Bhartrhari: Vakyapadiya


Input by Yves Ramseier



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akarmakatve saty evaṃ BVaky_3,14.67a
akurvāṇo 'tha vā kiṃ cit BVaky_3,8.34c
akṛtaś ceti saṃghātaḥ BVaky_3,14.266c
akṛte vā kṛtāsaṅgād BVaky_3,14.267c
akṛtrimo hi saṃbandho BVaky_2.369c
akṛtsnaviṣayābhāsaṃ BVaky_3,3.54a
akramas tu vitatyeva BVaky_2.19c
akramasyāpi viśvasya BVaky_3,9.46c
akramaḥ kramarūpeṇa BVaky_1.49c
akramās teṣu bhāvānāṃ BVaky_3,9.52c
akrame kramanirbhāse BVaky_2.33c
akriyāṇāṃ nivṛttyarthā, BVaky_3,14.497a
akriyārthena yogena BVaky_3,14.556c
akṣādīnām iva prāhur BVaky_2.409c
akṣādeṣu yathā bhinnā BVaky_2.465a
akṣiṇāṃ tantriṇāṃ tantram BVaky_2.466a
agur aśva iti vyāptir BVaky_3,14.304c
agṛhītaviśeṣeṇa BVaky_3,14.103a
agṛhītāvadhau śabde BVaky_2.95c
agṛhītāḥ prakāśakāḥ BVaky_1.57d
agor acitragoś caiva BVaky_3,14.215a
agnidattas tu yo 'gniḥ syāt BVaky_2.282a
agniśabdanibandhanaḥ BVaky_1.61b
agniśabdas tathaivāyam BVaky_1.61a
agniśabdābhidheyayā BVaky_1.61d
agniśrutyaiti saṃbandham BVaky_1.61c
agnisomādayaḥ śabdā BVaky_2.281a
agniḥ prakāśadāhābhyām BVaky_2.477c
agnyartham upapāditam BVaky_2.300b
aghoṣā ca pravartate BVaky_1.164b
aṅgatvena pratītānāṃ BVaky_3,1.59a
aṅgadī kuṇḍalī ceti BVaky_3,14.569a
aṅgavan nopalabhyate BVaky_3,14.591d
aṅgānām aprayojakam BVaky_2.81b
aṅgīkṛte tu keṣāṃ cit BVaky_2.416a
aṅgīkṛtopamānena BVaky_3,14.301c
aṅgopāṅganibandhanāḥ BVaky_1.10b
acetaneṣu caitanyaṃ BVaky_3,14.326a
acver iti yathā liṅgam BVaky_3,14.433c
ajanmani tathā nitye BVaky_3,2.18a
ajasravṛttir yaḥ śabdaḥ BVaky_1.120a
ajasraṃ sarvabhāvānāṃ BVaky_3,13.16c
ajāśvādiṣu saṃbandhād BVaky_3,14.26c
ajihmā rājapaddhatiḥ BVaky_1.16d
aṭkupvāṅādibhis tathā BVaky_2.387b
aḍādīnāṃ vyavasthārthaṃ BVaky_2.180a
aṇavaḥ sarvaśaktitvād BVaky_1.113a
ata evaṃ samarthyate BVaky_3,14.337d
atattvam iti manyante BVaky_3,2.7c
atadguṇo 'taś chāgaḥ syān BVaky_3,1.80c
ataddharmasu bhāveṣu BVaky_3,6.12c
atadrūpeṇa saṃsargāt BVaky_3,11.13c
atas taṃ pratijānate BVaky_2.46d
atas tāṃ jātim icchanti BVaky_3,13.5c
atas te jātivācinaḥ BVaky_3,1.12d
atas taiḥ karmabhir dhātur BVaky_3,7.69a
ataḥ kriyāntarābhāve BVaky_3,9.78c
ataḥ pūrveṇa bhidyate BVaky_3,14.294d
ataḥ sarvasya nirdeśe BVaky_3,1.51c
ataḥ sarvo 'rtha iṣyate BVaky_3,1.13d
ataḥ saṃyogideśānāṃ BVaky_3,1.18a
ataḥ so 'py abhidhīyate BVaky_3,14.575d
atiṅgrahaṇam evaṃ tu BVaky_3,14.447a
atidūre vyavasthitam BVaky_3,14.75d
atītam api keṣāṃ cit BVaky_3,9.53c
atītaḥ sarvalakṣaṇaḥ BVaky_3,3.11b
atītākhyā tu yā śaktis BVaky_3,9.51c
atītānāgatajñānaṃ BVaky_1.37c
atīndriyān asaṃvedyān BVaky_1.38a
ato jātyabhidhāne 'pi BVaky_3,1.4c
ato dravyāśritāṃ saṃkhyām BVaky_3,11.12a
ato na vacanāntaram BVaky_3,14.283d
ato 'nirjñātarūpatvāt BVaky_1.58a
ato bhāvavikāreṣu BVaky_3,8.28c
ato bhāṣitapuṃskatvāt BVaky_3,6.10a
ato bhāṣya udāhṛtaḥ BVaky_3,14.167d
ato 'yuktataraṃ viduḥ BVaky_3,6.16d
ato 'rthāntaravācitvaṃ BVaky_2.169c
ato vākyaṃ prayujyate BVaky_2.427d
atyajantau prapadyete BVaky_3,9.101c
atyadbhutā tv iyaṃ vṛttir BVaky_3,3.81a
atyantaparatantratvād BVaky_3,3.4c
atyantabhinnayor eva BVaky_3,14.358a
atyantabhinnayor vā syāt BVaky_2.474a
atyantabhedaḥ sarveṣāṃ BVaky_2.260c
atyantabhede tattvasya BVaky_2.21c
atyantabhede nānātvaṃ BVaky_3,14.393c
atyantam atathābhūte BVaky_1.142a
atyantam atadātmakam BVaky_3,2.9d
atyantam atra viṣaye BVaky_3,14.551a
atyantam anavasthitāḥ BVaky_3,6.1d
atyantayataśaktitvāc BVaky_2.437c
atyantaviparīto 'pi BVaky_2.285a
atyantaṃ na prayujyate BVaky_3,14.583b
atyantaṃ bhinnadharmaṇām BVaky_2.94d
atyantaṃ viṣaye bhinne BVaky_3,14.573a
atyantādarśane na syād BVaky_3,13.11c
atyantānugamāt tatra BVaky_3,14.467a
atyantaikatvaviṣayo BVaky_3,14.391c
atyamntam atadātmakam BVaky_3,2.10d
atra ca pratyayo bhavet BVaky_3,14.522d
atra tūpapadenāyam BVaky_3,12.27a
atra nāsti vater vidhiḥ BVaky_3,14.524d
atra bādhasamuccayau BVaky_2.77d
atra bhede vivakṣite BVaky_3,14.553d
atrātītaviparyāsaḥ BVaky_1.17a
atrādhikaraṇe vādāḥ BVaky_2.116c
atrāpy artho na vidyate BVaky_3,14.442b
atredaṃ nāntarīyakam BVaky_2.81d
atraikavacanaṃ bhavet BVaky_3,14.594b
atvaṃ saṃpadyate yas tvaṃ BVaky_3,7.117a
atha kāraṇa pūrvakāḥ BVaky_3,9.20b
atha ca prāgasadbhāvaḥ BVaky_3,3.78c
atha jātimato 'rthasya BVaky_3,14.269c
atha tair eva janitaḥ BVaky_2.396a
atha tv ekavibhaktitvād BVaky_3,14.411a
atha pratividhātā yo BVaky_3,12.24a
atha yaj jñānam utpannaṃ BVaky_2.243a
atharvaṇām aṅgirasāṃ BVaky_1.21a
atha śyāmeva śastrīyaṃ BVaky_3,14.423a
atha svabhāvo vacanād BVaky_3,14.276a
athādhāraḥ sa evāsya BVaky_2.244c
athāpy avācyam ity evaṃ, BVaky_3,3.21a
athāyam āntaro jñātā BVaky_1.115a
athāsaj jāyate katham BVaky_3,3.43d
athāsaṃsṛṣṭa evārthaḥ BVaky_2.248a
athāsau samudīryate BVaky_1.116d
athāsmān niyamād ūrdhvaṃ BVaky_3,9.19a
athopacārasattaivaṃ BVaky_3,3.46a
adṛṣṭatvāt pratinidheḥ BVaky_3,7.102a
adṛṣṭam anupaśyati BVaky_2.91b
adṛṣṭaviprayogārthaḥ BVaky_2.163c
adṛṣṭavṛttilābhena BVaky_3,3.18a
adṛṣṭoparatiṃ bhedam BVaky_3,6.16c
adeśānāṃ ghaṭādīnāṃ BVaky_3,1.16a
adeśāś cāpy abhāgāś ca BVaky_3,6.14a
advaye caiva sarvasmin BVaky_3,3.65a
adhikaṃ vartate teṣu BVaky_1.126c
adhikāro nivartate BVaky_1.169b
adhigacchata ity eke BVaky_2.107c
adhidaivam adhikratu BVaky_2.254b
adhividyaṃ prakāsate BVaky_1.14d
adhīte tulya ity evaṃ BVaky_3,14.506a
adhīyate brāhmaṇavat BVaky_3,14.385a
adhīṣvādhyayanaṃ bahu BVaky_3,14.528b
adhyasyate viruddhe 'rthe BVaky_3,9.100c
adhyasya parikalpyate BVaky_3,9.107d
adhyātmaṃ vinigṛhyate BVaky_3,9.90b
adhyādīn parikalpayet BVaky_2.219b
adhyāropo na durlabhaḥ BVaky_3,11.10b
adhyāhitakalāṃ yasya BVaky_1.3a
adhyetari yadā vṛttir BVaky_3,14.492a
adhyetavyena viprāṇāṃ BVaky_3,14.444c
adhyetā brāhmaṇa iva BVaky_3,14.505c
adhyetrā sadṛśo 'dhyetety BVaky_3,14.524c
adhyetror apadiśyate BVaky_3,14.532b
adhruveṇa nimittena BVaky_3,2.3a
adhvanām ekatā nāsti BVaky_3,9.61c
adhvano vartamānasya BVaky_3,9.103a
adhvādhikaraṇaṃ yathā BVaky_3,9.47b
anaṅgīkṛtasattvaṃ tu BVaky_3,14.586a
anaṅgīkṛtasaṃstyānāt BVaky_3,14.172c
anantaram idaṃ kāryam BVaky_2.118c
anantaraṃ phalaṃ yasyāḥ BVaky_3,8.15a
ananyat pravibhajyate BVaky_2.97d
anapekṣya prayuñjīta BVaky_3,8.16c
anarthakānāṃ pāṭho vā BVaky_2.259c
anarthakānāṃ saṃghātaḥ BVaky_2.205a
anarthakāny apāyatvāt BVaky_2.55a
anarthakena saṃsṛṣṭāḥ BVaky_2.191c
anavasthā prasajyate BVaky_3,14.219d
anavasthitakampe 'pi BVaky_1.109a
anavasthitavṛttitā BVaky_3,13.16b
anākyeyā kathaṃ cana BVaky_2.144b
anāgatatvam astitvaṃ BVaky_3,9.111c
anāgatā janmaśakteḥ BVaky_3,9.51a
anāgamavikalpā tu BVaky_2.233c
anāgamaś ca so 'bhyāsaḥ BVaky_2.118a
anādinidhanam brahma BVaky_1.1a
anādim avyavacchinnāṃ BVaky_1.172a
anādir arthaiḥ śabdānāṃ BVaky_3,3.29c
anādir yogyatā yathā BVaky_3,3.29b
anāv abhyupagamyate BVaky_3,14.623b
anāvṛttāpi yā kriyā BVaky_2.456b
anāśritakriyas tasmān BVaky_3,14.517a
anāśrite tu vyāpāre BVaky_3,7.24a
anityatvaṃ svaśaktir vā BVaky_3,3.34c
anityadarśināṃ tv asmin BVaky_1.182c
anityasya yathotpāde BVaky_3,9.22a
anitye 'py āśraye sthitā BVaky_3,1.41d
anityeṣv api nityatvam BVaky_3,3.34a
anibaddhaṃ nimitteṣu BVaky_2.234a
animittaṃ vates tulyaṃ BVaky_3,14.512c
anirākaraṇāt kartus BVaky_3,7.129a
anirūpitarūpeṣu BVaky_3,14.475c
anirjātasya nirjñānaṃ BVaky_3,14.360a
anirjñātaguṇe caivaṃ BVaky_3,14.9c
anirjñātasvarūpo hi BVaky_3,14.375c
anirjñātaṃ prasiddhena BVaky_3,14.361a
anirdeśyād viśeṣād vā BVaky_3,14.373c
anirdhāritadharmatvād BVaky_3,14.145a
anirvṛtteś ca tasya vā BVaky_3,7.99b
anuktam api rūpeṇa BVaky_2.313c
anuktāpi prakāśate BVaky_3,7.82d
anugṛhṇāti saṃbandha BVaky_3,3.11c
anugrahārthā bhoktṝṇāṃ BVaky_2.388a
anucchinnāśrayāj jātir BVaky_3,1.41c
anucchedyāśrayām eke BVaky_3,1.42a
anuniṣpadyate paraḥ BVaky_2.476b
anuniṣpādikalpena BVaky_3,9.67a
anuniṣpādinaḥ kāṃś cic BVaky_2.121c
anuniṣpādinaḥ śabdāḥ BVaky_2.361c
anupaplutacetasām BVaky_1.37b
anupāttaṃ pratīyate BVaky_2.307d
anupāsitavṛddhānāṃ BVaky_2.490c
anuprayogasiddhyarthaṃ BVaky_3,14.232a
anupravṛttidharmo vā BVaky_3,1.14a
anupravṛttirūpā yā BVaky_3,1.19a
anupravṛtteti yathā- BVaky_3,1.101a
anuprāptaḥ pratīyate BVaky_3,8.10b
anubandhaś ca siddhe 'rthe BVaky_3,12.12a
anubandhasvarādibhyaḥ BVaky_3,14.79c
anubhūya svatantratām BVaky_3,7.54b
anumānapradhānena BVaky_1.42c
anumānaprayojanam BVaky_3,13.12d
anumānaṃ tadarthasya BVaky_2.328c
anumānaṃ nimittasya BVaky_2.371c
anumānaṃ vivakṣāyāḥ BVaky_3,14.198c
anumānāt pratīyate BVaky_3,7.85d
anuyātīva so 'nyeṣāṃ BVaky_3,14.324c
anuvādo yathā bhavet BVaky_2.245b
anuviddham iva jñānaṃ BVaky_1.131c
anusyūteva bhedābhyām BVaky_3,14.29a
anusyūteva saṃsṛṣṭair BVaky_3,14.93a
aneka iti paścāc ca BVaky_3,14.293c
anekatīrthabhedāyās BVaky_1.159c
anekadharmavacanāḥ BVaky_3,14.265a
anekapadasaṃśrayam BVaky_2.42d
anekarūpā lakṣyante BVaky_3,8.14c
anekavyaktivartinīm BVaky_3,8.21b
anekavyaktyabhivyaṅgyā BVaky_1.96a
anekaśakter ekasya BVaky_2.444a
anekaśakter ekasya BVaky_2.473c
anekasmād asa iti BVaky_3,14.282a
anekākhyātayoge 'pi BVaky_2.350a
anekārthatvam ekasya BVaky_2.263a
anekā śaktir ekasya BVaky_2.477a
antarālapravṛttibhiḥ BVaky_3,9.82d
antarālaṃ tad etayoḥ BVaky_3,14.106d
antareṇa kathaṃ bhavet BVaky_3,3.35d
antareṇa kriyāśabdaṃ BVaky_2.326c
antareṇa na gamyate BVaky_2.429d
antareṇa vyavasthitam BVaky_2.329d
antarena caśabdasya BVaky_3,14.191a
antaro 'rthaḥ prakāśyate BVaky_2.31b
antarṇīya prayujyate BVaky_2.161b
antarbhavec ca saṃbandhaḥ BVaky_3,14.222a
antarbhāvāc ca tenāsau BVaky_3,3.47c
antarbhūtakriyāntaraiḥ BVaky_3,7.67b
antarbhūtaṇijarthānāṃ BVaky_3,7.73a
antarbhūtavibhaktyarthe BVaky_3,14.228a
antarbhūtaṃ nimittaṃ ca BVaky_3,14.509a
antarbhūte tu karaṇe BVaky_3,14.457a
antarmātrātmanas tasya BVaky_2.32c
antaḥkaraṇatattvasya BVaky_1.117a
antaḥkaraṇatattvasya BVaky_3,7.41c
antaḥkaraṇadharmo vā BVaky_3,6.23a
antaḥkaraṇavṛttau ca BVaky_3,14.92a
ante yā vā kriyābhāge BVaky_3,8.22a
antyā kaleva somasya BVaky_1.168c
antyena dhvaninā saha BVaky_1.86b
antye vātmani yā sattā BVaky_3,8.24a
annādānādi rūpāṃ ca BVaky_2.377a
anyataś cāpi lādeśān BVaky_3,12.1c
anyat tasmād vivicyate BVaky_1.66d
anyat tv akathitaṃ smṛtam BVaky_3,7.71d
anyatra ca tato rūpaṃ BVaky_2.446c
anyatra dṛṣṭakarmendro BVaky_3,14.565c
anyatra vartamānaṃ sad BVaky_3,14.405a
anyatra vihite grahe BVaky_3,1.70b
anyatra śrūyamāṇaiś ca BVaky_2.347a
anyatrāvihitasyaiva BVaky_3,1.57a
anyathākṛtya viṣayam BVaky_1.92c
anyathā ca samākhyānam BVaky_2.173a
anyathā te na sādhavaḥ BVaky_2.109d
anyathā dāhaśabdena BVaky_2.422c
anyathā pratipadyate BVaky_2.239d
anyathā pratipadyate BVaky_2.246d
anyathā pratipadyārthaṃ BVaky_2.239a
anyathā hi vyavasthāne BVaky_2.376c
anyathaiva vyavasthitām BVaky_3,3.10d
anyathaiva samarthyate BVaky_3,14.330d
anyathaivāgnisaṃbandhād BVaky_2.422a
anyathaivādhyavasyati BVaky_1.92d
anyathaivopapādyate BVaky_1.34d
anyad eveti gamyate BVaky_3,14.390d
anyad eṣu na vidyate BVaky_2.410b
anyad rūpaṃ na gṛhyate BVaky_2.458b
anyad rūpaṃ pratīyate BVaky_2.458d
anyapratyāyane śaktir BVaky_1.62c
anyaśabdavivakṣayā BVaky_1.183b
anyasminn anuṣajyate BVaky_2.177d
anyasya vinivartakam BVaky_3,14.143b
anyaḥ kaś cin na vidyate BVaky_2.346d
anyaḥ kāyavatāṃ vidhiḥ BVaky_3,6.17d
anyā japaprabandheṣu BVaky_2.261c
anyā tv apreryamāṇaiva BVaky_1.162a
anyārthānāṃ kathaṃ cana BVaky_2.411d
anyā śyāmā tu tadrūpā BVaky_3,14.382c
anyā sattaupacārikī BVaky_3,3.39b
anyā saṃskārasāvitrī BVaky_2.261a
anyāsām asti saṃbhavaḥ BVaky_3,11.15d
anyāsāṃ tu tadākhyatā BVaky_3,8.15d
anyūnas tena gamyate BVaky_2.214d
anyena vyapadiṣṭasya BVaky_3,7.161a
anyeṣām ubhayoḥ sthitam BVaky_3,14.399b
anyair avayavaiḥ punaḥ BVaky_2.236d
anyais tu bhāvair anyeṣāṃ BVaky_3,9.35a
anyais tu mānaṃ jātyādi BVaky_3,14.375a
anyo dravyād vibhaktyarthaḥ BVaky_3,7.165c
anyonyāpekṣayā śaktyā BVaky_2.213c
anvayavyatirekābhyām BVaky_3,14.19a
anvayavyatirekābhyāṃ BVaky_2.166c
anvayavyatirekābhyāṃ BVaky_2.209c
anvayavyatirekābhyāṃ BVaky_2.340c
anvayavyatirekābhyāṃ BVaky_3,1.67a
anvayavyatirekābhyāṃ BVaky_3,14.34c
anvayavyatirekābhyāṃ BVaky_3,14.202c
anvayavyatirekau ca BVaky_3,11.30a
anvayavyatirekau tu BVaky_2.12c
anvayād gamyate so 'rtho BVaky_3,14.96a
anvayo 'rthasya dṛśyate BVaky_2.169b
anvākhyānasmṛter ye ca BVaky_2.231a
anvākhyānād dhi sādhutvam BVaky_3,14.271c
anvākhyānāni bhidyante BVaky_2.170a
anvākhyānāya bhedās tu BVaky_3,14.72c
anvākhyānāya yo bhedaḥ BVaky_2.443a
anvākhyeyatvam arhati BVaky_3,14.276b
anvākhyeyāś ca ye śabdā BVaky_1.24c
anvākhyeyās tathā śāstram BVaky_3,14.75c
apadaṃ jāyate sarvaṃ BVaky_3,9.26c
apadārthasya darśanāt BVaky_2.425d
apade 'rthe padanyāsaḥ BVaky_3,3.78a
apare tu padasyaiva BVaky_2.329a
apare brāhmaṇādīnāṃ BVaky_3,14.303a
aparair anugamyate BVaky_2.125d
aparair upavarṇyate BVaky_3,8.39d
aparo 'rthe prayujyate BVaky_1.44d
apākṛto vā tenāyaṃ BVaky_3,14.501c
apāyaviṣayaṃ dhrauvyaṃ BVaky_3,7.138c
api teṣāṃ na kalpate BVaky_3,14.64d
api pratyāyayaty asau BVaky_2.299d
api prayoktur ātmānaṃ BVaky_1.143a
api lokavyavasthayā BVaky_3,14.44b
apūrvadevatāsvargaiḥ BVaky_2.119c
apūrvasya vidheyatvāt BVaky_3,1.69a
apūrvaṃ kālaśaktiṃ vā BVaky_3,7.34a
apṛthaktve ca saṃbandhas BVaky_3,2.16c
apṛthaktve 'pi śaktibhyaḥ BVaky_1.2c
apṛthakśabdavācyasya BVaky_3,14.355a
apṛthakśabdavācyāpi BVaky_3,14.357a
apekṣaṇīyā śuddhe 'rthe BVaky_3,14.498c
apekṣamānaḥ saṃbandhaṃ BVaky_3,14.240a
apekṣitakriyaṃ ceti BVaky_3,7.136c
apoddhārapadārthāḥ ye BVaky_1.24a
apoddhāraś ca sāmānyam BVaky_3,14.144a
apoddhāras tathā vākye BVaky_2.10c
apoddhāre prakalpite BVaky_2.269b
apoddhāre vivakṣite BVaky_3,13.6b
apoddhṛtyaiva vākyebhyaḥ BVaky_3,1.1c
apchālibījasaṃyoge BVaky_3,9.106a
apy ato vyapadiśyate BVaky_3,3.3d
apy apekṣānibandhanam BVaky_3,14.408d
aprakarṣaṃ prakarṣeṇa BVaky_3,5.9c
aprayuktapadaś cārtho BVaky_2.219c
aprayuktapadāśrayā BVaky_2.328b
aprayuktaṃ trirātrādi BVaky_3,7.155c
aprayogas tathā bhavet BVaky_3,14.211d
aprayoge 'dhiparyoś ca BVaky_2.190a
aprayoge na vidyate BVaky_3,14.502d
apravṛttir adarśanam BVaky_3,14.130b
aprasiddhaṃ tu yaṃ bhāgam BVaky_2.91a
aprāptā cottaraṃ padam BVaky_3,1.39b
aprāpto yas tu śuklādiḥ BVaky_2.74a
abahiḥsādhanādhīnā BVaky_3,9.110a
abuddhān vākyapūrvikām BVaky_2.226b
abudhapratipattaye BVaky_3,14.98b
abudhaḥ pratipadyate BVaky_3,14.574d
abudhān prati vṛttiṃ ca BVaky_3,14.95a
abudhān praty upāyāś ca BVaky_3,14.50a
abrahmaṇādiṣu nañaḥ BVaky_3,14.250c
abhāva iti bhāvasya BVaky_3,14.264a
abhāvavādino vāpi BVaky_3,3.64c
abhāvas tasya vṛttiṣu BVaky_3,14.130d
abhāvasyānupākhyatvāt BVaky_3,3.62a
abhāvāt kevalāyās tu BVaky_3,14.452a
abhāvān na prakalpate BVaky_3,7.152b
abhāvāvagatiḥ katham BVaky_2.243d
abhāve kīdṛśaḥ kramaḥ BVaky_2.24d
abhāve triṣu kāleṣu BVaky_3,3.69a
abhāve 'pi bhṛśādiṣu BVaky_3,14.433d
abhāvo yadi vastu syāt BVaky_3,3.76a
abhāvo vā luko yatra BVaky_3,14.132a
abhikhyā svapnavac chrutau BVaky_1.173b
abhijalpaṃ pracakṣate BVaky_2.128d
abhidhānakriyābhedāc BVaky_2.106a
abhidhānakriyāyogād BVaky_2.408a
abhidhānapravṛttaye BVaky_3,3.45b
abhidhānaṃ na vidyate BVaky_3,14.212b
abhidhānaṃ prayujyate BVaky_2.160b
abhidhānaṃ pravartate BVaky_3,8.3d
abhidhānābhidheyayoḥ BVaky_2.405d
abhidhāniyamas tasmād BVaky_2.405c
abhidhāne 'pi saṃkhyāyāḥ BVaky_3,14.231a
abhidhāviṣayo yataḥ BVaky_3,14.186d
abhidheyaḥ padasyārtho BVaky_2.113a
abhidheyātmanā sthitam BVaky_3,3.34b
abhidheyāśrayaṃ dvayam BVaky_3,14.156d
abhidheyeṣu keṣu cit BVaky_1.55b
abhinnakālām artheṣu BVaky_3,3.50a
abhinnam api śabdasya BVaky_3,9.65c
abhinnam eva vākyaṃ tu BVaky_2.75a
abhinnam śrūyate kva cit BVaky_3,14.603b
abhinnavyapadeśārham BVaky_3,14.106c
abhinnaṃ vā na vidyate BVaky_3,14.568d
abhinnā iti vā punaḥ BVaky_3,1.20b
abhinno rūpabhedena BVaky_2.470a
abhiprāyānurodho 'pi BVaky_3,7.124c
abhiyuktatarair anyair BVaky_1.34c
abhivyaktataro yo 'rthaḥ BVaky_2.212a
abhivyaktāḥ svakāryāṇāṃ BVaky_3,1.44c
abhivyaktinimittasya BVaky_3,9.65a
