितसारूप्यं स्थितिर् इत्य् अभिधीयते ॥ BVaky_3,8.27 // *जायमानान् न जन्र्नान्यद् विनाशे ऽप्य् अपदार्थता । अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥ BVaky_3,8.28 *// *पूर्वभागस् तु यज् जातात् तज् जन्मेत्य् अपदिश्यते । आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥ BVaky_3,8.29 // आख्यातशब्दैर् अर्थो ऽसाव् एवंभूतो ऽभिधीयते । नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥ BVaky_3,8.30 // फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् । तद् अन्यद् एव पूर्वेषां नाग इत्य् अपदिश्यते ॥ BVaky_3,8.31 // नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद् विना । कल्पते पररूपेण वस्त्व् अन्यद् अनुगम्यते ॥ BVaky_3,8.32 // भावाभावौ घटादिनाम् अस्पृशन्न् अपि पाणिना । कश् चिद् वेदाप्रकाशे ऽपि प्रकाशे तत एव वा ॥ BVaky_3,8.33 // व्यापि सौक्ष्म्यं क्व चिद् याति क्व चित् संहन्यते पुनः । अकुर्वाणो ऽथ वा किं चित् स्वशक्त्यैवं प्रकाशते ॥ BVaky_3,8.34 // सर्वरूपस्य तत्त्वस्य यत् क्रमेणेव दर्शनम् । भागैर् इव प्रकॢप्तिश् च तां क्रियाम् अपरे विदुः ॥ BVaky_3,8.35 // सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता । साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥ BVaky_3,8.36 // क्रियाम् अन्ये तु मन्यन्ते क्व चिद् अप्य् अनपाश्रिताम् । साधनैकार्थकारित्वे प्रवृत्तिम् अनपायिनीम् ॥ BVaky_3,8.37 // सामान्यभूता सा पूर्वं भागशः प्रविभज्यते । ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥ BVaky_3,8.38 // प्रकृतिः साधनानां सा प्रथमं तच् च कारकम् । व्यापाराणां ततो ऽन्यत्वम् अपरैर् उपवर्ण्यते ॥ BVaky_3,8.39 // बहूनां संभवे ऽर्थानां के चिद् एवोपकारिनः । संसर्गे कश् चिद् एसां तु प्राधान्येन प्रतीयते ॥ BVaky_3,8.40 // साध्यत्वात् तत्र चाख्यातैर् व्यापाराः सिद्धसाधनाः । प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥ BVaky_3,8.41 // एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये । संख्यास् तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥ BVaky_3,8.42 // सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता । साध्यत्वे वा तिङन्तेन कृतां भेदो न कश् चन ॥ BVaky_3,8.43 // तत्र कारकयोगाया यद्य् आख्यातं निबन्धनम् । षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥ BVaky_3,8.44 // एकाभिधान एको ऽर्थो युगपच् च द्विधर्मभाक् । न संभवति सिद्धत्वे स साध्यः स्यात् कथं पुनः ॥ BVaky_3,8.45 // एतावत् साधनं साध्यम् एतावद् इति कल्पना । शास्त्र एव न वाक्ये ऽस्ति विभागः परमार्थतः ॥ BVaky_3,8.46 // आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिस्व् अपि क्रमः ॥ BVaky_3,8.47 // साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्त्वभावस् तु यस् तस्याः स घञादिनिबन्धनः ॥ BVaky_3,8.48 // बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता । समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥ BVaky_3,8.49 // तत्र यम् प्रति साध्यत्वम् असिद्धा तं प्रति क्रिया । सिद्धा तु यस्मिन् साध्यत्वं न तम् एव पुनः प्रति ॥ BVaky_3,8.50 // राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते । पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥ BVaky_3,8.51 // मृगो धावति पश्येति साध्यसाधनरूपता । तथा विषयभेदेन सरणस्योपपद्यते ॥ BVaky_3,8.52 // लकृत्यक्तखलर्थानां तथाव्ययकृताम् अपि । रूढिनिष्ठाघञादिनाम् धातुः साध्यस्य वाचकः ॥ BVaky_3,8.53 // साध्यस्यापरिनिष्पत्तेः सो ऽयम् इत्य् अनुपग्रहः । तिङन्तैर् अन्तरेणेवम् उपमानं ततो न तैः ॥ BVaky_3,8.54 // साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः । तेनाध्यारोप एव स्याद् उपमा तु न विद्यते ॥ BVaky_3,8.55 // न्यूनेषु च समाप्तार्थम् उपमानं विधीयते । क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥ BVaky_3,8.56 // येनैव हेतुना हंसः पततीत्य् अभिधीयते । आतौ तस्य समाप्तत्वाद् उपमार्थो न विद्यते ॥ BVaky_3,8.57 // क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते । सिद्धेश् च प्रक्रमे साध्यम् उपमातुम् न शक्यते ॥ BVaky_3,8.58 // वनम् वृक्षा इति यथा भेदाभेदव्यपाश्रयात् । अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥ BVaky_3,8.59 // सामान्ये भाव इत्य् अत्र यल् लिङ्गम् उपलभ्यते । भेदानां अनुमेयत्वान् न तत् तेषु विवक्ष्यते ॥ BVaky_3,8.60 // निर्देशे चरितार्थत्वाल् लिङ्गं भावे ऽविवक्सितम् । उपमानविधित्वाच् च भावाद् अन्यत् पचादिसु ॥ BVaky_3,8.61 // भवतौ यत् पचादिनां तावद् अत्रोपदिश्यते । न च लिङ्गम् पचादिनां भवतौ समवस्थितम् ॥ BVaky_3,8.62 // एकश् च सो ऽर्थः सत्ताख्यः कथम् चित् कैश् चिद् उच्यते । लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥ BVaky_3,8.63 // आचार्यो मातुलश् चेति यथैको व्यपदिश्यते । सम्बन्धिभेदाद् अर्थात्मा स विधिः पक्तिभावयोः ॥ BVaky_3,8.64 // 3,9: कालसमुद्देशः व्यापारव्यतिरेकेण कालम् एके प्रचक्षते । नित्यम् एकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ BVaky_3,9.1 // दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते । क्रियाभेदाय कालस् तु संख्या सर्वस्य भेदिका ॥ BVaky_3,9.2 // उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् । निमित्तं कालम् एवाहुर् विभक्तेनात्मना स्थितम् ॥ BVaky_3,9.3 // तम् अस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते । प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥ BVaky_3,9.4 // यदि न प्रतिबध्नीयात् प्रतिबन्धं च नोत्सृजेत् । अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः ॥ BVaky_3,9.5 // तस्यात्मा बहुधा भिन्नो भेदैर् धर्मान्तराश्रयैः । न हि भिन्नम् अभिन्नं वा वस्तु किं चन विद्यते ॥ BVaky_3,9.6 // नैको न चाप्य् अनेको ऽस्ति न शुक्लो नापि चासितः । द्रव्यात्मा स तु संसर्गाद् एवंरूपः प्रकाशते ॥ BVaky_3,9.7 // संसर्गिनां तु ये भेदा विशेषास् तस्य ते मताः । स भिन्नस् तैर् व्यवस्थानां कालो भेदाय कल्पते ॥ BVaky_3,9.8 // विशिष्टकालसंबन्धाद् वृत्तिलाभः प्रकल्पते । शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥ BVaky_3,9.9 // जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः । नित्याधीनस्थितित्वाच् च स्थितिर् नियमपूर्विका ॥ BVaky_3,9.10 // स्थितस्यानुग्रहस् तैस् तैर् धर्मैः संसर्गिभिस् ततः । प्रतिबन्धस् तिरोभावः प्रहाणम् इति चात्मनः ॥ BVaky_3,9.11 // प्रत्यवस्थं तु कालस्य व्यापारो ऽत्र व्यवस्थितः । काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥ BVaky_3,9.12 // मूर्तीनां तेन भिन्नानाम् आचयापचयाः पृथक् । लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥ BVaky_3,9.13 // जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः । स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥ BVaky_3,9.14 // प्रतिभद्धाश् च यास् तेन चित्रा विश्वस्य वृत्तयः । ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥ BVaky_3,9.15 // विशिष्टकालसंबन्धाल् लब्धपाकासु शक्तिषु । क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥ BVaky_3,9.16 // जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते । कुतो ऽप्य् अद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥ BVaky_3,9.17 // ततस् तु समवायाख्या शक्तिर् भेदस्य बाधिका । एकत्वम् इव ता व्यक्तीर् आपादयति कारणैः ॥ BVaky_3,9.18 // अथास्मान् नियमाद् ऊर्ध्वं जातयो याः प्रयोजिकाः । ताः सर्वा व्यक्तिम् आयान्ति स्वच्छे छाया इवाम्भसि ॥ BVaky_3,9.19 // कारणानुविधायित्वाद् अथ कारण पूर्वकाः । गुणास् तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥ BVaky_3,9.20 // आश्रयाणां च नित्यत्वम् आश्रितानां च नित्यता । ता व्यक्तीर् अनुगृह्णाति स्थितिस् तेन प्रकल्पते ॥ BVaky_3,9.21 // अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ । विनाशायैव तत् शृष्टम् अस्वाधीनस्थितिं विदुः ॥ BVaky_3,9.22 // स्थितः संसर्गिभिर् भावैः स्वक्रियास्व् अनुगृह्यते । नैषां सत्ताम् अनुद्गृह्य वृत्तिर् जन्मवतां स्मृता ॥ BVaky_3,9.23 // जराख्या कालशक्तिर् या शक्त्यन्तरविरोधिनी । सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥ BVaky_3,9.24 // प्रयोजकास् तु ये भावाः स्थितिभागस्य हेतवः । तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥ BVaky_3,9.25 // यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् । अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥ BVaky_3,9.26 // क्रिययोर् अपवर्गिण्योर् नानार्थसमवेतयोः । संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥ BVaky_3,9.27 // यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् । गुरुत्वं परिमीयेत कालाद् एवं क्रियागतिः ॥ BVaky_3,9.28 // जहाति सहवृत्ताश् च क्रियाः स समवस्थिताः । व्रीहिर् यथोदकं तेन हायनाख्यां प्रपद्यते ॥ BVaky_3,9.29 // प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर् या तस्य शास्वती । तया विभज्यमानो ऽसौ भजते क्रमरूपतां ॥ BVaky_3,9.30 // कर्तृभेदात् तदर्थेषु प्रचयापचयौ गतः । समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥ BVaky_3,9.31 // क्रियाभेदाद् यथैकस्मिंस् तक्षाद्याख्या प्रवर्तते । क्रियाभेदात् तथैकस्मिन्न् ऋत्वाद्याख्योपजायते ॥ BVaky_3,9.32 // आरम्भश् च क्रिया चैव निष्ठा चेत्य् अभिधीयते । धर्मान्तराणाम् अध्यास- भेदात् सदसदात्मनः ॥ BVaky_3,9.33 // यावांश् च द्व्यणुकादीनां तावान् हिमवतो ऽप्य् असौ । न ह्य् आत्मा कस्य चिद् भेत्तुं प्रचेतुं वापि शक्यते ॥ BVaky_3,9.34 // अन्यैस् तु भावैर् अन्येषां प्रचयः परिकल्प्यते । शनैर् इदम् इदं क्षिप्रम् इति तेन प्रतीयते ॥ BVaky_3,9.35 // असतश् च क्रमो नास्ति स हि भेत्तुं न शक्यते । सतो ऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते ॥ BVaky_3,9.36 // क्रियोपाधिश् च सन् भूत- भविष्यद्वर्तमानताः । एकादशाभिर् आकारैर् विभक्ताः प्रतिपद्यते ॥ BVaky_3,9.37 // भूतः पञ्चविधस् तत्र भविष्यंश् च चतुर्विधः । वर्तमानो द्विधाख्यात इत्य् एकादश कल्पनाः ॥ BVaky_3,9.38 // काले निधाय स्वं रूपं प्रज्ञया यन् निगृह्यते । भावास् ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥ BVaky_3,9.39 // भाविनां चैव यद् रूपं तस्य च प्रतिबिम्बकम् । सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥ BVaky_3,9.40 // तृणपर्णलतादीनि यथा स्रोतो ऽनुकर्षति । प्रवर्तयति कालो ऽपि मात्रा मात्रावतां तथा ॥ BVaky_3,9.41 // आविश्येवानुसंधत्ते यथा गतिमतां गतीः । वायुस् तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥ BVaky_3,9.42 // अयनप्रविभागश् च गतीश् च ज्योतिषां ध्रुवा । निवृत्तिप्रभवाश् चैव भूतानां तन्निबन्धनाः ॥ BVaky_3,9.43 // मात्राणां परिणामा ये कालवृत्त्यनुपातिनः । नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः ॥ BVaky_3,9.44 // रुतैर् मृगशकुन्तानां स्थावराणां च वृत्तिभिः । छायादिपरिणामैश् च ऋतुधामा निरूप्यते ॥ BVaky_3,9.45 // निर्भासोपगमो यो ऽयं क्रमवान् इव दृश्यते । अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् ॥ BVaky_3,9.46 // दूरान्तिकव्यवस्थानम् अध्वाधिकरणं यथा । चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥ BVaky_3,9.47 // तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः । भेदा इव त्रयः सिद्धा यांल् लोको नातिवर्तते ॥ BVaky_3,9.48 // एकस्य शक्तयस् तिस्रः कालस्य समवस्थिताः । यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥ BVaky_3,9.49 // द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः । शक्तिस् तु वर्तमानाख्या भावरूपप्रकाशिनी ॥ BVaky_3,9.50 // अनागता जन्मशक्तेः शक्तिर् अप्रतिबन्धिका । अतीताख्या तु या शक्तिस् तया जन्म विरुध्यते ॥ BVaky_3,9.51 // तमःप्रकाशवत् त्व् एते त्रयो ऽध्वानो व्यवस्थिताः । अक्रमास् तेषु भावानां क्रमः समुपलभ्यते ॥ BVaky_3,9.52 // द्वौ तु तत्र तमोरूपाव् एकस्यालोकवत् स्थितिः । अतीतम् अपि केषां चित् पुनर् विपरिवर्तते ॥ BVaky_3,9.53 // युगपद् वर्तमानत्वं तद्धर्मा प्रतिपद्यते । केषां चिद् वर्तमानत्वाच् चैति तद्वद् अतीतताम् ॥ BVaky_3,9.54 // हेतुपकाराद् आक्षिप्तो वर्तमानत्वम् आगतः । शान्तहेतूपकारः सन् पुनर् नोपैति दर्शनम् ॥ BVaky_3,9.55 // द्वे एव कालस्य विभोः केषां चिच् छक्तिवर्त्मनी । करोति याभ्यां भावानाम् उन्मीलननिमीलने ॥ BVaky_3,9.56 // कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः । के चिद् बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥ BVaky_3,9.57 // ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् । कालात्मानम् अनाश्रित्य व्यवहर्तुं न शक्यते ॥ BVaky_3,9.58 // तिस्रो भावस्य भावस्य केषां चिद् भावशक्तयः । ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥ BVaky_3,9.59 // सत्त्वाद् अव्यतिरेकेण तास् तिस्रो ऽपि व्यवस्थिताः । क्रमस् तास् तदभेदाच् च सदसत्त्वं न भिद्यते ॥ BVaky_3,9.60 // दर्शनादर्शनेनैकं दृष्टादृष्टं तद् एव तु । अध्वनाम् एकता नास्ति न च किं चिन् निवर्तते ॥ BVaky_3,9.61 // शक्त्यात्मदेवतापक्षैर् भिन्नं कालस्य दर्शनम् । प्रथमं तद् अविद्यायां यद् विद्यायां न विद्यते ॥ BVaky_3,9.62 // अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु । दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥ BVaky_3,9.63 // ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु । कथं प्रचययोगः स्यात् कल्पनामात्रहेतुकः ॥ BVaky_3,9.64 // अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते । अभिन्नम् अपि शब्दस्य तत्त्वम् अप्रचयात्मकम् ॥ BVaky_3,9.65 // एवं मात्रातुरीयस्य भेदो दाशतयस्य वा । परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥ BVaky_3,9.66 // अनुनिष्पादिकल्पेन ये ऽन्तराल इव स्थिताः । शब्दास् ते प्रतिपत्तॄणाम् उपायाः प्रतिपत्तये ॥ BVaky_3,9.67 // विशिष्टम् अवधिं तं तम् उपादाय प्रकल्पते । कालः कालवताम् एकः क्षणमासर्तुभेदभाक् ॥ BVaky_3,9.68 // बुद्ध्यवग्रहभेदाच् च व्यवहारात्मनि स्थितः । तावान् एव क्षणः कालो युगमन्वन्तराणि वा ॥ BVaky_3,9.69 // प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते । यद् अम्भसि प्रक्षरणं तत् कालस्यैव चेष्टितम् ॥ BVaky_3,9.70 // अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते । कालस्य वृत्तिर् आत्मापि तम् एवास्यानुवर्तते ॥ BVaky_3,9.71 // आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः । बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥ BVaky_3,9.72 // त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् । तावत् तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥ BVaky_3,9.73 // व्यतिक्रमे ऽपि मात्राणां तस्य नास्ति व्यतिक्रमः । न गन्तृगतिभेदेन मार्गभेदो ऽस्ति कश् चन ॥ BVaky_3,9.74 // उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया । कालस्याव्यतिपाते ऽपि ताद्धर्म्यम् इव लक्ष्यते ॥ BVaky_3,9.75 // आदित्यग्रहनक्षत्र- परिस्पन्दम् अथापरे । भिन्नम् आवृत्तिभेदेन कालं कालविदो विदुः ॥ BVaky_3,9.76 // क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति । निर्ज्ञातपरिमाणा सा काल इत्य् अभिधीयते ॥ BVaky_3,9.77 // ज्ञाने रूपस्य संक्रान्तिर् ज्ञानेनैवानुसंहृतिः । अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥ BVaky_3,9.78 // भूतो घट इतीयं च सत्ताया एव भूतता । भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥ BVaky_3,9.79 // परतो भिद्यते सर्वम् आत्मा तु न विकल्प्यते । पर्वतादिस्थितिस् तस्मात् पररूपेण भिद्यते ॥ BVaky_3,9.80 // प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः । साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥ BVaky_3,9.81 // *व्यवधानम् इवोपैति निवृत्त इव दृश्यते । क्रियासमूहो भुज्यादिर् अन्तरालप्रवृत्तिभिः ॥ BVaky_3,9.82 *// *न च विच्छिन्नरूपो ऽपि सो ऽविरामान् निवर्तते । सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥ BVaky_3,9.83 *// *तदन्तरालदृष्टा वा सर्वैवावयवक्रिया */ सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते ॥ BVaky_3,9.84 // सद् असद् वापि वस्तु स्यात् तृतीयं नास्ति किं चन । तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥ BVaky_3,9.85 // निर्वृत्तिरूपम् एकस्य भेदाभावान् न कल्पते । सद् असद् वापि तेनैकं क्रमरूपं कथं भवेत् ॥ BVaky_3,9.86 // बहूनां चानवस्थानाद् एकम् एवोपलभ्यते । यथोपलब्धि स्मरणं तत्र चाप्य् उपपद्यते ॥ BVaky_3,9.87 // सदसद्रूपम् एकं स्याद् सर्वस्यैकत्वकल्पने । निर्वृत्तिरूपं निर्वृत्तेः सामान्यम् अथ वा भवेत् ॥ BVaky_3,9.88 // कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत् तथा । आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता ॥ BVaky_3,9.89 // क्रियाप्रबन्धरूपं यद् अध्यात्मं विनिगृह्यते । संक्रान्तरूपम् एकत्र ताम् आहुर् वर्तमानताम् ॥ BVaky_3,9.90 // क्रियातिपत्तिर् अत्यन्तं क्रियानुत्पत्तिलक्षणा । न च भूतम् अनुत्पन्नं न भविष्यत् तथाविधम् ॥ BVaky_3,9.91 // प्राग् विरुद्धक्रियोत्पादान् निर्वृत्ते वा विरोधिनि । व्यापारे ऽवधिभेदेन विषयस् तत्र भिद्यते ॥ BVaky_3,9.92 // व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते । भाव्य् आसीद् इति सूत्रेण तत् काले ऽन्यत्र शिष्यते ॥ BVaky_3,9.93 // स्वकाल एव साधुत्वे कालभेदे गतिः कथम् । वाक्यार्थाद् अतदर्थेषु विशिष्टत्वं न सिध्यति ॥ BVaky_3,9.94 // तदर्थश् चेद् अवयवो भाविनो भूततागतिः । न स्याद् अत्यन्तभूतत्वम् एवैकं तत्र संभवेत् ॥ BVaky_3,9.95 // विशिष्टकालता पूर्वं तथापि तु विशेषणे । आश्रयात् सो ऽन्तरङ्गत्वात् तत्र साधुर् भविष्यति ॥ BVaky_3,9.96 // आमिश्र एव प्रक्रान्तः स पदार्थस् तथाविधः । केवलस्य विमिश्रत्वं नित्ये ऽर्थे नोपपद्यते ॥ BVaky_3,9.97 // शुद्धे च काले व्याख्यातम् आमिश्रे न प्रसिध्यति । साधुत्वम् अयथाकालं तत् सूत्रेणोपदिश्यते ॥ BVaky_3,9.98 // आख्यातपदवाच्ये ऽर्थे निर्वर्त्यत्वात् प्रधानता । विशेषणं तदाक्षेपात् तत्काले व्यवतिष्ठते ॥ BVaky_3,9.99 // संप्रत्ययानुकारो वा शब्दव्यापार एव वा । अध्यस्यते विरुद्धे ऽर्थे न च तेन विरुध्यते ॥ BVaky_3,9.100 // भूतं भविष्यद् इत्य् एतौ प्रत्ययौ वर्तमानताम् । अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥ BVaky_3,9.101 // अध्वनो वर्तमानस्य विषयेण भविष्यता । भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥ BVaky_3,9.103 // इच्छा चिकीर्शतीत्य् अत्र स्वकालम् अनुरुध्यते । भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥ BVaky_3,9.104 // आशास्यमानतन्त्रत्वाद् आशंसायां विपर्ययः । प्रयोक्तृधर्मः शब्दार्थे शब्दैर् एवानुशज्यते ॥ BVaky_3,9.105 // अप्छालिबीजसंयोगे वर्तते निष्पदिर् यदा । तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् ॥ BVaky_3,9.106 // फलप्रसवरूपे तु निष्पदौ भूतकालता । धर्मान्तरेषु तद् रूपम् अध्यस्य परिकल्प्यते ॥ BVaky_3,9.107 // उपयुक्ते निमित्तानां व्यापारे फलसिद्धये । तत्र रूपं यद् अध्यस्तं तत्कालं तत् प्रतीयते ॥ BVaky_3,9.108 // निष्पत्ताव् अवधिः कश् चित् कश् चित् प्रतिविवक्षितः । हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥ BVaky_3,9.109 // अबहिःसाधनाधीना सिद्धिर् यत्र विवक्षिता । तत् साधनान्तराभावात् सिद्धम् इत्य् अपदिश्यते ॥ BVaky_3,9.110 // तस्माद् अवधिभेदेन सिद्धा मुख्यैव भूतता । अनागतत्वम् अस्तित्वं हेतुधर्मव्यपेक्षणे ॥ BVaky_3,9.111 // सताम् इन्द्रियसंबन्धात् सैव सत्ता विशिष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ BVaky_3,9.112 // अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनाद् भेदः स तत्र न विवक्षितः ॥ BVaky_3,9.113 // योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिद् अवतिष्ठते । स्वस्मिन्न् आत्मनि तत्रान्यद् भूतं भावि च कथ्यते ॥ BVaky_3,9.114 // 3,10: पुरुषसमुद्देश प्रत्यक्ता परभावश् चाप्य् उपाधी कर्तृकर्मनोः । तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ BVaky_3,10.1 // सद् असद् वापि चैतन्यम् एताभ्याम् अवगम्यते । चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ BVaky_3,10.2 // बुधिजानातिचितिभिः प्रथमे पुरुषे सति । सम्ज्ञानार्थैर् न चैतन्य- स्योपयोगः प्रकाश्यते ॥ BVaky_3,10.3 // संबोधनार्थः सर्वत्र मध्यमे कैश् चिद् इष्यते । तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥ BVaky_3,10.4 // संबोधनं न लोके ऽस्ति विधातव्येन वस्तुना । स्वाहेन्द्रशत्रुर् वर्धस्व यथा राजा भवेति च ॥ BVaky_3,10.5 // युष्मदर्थस्य सिद्धत्वान् नियता चाद्युदात्तता । युष्मदः प्रथमान्तस्य परश् चेन् न पदाद् असौ ॥ BVaky_3,10.6 // गुणप्रधानताभेदः पुरुशादिविपर्ययः । निर्देशश् चान्यथा शास्त्रे नित्यत्वान् न विरुध्यते ॥ BVaky_3,10.7 // यथानिर्देशम् अर्थाः स्युर् येसां शास्त्रं विधायकम् । किम् चित् सामान्यम् आश्रित्य स्थिते तु प्रतिपादनम् ॥ BVaky_3,10.8 // यो ऽश्वे यः पीठ इत्य् अत्र भूतयोर् अश्वपीठयोः । यथोपलक्षणार्थत्वं तथार्थेष्व् अनुशासनम् ॥ BVaky_3,10.9 // 3,11: संख्यासमुद्देश संख्यावान् सत्त्वभूतो ऽर्थः सर्व एवाभिधीयते । भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥ BVaky_3,11.1 // स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा । भेदहेतुत्वम् आश्रित्य संख्येति व्यपदिश्यते ॥ BVaky_3,11.2 // समवेता परिच्छेद्ये क्व चिद् अन्यत्र सा स्थिता । प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥ BVaky_3,11.3 // परत्वे चापरत्वे च भेदे तुल्या श्रुतिर् यथा । संख्याशब्दाभिधेयत्वं भेदहेतोस् तथा गुणे ॥ BVaky_3,11.4 // अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे । अभेद्ये भेद्यभावो ऽपि द्रव्यधर्मस् तथा गुणे ॥ BVaky_3,11.5 // स्वबुद्ध्या तम् अपोद्धृत्य लोको ऽप्य् आगमम् आश्रितः । स्वधर्माद् अन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥ BVaky_3,11.6 // परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः । शब्दः सर्वपदार्थाना स्वधर्मद् विप्रकृष्यते ॥ BVaky_3,11.7 // यथैवाविषयं ज्ञानं न किं चिद् अवभासते । तथा भावो ऽप्य् असंसृष्टो न कश् चिद् उपलभ्यते ॥ BVaky_3,11.8 // भेदेन तु समाख्यातं यल् लोको ऽप्य् अनुवर्तते । आगमाच् छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥ BVaky_3,11.9 // बुद्धौ स्थितेषु तेष्व् एवम् अध्यारोपो न दुर्लभः । परधर्मस्य न ह्य् अत्र सदसत्त्वं प्रयोजकम् ॥ BVaky_3,11.10 // सामान्येष्व् अपि सामान्यं विशेषेषु विशिष्टता । संख्यासु संख्या लिङ्गेषु लिङ्गम् एवं प्रकल्पते ॥ BVaky_3,11.11 // अतो द्रव्याश्रितां संख्याम् आहुः संसर्गवादिनः । भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥ BVaky_3,11.12 // आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते । अतद्रूपेण संसर्गात् सा निमित्तसरूपता ॥ BVaky_3,11.13 // संसृष्टेष्व् अपि निर्भागे भूतेष्व् अर्थक्रिया यथा । सत्त्वादिषु च मात्रासु सर्वास्व् एवं प्रतीयते ॥ BVaky_3,11.14 // द्वित्वादियोनिर् एकत्वं भेदास् तत्पूर्वका यतः । विना तेन न संख्यानाम् अन्यासाम् अस्ति संभवः ॥ BVaky_3,11.15 // एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि । एकत्वाभ्यां समुत्पन्नम् एवं वा तत् प्रतीयते ॥ BVaky_3,11.16 // एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक् । एकत्वे द्वित्वम् इत्य् एवं तयोर् द्विवचनं भवेत् ॥ BVaky_3,11.17 // एको ऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् । आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥ BVaky_3,11.18 // संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते । विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥ BVaky_3,11.19 // एकविंशतिसंख्वावां संख्यान्तरसरूपयोः । एकस्यां बुद्ध्यनावृत्त्या, भागयोर् इव कल्पना ॥ BVaky_3,11.20 // असंख्यासमुदायत्वात् संख्याकार्यं विधीयते । समूहत्वे तु तन् न स्यात् स्वाङ्गादिसमुदायवत् ॥ BVaky_3,11.21 // संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते । आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥ BVaky_3,11.22 // न संख्यायां न संख्येये द्वौ दशेत्य् अस्ति संभवः । भेदाभावान् न संख्यायां विरोधान् न तदाश्रये ॥ BVaky_3,11.23 // संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया । तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥ BVaky_3,11.24 // संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते । रूपं न रूपम् अप्य् एवं सम्ज्ञा सा हि सितादिषु ॥ BVaky_3,11.25 // संख्यानजातियोगात् तु संख्या संख्येति कथ्यते । रूपत्वजातियोगाच् च रूपे रूपम् इति स्मृतम् ॥ BVaky_3,11.26 // निमित्तम् एकम् इत्य् अत्र विभक्त्या नाभिधीयते । तद्वतस् तु यद् एकत्वं विभक्तिस् तत्र वर्तते ॥ BVaky_3,11.27 // एकस्य प्रचयो दृष्टः समूहश् च द्वयोस् तथा । निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥ BVaky_3,11.28 // तद् एकम् अपि चैकत्वं विभक्तिश्रवणाद् ऋते । नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥ BVaky_3,11.29 // अन्वयव्यतिरेकौ च यदि स्याद् वचनान्तरम् । स्याताम् असति तस्मिम्श् च प्रकृत्यर्थो न कल्प्यते ॥ BVaky_3,11.30 // एकत्वम् एक इत्य् अत्र शुद्धद्रव्यविशेषणम् । सगुणस् तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥ BVaky_3,11.31 // द्व्येकयोर् इति निर्देशात् संख्यामात्रे ऽपि संभवः । एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वम् उच्यते ॥ BVaky_3,11.32 // 3,12: उपग्रहसमुद्देश य आत्मनेपदाद् भेदः क्व चिद् अर्थस्य गम्यते । अन्यतश् चापि लादेशान् मन्यन्ते तम् उपग्रहम् ॥ BVaky_3,12.1 // क्व चित् साधनम् एवासौ क्व चित् तस्य विशेषणम् । साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥ BVaky_3,12.2 // क्रिया विषयभेदेन जीविकादिषु भिद्यते । लादेशैः स क्रियाभेदो वाक्येष्व् अपि नियम्यते ॥ BVaky_3,12.3 // धात्वर्थस् तद्विशेषश् चाप्य् उक्तः क्व चिद् उपग्रहः । धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ॥ BVaky_3,12.4 // क्रियाप्रवृत्ताव् आख्याता कैश् चित् स्वार्थपरार्थता । असति वा सति वापि विवक्षितनिबन्धना ॥ BVaky_3,12.5 // केसां चित् कर्त्रभिप्राये णिचा सह विकल्पते । आत्मनेपदम् अन्येसां तदर्था प्रकृतिर् यथा ॥ BVaky_3,12.6 // क्रीणीष्व वपते धत्ते चिनोति चिनुते ऽपि च । आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थो ऽभिधीयते ॥ BVaky_3,12.7 // संविधानं पचादिनां क्व चिद् अर्थः प्रतीयते । तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥ BVaky_3,12.8 // कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् । तथाभूता क्रिया या हि तत्कर्ता फलभाग् यतः ॥ BVaky_3,12.9 // यथोपलक्ष्यते कालस् तारकादर्शनादिभिः । तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥ BVaky_3,12.10 // क्रियाविशेषवचने सामर्थ्यम् उपरुध्यते । केसां चिद् अन्ये तु कृताः स्वरितेतो ञितस् तथा ॥ BVaky_3,12.11 // अनुबन्धश् च सिद्धे ऽर्थे स्मृत्यर्थम् अनुषज्यते । तुल्यार्थेष्व् अपि चावश्यं न सर्वेष्व् एकधर्मता ॥ BVaky_3,12.12 // दृशीक्ष्योः सदृशे ऽप्य् अर्थे नाभेदः प्रतिपूर्वयोः । ण्यर्थोपादायिनस् तस्मान् न तुल्यार्थाः पचादिभिः ॥ BVaky_3,12.13 // उम्भ्यर्थे वर्तमानस्य करोतेर् भिन्नधर्मणः । ण्यर्थोपादायिता तस्मान् नियताः शब्दशक्तयः ॥ BVaky_3,12.14 // तथा ह्य् अनुप्रयोगस्य करोतेर् आत्मनेपदे । पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥ BVaky_3,12.15 // एकत्वे ऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस् तत्र तदाश्रितः ॥ BVaky_3,12.16 // तस्माद् अवस्थिते ऽप्य् अर्थे कस्य चित् प्रतिबध्यते । शब्दस्य शक्तिः स त्व् एष शास्त्रे ऽन्वाख्यायते विधिः ॥ BVaky_3,12.17 // यस्यार्थस्य प्रसिद्ध्यर्थम् आरभ्यन्ते पचादयः । तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ BVaky_3,12.18 // यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् । युगपद् धर्मभेदेन धातुस् तत्र न वर्तते ॥ BVaky_3,12.19 // यत्र प्रतिविधानार्थः पचिस् तत्रात्मनेपदम् । परस्मैपदम् अन्यत्र संस्काराद्यभिधायिनि ॥ BVaky_3,12.20 // संविधातुश् च सांनिध्याद् दासे धर्मो ऽनुसज्यते । प्लक्षशब्दस्य सांनिध्यान् न्यग्रोधे प्लक्षता यथा ॥ BVaky_3,12.21 // पुरोडाशाभिधानं च धानादिषु यथा स्थितम् । छत्त्रिणा चाभिसंबन्धाच् छत्त्रिशब्दाभिधेयता ॥ BVaky_3,12.22 // अर्थात् प्रतीतम् अन्योन्यं पारार्थ्यम् अविवक्षितम् । इत्य् अयं शेषविषयः कैश् चिद् अत्रानुवर्ण्यते ॥ BVaky_3,12.23 // अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः । भाष्ये नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ॥ BVaky_3,12.24 // प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते । न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥ BVaky_3,12.25 // शुद्धे तु संविधानार्थे कैश् चिद् अत्रेष्यते कृषिः । तद्धर्मा यजिर् इत्य् एवं न स्यात् तत्रात्मनेपदम् ॥ BVaky_3,12.26 // अत्र तूपपदेनायम् अर्थभेदः प्रतीयते । प्राप्ते विभाषा क्रियते तस्मान् नात्रात्मनेपदम् ॥ BVaky_3,12.27 // 3,13: लिङ्गसमुद्देश स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः । तदुपव्यञ्जना जातिर् गुणावस्था गुणास् तथा ॥ BVaky_3,13.1 // शब्दोपजनितो ऽर्थात्मा शब्दसंस्कार इत्य् अपि । लिङ्गानां लिङ्गतत्त्वज्ञैर् विकल्पाः सप्त दर्शिताः ॥ BVaky_3,13.2 // उपादानविकल्पाश् च लिङ्गानां सप्त वर्णिताः । विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥ BVaky_3,13.3 // तिस्रो जातय एवैताः केसां चित् समवस्थिताः । अविरुद्धा, विरुद्धाभिर् गोमहिष्यादिजातिभिः ॥ BVaky_3,13.4 // हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः । अतस् तां जातिम् इच्छन्ति द्रव्यादिसमवायिनीम् ॥ BVaky_3,13.5 // परतन्त्रस्य यल् लिङ्गम् अपोद्धारे विवक्षिते । तत्रासौ शब्दसंस्कारः शब्दैर् एव व्यपाश्रितः ॥ BVaky_3,13.6 // बुद्ध्या कल्पितरूपेषु लिङ्गेष्व् अपि च संभवः । स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर् व्यपदिश्यते ॥ BVaky_3,13.7 // यथा सलिलनिर्भासा मृगतृष्णासु जायते । जलोपलब्ध्यनुगुणाद् बीजाद् बुद्धिर् जले ऽसति ॥ BVaky_3,13.8 // तथैवाव्यपदेश्येभ्यो हेतुभ्यस् तारकादिषु । मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥ BVaky_3,13.9 // व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् । अव्यक्तव्यञ्जनाव्यक्तेर् जातिर् न परिकल्प्यते ॥ BVaky_3,13.10 // अस्तित्वं च प्रतिज्ञाय सदादर्शनम् इच्छतः । अत्यन्तादर्शने न स्याद् असत्त्वं प्रति निश्चयः ॥ BVaky_3,13.11 // न चालम् अनुमानाय शब्दो ऽदर्शनपूर्वकः । सिद्धे हि दर्शने किं स्याद् अनुमानप्रयोजनम् ॥ BVaky_3,13.12 // आविर्भावस् तिरोभावः स्थितिश् चेत्य् अनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ BVaky_3,13.13 // सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे । त्रयः सत्त्वादिधर्मास् ते सर्वत्र समवस्थिताः ॥ BVaky_3,13.14 // रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् । का चित् प्रलीयते का चित् कथं चिद् अभिवर्धते ॥ BVaky_3,13.15 // क्वथितोदकवच् चैषाम् अनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ BVaky_3,13.16 // प्रवृत्तेर् एकरूपत्वं साम्यं वा स्थितिर् उच्यते । अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते ॥ BVaky_3,13.17 // गुणा इत्य् एव बुद्धेर् वा निमित्तत्वं स्थितिर् मता । स्थितेश् च सर्वलिङ्गानां सर्वनामत्वम् उच्यते ॥ BVaky_3,13.18 // स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः । कस्य चिच् छब्दसंस्कारे व्यापारः क्व चिद् इष्यते ॥ BVaky_3,13.19 // संनिधाने निमित्तानां किं चिद् एव प्रवर्तकम् । यथा तक्षादिशब्दानां लिन्गेषु नियमस् तथा ॥ BVaky_3,13.20 // भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः । यद् यद् धर्मे ऽङ्गताम् एति लिङ्गं तत् तत् प्रचक्षते ॥ BVaky_3,13.21 // स्वरभेदाद् यथा शब्दाः साधवो विषयान्तरे । लिङ्गभेदात् तथा सिद्धात् साधुत्वम् अनुगम्यते ॥ BVaky_3,13.22 // प्रयोगो विप्रयोगश् च लोके यत्रोपलभ्यते । शास्त्रम् आरभ्यते तत्र न प्रयोगाविपर्यये ॥ BVaky_3,13.23 // उपाधिभेदाद् अर्थेषु गुणधर्मस्य कस्य चित् । निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥ BVaky_3,13.24 // हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वम् अवस्थितम् । ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥ BVaky_3,13.25 // शब्दान्तरानां भिन्ने ऽर्थ उपायाः प्रतिपत्तये । एकताम् इव निश्चित्य लघ्वर्थम् उपदर्शिताः ॥ BVaky_3,13.26 // उत्पत्तिः प्रसवो ऽन्येषां नाशः संस्त्यानम् इत्य् अपि । आत्मरूपं तु भावानां स्थितिर् इत्य् अपदिश्यते ॥ BVaky_3,13.27 // दृष्टं निमित्तं केसां चिज् जात्यादिवद् अवस्थितम् । दृष्टवच् छब्दसंस्कार- मात्रं तु परिकल्पितम् ॥ BVaky_3,13.28 // यथा प्रसिद्धे ऽप्य् एकत्वे नानात्वाभिनिवेशिनः । नानात्वं जनयन्तीव शब्दा लिङ्गे ऽपि स क्रमः ॥ BVaky_3,13.29 // इदं वेयम् अयं वेति शब्दसंस्कारमात्रकम् । निमित्तदर्शनाद् अर्थे कैश् चित् सर्वत्र वर्ण्यते ॥ BVaky_3,13.30 // नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते । इन्द्रियादि यथादृष्टं भेदहेतुस् तद् इष्यते ॥ BVaky_3,13.31 // 3,14: वृत्तिसमुद्देश कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते । पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥ BVaky_3,14.1 // देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः । कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥ BVaky_3,14.2 // प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः । प्रकृष्टस्य प्रकर्षे तु तरबादिर् विधीयते ॥ BVaky_3,14.3 // कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः । स्वशब्दाभिहिते केन विशिष्टो ऽर्थः प्रतीयते ॥ BVaky_3,14.4 // न च सांप्रतिकी कुत्सा भेदाभावात् प्रतीयते । पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥ BVaky_3,14.5 // विशेषणविशेष्यत्वं पदयोर् उपजायते । न प्रातिपदिकार्थश् च तत्रैव व्यतिरिच्यते ॥ BVaky_3,14.6 // विशेष्यं स्याद् अनिर्ज्ञातं निर्ज्ञातो ऽर्थो विशेषणम् । परार्थत्वेन शेषत्वं सर्वेषाम् उपकारिणाम् ॥ BVaky_3,14.7 // विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिर् द्रव्यशब्दयोः ॥ BVaky_3,14.8 // द्रव्ये ऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते । अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥ BVaky_3,14.9 // सामान्यानाम् असंबन्धात् तौ विशेषे व्यवस्थितौ । रूपाभेदाद् विशेषं तम् अभिव्यङ्क्तुं न शक्नुतः ॥ BVaky_3,14.10 // ताव् एव संनिपतितौ भेदेन प्रतिपादने । अवच्छेदम् इवाधाय संशयं व्यपकर्षतः ॥ BVaky_3,14.11 // द्रव्यात्मा गुणसंसर्ग- भेदाद् आश्रीयते पृथक् । जातिसंबन्धभेदाच् च द्वितीय इव गृह्यते ॥ BVaky_3,14.12 // निमित्तैर् अभिसंबन्धाद् या निमित्तसरूपता । तयैकस्यापि नानात्वं रूपभेदात् प्रकल्पते ॥ BVaky_3,14.13 // द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् । तयोर् अवस्थयोर् भेदाद् आश्रयत्वे नियुज्यते ॥ BVaky_3,14.14 // बुद्ध्यैकं भिद्यते भिन्नम् एकत्वं चोपगच्छति । बुद्ध्यावस्था विभज्यन्ते सा ह्य् अर्थस्य विधायिका ॥ BVaky_3,14.15 // व्यपदेशिवद् एकस्मिन् बुद्ध्या नानात्वकल्पना । तया कल्पितभेदः सन्न् अर्थात्मा व्यपदिश्यते ॥ BVaky_3,14.16 // क्रियाभेदेन दृष्टानाम् अश्मादीनां पुनः पुनः । किं चिद् दर्शनम् अन्येन दर्शनेनापदिश्यते ॥ BVaky_3,14.17 // प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम् । भेदाभेदाव् उपादाय क्व चिद् एकाच्त्वम् उच्यते ॥ BVaky_3,14.18 // अन्वयव्यतिरेकाभ्याम् अर्थवान् परिकल्पितः । एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते ॥ BVaky_3,14.19 // द्रव्यात्मानस् त्रयस् तस्माद् बुद्धौ नाना व्यवस्थिताः । आश्रयाश्रयिधर्मेणेत्य् अयं पूर्वेभ्य आगमः ॥ BVaky_3,14.20 // सामानाधिकरण्यं च शब्दयोः कैश् चिद् इष्यते । विशेषणविशेष्यत्वं संज्ञासंज्ञित्वम् एव च ॥ BVaky_3,14.21 // केषां चिज् जातिगुणयोर् एकार्थसमवेतयोः । वृत्तिः कृष्णतिलेष्व् इष्टा शब्दे द्रव्याभिधायिनि ॥ BVaky_3,14.22 // संस् तु रूपरसादिनाम् आश्रयो नाभिधीयते । द्रव्याभिधानेन विना ततस् ते द्वन्द्वभाविनः ॥ BVaky_3,14.23 // द्रव्याभिधायी कृष्णादिर् आकाङ्क्षावान् प्रवर्तते । निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते ॥ BVaky_3,14.24 // एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति । गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥ BVaky_3,14.25 // गुणमात्राभिधायित्वं के चिद् इच्छन्ति वृत्तिषु । अजाश्वादिषु संबन्धाद् रूढीनाम् इव रूढिभिः ॥ BVaky_3,14.26 // तिले पूर्वम् उपात्ते वा तत्रैव मतुब् इष्यते । स च धर्मः समासेषु गुणस् तस्माद् विशेषणम् ॥ BVaky_3,14.27 // [पट्वीमृद्व्योः समासे तु यद्य् अप्य् एकार्थवृत्तिता । भिन्नम् अत्राधिकरणं प्राग् वृत्तेस् तच् च गृह्यते ॥ BVaky_3,14.28 *// अनुस्यूतेव भेदाभ्याम् एका प्रख्योपजायते । यदा सहविवक्षां ताम् आहुर् द्वन्द्वैकशेषयोः ॥ BVaky_3,14.29 // इतरेतरयोगस् तु भिन्नसङ्घाभिधायिनाम् । प्रत्येकं च समूहो ऽसौ समूहिषु समाप्यते ॥ BVaky_3,14.30 // व्यापारसमुदायस्य यथाधिश्रयणादिषु । प्रत्येकं जातिवद् वृत्तिस् तथा द्वन्द्वपदेष्व् अपि ॥ BVaky_3,14.31 // शौण्डार्धर्चपुरोडाश- च्छत्त्रिणो ऽत्र निदर्शनम् । ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥ BVaky_3,14.32 // अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् । याभ्यां चैकम् अनेकार्थं ताभ्याम् एवापरं पदम् ॥ BVaky_3,14.33 // समुदायान्तरत्वाच् च तादृशो ऽर्थो न लौकिकः । अन्वयव्यतिरेकाभ्यां शास्त्रार्थो ऽपि न दृश्यते ॥ BVaky_3,14.34 // दुःखा दुरुपपादा च तस्माद् भाष्ये ऽप्य् उदाहृता । युगपद्वाचिता सा तु व्यवहारार्थम् आश्रिता ॥ BVaky_3,14.35 // समुदायम् उपक्रम्य पदं तस्यां प्रयुज्यते । विभागेन समाख्याने ततस् तद् द्व्यर्थम् उच्यते ॥ BVaky_3,14.36 // वाक्ये ऽपि नियता धर्माः के चिद् वृत्तौ द्वयोस् तथा । ते त्व् अभेदेन सामर्थ्य- मात्र एवोपवर्णिताः ॥ BVaky_3,14.37 // वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता । उपमानसमासादौ श्यामादीनाम् उदाहृता ॥ BVaky_3,14.38 // वृत्तिर् अन्यपदार्थे या तस्या वाक्येष्व् असंभवः । चार्थे द्वन्द्वपदानां च भेदे वृत्तिर् न विद्यते ॥ BVaky_3,14.39 // भेदे सति निरादीनां क्रान्ताद्यर्थेष्व् असंभवः । प्राग् वृत्तेर् जातिवाचित्वं न च गौरखरादिषु ॥ BVaky_3,14.40 // क्रीडाया, जीविकायाश् च वाक्येनावचनात् तथा । न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥ BVaky_3,14.41 // निर्धारणादिविषये व्यपेक्षैव यतः स्थिता । समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥ BVaky_3,14.42 // विधिभिः प्रतिषेधैश् च भेदाभेदनिदर्शनम् । कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥ BVaky_3,14.43 // सामर्थ्यम् अविशेषोक्तम् अपि लोकव्यवस्थया । वृत्त्यवृत्त्योः प्रयोगज्ञैर् विभक्तं प्रतिपत्तृभिः ॥ BVaky_3,14.44 // अर्थस्य विनिवृत्तत्वाल् लुगादि न विरुध्यते । एकार्थीभाव एवातः समासाख्या विधीयते ॥ BVaky_3,14.45 // व्यवस्थितविभाषा च सामान्ये कैश् चिद् इष्यते । तथा वाक्यं व्यपेक्षायां समासो ऽन्यत्र शिष्यते ॥ BVaky_3,14.46 // तुल्यश्रुतित्वात् तत्त्वे ऽपि राजादीनाम् उपाश्रिते । वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान् निवर्तते ॥ BVaky_3,14.47 // संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते । स्वार्थवत् सा व्यपेक्षास्य वृत्ताव् अपि न हीयते ॥ BVaky_3,14.48 // समुदायेन संबन्धो येसां गुरुकुलादिना । संस्पृश्यावयवांस् ते ऽपि युज्यन्ते तद्वता सह ॥ BVaky_3,14.49 // अबुधान् प्रत्य् उपायाश् च विचित्राः प्रतिपत्तये । शब्दान्तरत्वाद् अत्यन्त- भेदो वाक्यसमासयोः ॥ BVaky_3,14.50 // असमासे समासे च गोरथादिष्व् अदर्शनात् । युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥ BVaky_3,14.51 // शब्दान्तरत्वाद् युक्तादिः क्व चिद् वाक्ये प्रयुज्यते । प्रपर्णप्रपलाशादौ गतशब्दश् च वृत्तिषु ॥ BVaky_3,14.52 // विशेषणविशेस्यत्वं कैश् चिद् एकस् तथाश्रयः । उपाये तत्त्वदर्शित्वाद् इष्यते वृत्तिवाक्ययोः ॥ BVaky_3,14.53 // पदं यथैव वृक्षादि विशिष्टे ऽर्थे व्यवस्थितम् । नीलोत्पलाद्य् अपि तथा भागाभ्यां वर्तते विना ॥ BVaky_3,14.54 // श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् । भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥ BVaky_3,14.55 // सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्व चित् । रूढ्यरूढिविभागो ऽपि क्रियते प्रतिपत्तये ॥ BVaky_3,14.56 // या सामान्याश्रया संज्ञा विशेषविषया च या । बहुलग्रहणान् नास्ति प्रवृत्तिर् उभयोस् तयोः ॥ BVaky_3,14.57 // सुसूक्ष्मजटकेशादौ समासो ऽवयवे यदि । स्यात् स्यात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥ BVaky_3,14.58 // समुदायस्य वृत्तौ च नैकदेशो विभाष्यते । भेद एव विभाषाया नियतो विषयो यतः ॥ BVaky_3,14.59 // यतश् चाविषयः सो ऽस्यास् तस्मान् नास्त्य् अकृतार्थता । अभेदप्रक्रमे ऽत्यन्तं भेदानाम् अपसारणात् ॥ BVaky_3,14.60 // महाकष्टश्रितेत्य् एवं न स्याद् भेदः पदत्रये । वृत्ताव् अवयवस्यात्त्वं यस्मान् न प्रतिषिध्यते ॥ BVaky_3,14.61 // महारण्यम् अतीते तु त्रिपदाद् भिद्यते स्वरः । यस्मात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥ BVaky_3,14.62 // सतिशिष्टबलियस्त्वात् थाथादिस्वर एव तु । द्विपदे तेन यगपत् त्रितयं न समस्यते ॥ BVaky_3,14.63 // येषाम् अपूज्यमानत्वं परार्थानुगमात्मके । विशेषणविशेष्यत्वम् अपि तेषां न कल्पते ॥ BVaky_3,14.64 // विशेषः श्रूयमाणो ऽपि प्रधानेषु गुणेषु वा । शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते ॥ BVaky_3,14.65 // विशेषकर्मसंबन्धे निर्भुक्ते ऽपि कृतादिभिः । विशेषनिरपेक्षो ऽन्यः कृतशब्दः प्रवर्तते ॥ BVaky_3,14.66 // अकर्मकत्वे सत्य् एवं क्तान्तं भावाभिधायि तत् । ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ BVaky_3,14.67 // अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥ BVaky_3,14.68 // मुण्डिसूत्र्वादयो ऽसद्भिर् भागैर् अनुगता इव । विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥ BVaky_3,14.69 // पुत्रीयतौ न पुत्रो ऽस्ति विशेषेच्छा तु तादृशी । विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते ॥ BVaky_3,14.70 // प्राणैर् विना यथा धारिर् जीवतौ प्राणकर्मकः । न चात्र धारिर् न प्राणा जीवतिस् तु क्रियान्तरम् ॥ BVaky_3,14.71 // तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् । अन्वाख्यानाय भेदास् तु सदृशाः प्रतिपादकाः ॥ BVaky_3,14.72 // आक्षेपाच् च प्रयोगे.न विषयान्तरवर्तिना । सद् अपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥ BVaky_3,14.73 // प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना । अभ्यासे तुल्यरूपत्वान् न यङन्तः प्रयुज्यते ॥ BVaky_3,14.74 // शब्दा यथा विभज्यन्ते भागैर् इव विकल्पितैः । अन्वाख्येयास् तथा शास्त्रम् अतिदूरे व्यवस्थितम् ॥ BVaky_3,14.75 // अर्थस्यानुगमं कं चिद् दृष्ट्वैव परिकल्पितम् । पदं वाक्ये पदे धातुर् धातौ भागश् च मुण्डिवत् ॥ BVaky_3,14.76 // अविप्रयोगः साधुत्वे व्युत्पत्तिर् अनवस्थिता । उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥ BVaky_3,14.77 // यथैव डित्थे दवतिः पाचके पचतिस् तथा । डयतिश् च पचिश् चैव द्वाव् अप्य् एताव् अलौकिकौ ॥ BVaky_3,14.78 // प्रकृतिप्रत्ययाव् ऊह्यौ पदात् ताभ्यां पदं तथा । अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ॥ BVaky_3,14.79 // शास्त्रदृष्टिस् तु शास्त्रस्य प्राप्तिमात्रे ऽप्य् अनिश्चिते । युज्यते प्रत्यवायेन शास्त्रं चक्षुर् अपश्यताम् ॥ BVaky_3,14.80 // अर्थान्तराभिधानाच् च पौर्वापर्यं न भिद्यते । राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा ॥ BVaky_3,14.81 // विनैव प्रत्ययैर् वृत्तौ ये भिन्नार्थाभिधायिनः । गर्गादयो लुका तेषां साधुत्वम् अनुगम्यते ॥ BVaky_3,14.82 // [सो ऽयम् इत्य् अभिसंबन्धात् प्रत्ययेन विना यदि । भृग्वादयः प्रयुज्येरन् नापत्ये नियमो भवेत् ॥ BVaky_3,14.83 *// सो ऽयम् इत्य् अभिसंबन्धे लिङ्गोपव्यञ्जनाद् ऋते । प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥ BVaky_3,14.84 // मानमेयाभिसंबन्ध- विशेषे ऽङ्गीकृते तथा । प्रस्थादीनाम् असाधुत्वं तद्धितेन विना भवेत् ॥ BVaky_3,14.85 // तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम् । परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥ BVaky_3,14.86 // व्यतिरिक्तस्य साधुत्वे तद् एव च निदर्शनम् । युज्यते ऽङ्गीकृताधिक्यं तत् सर्वाभिर् विभक्तिभिः ॥ BVaky_3,14.87 // शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् । असाधुत्वनिवृत्त्यर्थं साधवस् ते बिदादिवत् ॥ BVaky_3,14.88 // विशेषणाद् विशेष्ये ऽर्थे तद्भावाभ्युच्चये सति । पुनश् च प्रतिसंहारे वृत्तिम् एके प्रचक्षते ॥ BVaky_3,14.89 // निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना । निमित्तवति बुद्धेश् च न निमित्तसरूपता ॥ BVaky_3,14.90 // संस्कारसहिताज् ज्ञानान् नोपश्लेसः स्मृतेर् अपि । व्यापारे तन्निमित्तानां न ग्राह्यं स्यात् तथा स्थितम् ॥ BVaky_3,14.91 // अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना । तस्माद् अनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥ BVaky_3,14.92 // अनुस्यूतेव संसृष्टैर् अर्थे बुद्धिः प्रवर्तते । व्याख्यातारो विभज्यार्थांस् तान् भेदेन प्रचक्षते ॥ BVaky_3,14.93 // तदात्मन्य् अविभक्ते च बुद्ध्यन्तरम् उपाश्रिताः । विभागम् इव मन्यन्ते विशेषणविशेष्ययोः ॥ BVaky_3,14.94 // अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् । आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ BVaky_3,14.95 // अन्वयाद् गम्यते सो ऽर्थो विरोधी वा निवर्तते । द्व्यर्थम् अर्थान्तरे वापि तत्राहुर् उपसर्जनम् ॥ BVaky_3,14.96 // उपायमात्रं नानात्वं समूहस् त्व् एक एव सः । विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥ BVaky_3,14.97 // वृत्तिं वर्तयताम् एवम् अबुधप्रतिपत्तये । भिन्नाः संबोधनोपायाः पुरुषेष्व् अनवस्थिताः ॥ BVaky_3,14.98 // वाचिका द्योतिका वापि संख्यानां वा विभक्तयः । तद्रूपे ऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ BVaky_3,14.99 // अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते । संसर्गरुपं सइंख्यानाम् अविभक्तं तद् उच्यते ॥ BVaky_3,14.100 // यथौषधिरसाः सर्वे मधुन्य् आहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ BVaky_3,14.101 // भेदानां वा परित्यागात् संख्यात्मा स तथाविधः । व्यापाराज् जातिभागस्य भेदापोहेन वर्तते ॥ BVaky_3,14.102 // अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादि- भेदरूपस् तु गृह्यते ॥ BVaky_3,14.103 // भेदरूपसमावेशे तथा सत्य् अविवक्षिते । भागः प्रकाशितः कश् चिच् छास्त्रे ऽङ्गत्वेन गृह्यते ॥ BVaky_3,14.104 // संक्ःयासामान्यरूपेण तदा सो ऽम्शः प्रतीयते । अर्थस्यानेकशक्तित्वे शब्दैर् नियतशक्तिभिः ॥ BVaky_3,14.105 // अव्ययानां च यो धर्मो यश् च भेदवतां क्रमः । अभिन्नव्यपदेशार्हम् अन्तरालं तद् एतयोः ॥ BVaky_3,14.106 // अलुकश् चैकवद्भावस् तस्मिन् सति न शिष्यते । स च गोषुचरादीनां धर्मो ऽस्ति वचनान्तरे ॥ BVaky_3,14.107 // जातौ द्विवचनाभावात् तद् वृत्तिषु न विद्यते । प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥ BVaky_3,14.108 // आश्रयाद् भेदवत्तायाः सर्वभेदसमन्वयः । द्रव्याभिधानपक्षो ऽपि जात्याख्यायां न विद्यते ॥ BVaky_3,14.109 // सर्वद्रव्यगतिश् चैवम् एकशेषश् च नोच्यते । प्रत्याख्याते ऽन्यथा सूत्रे भिन्नद्रव्यगतिर् भवेत् ॥ BVaky_3,14.110 // वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते । अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥ BVaky_3,14.111 // प्राग् वृत्तेर् युक्तवद्भावे षष्ठी भेदाश्रया भवेत् । वृत्तौ संख्याविशेषाणां त्यागाद् भेदो निवर्तते ॥ BVaky_3,14.112 // विद्यमानासु संख्यासु के चित् संख्यान्तरं विदुः । अभेदाख्यम् उपग्राहि वृत्तौ तच् चोपजायते ॥ BVaky_3,14.113 // व्यापारं याति भेदाख्यैस् तत् स्वैर् अवयवैः क्व चित् । आत्मा भेदानपेक्षो ऽस्य क्व चिद् एति निमित्तताम् ॥ BVaky_3,14.114 // दास्याः पतिर् इति व्यक्तो गोदाव् इति च दृश्यते । व्यापारभेदः संख्यायास् तस्माद् एव व्यवस्थितः ॥ BVaky_3,14.115 // द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते । विभक्तिवाच्यः स्वार्थत्वान् निमित्तं त्व् अवतिष्ठते ॥ BVaky_3,14.116 // द्वित्वोपसर्जने सङ्घे द्विशब्दस् तत्र वर्तते । सो ऽयम् इत्य् अभिसंबन्धाद् उभशब्दे न तत् तथा ॥ BVaky_3,14.117 // उभयस् तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते । सूत्रे ऽपि नित्यग्रहणं तदर्थम् अभिधीयते ॥ BVaky_3,14.118 // आपि के चापरार्थत्वान् नाभेद उपजायते । उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥ BVaky_3,14.119 // स्त्रीत्वाभिधानपक्षे ऽपि गुणभावविपर्ययः । स्वभावाद् अपरार्थत्वात् तत्र भेदो न हीयते ॥ BVaky_3,14.120 // तस्माद् द्विवचनाट् टापश् चोभयो ऽन्यत्र दृश्यते । प्रत्ययं तयपं हित्वा नास्त्य् उत्तरपदे पुनः ॥ BVaky_3,14.121 // प्राप्तिः प्रगृह्यसंज्ञाया न स्यात् प्रत्ययलक्षणात् । कुमार्यगारे न ह्य् अस्ति समासो वचनान्तरे ॥ BVaky_3,14.122 // एकद्वयोर् यञादिनां विभाषा लुङ् न कल्पते । यौष्माकस् तावकश् चेति भेदाभावान् न सिध्यति ॥ BVaky_3,14.123 // दृष्टो गार्ग्यतरे भेदस् तथा गर्गतरा इति । युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥ BVaky_3,14.124 // उपाधिभूता या संख्या प्रकृतौ समवस्थिता । आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥ BVaky_3,14.125 // शौर्पिके मासजाते च परिमाणं स्वभावतः । उपाधिभूताम् आश्रित्य संख्यां भेदेन वर्तते ॥ BVaky_3,14.1.26 // वयस्विनि परिच्छेदः क्रीते चापि न गम्यते । इष्टो ऽभेदाद् ऋते तत्र पतिमाणम् अनर्थकम् ॥ BVaky_3,14.127 // भिन्नस्याभेदवचनात् प्रस्थादिभ्यः शसो विधिः । तद्धर्मत्वाद् अभेदात् तु घटादिभ्यो न दृश्यते ॥ BVaky_3,14.128 // श्रूयते वचनं यत्र भावस् तत्र विशिष्यते । निवर्तते यद् वचनं तस्य भावो न विद्यते ॥ BVaky_3,14.129 // कार्यं सत्ताश्रयं शास्त्राद् अप्रवृत्तिर् अदर्शनम् । वाक्ये दृष्टं यद् अत्यन्तम् अभावस् तस्य वृत्तिषु ॥ BVaky_3,14.130 // सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् । श्रूयमानं तु वचनं विशिष्टम् उपलभ्यते ॥ BVaky_3,14.131 // अभावो वा लुको यत्र रूपवान् वा विधीयते । व्यभिचारान् निमित्तस्य तत्रासाधुः प्रसज्यते ॥ BVaky_3,14.132 // भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः । सर्वत्रैव विशेषस् तु नावश्यं तादृशो भवेत् ॥ BVaky_3,14.133 // आतेश् च भेदहेतुत्वान् न लिङ्गेन विशेष्यते । प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥ BVaky_3,14.134 // अभेदे लिङ्गसंख्याभ्यां योगाच् छुक्लं पटा इति । प्रसक्ते शास्त्रम् आरब्धं सिद्धये लिङ्गसंख्ययोः ॥ BVaky_3,14.135 // परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते । गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥ BVaky_3,14.136 // शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः । वृत्तेर् अभिन्नरूपत्वात् तेषु वृत्तिर् न विद्यते ॥ BVaky_3,14.137 // रूपाच् च शब्दसंस्कारः सामान्यविषयो यतः । तस्मात् तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥ BVaky_3,14.138 // सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना । संबध्यते पदं तत्र तयोर् भिन्ना श्रुतिर् भवेत् ॥ BVaky_3,14.139 // भाविनो बहिरङ्गस्य वचनाद् आश्रयस्य ये । लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥ BVaky_3,14.140 // विशेषवृत्तेर् अपि च रूपाभेदाद् अलक्षितः । यस्माद् विशेषस् तेनात्र भेदकार्यं न कल्पते ॥ BVaky_3,14.141 // विशेष एव सामान्यं विशेसाद् भिद्यते यतः । अभेदो हि विशेषाणाम् आश्रितो विनिवर्तकः ॥ BVaky_3,14.142 // यद् यद् आश्रीयते तत् तद् अन्यस्य विनिवर्तकम् । भेदाभेदविभागस् तु सामान्ये न निरूप्यते ॥ BVaky_3,14.143 // अपोद्धारश् च सामान्यम् इति तस्योपकारिनः । निमित्तावस्थम् एवातस् तत् स्वधर्मेण गृह्यते ॥ BVaky_3,14.144 // अनिर्धारितधर्मत्वाद् भेदा एव विकल्पिताः । निमित्तैर् व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥ BVaky_3,14.145 // यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः । प्रयोगेष्व् एव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥ BVaky_3,14.146 // तत्र प्रयोगो ऽनियतो गुणानाम् आश्रयैः सह । सामान्यं यत् तद् अत्यन्तं तत्रैव समवस्थितम् ॥ BVaky_3,14.147 // न गोत्वं शाबलेयस्य गौर् इति व्यपदिश्यते । शुक्लत्वं बाहुलेयस्य शुक्ल इत्य् अपदिश्यते ॥ BVaky_3,14.148 // व्यतिरेके च सत्य् एवं मतुपः श्रवनं भवेत् । लुग् अन्वाख्यायते तस्माद् रसादिभ्यश् च नास्ति सः ॥ BVaky_3,14.149 // यत् सो ऽयम् इति संबन्धाद् रूपाभेदेन वर्तते । शुक्लादिवत् ततो लोपस् तद् रसादौ न विद्यते ॥ BVaky_3,14.150 // आवेशो लिङ्गसंख्याभ्यां क्व चिन् मञ्चादिवत् स्थितः । सो ऽयम् इत्य् अभिसंबन्धे स प्रस्थादौ न विद्यते ॥ BVaky_3,14.151 // लिङ्गम् लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् । सो ऽयम् इत्य् अभिसंबन्धात् पुंशब्दे स्त्र्यभिधायिनि ॥ BVaky_3,14.152 // आश्रये लिङ्गसंख्याभ्याम् आश्रितं व्यपदिश्यते । विशेषणानां चाजातेर् इति शास्त्रव्यवस्थया ॥ BVaky_3,14.153 // निमित्तानुविधायित्वाद् ये धर्मा भेदहेतुषु । त आश्रये ऽपि विद्यन्त इति बुद्धिर् निवर्त्यते ॥ BVaky_3,14.154 // आख्यायते च शास्त्रेण लोकरूढा स्वभावतः । निमित्ततुल्या गोदादौ प्रवृत्तिर् लिङ्गसंख्ययोः ॥ BVaky_3,14.155 // हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु । मनुष्यलुब्विशेषाणाम् अभिधेयाश्रयं द्वयम् ॥ BVaky_3,14.156 // जातिप्रयोगे जात्या चेत् संबन्धम् उपगच्छति । विशेषणं ततो धर्म्ठजातेस् तत् प्रतिपद्यते ॥ BVaky_3,14.157 // लुबन्ते संनिपतितं जातेर् अन्यद् विशेषणम् । लुबन्तस्य प्रधानत्वात् तद्धर्मैर् व्यपदिश्यते ॥ BVaky_3,14.158 // नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये । भेदा भाष्यानुसारेण वाच्यास् ते लिङ्गसंख्ययोः ॥ BVaky_3,14.159 // यदि षष्ठीद्वितीयान्तान् निकृष्टात् तमबादयः । न्यक्कारिणि स्युर् उत्कृष्टे प्रकृतेः स्याद् विलिङ्गता ॥ BVaky_3,14.160 // काल्यां कालाद् द्वितीयान्तात् काले काल्यास् तरब् भवेत् । न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥ BVaky_3,14.161 // न्यक्कर्तृषु च गर्गेषु गार्ग्यात् स्यात् तच् च नेष्यते । कुमार्याः स्वार्थिके ङीप् स्यात् प्रकृत्यर्थो हि नाधिकः ॥ BVaky_3,14.162 // षष्ठ्यन्ताद् अधिके तस्माद् गुणे स्वाश्रयवर्तिनि । उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥ BVaky_3,14.163 // उपात्तं च प्रकृत्यर्थो द्रव्यम् एवाश्रयस् तयोः । सो ऽयम् इत्य् अभिसंबन्धाद् अभेदेन प्रतीयते ॥ BVaky_3,14.164 // रूपाभेदाच् च तद् द्रव्यम् आकाङ्क्षावत् प्रतीयते । विशेषैर् भिन्नरूपैस् तद् आश्रयैर् इव युज्यते ॥ BVaky_3,14.165 // भिन्नरूपेसु यल् लिङ्गं विशेषेसु व्यवस्थितम् । संख्या च ताभ्याम् द्रव्यात्मा सो ऽभिन्नो व्यपदिश्यते ॥ BVaky_3,14.166 // आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः । कर्तृस्थभावकः शेतिर् अतो भाष्य उदाहृतः ॥ BVaky_3,14.167 // निमित्तम् आश्रयत्वेन गृह्येत यदि साधनम् । कर्मापदिष्टयोः प्राप्तिस् तत्र स्याल् लिङ्गसंख्ययोः ॥ BVaky_3,14.168 // शास्त्रे निमित्तभावेन समुदायाद् अपोद्धृतः । स्त्र्यर्थस् तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥ BVaky_3,14.169 // स्त्रीशब्दो गुणशब्दत्वात् तुल्यधर्मा सितादिभिः । गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥ BVaky_3,14.170 // स्त्र्यर्थः संस्त्यानवद् द्रव्यं प्रकृत्यर्थश् च यद्य् असौ । द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥ BVaky_3,14.171 // संस्त्यानेन क्व चिद् द्रव्यं दृष्टं यद्य् उपलक्षितम् । अनङ्गीकृतसंस्त्यानात् तद्वृत्तेः प्रत्ययो भवेत् ॥ BVaky_3,14.172 // भूतादयः षडाख्याश् च संस्त्यानेनोपलक्षिते । ब्राह्मण्यादौ यदा वृत्तास् तेभ्यः स्युः प्रत्ययास् तदा ॥ BVaky_3,14.173 // तद्वन्तो हि प्रधानत्वात् प्रत्ययाणाम् प्रयोजकाः । सामानाधिकरैण्ये ऽपि तस्माट् टाबादिसंभवः ॥ BVaky_3,14.174 // गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा । प्रकृत्यर्थश् च संस्त्यानं स्वार्थिकाः प्रत्ययास् तदा ॥ BVaky_3,14.175 // संस्त्याने केवले वृत्तिः प्रकृतीनाम् न विद्यते । तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥ BVaky_3,14.176 // उपकारि च संस्त्यानं येषु शब्देष्व् अपेक्षितम् । तेभ्यष् टाबादयस् तच् च भूतादिष्व् अविवक्षितम् ॥ BVaky_3,14.177 // संस्त्यानं प्रत्ययस्यार्थः शुद्धम् आश्रीयते यदा । तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति ॥ BVaky_3,14.178 // जातिश् चेत् स्त्रीत्वम् एवासौ भेदो ऽन्यत्राविवक्षितः । यस्माद् भिन्नैर् अपि द्रव्यैस् तद् एकं सद् विशिष्यते ॥ BVaky_3,14.179 // मात्राणाम् हि तिरोभावे परिमाणम् न विद्यते । कुमार्य इति तेन स्यात् कुमार्यां भेदसंभवात् ॥ BVaky_3,14.180 // जातिसंख्यासमाहारैर् यथैव सहचारिणि । द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥ BVaky_3,14.181 // मूर्तिभ्यो मूर्तिधर्माणाम् तथाभेदस्य दर्शनात् । सामानाधिकरण्यं च क्रियायोगश् च कल्पते ॥ BVaky_3,14.182 // सामानाधिकरण्ये तु मतुब्लोपाद् अपेक्षिते । लुक् तद्धितलुकीति स्याल् लुक् तत्राप्य् उपलक्षणम् ॥ BVaky_3,14.183 // केसां चित् त्यक्तभेदेषु द्रव्येष्व् एव विधीयते । संस्त्यानवत्सु टाबादिर् अभेदेन समन्वयात् ॥ BVaky_3,14.184 // सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः । क्रियाभिर् युज्यते भेदैर् भागशश् चावतिष्ठते ॥ BVaky_3,14.185 // शुक्लादिष्व् आश्रयद्रव्यं प्राधान्येनाभिधीयते । स्त्रीत्वं तु प्रत्ययार्थत्वाद् अभिधाविषयो यतः ॥ BVaky_3,14.186 // सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयं प्रतिपद्यते । स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥ BVaky_3,14.187 // साकाङ्क्षत्वाद् गुणत्वेन सामान्यं वोपदिश्यते । व्यक्तीनाम् आत्मधर्मो ऽसाव् एकप्रख्यानिबन्धनः ॥ BVaky_3,14.188 // एवम्भूता च सावस्था भागभेदपरिग्रहे । कृते बुद्ध्यैव भेदानाम् आश्रयत्वे च कल्पिते ॥ BVaky_3,14.189 // निस्कृष्टेष्व् अपि भेदेषु व्यक्तिरूपाश्रये ततः । लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.190 // अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् । अविशिष्टार्थवृत्तित्वं रूपाभेदात् प्रतीयते ॥ BVaky_3,14.191 // विकल्पवति वा वृत्तिर् निवर्त्ये ऽथ समुच्चिते । तेषाम् अज्ञातशक्तीनां द्योतकेन नियम्यते ॥ BVaky_3,14.192 // वृत्तौ विशिष्टरूपत्वाच् चशब्दो विनिवर्तते । अर्थभेदे ऽपि सारूप्यात् तच् चार्थेनापदिश्यते ॥ BVaky_3,14.193 // चस्य चासत्त्वभूतो ऽर्थः स एवाश्रियते यदि । तद्धर्मत्वं ततो द्वन्द्वे चादिष्व् अर्थकृतं हि तत् ॥ BVaky_3,14.194 // चार्थः शब्दे क्व चिद् भेदात् कथं चित् समवस्थितः । द्योतकाश् चादयस् तस्य वक्ता द्वन्द्वस् तु तद्वताम् ॥ BVaky_3,14.195 // विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता । द्योतकत्वान् न कल्पेत तस्मात् सद् उपलक्ष्यते ॥ BVaky_3,14.196 // तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते । शब्दः कश् चित् तम् एवार्थं कथं चित् प्रतिपद्यते ॥ BVaky_3,14.197 // शब्दाद् अर्थाः प्रतायन्ते स भेदानां विधायकः । अनुमानं विवक्षायाः शब्दाद् अन्यन् न विद्यते ॥ BVaky_3,14.198 // समुच्चितः स्याद् द्वन्द्वार्थो गुणभूतसमुच्चयः । समुच्चयो वापि भवेद् गुणभूतसमुच्चितः ॥ BVaky_3,14.199 // समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः । समुच्चयस्य प्राधान्ये शास्त्रं स्यात् प्रतिपादकम् ॥ BVaky_3,14.200 // समुच्चयवतो ऽर्थस्य प्राधान्ये ऽप्य् अपरे विदुः । निमित्तानुविधायित्वाद् असिद्धिम् लिङ्गसंख्ययोः ॥ BVaky_3,14.201 // समुच्चयो निमित्तं चेत् स्यान् निमित्तानुवर्तनम् । अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥ BVaky_3,14.202 // समुच्चितनिमित्तत्वे चार्थस्यापगमे ऽपि वा । स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥ BVaky_3,14.203 // पदान्तरस्थस्यार्थस्य द्योतकत्वान् न युज्यते । निपातो लिङ्गसंख्याभ्यां द्वन्द्वस् त्व् अर्थस्य वाचकः ॥ BVaky_3,14.204 // निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् । गुणप्रधानभावेन क्रियायोगो न कल्पते ॥ BVaky_3,14.205 // यस्य नास्ति क्रियायोगः स्वतन्त्रो ऽसौ न विद्यते । अर्थो द्वन्द्वस्य तत्र स्याद् उपादानम् अनर्थकम् ॥ BVaky_3,14.206 // समुच्चयवतो ऽर्थस्य वाचको नानुवर्तते । निमित्तम् अपि चास्यार्थः स्वधर्मैर् युज्यते ततः ॥ BVaky_3,14.207 // बाह्यो नास्त्य् आश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ । समुच्चयस् तदाधारस् तद्धर्मैर् व्यपदिश्यते ॥ BVaky_3,14.208 // यो वावयवभेदाभ्यां भेदवद्भ्याम् इवान्वितः । एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥ BVaky_3,14.209 // एकश् च द्व्यात्मको ऽर्थो ऽसौ भेदाभेदसमन्वितः । यौ भेदाव् आश्रितस् तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.210 // यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते । चैत्रशब्दो बहुव्रिहाव् अप्रयोगस् तथा भवेत् ॥ BVaky_3,14.211 // यथा गौर् इति शुक्लादेर् अभिधानं न विद्यते । एवं यस्याभिसंबन्धो गोभिस् तावत् प्रतीयते ॥ BVaky_3,14.212 // संबन्धी नियतो रूढश् चित्राणां न च विद्यते । गवां यथा वज्रपाणिस् त्र्यक्षे वा 'पि व्यवस्थितः ॥ BVaky_3,14.213 // शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः । वृत्तिशब्दो ऽन्य एवायं सामान्यस्याभिधायकः ॥ BVaky_3,14.214 // अगोर् अचित्रगोश् चैव रूपभेदान् निवर्तकः । न चित्रगुर् विशेषाणां रूपाभेदात् तु वाचकः ॥ BVaky_3,14.215 // यथा चित्रगुर् इत्य् एतत् प्रयुक्ते न प्रयुज्यते । एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः ॥ BVaky_3,14.216 // सर्वादयो विशेषास् तु प्रदेशानां निवर्तकाः । यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥ BVaky_3,14.217 // विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते । द्रव्यस्यानभिधानात् तु तच्छब्दो ऽनुप्रयुज्यते ॥ BVaky_3,14.218 // सामानाधिकरण्यं चेन् मतुब्लोपात् प्रकल्पते । मतुपो ऽपि तदर्थत्वाद् अनवस्था प्रसज्यते ॥ BVaky_3,14.219 // संबन्धस्य च संबन्दी संबन्धो ऽन्यः प्रसज्यते । विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥ BVaky_3,14.220 // विभक्त्यर्थप्रधानत्वात् ततस् तत्रेति न क्रिया । दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥ BVaky_3,14.221 // अन्तर्भवेच् च संबन्धः प्राधान्याभिहितः कथम् । स प्रातिपदिकार्थश् च तथाभूतः कथं भत्वेत् ॥ BVaky_3,14.222 // असंभवात् तु संबन्धे संबन्धसहचारिणि । जातिसंख्यासमाहार- कार्याणाम् इव संभवः ॥ BVaky_3,14.223 // सो ऽयम् इत्य् अभिसंबन्धाद् विशिष्टाश्रयवाचिनाम् । शुक्लादिवल् लिङ्गसंख्ये शास्त्रारम्भाद् भविष्यतः ॥ BVaky_3,14.224 // भेदेन तु विवक्षायां सामान्ये वा विवक्षिते । सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर् भवेत् ॥ BVaky_3,14.225 // साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते । कृत्स्नार्थवृत्तेः साधुत्वम् इत्य् अर्थग्रहणं कृतम् ॥ BVaky_3,14.226 // सो ऽयम् इत्य् अभिसंबन्धाद् द्रव्यवृत्तिर् अयं यदा । सलिङ्गस्य ससंख्यस्य तदा साधुत्वम् उच्यते ॥ BVaky_3,14.227 // अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा । तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥ BVaky_3,14.228 // साधर्म्यम् अव्ययेन स्याद् बहुव्रीहेस् तथा सति । लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥ BVaky_3,14.229 // प्रयुक्तेन च संबन्धाच् चैत्रादिश्रवनं भवेत् । विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥ BVaky_3,14.230 // अभिधाने ऽपि संख्यायाः संख्यात्वं न निवर्तते । षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ॥ BVaky_3,14.231 // अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना । वस्त्वन्तरम् उपक्षिप्तम् इति के चित् प्रचक्षते ॥ BVaky_3,14.232 // संबन्दिभिर् विशिष्टानाम् संबन्धानां निमित्तता । संबन्धैर् वा विशिष्टानां तद्वतां स्यान् निमित्तता ॥ BVaky_3,14.233 // के चित् संयोगिनो दण्डाद् विषाणात् समवायिनः । तद्वति प्रत्ययान् आहुर् बहुव्रीहिं तथैव च ॥ BVaky_3,14.234 // भिन्नं संबन्धिभेदेन संबन्धम् अपरे विदुः । निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥ BVaky_3,14.235 // प्रधानम् अन्यार्थतया भिन्नं स्वैर् उपसर्जनैः । निमित्तम् अब्बिधेयं वा सर्वपश्चाद् अपेक्ष्यते ॥ BVaky_3,14.236 // स्वामिनि व्यतिरेकश् च वाक्ये यद्य् अपि दृश्यते । प्राधान्य एव तस्येष्टो बहुव्रीहिर् विवक्षिते ॥ BVaky_3,14.237 // गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते । अस्यैता इति तत्रार्थे बहुव्रीहिर् न विद्यते ॥ BVaky_3,14.238 // यदा प्रत्यवमर्शस् तु तासां स्वामी गवाम् इति । गोभिस् तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥ BVaky_3,14.239 // अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये । निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ॥ BVaky_3,14.240 // नाना चित्रा इति यथा निमित्तम् अनुरुध्यते । नानाभूते ऽपि वृत्तः सन् बहुव्रीहिस् तथा भवेत् ॥ BVaky_3,14.241 // संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते । लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥ BVaky_3,14.242 // संख्वावांल् लिङ्गवाम्श् चार्थो ऽभिन्नधर्मा, निमित्ततः । आसन्न एव द्रव्यत्वात् तद्धर्मैर् न विरुध्यते ॥ BVaky_3,14.243 // विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् । द्रव्यं शुद्धस्य यो धर्मः स न स्याद् अन्यधर्मणः ॥ BVaky_3,14.244 // द्रव्यमात्रस्य निर्देशे भेदो ऽयम् अविवक्षितः । ग्रन्थे पूर्वत्र भेदस् तु द्वितीये ऽनुप्रदर्शितः ॥ BVaky_3,14.245 // द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् । द्रव्याश्रितत्वं हि तयोस् ततो ऽन्यस्य न सिध्यतः ॥ BVaky_3,14.246 // संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते । समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥ BVaky_3,14.247 // द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्व् अवस्थितः । भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.248 // शास्त्रप्रवृत्तिभेदे ऽपि लौकिको ऽर्थो न भिद्यते । नञ्समसे यतस् तत्र त्रयः पक्षा विचारिताः ॥ BVaky_3,14.249 // शब्दान्तरे ऽपि चैकत्वम् आश्रित्यैवं विचारणा । अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥ BVaky_3,14.250 // प्राक् समासात् पदार्थानां निवृत्तिर् द्योत्यते नञा । स्वभावतो निवृत्तानां रूपाभेदाद् अलक्षिता ॥ BVaky_3,14.251 // ब्राह्मणादिस्थया वाक्येष्व् आख्यातपदवाच्यया । क्रियया यस्य संबन्धो वृत्तिस् तस्य न विद्यते ॥ BVaky_3,14.252 // पाचकादिपदस्था चेन् नञा संबध्यते क्रिया । तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ॥ BVaky_3,14.253 // सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते । असन्न् इति समासे ऽस्मिन् सत्तान्या परिकल्प्यताम् ॥ BVaky_3,14.254 // क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते । विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥ BVaky_3,14.255 // क्रियायाः साधनाधार- सामान्ये नञ् व्यवस्थितः । ततो विशिष्टैर् आधारैर् युज्यते ब्राह्मणादिभिः ॥ BVaky_3,14.256 // वृत्तौ यथा गताद्यर्थम् उपादाय निरादयः । युज्यन्ते साधनाधारैर् नञ्समासे ऽपि स क्रमः ॥ BVaky_3,14.257 // तत्रासति नञो वृत्तेर् ब्राह्मणक्षत्रियादिभिः । विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥ BVaky_3,14.258 // कामचारे च सत्य् एवम् असतः स्यात् प्रधानता, / गुणत्वम् इतरेषां च तेषां वा स्यात् प्रधानता ॥ BVaky_3,14.259 // प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः । विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥ BVaky_3,14.260 // यथा गौरादिभिस् तेषाम् अवच्छेदो विधीयते । असताप्य् अनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥ BVaky_3,14.261 // यथा सत्ताभिधानाय सन्न् अर्थः परिकल्प्यते । तथासत्ताभिधानाय निरुपाख्यो ऽपि कल्पते ॥ BVaky_3,14.262 // क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया । जात्या भिन्नां ततः सत्तां प्रसक्ताम् अपकर्षति ॥ BVaky_3,14.263 // अभाव इति भावस्य प्रतिषेधे विवक्षिते । सोपाख्यत्वम् अनाश्रित्य प्रतिषेधो न कल्पते ॥ BVaky_3,14.264 // अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः । एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ BVaky_3,14.265 // यथैकदेशकरणात् कृत इत्व् अभिधीयते । अकृतश् चेति संघातः स एवाब्राह्मणे क्रमः ॥ BVaky_3,14.266 // ब्राह्मणो ऽब्राह्मणस् तस्माद् उपन्यासात् प्रसज्यते । अकृते वा कृतासङ्गाद् अविशिष्टं कृताकृतात् ॥ BVaky_3,14.267 // अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये । शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥ BVaky_3,14.268 // पदार्थानुपघातेन दृश्यते ऽन्यविशेषणम् । अथ जातिमतो ऽर्थस्य कश् चिद् धर्मो निवर्तितः ॥ BVaky_3,14.269 // अवश्यं ब्राह्मणे कश् चित् क्व चिद् धर्मो न विद्यते । विशेषावचनात् तत्र नञः श्रुतिर् अनर्थिका ॥ BVaky_3,14.270 // अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते । अन्वाख्यानाद् धि साधुत्वम् एवंभूते प्रतीयते ॥ BVaky_3,14.271 // पदार्थानुपघातेन यद्य् अप्य् अत्र विशेषणम् । उपचारसतो ऽर्थस्य सावस्था द्योत्यते नञा ॥ BVaky_3,14.272 // विशेष्येषु यथाभूतः पदार्थः समवस्थितः । तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥ BVaky_3,14.273 // निवृत्ते ऽवयवस् तस्मिन् पदार्थे वर्तते कथम् । नानिमित्ता हि शब्दस्य प्रवृत्तिर् उपपद्यते ॥ BVaky_3,14.274 // आराच् छब्दवद् एकस्य विरुद्धे ऽर्थे स्वभावतः । शब्दस्य वृत्तिर् यद्य् अस्ति नञः श्रुतिर् अनर्थिका ॥ BVaky_3,14.275 // अथ स्वभावो वचनाद् अन्वाख्येयत्वम् अर्हति । तद् वाच्यम् अप्रसिद्धत्वान् नञार्थो विनिवर्त्यते ॥ BVaky_3,14.276 // यद्य् अप्य् उभयवृत्तित्वं प्रधानं तु प्रतीयते । प्रस्थानं गम्यते शुद्धे तदर्थे ऽपि न तिष्ठतौ ॥ BVaky_3,14.277 // किमर्थम् अतथाभूते ऽसति मुख्यार्थसंभवे । भेदे ब्राह्मणशब्दस्य वृत्तिर् अभ्युपगम्यते ॥ BVaky_3,14.278 // अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते । इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥ BVaky_3,14.279 // बुद्धेर् विषयतां प्राप्ते शब्दाद् अर्थे प्रतीयते । प्रवृत्तिर् वा निवृत्तिर् वा ग्रुत्या ह्य् अर्थो ऽनुसज्यते ॥ BVaky_3,14.280 // असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा । शब्दप्रवृत्तिर् न त्व् अस्ति लोष्टादिषु विपर्ययात् ॥ BVaky_3,14.281 // अनेकस्माद् अस इति प्राधान्ये सति सिध्यति । सापेक्षत्वं प्रधानानाम् एवं युक्तं त्वतल्विधौ ॥ BVaky_3,14.282 // एकस्य च प्रधानत्वात् तद्विशेषणसंनिधौ । प्रधानधर्माव्यावृत्तिर् अतो न वचनान्तरम् ॥ BVaky_3,14.283 // प्रधानम् अत्र भेद्यत्वाद् एकार्थो विकृतो नञा । हित्वा स्वधर्मान् वर्तन्ते द्व्यादयो ऽप्य् एकतां गताः ॥ BVaky_3,14.284 // ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः । द्वित्वादिषु तथैकत्वं नञ्योगाद् उपचर्यते ॥ BVaky_3,14.285 // एकत्वयोगम् आसाद्य स धर्मः प्रतिषिध्यते । द्व्यादिभ्यस् तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥ BVaky_3,14.286 // आविष्टसंख्यो वाक्ये ऽसौ यथा द्व्यादौ प्रयुज्यते । वृत्तौ तस्य प्रधानत्वात् सा संख्या न निवर्तते ॥ BVaky_3,14.287 // प्रतिषेध्यो यथाभूतस् तथाभूतो ऽनुषज्यते । वचनान्तरयोगे हि न सो ऽर्थः प्रतिषिध्यते ॥ BVaky_3,14.288 // अशुक्ल इति कृष्णादिर् यथार्थः संप्रतीयते । संख्यान्तरं तथानेक इत्य् अत्राप्य् अभिधीयते ॥ BVaky_3,14.289 // क्रियाप्रसङ्गात् सर्वेषु कर्मस्व् अङ्गीकृतेषु च । एकस्मिन् प्रतिषिद्धे ऽपि प्राप्तम् अन्यत् प्रतीयते ॥ BVaky_3,14.290 // क्रियाश्रुतिश् च प्रक्रान्ते प्रसज्यप्रतिषेधने । पर्युदासे तु नियतं संख्येयान्तरम् उच्यते ॥ BVaky_3,14.291 // धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः । अर्थात् सर्वाणि कर्माणि प्राग् आक्षिप्यावतिष्ठते ॥ BVaky_3,14.292 // निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते । अनेक इति पश्चाच् च तिष्ठतीत्य् अनुषज्यते ॥ BVaky_3,14.293 // साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते । प्राग् एवाङ्गीकृतं द्रव्यम् अतः पूर्वेण भिद्यते ॥ BVaky_3,14.294 // संख्यैव प्रतिषेधेन संख्यान्तरम् अपेक्षते । वाक्ये ऽपि तेन नैकत्व- मात्रम् एव निवर्त्यते ॥ BVaky_3,14.295 // स्नेहान्तराद् अवच्छेदस् तथासत्तेः प्रतीयते । तैलेन भोजने ऽप्राप्ते न त्व् अन्यद् उपसेचनम् ॥ BVaky_3,14.296 // एकार्थे वर्तमानाभ्याम् असता ब्राह्मणेन च । यदा जात्यन्तरं बाह्यं क्षत्रियाद्य् अपदिश्यते ॥ BVaky_3,14.297 // श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते । असन् ब्राह्मण इत्य् आभ्यां तथान्ये क्षत्रियादयः ॥ BVaky_3,14.298 // असास्नो गौर् इति यथा, गवयो व्यपदिश्यते । जात्यन्तरं न गोर् एव सस्नाभावः प्रतीयते ॥ BVaky_3,14.299 // तुल्यरूपं यथाख्यातं कण्टकैर् भेदहेतुभिः । खदिरं जातिभेदेन खर्जूरात् प्रतिपद्यते ॥ BVaky_3,14.300 // अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् । अङ्गीकृतोपमानेन तथान्यो ऽर्थो ऽभिधीयते ॥ BVaky_3,14.301 // अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः । तद्रूपत्वात् स हेमन्त इत्य् अभिन्नः प्रतीयते ॥ BVaky_3,14.302 // अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् । द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥ BVaky_3,14.303 // न चैवंविषयः कश् चिद् बहुव्रीहिः प्रकल्पते । अगुर् अश्व इति व्याप्तिर् नञ्समासेन यस्य न ॥ BVaky_3,14.304 // द्वन्द्वैकदेशिनोर् उक्ता परवल्लिङ्गता यतः । अवर्षासु ततो ऽसिद्धिर् इष्टयोर् लिङ्गसंख्ययोः ॥ BVaky_3,14.305 // विशेषणं ब्राह्मणादि क्रियासंबन्धिनो ऽसतः । यदा विषयभिन्नं तत् तदासत्त्वम् प्रतीयते ॥ BVaky_3,14.306 // ब्राह्मणत्वेन चासत्त्वाद् उच्यते सत् तद् अन्यथा । असद् इत्य् अपि सत्त्वेन सतः सत्ता निवर्त्यते ॥ BVaky_3,14.307 // समन्यद्रव्यवृत्तित्वान् निमित्तानुविधायिनः । अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता ॥ BVaky_3,14.308 // प्राग् असत्त्वाभिधायित्वं समासे द्रव्यवाचिता । निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥ BVaky_3,14.309 // निमित्तानुविधाने च क्रियायोगो न कल्पते । तथा चाव्यपदेश्यत्वाद् उपादानम् अनर्थकम् ॥ BVaky_3,14.310 // असत्सामान्यवृत्तिर् वा विशेषैः क्षत्रियादिभिः । प्रयुक्तैर् आश्रयैर् भिन्नो याति तल्लिङ्गसंख्यताम् ॥ BVaky_3,14.311 // प्राग् आश्रयो हि भेदाय प्रधाने ऽभ्यन्तरीकृतः । पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥ BVaky_3,14.312 // समासे श्रूयते स्वार्थो येन तद्वांस् तदाश्रयः । द्रव्यं तु लिङ्गसंख्यावद् असताभ्यन्तरीकृतम् ॥ BVaky_3,14.313 // एकार्थविषयौ शब्दौ तस्मिन्न् अन्यार्थवर्तिनौ । असतैव तु भेदानां सर्वेषाम् उपसंग्रहः ॥ BVaky_3,14.314 // ते क्षत्रियादिभिर् वाच्या वाच्या वा सर्वनामभिः । यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥ BVaky_3,14.315 // विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः । अवर्षादिषु दोसश् च हेमन्तो ऽन्याश्रयो यतः ॥ BVaky_3,14.316 // आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते । एकत्वाद् एकशब्दत्वं न्याय्यं तस्याश् च वर्ण्यते ॥ BVaky_3,14.317 // आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपगुसङ्घवत् । द्रव्यभेदे ऽपि चैकत्वात् तत्रैकवचनं भवेत् ॥ BVaky_3,14.318 // आश्रयाणां हि लिङ्गैः सा नियतैर् एव युज्यते । तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥ BVaky_3,14.319 // सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे । विरोधित्वात् प्रसज्येत नाश्रितं तच् च लौकिकम् ॥ BVaky_3,14.320 // सामान्यम् आकृतिर् भावो जातिर् इत्य् अत्र लौकिकम् । लिङ्गं न संभवत्य् एव तेनान्यत् परिगृह्यते ॥ BVaky_3,14.321 // प्रवृत्तिर् इति सामान्यं लक्षणं तस्य कथ्यते । आविर्भावस् तिरोभावः स्थितिश् चेत्य् अथ भिद्यते ॥ BVaky_3,14.322 // प्रवृत्तिमन्तः सर्वे ऽर्थास् तिसृभिश् च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश् चैवात्र संभवः ॥ BVaky_3,14.323 // यश् चाप्रवृत्तिधर्मार्थश् चितिरूपेण गृह्यते । अनुयातीव सो ऽन्येषां प्रवृत्तीर् विश्वगाश्रयाः ॥ BVaky_3,14.324 // तेनास्य चितिरूपं च चितिकालश् च भिद्यते । तस्य स्वरूपभेदस् तु न कश् चिद् अपि विद्यते ॥ BVaky_3,14.325 // अचेतनेषु चैतन्यं संक्रान्तम् इव दृश्यते । प्रतिबिम्बकधर्मेण यत् तच् छब्दनिबन्धनम् ॥ BVaky_3,14.326 // अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते । क्व चित् तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥ BVaky_3,14.327 // कृत्तद्धिताभिधेयानां भावानां न विरुध्यते । शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिर् इष्यते ॥ BVaky_3,14.328 // लिङ्गं प्रति न भेदो ऽस्ति द्रव्यपक्षे ऽपि कश् चन । तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥ BVaky_3,14.329 // वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते । यतस् तद् आकृतौ शास्त्रम् अन्यथैव समर्थ्यते ॥ BVaky_3,14.330 // वर्तते यो बहुष्व् अर्थो ऽभेदे तस्य विवक्षिते । स्वाश्रयैर् व्यपदिष्टस्य शास्त्रे वचनम् उच्यते ॥ BVaky_3,14.331 // यदा त्व् आश्रयभेदेन भेद एव प्रतीयते । आकृतेर् द्रव्यपक्षेन तदा भेदो न विद्यते ॥ BVaky_3,14.332 // अभेदे त्व् एकशब्दत्वाच् छास्त्राच् च वचने सति । एकशेषो न वक्तव्यो वचनानां च संभवः ॥ BVaky_3,14.333 // ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः । आकृतेर् उपकारो ऽयं द्रव्याभावान् न कल्पते ॥ BVaky_3,14.334 // व्यपदेशो ऽभिधेयेन न शास्त्रे कश् चिद् आश्रितः । द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥ BVaky_3,14.335 // गुणभावो ऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः । उपकारि गुणः शेषः परार्थ इति कल्पना ॥ BVaky_3,14.336 // द्रव्ये न गुणभावो ऽस्ति विनाद्रव्याभिधायिताम् । आकृतौ वा प्रधानत्वम् अत एवं समर्थ्यते ॥ BVaky_3,14.337 // कैश् चिद् गुणप्रधानत्वं नामाख्यातवद् इष्यते । न वृत्तिवत् परार्थस्य गुणभावस् तु वर्ण्यते ॥ BVaky_3,14.338 // गुणभूतस्य नानात्वाद् आकृतेर् एकशब्दता । सिद्धो वचनभेदश् च द्रव्यभेदसमन्वयात् ॥ BVaky_3,14.339 // साधनं गुणभावेन क्रियाया भेदकं यथा । आख्यातेष्व् एकशब्दाया जातेर् द्रव्यं तथोच्यते ॥ BVaky_3,14.340 // एकत्वे तुल्यरूपत्वाच् छब्दानां प्रतिपादने । निमित्तात् तद्वतो ऽर्थस्य विशिष्टग्रहणे सति ॥ BVaky_3,14.341 // सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयैर् आकृतेः सह । प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥ BVaky_3,14.342 // प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता । वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥ BVaky_3,14.343 // पाकौ पाका इति यथा भेदकः कैश् चिद् आश्रयः । इष्यते चानुपादानो धर्मो ऽसौ गुणवाचिनाम् ॥ BVaky_3,14.344 // आश्रयस्यानुपादाने केवलं लभते यदि । आधारधर्मान् सामान्यं पुरस्तात् तद् विचारितम् ॥ BVaky_3,14.345 // जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् । अशब्दवाच्यात् संबन्धाद् व्यक्तिर् अप्य् उपजायते ॥ BVaky_3,14.346 // सो ऽयम् इत्य् अभिसंबन्धाज् जातिधर्मोपचर्यते । द्रव्यं तदाश्रयो भेदो जातेश् चाभ्युपगम्यते ॥ BVaky_3,14.347 // मञ्चशब्दो यथाधेयं मञ्चेष्व् एव व्यवस्थितः । तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते ॥ BVaky_3,14.348 // तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते । जातिर् उत्सृष्टसंख्या तु द्रव्यात्मन्य् अनुषज्यते ॥ BVaky_3,14.349 // अस्येदम् इति वा यत्र सो ऽयम् इत्य् अपि वा श्रुतिः । वर्तते परधर्मेण तद् अन्यद् अभिधीयते ॥ BVaky_3,14.350 // यत् प्रधानं न तस्यास्ति स्वरूपम् अनिरूपनात् । गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥ BVaky_3,14.351 // गुणस्य भेदकाले तु प्राधान्यम् उपजायते । संसर्गश्रुतिर् अर्थेषु साक्षाद् एव न वर्तते ॥ BVaky_3,14.352 // जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः । जातेर् एव पदार्थत्वं न तदाभ्युपगम्यते ॥ BVaky_3,14.353 // प्रवृत्तानां पुनर् वृत्तिर् एकत्वेनोपवर्ण्यते । प्रतिपत्तेर् उपायेषु न तत्त्वम् अनुगम्यते ॥ BVaky_3,14.354 // अपृथक्शब्दवाच्यस्य जातिर् आश्रीयते यदा । द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥ BVaky_3,14.355 // द्रव्यस्य सति संस्पर्शे द्रव्यम् आश्रीयते यदा । वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥ BVaky_3,14.356 // अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते । यदा संबन्धवज् जातिः सापि द्रव्यपदार्थता ॥ BVaky_3,14.357 // अत्यन्तभिन्नयोर् एव जातिद्रव्याभिधायिनोः । अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥ BVaky_3,14.358 // आश्रिते त्व् आश्रयकृतं भेदम् अभ्युपगच्छता । पुनश् चाप्य् एकशब्दत्वं जातिशब्दे ऽनुवर्णितम् ॥ BVaky_3,14.359 // अनिर्जातस्य निर्ज्ञानं येन तन् मानम् उच्यते । प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥ BVaky_3,14.360 // अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते । साकल्येनापरिज्ञानाद् उपमानं तद् उच्यते ॥ BVaky_3,14.361 // द्वयोः समानयोर् धर्म उपमानोपमेययोः । समास उपमानानां शब्दैस् तदभिधायिभिः ॥ BVaky_3,14.362 // आधारभेदाद् भेदो यः श्यामत्वे सो ऽविवक्षितः । गुणो ऽसाव् आश्रितैकत्वो भिन्नाधारः प्रतीयते ॥ BVaky_3,14.363 // गुणयोर् नियतो भेदो गुणजातेस् तथैकता । एकत्वे ऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥ BVaky_3,14.364 // जातिमात्रव्यपेक्षायाम् उपमार्थो न कश् चन । श्यामत्वम् एकं गुणयोर् उभयोर् अपि वर्तते ॥ BVaky_3,14.365 // येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते । स हेतुर् देवदत्तायाः प्रत्यये न विशिष्यते ॥ BVaky_3,14.366 // आश्रयाद् यो गुणे भेदो जातेर् या चाविशिष्टता । ताभ्याम् उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥ BVaky_3,14.367 // सो ऽयम् एकत्वनानात्वे व्यवहारः समाश्रितः । भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥ BVaky_3,14.368 // श्यामेत्य् एवाभिधियेत जातिमात्रे विवक्षिते । शस्त्र्यादिनाम् उपादाने तत्र नास्ति प्रयोजनम् ॥ BVaky_3,14.369 // अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते । श्यामेषु केषु चिद् वृत्तिर् यस्य सो ऽत्र व्यपेक्ष्यते ॥ BVaky_3,14.370 // श्यामेषु केषु चित् किं चित् किं चित् सर्वत्र वर्तते । सामान्यं कश् चिद् एकस्मिञ् छ्यामे भेदो व्यवस्थितः ॥ BVaky_3,14.371 // तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु । गन्धानां सति भेदे तु सादृश्यम् उपलभ्यते ॥ BVaky_3,14.372 // गुणानाम् आश्रयाद् भेदः स्वतो वाप्य् अनुगम्यते । अनिर्देश्याद् विशेषाद् वा संकराद् वा गुणान्तरैः ॥ BVaky_3,14.373 // उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते । उपमेयत्वम् आधिक्ये साम्ये वा न निवर्तते ॥ BVaky_3,14.374 // अन्यैस् तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते । अनिर्ज्ञातस्वरूपो हि ज्ञेयो ऽर्थस् तेन मीयते ॥ BVaky_3,14.375 // मितस् तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः । आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥ BVaky_3,14.376 // रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् । भिन्नेन यस्य भेद्यानाम् उपमानं तद् उच्यते ॥ BVaky_3,14.377 // धर्मः समानः श्यामादिर् उपमानोपमेययोः । आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥ BVaky_3,14.378 // शस्त्रीकुमार्योः सदृशः श्याम इत्य् एवम् आश्रिते । व्यपदेश्यम् अनेनेति निमित्तं गुणयोः स्थितम् ॥ BVaky_3,14.379 // यदा निमित्तैस् तद्वन्तो गच्छन्तीव तदात्मताम् । भेदाश्रयं तदाख्यानम् उपमानोपमेययोः ॥ BVaky_3,14.380 // तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते । लुप्तोपमानि तान्य् आहुस् तद्धर्मेण समाश्रयात् ॥ BVaky_3,14.381 // शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते । अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥ BVaky_3,14.382 // शस्त्रिं स्वेन गुणेनातो मिमानाम् आश्रयान्तरम् । असमाप्तगुणं सिद्धेर् उपमानं प्रचक्षते ॥ BVaky_3,14.383 // उपमेये स्थितो धर्मः श्रुतो ऽन्यत्रानुमीयते । श्रुतो ऽथ वोपमानस्थ उपमेये ऽनुमियते ॥ BVaky_3,14.384 // अधीयते ब्राह्मणवत् क्षत्रिया इति दृश्यते । उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम् ॥ BVaky_3,14.385 // साधारणं ब्रुवन् धर्म क्व चिद् एव व्यवस्थितम् । सामान्यवचनः शब्द इति सूत्रे ऽपदिश्यते ॥ BVaky_3,14.386 // नाभेदेन न भेदेन गुणो द्विष्ठो ऽभिधीयते । भिन्नयोर् धर्मयोर् एकः श्रूयते ऽन्यः प्रतीयते ॥ BVaky_3,14.387 // नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम् । सादृश्याद् उपमेयार्थ- समीपे परिकल्प्यते ॥ BVaky_3,14.388 // मानं प्रति समीपं वा सादृश्येन प्रतीयते । परिच्छेदाद् धि सादृश्यम् इह मानोपमानयोः ॥ BVaky_3,14.389 // एकजातिव्यपेक्षायां तद् एवेत्य् अवसीयते । भेदस्यैव व्यपेक्षायाम् अन्यद् एवेति गम्यते ॥ BVaky_3,14.390 // कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः । अत्यन्तैकत्वविषयो न स्यात् तेनात्र सम्शयः ॥ BVaky_3,14.391 // भेदे ऽपि तुल्यरूपत्वाच् छालीम्ं तान् इति दृश्यते । जात्यभेदात् स एवायम् इति भिन्नो ऽभिधीयते ॥ BVaky_3,14.392 // कथं ह्य् अवयवो ऽन्यस्य स्याद् अन्य इति चोच्यते । अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥ BVaky_3,14.393 // अभेदस्य विवक्षायाम् एकत्वं सङ्घसङ्घिनोः । सङ्घिनोर् न त्व् अभेदो ऽस्ति तथान्यत्वम् उदाहृतम् ॥ BVaky_3,14.394 // तत्राभिन्नव्यपेक्षायाम् उपमार्थो न विद्यते । यो हि गौर् इति विज्ञाने हेतुः सो ऽस्ति गवान्तरे ॥ BVaky_3,14.395 // व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते । न कश् चिद् उपकारो ऽस्ति बुद्धेर् बुद्ध्यन्तरं प्रति ॥ BVaky_3,14.396 // किं चिद् यत्रास्ति सामान्यं यदि भेदाश् च के चन । गोत्वं गोष्व् अस्ति सामान्यं भेदाश् च शबलादयः ॥ BVaky_3,14.397 // सामान्यं श्यामतान्यैव तद् धि साधारणं द्वयोः । तद् एव सिद्ध्यसिद्धिभ्यां भेद इत्य् अपदिश्यते ॥ BVaky_3,14.398 // श्यामत्वम् एव सामान्यम् अन्येषाम् उभयोः स्थितम् । संपूर्नत्वात् तद् अन्यस्माद् विशेष इति गम्यते ॥ BVaky_3,14.399 // आकृतौ वापि सामान्ये क्व चिद् एव व्यवस्थिताः । श्यामादौ ये ऽवसीयन्ते विशेषास् त इहाश्रिताः ॥ BVaky_3,14.400 // जातेर् अभेदे भेदे वा सादृश्यं तत् प्रचक्षते । कश् चित् कदा चित् अर्थात्मा तथाभूतो ऽपदिश्यते ॥ BVaky_3,14.401 // यत्रार्थे प्रत्ययाभेदो न कदा चिद् विकल्पते । अविद्यमानभेदत्वात् स एक इति गम्यते ॥ BVaky_3,14.402 // यो ऽर्थ आश्रितनानात्वः स एवेत्य् अपदिश्यते । व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥ BVaky_3,14.403 // जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते । व्यक्तिभागाश्रया बुद्धिस् तत्र भेदेन जायते ॥ BVaky_3,14.404 // अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम् । निमित्तं पुनर् अन्यत्र नानात्वेनेव गृह्यते ॥ BVaky_3,14.405 // आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् । स सादृश्यस्य विषय इत्य् अन्यैर् अपदिश्यते ॥ BVaky_3,14.406 // परापेक्षे यथा भावे कारणाख्या प्रवर्तते । तथान्याधिगमापेक्षम् उपमानं प्रचक्षते ॥ BVaky_3,14.407 // गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा । व्यवहारास् तथौपम्यम् अप्य् अपेक्षानिबन्धनम् ॥ BVaky_3,14.408 // श्यामत्वम् उपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते । उपमेयं समासेन बाह्यं तत्राभिधीयते ॥ BVaky_3,14.409 // टाबन्त एव चैत्रादौ श्यामाशब्दस् तथा भवेत् । सूत्रे च प्रथमाभावान् न श्यामाद्युपसर्जनम् ॥ BVaky_3,14.410 // अथ त्व् एकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम् । नैवं तित्तिरिकल्माष्याम् इष्टः स्त्रीप्रत्ययो भवेत् ॥ BVaky_3,14.411 // सतिशिष्टबलीयस्त्वाद् बाह्ये ङिषि च सत्य् अपि । उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते ॥ BVaky_3,14.412 // गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते । प्रधानस्य तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ॥ BVaky_3,14.413 // तस्मात् सति गुणत्वे ऽपि प्राधान्यं विग्रहान्तरे । नैवंजातीयकं शास्त्रे संभवत्य् उपसर्जनम् ॥ BVaky_3,14.414 // उपमेयात्मनि श्यामो वर्तमानो ऽभिधीयते । उपमानेष्व् अनिर्दिष्टः सामर्थ्यात् स प्रतीयते ॥ BVaky_3,14.415 // द्रव्यमात्रे ऽपि निर्दिष्टे चन्द्रवक्त्रे ऽनुगम्यते । विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥ BVaky_3,14.416 // भेदभावनयैतच् च समासे ऽप्य् उपवर्ण्यते । विशिष्टगुणभिन्ने ऽर्थे पदम् अन्यत् प्रयुज्यते ॥ BVaky_3,14.417 // यदि भिन्नाधिकरणो वचनाद् अनुगम्यते । मृगीव चपलेत्य् अत्र पुंवद्भावो न सिध्यति ॥ BVaky_3,14.418 // अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति । यथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते ॥ BVaky_3,14.419 // शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते । तस्याम् एवोभयं तस्माद् उच्यते शास्त्रविग्रहे ॥ BVaky_3,14.420 // पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च । बह्व् अपेक्ष्यम् अतस् तस्याम् उभयप्रतिपादनम् ॥ BVaky_3,14.421 // श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते । तत्रोपमानेतरयोः श्यामेत्य् एतद् अपेक्ष्यते ॥ BVaky_3,14.422 // अथ श्यामेव शस्त्रीयं श्यामेत्य् एवं प्रयुज्यते । शस्त्री यथेयम् श्यामेति तावद् एव प्रतीयते ॥ BVaky_3,14.423 // उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः । पृथग् द्वयोः श्रुतो ऽप्य् एष नेष्टस्वार्थस्य वाचकः ॥ BVaky_3,14.424 // उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने । सव्यापारा गुणास् तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥ BVaky_3,14.425 // प्रकाराधारभेदेन विशेषे समवस्थितः । शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥ BVaky_3,14.426 // सादृश्यमात्रं सामान्यं द्विष्ठं कैश् चित् प्रतीयते । गुणो भेदे ऽप्य् अभेदेन द्विवृत्तिर् वा विवक्षितः ॥ BVaky_3,14.427 // व्यापारो जातिभागस्य द्रव्ययोर् वाभिधित्सितः । रूपात् सामान्यवाचित्वं प्राग् वा वृत्तेर् उदाहृतम् ॥ BVaky_3,14.428 // व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थे ऽवतिष्ठते । तदाधिकरणाभेदात् समासस्यास्ति संभवः ॥ BVaky_3,14.429 // शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः । भिन्ने ऽधिकरणे वृत्तेस् तत्र नैवास्ति संभवः ॥ BVaky_3,14.430 // सामानाधिकरण्ये ऽपि गुणभेदस्य संभवात् । प्रयोगः शूरशब्दस्य समासे ऽप्य् अनुषज्यते ॥ BVaky_3,14.431 // पूजोपाधिश् च यो दृष्टः कुत्सनोपाधयश् च ये । तेषां भिन्ननिमित्तत्वान् नियमार्था पुनः श्रुतिः ॥ BVaky_3,14.432 // असंभवे ऽपि वा वृत्तेः स्याद् एतल् लिङ्गदर्शनम् । अच्वेर् इति यथा लिङ्गम् अभावे ऽपि भृशादिषु ॥ BVaky_3,14.433 // वत्यन्तावयवे वाक्ये यद् औपम्यं प्रतीयते । तत्प्रत्ययविधौ सूत्रे निर्देशो ऽयं विचार्यते ॥ BVaky_3,14.434 // क्रियेत्य् उपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्य् अपि । न प्रातिपदिकं तत्र क्रियावाच्य् उपपद्यते ॥ BVaky_3,14.435 // सत्त्ववृत्तस्य शेषे वा तृतीया साधने ऽपि वा । तिङाम् असत्त्ववाचित्वाद् उभयं तन् न विद्यते ॥ BVaky_3,14.436 // पाकादयस् तृतीयान्ताः सत्त्वधर्मसमन्वयात् । न क्रियेत्य् अपदिश्यन्ते कृत्वो ऽर्थप्रत्यये यथा ॥ BVaky_3,14.437 // ये चाव्ययकृतः के चित् क्रियाधर्मसमन्विताः । तेषाम् असत्त्ववाचित्वं तिङन्तैर् न विशिष्यते ॥ BVaky_3,14.438 // कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया । उपमानोपमेयत्वं तत्रात्यन्तम् असंभवि ॥ BVaky_3,14.439 // न केवलौ द्रव्यगुणौ तद्वान् वाप्य् उपमीयते । शयितव्यादिभिस् तेषु नोपमार्थो ऽस्ति कश् चन ॥ BVaky_3,14.440 // उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि । निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥ BVaky_3,14.441 // होतव्यसदृशो होतेत्य् अत्राप्य् अर्थो न विद्यते । विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ॥ BVaky_3,14.442 // क्रिया समानजातिया तद्भावान् नोपमीयते । जातिभेदे ऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥ BVaky_3,14.443 // आधारभेदाद् भिन्नायाम् उपमानस्य संभवः । अध्येतव्येन विप्राणां तुल्यम् अध्ययनं विशाम् ॥ BVaky_3,14.444 // अर्थात् प्रकरणाद् वापि यत्रापेक्ष्यं प्रतीयते । सामर्थ्याद् अनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥ BVaky_3,14.445 // तैलपाकेन तुल्ये च घृतपाके विवक्षिते । क्रियावद् अपि कार्याणां दर्शनात् प्रत्ययो भवेत् ॥ BVaky_3,14.446 // अतिङ्ग्रहणम् एवं तु समासस्य निवर्तकम् । गमनं कारकस्येति ण्वुल्य् अन्यस्मिन् न संभवेत् ॥ BVaky_3,14.447 // सर्वस्य परिहारार्थं समुदायत्वम् आश्रितम् । शुद्धायाः संभवान् न स्यात् क्रियाया ब्राह्मणादिषु ॥ BVaky_3,14.448 // उपमानविवक्षायां स्वधर्मश् च निवर्तते । क्रियाया न श्रुताद् यस्माद् उपमानं समाप्यते ॥ BVaky_3,14.449 // तृतीयो ऽप्य् आश्रितो भेदो धर्मः साधारणो द्वयोः । व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥ BVaky_3,14.450 // द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते । क्रियाणां विद्यमानत्वाद् वृत्तिर् न स्याद् गवादिषु ॥ BVaky_3,14.451 // अभावात् केवलायास् तु तद्वान् अर्थः प्रतीयते । प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥ BVaky_3,14.452 // क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे । उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥ BVaky_3,14.453 // यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः । द्रव्यवद् गुणशब्दे ऽपि स निमित्तम् अपेक्षते ॥ BVaky_3,14.454 // यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः । यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥ BVaky_3,14.455 // क्रियावृत्तेस् तृतीयान्तस्य्- ऐवं चासंभवे सति । प्रसिद्धन्यायकरणो भाष्ये युजिर् उदाहृतः ॥ BVaky_3,14.456 // अन्तर्भूते तु करणे प्रयोगो न पुनर् भवेत् । न्यायेनायुक्तम् इत्य् अत्र जीवतौ प्राणकर्मवत् ॥ BVaky_3,14.457 // शास्त्राभ्यासाच् च भेदो ऽयम् अयुक्तम् इति वर्ण्यते । अशोभनम् असंबद्धम् इति रूढिर् व्यवस्थिता ॥ BVaky_3,14.458 // विविभक्तिः प्रकृत्यर्थं प्रत्य् उपाधिः कथं भवेत् । विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥ BVaky_3,14.459 // विभक्त्यन्तरयोगो हि यस्य तद् विषयान्तरे । विभक्त्यन्तरसंबन्धः सामर्थ्याद् अनुमीयते ॥ BVaky_3,14.460 // सारूप्यात् तु तद् एवेदम् इति तत्रोपचर्यते । शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तद् अश्रुतम् ॥ BVaky_3,14.461 // प्रकृतिश् चेत् तृतीयान्ता तेनेत्य् अस्मात् प्रतीयते । क्रियेति प्रथमान्ता सा कथं भवितुम् अर्हति ॥ BVaky_3,14.462 // क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् । तेनेत्य् अस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥ BVaky_3,14.463 // सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते । तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ॥ BVaky_3,14.464 // उपाधेः कस्य चिद् वाक्ये प्रयोग उपलभ्यते । प्रतीयमानधर्मान्यो न कदा चित् प्रयुज्यते ॥ BVaky_3,14.465 // नीलम् उत्पलम् इत्य् अत्र न विशेष्ये न भेदके । कश् चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥ BVaky_3,14.466 // अत्यन्तानुगमात् तत्र न सूत्रे न च विग्रहे । विभक्तिपरिणामेन किं चिद् अस्ति प्रयोजनम् ॥ BVaky_3,14.467 // तृतीयान्तं क्रियेत्य् एतद् विग्रहे न प्रयुज्यते । यथा दण्डः प्रहरणं क्रीडायाम् इति दृश्यते ॥ BVaky_3,14.468 // घविधौ यच् च संज्ञायाम् इति सूत्र उदाहृतम् । उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥ BVaky_3,14.469 // यैर् अप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते । ते भेदे ऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥ BVaky_3,14.470 // समुदायेषु वर्तन्ते भावानां सहचारिणाम् । शब्दास् तत् त्व् अविवक्षायां समुच्चयविकल्पयोः ॥ BVaky_3,14.471 // समुच्चयस् तु क्रियते येषु प्रत्यर्थवृत्तिषु । भेदाधिष्ठानया योगस् तेसां भवति संख्यया ॥ BVaky_3,14.472 // सर्वैर् विशिष्टास् तैर् अर्थैर् जन्यन्ते सहचारिभिः । बुद्धयः प्रतिपत्तॄणां शब्दार्थांस् तान् अतो विदुः ॥ BVaky_3,14.473 // संसृष्टाः प्रत्ययेष्व् अर्थाः सर्व एवोपकारिनः । तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥ BVaky_3,14.474 // केवलानां तु भावानां न रूपम् अवधार्यते । अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥ BVaky_3,14.475 // पूर्वशब्दप्रयोगाच् च समूहान् न निवर्तते । वर्तते ऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥ BVaky_3,14.476 // समुदायाभिधायि च यदि भेदं विशेषयेत् । तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ॥ BVaky_3,14.477 // समूहे च प्रदेशे च पञ्चाला इति दृश्यते । तथा विशेषणं सर्व इत्य् एतद् उपपद्यते ॥ BVaky_3,14.478 // तथार्धपिप्पलीत्य् अत्र जात्यन्तरनिवृत्तये । अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥ BVaky_3,14.479 // पञ्चालानां प्रदेशो ऽपि भिन्नो जनपदान्तरात् । तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥ BVaky_3,14.480 // प्रसिद्धास् तु विशेषेण समुदाये व्यवस्थिताः । प्रदेशे दर्शनं तेषाम् अर्थप्रकरणादिभिः ॥ BVaky_3,14.481 // यद् उपव्यञ्जनं जातेः सहचारि च कर्मसु । तत्र वा रूढसंबन्धं यत् प्रायेणोपलक्षितम् ॥ BVaky_3,14.482 // समुदायः प्रदेशो वेत्य् एवं तस्मिन्न् अनाश्रिते । अर्थात्मन्य् अविशेषेण वर्तन्ते ब्राह्मणादयः ॥ BVaky_3,14.483 // यश् च तुल्यश्रुतिर् दृष्टः समुदाये व्यवस्थितः । तेनोपचरितैकत्वं प्रदेशे ऽप्य् उपलभ्यते ॥ BVaky_3,14.484 // संस्काराद् उपघाताद् वा वृत्तो ऽक्तपरिमाणके । तैलादौ जातिशब्दो ऽत्र सामर्थ्याद् अवसीयते ॥ BVaky_3,14.485 // न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः । ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥ BVaky_3,14.486 // कृष्णादिव्यपदेशश् च सर्वावयववृत्तिभिः । गुणैस् ते ऽप्य् एकदेशस्थाः पटादीनां विशेषकाः ॥ BVaky_3,14.487 // पटावयववृत्तास् तु यदा तत्र पटादयः । तदा तैलादिवत् तेषां जातिशब्दत्वम् उच्यते ॥ BVaky_3,14.488 // निवृत्त्यर्था श्रुतिर् येषां भेदस् तेष्व् अनपेक्षितः । प्रदेशे समुदाये वा गुणो ऽन्येषां निवर्तकः ॥ BVaky_3,14.489 // ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः । सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥ BVaky_3,14.490 // ब्राह्मणाध्ययने वृत्तिर् यदि स्याद् ब्राह्मणश्रुतेः । वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोर् इति ॥ BVaky_3,14.491 // अध्येतरि यदा वृत्तिर् उच्यते ब्राह्मणश्रुतेः । निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥ BVaky_3,14.492 // सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना । चैत्रात् षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर् यथा ॥ BVaky_3,14.493 // ब्राह्मणायेव दातव्यं वैश्यायेत्य् एवमादिषु । संप्रदानादियोगश् च क्रियामात्रे न कल्पते ॥ BVaky_3,14.494 // क्रियामात्राभिधायित्वाद् अव्ययेषु वतेर् न च । पाठः कदा चित् कर्तव्यस् तुल्यौ पक्षाव् उभौ यतः ॥ BVaky_3,14.495 // जहाति जातिं द्रव्यं वा तस्मान् नावयवे स्थितः । क्रियायास् तु श्रुतिर् यस्मात् तद्वत्य् अर्थे ऽवतिष्ठते ॥ BVaky_3,14.496 // अक्रियाणां निवृत्त्यर्था, यतश् चात्र क्रियाश्रुतिः । क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ॥ BVaky_3,14.497 // होतव्यादिषु यस्माच् च क्रियान्या ब्राह्मणादिवत् । अपेक्षणीया शुद्धे ऽर्थे तस्माद् वृत्तिर् न कस्य चित् ॥ BVaky_3,14.498 // सर्वं वाप्य् एकदेशो वा यस्मिन्न् आश्रियते क्व चित् । विशेषवृत्तिं तं सर्वम् आहुर् भेदे व्यवस्थितम् ॥ BVaky_3,14.499 // समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा । विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥ BVaky_3,14.500 // न हि ब्राह्मण इत्य् अत्र भेदः कश् चिद् अपाश्रितः । अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥ BVaky_3,14.501 // क्रिया त्व् आश्रीयते यस्मिन् स भेदो ऽध्यवसीयते । तथान्यथा सर्वथा चेत्य् अप्रयोगे न विद्यते ॥ BVaky_3,14.502 // उपमाने क्रियावृत्तिम् उपमेये क्रियाश्रुतिः । प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥ BVaky_3,14.503 // व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते । क्रियावद्वचनाच् छब्दात् प्रत्ययः प्रतिपाद्यते ॥ BVaky_3,14.504 // क्रियावतो ऽपि सादृश्ये वक्तुम् इष्टे क्रियावता । अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥ BVaky_3,14.505 // अधीते तुल्य इत्य् एवं पुंल्लिङ्गेन विशेषणम् । क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥ BVaky_3,14.506 // प्रकृत्यर्थे विशिष्टे ऽपि प्रत्ययार्थाविशेषणात् । पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥ BVaky_3,14.507 // याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः । ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर् भवेत् ॥ BVaky_3,14.508 // अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्य् अपि । क्रियास् तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥ BVaky_3,14.509 // क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् । प्रधानानुग्रहात् साम्याद् विभक्तेश् चावतिष्ठते ॥ BVaky_3,14.510 // प्रकृतेर् अविशिष्टत्वात् क्रियातुल्ये प्रसज्यते । पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥ BVaky_3,14.511 // स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः । अनिमित्तं वतेस् तुल्यं यातीत्य् अत्रेष्यते वतिः ॥ BVaky_3,14.512 // द्वयं विशेष्यते तेन यद् एकत्र विशेषणं । तुल्यशब्दो हि तं धर्मम् उभयस्थम् अपेक्षते ॥ BVaky_3,14.513 // एकः समानो धर्मश् चेद् उपमानोपमेययोः । तुलया संमितं तुल्यम् इति तत्रोपपद्यते ॥ BVaky_3,14.514 // सूत्रे श्रुतश् च द्विष्ठो ऽसाव् अभेदेन प्रतीयते । न च सामान्यशब्दत्वाद् अश्रुता गम्यते क्रिया ॥ BVaky_3,14.515 // अश्रुताश् च प्रतीयन्ते निदेशस्थायितादयः । ये धर्मा नियतास् तेषां पुत्रादिषु न विद्यते ॥ BVaky_3,14.516 // अनाश्रितक्रियस् तस्मान् न तुल्यो ऽस्ति क्रियावता । क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥ BVaky_3,14.517 // द्वयोः प्रतिविधानाच् च ज्यायस्त्वम् अभिधीयते । नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ॥ BVaky_3,14.518 // असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः । विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥ BVaky_3,14.519 // क्रियावतस् तु ग्रहणात् प्रकृत्यर्थविशेषणे । क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥ BVaky_3,14.520 // यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः । क्रियावतो ऽभिधेयत्वात् तदा द्रव्याभिधायिता ॥ BVaky_3,14.521 // अव्ययेषु वतेः पाठः कार्यस् तत्र स्वरादिवत् । ब्राह्मणेन समो ऽध्येतेत्य् अत्र च प्रत्ययो भवेत् ॥ BVaky_3,14.522 // सामानाधिकरण्यं च वत्यर्थेनापदिश्यते । तुल्यम् इत्य् अन्यथा कल्प्यो वाक्यशेषो ऽश्रुतो भवेत् ॥ BVaky_3,14.523 // क्रियावतोश् च सादृश्ये प्रत्ययार्थविशेषणे । अध्येत्रा सदृशो ऽध्येतेत्य् अत्र नास्ति वतेर् विधिः ॥ BVaky_3,14.524 // तुल्यार्थैर् इति या तस्यास् तृतीयाया न भिद्यते । अर्थो भेदे ऽपि सर्वाभिर् इतराभिर् विभक्तिभिः ॥ BVaky_3,14.525 // भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना । पश्यति ब्राह्मणम् इव तुल्यं विप्रेण पश्यति ॥ BVaky_3,14.526 // ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना । दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥ BVaky_3,14.527 // ब्राह्मणाद् इव वैश्यात् त्वम् अधीष्वाध्ययनं बहु । इत्य् एवमादिभिर् भेदस् तृतीयाया न कश् चन ॥ BVaky_3,14.528 // तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् । मधुरायाश् च मातुश् च कथं सादृश्यकल्पना ॥ BVaky_3,14.529 // मधुराविषयः पाठः स्मरणं मातृकर्मकम् । मधुरामातृशब्दाभ्याम् अभेदेनाभिधीयते ॥ BVaky_3,14.530 // उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर् यथा । वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥ BVaky_3,14.531 // यथाध्ययनयोः साम्यम् अध्येत्रोर् अपदिश्यते । तथा क्रियागतैर् धर्मैर् उच्यन्ते साधनाश्रयाः ॥ BVaky_3,14.532 // इवार्थे यच् च वचनं पूर्वसूत्रे च यो विधिः । क्रियाशब्दश्रुतौ भेदो न कश् चिद् विद्यते तयोः ॥ BVaky_3,14.533 // यद्य् अप्य् उपाधिर् अन्यत्र नियतो न प्रयुज्यते । रूपाभेदात् त्व् अनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥ BVaky_3,14.534 // यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः । सत्य् अपि प्रत्ययार्थत्वे भेदाभावाद् उदाहृताः ॥ BVaky_3,14.535 // एवं च सति पूर्वेण सिद्धो ऽत्रापि वतेर् विधिः । नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥ BVaky_3,14.536 // इवे द्रव्यादिविषयः प्रत्ययः पुनर् उच्यते । क्रियाणाम् एव सदृश्वे पूर्वसूत्रे विधीयते ॥ BVaky_3,14.537 // मधुरायाम् इव गृहा ब्राह्मणस्येव पाण्डुराः । इत्य् अत्र द्रव्यगुणयोः पूर्वेण न वतिर् भवेत् ॥ BVaky_3,14.538 // आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते । ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ॥ BVaky_3,14.539 // मधुरावयवे वृत्तिर् व्वाख्याता मधुराश्रुतेः । ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥ BVaky_3,14.540 // न का चिद् इवयोगे तु बाह्यात् संबन्धिनो । षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥ BVaky_3,14.541 // आधिक्यं तुल्यशब्देन संबन्ध उपजायते । षष्ठीतृतीये तत्र स्तस् तुल्यशब्दो हि वाचकः ॥ BVaky_3,14.542 // इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना । नाधिक्यम् उपमाने ऽस्ति द्योतकः स प्रयुज्यते ॥ BVaky_3,14.543 // इवे यो व्यतिरेको ऽत्र स प्रासादादिहेतुकः । तुल्ये तद्विषयापेक्षम् आधिक्यम् उपजायते ॥ BVaky_3,14.544 // गवयेन समो ऽनद्वान् इति वृत्तिस् तथा भवेत् । न त्व् अस्ति गौर् इवेत्य् अत्र व्यतिरेक इवाश्रयः ॥ BVaky_3,14.545 // उपमेयेन संबन्धात् प्राक् प्रासादादिहेतुके । व्यतिरेके वतेर् भावो न तुल्यार्थत्वहेतुके ॥ BVaky_3,14.546 // इवशब्देन संबन्धे न तृतीया विधीयते । प्रकृतां ताम् अतस् त्यक्त्वा विभक्त्यन्तरं आश्रितम् ॥ BVaky_3,14.547 // सप्तम्य् अपि न तत्रास्ति ज्ञापकार्था तु सा कृता । इष्टा सा शेषविषये नियतासु विभक्तिषु ॥ BVaky_3,14.548 // यदि तु व्यतिरेकेण विषये ऽस्मिन् विभक्तयः । प्रवर्तेरंस् तृतीयैव व्यभिचारं प्रदर्शयेत् ॥ BVaky_3,14.549 // व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद् विना । सप्तम्य् एवोच्यते सर्वा न सन्त्य् अन्या विभक्तयः ॥ BVaky_3,14.550 // अत्यन्तम् अत्र विषये सप्तम्या ज्ञापकार्थया । बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥ BVaky_3,14.551 // पूर्वाभ्याम् एव योगाभ्यां विग्रहान्तरकल्पनात् । अर्हार्थे ऽपि वतिः सिद्धः स त्व् एकेन निदर्श्यते ॥ BVaky_3,14.552 // तेन तुल्यम् इति प्राप्ते क्रियोपाधिः प्रसिध्यति । राजवद् वर्तते राजेत्य् अत्र भेदे विवक्षिते ॥ BVaky_3,14.553 // राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः । युधिष्ठिरान्तास् ते ऽन्येषाम् उपमानं महीक्षिताम् ॥ BVaky_3,14.554 // सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः । सर्वत्रैव यतो ऽसिद्धं प्रसिद्धेनोपमीयते ॥ BVaky_3,14.555 // राजवद् रूपम् अस्येति राजन्य् एव विवक्षिते । अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥ BVaky_3,14.556 // उपमानाविवक्षायां नियमार्थो ऽयम् उच्यते । धर्मो ऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥ BVaky_3,14.557 // कृतहस्तवद् इत्य् एतत् प्रसिद्धेष्व् एव दृश्यते । राजत्वेन प्रसिद्धे च राज्ञि राजवद् इत्य् अपि ॥ BVaky_3,14.558 // अराज्ञि येषां धर्माणां दृष्टो ऽत्यन्तम् असंभवः । ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥ BVaky_3,14.559 // अर्हतेश् च क्रिया कर्त्री या तस्यां वतिर् इष्यते । राजानम् अर्हति च्छत्त्रम् इति न त्व् एवमादिषु ॥ BVaky_3,14.560 // प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् । छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥ BVaky_3,14.561 // तदर्हम् इति नारब्धं सूत्रं व्याकरणान्तरे । संभवत्य् उपमात्रापि भेदस्य परिकल्पनात् ॥ BVaky_3,14.562 // एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे । तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥ BVaky_3,14.563 // सूत्रारम्भान् न चैतस्माद् इवशब्दस्य विद्यते । प्रयोगः सो ऽपि चैतस्य विषये विद्यते वतेः ॥ BVaky_3,14.564 // दस्युहेन्द्र इवेत्य् एतद् ऐन्द्रमन्त्रे प्रयुज्यते । अन्यत्र दृष्टकर्मेन्द्रो यथेत्य् अस्मिन् विवक्षिते ॥ BVaky_3,14.565 // पूर्वाम् अवस्थाम् आश्रित्य यावस्था व्यपदिश्यते । सदृशस् त्वं तवैवेति तत्रैवम् अभिधीयते ॥ BVaky_3,14.566 // प्रसिद्धभेदं यत्रान्यद् उपमानं न विद्यते । उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥ BVaky_3,14.567 // यो ऽपि स्वाभाविको भेदः सो ऽपि बुद्धिनिबन्धनः । तेनास्मिन् विषये भिन्नम् अभिन्नं वा न विद्यते ॥ BVaky_3,14.568 // अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः । चैत्रम् ईदृशम् इत्य् आह बुद्ध्यवस्थापरिग्रहात् ॥ BVaky_3,14.569 // एतैः शब्दैर् यथाभूतः प्रत्ययात्मोपजायते । तत्प्रत्ययानुकारेण विषयो ऽप्य् उपपद्यते ॥ BVaky_3,14.570 // बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते । जन्यन्त इव शब्दानाम् अर्थाः सर्वे विवक्षया ॥ BVaky_3,14.571 // तथाविधे ऽपि बाह्ये ऽर्थे भिद्यन्ते यत्र बुद्धयः । न तत्र कश् चित् सादृश्यं सद् अपि प्रतिपद्यते ॥ BVaky_3,14.572 // अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते । न तावत् प्रत्यभिज्ञानं कस्य चिद् विनिवर्तते ॥ BVaky_3,14.573 // अयम् एव तु सूत्रेण भेदो भेदेन दर्शितः । प्रसिद्धम् अपि दुर्ज्ञानम् अबुधः प्रतिपद्यते ॥ BVaky_3,14.574 // वैयाकरणवद् ब्रूते न वैयाकरणः सदा । वैयाकरणवद् ब्रूष्वेत्य् अतः सो ऽप्य् अभिधीयते ॥ BVaky_3,14.575 // के चित् पुमांसो भाषन्ते स्त्रीवत् पुंवच् च योषितः । व्यभिचारे स्वधर्मो ऽपि पुनस् तेनोपदिश्यते ॥ BVaky_3,14.576 // सदृशस् त्वं तवैवेति लोके यद् अभिधीयते । उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥ BVaky_3,14.577 // युक्तम् औपयिकं राज्ञ इत्य् अर्थस्य निदर्शने । उपमानाविवक्षायां तदर्हम् इति पठ्यते ॥ BVaky_3,14.578 // प्रसक्तानुप्रसक्तस् तु वतिशेषो ऽभिधीयते । उपमानाभिसंबन्धाद् अस्मिन् वतिर् उदाहृतः ॥ BVaky_3,14.579 // प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् । उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ॥ BVaky_3,14.580 // स्वं रूपम् इति चैतस्मिन्न् अर्थस्यापि परिग्रहः । रूपवज् ज्ञापितस् तस्माद् आसन्नो ऽर्थो ग्रहीष्यते ॥ BVaky_3,14.581 // धात्वर्थेनोपजनितं साधनत्वेन साधनम् । धातुना कृतम् इत्य् एवम् अस्मिन् सूत्रे प्रतीयते ॥ BVaky_3,14.582 // यः शब्दश् चरितार्थत्वाद् अत्यन्तं न प्रयुज्यते । विषये ऽदर्शनात् तत्र लोपस् तस्याभिधीयते ॥ BVaky_3,14.583 // क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः । तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥ BVaky_3,14.584 // प्रत्ययेन विना प्रादिस् तत्रार्थे न प्रयुज्यते । भेदेन तु समाख्याने विभागः परिकल्पितः ॥ BVaky_3,14.585 // अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् । विभक्तिभिर् नियोगः स्याद् यथैव तसिलादिषु ॥ BVaky_3,14.586 // पाठाद् यैर् अविभक्तित्वं वत्यन्तेष्व् अनुगम्यते । तेषाम् उद्वत इत्य् अत्र वक्तव्या सविभक्तिता ॥ BVaky_3,14.587 // वत्यर्थं नावगाहेते पुंवद् इत्य् अस्य दर्शनात् । नञ्स्नञाव् अपवादस्य बाधकं तन् निपातनम् ॥ BVaky_3,14.588 // एतम् उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाव् इति । तयोः प्रवृत्ताव् उत्सर्गो बाधनान् नोपपद्यते ॥ BVaky_3,14.589 // नञ्स्नञौ विहितौ येन स योगो नावगाहते । वतिप्रकरणं तद् धि लिङ्गम् एवं समर्थ्यते ॥ BVaky_3,14.590 // अभेदेनोपमानस्य भिन्नार्थोपनिपातिता । ऊहस् तथोपमानानाम् अङ्गवन् नोपलभ्यते ॥ BVaky_3,14.591 // गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः । पशू रुद्र इव ह्य् एताव् इत्य् एकवचनश्रुतिः ॥ BVaky_3,14.592 // उपमानस्य भेदाच् च बहुषु स्याद् अञो विधिः । काश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्व् अपि ॥ BVaky_3,14.593 // एवं तु युक्तवद्भावाद् अत्रैकवचनं भवेत् । लुम् मनुष्ये तथोक्तं स्याल् लिङ्गस्यैकस्य सिद्धये ॥ BVaky_3,14.594 // उपमेयेषु भिन्नेषु किं चिद् एकं प्रवर्तते । प्रत्ययस्य विधौ तत्र नित्यं युक्तवद् इष्यते ॥ BVaky_3,14.595 // यदा प्रत्युपमेयं तु तद् एकैकम् अवस्थितम् । तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥ BVaky_3,14.596 // यथा समूहप्रचये द्विगूनां भिन्नसंख्यता । पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥ BVaky_3,14.597 // प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते । अर्थभेदो लुबन्तेषु नैवं कश् चन दृश्यते ॥ BVaky_3,14.598 // येषूपमेयवचनः शब्दो ऽन्यो न प्रयुज्यते । उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥ BVaky_3,14.599 // यथा गुडतिलादीनां प्रयोगाद् एकसंख्यता । पाकादेर् अप्रयोगे तु भिन्ना संख्याभिधीयते ॥ BVaky_3,14.600 // यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते । संबन्धिनाम् अतो भेद उपमेये न गम्यते ॥ BVaky_3,14.601 // तस्मात् सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये । उपमेयगतो भेद उपमानेषु दृश्यते ॥ BVaky_3,14.602 // उपमानं समस्तानाम् अभिन्नम् श्रूयते क्व चित् । भिन्नानाम् उपमेयनाम् एकैकम् वोपमीयते ॥ BVaky_3,14.603 // यथा गरुड इत्य् एतद् व्यूहापेक्षं प्रयुज्यते । एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥ BVaky_3,14.604 // एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह । काश्यपस्येति तेनायं प्रत्येकम् अवतिष्ठते ॥ BVaky_3,14.605 // मेघाः शैल इवेत्य् उक्ते समस्तानां प्रतीयते । सादृश्यम् गिरिणैकेन प्रत्येकं तेन भिद्यते ॥ BVaky_3,14.606 // छापेक्षा तद्विषयता विधेयत्वान् न गम्यते । काकतालीयम् इत्य् अत्र प्रसिद्धम् ह्य् उपलक्षणम् ॥ BVaky_3,14.607 // राजाश्वादिश् च विषयः स्याद् अन्यो वेत्य् अनिश्चितम् । तेन च्छस्य विधानात् प्राग् व्यपदेशो न विद्यते ॥ BVaky_3,14.608 // द्वयोर् इवार्थयोर् अत्र निमित्तत्वं प्रतीयते । एकेनावयवो युक्तः प्रत्ययो ऽन्येन युज्यते ॥ BVaky_3,14.609 // चैत्रस्य तत्रागमनं काकस्यागमनं यथा । दस्योर् अभिनिपातस् तु तालस्य पतनं यथा ॥ BVaky_3,14.610 // संनिपाते तयोर् यान्या क्रिया तत्रोपजायते । वधादिर् उपमेये ऽर्थे तया छविधिर् इष्यते ॥ BVaky_3,14.611 // क्रियायां समवेतायां द्रव्यशब्दो ऽवतिष्ठते । पातागमनयोः काक- तालशब्दौ तथा स्थितौ ॥ BVaky_3,14.612 // यद् अन्वाख्यायकं वाक्यं तद् एवं परिकल्प्यते । प्रयोगवाक्वं यल् लोके तद् एवं न प्रयुज्यते ॥ BVaky_3,14.613 // ययोर् अतर्किता प्राप्तिर् दृश्यते काकतालवत् । तयोः समासप्रकृतेर् वृत्तिर् अभ्युपगम्यते ॥ BVaky_3,14.614 // काकस्य तालेन यथा वधो यस्य तु दस्युना । तत्र चित्रीकृते ऽन्यस्मिन्न् उपमेये छ इष्यते ॥ BVaky_3,14.615 // चञ्चत्प्रकारश् चञ्चत्को बृहत्क इति चापरे । मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते ॥ BVaky_3,14.616 // तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते । श्वासप्रबन्धैर् मण्डूकः स्पन्दमानप्रभो मणिः ॥ BVaky_3,14.617 // प्रविकासिप्रभो ऽल्पो ऽपि महान् य उपलभ्यते । बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥ BVaky_3,14.618 // सादृश्यम् एव सर्वत्र प्रकारः कैश् चिद् इष्यते । भेदे ऽपि तु प्रकाराख्या कैश् चिद् अभ्युपगम्यते ॥ BVaky_3,14.619 // प्रकारवचनः कश् चित् प्रकारवति संस्थितः । प्रकारमात्रे वर्तित्वा कश् चित् तद्वति वर्तते ॥ BVaky_3,14.620 // सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् । तुल्ययोर् अव्ययीभावे सहशब्दो ऽभिधायकः ॥ BVaky_3,14.621 // विप्सासादृश्ययोर् वृत्तिर् या यथार्थाभिधायिनः । स चायम् अव्ययीभावे भेदो भेदेन दर्शितः ॥ BVaky_3,14.622 // सादृश्यं योग्यता कैश् चिद् अनाव् अभ्युपगम्यते । यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते ॥ BVaky_3,14.623 // इत्थंभावे ऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् । ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥ BVaky_3,14.624 // गौर् वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् । शुक्लादौ सति निष्पन्ने वाहीको न द्विर् उच्यते ॥ BVaky_3,14.625 // इति भर्तृहरिकृतं वाक्यपदीयम् समाप्तम्