abhivyaktir yadāśrayā BVaky_3,6.3b
abhivyaṅktuṃ na śaknutaḥ BVaky_3,14.10d
abhedagrahaṇād eṣa BVaky_3,7.113c
abhedapūrvakābhedāḥ BVaky_2.57a
abhedaprakrame 'tyantaṃ BVaky_3,14.60c
abhedarūpaṃ sādṛśyam BVaky_3,1.92a
abhedasya vivakṣāyām BVaky_3,14.394a
abhedākhyam upagrāhi BVaky_3,14.113c
abhedāc ca viśiṣyate BVaky_3,7.100b
abhedād abhidheyasya BVaky_2.227a
abhede tv ekaśabdatvāc BVaky_3,14.333a
abhedena kriyaikā tu BVaky_3,7.142a
abhedena pratīyate BVaky_3,14.164d
abhedena pratīyate BVaky_3,14.515b
abhedena samanvayāt BVaky_3,14.184d
abhedenābhidhīyate BVaky_3,14.530d
abhedenopamānasya BVaky_3,14.591a
abhedenopasamgrahaḥ BVaky_3,8.27b
abhede yadi kālasya BVaky_3,9.63a
abhede liṅgasaṃkhyābhyāṃ BVaky_3,14.135a
abhedaikatvasaṃkhyāyāṃ BVaky_3,14.111c
abhedaikatvasaṃkhyā vā BVaky_3,14.100a
abhedopanibandhanaḥ BVaky_3,7.153d
abhedo hi viśeṣāṇām BVaky_3,14.142c
abhedye bhedyabhāvo 'pi BVaky_3,11.5c
abhyantarīkṛtād bhedaḥ BVaky_2.186c
abhyasya svam ca darśanam BVaky_2.487b
abhyāsāt prakramo 'nyas tu BVaky_2.402c
abhyāsāt pratibhāhetuḥ BVaky_2.117a
abhyāsād eva jāyate BVaky_1.35b
abhyāse tulyarūpatvān BVaky_3,14.74c
abhrāṇīva pracīyante BVaky_1.114c
amukhyasaṃbhave tatra BVaky_3,14.268a
ayathārthāṃ samīhate BVaky_2.319d
ayanapravibhāgaś ca BVaky_3,9.43a
ayam asyām iyaṃ tv asmād BVaky_3,7.19c
ayam āgamasaṃgrahaḥ BVaky_2.487d
ayam eva tu sūtreṇa BVaky_3,14.574a
ayaṃ padārtha etasmin BVaky_3,14.279a
ayaṃ pūrvebhya āgamaḥ BVaky_3,14.20d
ayaṃ śabdair apoddhṛtya BVaky_2.86c
ayuktam iti varṇyate BVaky_3,14.458b
ayogo liṅgasaṃkhyābhyāṃ BVaky_3,14.308c
ayaugapadye jñānānām BVaky_3,1.108a
araṇisthaṃ yathā jyotiḥ BVaky_1.47a
arājñi yeṣāṃ dharmāṇāṃ BVaky_3,14.559a
arūpaṃ pararūpeṇa BVaky_3,5.9a
arthakriyāsu vāk sarvān BVaky_1.135a
arthajātyabhidhāne 'pi BVaky_3,1.11a
arthatattvāvadhāraṇam BVaky_2.286b
arthaprakaraṇādibhiḥ BVaky_2.411b
arthaprakaraṇādibhiḥ BVaky_3,14.481d
arthaprakaraṇāpekṣaṃ BVaky_2.268c
arthaprakaraṇāpekṣo BVaky_2.264a
arthaprakaraṇābhyāṃ tu BVaky_2.332c
arthaprakaraṇābhyāṃ vā BVaky_2.251c
arthapratyāyanābhede BVaky_1.27c
arthapravṛttitattvānāṃ BVaky_1.13a
arthabhāgais tathā teṣām BVaky_2.31a
arthabhedaḥ pratīyate BVaky_3,12.27b
arthabhede 'pi sārūpyāt BVaky_3,14.193c
arthabhedo lubanteṣu BVaky_3,14.598c
arthamātraṃ viparyastaṃ BVaky_2.255c
arthamātraṃ viparyastaṃ BVaky_2.256c
artham āhānyarūpeṇa BVaky_3,3.54c
arthayogaṃ ca laukikam BVaky_2.344b
arthayogāt prasiddhayaḥ BVaky_2.346b
artharūpaviviktaṃ ca BVaky_3,1.110c
artharūpaṃ tathā śabde BVaky_1.51c
arthavattā na vidyate BVaky_2.424d
arthavattāprakaraṇād BVaky_2.212c
arthavattve pradarśitaḥ BVaky_2.210b
arthavadbhyo viśiṣṭārthaḥ BVaky_2.208a
arthavantaḥ samuditā BVaky_2.54c
arthavastuṣu gṛhyate BVaky_2.425b
arthavān parikalpitaḥ BVaky_3,14.19b
arthas tu tasya saṃbandhī BVaky_2.337c
arthasya cābhisaṃbandha- BVaky_2.432c
arthasya pratipatṛṣu BVaky_2.18d
arthasya pratipādakān BVaky_2.408b
arthasya pravibhajyate BVaky_2.431b
arthasya vinivṛttatvāl BVaky_3,14.45a
arthasya sarvaśaktitvāt BVaky_2.434c
arthasyānugamaṃ kaṃ cid BVaky_3,14.76a
arthasyānekaśaktitve BVaky_3,14.105c
arthasyāpi parigrahaḥ BVaky_3,14.581b
arthasvarūpe śabdānāṃ BVaky_2.262a
arthaṃ kathaṃ cit puruṣaḥ BVaky_2.39a
arthaḥ kṛtso 'numīyate BVaky_2.156d
arthaḥ prakaraṇaṃ liṅgaṃ BVaky_2.315c
arthāc chabdaḥ pratīyate BVaky_3,3.32d
arthāt prakaraṇād vāpi BVaky_3,14.445a
arthāt pratītam anyonyaṃ BVaky_3,12.23a
arthātmany aviśeṣeṇa BVaky_3,14.483c
arthātmā bhidyate bhāve BVaky_3,8.59c
arthātmā vyapadiśyate BVaky_3,14.16d
arthāt sarvāṇi karmāṇi BVaky_3,14.292c
arthānām avivakṣitam BVaky_2.304b
arthānāṃ laukikair yathā BVaky_2.142b
arthānāṃ saṃnidhāne 'pi BVaky_2.303a
arthāntarasya tadbhāvas BVaky_2.279c
arthāntarābhidhānāc ca BVaky_3,14.81a
arthāntarābhidhāyitvaṃ BVaky_3,14.33a
arthāntarāvabodhena BVaky_2.206c
arthāntare ca yad vṛttaṃ BVaky_2.177a
arthān svarūpabhedena BVaky_2.165c
arthābhidhānasaṃbandham BVaky_2.403c
arthāvabhāsarūpā ca BVaky_2.421c
arthāḥ sarve vivakṣayā BVaky_3,14.571d
arthitvam atra sāmarthyam BVaky_2.79a
arthināṃ guṇabhede 'pi BVaky_2.382c
arthiṣv ādaikṣu bhedena BVaky_2.381c
arthe buddhiḥ pravartate BVaky_3,14.93b
artheṣu śaktibhedānāṃ BVaky_3,7.6c
artho dvandvasya tatra syād BVaky_3,14.206c
arthopasarjanībhūtān BVaky_1.55a
artho 'bhidhīyate yasmād BVaky_2.427c
artho bhede 'pi sarvābhir BVaky_3,14.525c
artho vyāvṛttarūpo 'pi BVaky_3,1.101c
ardharcādiṣu śabdeṣu BVaky_2.103a
ardhaṃ ca pippalī ceti BVaky_3,14.479c
ardhaṃ paśor iti yathā BVaky_2.341c
arhateś ca kriyā kartrī BVaky_3,14.560a
arhārthe 'pi vatiḥ siddhaḥ BVaky_3,14.552c
alabdhagādhe gāmbhīryād BVaky_2.483a
alaṃ syād apadasthānam BVaky_3,3.80c
alātacakravad rūpaṃ BVaky_3,8.8c
alukaś caikavadbhāvas BVaky_3,14.107a
alpadeśāntarāvasthaṃ BVaky_2.294c
alpavidyāparigrahān BVaky_2.481b
alpaṃ śāstraprayojanam BVaky_1.40d
alpe mahati vā chidre BVaky_3,9.71a
alpe mahati vā śabde BVaky_1.106a
avacchinatti saṃbandhas BVaky_2.45c
avacchedam ivādhāya BVaky_3,14.11c
avacchedo vidhīyate BVaky_3,14.261b
avadhitvaṃ pṛthak pṛthak BVaky_3,7.141b
avadhitvena cāpekṣā- BVaky_3,6.21a
avadhipratipādyayoḥ BVaky_3,6.2b
avabodhasya śāśvatī BVaky_1.132b
avarṣādiṣu dosaś ca BVaky_3,14.316c
avarṣāsu tato 'siddhir BVaky_3,14.305c
avaśyaṃ brāhmaṇe kaś cit BVaky_3,14.270a
avastupatite jñātvā BVaky_3,6.24c
avastuṣv api notprekṣā BVaky_3,3.86c
avastu syād atītaṃ yad BVaky_3,3.77a
avasthā tādṛśī nāsti BVaky_3,14.327a
avasthādeśakālānāṃ BVaky_1.32a
avasthābhedadarśibhiḥ BVaky_2.173b
avasthā vyatikīryeran BVaky_3,9.5c
avasthāṃ pañcamīm āhur BVaky_3,7.60a
avācyam iti yad vācyaṃ BVaky_3,3.20a
avācyasyopakāritva BVaky_3,14.358c
avikalpasamuccayaḥ BVaky_2.126b
avikalpitavākyārthe BVaky_2.116a
avikārasya śabdasya BVaky_1.97a
avigrahā gatādisthā BVaky_3,14.68a
avicchedena vartate BVaky_1.41b
avicchedena śiṣṭānām BVaky_1.158c
avidyamānabrāhmaṇyo BVaky_3,14.301a
avidyamānabhedatvāt BVaky_3,14.402c
avidyaivopavarṇyate BVaky_2.233b
avidvān pratipadyate BVaky_2.13d
avināśo gurutvasya BVaky_3,7.150a
aviprayogaḥ sādhutve BVaky_3,14.77a
avibhaktaṃ tad ucyate BVaky_3,14.100d
avibhakte 'pi vākyārthe BVaky_2.88a
avibhakto vibhaktebhyo BVaky_1.45a
avibhāgaṃ tu śabdebhyaḥ BVaky_2.419a
avibhāgā tu paśyantī BVaky_1.167a
avibhāgād vivṛttānām BVaky_1.173a
avibhāge tathā saiva BVaky_1.139c
avibhāgena vartante BVaky_3,14.101c
aviruddhaṃ gavādīnāṃ BVaky_2.172c
aviruddhā, viruddhābhir BVaky_3,13.4c
avirodhivirodhibhiḥ BVaky_3,3.41d
avirodhī virodhī vā BVaky_3,3.67a
avirodhī virodhī vā BVaky_3,3.68a
avirodhena gacchataḥ BVaky_1.59d
avirbhāvatirobhāva- BVaky_3,13.17c
avivakṣitam apy arthaṃ BVaky_2.301c
avivekāt pradeśebhyo BVaky_3,1.18c
aviśiṣṭasya paryāyo BVaky_3,14.271a
aviśiṣṭaṃ kṛtākṛtāt BVaky_3,14.267d
aviśiṣṭaḥ pratīyate BVaky_3,1.88d
aviśiṣṭaḥ satānyena BVaky_3,7.10@c
aviśiṣṭārthavṛttitvaṃ BVaky_3,14.191c
aviśiṣṭo bhavaty anyaiḥ BVaky_3,7.123c
avṛṣṭayo yathā varsā BVaky_3,14.302a
avyaktavyañjanāvyakter BVaky_3,13.10c
avyaktaṃ tadvidāṃ tena BVaky_1.179c
avyatikramya vartate BVaky_3,1.10d
avyayānāṃ ca yo dharmo BVaky_3,14.106a
avyayeṣu vater na ca BVaky_3,14.495b
avyayeṣu vateḥ pāṭhaḥ BVaky_3,14.522a
avyudāse svarūpasya BVaky_3,3.23c
aśakteḥ sarvaśakter vā BVaky_2.131a
aśaktair abhidhātṛbhiḥ BVaky_1.182b
aśabdam apare 'rthasya BVaky_2.421a
aśabdam iva śabdavat BVaky_2.348b
aśabdalakṣaṇākāṅkṣaṃ BVaky_2.450c
aśabdavācyāt saṃbandhād BVaky_3,14.346c
aśabdavācyā sā buddhir BVaky_2.242c
aśabdavācyo yo bhedaḥ BVaky_3,14.370a
aśābdo yadi vākyārthaḥ BVaky_2.16a
aśukla iti kṛṣṇādir BVaky_3,14.289a
aśuddhau vyavatiṣṭhate BVaky_3,3.58b
aśobhanam asaṃbaddham BVaky_3,14.458c
aśmādīnāṃ punaḥ punaḥ BVaky_3,14.17b
aśrutā gamyate kriyā BVaky_3,14.515d
aśrutāś ca pratīyante BVaky_3,14.516a
aśvamedhena yakṣyante BVaky_2.455a
asataś ca kramo nāsti BVaky_3,9.36a
asataś cāntarāle yāñ BVaky_1.87a
asataḥ syāt pradhānatā, BVaky_3,14.259b
asatāpy anabhivyaktaṃ BVaky_3,14.261c
asatā brāhmaṇena ca BVaky_3,14.297b
asatābhyantarīkṛtam BVaky_3,14.313d
asati vā sati vāpi BVaky_3,12.5c
asataiva tu bhedānāṃ BVaky_3,14.314c
asato 'rthasya manyate BVaky_2.92d
asattvabhūtam atyantam BVaky_2.46c
asattvabhūto bhāvaś ca BVaky_2.195c
asattvabhūto vyāpāraḥ BVaky_3,14.519a
asattvaṃ prati niścayaḥ BVaky_3,13.11d
asatyā vyaktayaḥ smṛtāḥ BVaky_3,1.32d
asatyāṃ pratipattau vā BVaky_2.334a
asatye vartmani sthitvā BVaky_2.238c
asatyair avadhāryate BVaky_3,2.2b
asatyopādhibhiḥ śabdaiḥ BVaky_3,2.2c
asatyopādhi yat satyaṃ BVaky_2.127a
asatyo 'pi tathā kaś cit BVaky_2.321c
asatyo vāpi saṃsargaḥ BVaky_2.126c
asatsāmānyavṛttir vā BVaky_3,14.311a
asadākāśaniśrayam BVaky_3,7.112d
asad ity api sattvena BVaky_3,14.307c
asann iti samāse 'smin BVaky_3,14.254c
asan nivartate tasmād BVaky_3,8.20a
asan brāhmaṇa ity ābhyāṃ BVaky_3,14.298c
asan mūrtinirūpitam BVaky_3,7.112b
asamākhyeyatattvānām BVaky_2.142a
asamāptaguṇaṃ siddher BVaky_3,14.383c
asamāse samāse ca BVaky_3,14.51a
asamyagupadeśād vā BVaky_3,14.281a
asaṃkareṇa sarvārtho BVaky_2.254c
asaṃkhyātāḥ kramoddeśair BVaky_2.453c
asaṃkhyāsamudāyatvāt BVaky_3,11.21a
asaṃnidhau pratinidhir BVaky_2.70a
asaṃbhavāt tu saṃbandhe BVaky_3,14.223a
asaṃbhavād viśeṣāṇāṃ BVaky_2.67c
asaṃbhave 'pi vā vṛtteḥ BVaky_3,14.433a
asaṃś ca nāsteḥ kartā syād BVaky_3,3.48c
asaṃsṛṣṭeṣu vidyate BVaky_3,1.21d
asākṣād dhārayat kriyām BVaky_3,7.148b
asādhikā pratijñeti BVaky_3,3.27a
asādhutvanivṛttyarthaṃ BVaky_3,14.88c
asādhur anumānena BVaky_3,3.30a
asādhyā vyaktirūpeṇa BVaky_3,8.21c
asāsno gaur iti yathā, BVaky_3,14.299a
asiddhā taṃ prati kriyā BVaky_3,8.50b
asiddhim liṅgasaṃkhyayoḥ BVaky_3,14.201d
astaṃ yāteṣu vādeṣu BVaky_1.149a
astitvaṃ ca pratijñāya BVaky_3,13.11a
astitvaṃ vastumātrasya BVaky_3,9.113a
astitvenānuṣakto vā BVaky_2.427a
astitvopanibandhanam BVaky_2.412b
astīti vyapadiśyate BVaky_3,3.47b
astīty āhuḥ purāṇagāḥ BVaky_1.46b
asty arthaḥ sarvaśabdānāṃ BVaky_2.119a
astrīpūrvapadatvāt tu BVaky_3,14.419a
aspṛśann api pāṇinā BVaky_3,8.33b
asmād ity upadarśakaḥ BVaky_2.118d
asminn arthe na śabdena BVaky_3,6.10c
asminn artho na bhidyate BVaky_2.79b
asmin vatir udāhṛtaḥ BVaky_3,14.579d
asmin sūtre pratīyate BVaky_3,14.582d
asmiṃs tu na vivakṣitaḥ BVaky_2.80d
asya vākyāntare dṛṣṭāl BVaky_2.86a
asyādīnāṃ tu kartṛtve BVaky_3,7.96a
asyādīnāṃ vidāraṇe BVaky_3,7.29b
asyāyaṃ vācako vācya BVaky_3,3.3a
asyāṃ tv antarbahirbhāvaḥ BVaky_3,6.23c
asyāṃ pūrvaṃ vyavasthitaḥ BVaky_3,3.41b
asyete vyatirekaś ca BVaky_1.68c
asyety agrahaṇaṃ na ca BVaky_3,1.108b
asyedam iti vā yatra BVaky_3,14.350a
asyaitā iti tatrārthe BVaky_3,14.238c
asvagoṇyādayaḥ śabdāḥ BVaky_1.176a
asvatantre svatantratvaṃ BVaky_3,11.5a
asvaśabdābhidhānās tu BVaky_3,1.48a
asvātantryaphalo bandhiḥ BVaky_3,1.4a
asvādhīnasthitiṃ viduḥ BVaky_3,9.22d
ahiteṣu yathā laulyāt BVaky_3,7.80a
aṃbvaṃbv iti yathā bālaḥ BVaky_1.179a
ākāṅkṣāvat pratīyate BVaky_3,14.165b
ākāṅkṣāvān pravartate BVaky_3,14.24b
ākāravantaḥ saṃvedyā BVaky_2.133a
ākāravarṇāvayavaiḥ BVaky_2.154a
ākārāvagrahas tu yaḥ BVaky_2.120b
ākāraiś ca vyavacchedāt BVaky_3,2.5a
ākāśam eva keṣāṃ cid BVaky_3,7.151a
ākāśasya pradeśena BVaky_3,6.5a
ākāśasya yathā bhedaś BVaky_3,7.111a
ākāśasyāpi vidyate BVaky_3,1.15d
ākāśasyāpy adeśasya BVaky_3,1.16c
ākāśāt sarvamūrtayaḥ BVaky_3,7.153b
ākṛtiḥ sarvaśabdānāṃ BVaky_3,14.317a
ākṛter upakāro 'yaṃ BVaky_3,14.334c
ākṛter ekaśabdatā BVaky_3,14.339b
ākṛter dravyapakṣena BVaky_3,14.332c
ākṛtau vāpi sāmānye BVaky_3,14.400a
ākṛtau vā pradhānatvam BVaky_3,14.337c
ākrīḍa iva kālasya BVaky_3,9.72a
ākṣiptaṃ karmavācinā BVaky_2.339b
ākṣepāc ca prayoge.na BVaky_3,14.73a
ākhyātapadavācyayā BVaky_3,14.252b
ākhyātapadavācye 'rthe BVaky_2.430a
ākhyātapadavācye 'rthe BVaky_3,9.99a
ākhyātaśabde niyataṃ BVaky_2.327a
ākhyātaśabde bhāgābhyāṃ BVaky_3,8.47a
ākhyātaśabdair artho 'sāv BVaky_3,8.30a
ākhyātasyāsya varṇyate BVaky_2.340b
ākhyātaṃ taddhitārthasya BVaky_2.306a
ākhyātaṃ śabdasaṃghāto BVaky_2.1a
ākhyātānupayoge tu BVaky_3,7.72c
ākhyāteṣv ekaśabdāyā BVaky_3,14.340c
ākhyātair abhidhīyate BVaky_3,8.11d
ākhyāyate ca śāstreṇa BVaky_3,14.155a
āgato yāti vācyatām BVaky_2.127d
āgamas tam upāsīno BVaky_1.41c
āgamas tu viśiṣyate BVaky_2.151d
āgamaṃ pratipadyate BVaky_1.148b
āgamā iva ke cit tu BVaky_2.192c
āgamāc chāstrasadṛśo BVaky_3,11.9c
āgamāt pratipadyate BVaky_1.157b
āgamād eva jāyate BVaky_2.151b
ācaṇḍālamanuṣyāṇām BVaky_1.40c
ācayāpacayāḥ pṛthak BVaky_3,9.13b
ācāryo mātulaś ceti BVaky_3,8.64a
āṇḍabhāvam ivāpanno BVaky_1.52a
āteś ca bhedahetutvān BVaky_3,14.134a
ātau tasya samāptatvād BVaky_3,8.57c
ātmatattvaparityāgaḥ BVaky_3,3.70a
ātmatattvaṃ tu parataḥ BVaky_3,3.70c
ātmatattvaṃ prakāśate BVaky_3,3.81d
ātmatattvena gṛhyeta BVaky_3,9.89c
ātmatattveṣu bhāvānām BVaky_3,1.21c
ātmatyāgād ṛte bhinnaṃ BVaky_2.105c
ātmanepadam anyesāṃ BVaky_3,12.6c
ātmabhūtaḥ kramo 'py asyā BVaky_3,1.37a
ātmabhūtāś ca śaktayaḥ BVaky_3,1.92b
ātmabhūtā samagratā BVaky_3,1.24b
ātmabhedaṃ tayoḥ ke cid BVaky_1.46a
ātmabhede 'pi saty evam BVaky_3,7.97a
ātmabhedo na cet kaś cid BVaky_2.213a
ātmarūpasya darśikā BVaky_3,3.39d
ātmarūpaṃ tu bhāvānāṃ BVaky_3,13.27c
ātmarūpaṃ yathā jñāne BVaky_1.51a
ātmalābhasya janmākhyā BVaky_3,3.43a
ātmā chandomayīṃ tanum BVaky_1.17d
ātmā tu na vikalpyate BVaky_3,9.80b
ātmānam ātmanā bibhrad BVaky_3,3.47a
ātmāno na samūhinām BVaky_3,8.6b
ātmāntarasya yenātmā BVaky_3,3.9a
ātmāntarānāṃ yenātmā BVaky_3,11.13a
ātmā paraḥ priyo dveṣyo BVaky_3,2.17a
ātmā buddhyā samarthyārthān BVaky_1.119a
ātmābhivyaktaye jātiḥ BVaky_3,1.25c
ātmā bhedānapekṣo 'sya BVaky_3,14.114c
ātmā vastu svabhāvaś ca BVaky_3,2.1a
ātmaika iva gṛhyate BVaky_3,8.20d
ādityagrahanakṣatra- BVaky_3,9.76a
ādibhedasamanvitāḥ BVaky_3,1.58d
ādimad brahma śāśvatam BVaky_2.237d
ādeśaiḥ samjnayā vāpi BVaky_3,14.125c
ādaicpratyāyitaiḥ śabdaiḥ BVaky_1.60c
ādyaḥ kāraṇavinyāsaḥ BVaky_1.130a
ādhāratvam iva prāptās BVaky_3,7.68a
ādhāradharmān sāmānyaṃ BVaky_3,14.345c
ādhārabhedād bhinnāyām BVaky_3,14.444a
ādhārabhedād bhedo yaḥ BVaky_3,14.363a
ādhāraśaktiḥ prathamā BVaky_3,7.151c
ādhāraṃ kalpayan buddhyā BVaky_3,3.86a
ādhāre niyamābhāvāt BVaky_2.417a
ādhāreṣu padanyāsaṃ BVaky_3,14.406a
ādhāro 'pi guṇasyaivaṃ BVaky_3,1.73c
ādhikyam api manyante BVaky_2.272c
ādhikyam upajāyate BVaky_2.42b
ādhikyam upajāyate BVaky_3,14.544d
ādhikyaṃ tulyaśabdena BVaky_3,14.542a
ānarthakyaṃ prasajyate BVaky_2.34d
āpattyāpādane tatra BVaky_3,7.64c
āpādayati kāraṇaiḥ BVaky_3,9.18d
āpi ke cāparārthatvān BVaky_3,14.119a
āpekṣikyo hi saṃsarge BVaky_2.168c
āptaprayogā dṛśyante BVaky_3,12.7c
ābhāsopagamo vyaktiḥ BVaky_3,7.53a
ābhyāsān maṇirūpyādi- BVaky_3,1.46c
āmiśra eva prakrāntaḥ BVaky_3,9.97a
āmiśre na prasidhyati BVaky_3,9.98b
āmnātā sarvavidyāsu BVaky_1.136c
āmnāyaśabdān abhyāse BVaky_2.407a
ārabhante punaḥ punaḥ BVaky_3,7.92b
ārabhyante pacādayaḥ BVaky_3,12.18b
ārambhaś ca kriyā caiva BVaky_3,9.33a
ārambhasyākriyārthatve BVaky_3,14.539a
ārambhād bādhyate prāptā BVaky_2.203c
ārambheṇa na yogasya BVaky_3,7.134c
ārāc chabdavad ekasya BVaky_3,14.275a
ārād apy upakāritve BVaky_3,7.102c
ārād evopakurvate BVaky_3,7.94b
ārādvṛttiṣu saṃbandhaḥ BVaky_2.435a
ārādhaniyamārthaiva BVaky_2.416c
ārṣe viplāvite granthe BVaky_2.484c
ālambhanaṃ guṇais tena BVaky_3,1.84c
āvirbhāvatirobhāvau BVaky_3,8.26a
āvirbhāvas tirobhāvaḥ BVaky_3,13.13a
āvirbhāvas tirobhāvaḥ BVaky_3,14.322c
āvirbhūtaprakāśānām BVaky_1.37a
āviśyevānusaṃdhatte BVaky_3,9.42a
āviṣṭaliṅgatā tasyāṃ BVaky_3,14.318a
āviṣṭasaṃkhyo vākye 'sau BVaky_3,14.287a
āviṣṭaṃ yad apāyena BVaky_3,7.139c
āvṛttaparipākāyāṃ BVaky_1.86c
āvṛttāv anuṣajyate BVaky_2.258b
āvṛttim antareṇāpi BVaky_2.379c
āvṛttir anuvādo vā BVaky_2.115a
āvṛttivargasaṃkhyeyā BVaky_3,11.22c
āvṛttiśaktibhinnārthe BVaky_2.478a
āvṛttiḥ parigaṇyate BVaky_3,11.24d
āvṛtter anumānaṃ vā BVaky_2.372a
āvṛttau vyajyate jātiḥ BVaky_2.20c
āvṛttau sadṛśātmatām BVaky_3,1.100b
āvṛttyā na tu sa granthaḥ BVaky_1.84c
āveśo liṅgasaṃkhyābhyāṃ BVaky_3,14.151a
āśaṃsāyāṃ viparyayaḥ BVaky_3,9.105b
āśāsyamānatantratvād BVaky_3,9.105a
āśrayatve ca kalpite BVaky_3,14.189d
āśrayatve niyujyate BVaky_3,14.14d
āśrayasyānupādāne BVaky_3,14.345a
āśrayaṃ pratipadyate BVaky_3,14.187b
āśrayaḥ samavāyi ca BVaky_3,14.167a
āśrayaḥ svātmamātrā vā BVaky_3,1.40a
āśrayāj janma kathyate BVaky_3,1.39d
āśrayāṇāṃ ca nityatvam BVaky_3,9.21a
āśrayāṇāṃ hi liṅgaiḥ sā BVaky_3,14.319a
āśrayāt so 'ntaraṅgatvāt BVaky_3,9.96c
āśrayād upakāriṇī BVaky_3,7.28d
āśrayād bhedavattāyāḥ BVaky_3,14.109a
āśrayād yo guṇe bhedo BVaky_3,14.367a
āśrayāntaramānāya BVaky_3,14.376c
āśrayāśrayiṇor vākyān BVaky_3,1.75c
āśrayāśrayidharmeṇety BVaky_3,14.20c
āśrayāśrayibhedo hi BVaky_3,11.18c
āśraye liṅgasaṃkhyābhyām BVaky_3,14.153a
āśrayair api nityānāṃ BVaky_1.98c
āśrayair ākṛteḥ saha BVaky_3,14.342b
āśrayair iva yujyate BVaky_3,14.165d
āśrayo nābhidhīyate BVaky_3,14.23b
āśritakramarūpatvāt BVaky_3,8.1c
āśritakramarūpatvād BVaky_3,8.3c
āśritakramarūpeṇa BVaky_3,8.29c
āśritaṃ vyapadiśyate BVaky_3,14.153b
āśritaḥ sa tathāvidhaḥ BVaky_2.212d
āśritātiśayatvaṃ tu BVaky_3,7.93c
āśritānāṃ ca nityatā BVaky_3,9.21b
āśritāvadhibhāvaṃ tu BVaky_3,7.24c
āśrite 'tiśayo yataḥ BVaky_3,7.75b
āśrite tūbhayārthatā BVaky_3,14.358d
āśrite tv āśrayakṛtaṃ BVaky_3,14.359a
āśriteṣūpacāreṇa BVaky_3,3.42c
āśrito vinivartakaḥ BVaky_3,14.142d
āśrityārabhyate śiṣṭaiḥ BVaky_1.43c
āśrityaivaṃ vicāraṇā BVaky_3,14.250b
āśriyamānaprādhānyo BVaky_3,14.378c
āśrīyate tato 'tyantaṃ BVaky_3,7.75c
āśliṣṭo yo 'nupaśliṣṭaḥ BVaky_2.435c
āsattiviprakarṣābhyām BVaky_2.151c
āsanna eva dravyatvāt BVaky_3,14.243c
āsannaṃ brahmaṇas tasya BVaky_1.11a
āsanno 'rtho grahīṣyate BVaky_3,14.581d
āsthitaṃ karma yat tatra BVaky_3,7.135c
āhāraprītyapadveṣa- BVaky_2.150a
āhitottaraśaktitvāt BVaky_3,8.14a
āhur dvandvaikaśeṣayoḥ BVaky_3,14.29d
āhur bhede vyavasthitam BVaky_3,14.499d
āhur vyākaraṇaṃ budhāḥ BVaky_1.11d
āhuḥ parārthavacane BVaky_3,14.95c
āhuḥ saṃsargavādinaḥ BVaky_3,11.12b
āhaikadeśaṃ tattvena BVaky_2.159c
icchā cikīrśatīty atra BVaky_3,9.104a
itarābhir vibhaktibhiḥ BVaky_3,14.525d
itaretarayogas tu BVaky_3,14.30a
itikartavyatāyāṃ tāṃ BVaky_2.146c
itikartavyatārthasya BVaky_2.450a
itikartavyatā loke BVaky_1.129a
iti kālasya lakṣaṇe BVaky_2.310b
iti ke cit pracakṣate BVaky_3,14.232d
iti jñānam pravartate BVaky_3,1.94b
iti tatropacaryate BVaky_3,14.461b
iti tatropapadyate BVaky_3,14.514d
iti tadvacanaḥ śabdaḥ BVaky_3,14.279c
iti tasyopakārinaḥ BVaky_3,14.144b
iti tena pratīyate BVaky_3,9.35d
iti na tv evamādiṣu BVaky_3,14.560d
iti nyāyo bahuvidhas BVaky_1.152c
iti pūrvebhya āgamaḥ BVaky_3,3.11d
iti pūrvebhya āgamaḥ BVaky_3,7.164b
iti pratyāyyalakṣaṇam BVaky_2.119b
iti bālo 'pi coditaḥ BVaky_2.312b
iti buddhir nivartyate BVaky_3,14.154d
iti bhinno 'bhidhīyate BVaky_3,14.392d
iti bhedo vivakṣayā BVaky_3,7.19d
iti rūḍhir vyavasthitā BVaky_3,14.458d
iti rūpād dhi sāśritā BVaky_3,1.54d
iti vastvabhidhāyinaḥ BVaky_3,6.1b
iti vākyeṣu ye dharmāḥ BVaky_2.87a
iti vṛttis tathā bhavet BVaky_3,14.545b
iti vṛttiḥ prasajyate BVaky_3,14.507d
iti vṛddhebhya āgamaḥ BVaky_3,2.7b
iti śāstravyavasthayā BVaky_3,14.153d
iti ṣaṣṭhyā pratīyate BVaky_3,3.3b
iti sūtra udāhṛtam BVaky_3,14.469b
iti sūtre 'padiśyate BVaky_3,14.386d
iti sūtre pratīyate BVaky_3,7.138b
itthaṃbhāve 'pi sādṛśyaṃ BVaky_3,14.624a
ity atra dravyaguṇayoḥ BVaky_3,14.538c
ity atrāpy abhidhīyate BVaky_3,14.289d
ity anyair apadiśyate BVaky_3,14.406d
ity abhinnaḥ pratīyate BVaky_3,14.302d
ity ayaṃ śeṣaviṣayaḥ BVaky_3,12.23c
ity arthagrahaṇaṃ kṛtam BVaky_3,14.226d
ity arthasya nidarśane BVaky_3,14.578b
ity avicchinna āgamaḥ BVaky_3,8.24d
ity asyāṃ karmaṇaḥ śrutau BVaky_2.335b
ityādyā bhedahetavaḥ BVaky_3,7.150d
ity āmnāyavido viduḥ BVaky_1.124b
ity ekavacanaśrutiḥ BVaky_3,14.592d
ity ekādaśa kalpanāḥ BVaky_3,9.38d
ity etad upapadyate BVaky_3,14.478d
ity etasmin gṛhe yathā BVaky_2.385b
ity etasmin padadvaye BVaky_1.40b
ity evamādibhir bhedas BVaky_3,14.528c
ity evaṃ lakṣaṇe 'rthasya BVaky_3,1.53c
idam atreti bhāvānām BVaky_3,7.152a
idam ādyaṃ padasthānaṃ BVaky_1.16a
idam ārād viśeṣakam BVaky_2.82d
idam āvṛttibhedābhyām BVaky_2.77c
idaṃ gauṇam idaṃ mukhyaṃ BVaky_2.84c
idaṃ tad iti sānyeṣām BVaky_2.144a
idaṃ tantreṇa labhyate BVaky_2.77b
idaṃ niyamyate 'syātra BVaky_2.85c
idaṃ parāṅgaiḥ saṃbaddham BVaky_2.81a
idaṃ puṇyam idaṃ pāpam BVaky_1.40a
idaṃ pradhānaṃ śeṣo 'yaṃ BVaky_2.82a
idaṃ veyam ayaṃ veti BVaky_3,13.30a
idaṃ smṛtinibandhanam BVaky_1.158d
indriyagrahaṇād ṛte BVaky_3,1.30b
indriyasyaivasaṃskāraḥ BVaky_1.80a
indriyasyaiva saṃskāraḥ BVaky_1.81a
indriyāṇāṃ yathā kāryam BVaky_2.423c
indriyāṇāṃ svaviṣayeṣv BVaky_3,3.29a
indriyādi yathādṛṣṭaṃ BVaky_3,13.31c
indriyādivikāreṇa BVaky_2.105a
indriyārthamanaḥkartṛ- BVaky_3,7.12a
indriyārtheṣv adṛśyo 'pi BVaky_3,1.30c
indriyair anyathāprāptau BVaky_3,8.8a
iyam uccāraṇād iti BVaky_2.80b
iyaṃ śrutyā kramaprāptir BVaky_2.80a
iyaṃ sā mokṣamāṇānām BVaky_1.16c
ivaśabdaprayoge tu BVaky_3,14.543a
ivaśabdasya vidyate BVaky_3,14.564b
ivaśabdena saṃbandhe BVaky_3,14.547a
ivārthe yac ca vacanaṃ BVaky_3,14.533a
ive dravyādiviṣayaḥ BVaky_3,14.537a
ive yo vyatireko 'tra BVaky_3,14.544a
iṣeś ca gamisaṃsparśād BVaky_3,7.84a
iṣṭayor liṅgasaṃkhyayoḥ BVaky_3,14.305d
iṣṭaḥ strīpratyayo bhavet BVaky_3,14.411d
iṣṭā sā śeṣaviṣaye BVaky_3,14.548c
iṣṭo 'bhedād ṛte tatra BVaky_3,14.127c
iṣyate cānupādāno BVaky_3,14.344c
iṣyate vṛttivākyayoḥ BVaky_3,14.53d
iha mānopamānayoḥ BVaky_3,14.389d
uktanyāyānuvādi tat BVaky_3,1.66b
uktaḥ kva cid upagrahaḥ BVaky_3,12.4b
uktidvāraṃ pracakṣate BVaky_2.403d
uccaran paratantratvād BVaky_1.63a
uccāraṇe tu vākyānām BVaky_2.458a
ucyate brāhmaṇaśruteḥ BVaky_3,14.492b
ucyate śāstravigrahe BVaky_3,14.420d
ucyate sat tad anyathā BVaky_3,14.307b
ucyante sādhanāśrayāḥ BVaky_3,14.532d
utkṛṣṭasamavetāyāṃ BVaky_3,14.163c
uttaraṃ na virudhyate BVaky_3,7.23d
uttāna iva sauṣṭhavāt BVaky_2.483b
utpattiḥ prasavo 'nyeṣāṃ BVaky_3,13.27a
utpatteḥ prāg asadbhāvo BVaky_3,7.10@a
utpattau ca sthitau caiva BVaky_3,9.3a
utpattyā samavasthitaḥ BVaky_2.277b
utprekṣate sāvayavaṃ BVaky_2.236a
utsargavākye yat tyaktam BVaky_2.348a
udakāsecanādayaḥ BVaky_3,8.9b
udakāsecanādināṃ BVaky_3,8.9c
udayāstamayāvṛttyā BVaky_3,9.75a
udāhāryādibhiḥ kṛtam BVaky_2.246b
uddeśena vibhaktyarthā BVaky_3,7.164c
unmīlananimīlane BVaky_3,9.56d
upakāraprabhāvitāḥ BVaky_3,6.6d
upakāraḥ pratīyate BVaky_3,7.13d
upakārāt sa evārthaḥ BVaky_2.440c
upakārāt sa yatrāsti BVaky_3,3.5a
upakārāya kalpate BVaky_3,1.49d
upakārāya gṛhyante BVaky_3,14.453c
upakārārtham āśritaḥ BVaky_3,7.14b
upakārās tu bhidyante BVaky_3,7.149c
upakāri guṇaḥ śeṣaḥ BVaky_3,14.336c
upakāri ca saṃstyānaṃ BVaky_3,14.177a
upakāre pravartate BVaky_2.462b
upakāro na kaś cana BVaky_3,3.71b
upakurvat kriyāsiddhau BVaky_3,7.148c
upaghātapare vākye BVaky_2.312c
upacarya tu kartāram BVaky_3,3.45a
upacārasato 'rthasya BVaky_3,14.272c
upacāras tu pūrvavat BVaky_3,3.48d
upacāro hi mukhyasya BVaky_3,8.13c
upanyāsāt prasajyate BVaky_3,14.267b
upaplavo hi jñānasya BVaky_3,3.57a
upamā tu na vidyate BVaky_3,8.55d
upamātum na śakyate BVaky_3,8.58d
upamānavidhitvāc ca BVaky_3,8.61c
upamānavivakṣāyāṃ BVaky_3,14.449a
upamānasamāsādau BVaky_3,14.38c
upamānasya tatrānyaiḥ BVaky_3,14.599c
upamānasya bhedāc ca BVaky_3,14.593a
upamānasya saṃbhavaḥ BVaky_3,14.444b
upamānasvaro na syāt BVaky_3,14.412c
upamānaṃ tato na taiḥ BVaky_3,8.54d
upamānaṃ tad ucyate BVaky_3,14.361d
upamānaṃ tad ucyate BVaky_3,14.377d
upamānaṃ na vidyate BVaky_3,14.567b
upamānaṃ pracakṣate BVaky_3,14.383d
upamānaṃ pracakṣate BVaky_3,14.407d
upamānaṃ prasiddhatvāt BVaky_3,14.374a
upamānaṃ mahīkṣitām BVaky_3,14.554d
upamānaṃ vidhīyate BVaky_3,8.56b
upamānaṃ samastānām BVaky_3,14.603a
upamānaṃ samāpyate BVaky_3,14.449d
upamānāntaraṃ tatra BVaky_3,14.577c
upamānābhisaṃbandhād BVaky_3,14.579c
upamānāvivakṣāyāṃ BVaky_3,14.557a
upamānāvivakṣāyāṃ BVaky_3,14.578c
upamāne kriyāvṛttim BVaky_3,14.503a
upamāneṣu dṛśyate BVaky_3,14.602d
upamāneṣv anirdiṣṭaḥ BVaky_3,14.415c
upamānopameyatvaṃ BVaky_3,14.439c
upamānopameyatve BVaky_3,14.441a
upamānopameyayoḥ BVaky_1.64b
upamānopameyayoḥ BVaky_3,14.362b
upamānopameyayoḥ BVaky_3,14.378b
upamānopameyayoḥ BVaky_3,14.380d
upamānopameyayoḥ BVaky_3,14.514b
upamānopameyayoḥ BVaky_3,14.555b
upamārtho na kaś cana BVaky_3,14.365b
upamārtho na vidyate BVaky_3,8.57d
upamārtho na vidyate BVaky_3,14.395b
upameyagato bheda BVaky_3,14.602c
upameyatvam ādhikye BVaky_3,14.374c
upameyasya tatrātmā BVaky_3,14.567c
upameyasya bhinnatvād BVaky_3,14.385c
upameyaṃ tu yad vācyaṃ BVaky_3,14.425a
upameyaṃ samāsena BVaky_3,14.409c
upameyātmani śyāmo BVaky_3,14.415a
upameye kriyāśrutiḥ BVaky_3,14.503b
upameye cha iṣyate BVaky_3,14.615d
upameye na gamyate BVaky_3,14.601d
upameyena saṃbandhāt BVaky_3,14.546a
upameye 'numiyate BVaky_3,14.384d
upameyeṣu bhinneṣu BVaky_3,14.595a
upameye sthito dharmaḥ BVaky_3,14.384a
upayāti prakāśavat BVaky_1.97d
upayānti nimittatām BVaky_3,1.31d
upayānti punaḥ punaḥ BVaky_3,1.26d
upayukte nimittānāṃ BVaky_3,9.108a
upariṣṭāt purastād vā BVaky_2.193a
upalakṣaṇamātrārthā BVaky_3,14.424a
upalabdhe ca jāyate BVaky_3,1.108d
upalabdhau nimittatvam BVaky_1.97c
upaśleṣam ivārthānāṃ BVaky_2.145a
upaśleṣasya cābhedas BVaky_3,7.149a
upasargād vatau siddhā BVaky_3,14.580c
upasargeṇa saṃbandhe BVaky_2.187c
upāttaviṣayaṃ tathā BVaky_3,7.136b
upāttasya kutas tyāgo BVaky_2.15c
upāttaṃ ca prakṛtyartho BVaky_3,14.164a
upāttāpekṣitāpāyaḥ BVaky_3,7.147c
upāttā bahavo 'py arthā BVaky_2.240a
upādānam anarthakam BVaky_3,1.63d
upādānam anarthakam BVaky_3,14.206d
upādānam anarthakam BVaky_3,14.310d
upādānavikalpāś ca BVaky_3,13.3a
upādānaṃ prayogeṣu BVaky_3,14.469c
upādāya nirādayaḥ BVaky_3,14.257b
upādāya prakalpate BVaky_3,9.68b
upādāyāpi ye heyās BVaky_2.38a
upādhitvāya kalpate BVaky_3,6.5d
upādhibhūtām āśritya BVaky_3,14.1.26c
upādhibhūtā yā saṃkhyā BVaky_3,14.125a
upādhibhedād artheṣu BVaky_3,13.24a
upādhī kartṛkarmanoḥ BVaky_3,10.1b
upādheḥ kasya cid vākye BVaky_3,14.465a
upāyamātraṃ nānātvaṃ BVaky_3,14.97a
upāyas tatra saṃsargaḥ BVaky_2.474c
upāyas tulyarūpatā BVaky_2.466b
upāyaḥ pratipattaye BVaky_1.90b
upāyāc chrutisaṃhāre BVaky_2.108a
upāyād avagamyate BVaky_2.335d
upāyānāṃ ca niyamo BVaky_2.38c
upāyān pratipattīnāṃ BVaky_3,14.77c
upāyāḥ pratipattaye BVaky_3,9.67d
upāyāḥ pratipattaye BVaky_3,13.26b
upāyāḥ śikṣamāṇānāṃ BVaky_2.238a
upāye tattvadarśitvād BVaky_3,14.53c
upāṃśu yam adhīyate BVaky_2.19b
ubhayapratipādanam BVaky_3,14.421d
ubhayas tatra tulyārtho BVaky_3,14.118a
ubhayastham apekṣate BVaky_3,14.513d
ubhayaṃ tan na vidyate BVaky_3,14.436d
ubhayeṣām avicchedād BVaky_1.183a
ubhayor api vartate BVaky_3,14.365d
ubhaśabde na tat tathā BVaky_3,14.117d
ubhāv apy adhruvau meṣau BVaky_3,7.140a
ubhe iti tataḥ svārthe BVaky_3,14.119c
umbhyarthe vartamānasya BVaky_3,12.14a
uṣṭrāvayavatulyeṣu BVaky_3,14.531a
ū ity abhedam āśritya BVaky_2.99a
ū ity etad abhinnaṃ ca BVaky_2.101a
ūhas tathopamānānām BVaky_3,14.591c
ūho 'smin viṣaye nyāyyaḥ BVaky_2.78a
ṛco vā gītimātraṃ vā BVaky_2.107a
ṛjv ity evam yato 'nyena BVaky_3,6.2c
ṛjv etad asyety etac ca BVaky_3,6.22c
ṛtudhāmā nirūpyate BVaky_3,9.45d
ṛte kriyāyā grahaṇāt BVaky_3,14.539c
ṛte dehān na kalpate BVaky_2.423d
ṛtvādyākhyopajāyate BVaky_3,9.32d
ṛṣīṇām api yaj jñānaṃ BVaky_1.30c
ṛṣīṇāṃ darśanaṃ yac ca BVaky_2.139a
ṛṣyādau prāptasaṃskāro BVaky_2.284a
ekajātivyapekṣāyāṃ BVaky_3,14.390a
ekajātisamanvayāt BVaky_2.409d
ekajñānāvṛte yathā BVaky_2.90b
ekatām iva niścitya BVaky_3,13.26c
ekatiṅ yasya vākyaṃ tu BVaky_2.448a
ekatrāpi niyujyate BVaky_2.477d
ekatvaparikalpanā BVaky_3,7.57d
ekatvam anatikrāntā BVaky_1.137a
ekatvam āsāṃ śaktīnāṃ BVaky_3,6.24a
ekatvam iva tā vyaktīr BVaky_3,9.18c
ekatvam eka ity atra BVaky_3,11.31a
ekatvayogam āsādya BVaky_3,14.286a
ekatvasamudāyo vā BVaky_3,11.17a
ekatvasyāvyatikramam BVaky_3,1.65b
ekatvaṃ copagacchati BVaky_3,14.15b
ekatvaṃ tu sarūpatvāc BVaky_2.257a
ekatvaṃ na nivartate BVaky_1.72b
ekatvaṃ vā bahutvaṃ vā BVaky_3,1.52a
ekatvaṃ saṅghasaṅghinoḥ BVaky_3,14.394b
ekatvād akramātmakaḥ BVaky_3,8.19b
ekatvād ekaśabdatvaṃ BVaky_3,14.317c
ekatvābhyāṃ samutpannam BVaky_3,11.16c
ekatvāvṛttibhāvābhyāṃ BVaky_3,8.42a
ekatvināṃ dvaitināṃ ca BVaky_1.8c
ekatve tulyarūpatvāc BVaky_3,14.341a
ekatve 'tyantabhede vā, BVaky_3,14.364c
ekatve dvitvam ity evaṃ BVaky_3,11.17c
ekatvenopavarṇyate BVaky_3,14.354b
ekatve 'pi kriyākhyāte BVaky_3,12.16a
ekatve buddhisahite BVaky_3,11.16a
ekadeśasarūpās tu BVaky_2.361a
ekadeśāt tu saṃghāte BVaky_2.359a
ekadeśāt smṛtir bhinne BVaky_2.360a
ekadeśāvadhāraṇaṃ BVaky_2.173d
ekadeśeṣu vartante BVaky_3,14.265c
ekadeśe samūhe ca BVaky_3,7.58a
ekadravyopadeśitvāt BVaky_2.364c
ekadvayor yañādināṃ BVaky_3,14.123a
ekaprakhyānibandhanaḥ BVaky_3,14.188d
ekabuddhinibandhanaḥ BVaky_3,1.98b
ekam āhur anekārthaṃ BVaky_2.250a
ekam eva yad āmnātaṃ BVaky_1.2a
ekam eveṣyate kaiś cid BVaky_2.350c
ekam evopalabhyate BVaky_3,9.87b
ekarūpam anekārthaṃ BVaky_2.461a
ekaviṃśatisaṃkhvāvāṃ BVaky_3,11.20a
ekaśeṣaś ca nocyate BVaky_3,14.110b
ekaśeṣeṇa nirdeśo BVaky_2.480c
ekaśeṣo na vaktavyo BVaky_3,14.333c
ekaś ca dvyātmako 'rtho 'sau BVaky_3,14.210a
ekaś ca so 'rthaḥ sattākhyaḥ BVaky_3,8.63a
ekasaṃkhyeṣu bhedeṣu BVaky_2.464a
ekas tatrārthavān siddhaḥ BVaky_3,1.90c
ekasmāt satyataḥ sthitam BVaky_3,3.63d
ekasmād ātmano 'nanyau BVaky_3,3.61c
ekasminn api dṛśye 'rthe BVaky_2.136a
ekasminn eva jāyate BVaky_2.479d
ekasmin pratiṣiddhe 'pi BVaky_3,14.290c
ekasya kāryanirjñānāt BVaky_3,14.563a
ekasya ca pradhānatvāt BVaky_3,14.283a
ekasya pracayo dṛṣṭaḥ BVaky_3,11.28a
ekasya pratipādane BVaky_2.248d
ekasya buddhyavasthābhir BVaky_3,7.104a
ekasya bhāge sādṛśyaṃ BVaky_2.93a
ekasya śaktayas tisraḥ BVaky_3,9.49a
ekasya sarvabījasya BVaky_1.4a
ekasyānekarūpatvaṃ BVaky_2.111a
ekasyāpi ca śabdasya BVaky_2.137a
ekasyāpi pratīyeta BVaky_3,14.605a
ekasyāpi vivakṣāyām BVaky_2.476a
ekasyārthasya niyatā BVaky_2.131c
ekasyālokavat sthitiḥ BVaky_3,9.53b
ekasyāṃ buddhyanāvṛttyā, BVaky_3,11.20c
ekasyaikārthatām āhur BVaky_2.56c
ekasyaiva tu sā śaktir BVaky_2.22c
ekasyaivātmano bhedau BVaky_2.31c
ekasyaiveti nirṇaye BVaky_3,1.22b
ekaṃ grahaṇavākyaṃ ca BVaky_2.459a
ekaḥ samāno dharmaś ced BVaky_3,14.514a
ekaḥ samūho dharmān sa BVaky_3,14.209c
ekaḥ sādhāraṇo vācyaḥ BVaky_2.398a
ekaḥ so 'py asadadhyāsād BVaky_3,8.11c
ekākhyātanidarśitāḥ BVaky_2.453d
ekātmatve vyapekṣite BVaky_3,14.181d
ekādaśābhir ākārair BVaky_3,9.37c
ekādiśabdavācyāyāḥ BVaky_3,1.54a
ekādīnāṃ prasiddhyā tu BVaky_3,11.32c
ekā prakhyopajāyate BVaky_3,14.29b
ekābhidhāna eko 'rtho BVaky_3,8.45a
ekārthatvaṃ hi vākyasya BVaky_2.444c
ekārthaviṣayatve ca BVaky_3,1.56c
ekārthaviṣayau śabdau BVaky_3,14.314a
ekārthasamavāyāt tu BVaky_3,3.13c
ekārthasamavetayoḥ BVaky_3,14.22b
ekārthaṃ vākyam ucyate BVaky_2.4d
ekārthībhāva evātaḥ BVaky_3,14.45c
ekārthe vartamānābhyām BVaky_3,14.297a
ekārtho vikṛto nañā BVaky_3,14.284b
ekā sarvasya tiṣṭhati BVaky_1.161d
ekā sā bhāgavarjitā BVaky_2.25b
ekena ca prasiddhāyāṃ BVaky_3,1.63a
ekena bahubhiś cārtho BVaky_2.137c
ekena yatra sādṛśyaṃ BVaky_3,14.604c
ekenāvayavo yuktaḥ BVaky_3,14.609c
ekenaiva pradīpena BVaky_2.401a
eke prāhur arūpikām BVaky_3,3.56d
ekaikam vopamīyate BVaky_3,14.603d
ekaikasmin samāpyate BVaky_2.376b
ekaiva vā satī śaktir BVaky_3,7.146a
eko dhātvarthavigamād BVaky_3,14.19c
eko 'navayavaḥ śabdaḥ BVaky_2.1c
eko nimittaṃ śabdānām BVaky_1.44c
eko 'pi guṇabhedena BVaky_3,11.18a
eko 'py anekavartmeva BVaky_1.5c
eko bhedasamanvitaḥ BVaky_3,1.99b
eko mantras tathādhyātmam BVaky_2.254a
eko 'rthaḥ śabdavācyatve BVaky_3,3.87c
eko 'rthaḥ sa tathā sthitaḥ BVaky_3,7.97b
etad vācaḥ pracakṣate BVaky_3,3.80d
etad viśvaṃ pravartate BVaky_1.124d
etam utkrāmato nūnaṃ BVaky_3,14.589a
etayor antaraṃ paśya BVaky_1.161a
etābhyām avagamyate BVaky_3,10.2b
etāvat sādhanaṃ sādhyam BVaky_3,8.46a
etāvad iti kalpanā BVaky_3,8.46b
etāvāṃś caiva bhedo 'yam BVaky_3,7.153c
etāṃ sattāṃ padārtho hi BVaky_3,3.51a
ete pṛthag avasthite BVaky_1.56d
ete pratyavabhāsante BVaky_2.133c
etaiḥ śabdair yathābhūtaḥ BVaky_3,14.570a
evam arthasya śabdasya BVaky_3,3.59a
evambhūtā ca sāvasthā BVaky_3,14.189a
evaṃ ca parikalpane BVaky_3,7.65b
evaṃ ca pratiṣedhyeṣu BVaky_3,3.42a
evaṃ ca vālavāyādi BVaky_2.179a
evaṃ ca sati pūrveṇa BVaky_3,14.536a
evaṃ jātimati dravye BVaky_3,14.25a
evaṃ tasminn anāśrite BVaky_3,14.483b
evaṃ tu yuktavadbhāvād BVaky_3,14.594a
evaṃ teṣv eva jāyate BVaky_1.54d
evaṃ dvaividhyam apy etad BVaky_3,3.66c
evaṃ dhātūpasargayoḥ BVaky_2.182b
evaṃ pratyavabhāsate BVaky_3,1.36d
evaṃ bhāṣye nidarśitam BVaky_3,7.143d
evaṃbhūte pratīyate BVaky_3,14.271d
evaṃbhūto 'bhidhīyate BVaky_3,8.30b
evaṃ mātrāturīyasya BVaky_3,9.66a
evaṃ yadi syāt sāmānyaṃ BVaky_3,14.216c
evaṃ yasyābhisaṃbandho BVaky_3,14.212c
evaṃ yuktaṃ tvatalvidhau BVaky_3,14.282d
evaṃrūpaḥ prakāśate BVaky_3,9.7d
evaṃ vā tat pratīyate BVaky_3,11.16d
evaṃ śabde 'pi dṛśyate BVaky_1.53d
evaṃ śāstre 'bhidhīyate BVaky_2.232b
evaṃ sati ca saṃbandhaḥ BVaky_2.16c
evaṃ sādhau prayoktavye BVaky_1.180a
evaikaṃ tatra saṃbhavet BVaky_3,9.95d
eṣām apy upavarṇyate BVaky_3,1.92d
eṣāṃ kramo vibhaktānāṃ BVaky_2.466c
esā vidyā parāyanam BVaky_1.15d
aindramantre prayujyate BVaky_3,14.565b
aivaṃ cāsaṃbhave sati BVaky_3,14.456b
odanaṃ pacatiḥ so 'sāv BVaky_3,7.85c
aucityād deśakālataḥ BVaky_2.314b
audāsīnyena yat prāpyaṃ BVaky_3,7.46a
kaṭādiṣu vivakṣyate BVaky_3,7.62d
kaṇṭakair bhedahetubhiḥ BVaky_3,14.300b
katham anyo nivartayet BVaky_1.39d
katham cit kaiś cid ucyate BVaky_3,8.63b
kathaṃ cārtho vivicyate BVaky_2.95d
kathaṃ cāvadhikalpanā BVaky_2.95b
kathaṃ cit pratipadyate BVaky_3,14.197d
kathaṃ cit samavasthitaḥ BVaky_3,14.195b
kathaṃ cid anugamyate BVaky_2.440d
kathaṃ cid abhivardhate BVaky_3,13.15d
kathaṃ pracayayogaḥ syāt BVaky_3,9.64c
kathaṃ pratīyamānaḥ syāc BVaky_2.360c
kathaṃ bhavitum arhati BVaky_3,14.462d
kathaṃ sādṛśyakalpanā BVaky_3,14.529d
kathaṃ sādhanayogitā BVaky_3,8.43b
kathaṃ syād ekavākyatā BVaky_2.352d
kathaṃ hy avayavo 'nyasya BVaky_3,14.393a
kadā cid abhidhīyate BVaky_2.435b
kampe tūparate jātā BVaky_1.108c
karaṇatvaṃ tadā smṛtam BVaky_3,7.90d
karaṇatvaṃ pratīyate BVaky_3,7.98b
karaṇatvaṃ yato nāsti BVaky_3,7.145c
karaṇatvādibhir jñātāḥ BVaky_3,7.21a
karaṇatvādisaṃbhavaḥ BVaky_3,7.18d
karaṇasya svakakṣyāyāṃ BVaky_3,7.74a
karaṇānāṃ na vidyate BVaky_3,7.93b
karaṇe dhvanayo 'pare BVaky_1.109b
karaṇena hi sarveṣāṃ BVaky_3,7.94c
karaṇebhyo vivṛttena BVaky_1.48c
karaṇe śikṣitāḥ katham BVaky_2.149d
karaṇeṣu tu saṃskāram BVaky_3,7.92a
karaṇair upajanyate BVaky_1.105b
karoti yābhyāṃ bhāvānām BVaky_3,9.56c
karotīva padārthatām BVaky_3,14.503d
karoter ātmanepade BVaky_3,12.15b
karoter bhinnadharmaṇaḥ BVaky_3,12.14b
kartarīti yathā tac ca BVaky_2.459c
kartā kartrantarāpekṣaḥ BVaky_3,7.25c
kartā bhavati janmanaḥ BVaky_3,7.10@d
kartur icchopajāyate BVaky_3,7.80b
kartur eva prayojikā BVaky_2.320d
kartṛkarmavyavahitām BVaky_3,7.148a
kartṛtvaṃ karaṇatvaṃ ca BVaky_3,7.104c
kartṛtvaṃ karaṇatvāder BVaky_3,7.23c
kartṛtvaṃ ca pṛthak pṛthak BVaky_3,7.141d
kartṛtvaṃ pratipadyate BVaky_3,7.64b
kartṛtvaṃ bādhakaṃ tataḥ BVaky_3,7.97d
kartṛtvena samāśritaḥ BVaky_3,7.122b
kartṛdharmavivakṣāyāṃ BVaky_3,7.103c
kartṛbhedāt tadartheṣu BVaky_3,9.31a
kartṛṣv anyeṣv asatsv api BVaky_1.149b
kartṛsthabhāvakaḥ śetir BVaky_3,14.167c
kartṝṇāṃ darśanaṃ bhinnaṃ BVaky_2.380c
kartaiva vihitāṃ śāstre BVaky_3,7.125c
kartrantarāṇāṃ vyāpāre BVaky_3,7.54c
kartrabhiprāyatā sūtre BVaky_3,12.9a
kartrā nyakkṛtaśaktayaḥ BVaky_3,7.20b
kartrāpi na nirūpyate BVaky_2.144d
karma copavasau smṛtam BVaky_3,7.155d
karmajā eva siddhayaḥ BVaky_1.36d
karmaṇas tv āptum iṣṭatva BVaky_3,7.75a
karmaṇā na sakarmakaḥ BVaky_3,3.47d
karmaṇo 'karmikā kriyā BVaky_3,7.88d
karmaṇo 'pi svakakṣyāyāṃ BVaky_3,7.74c
karmaṇy anyā prayujyate BVaky_2.261b
karmaṇy ekatra cāṇgatā BVaky_1.6b
karmatvam akathāśrayam BVaky_3,7.72b
karmatvam upajāyate BVaky_3,7.67d
karmatvaṃ karaṇatvaṃ ca BVaky_3,14.391a
karmatvaṃ copajāyate BVaky_3,7.104d
karmatvenābhidhīyate BVaky_2.433b
karma dvedhā vyavasthitam BVaky_3,7.49d
karmano jātibhedānām BVaky_3,6.3a
karmapradhānaṃ guṇavad BVaky_2.4c
karmapravacanīyatvaṃ BVaky_2.202a
karmapravacanīyena BVaky_2.199c
karmapravacanīyais tu BVaky_3,7.158c
karmabhir bhramaṇādibhiḥ BVaky_2.20d
karmabhedo na gṛhyate BVaky_2.20b
karma śāstre pradarśitam BVaky_3,7.48d
karma saṃpadyate tataḥ BVaky_3,7.54d
karmasthabhāvakatvaṃ syād BVaky_3,7.65c
karmasv aṅgatvam iṣyate BVaky_3,1.54b
karmasv aṅgīkṛteṣu ca BVaky_3,14.290b
karmāpadiṣṭayoḥ prāptis BVaky_3,14.168c
karmāpadiṣṭāṃllabhate BVaky_3,7.55c
karmārthā ca kriyotpatti- BVaky_3,7.128c
kalānāṃ copabandhanī BVaky_1.133b
kalābhiḥ pṛthagarthābhiḥ BVaky_3,9.57a
kalpate tām kriyām viduḥ BVaky_3,8.15b
kalpate pararūpeṇa BVaky_3,8.32c
kalpanāmātrahetukaḥ BVaky_3,9.64d
kalpanā syād anarthikā BVaky_3,1.22d
kalpanāṃ prasamīhate BVaky_2.432d
kalpanopanibandhanam BVaky_3,7.8d
kalpitā vākyavādibhiḥ BVaky_2.57b
kalpitau vyāvahārikau BVaky_3,8.26d
kalpyate kubjakhañjavat BVaky_3,14.258d
kalpyam anyan na cāśrutam BVaky_3,1.74d
kaś ca sādhanamātrārthān BVaky_2.219a
kaś cit kadā cit arthātmā BVaky_3,14.401c
kaś cit taddharmavacano BVaky_3,14.466c
kaś cit tadvati vartate BVaky_3,14.620d
kaś cit tarkeṇa bādhate BVaky_1.31d
kaś cit prativivakṣitaḥ BVaky_3,9.109b
kaś cit saṃpratipadyate BVaky_2.39b
kaś cid anyo 'vasīyate BVaky_3,3.84d
kaś cid artho 'bhidhīyate BVaky_1.89d
kaś cid artho 'bhidhīyate BVaky_1.180d
kaścid eva guṇo dravye BVaky_3,1.73a
kaś cid eva viśiṣṭo 'rthaḥ BVaky_2.36c
kaś cid evārthavāṃs tatra BVaky_2.245c
kaś cid gaurakharādiṣu BVaky_2.216b
kaś cid dharmo nivartitaḥ BVaky_3,14.269d
kaś cid brāhmaṇakambale BVaky_2.14b
kaś cid bhedo 'sti tattvataḥ BVaky_3,3.84b
kaś cid vedāprakāśe 'pi BVaky_3,8.33c
kaṣāye vyapadiśyate BVaky_3,1.7b
kasya cic chabdasaṃskāre BVaky_3,13.19c
kasya cit kena cid yasyāṃ BVaky_3,3.7c
kasya cit pratibadhyate BVaky_3,3.86d
kasya cit pratibadhyate BVaky_3,12.17b
kasya cid vinivartate BVaky_3,14.573d
kasyaikasyopapadyate BVaky_2.269d
kākatālīyam ity atra BVaky_3,14.607c
kākasya tālena yathā BVaky_3,14.615a
kākasyāgamanaṃ yathā BVaky_3,14.610b
kākebhyo rakṣyatāṃ sarpir BVaky_2.312a
kā cit pralīyate kā cit BVaky_3,13.15c
kā cit pravartate kā cin BVaky_2.370c
kā cid eva hi sāvasthā BVaky_3,3.7a
kāṇḍe tṛtīye nyakṣena BVaky_2.488c
kā tasya prāgavastheti BVaky_3,3.79a
kāmacāre ca saty evam BVaky_3,14.259a
kāmaṃ vimarśas tatrāyaṃ BVaky_2.412c
kāmyasya vā pravṛttasya BVaky_2.70c
kāmś cid āhur gavādayaḥ BVaky_2.165d
kāyavāgbuddhiviṣayā BVaky_1.174a
kārakaṃ niyatakriyam BVaky_3,7.25b
kārakaṃ pratyudāhṛtam BVaky_2.198d
kāraṇajyotiṣaikatvaṃ BVaky_1.147c
kāraṇasya na vidyate BVaky_3,3.78b
kāraṇaṃ kāryabhāvena BVaky_3,7.106a
kāraṇaṃ kiṃ kariśyati BVaky_3,3.62d
kāraṇaṃ na prasādhakam BVaky_3,3.62b
kāraṇākhyā pravartate BVaky_3,14.407b
kāraṇānāṃ prayojikā BVaky_3,1.25d
kāraṇānuvidhāyitvād BVaky_3,9.20a
kāraṇebhyaḥ pravartate BVaky_3,7.108b
kāraṇeṣu padaṃ kṛtvā BVaky_3,1.26a
kāraṇe sati dṛṣyate BVaky_3,3.78d
kāryakāraṇabhāvena BVaky_1.25a
kāryakāraṇabhāvena BVaky_3,8.2a
kāryakāraṇayoḥ kramaḥ BVaky_3,7.113d
kāryakāraṇarūpatā BVaky_2.32b
kāryatvenāvatiṣṭhate BVaky_1.139d
kāryatve nityatāyāṃ vā BVaky_1.71a
kāryatve nityatāyāṃ vā BVaky_1.71c
kāryatvenopajāyate BVaky_3,7.106d
kāryaprasavasūcitā BVaky_3,3.7b
kāryavat pratipādane BVaky_2.383b
kāryaśabdaṃ tadā labdhvā BVaky_3,7.106c
kāryas tatra svarādivat BVaky_3,14.522b
kāryaṃ tadvat pravartate BVaky_2.290d
kāryaṃ sattāśrayaṃ śāstrād BVaky_3,14.130a
kāryāṇām antaraṅgatvam BVaky_2.182a
kāryāṇām iva saṃbhavaḥ BVaky_3,14.223d
kāryānumeyaḥ saṃbandho BVaky_2.46a
kāryāntaranibandhanāḥ BVaky_2.318b
kāryārthaṃ vyapadiśyate BVaky_3,9.103d
kāryotpattau samarthaṃ vā BVaky_3,9.89a
kāla ity abhidhīyate BVaky_3,9.77d
kāla eva hi viśvātmā BVaky_3,9.12c
kāla evopapadyate BVaky_3,9.40d
kālatattvaṃ vikalpate BVaky_3,9.73d
kālabhāvādhvadeśānām BVaky_3,7.67a
kālabhinnāś ca ye bhedā BVaky_2.463a
kālabhedaś cagṛhyate BVaky_3,2.8d
kālabhedasya saṃbhavaḥ BVaky_3,8.5d
kālabhedād ṛte yathā BVaky_2.23b
kālabhede gatiḥ katham BVaky_3,9.94b
kālam eke pracakṣate BVaky_3,9.1b
kālam evāvalambate BVaky_3,7.154d
kālavicchedarūpeṇa BVaky_3,7.42a
kālavṛttyanupātinaḥ BVaky_3,9.44b
kālaśaktim upāśritāḥ BVaky_1.3b
kālasya vṛttir ātmāpi BVaky_3,9.71c
kālasya samavasthitāḥ BVaky_3,9.49b
kālasyāpy aparaṃ kālaṃ BVaky_3,3.85a
kālasyāvyatipāte 'pi BVaky_3,9.75c
kālaṃ kālavido viduḥ BVaky_3,9.76d
kālaḥ kālavatām ekaḥ BVaky_3,9.68c
kālākhyāṃ labhate vibhuḥ BVaky_3,9.14d
kālāt kriyā vibhajyanta BVaky_3,7.153a
kālātmānam anāśritya BVaky_3,9.58c
kālādayo bhinnakakṣyaṃ BVaky_3,7.68c
kālād evaṃ kriyāgatiḥ BVaky_3,9.28d
kālādhikaraṇaṃ tathā BVaky_3,9.47d
kālānupāti yad rūpaṃ BVaky_3,8.12a
kālāntareṇa caiko 'pi BVaky_2.136c
kāluṣyam iva tat tasya BVaky_3,3.57c
kāle kālyās tarab bhavet BVaky_3,14.161b
kālena dākṣiṇātyeṣu BVaky_2.485c
kāle nidhāya svaṃ rūpaṃ BVaky_3,9.39a
kālo bhedam ihārhati BVaky_2.24b
kālo bhedāya kalpate BVaky_3,9.8d
kālo vyaktiḥ svarādayaḥ BVaky_2.316b
kālyāṃ kālād dvitīyāntāt BVaky_3,14.161a
kāśyapasyeti tenāyaṃ BVaky_3,14.605c
kāśyapā iti lopaḥ syāt BVaky_3,14.593c
kāṃ cid eva kriyāṃ prati BVaky_2.384b
kim anyad vyapadiśyatām BVaky_2.29d
kimartham atathābhūte BVaky_3,14.278a
kim āhety abhidhīyate BVaky_1.58b
kim cit sāmānyam āśritya BVaky_3,10.8c
kiyad vā śakyam unnetuṃ BVaky_2.489c
kiṃ cit kāṣṭhādibhasmavat BVaky_3,7.50b
kiṃ cit sarvatra vartate BVaky_3,14.371b
kiṃ cid asti prayojanam BVaky_3,14.467d
kiṃ cid ekaṃ pravartate BVaky_3,14.595b
kiṃ cid eva kva cid rūpaṃ BVaky_2.129c
kiṃ cid eva pravartakam BVaky_3,13.20b
kiṃ cid guṇāntarotpattyā BVaky_3,7.50c
kiṃ cid darśanam anyena BVaky_3,14.17c
kiṃ cid yatrāsti sāmānyaṃ BVaky_3,14.397a
kiṃ tat kratugataṃ nayet BVaky_1.154d
kiṃ padārthasya sattayā BVaky_2.395d
kuṭīrādinidarśanāt BVaky_2.107d
kuṭyāḥ prasavayogitā BVaky_3,13.25d
kuḍyasyāvaraṇe śaktir BVaky_3,7.29a
kutaś cid āhṛtya padam BVaky_3,7.65a
kuto 'py adbhutayā vṛttyā BVaky_3,9.17c
kuto 'rthasya bhaviṣyati BVaky_2.13b
kutsanopādhayaś ca ye BVaky_3,14.432b
kutsāpraśaṃsātiśayaiḥ BVaky_3,14.1a
kutsitatvena kutsyo vā BVaky_3,14.4a
kutsitasthā tu yā kutsā BVaky_3,14.2c
kumārya iti tena syāt BVaky_3,14.180c
kumāryagāre na hy asti BVaky_3,14.122c
kumāryāṃ bhedasaṃbhavāt BVaky_3,14.180d
kumāryāḥ svārthike ṅīp syāt BVaky_3,14.162c
kuśalaḥ pratipattā tām BVaky_2.319c
kuśalair anumātṛbhiḥ BVaky_1.34b
kṛta itv abhidhīyate BVaky_3,14.266b
kṛtakatvād anityatvaṃ BVaky_2.367a
kṛtaṇatvāś ca ye śabdā BVaky_2.364a
kṛtapūrvyādiṣu sthitā BVaky_3,14.68d
kṛtavarṇaparigrahā BVaky_1.165b
kṛtaśabdaḥ pravartate BVaky_3,14.66d
kṛtahastavad ity etat BVaky_3,14.558a
kṛtaṃ dvandvaikavadbhāve BVaky_3,14.43c
kṛtā ca na nivartate BVaky_2.354d
kṛtārthatvān nivartate BVaky_3,8.18b
kṛtārthaikena paśunā BVaky_3,1.83c
kṛtāṃ bhedo na kaś cana BVaky_3,8.43d
kṛte 'tha pātañjalinā BVaky_2.482a
kṛte buddhyaiva bhedānām BVaky_3,14.189c
kṛttaddhitānām arthaś ca BVaky_2.211a
kṛttaddhitābhidheyānāṃ BVaky_3,14.328a
kṛtrimā vyavatiṣṭhate BVaky_2.373b
kṛtvasujviṣayā yāpi BVaky_3,14.439a
kṛtvā tāṃ chinnabandhanām BVaky_1.146d
kṛtvopaiti tadāśrayam BVaky_3,14.406b
kṛtvo 'rthapratyaye yathā BVaky_3,14.437d
kṛtsnārthavṛtteḥ sādhutvam BVaky_3,14.226c
kṛṣṇaśabdaḥ prayujyate BVaky_3,14.9b
kṛṣṇādivyapadeśaś ca BVaky_3,14.487a
kḷpi saṃpadyamāne yā BVaky_3,7.115a
ke cic chabdasvarūpāṇāṃ BVaky_2.356c
ke cit kalpitaśaktayaḥ BVaky_2.209d
ke cit tatsamavāyinaḥ BVaky_3,3.15b
ke cit padārthā vakṣyante BVaky_3,4.2c
ke cit pumāṃso bhāṣante BVaky_3,14.576a
ke cit saṃkhyāntaraṃ viduḥ BVaky_3,14.113b
ke cit saṃyogino daṇḍād BVaky_3,14.234a
ke cit sāmarthyalakṣaṇam BVaky_2.375b
ke cit svāśrayasaṃyuktāḥ BVaky_3,3.15a
ke cid āhur anarthakān BVaky_2.407b
ke cid āhuh katham ca na BVaky_3,7.34d
ke cid icchanti na tv atra BVaky_3,1.65c
ke cid icchanti vṛttiṣu BVaky_3,14.26b
ke cid ekatvavādinaḥ BVaky_1.71b
ke cid eva yathāgamam BVaky_1.26d
ke cid evopakārinaḥ BVaky_3,8.40b
ke cid dhi yutasiddhārthā BVaky_2.209a
ke cid buddhyanusaṃhāra- BVaky_3,9.57c
ke cid bhedāḥ prakāśyante BVaky_2.121a
ke cid vṛttau dvayos tathā BVaky_3,14.37b
ke cid vyāvṛttirūpāṃ tu BVaky_3,1.19c
ke cin nānātvavādinaḥ BVaky_1.71d
kevalasya vimiśratvaṃ BVaky_3,9.97c
kevalaṃ nātitiṣṭhati BVaky_1.151d
kevalaṃ buddhyupādāna- BVaky_1.166a
kevalaṃ labhate yadi BVaky_3,14.345b
kevalaḥ pratyaye yataḥ BVaky_3,14.519b
kevalānām alaukikaḥ BVaky_2.211b
kevalānāṃ tu bhāvānāṃ BVaky_3,14.475a
kevalām anupasyati BVaky_1.17b
kevalena padenārtho BVaky_2.41a
kevale na prayujyate BVaky_3,8.10d
kevalair anidarśitāḥ BVaky_2.187b
kevalo na prayujyate BVaky_2.194d
kevalo 'pi prayujyate BVaky_2.201d
keṣāṃ cic chaktivartmanī BVaky_3,9.56b
keṣāṃ cij jātiguṇayor BVaky_3,14.22a
keṣāṃ cij jāyate smṛtiḥ BVaky_2.359b
keṣāṃ cit tadabhivyakti- BVaky_3,7.52c
keṣāṃ cit rūḍhiśabdatvaṃ BVaky_2.37c
keṣāṃ cit sāhacaryeṇa BVaky_3,1.3a
keṣāṃ cid avivakṣitam BVaky_3,1.52b
keṣāṃ cid devadattāder BVaky_3,7.62a
keṣāṃ cid bhāvaśaktayaḥ BVaky_3,9.59b
keṣāṃ cid vartamānatvāc BVaky_3,9.54c
keṣāṃ cid vyaktayo vinā BVaky_3,1.31b
keṣāṃ cin na vyapekṣate BVaky_3,7.85b
kesāṃ cit kartrabhiprāye BVaky_3,12.6a
kesāṃ cit tyaktabhedeṣu BVaky_3,14.184a
kesāṃ cit samavasthitāḥ BVaky_3,13.4b
kesāṃ cid anye tu kṛtāḥ BVaky_3,12.11c
kaiś cic cobhayatheṣyate BVaky_2.175d
kaiś cit kathaṃ cid ākhyātā BVaky_2.171c
kaiś cit kathaṃ cid uddiṣṭau BVaky_2.178c
kaiś cit tv avayavair dṛṣṭair BVaky_2.156c
kaiś cit dhvanir asaṃvedyaḥ BVaky_1.83c
kaiś cit vyaktaya evāsya BVaky_1.96c
kaiś cit sarvatra varṇyate BVaky_3,13.30d
kaiś cit svārthaparārthatā BVaky_3,12.5b
kaiś cid atrānuvarṇyate BVaky_3,12.23d
kaiś cid atreṣyate kṛṣiḥ BVaky_3,12.26b
kaiś cid abhyupagamyate BVaky_3,14.619d
kaiś cid ekas tathāśrayaḥ BVaky_3,14.53b
kaiś cid guṇapradhānatvaṃ BVaky_3,14.338a
kaiś cid darśanabhedo hi BVaky_1.110c
kaiś cin nirvacanaṃ bhinnaṃ BVaky_2.174a
ko 'nyathā sthāpayiṣyati BVaky_3,6.18d
kauṭilye yaṅvidhau yathā BVaky_3,14.41d
ktāntaṃ bhāvābhidhāyi tat BVaky_3,14.67b
ktvānte ca tumunante ca BVaky_3,14.255a
ktvānte 'dhikaraṇatve 'pi BVaky_3,7.86c
ktvānte bhāvābhidhāyini BVaky_3,7.83b
kyaṅante sudurādayaḥ BVaky_3,14.535b
kramapratyavamarśinī BVaky_2.25d
kramamātraniveśinī BVaky_2.52b
kramarūpasya saṃhāre BVaky_3,1.35c
kramarūpaṃ kathaṃ bhavet BVaky_3,9.86d
kramarūpaṃ ca darśitam BVaky_3,7.8b
kramarūpānupātinī BVaky_1.166b
kramarūpānupātinī BVaky_2.468d
kramarūpeṇa lakṣyate BVaky_3,7.42d
kramarūpe tu kālataḥ BVaky_3,6.4d
kramavadbhyo 'padakramam BVaky_2.419b
kramavanta ivākramāḥ BVaky_3,8.14d
kramavān akramo vāpi BVaky_3,3.67c
kramavān akramo vāpi BVaky_3,3.68c
kramavān iva dṛśyate BVaky_3,9.46b
kramasaṃhārayogena BVaky_1.145c
kramasāmarthyam akramam BVaky_2.27b
kramas tās tadabhedāc ca BVaky_3,9.60c
kramaṃ tu yadi bādhitvā BVaky_3,14.510a
kramaḥ samupalabhyate BVaky_3,9.52d
kramāt sadasatāṃ teṣām BVaky_3,8.6a
kramān na yaugapadyasya BVaky_3,3.84a
krameṇa śaktibhiḥ svābhir BVaky_3,1.36c
krameṇoccaritāny āhur BVaky_2.55c
krame vibhajyate rūpaṃ BVaky_2.468a
kramopasṛṣṭarūpā vāg BVaky_1.88c
kramo buddhyanusaṃhṛtiḥ BVaky_2.1d
kramo 'yam atra balavān BVaky_2.80c
kramollekhānuṣaṅgeṇa BVaky_2.26a
kramo vā yaugapadyaṃ vā BVaky_2.467c
kramo hi dharmaḥ kālasya BVaky_2.50c
krāntādyarthaḥ pratīyate BVaky_2.331d
krāntādyartheṣv asaṃbhavaḥ BVaky_3,14.40b
kriyate kiṃśukādīnām BVaky_2.173c
kriyate gamikarmaṇaḥ BVaky_3,7.84d
kriyate te nivartante BVaky_2.240c
kriyate dhvanibhir vādās BVaky_1.80c
kriyate parikalpanā BVaky_3,7.6d
kriyate pratipattaye BVaky_3,14.56d
kriyate bhinnalakṣaṇaiḥ BVaky_2.8d
kriyate so 'bhisaṃbandham BVaky_3,3.35c
kriyate stutinindayoḥ BVaky_2.324b
kriyamāṇām avasthitam BVaky_1.171b
kriyayā yasya saṃbandho BVaky_3,14.252c
kriyayā yo 'bhisaṃbandhaḥ BVaky_3,1.75a
kriyayeti tṛtīyā ca BVaky_3,14.463a
kriyayor apavargiṇyor BVaky_3,9.27a
kriyākārakapūrvakaḥ BVaky_3,7.156b
kriyākālādayo yathā BVaky_3,14.408b
kriyākāle tv abhivyakter BVaky_3,7.28c
kriyākāle nirūpyate BVaky_3,7.29d
kriyākṛtā viśeṣāṇāṃ BVaky_3,7.51a
kriyā kriyāntarād bhinnā BVaky_2.418a
kriyākhyāte 'bhidhīyate BVaky_2.454b
kriyā cet seti gamyate BVaky_3,14.464d
kriyā caivāśraye sarvā BVaky_3,8.56c
kriyāṇām abhiniṣpattau BVaky_3,7.1c
kriyāṇām eva sadṛśve BVaky_3,14.537c
kriyāṇām eva sādhyatvāt BVaky_3,7.79c
kriyāṇāṃ jātibhinnānāṃ BVaky_3,8.58a
kriyāṇāṃ parikalpyate BVaky_3,8.8d
kriyāṇāṃ pratijānate BVaky_2.375d
kriyāṇāṃ vidyamānatvād BVaky_3,14.451c
kriyāṇāṃ samudāye tu BVaky_3,7.132a
kriyā tatra vyavasthitā BVaky_3,7.66b
kriyā tatropajāyate BVaky_3,14.611b
kriyātipattir atyantaṃ BVaky_3,9.91a
kriyā tu yaugapadye 'pi BVaky_2.468c
kriyātulye prasajyate BVaky_3,14.511b
kriyātmā vyapadiśyate BVaky_3,7.113b
kriyātra śrūyate punaḥ BVaky_3,14.534d
kriyā tv āśrīyate yasmin BVaky_3,14.502a
kriyādiparikalpanā BVaky_2.131d
kriyā dravyeṇa lakṣyate BVaky_3,14.294b
kriyādharmasamanvitāḥ BVaky_3,14.438b
kriyādhiśrayaṇādikā BVaky_3,12.8d
kriyā niyatasādhanā BVaky_2.47b
kriyānutpattilakṣaṇā BVaky_3,9.91b
kriyānuṣaṅgeṇa vinā BVaky_2.428a
kriyā naivopajāyate BVaky_2.183d
kriyāntaranibandhanāḥ BVaky_2.453b
kriyāntarapariccheda- BVaky_3,9.77a
kriyāntare na caiteṣāṃ BVaky_2.276a
kriyāntareṣu sāpekṣāḥ BVaky_3,14.453a
kriyānyā brāhmaṇādivat BVaky_3,14.498b
kriyānyaiḥ pūrvam iṣyate BVaky_3,7.32d
kriyāpadam apekṣate BVaky_2.48d
kriyāpadānuṣaktas tu BVaky_2.114c
kriyāpradhānam ākhyātaṃ BVaky_2.343a
kriyāprabandharūpaṃ yad BVaky_3,9.90a
kriyāpravṛttāv ākhyātā BVaky_3,12.5a
kriyāpravṛttau yo hetus BVaky_3,8.16a
kriyāprasaṅgāt sarveṣu BVaky_3,14.290a
kriyābhidhānasaṃbandham BVaky_2.429c
kriyābhir yujyate bhedair BVaky_3,14.185c
kriyābhivyajyate nityā BVaky_3,9.16c
kriyābhedāt tathaikasminn BVaky_3,9.32c
kriyābhedād yathaikasmiṃs BVaky_3,9.32a
kriyābhedānupātibhiḥ BVaky_3,7.21b
kriyābhedāya kālas tu BVaky_3,9.2c
kriyābhedena dṛṣṭānām BVaky_3,14.17a
kriyābhedo nidarśyate BVaky_3,12.10d
kriyābhedopalakṣaṇam BVaky_3,12.9b
kriyām anye tu manyante BVaky_3,8.37a
kriyāmātrābhidhāyitvād BVaky_3,14.495a
kriyāmātre na kalpate BVaky_3,14.494d
kriyāmātrena tulyatve BVaky_3,14.520c
kriyāyā dyotako nāyaṃ BVaky_2.204a
kriyāyā na śrutād yasmād BVaky_3,14.449c
kriyāyā brāhmaṇādiṣu BVaky_3,14.448d
kriyāyā bhedakaṃ yathā BVaky_3,14.340b
kriyāyām aṅgabhāvaś ca BVaky_3,1.57c
kriyāyām ātmasādhyāyāṃ BVaky_3,7.122c
kriyāyās tu śrutir yasmāt BVaky_3,14.496c
kriyāyāṃ yadi saṃbhavāt BVaky_3,1.63b
kriyāyāṃ vā vidhīyate BVaky_3,14.163d
kriyāyāṃ samavetāyāṃ BVaky_3,14.612a
kriyāyāṃ sādhane dravye BVaky_3,14.584a
kriyāyāṃ so 'bhidhīyate BVaky_3,7.156d
kriyāyāṃ hetur iṣyate BVaky_3,7.25d
kriyāyāḥ kaiś cid iṣyate BVaky_3,7.32b
kriyāyāḥ pariniṣpattir BVaky_3,7.90a
kriyāyāḥ prerakaṃ karma BVaky_3,7.128a
kriyāyāḥ śravaṇe sāpi BVaky_3,14.517c
kriyāyāḥ sādhanādhāra- BVaky_3,14.256a
kriyāyai karaṇaṃ tasya BVaky_3,7.26a
kriyāyogaś ca kalpate BVaky_3,14.182d
kriyāyoge 'pi tasyāsau BVaky_3,7.166c
kriyāyoge vidhīyate BVaky_2.202b
kriyāyogo na kalpate BVaky_3,14.205d
kriyāyogo na kalpate BVaky_3,14.220d
kriyāyogo na kalpate BVaky_3,14.310b
kriyārthopapadeśv evaṃ BVaky_2.331a
kriyā loke vivakṣitāḥ BVaky_3,14.508b
kriyāvatas tu grahaṇāt BVaky_3,14.520a
kriyāvati kriyāyāṃ tu BVaky_3,14.506c
kriyāvato 'pi sādṛśye BVaky_3,14.505a
kriyāvato 'bhidheyatvāt BVaky_3,14.521c
kriyāvatoś ca sādṛśye BVaky_3,14.524a
kriyāvattā pratīyate BVaky_3,14.517d
kriyāvad api kāryāṇāṃ BVaky_3,14.446c
kriyāvadvacanāc chabdāt BVaky_3,14.504c
kriyāvadher avaccheda- BVaky_3,7.100c
kriyāvācy upapadyate BVaky_3,14.435d
kriyāvān nopamīyate BVaky_3,14.442d
kriyā vinā prayogeṇa BVaky_2.124a
kriyāviśeṣavacane BVaky_3,12.11a
kriyāviśeṣān manyante BVaky_2.225c
kriyāviśeṣāḥ samghāte BVaky_2.181c
kriyā viṣayabhedena BVaky_3,12.3a
kriyāvṛttes tṛtīyāntasy- BVaky_3,14.456a
kriyāvyavasthā tv anyeṣāṃ BVaky_3,7.66c
kriyāvyavetaḥ saṃbandho BVaky_2.405a
kriyā vyāpārabhedeṣu BVaky_3,8.23c
kriyāśabdaśrutau bhedo BVaky_3,14.533c
kriyāśabdaḥ pratīyate BVaky_3,14.497d
kriyāśabdāḥ kriyāntare BVaky_3,14.453b
kriyāśabdena lakṣitāḥ BVaky_2.68b
kriyāśrutiś ca prakrānte BVaky_3,14.291a
kriyā samānajātiyā BVaky_3,14.443a
kriyāsamūho bhujyādir BVaky_3,9.82c
kriyāsaṃbandhino 'sataḥ BVaky_3,14.306b
kriyāsaṃsiddhaye 'rtheṣu BVaky_3,7.35c
kriyāsiddheḥ pratīyate BVaky_3,7.98d
kriyāsiddhau prakarṣo 'yaṃ BVaky_3,7.95a
kriyāsiddhau vyavasthitāḥ BVaky_3,7.53d
kriyāsu viniyujyate BVaky_3,7.163d
kriyā saivābhidhīyate BVaky_3,1.35b
kriyās tu sahacāriṇyo BVaky_3,14.509c
kriyāṃ praty upadiśyate BVaky_3,1.77b
kriyāṃ vā kālam eva vā BVaky_3,7.34b
kriyāḥ sa samavasthitāḥ BVaky_3,9.29b
kriye tatra vivakṣite BVaky_3,7.140d
kriyeti pratijānate BVaky_3,8.25d
kriyeti prathamāntā sā BVaky_3,14.462c
kriyeti vyapadiśyate BVaky_3,8.4d
kriyety upādhiḥ prāthamyāt BVaky_3,14.435a
kriyaivaṃ dvandvavācye 'rthe BVaky_2.222c
kriyaivādhyetari sthitā BVaky_3,14.492d
kriyopalakṣite tasmāt BVaky_3,14.497c
kriyopādhiś ca san bhūta- BVaky_3,9.37a
kriyopādhiḥ prasidhyati BVaky_3,14.553b
krīḍāyā, jīvikāyāś ca BVaky_3,14.41a
krīḍāyām iti dṛśyate BVaky_3,14.468d
krīṇīṣva vapate dhatte BVaky_3,12.7a
krīte cāpi na gamyate BVaky_3,14.127b
kva cic chāstrāśrayān vidhīn BVaky_3,7.55d
kva cit kāryeṣv abhivyaktim BVaky_3,1.26c
kva cit kiṃ cid vivakṣyate BVaky_3,7.2d
kva cit kriyā vyaktibhāgair BVaky_2.462a
kva cit tattvasamākhyānaṃ BVaky_2.324a
kva cit tasya viśeṣaṇam BVaky_3,12.2b
kva cit tu śabdasaṃskāro BVaky_3,14.327c
kva cit pradhānam evārtho BVaky_2.305c
kva cit saṃbhavino bhedāḥ BVaky_2.187a
kva cit saṃhanyate punaḥ BVaky_3,8.34b
kva cit sādhanam evāsau BVaky_3,12.2a
kva cit sāṃnidhyam apy eṣāṃ BVaky_2.304c
kvacit saiva pravartate BVaky_3,1.81d
kva cit svasvāmiyogākhyo BVaky_3,3.18c
kva cid anyatra sā sthitā BVaky_3,11.3b
kva cid apy anapāśritā BVaky_3,7.33b
kva cid apy anapāśritām BVaky_3,8.37b
kva cid arthasya gamyate BVaky_3,12.1b
kva cid arthasya sādhakaḥ BVaky_2.462d
kva cid arthaḥ pratīyate BVaky_3,12.8b
kva cid arthe niveśitaḥ BVaky_1.48b
kva cid āha pacantīti BVaky_2.230c
kvacid ekatvam āśritam BVaky_2.98b
kva cid ekāctvam ucyate BVaky_3,14.18d
kva cid eti nimittatām BVaky_3,14.114d
kva cid eva vyavasthitam BVaky_3,14.386b
kva cid eva vyavasthitāḥ BVaky_3,14.400b
kva cid guṇapradhānatvam BVaky_2.304a
kva cid dharmaḥ pratīyate BVaky_3,7.119b
kva cid dharmo na vidyate BVaky_3,14.270b
kva cid vākye prayujyate BVaky_3,14.52b
kva cid viṣayabhedena BVaky_2.373a
kva cin mañcādivat sthitah BVaky_3,14.151b
kvathitodakavac caiṣām BVaky_3,13.16a
kṣaṇamāsartubhedabhāk BVaky_3,9.68d
kṣatriyā iti dṛśyate BVaky_3,14.385b
kṣatriyādau na vidyate BVaky_3,14.279b
kṣatriyādau padaṃ kṛtvā BVaky_3,14.263a
kṣatriyādy apadiśyate BVaky_3,14.297d
kṣatriyādhyayanādibhiḥ BVaky_3,14.490d
khadiraṃ jātibhedena BVaky_3,14.300c
khadirādiṣv aśakteṣu BVaky_3,1.3c
khadyota upamīyate BVaky_3,14.617b
khadyoto havyavāḍ iva BVaky_2.140b
khande śabdaḥ pratīyate BVaky_3,14.479d
kharjūrāt pratipadyate BVaky_3,14.300d
gacchatīty avadhārayan BVaky_3,8.16d
gacchantīva tadātmatām BVaky_3,14.380b
gataśabdaś ca vṛttiṣu BVaky_3,14.52d
gatir vinā tv avadhinā BVaky_3,7.143a
gatīś ca jyotiṣāṃ dhruvā BVaky_3,9.43b
gantavyaṃ dṛśyatāṃ sūrya BVaky_2.310a
gantṛvac cen na janmārtho, BVaky_3,3.44c
gandharvanagareṣv api BVaky_2.292d
gandhādīnāṃ prakāśakam BVaky_1.101b
gandhānāṃ sati bhede tu BVaky_3,14.372c
gandhena sahacāriṇām BVaky_2.157b
gamakatvān nivartate BVaky_3,14.47d
gamanaṃ kārakasyeti BVaky_3,14.447c
gamanādi na gamyate BVaky_2.189b
gamir eva bhramir yathā BVaky_3,7.137b
gamyate bhedahetubhiḥ BVaky_3,14.273d
gamyeta sādhanaṃ hy atra BVaky_3,7.120c
gargā ity eka evāyaṃ BVaky_2.221a
gargādayo lukā teṣāṃ BVaky_3,14.82c
gargebhyaḥ pratyayo bhavet BVaky_3,14.161d
garbhādhānām anarthakam BVaky_3,1.64b
gavater gadater vāpi BVaky_2.174c
gavaye narasiṃhe vāpy BVaky_2.90a
gavayena samo 'nadvān BVaky_3,14.545a
gavayo vyapadiśyate BVaky_3,14.299b
gavāṃ yathā vajrapāṇis BVaky_3,14.213c
gavāṃ viśeṣaṇatvena BVaky_3,14.238a
gārgīputre na sa kramaḥ BVaky_3,14.134d
gārgyāt syāt tac ca neṣyate BVaky_3,14.162b
gāvedhuke carau dṛṣṭā BVaky_3,14.592a
girater garjater gameḥ BVaky_2.174b
gītibhedāt tu gṛhyante BVaky_2.107c
guṇakriyāṇāṃ kartāraḥ BVaky_3,7.20a
guṇakriyāyāṃ svātantryāt BVaky_3,7.127a
guṇaguṇyabhidhāyinoḥ BVaky_3,14.8b
guṇajātes tathaikatā BVaky_3,14.364b
guṇatulye vatir bhavet BVaky_3,14.508d
guṇatvam itareṣāṃ ca BVaky_3,14.259c
guṇatvaṃ paratantratvāt BVaky_3,5.1c
guṇatvād vopasarjanam BVaky_3,14.411b
guṇadharma guṇāviṣṭaṃ BVaky_3,14.25c
guṇadharmasya kasya cit BVaky_3,13.24b
guṇapradhānatābhedaḥ BVaky_3,10.7a
guṇapradhānabhāvasya BVaky_2.306c
guṇapradhānabhāvena BVaky_3,14.205c
guṇabhāvaviparyayaḥ BVaky_3,14.120b
guṇabhāvaviparyayaḥ BVaky_3,14.187d
guṇabhāvas tu varṇyate BVaky_3,14.338d
guṇabhāvena sākāṅkṣaṃ BVaky_2.48a
guṇabhāvo 'bhidheyatvaṃ BVaky_3,14.336a
guṇabhūtasamuccayaḥ BVaky_3,14.199b
guṇabhūtasamuccitaḥ BVaky_3,14.199d
guṇabhūtasya nānātvād BVaky_3,14.339a
guṇabhūtair avayavaiḥ BVaky_3,8.4a
guṇabhedasya saṃbhavāt BVaky_3,14.431b
guṇamātrābhidhāyitvaṃ BVaky_3,14.26a
guṇamātrābhidhāyitvaṃ BVaky_3,14.175a
guṇamātre prayujyeta BVaky_3,14.170c
guṇayor niyato bhedo BVaky_3,14.364a
guṇaśabdasya darśanāt BVaky_3,14.580b
guṇas tasmād vikalpate BVaky_3,1.79d
guṇas tasmād viśeṣaṇam BVaky_3,14.27d
guṇasya cātmanā dravyaṃ BVaky_3,14.351c
guṇasya bhedakāle tu BVaky_3,14.352a
guṇasyāviśyate tathā BVaky_3,5.9d
guṇasyāsya yadi śrutiḥ BVaky_3,14.424b
guṇaḥ kāryair na yujyate BVaky_1.63b
guṇaḥ prakarṣahetur yaḥ BVaky_1.65a
guṇā ity eva buddher vā BVaky_3,13.18a
guṇā dvitvādayaś ca ye BVaky_3,3.14d
guṇānām apy asau guṇaḥ BVaky_3,3.5d
guṇānām avadhāraṇam BVaky_2.157d
guṇānām āśrayād bhedaḥ BVaky_3,14.373a
guṇānām āśrayaiḥ saha BVaky_3,14.147b
guṇānāṃ paratantrāṇāṃ BVaky_3,1.87c
guṇāvasthā guṇās tathā BVaky_3,13.1d
guṇās tatropajāyante BVaky_3,9.20c
guṇāḥ pratinidhīyante BVaky_3,1.78c
guṇāḥ svādhāra eva ye BVaky_3,3.13d
guṇe na copamānasthe BVaky_3,14.413a
guṇe 'pi nāṅgīkriyate BVaky_3,1.88a
guṇeṣu vyatiricyate BVaky_3,7.157b
guṇe svāśrayavartini BVaky_3,14.163b
guṇair na vyavakīryate BVaky_1.170d
guṇair padānāṃ saṃbandhaḥ BVaky_2.196c
guṇais te 'py ekadeśasthāḥ BVaky_3,14.487c
guṇo dviṣṭho 'bhidhīyate BVaky_3,14.387b
guṇo nopaplavādayaḥ BVaky_3,14.416d
guṇo 'nyeṣāṃ nivartakaḥ BVaky_3,14.489d
guṇo bhede 'py abhedena BVaky_3,14.427c
guṇo viśeṣaṇatvena BVaky_3,14.136c
guṇo 'sāv āśritaikatvo BVaky_3,14.363c
gunas tenārthitā tasya BVaky_3,1.72c
gurugiśyapitāputra- BVaky_3,14.408a
guruṇā tīrthadarśinā BVaky_2.482b
gurutvaṃ parimīyeta BVaky_3,9.28c
gṛhītaṃ gṛhaśabdena BVaky_3,2.3c
gṛhyante samavasthitāḥ BVaky_3,14.176d
gṛhyeta yadi sādhanam BVaky_3,14.168b
gotrāṇy eva tu tāny āhuḥ BVaky_2.365a
gotvaṃ goṣv asti sāmānyaṃ BVaky_3,14.397c
gotvānuṣaṅgo vāhīke BVaky_2.255a
godāv iti ca dṛśyate BVaky_3,14.115b
godau tatra na sidhyati BVaky_3,14.111d
gobhis tadābhisaṃbandho BVaky_3,14.239c
gobhis tāvat pratīyate BVaky_3,14.212d
gomahiṣyādijātibhiḥ BVaky_3,13.4d
goyuṣmanmahatāṃ cvyarthe BVaky_2.279a
gorathādiṣv adarśanāt BVaky_3,14.51b
govikartākṣavāpayoḥ BVaky_3,14.592b
gośabdenābhidhīyate BVaky_2.252b
gośabdo goṣu vartate BVaky_2.175b
gośabdo na tathā jāter BVaky_2.162c
gośabdo na tv asau teṣāṃ BVaky_2.153c
gauṇa ity ucyate kva cit BVaky_2.274d
gauṇatvasya prasādhikā BVaky_2.280d
gauṇatvaṃ parikalpyate BVaky_3,1.18b
gauṇatvaṃ pratipadyate BVaky_2.282d
gauṇamukhyaprakalpanā BVaky_2.263d
gauṇaṃ yatnopapāditam BVaky_2.278d
gauṇārthābhiniveśinam BVaky_2.266d
gaur aśva iti cocyate BVaky_2.271b
gaur iti prayuyukṣyate BVaky_1.175b
gaur iti vyapadiśyate BVaky_3,14.148b
gaur ity atrānudarśitam BVaky_2.174d
gaur ity eva svarūpād vā BVaky_2.175a
gaur iva prakṣaraty ekā BVaky_1.160a
gauryamātrābhidhāyinā BVaky_3,14.493b
gaur vāhīka iti dvitve BVaky_3,14.625a
granthamātro vyavasthitaḥ BVaky_2.485d
granthe pūrvatra bhedas tu BVaky_3,14.245c
grahaṇagrāhyayoḥ siddhā BVaky_1.100a
grahaṇagrāhyayoḥ sthitaḥ BVaky_2.98d
grahaṇasyāsti saṃbhavaḥ BVaky_2.100d
grahaṇaṃ vinivartate BVaky_3,1.17d
grahaṇaṃ sa kramaḥ śrutau BVaky_2.105d
grahaṇānuguṇais tathā BVaky_1.85b
grahaṇe bhedamātrasya BVaky_3,14.624c
grahaṇopādhibhedena BVaky_1.76c
grahaṇopāya eva saḥ BVaky_1.87d
grahās tv anyatra vihitā BVaky_3,1.58a
grahe yatra kriyāśrutiḥ BVaky_3,1.85b
grāme yo lo vidhīyate BVaky_3,7.84b
grāhyatvaṃ grāhakatvaṃ ca BVaky_1.56a
grāhyaṃ vā na tathā sthitam BVaky_3,14.92d
grāhyābhyāṃ parikalpitaḥ BVaky_2.99d
grutyā hy artho 'nusajyate BVaky_3,14.280d
ghaṭa ity api yaj jñānaṃ BVaky_3,1.109c
ghaṭajñānam iti jñānaṃ BVaky_3,1.109a
ghaṭajñānavilakṣaṇam BVaky_3,1.109b
ghaṭasya dṛśikarmatve BVaky_3,7.10a
ghaṭādidarśanāl lokaḥ BVaky_2.237a
ghaṭādibhyo na dṛśyate BVaky_3,14.128d
ghaṭādiṣu yathā dīpo BVaky_2.298a
ghaṭādīnāṃ na cākārān BVaky_2.123a
ghaṭīnāṃ maṇḍalaṃ mahat BVaky_1.154b
ghaṇṭādūnāṃ ca śabdeṣu BVaky_1.107c
ghavidhau yac ca saṃjñāyām BVaky_3,14.469a
ghṛtapāke vivakṣite BVaky_3,14.446b
ghoṣiṇī jātanirghoṣā BVaky_1.164a
cakṣuṣaḥ prāpyakāritve BVaky_1.82a
cañcatprakāraś cañcatko BVaky_3,14.616a
catasro hi yathāvasthā BVaky_3,3.66a
caturthī sā vikārataḥ BVaky_3,7.115b
caturdhānyat tu kalpitam BVaky_3,7.45d
caturdhā pañcadhāpi vā BVaky_3,1.1b
catvāri padajātāni BVaky_2.343c
candravaktre 'nugamyate BVaky_3,14.416b
caritārthān parārthatvān BVaky_1.55c
caritāstikriyaṃ kva cit BVaky_2.270b
caśabdo vinivartate BVaky_3,14.193b
casya cāsattvabhūto 'rthaḥ BVaky_3,14.194a
cādayo na prayujyante BVaky_2.194a
cādiṣv arthakṛtaṃ hi tat BVaky_3,14.194d
cāndrācāryādibhiḥ punaḥ BVaky_2.486d
cārthasyānyapadārthatā BVaky_3,14.196b
cārthasyāpagame 'pi vā BVaky_3,14.203b
cārthaḥ śabde kva cid bhedāt BVaky_3,14.195a
cārthe dvandvapadānāṃ ca BVaky_3,14.39c
cārtho dvandvanibandhanaḥ BVaky_3,14.202d
cikitsālakṣaṇādhyātma- BVaky_1.174c
ciṅkramyamāṇo 'dhīṣvātra BVaky_2.452a
citikālaś ca bhidyate BVaky_3,14.325b
citirūpeṇa gṛhyate BVaky_3,14.324b
citrasyaikasya rūpasya BVaky_2.8a
citraṃ hi pratipādanam BVaky_2.178d
citrāṇāṃ na ca vidyate BVaky_3,14.213b
citrādiṣv apy abhivyaktir BVaky_3,1.45a
citrā viśvasya vṛttayaḥ BVaky_3,9.15b
cinoti cinute 'pi ca BVaky_3,12.7b
cirakṣipravyavasthānaṃ BVaky_3,9.47c
ciraṃ kṣipram iti jñāne BVaky_2.23a
cihnamātraṃ tu tārakāḥ BVaky_3,9.44d
cihnānīvākṣarasmṛteḥ BVaky_1.20b
caitanyabhāge prathamaḥ BVaky_3,10.2c
caitanyam iva yaś cāyam BVaky_1.41a
caitanyavat sthitā loke BVaky_3,6.18a
caitanyaṃ sarvajātiṣu BVaky_1.134d
caiti tadvad atītatām BVaky_3,9.54d
caitram īdṛśam ity āha BVaky_3,14.569c
caitraśabdo bahuvrihāv BVaky_3,14.211c
caitrasya tatrāgamanaṃ BVaky_3,14.610a
caitrāt ṣaṣṭhī prasajyeta BVaky_3,14.493c
caitrādiśravanaṃ bhavet BVaky_3,14.230b
caitrārthe na prayujyate BVaky_3,14.211b
cobhayo 'nyatra dṛśyate BVaky_3,14.121b
cchattriṇo 'tra nidarśanam BVaky_3,14.32b
cchinnagranthiparigrahaḥ BVaky_1.147b
chaktyavacchedalakṣaṇaḥ BVaky_2.369b
chattrādyarthe tu vacane BVaky_3,14.561c
chattriṇā cābhisaṃbandhāc BVaky_3,12.22c
chattriśabdābhidheyatā BVaky_3,12.22d
chandasyas chandasāṃ yonim BVaky_1.17c
chandobhya eva prathamam BVaky_1.124c
chandomayībhir mātrābhir BVaky_1.125c
chabda eva nibandhanam BVaky_2.437d
chabdayor gauṇamukhyayoḥ BVaky_2.257b
chabdāt tac ca na bhidyate BVaky_3,2.11d
chabdān astīti manyate BVaky_1.87b
chabdānāṃ pratipādane BVaky_3,14.341b
chabdārthān iti manyate BVaky_2.121d
chabde jātir avasthitā BVaky_3,1.8b
chabdeṣv avikṛteṣv api BVaky_2.106b
chabdo 'rthasyābhidhāyakaḥ BVaky_2.360d
chāgādīnāṃ na jātayaḥ BVaky_3,1.78d
chāpekṣā tadviṣayatā BVaky_3,14.607a
chāyātapatamaḥśabda- BVaky_1.113c
chāyādipariṇāmaiś ca BVaky_3,9.45c
chāyābhābhyāṃ nagādīnām BVaky_3,6.12a
chāyāyāś calanaṃ yathā BVaky_3,7.111b
chālīmṃ tān iti dṛśyate BVaky_3,14.392b
chāstrāc ca vacane sati BVaky_3,14.333b
chāstre 'ṅgatvena gṛhyate BVaky_3,14.104d
chāstre liṅgasya darśanāt BVaky_2.381b
chittvā granthīn pravartate BVaky_1.147d
chinnagrathitakalpatvāt BVaky_2.249c
chedyaṃ prati vyāpriyate BVaky_3,7.31c
cheśabhāvaḥ pratīyate BVaky_3,1.69d
chyāme bhedo vyavasthitaḥ BVaky_3,14.371d
chrutirūpaiḥ pṛthagvidhaiḥ BVaky_1.118b
chvetatvena prakāśate BVaky_3,8.3b
janayaty ekasādhanam BVaky_2.300d
janayitvā kriyā kā cit BVaky_2.197a
jantvādayaḥ kulāyādi- BVaky_2.149c
janmanā tu virodhitvān BVaky_3,3.46c
janmanā yat prakāśyate BVaky_3,7.49b
janmanāśāv abhede 'pi BVaky_3,7.111c
janmanāśau tathāparaiḥ BVaky_3,8.26b
janmādayo vikārāḥ ṣaḍ BVaky_1.3c
janmābhivyaktiniyamāḥ BVaky_3,9.10a
janmaivāśritasārūpyaṃ BVaky_3,8.27c
janyanta iva śabdānām BVaky_3,14.571c
janyante sahacāribhiḥ BVaky_3,14.473b
janyamānasya karmaṇaḥ BVaky_3,7.7b
japaṃś caṅkramaṇaṃ kuru BVaky_2.452b
jarākhyā kālaśaktir yā BVaky_3,9.24a
jalayantrabhramāveśa- BVaky_3,9.14a
jalopalabdhyanuguṇād BVaky_3,13.8c
jahatsvārthavikalpe ca BVaky_2.228a
jahāti jātiṃ dravyaṃ vā BVaky_3,14.496a
jahāti sahavṛttāś ca BVaky_3,9.29a
jātayo na tathā guṇāḥ BVaky_3,1.79b
jātayo yāḥ prayojikāḥ BVaky_3,9.19b
jātāv ekena cet kriyā BVaky_3,1.62b
jātikāryāya kalpate BVaky_3,1.8d
jātidravyābhidhāyinoḥ BVaky_3,14.358b
jātidharmopacaryate BVaky_3,14.347b
jātiparyāyavācitvam BVaky_3,1.92c
jātipratyāyitā vyaktiḥ BVaky_1.70c
jātiprayuktā tasyāṃ tu BVaky_3,9.17a
jātiprayoge jātyā cet BVaky_3,14.157a
jātibhāgāśrayā prakhyā BVaky_3,14.404a
jātibhede 'pi pākena BVaky_3,14.443c
jātim anye kriyām āhur BVaky_3,8.21a
jātimātravyapekṣāyām BVaky_3,14.365a
jātimātre vivakṣite BVaky_3,14.369b
jātir āśrīyate yadā BVaky_3,14.355b
jātir ity atra laukikam BVaky_3,14.321b
jātir ity ucyate tasyāṃ BVaky_3,1.33c
jātir utsṛṣṭasaṃkhyā tu BVaky_3,14.349c
jātir evābhidhīyate BVaky_3,1.29d
jātir na parikalpyate BVaky_3,13.10d
jātir vā dravyam eva vā BVaky_3,1.2b
jātivat tena gamyate BVaky_3,1.66d
jātivat samavasthitāḥ BVaky_3,7.35d
jātivat samudāye 'pi BVaky_2.43c
jātiśabdatvam ucyate BVaky_3,14.488d
jātiśabde 'nuvarṇitam BVaky_3,14.359d
jātiśabdaikaśeṣe sā BVaky_3,1.9a
jātiśabdo 'ntareṇāpi BVaky_2.273a
jātiśabdo 'valambate BVaky_2.122d
jātiś cet strītvam evāsau BVaky_3,14.179a
jātisaṃkhyāsamāhāra- BVaky_3,14.223c
jātisaṃkhyāsamāhārair BVaky_3,14.181a
jātisaṃbandhabhedāc ca BVaky_3,14.12c
jātis tatrāpi sādhanam BVaky_3,1.27b
jātis tu pratipadyate BVaky_1.69d
jātiṃ yatra prayujyate BVaky_2.273b
jātiḥ śaktyupalakṣaṇam BVaky_3,1.3b
jātiḥ saṃghātavartinī BVaky_2.1b
jātiḥ sā śabdajātitvam BVaky_3,1.10c
jātiḥ saiva kriyā smṛtā BVaky_3,8.22b
jātiḥ sphoṭa iti smṛtā BVaky_1.96b
jātiḥ syāt sarvajātiṣu BVaky_3,1.14b
jātīnāṃ kaiścid iṣyate BVaky_3,1.45b
jātīnāṃ ca guṇānāṃ ca BVaky_3,1.78a
jātīnāṃ jātir iṣyate BVaky_3,1.9b
jātīnāṃ vyaktir iṣyate BVaky_1.98d
jāte tad api dṛśyate BVaky_3,3.33d
jāter anyad viśeṣaṇam BVaky_3,14.158b
jāter abhede bhede vā BVaky_3,14.401a
jāter āśritasaṃkhyāyāḥ BVaky_3,1.81a
jāter eva padārthatvaṃ BVaky_3,14.353c
jāter dravyaṃ tathocyate BVaky_3,14.340d
jāter yā cāviśiṣṭatā BVaky_3,14.367b
jāter vā parikalpane BVaky_2.56b
jāter vā lakṣaṇāya syāt BVaky_2.309c
jāteś cābhyupagamyate BVaky_3,14.347d
jātes tat pratipadyate BVaky_3,14.157d
jāteḥ kāryāṇi saṃsṛṣṭā BVaky_1.69c
jāteḥ pratyāyake śabde BVaky_2.122a
jātau dvivacanābhāvāt BVaky_3,14.108a
jātau padārthe jātir vā BVaky_3,1.12a
jātau pūrvaṃ pravṛttānāṃ BVaky_3,14.346a
jātau vṛtto yadā dravye BVaky_3,14.353a
jātyantaranivṛttaye BVaky_3,14.479b
jātyantaravad anyasya BVaky_2.176c
jātyantaraṃ na gor eva BVaky_3,14.299c
jātyanvayaprasiddhāsu BVaky_2.150c
jātyabhedāt sa evāyam BVaky_3,14.392c
jātyavasthāparicchede BVaky_3,1.49a
jātyākhyāyāṃ na vidyate BVaky_3,14.109d
jātyādivad avasthitam BVaky_3,13.28b
jātyā bhinnāṃ tataḥ sattāṃ BVaky_3,14.263c
jātyutpalādigandhādau BVaky_3,1.47a
jāyate pratyayo 'rthebhyas BVaky_3,3.53c
jāyate 'rthasya vācakaḥ BVaky_1.45b
jāyate hi tataḥ prāṇo BVaky_1.162c
jāyante ca virodhinaḥ BVaky_3,9.24d
jāyamānān na janrnānyad BVaky_3,8.28a
jāyamāneva gamyate BVaky_3,8.22d
jāyamāno 'bhidhīyate BVaky_3,7.118d
jitvarīvad upācaret BVaky_2.179b
jīvatis tu kriyāntaram BVaky_3,14.71d
jīvatau prāṇakarmakaḥ BVaky_3,14.71b
jīvatau prāṇakarmavat BVaky_3,14.457d
jīvikādiṣu bhidyate BVaky_3,12.3b
jīvitasyāvadhāraṇe BVaky_3,6.11d
jñātasyānyasya vastunaḥ BVaky_3,1.107d
jñānabhedāya kalpate BVaky_3,1.30d
jñānarūpaṃ na gṛhyate BVaky_3,1.110b
jñānaśaktiḥ samarthā syāj BVaky_3,1.107c
jñānaśabdārthaviṣayā BVaky_3,1.103a
jñānasya ca viparyaye BVaky_3,3.59b
jñānasya nirupāśrayā BVaky_3,3.56b
jñānaṃ jñeyavyapāśrayam BVaky_1.88d
jñānaṃ tv asmad viśiṣṭānāṃ BVaky_3,1.46a
jñānaṃ praty abhilāpaṃ ca BVaky_3,3.55c
jñānaṃ prayoktur bāhyo 'rthaḥ BVaky_3,3.1a
jñānākāras tathānyena BVaky_3,1.106c
jñānādyekatvadarśanam BVaky_3,1.103d
jñānānām upakārakam BVaky_3,1.105b
jñānānugataśaktiṃ vā BVaky_3,9.58a
jñāne 'tyantam asaṃbhavaḥ BVaky_3,2.9b
jñānenaivānusaṃhṛtiḥ BVaky_3,9.78b
jñāne rūpasya saṃkrāntir BVaky_3,9.78a
jñāne vā saṃśayaḥ kvacit BVaky_3,3.2b
jñāneṣv api yathārtheṣu BVaky_3,1.104a
jñāne svābhāvike nārthaḥ BVaky_1.150a
jñāpakārthā tu sā kṛtā BVaky_3,14.548b
jñāyatāṃ kāla ity etat BVaky_2.310c
jñeyarūpaṃ ca dṛśyate BVaky_1.51b
jñeyastham eva sāmānyaṃ BVaky_3,1.105a
jñeyā bhāgās tathāpare BVaky_3,8.9d
jñeyena na vinā jñānaṃ BVaky_1.89a
jñeyo 'rthas tena mīyate BVaky_3,14.375d
jnānasaṃskārahetavaḥ BVaky_1.10d
jyāyastvam abhidhīyate BVaky_3,14.518b
jye-drā-ghā ity asādhavaḥ BVaky_2.363b
jyotir āntaram āsādya BVaky_1.147a
jyotiṣāṃ lokasiddhayā BVaky_3,9.75b
jyotiḥ suddhaṃ vivartate BVaky_1.18d
jvālā jvālāntarād iva BVaky_1.109d
ṭābanta eva caitrādau BVaky_3,14.410a
ḍayatiś ca paciś caiva BVaky_3,14.78c
ḍitthādiṣu gavādivat BVaky_2.366d
ṇatvaṃ na pratiṣidhyate BVaky_2.387d
ṇicā saha vikalpate BVaky_3,12.6b
ṇijantaniyamas tathā BVaky_3,7.73d
ṇijante ca yathā kartā BVaky_3,7.76a
ṇyante tāṃ karmakartari BVaky_3,7.60b
ṇyante 'pi pratipadyate BVaky_3,7.59d
ṇyante lenābhidhīyate BVaky_3,7.63d
ṇyarthopādāyitā tasmān BVaky_3,12.14c
ṇyarthopādāyinas tasmān BVaky_3,12.13c
ṇvuly anyasmin na saṃbhavet BVaky_3,14.447d
ta āśraye 'pi vidyanta BVaky_3,14.154c
takṣādyākhyā pravartate BVaky_3,9.32b
tac ca nityam iti smṛtam BVaky_3,2.1d
tac cārthenāpadiśyate BVaky_3,14.193d
tacchabdasya sakṛc chrutau BVaky_2.464d
tacchabdena vyapekṣaṇam BVaky_2.223b
tacchabdo 'nuprayujyate BVaky_3,14.218d
taccheṣam alukaṃ viduḥ BVaky_2.351d
taj janmety apadiśyate BVaky_3,8.29b
tajjātiḥ śabdajātiṣu BVaky_3,1.9d
tata eva prakalpete BVaky_3,6.4c
tataś ca tadabhāve 'pi BVaky_3,3.76c
tatas tatreti na kriyā BVaky_3,14.221b
tatas tad dvyartham ucyate BVaky_3,14.36d
tatas tu samavāyākhyā BVaky_3,9.18a
tatas te dvandvabhāvinaḥ BVaky_3,14.23d
tataḥ kriyāvatā kartrā BVaky_3,14.67c
tataḥ satyaṃ samīhate BVaky_2.238d
tato dravyābhidhāyinā BVaky_3,14.139b
tato nāsti prayojanam BVaky_3,14.42d
tato 'nyasya na sidhyataḥ BVaky_3,14.246d
tato 'nyasyāpi sāṃnidhyāt BVaky_2.298c
tato 'py asya parāṃ śuddhim BVaky_3,3.56c
tato 'rthajātirūpeṣu BVaky_3,1.6c
tato viśiṣṭair ādhārair BVaky_3,14.256c
tato vyāpārarūpeṇa BVaky_3,8.38c
tatkartā phalabhāg yataḥ BVaky_3,12.9d
tat karma na punar bhavet BVaky_3,7.167b
tat kasmiṃś cit pratīyate BVaky_2.305b
tat kālasya viceṣṭitam BVaky_3,9.46d
tat kālasyaiva ceṣṭitam BVaky_3,9.70d
tatkālaṃ tat pratīyate BVaky_3,9.108d
tatkālaṃ nānurudhyate BVaky_3,9.104d
tat kāle 'nyatra śiṣyate BVaky_3,9.93d
tatkāle vyavatiṣṭhate BVaky_3,9.99d
tat kim ity anuyujyate BVaky_2.72d
tat kriyāyā viśeṣakam BVaky_2.5b
tat kriyeti pratiyate BVaky_3,8.1d
tat tathaivāvatiṣṭhate BVaky_3,9.36d
tat tadā tatra sādhanam BVaky_3,7.12d
tat tad utprekṣamāṇānāṃ BVaky_2.490a
tat taddharma prakāśate BVaky_3,7.83d
tat tasyāsaṃnidhāv api BVaky_2.308b
tat tilādau na vidyate BVaky_3,14.24d
tattvanānātvayos tasya BVaky_2.26c
tattvam apracayātmakam BVaky_3,9.65d
tattvam eva prakāśate BVaky_3,7.39d
tattvam evāvikalpitam BVaky_3,2.8b
tattvam evāvicāritam BVaky_3,2.7d
tattvaṃ nādhyavasīyate BVaky_3,3.9d
tattvātmakatvāt tenāpi BVaky_3,2.6c
tattvānyatvaparityāge BVaky_3,3.71c
tattvānvākhyānamātre tu BVaky_2.451a
tattvāvabodjaḥ śabdānaṃ BVaky_1.13c
tattvāsaṅgavivakṣāyāṃ BVaky_3,14.381a
tattve kiṃ cid avasthitam BVaky_2.139b
tattve janmādirūpatvaṃ BVaky_3,2.18c
tat tv etasmād vivakṣitam BVaky_3,1.57d
tattve 'tyantam asaṃbhavaḥ BVaky_3,2.10b
tattvenāha tathā jāti- BVaky_3,14.348c
tattve vā vyatireke vā BVaky_3,7.38a
tattve virodho nānātva BVaky_3,3.71a
tatpātrair iva saṃvṛttam BVaky_1.127b
tat purastād viparyaye BVaky_3,6.8d
tat pṛthaktvān na bhidyate BVaky_3,7.40d
tatprakarṣo 'bhidhīyate BVaky_3,5.2d
tat prakṛtyantaraṃ viduḥ BVaky_2.177b
tat prajño na vikalpayet BVaky_2.142d
tatpratyayavidhau sūtre BVaky_3,14.434c
tatpratyayānukāreṇa BVaky_3,14.570c
tatpratyāyanasaṃbhavaḥ BVaky_2.358d
tatpradeśavibhāgāś ca BVaky_3,3.14c
tat pradhānaṃ phalaṃ teṣāṃ BVaky_3,12.18c
tatpravṛttim ivānveti BVaky_1.50c
tatpravṛtter nibandhanam BVaky_3,7.37d
tat prāpyam iti kathyate BVaky_3,7.51d
tatra kārakayogāyā BVaky_3,8.44a
tatra kriyāpadāny eva BVaky_2.114a
tatra cāpy upapadyate BVaky_3,9.87d
tatra citrīkṛte 'nyasminn BVaky_3,14.615c
tatra jātipadārthatvaṃ BVaky_3,14.349a
tatra tatra niyamyate BVaky_2.199d
tatra tatra samāpyate BVaky_3,8.56d
tatra tantreṇa saṃbandhaḥ BVaky_2.383c
tatra dṛṣṭo viparyayaḥ BVaky_2.306d
tatra dravyaguṇābhāve BVaky_3,1.76a
tatra dravyaguṇau tadā BVaky_3,1.77d
tatra nāma pravartate BVaky_2.48b
tatra nāsti prayojanam BVaky_3,14.369d
tatra naivāsti saṃbhavaḥ BVaky_3,14.430d
tatra prayogo 'niyato BVaky_3,14.147a
tatra bhedena jāyate BVaky_3,14.404d
tatra bhedo na hīyate BVaky_3,14.120d
tatra mukhyaḥ prayujyate BVaky_2.285d
tatra mukhyo 'pi dṛśyate BVaky_2.279d
tatra yan mukhyam ekeṣāṃ BVaky_1.75c
tatra yam prati sādhyatvam BVaky_3,8.50a
tatra rūpaṃ yad adhyastaṃ BVaky_3,9.108c
tatra vastugato bhedo BVaky_3,3.77c
tatra vā rūḍhasaṃbandhaṃ BVaky_3,14.482c
tatra ṣaṣṭhī pratipadaṃ BVaky_2.198a
tatra sattānupādānāt BVaky_3,14.253c
tatra saṃkrāntaśaktayaḥ BVaky_3,9.39d
tatra sādhanavṛttir yaḥ BVaky_2.336a
tatra sādhur bhaviṣyati BVaky_3,9.96d
tatra syāt parikalpanā BVaky_3,7.121b
tatra syāl liṅgasaṃkhyayoḥ BVaky_3,14.168d
tatra svābhāvikaṃ liṅgaṃ BVaky_3,14.197a
tatra svārthopasarjanaḥ BVaky_2.282b
tatrācaṣṭe yathārthatām BVaky_2.349d
tatrātulyavibhaktitvaṃ BVaky_3,14.477c
tatrātyantam asaṃbhavi BVaky_3,14.439d
tatrānumānād dvividhāt BVaky_2.189c
tatrāntaraṅgasaṃskāro BVaky_2.284c
tatrānyasya nivṛttyarthe BVaky_3,14.480c
tatrānyeṣām adarśanam BVaky_2.67d
tatrānyeṣāṃ viparyayaḥ BVaky_1.75d
tatrānyaivābhidhīyate BVaky_3,14.624d
tatrānyaivopajāyate BVaky_3,14.100b
tatrāpi ca pravṛttiś ca BVaky_2.324c
tatrāpi naiva sāvasthā BVaky_3,3.22c
tatrāpi pratijānate BVaky_3,14.403d
tatrāpi lakṣaṇārthatvād BVaky_2.392c
tatrābhidhīyamānaḥ san BVaky_3,7.157c
tatrābhinnavyapekṣāyām BVaky_3,14.395a
tatrābhinnā pravartate BVaky_3,14.404b
tatrāmnātā maharṣibhiḥ BVaky_1.23b
tatrārthavattvāt prathamā BVaky_1.68a
tatrārthe na prayujyate BVaky_3,14.585b
tatrāvayavavṛttitvād BVaky_3,9.106c
tatrāsati naño vṛtter BVaky_3,14.258a
tatrāsādhuḥ prasajyate BVaky_3,14.132d
tatrāsau śabdasaṃskāraḥ BVaky_3,13.6c
tatrāhur upasarjanam BVaky_3,14.96d
tatrepsitatamaṃ karma BVaky_3,7.45c
tatreyaṃ syāt vicāraṇā BVaky_3,3.76b
tatreṣiṇaiva nirbhogaḥ BVaky_3,7.84c
tatraikavacanaṃ bhavet BVaky_3,14.318d
tatraikavacanānto vā BVaky_2.472a
tatraikasmin kriyāśabdaḥ BVaky_3,8.10c
tatraiva matub iṣyate BVaky_3,14.27b
tatraivam abhidhīyate BVaky_3,14.566d
tatraiva vyatiricyate BVaky_3,14.6d
tatraiva samavasthitam BVaky_3,14.147d
tatronmeṣanimeṣābhyāṃ BVaky_3,14.617a
tatropamānetarayoḥ BVaky_3,14.422c
tat sattvam iti kathyate BVaky_3,1.35d
tatsamarthāni cācaran BVaky_3,7.125b
tat sarvaṃ śrutibhūtatvān BVaky_2.75c
tat sarvābhir vibhaktibhiḥ BVaky_3,14.87d
tat sahenābhidhīyate BVaky_3,14.623d
tatsaṃbandhāt tu tadvatām BVaky_2.260d
tatsaṃbandhe na bhidyate BVaky_3,9.71b
tat sādhanāntarābhāvāt BVaky_3,9.110c
tatsiddhaye kriyāyuktam BVaky_3,7.71c
tat sūtreṇopadiśyate BVaky_3,9.98d
tat syād eva prakalpanam BVaky_3,1.62d
tat svadharmeṇa gṛhyate BVaky_3,14.144d
tat svair avayavaiḥ kva cit BVaky_3,14.114b
tathā kartrā niyukteṣu BVaky_3,7.23a
tathā kaiś cit prakalpitau BVaky_3,7.111d
tathā kriyāgatair dharmair BVaky_3,14.532c
tathā gargatarā iti BVaky_3,14.124b
tathā ca buddhiviṣayād BVaky_3,3.32c
tathā ca yuktavadbhāve BVaky_3,14.319c
tathā cākṛtir iṣyate BVaky_3,14.328d
tathā cāvyapadeśyatvād BVaky_3,14.310c
tathā jātyutpalādīnāṃ BVaky_2.157a
tathā tattvena gṛhyate BVaky_3,1.101d
tathā tad avasīyate BVaky_2.296d
tathā tiṅantaṃ tatrāhus BVaky_2.5c
tathā tiṅantaṃ tatrāhus BVaky_2.6c
tathātmarūpagrahaṇāt BVaky_3,1.31a
tathādeśau vyavasthitau BVaky_3,14.124d
tathā dravyair abhivyaktā BVaky_3,1.29c
tathā dvandvapadārthasya BVaky_2.224c
tathā dvandvapadeṣv api BVaky_3,14.31d
tathā dvirvacane 'cīti BVaky_2.480a
tathā dhātūpasargayoḥ BVaky_2.186b
tathānyatvam udāhṛtam BVaky_3,14.394d
tathānyathā sarvathā ca BVaky_3,3.22a
tathānyathā sarvathā cety BVaky_3,14.502c
tathānyad api dṛśyatām BVaky_2.184d
tathānyādhigamāpekṣam BVaky_3,14.407c
tathānyān pratipadyate BVaky_2.394d
tathānye kṣatriyādayaḥ BVaky_3,14.298d
tathānyeṣv arthavastuṣu BVaky_2.415d
tathānyo 'rtho 'bhidhīyate BVaky_3,14.301d
tathā padānāṃ sarveṣāṃ BVaky_2.424a
tathā pikādiyogena BVaky_2.92a
tathāpi tu viśeṣaṇe BVaky_3,9.96b
tathā pratikṛtiṣv api BVaky_3,14.593d
tathā phalaviśeṣeṇa BVaky_3,12.10c
tathābhāvam upāśritya BVaky_3,3.60c
tathā bhāvo 'py asaṃsṛṣṭo BVaky_3,11.8c
tathābhiniviśau karma BVaky_3,7.86a
tathābhisaṃhitaḥ śabdo BVaky_2.404c
tathābhūtaḥ kathaṃ bhatvet BVaky_3,14.222d
tathābhūtā kriyā yā hi BVaky_3,12.9c
tathābhūte tathābhāvo BVaky_3,14.273c
tathābhūteṣu karmasu BVaky_2.379b
tathābhūteṣu vartate BVaky_3,2.6b
tathābhūtaiva sā kriyā BVaky_2.182d
tathābhūto 'nuṣajyate BVaky_3,14.288b
tathābhūto 'padiśyate BVaky_3,14.401d
tathābhūto vivakṣitaḥ BVaky_3,3.36d
tathābhedasya darśanāt BVaky_3,14.182b
tathārthāntaravartinām BVaky_3,14.33b
tathārtheṣv anuśāsanam BVaky_3,10.9d
tathārdhapippalīty atra BVaky_3,14.479a
tathāvayavinaṃ yuktam BVaky_2.236c
tathā vākyaṃ vyapekṣāyāṃ BVaky_3,14.46c
tathā vākyāntarābhāve BVaky_2.112c
tathā vikārarūpāṇāṃ BVaky_3,2.10a
tathā vidyāpy anākhyeyā BVaky_2.234c
tathāvidhe 'pi bāhye 'rthe BVaky_3,14.572a
tathā vineṣiputrābhyāṃ BVaky_3,14.72a
tathāvivakṣā bhedānāṃ BVaky_2.69c
tathā viśeṣaṇaṃ sarva BVaky_3,14.478c
tathā viṣayabhedena BVaky_3,8.52c
tathāvyayakṛtām api BVaky_3,8.53b
tathā śabdāntaraśrutiḥ BVaky_1.90d
tathā śabdārthasaṃbandhāc BVaky_3,1.8a
tathā śabdo 'pi kasmiṃś cit BVaky_2.301a
tathā śabdo 'pi saṃbandhī BVaky_2.302c
tathāśrutiḥ prasajyeta BVaky_3,14.228c
tathā sa eva gośabdo BVaky_2.252c
tathāsattābhidhānāya BVaky_3,14.262c
tathāsatteḥ pratīyate BVaky_3,14.296b
tathā saty avivakṣite BVaky_3,14.104b
tathā sarveṣu jātayaḥ BVaky_3,1.104b
tathā saṃbandhisaṃbandha- BVaky_3,1.24c
tathā saṃbodhane sarvāṃ BVaky_3,10.4c
tathā so 'rthaḥ pratīyate BVaky_2.63d
tathāsyātmā prahīyate BVaky_3,9.26d
tathā svarūpaṃ śabdānāṃ BVaky_2.256a
tathā hi grahaṇaṃ dvayoḥ BVaky_2.374d
tathā hi sati saurabhye BVaky_3,14.372a
tathā hi saṃgrāmayateḥ BVaky_2.181a
tathāhuḥ prakṛtiṃ parām BVaky_3,2.15d
tathā hy anuprayogasya BVaky_3,12.15a
tathaikam eva karmāpi BVaky_3,7.78c
tathaikāgārikādayaḥ BVaky_2.171b
tathaikena prasiddhāyāṃ BVaky_3,1.64c
tathaiva janmarūpatvaṃ BVaky_3,7.107c
tathaiva pratipattṝṇāṃ BVaky_1.94c
tathaiva bhāge sādṛśyaṃ BVaky_2.94a
tathaiva mūrtināstitvam BVaky_3,7.112c
tathaiva rūḍhatām eti BVaky_1.141c
tathaiva rūpaśaktibhyām BVaky_2.277a
tathaiva loke vidyānām BVaky_1.15c
tathaiva śabdād arthasya BVaky_2.134c
tathaiva sarvaśabdānām BVaky_1.56c
tathaiva sphoṭanādayoḥ BVaky_1.100d
tathaiva svārthikāḥ ke cit BVaky_2.191a
tathaivānupakārakam BVaky_2.217d
tathaivābhyupagamyate BVaky_3,14.349b
tathaivārtho na vidyate BVaky_2.211d
tathaivāvyapadeśyebhyo BVaky_3,13.9a
tathaivāsaṃnidhāne 'pi BVaky_3,7.98c
tathaivāsau pravartate BVaky_3,7.80d
tathaivaikasya vākyasya BVaky_2.9a
tathaivoddeśajā matiḥ BVaky_3,3.53d
tathopāśrayavān arthaḥ BVaky_3,3.58c
tadaṅgatvena gṛhyate BVaky_3,9.84d
tad atyantaṃ tathā bhavet BVaky_3,7.166b
tadadhīnapravṛttitvāt BVaky_3,7.101c
tadadhyāropakalpanā BVaky_3,1.6d
tadantarāladṛṣṭā vā BVaky_3,9.84a
tadantarāle bhedānām BVaky_3,1.39c
tad anyad abhidhīyate BVaky_3,14.350d
tad anyad eva pūrveṣāṃ BVaky_3,8.31c
tad apy āgamapūrvakam BVaky_1.30d
tad apy ekaṃ samāptārthaṃ BVaky_2.327c
tadabhāvo 'nugamyate BVaky_3,3.60b
tad abhūd asti neti vā BVaky_2.429b
tad arūpaṃ nirūpyate BVaky_2.426d
tadartham abhidhīyate BVaky_3,14.118d
tadarthaś ced avayavo BVaky_3,9.95a
tadarthaṃ yad viceṣṭitam BVaky_3,8.16b
tadarthaṃ vacanaṃ punaḥ BVaky_3,14.557d
tadarthaḥ ko vidhīyate BVaky_3,14.2d
tadarthād eva jāyate BVaky_1.68d
tad arthāntarasaṃsargād BVaky_2.44c
tadarthāpagame tasya BVaky_2.160c
tadarthā prakṛtir yathā BVaky_3,12.6d
tadarthenānugamyate BVaky_3,8.19d
tadarthe 'pi na tiṣṭhatau BVaky_3,14.277d
tadarthe pratipādite BVaky_2.72b
tadarham iti nārabdhaṃ BVaky_3,14.562a
tadarham iti paṭhyate BVaky_3,14.578d
tad avācyatayā yadā BVaky_3,3.20b
tad astīty anugamyate BVaky_3,8.12b
tadā karma kriyāyogāt BVaky_3,7.132c
tadākṣepo na vidyate BVaky_2.417b
tadā jātipadārthatā BVaky_3,14.355d
tadā tailādivat teṣāṃ BVaky_3,14.488c
tadātmany avibhakte ca BVaky_3,14.94a
tadātmeva ca tat tattvam BVaky_3,2.10c
tadātmeva ca tat siddham BVaky_3,2.9c
tadātmevāvadhāryate BVaky_3,3.9b
tadā dravyapadārthatā BVaky_3,14.356d
tadā dravyābhidhāyitā BVaky_3,14.521d
tadā dvivacanāneka- BVaky_3,14.178c
tadādhikaraṇābhedāt BVaky_3,14.429c
tadāpāyaḥ pratīyate BVaky_3,7.4d
tadā bāhyārthabhedena BVaky_3,14.596c
tadā bhedo na vidyate BVaky_3,14.332d
tadāviṣṭe tato dravye BVaky_3,14.176c
tadāśrayatvād bhede 'pi BVaky_3,7.97c
tadāśrayanibandhanaḥ BVaky_3,11.18d
tadāsattvam pratīyate BVaky_3,14.306d
tadā sādhutvam ucyate BVaky_3,14.227d
tadāsāv upagamyate BVaky_3,1.99d
tadā so 'mśaḥ pratīyate BVaky_3,14.105b
tad āhur abhidhāyakam BVaky_2.41d
tadutkrāntau visaṃjño 'yaṃ BVaky_1.135c
tadupavyañjanā jātir BVaky_3,13.1c
tad upeyāt kathaṃ cana BVaky_2.460d
tad ekatvaṃ vivakṣitam BVaky_3,1.56b
tad ekatvān na bhidyate BVaky_3,7.40b
tad ekam api caikatvaṃ BVaky_3,11.29a
tad ekaṃ tat pṛthak pṛthak BVaky_3,2.13b
tad ekaṃ sad viśiṣyate BVaky_3,14.179d
tad ekaikam avasthitam BVaky_3,14.596b
tad eva ca nidarśanam BVaky_3,14.87b
tad eva siddhyasiddhibhyāṃ BVaky_3,14.398c
tad evaṃ na prayujyate BVaky_3,14.613d
tad evaṃ parikalpyate BVaky_3,14.613b
tad evety avasīyate BVaky_3,14.390b
tad evaikam avasthitam BVaky_3,7.42b
tad evaikaṃ prakāśate BVaky_2.106d
tadgatir nāntarīyakā BVaky_2.123d
tadgandhapratipattaye BVaky_1.81d
tad dṛśyaṃ darśanaṃ draṣṭā BVaky_3,2.14c
tad dvāram apavargasya BVaky_1.14a
taddharmaṇos tu tācchabdyaṃ BVaky_3,3.6a
taddharmatvavivakṣāyāṃ BVaky_3,14.563c
taddharmatvaṃ tato dvandve BVaky_3,14.194c
taddharmatvād abhedāt tu BVaky_3,14.128c
taddharmā pratipadyate BVaky_3,9.54b
taddharmā prādir ucyate BVaky_2.189d
taddharmā yajir ity evaṃ BVaky_3,12.26c
taddharmārthaḥ prasajyate BVaky_3,14.240d
taddharmeṇa samāviṣṭas BVaky_1.117c
taddharmeṇa samāśrayāt BVaky_3,14.381d
taddharmair na virudhyate BVaky_3,14.243d
taddharmair vyapadiśyate BVaky_3,14.158d
taddharmair vyapadiśyate BVaky_3,14.208d
tad dhi jātyabhidhānāya BVaky_3,1.52c
taddhitāntaṃ pracīyate BVaky_3,14.596d
taddhitena vinā bhavet BVaky_3,14.85d
taddhito yogabhedena BVaky_3,14.86a
tad dhi sādhāraṇaṃ dvayoḥ BVaky_3,14.398b
tad bādhakeṣu vākyeṣu BVaky_2.348c
tad brahmāmṛtam aśnute BVaky_1.144d
tad bhāvapratyayair loke BVaky_3,1.47c
tadbhāvam abhisaṃbhūya BVaky_1.128c
tadbhāvān nopamīyate BVaky_3,14.443b
tadbhāvābhyuccaye sati BVaky_3,14.89b
tadbhāvenopalakṣyate BVaky_3,14.351d
tadbhāvo 'py anugamyate BVaky_3,3.60d
tadbhūtasya sakṛc chrutau BVaky_2.460b
tad rasādau na vidyate BVaky_3,14.150d
tadrūpa iva lakṣyate BVaky_3,11.13b
tadrūpatvāt sa hemanta BVaky_3,14.302c
tadrūpe 'vayave vṛttau BVaky_3,14.99c
tadrūpe vāpi saṃkhyeya BVaky_3,11.24c
tadvac chabdo 'pi buddhisthaḥ BVaky_1.47c
tadvac chabdo 'pi sattāyām BVaky_3,3.41a
tadvatas tu yad ekatvaṃ BVaky_3,11.27c
tadvatāṃ syān nimittatā BVaky_3,14.233d
tadvati pratyayān āhur BVaky_3,14.234c
tadvaty arthe 'vatiṣṭhate BVaky_3,14.496d
tadvad arthasya sādhakāḥ BVaky_2.295d
tadvad evābhidhīyate BVaky_2.308d
tadvad evāśrayāntare BVaky_3,7.1b
tadvanto hi pradhānatvāt BVaky_3,14.174a
tadvaśād abhiniṣpannaṃ BVaky_1.133c
tad vākyāntaram evāhur BVaky_2.270c
tad vācyam aprasiddhatvān BVaky_3,14.276c
tadvān arthaḥ pratīyate BVaky_3,14.452b
tadvān vāpy upamīyate BVaky_3,14.440b
tad vā śabdanibandhanām BVaky_2.127b
tadvidāṃ nānumānikam BVaky_1.35d
tadvibhāgāvibhāgābhyāṃ BVaky_1.171a
tad viśiṣṭataraṃ viduḥ BVaky_2.249d
tadviśeṣaṇasaṃnidhau BVaky_3,14.283b
tad vṛttiṣu na vidyate BVaky_3,14.108b
tadvṛtteḥ pratyayo bhavet BVaky_3,14.172d
tad vyākaraṇaṃ āgamya BVaky_1.22c
tadvyāpāraviveke 'pi BVaky_3,7.55a
tantrāt tathaikaśabdatve BVaky_2.103c
tantreṇa pratipattāraḥ BVaky_2.475c
tantreṇāparam iṣyate BVaky_2.96d
tantreṇoccāraṇaṃ kāryam BVaky_2.109c
tantreṇoccāraṇād ekaṃ BVaky_2.110c
tantreṇoccāraṇe teṣāṃ BVaky_2.108c
tantropāyād alakṣaṇaḥ BVaky_2.480b
tan nāsti vidyate tac ca BVaky_3,2.13a
tan nityaṃ śabdavācyaṃ tac BVaky_3,2.11c
tannibaddhā sakṛc chrutiḥ BVaky_2.466d
tannimittā yathānyāpi BVaky_3,12.8c
tan nirvartyaṃ vikāryaṃ ca BVaky_3,7.49c
tan nepsitatamaṃ kila BVaky_3,7.70d
tanmātrām avyatikrāntaṃ BVaky_1.134c
tan mithyeti nañā kṛtam BVaky_2.243b
tapasām uttamaṃ tapaḥ BVaky_1.11b
tam apabhraṃśam icchanti BVaky_1.175c
tam aprasiddhaṃ manyante BVaky_2.266c
tam arthaṃ pratijānate BVaky_2.329b
tam asatyaṃ pracakṣate BVaky_2.289d
tam asya lokayantrasya BVaky_3,9.4a
tamaḥprakāśavat tv ete BVaky_3,9.52a
tam ātmānaṃ pracakṣate BVaky_2.441d
tam āhur apare śabdaṃ BVaky_2.30c
tam āhur arthaṃ tasyaiva BVaky_2.330c
tam evamlaksanam bhāvam BVaky_3,7.34c
tam evāśritya liṅgebhyo BVaky_1.7c
tam evāsyānuvartate BVaky_3,9.71d
tayā kalpitabhedaḥ sann BVaky_3,14.16c
tayā kārye pravartate BVaky_1.139b
tayā chavidhir iṣyate BVaky_3,14.611d
tayā janma virudhyate BVaky_3,9.51d
tayā vibhajyamāno 'sau BVaky_3,9.30c
tayā hy artho vidhīyate BVaky_1.141d
tayaikasyāpi nānātvaṃ BVaky_3,14.13c
tayor api ca ghoṣiṇyā BVaky_1.164c
tayor apṛthagātmatve BVaky_2.129a
tayor apy avadhāraṇam BVaky_2.268d
tayor apy upakārārthā BVaky_3,3.6c
tayor avasthayor bhedād BVaky_3,14.14c
tayor dvivacanaṃ bhavet BVaky_3,11.17d
tayor nānātmanor iva BVaky_3,2.16d
tayor bhinnā śrutir bhavet BVaky_3,14.139d
tayos tu pṛthagarthitve BVaky_3,1.74a
tayos tulye 'pi darśane BVaky_2.288d
tayoḥ pravṛttāv utsargo BVaky_3,14.589c
tayoḥ śakyaṃ prakalpanam BVaky_2.167b
tayoḥ śrutiviśeṣeṇa BVaky_3,10.1c
tayoḥ sadasatoś cāsāv BVaky_3,8.20c
tayoḥ samāsaprakṛter BVaky_3,14.614c
tarabādir vidhīyate BVaky_3,14.3d
tarkaś cakśur apaśyatām BVaky_1.151b
tarkeṇa pravibhajyate BVaky_1.152d
tarkeṇa vyavatiṣṭhate BVaky_1.30b
tarko yaḥ puruṣāśrayaḥ BVaky_1.153b
talavad dṛśyate vyoma BVaky_2.140a
tal liṅgaṃ jātisaṃkhyayoḥ BVaky_3,1.56d
tasāpy uccāraṇe rūpam BVaky_1.66c
tasmāc chaktivibhāgena BVaky_3,3.87a
tasmācchabdārthayor naivaṃ BVaky_3,3.17c
tasmāṭ ṭābādisaṃbhavaḥ BVaky_3,14.174d
tasmāt tadarthaiḥ kāryāṇāṃ BVaky_1.63c
tasmāt tadāśrayaṃ liṅgaṃ BVaky_3,14.138c
tasmāt tad ubhayaṃ saha BVaky_3,7.145d
tasmāt tāṃs tatra nāśrayet BVaky_2.240d
tasmāt tulyaṃ vyapekṣaṇam BVaky_2.353d
tasmāt te viṣayaḥ kanaḥ BVaky_2.293d
tasmāt tyajann imān bhāvān BVaky_3,6.19c
tasmāt pratyakṣam apy arthaṃ BVaky_2.141a
tasmāt prayojakād anyān BVaky_2.299c
tasmāt saguṇa evāsau BVaky_3,1.71c
tasmāt sati guṇatve 'pi BVaky_3,14.414a
tasmāt saty api sāmarthye BVaky_3,1.94c
tasmāt sad upalakṣyate BVaky_3,14.196d
tasmāt sapta vikalpā ye BVaky_3,14.329c
tasmāt sarvatra nāśrayet BVaky_3,3.28d
tasmāt sarvam abhāvo vā BVaky_3,3.63a
tasmāt saṃghāta evaiko BVaky_2.220c
tasmāt saṃbhavino 'rthasya BVaky_2.163a
tasmāt sākṣād avācakāḥ BVaky_1.178d
tasmāt sāmānyaśabdatva- BVaky_3,14.602a
tasmāt stryantaḥ samasyate BVaky_3,14.412d
tasmād akṛtakaṃ śāstraṃ BVaky_1.43a
tasmād adṛṣṭatattvānāṃ BVaky_2.138a
tasmād anupakāre vā BVaky_3,14.92c
tasmād abhinnakāleṣu BVaky_1.104a
tasmād arthavidhāḥ sarvāḥ BVaky_1.123c
tasmād alaukiko vākyād BVaky_2.346c
tasmād avadhibhedena BVaky_3,9.111a
tasmād avasthite 'py arthe BVaky_3,12.17a
tasmād upanibandhanam BVaky_2.461b
tasmād eva vyavasthitaḥ BVaky_3,14.115d
tasmād gatyarthakarmatve BVaky_3,7.133c
tasmād dravyādayaḥ sarvāḥ BVaky_3,1.23a
tasmād dvivacanāṭ ṭāpaś BVaky_3,14.121a
tasmād bhāṣye 'py udāhṛtā BVaky_3,14.35b
tasmād bhinneṣu dharmeṣu BVaky_3,3.49a
tasmād yat karaṇaṃ dravyaṃ BVaky_3,7.167a
tasmād yaḥ śabdasaṃskāraḥ BVaky_1.144a
tasmād vṛttir na kasya cit BVaky_3,14.498d
tasmād vrīhitvam adhikaṃ BVaky_2.66a
tasmān nātrātmanepadam BVaky_3,12.27d
tasmān nābhāvam icchanti BVaky_3,3.64a
tasmān nāvayave sthitaḥ BVaky_3,14.496b
tasmān nāsty akṛtārthatā BVaky_3,14.60b
tasmān nibadhyate śiṣṭaiḥ BVaky_1.29c
tasminn akṛtabuddhīnām BVaky_2.483c
tasminn anyārthavartinau BVaky_3,14.314b
tasminn abhede bhedānāṃ BVaky_2.97a
tasminn asati bhāve 'pi BVaky_3,3.69c
tasmin sati na śiṣyate BVaky_3,14.107b
tasmiṃs tūccarite bhedāṃs BVaky_2.394c
tasya kāraṇasāmarthyād BVaky_1.112a
tasya ca pratibimbakam BVaky_3,9.40b
tasya cet pratipādane BVaky_3,14.425b
tasya tat syāt kriyāntaram BVaky_2.71d
tasya tasyopamāneṣu BVaky_1.64c
tasya dravyātmano bhavet BVaky_3,7.167d
tasya na syāt pratiśrutiḥ BVaky_3,14.216d
tasya nāsti vyatikramaḥ BVaky_3,9.74b
tasya pravṛttitattvajñas BVaky_1.144c
tasya prāṇe ca yā śaktir BVaky_1.121a
tasya bhāvo na vidyate BVaky_3,14.129d
tasya mārgo 'yam ānjasasḥ BVaky_1.12d
tasya mithyābhidhāne hi BVaky_3,3.25c
tasya lopo na vidyate BVaky_2.354b
tasya vākye tathaikatām BVaky_2.30d
tasya vṛttiḥ prasajyate BVaky_3,14.445d
tasya vedo maharṣibhiḥ BVaky_1.5b
tasya śabdārthasaṃbandha- BVaky_3,2.14a
tasya śākhāsu dṛṣyate BVaky_1.6d
tasya śāstra udāhṛtam BVaky_3,5.1d
tasya svarūpabhedas tu BVaky_3,14.325c
tasyātiṅgrahaṇenārtho BVaky_2.448c
tasyātmā na nirūpyate BVaky_2.420b
tasyātmā pravibhajyate BVaky_2.442d
tasyātmā bahudhā bhinno BVaky_3,9.6a
tasyātyantaṃ na vidyate BVaky_3,14.469d
tasyādhrauvyaṃ pracakṣate BVaky_3,7.139d
tasyāpi vyavatiṣṭhate BVaky_3,7.108d
tasyābhidhāyako dhātuḥ BVaky_2.190c
tasyābhidheyabhāvena BVaky_1.66a
tasyābhinnasya kālasya BVaky_3,9.48a
tasyām evobhayaṃ tasmād BVaky_3,14.420c
tasyāmnāyo nibandhanam BVaky_1.150d
tasyārthavādarūpāṇi BVaky_1.8a
tasyārtho na pṛthag yadi BVaky_2.342d
tasyāvayavadharmeṇa BVaky_2.470c
tasyāvayavavartinā BVaky_2.159d
tasyā vākyeṣv asaṃbhavaḥ BVaky_3,14.39b
tasyāśritād guṇād eva BVaky_1.65c
tasyās tu śakteḥ pūrvādi- BVaky_3,6.20a
tasyāṃ yad bījam āhitam BVaky_2.26b
tasyaikatvaṃ prakalpyate BVaky_2.389d
tasyaivātmā nirūpyate BVaky_2.420d
tasyaivārthasya satyatvaṃ BVaky_3,3.72c
tasyaivāstitvanāstitve BVaky_2.33a
taṃ gauṇam apare viduḥ BVaky_2.264d
taṃ gauṇam apare viduḥ BVaky_2.273d
taṃ paśyaty anyathā punaḥ BVaky_2.136d
taṃ mukhyam arthaṃ manyante BVaky_2.278c
tā eva vikṛtā ṛcaḥ BVaky_2.107d
tādarthyam ānulomyena BVaky_3,7.27c
tādarthyasyāviśeṣe 'pi BVaky_2.452c
tādātmyam upagamyeva BVaky_1.177c
tādātmyaṃ vyajyate tathā BVaky_3,14.261d
tādṛśo 'rtho na laukikaḥ BVaky_3,14.34b
tāddharmyam iva lakṣyate BVaky_3,9.75d
tādrūpyeṇeva gacchati BVaky_3,3.40d
tāni dhātvantarāṇy eva BVaky_3,7.57a
tāni śabdāntarāṇy eva BVaky_2.332a
tān upāyān pracakṣate BVaky_2.38b
tān evaikatvadarśinaḥ BVaky_2.408d
tān bhedena pracakṣate BVaky_3,14.93d
tāny āmnāyāntarāṇy eva BVaky_2.259a
tān sādhūn saṃpracakṣate BVaky_2.364d
tābhiḥ kriyāvataḥ putrād BVaky_3,14.508c
tābhiḥ svaśaktibhiḥ sarvaṃ BVaky_3,9.59c
tābhyām ubhābhyāṃ dravyātmā BVaky_3,14.367c
tābhyām evāparaṃ padam BVaky_3,14.33d
tābhyāṃ sarvapravṛttīnām BVaky_3,8.27a
tābhyo yā jāyate buddhir BVaky_2.25a
tām āhur amṛtāṃ kalām BVaky_1.169d
tām āhur vartamānatām BVaky_3,9.90d
tām āhus tvatalādayaḥ BVaky_3,1.34d
tārakādarśanādibhiḥ BVaky_3,12.10b
tālaśabdau tathā sthitau BVaky_3,14.612d
tālasya patanaṃ yathā BVaky_3,14.610d
tāvatārthasya siddhatvād BVaky_3,1.65a
tāvat tadvṛddhiyogena BVaky_3,9.73c
tāvat pareṣāṃ rūpeṇa BVaky_3,8.17c
tāvaty asaṃvidaṃ mūḍhaḥ BVaky_2.91c
tāvad atropadiśyate BVaky_3,8.62b
tāvad eva pratīyate BVaky_3,14.423d
tāvān eva kṣaṇaḥ kālo BVaky_3,9.69c
tāvān na mṛnmayeṣv asti BVaky_2.293c
tāvān himavato 'py asau BVaky_3,9.34b
tāv eva saṃnipatitau BVaky_3,14.11a
tā vyaktīr anugṛhṇāti BVaky_3,9.21c
tāś cāparimitā iva BVaky_3,7.36b
tāś cārthasya prasādhikāḥ BVaky_3,1.104d
tāsām ātmasu vidyate BVaky_3,6.27d
tāsāṃ svāmī gavām iti BVaky_3,14.239b
tāsu śrutir avasthitā BVaky_3,1.48d
tāsu sarvendriyam viduḥ BVaky_3,1.46b
tās tisro 'pi vyavasthitāḥ BVaky_3,9.60b
tāṃ kriyām apare viduḥ BVaky_3,8.35d
tāṃ kriyāṃ ca tadāśrayām BVaky_3,3.45d
tāṃ tān arthakriyāṃ prati BVaky_1.33b
tāṃ prātipadikārthaṃ ca BVaky_3,1.34a
tāṃ viśeṣe niveśayan BVaky_2.45d
tāṃ śaktiṃ samavāyākhyāṃ BVaky_3,3.10a
tāṃ saṃkhyāṃ tādṛśīṃ viduḥ BVaky_3,11.22d
tāṃ saṃkhyāṃ tādṛśīṃ viduḥ BVaky_3,14.101d
tāḥ sa evānujānāti BVaky_3,9.15c
tāḥ sarvā vyaktim āyānti BVaky_3,9.19c
tiṅantasya viśeṣakam BVaky_2.5d
tiṅantasya viśeṣakam BVaky_2.6b
tiṅantasya viśeṣakam BVaky_2.6d
tiṅantāntarayukteṣu BVaky_2.449a
tiṅantair antareṇevam BVaky_3,8.54c
tiṅantair na viśiṣyate BVaky_3,14.438d
tiṅā tiṅbhyo nighātasya BVaky_2.447c
tiṅām asattvavācitvād BVaky_3,14.436c
tiṅkṣu saṃbandhināṃ yataḥ BVaky_3,8.55b
tiṅpadair abhidhīyate BVaky_2.195d
tiraścām api tadvaśāt BVaky_2.147d
tirobhavanti te sarve BVaky_3,9.25c
tirobhāvābhyupagame BVaky_3,1.38a
tilaśabdaḥ pravartate BVaky_3,14.9d
tilākāśakaṭādiṣu BVaky_3,7.149b
tile pūrvam upātte vā BVaky_3,14.27a
tiṣṭhatīty anuṣajyate BVaky_3,14.293d
tiṣṭhater aprayogaś ca BVaky_2.201a
tisṛbhiś ca pravṛttibhiḥ BVaky_3,14.323b
tisro jātaya evaitāḥ BVaky_3,13.4a
tisro bhāvasya bhāvasya BVaky_3,9.59a
tu bāhyāt saṃbandhino BVaky_3,14.541b
tulayā saṃmitaṃ tulyam BVaky_3,14.514c
tulyatvaṃ kriyayor iti BVaky_3,14.491d
tulyadharmā sitādibhiḥ BVaky_3,14.170b
tulyam adhyayanaṃ viśām BVaky_3,14.444d
tulyam ity anyathā kalpyo BVaky_3,14.523c
tulyayor avyayībhāve BVaky_3,14.621c
tulyarūpasamanvitāḥ BVaky_3,7.58d
tulyarūpaṃ na tad rūḍhāv BVaky_2.177c
tulyarūpaṃ yathākhyātaṃ BVaky_3,14.300a
tulyarūpāsamanvayāt BVaky_3,14.55d
tulyarūpāḥ svabhāvataḥ BVaky_3,14.265d
tulyaśabde napuṃsakam BVaky_3,14.506d
tulyaśabdo hi taṃ dharmam BVaky_3,14.513c
tulyaśabdo hi vācakaḥ BVaky_3,14.542d
tulyaśrutitvāt tattve 'pi BVaky_3,14.47a
tulyaṃ jñātaṃ dvijātinā BVaky_3,14.527b
tulyaṃ bhuktaṃ dvijātinā BVaky_3,14.526b
tulyaṃ madhurayādhīye BVaky_3,14.529a
tulyaṃ vipreṇa dīyatām BVaky_3,14.527d
tulyaṃ vipreṇa paśyati BVaky_3,14.526d
tulyāyām anuniṣpattau BVaky_2.363a
tulyārtheṣv api cāvaśyaṃ BVaky_3,12.12c
tulyārthair iti yā tasyās BVaky_3,14.525a
tulye 'ṅgatve kriyāṃ prati BVaky_3,1.78b
tulye tadviṣayāpekṣam BVaky_3,14.544c
tulyopavyañjanā śrutiḥ BVaky_2.21b
tulyau pakṣāv ubhau yataḥ BVaky_3,14.495d
tṛṇaparṇalatādīni BVaky_3,9.41a
tṛṇarājasya vā dadhat BVaky_3,9.73b
tṛtīyaṃ nāsti kiṃ cana BVaky_3,9.85b
tṛtīyāntaṃ kriyety etad BVaky_3,14.468a
tṛtīyāyā na kaś cana BVaky_3,14.528d
tṛtīyāyā na bhidyate BVaky_3,14.525b
tṛtīyā sādhane 'pi vā BVaky_3,14.436b
tṛtīyā hetulakṣaṇā BVaky_2.203d
tṛtīyo 'py āśrito bhedo BVaky_3,14.450a
te kramād anugamyante BVaky_2.49c
te kṣatriyādibhir vācyā BVaky_3,14.315a
tejasā tu dvayor api BVaky_1.82b
tejasā pākam āgataḥ BVaky_1.116b
tejasaiva vivartate BVaky_1.117d
te jātiguṇasaṃbandha- BVaky_3,14.486c
te te śabdā vyavasthitāḥ BVaky_2.334d
te tv abhedena sāmarthya- BVaky_3,14.37c
tena cāpi vyavacchinne BVaky_2.67a
tena cchasya vidhānāt prāg BVaky_3,14.608c
tena tulyam iti prāpte BVaky_3,14.553a
tena bhāvo na vidyate BVaky_3,3.68d
tena bhūtabhaviṣyantau BVaky_3,9.85c
tena bhedaparicchedas BVaky_2.288c
tena yat tat tṛtīyāntaṃ BVaky_3,14.464c
tena liṅgena gamyate BVaky_3,1.68d
tena vākyaṃ na vidyate BVaky_2.50d
tena viśvaṃ vibhajyate BVaky_3,9.4d
tena sādhuvyavahitaḥ BVaky_1.180c
tenātyantaṃ na mīyate BVaky_3,14.382d
tenātyantaṃ viśeṣeṇa BVaky_2.64c
tenādhyāropa eva syād BVaky_3,8.55c
tenānyat parigṛhyate BVaky_3,14.321d
tenānyad upavarṇyate BVaky_2.443d
tenāsmin viṣaye bhinnam BVaky_3,14.568c
tenāsya citirūpaṃ ca BVaky_3,14.325a
te nimittādibhedena BVaky_3,7.89c
tenety asmāt pratīyate BVaky_3,14.462b
tenety asya hi saṃbandhaḥ BVaky_3,14.463c
tenaivārthena tadvati BVaky_2.400b
tenaivāvyapavargaś ca BVaky_3,3.8c
tenopacaritaikatvaṃ BVaky_3,14.484c
te punar dravyakarmasu BVaky_3,7.68b
te bhede 'pi vibhaktīnāṃ BVaky_3,14.470c
tebhyaṣ ṭābādayas tac ca BVaky_3,14.177c
tebhyaḥ sattvābhidhāyibhyo BVaky_3,14.584c
tebhyaḥ syuḥ pratyayās tadā BVaky_3,14.173d
tebhyo 'nanyad iva sthitam BVaky_2.461d
te mṛtyum ativartante BVaky_1.138c
te yataḥ smṛtiśāstreṇa BVaky_1.178c
te rājani niyamyante BVaky_3,14.559c
te liṅgaiś ca svaśabdaiś ca BVaky_1.26a
te viṣṇumitrā iti ca BVaky_3,14.32c
teṣām ajñātaśaktīnāṃ BVaky_3,14.192c
teṣām atyantanānātvaṃ BVaky_2.409a
teṣām atyantabhede 'pi BVaky_1.91c
teṣām anupakāritvāt BVaky_2.352c
teṣām anyena tattvena BVaky_3,7.110c
teṣām artho vibhajyate BVaky_2.166d
teṣām avyapadeśyatvāt BVaky_2.29c
teṣām asattvavācitvaṃ BVaky_3,14.438c
teṣām ātmaiva vā tathā BVaky_3,7.15b
teṣām ādir na vidyate BVaky_1.28b
teṣām udvata ity atra BVaky_3,14.587c
teṣāṃ ātmaiva vā tathā BVaky_3,11.2b
teṣāṃ tadānīṃ bhinnasya BVaky_2.395c
teṣāṃ tu kṛtsno vākyārthaḥ BVaky_2.18a
teṣāṃ duravadhāratvāj BVaky_3,1.103c
teṣāṃ pratyayarūpeṇa BVaky_3,14.474c
teṣāṃ bhinnanimittatvān BVaky_3,14.432c
teṣāṃ ye sādhavas teṣu BVaky_2.362c
teṣāṃ vā syāt pradhānatā BVaky_3,14.259d
teṣāṃ śabdābhidheyatvam BVaky_2.125c
teṣāṃ sādhur avācakaḥ BVaky_1.181d
teṣāṃ svārtho niyamyate BVaky_2.332d
teṣu dattādivat smṛtiḥ BVaky_2.363d
teṣu deśeṣu sāmānyam BVaky_3,1.15c
teṣu prayujyamāneṣu BVaky_2.193c
teṣu vṛttir na vidyate BVaky_3,14.137d
teṣu vṛttau tu labhate BVaky_3,7.22c
teṣu śabdo na vartate BVaky_3,14.475d
teṣv apy ekatvadarśinām BVaky_2.473b
teṣv ākāreṣu yaḥ śabdas BVaky_3,2.6a
te saṃnidhāne vyajyante BVaky_2.51c
te sādhuṣv anumānena BVaky_1.177a
tesāṃ bhavati saṃkhyayā BVaky_3,14.472d
taikṣṇyagauravakāṭhinya- BVaky_3,7.31a
taikṣṇyādi karaṇaṃ viduḥ BVaky_3,7.96b
taikṣṇyādīnāṃ svatantratve BVaky_3,7.96c
tair vyastaiś ca samastaiś ca BVaky_2.384c
tailapākena tulye ca BVaky_3,14.446a
tailādau jātiśabdo 'tra BVaky_3,14.485c
tailādau yo vyavasthitaḥ BVaky_2.159b
tailena bhojane 'prāpte BVaky_3,14.296c
tailodakādibhede tat BVaky_1.102c
tais tu nāmasarūpatvam BVaky_2.340a
tais tair bhedaiḥ samanvitāḥ BVaky_2.361b
taiḥ śabdaiḥ pratiṣidhyate BVaky_3,3.22d
tau viśeṣe vyavasthitau BVaky_3,14.10b
tyaktum artho na śakyate BVaky_2.302b
tyajyante vyabhicāriṇaḥ BVaky_3,14.559d
tyāgarūpaṃ prahātavye BVaky_3,7.135a
tyāgasya ca phalaṃ dhane BVaky_2.399b
tyāgaḥ sarvasya darśitaḥ BVaky_2.228d
tyāgā"ngaṃ karmaṇepsitam BVaky_3,7.129b
tyāgād bhedo nivartate BVaky_3,14.112d
tyāgābhyuccayadharmatām BVaky_3,14.95d
tyāge 'rthasya prasajyate BVaky_2.397d
trayaḥ pakṣā vicāritāḥ BVaky_3,14.249d
trayaḥ sattvādidharmās te BVaky_3,13.14c
trayo 'dhvāno vyavasthitāḥ BVaky_3,9.52b
trayo 'bhivyaktivādinām BVaky_1.80d
trayyā cācaḥ paraṃ param BVaky_1.159d
trayy evāto vyavasthitā BVaky_1.148d
tritayaṃ na samasyate BVaky_3,14.63d
tridhāpādānam ucyate BVaky_3,7.136d
tripakṣī nopapadyate BVaky_3,14.253d
tripadād bhidyate svaraḥ BVaky_3,14.62b
traikālyaṃ nāvatiṣṭhate BVaky_3,3.69d
tryakṣe vā 'pi vyavasthitaḥ BVaky_3,14.213d
tvacisārasya vā vṛddhiṃ BVaky_3,9.73a
tvam anyo bhavasīty eṣā BVaky_3,7.121a
thataiva syur anarthakāḥ BVaky_2.14d
thāthādisvara eva tu BVaky_3,14.63b
daṇḍane śatakarmake BVaky_2.382b
daṇḍopāditsayā daṇḍaṃ BVaky_3,1.93a
dattaśabdaḥ kathaṃ vadet BVaky_2.355d
darśanasyāpi yat satyaṃ BVaky_2.426a
darśanaṃ cāvikalpitam BVaky_3,3.72b
darśanaṃ nātiśaṅkate BVaky_1.39b
darśanaṃ bhidyate pṛthak BVaky_2.136b
darśanaṃ li"ngadarśanaiḥ BVaky_3,7.114d
darśanaṃ vacanaṃ vāpi BVaky_2.138c
darśanaṃ salile tulyaṃ BVaky_2.287a
darśanāt pratyayo bhavet BVaky_3,14.446d
darśanād anumānād vā BVaky_3,7.51c
darśanādarśanenaikaṃ BVaky_3,9.61a
darśanādarśane satām BVaky_3,9.49d
darśanādyabhidhāyinām BVaky_3,7.65d
darśanād vibhur iṣyate BVaky_3,6.17b
darśanāyopakalpate BVaky_2.404b
darśane ca prayojanam BVaky_3,2.14d
darśanenāpadiśyate BVaky_3,14.17d
darśayan bhedahetubhiḥ BVaky_3,14.569b
dasyuhendra ivety etad BVaky_3,14.565a
dasyor abhinipātas tu BVaky_3,14.610c
dāse dharmo 'nusajyate BVaky_3,12.21b
dāsyāḥ patir iti vyakto BVaky_3,14.115a
dāhaṃ dagdho 'bhimanyate BVaky_2.422b
dāhārthaḥ saṃpratīyate BVaky_2.422d
dikkālaparikalpanā BVaky_3,6.18b
dik pūrvety abhidhīyate BVaky_3,6.7b
dikśakter abhidhāne tu BVaky_3,6.11a
dikṣu na vyavatiṣṭhate BVaky_3,6.9b
dik sādhanam kriyā kāla BVaky_3,6.1a
digviśeṣād avaccheda BVaky_3,7.150c
digvyavasthā na vidyate BVaky_3,6.6b
divyādivyena rūpeṇa BVaky_1.160c
diśā bhāgo vidhīyate BVaky_3,6.13b
diśo vyavasthā deśānāṃ BVaky_3,6.6a
diṣṭiprasthasuvarṇādi BVaky_3,9.2a
dīyatāṃ brāhmaṇāyeva BVaky_3,14.527c
dīrghaplutābhyāṃ tasya syān BVaky_2.309a
durlabhaṃ kasya cil loke BVaky_2.156a
duhyādivan nayatyādau BVaky_3,7.72a
duhyādīnāṃ ṇijantavat BVaky_3,7.73b
duḥkhā durupapādā ca BVaky_3,14.35a
dūrāt prabheva dīpasya BVaky_1.107a
dūrāt saṃtamase 'pi vā BVaky_1.92b
dūrāntikavyavasthānam BVaky_3,9.47a
dṛśīkṣyoḥ sadṛśe 'py arthe BVaky_3,12.13a
dṛśyate kākatālavat BVaky_3,14.614b
dṛśyate kāṣṭakuḍyavat BVaky_1.135d
dṛśyate 'nyaviśeṣaṇam BVaky_3,14.269b
dṛśyate bhedanirbhāsaḥ BVaky_3,9.63c
dṛśyate yaḥ svaśaktibhiḥ BVaky_3,9.72b
dṛśyate 'lātacakrādau BVaky_1.142c
dṛśyante tattvam āsāṃ tu BVaky_3,7.36c
dṛśyante śabdaśaktayaḥ BVaky_1.171d
dṛśyabhedānukāreṇa BVaky_2.7c
dṛśyam arthaṃ prakalpayet BVaky_2.141d
dṛśyādis tu kriyaikāpi BVaky_2.379a
dṛśyādiḥ karmakartrādi- BVaky_3,14.221c
dṛṣṭavac chabdasaṃskāra- BVaky_3,13.28c
'dṛṣṭaś cāvadhyasaṃkare BVaky_3,6.22b
dṛṣṭaṃ grāhyeṣu vastuṣu BVaky_2.105b
dṛṣṭaṃ nimittaṃ kesāṃ cij BVaky_3,13.28a
dṛṣṭaṃ yady upalakṣitam BVaky_3,14.172b
dṛṣṭaḥ karaṇakarmabhiḥ BVaky_2.405b
dṛṣṭaḥ kāyavatām api BVaky_1.99b
dṛṣṭaḥ pratinidhis tathā BVaky_3,7.26b
dṛṣṭaḥ saṃpratyayaḥ padāt BVaky_2.53b
dṛṣṭādṛṣṭaprayojanam BVaky_2.320b
dṛṣṭādṛṣṭaprayojanaḥ BVaky_3,3.35b
dṛṣṭādṛṣṭaprayojanāḥ BVaky_1.7b
dṛṣṭādṛṣṭaṃ tad eva tu BVaky_3,9.61b
dṛṣṭā dharmāntarāśraye BVaky_3,6.21d
dṛṣṭo gārgyatare bhedas BVaky_3,14.124a
dṛṣṭo 'tyantam asaṃbhavaḥ BVaky_3,14.559b
dṛṣṭo 'praty ajayann iti BVaky_2.201b
dṛṣṭo hy avyatireke 'pi BVaky_3,7.43a
dṛṣṭvā catuṣṭvaṃ nāstīti BVaky_2.344c
dṛṣṭvaiva parikalpitam BVaky_3,14.76b
dṛsyate na ca saṃbandhas BVaky_3,3.36c
deyaṃ syād idam auṣadham BVaky_3,1.53b
devadattagṛhaṃ yathā BVaky_3,2.3b
devadattādayo vākye BVaky_2.14c
devadattādikutsāyāṃ BVaky_3,14.2a
devadattādiṣu bhujiḥ BVaky_2.457a
devadattaiva kathyate BVaky_3,14.420b
deśakālādyabhedena BVaky_2.388c
deśakālendriyagatair BVaky_2.296a
deśabhedanibandhane BVaky_3,6.4b
deśabhedaprakalpanāt BVaky_3,7.151b
deśabhedavikalpe 'pi BVaky_1.99c
deśavyavasthāniyamo BVaky_3,6.9a
deśādibhiś ca saṃbandho BVaky_1.99a
deśāḥ saṃbandhinas tathā BVaky_3,1.16d
deśāḥ saṃbandhino yathā BVaky_3,1.16b
deśe ca parikalpite BVaky_3,1.15b
deśo 'dhikaraṇaṃ tataḥ BVaky_3,7.155b
daityānāṃ vāruṇā yathā BVaky_3,7.30b
daivī vāg vyatikīrṇeyam BVaky_1.182a
doṣās tu prakriyāgatāḥ BVaky_2.227d
dyotakatvaṃ na bhidyate BVaky_2.193b
dyotakatvān na kalpeta BVaky_3,14.196c
dyotakatvān na yujyate BVaky_3,14.204b
dyotakaḥ sa prayujyate BVaky_3,14.543d
dyotakāś cādayas tasya BVaky_3,14.195c
dyotakena niyamyate BVaky_3,14.192d
dyauḥ kṣamā vāyur ādityaḥ BVaky_3,7.41a
dravyatvam aviruddhatvāt BVaky_2.66c
dravyatvasattāsaṃyogāḥ BVaky_3,3.14a
dravyatvasahacāriṇām BVaky_2.69d
dravyatvena pracakṣate BVaky_3,1.19d
dravyatve sahacāriṇi BVaky_2.67b
dravyadharmas tathā guṇe BVaky_3,11.5d
dravyadharmānatikrānto BVaky_3,14.248a
dravyadharmānapekṣaṇāt BVaky_3,14.205b
dravyadharmā padārthe tu BVaky_3,1.13a
dravyadharmāśrayād dravyam BVaky_3,1.13c
dravyadharmo na hīyate BVaky_3,14.242b
dravyapakṣe 'pi kaś cana BVaky_3,14.329b
dravyabhedasamanvayāt BVaky_3,14.339d
dravyabhede 'pi caikatvāt BVaky_3,14.318c
dravyam ākhyāyate yathā BVaky_3,5.9b
dravyamātrasya tu praiṣe BVaky_3,7.126a
dravyamātrasya nirdeśe BVaky_3,14.245a
dravyamātre 'pi nirdiṣṭe BVaky_3,14.416a
dravyam āśrīyate yadā BVaky_3,14.356b
dravyam ity asya paryāyās BVaky_3,2.1c
dravyam ity ucyate so 'rto BVaky_3,4.3c
dravyam evāśrayas tayoḥ BVaky_3,14.164b
dravyayor vābhidhitsitaḥ BVaky_3,14.428b
dravyavad guṇaśabde 'pi BVaky_3,14.454c
dravyavṛttir ayaṃ yadā BVaky_3,14.227b
dravyaśabdo 'vatiṣṭhate BVaky_3,14.612b
dravyasaṅghasya bhedikā BVaky_3,11.19d
dravyasattvaṃ prapadyante BVaky_3,1.43c
dravyasya kriyayoḥ pṛthak BVaky_3,7.81b
dravyasya grahaṇaṃ cātra BVaky_3,14.246a
dravyasya tadapāśrayaḥ BVaky_3,14.334b
dravyasya sati saṃsparśe BVaky_3,14.355c
dravyasya sati saṃsparśe BVaky_3,14.356a
dravyasya syād upādānaṃ BVaky_3,5.7c
dravyasyānabhidhānāt tu BVaky_3,14.218c
dravyasyānyapadārthatve BVaky_3,14.303c
dravyasyābhyupagamyate BVaky_3,14.330b
dravyasyāvyapadeśasya BVaky_3,5.2a
dravyasvabhāvo na dhrauvyam BVaky_3,7.138a
dravyaṃ tadāśrayo bhedo BVaky_3,14.347c
dravyaṃ tu yad yathābhūtaṃ BVaky_3,7.166a
dravyaṃ tu liṅgasaṃkhyāvad BVaky_3,14.313c
dravyaṃ nāma padārtho yo BVaky_3,14.335c
dravyaṃ bhedāya kalpate BVaky_3,14.25d
dravyaṃ śuddhasya yo dharmaḥ BVaky_3,14.244c
dravyākārādibhedena BVaky_3,7.36a
dravyāṇāṃ śaktayas tathā BVaky_3,7.30d
dravyātmany anuṣajyate BVaky_3,14.349d
dravyātmā guṇasaṃsarga- BVaky_3,14.12a
dravyātmānas trayas tasmād BVaky_3,14.20a
dravyātmānaṃ bhinatty eva BVaky_3,5.8c
dravyātmā nāpahīyate BVaky_3,7.166d
dravyātmā sa tu saṃsargād BVaky_3,9.7c
dravyādiviṣayo hetuḥ BVaky_3,7.25a
dravyādisamavāyinīm BVaky_3,13.5d
dravyābhāvān na kalpate BVaky_3,14.334d
dravyābhāve pratinidhau BVaky_2.71c
dravyābhighātāt pracitau BVaky_1.108a
dravyābhidhānapakṣo 'pi BVaky_3,14.109c
dravyābhidhānena vinā BVaky_3,14.23c
dravyābhidhāyī kṛṣṇādir BVaky_3,14.24a
dravyāvasthā tṛtīyā tu BVaky_3,14.14a
dravyāśritatvaṃ hi tayos BVaky_3,14.246c
dravye kriyāḥ pravartanta BVaky_3,14.181c
dravye goṣucarādayaḥ BVaky_3,14.108d
dravye cānuktadharmiṇi BVaky_3,14.441b
dravyeṇeva pratīyate BVaky_3,1.72d
dravye na guṇabhāvo 'sti BVaky_3,14.337a
dravye 'nirjñātajātīye BVaky_3,14.9a
dravye vāpi kriyāyāṃ vā BVaky_3,14.451a
dravyeṣv eva vidhīyate BVaky_3,14.184b
dravye sarvo 'rtha ucyate BVaky_3,1.13b
dravyopalakṣaṇārthatvaṃ BVaky_3,14.171c
dvandvasaṃjño 'pi saṃghāto BVaky_2.221c
dvandvastryatiśayeṣu ye BVaky_3,14.159b
dvandvas tv arthasya vācakaḥ BVaky_3,14.204d
dvandve dvitvādibhedena BVaky_3,1.99c
dvandvaikadeśinor uktā BVaky_3,14.305a
dvayam apy asty avastuni BVaky_3,3.79d
dvayaṃ viśeṣyate tena BVaky_3,14.513a
dvayor ivārthayor atra BVaky_3,14.609a
dvayoḥ pratividhānāc ca BVaky_3,14.518a
dvayoḥ samānayor dharma BVaky_3,14.362a
dvābhyāṃ sa kila śaktibhyāṃ BVaky_3,9.50a
dvāv apy upāyau śabdānāṃ BVaky_2.467a
dvāv apy etāv alaukikau BVaky_3,14.78d
dvāv upādānaśabdeṣu BVaky_1.44a
dvigūnāṃ bhinnasaṃkhyatā BVaky_3,14.597b
dvitīya iva gṛhyate BVaky_3,14.12d
dvitīyādi tu yal liṅgam BVaky_3,1.66a
dvitīyena bhaviṣyati BVaky_3,14.556d
dvitīye 'nupradarśitaḥ BVaky_3,14.245d
dvitīye yo lug ākhyātas BVaky_2.351c
dvitvaṃ tu syād vivakṣitam BVaky_3,1.52d
dvitvaṃ syād avivakṣitam BVaky_3,1.53d
dvitvādiyonir ekatvaṃ BVaky_3,11.15a
dvitvādiṣu tathaikatvaṃ BVaky_3,14.285c
dvitvādīnāṃ vibhaktayaḥ BVaky_2.164b
dvitvopasarjane saṅghe BVaky_3,14.117a
dvidaśā iti saṃkhyayā BVaky_3,11.24b
dvidhā kaiś cit padaṃ bhinnaṃ BVaky_3,1.1a
dvidhā vākyaṃ samāpyate BVaky_2.392d
dvidhā samāptyayogāc ca BVaky_2.391c
dvipade tena yagapat BVaky_3,14.63c
dvirūpā vyavatiṣṭhate BVaky_3,7.146b
dvivṛttir vā vivakṣitaḥ BVaky_3,14.427d
dviśabdas tatra vartate BVaky_3,14.117b
dviṣṭhaṃ kaiś cit pratīyate BVaky_3,14.427b
dviṣṭhāni yāni vākyāni BVaky_2.473a
dviṣṭho 'py asau parārthatvād BVaky_3,7.157a
dvisādhyā ced vivakṣitā BVaky_3,7.142b
dve eva kālasya vibhoḥ BVaky_3,9.56a
dvedhātmā vyavatiṣṭhate BVaky_3,7.96d
dve śaktī tejaso yathā BVaky_1.56b
dvairūpyaṃ bhajate kriyā BVaky_3,7.135d
dvau tu tatra tamorūpāv BVaky_3,9.53a
dvau daśety asti saṃbhavaḥ BVaky_3,11.23b
dvyartham arthāntare vāpi BVaky_3,14.96c
dvyādayo 'py ekatāṃ gatāḥ BVaky_3,14.284d
dvyādināṃ ca dviputrādau BVaky_3,14.116a
dvyādibhyas teṣu tacchabdo BVaky_3,14.286c
dvyekayor iti nirdeśāt BVaky_3,11.32a
dhanuṣā vidhyatīty atra BVaky_3,7.145a
dharmas tatrānugamyate BVaky_3,3.5b
dharmasya cāvyavacchinnāḥ BVaky_1.31a
dharmaṃ sarvapadārthānām BVaky_3,3.11a
dharmaḥ samānaḥ śyāmādir BVaky_3,14.378a
dharmaḥ sādhāraṇo dvayoḥ BVaky_3,14.450b
dharmāṇāṃ tadvatā bhedād BVaky_3,7.100a
dharmāntarāṇām adhyāsa- BVaky_3,9.33c
dharmāntareṣu tad rūpam BVaky_3,9.107c
dharmā mūrtiṣu sarvāsu BVaky_3,13.13c
dharmeṇānyena bhidyate BVaky_3,14.378d
dharme 'py evaṃ pratīyatām BVaky_1.156b
dharme ye pratyaye cāṅgaṃ BVaky_1.25c
dharmair abhyuditaiḥ śabde BVaky_3,7.103a
dharmair upaiti saṃbandham BVaky_3,3.41c
dharmaiḥ saṃsargibhis tataḥ BVaky_3,9.11b
dharmo jñānasya hetuś cet BVaky_1.150c
dharmo 'nyo vyatiricyate BVaky_1.64d
dharmo 'rhatikriyākartā BVaky_3,14.557c
dharmo 'sau guṇavācinām BVaky_3,14.344d
dharmo 'sti vacanāntare BVaky_3,14.107d
dhātavaḥ kuṭṭicarcivat BVaky_3,14.69d
dhātutvaṃ karmabhāvaś ca BVaky_2.184c
dhātunā kṛtam ity evam BVaky_3,14.582c
dhāturūpanibandhanā BVaky_3,8.48b
dhātur eva tu tādṛśaḥ BVaky_2.180d
dhātus tatra na vartate BVaky_3,12.19d
dhātus tābhyāṃ vinā kva cit BVaky_2.230d
dhātuḥ sādhyasya vācakaḥ BVaky_3,8.53d
dhātūpasargayoḥ śāstre BVaky_2.180c
dhātor arthāntare vṛtter BVaky_3,7.88a
dhātoḥ sādhanayogasya BVaky_2.184a
dhātau dhātvarthakalpanā BVaky_3,14.580d
dhātau bhāgaś ca muṇḍivat BVaky_3,14.76d
dhātvarthas tadviśeṣaś cāpy BVaky_3,12.4a
dhātvarthaṃ ca pracakṣate BVaky_3,1.34b
dhātvarthaḥ karmaviṣayo BVaky_3,14.292a
dhātvarthenopajanitaṃ BVaky_3,14.582a
dhātvarthenopasaṃgrahāt BVaky_3,7.88b
dhātvartho gandhanādiḥ syād BVaky_3,12.4c
dhātvarthoddeśabhedena BVaky_3,7.70c
dhātvādīnāṃ hi śuddhānāṃ BVaky_2.210c
dhānādiṣu yathā sthitam BVaky_3,12.22b
dhāma citrasya rādhasaḥ BVaky_1.128b
dhūmam apy anabhipretaṃ BVaky_2.300c
dhruvāvadhir apāyo 'pi BVaky_3,7.137c
dhrauvyaṃ pāte tu vājinaḥ BVaky_3,7.139b
dhvanatīty āśritakramaḥ BVaky_3,8.2b
dhvanayaḥ samupohante BVaky_1.79c
dhvanayo 'nyair udāhṛtāḥ BVaky_1.105d
dhvanikālānupātinaḥ BVaky_1.76b
dhvanitvena prakalpitāḥ BVaky_1.96d
dhvaninā so 'nugṛhyate BVaky_1.48d
dhvaniprakāśite śabde BVaky_1.85c
dhvanimātraṃ tu lakṣyate BVaky_1.107b
dhvanir ity eva kathyate BVaky_3,8.2d
dhvaniḥ kramanivṛttau tu BVaky_3,8.2c
dhvaner grahaṇam iṣyate BVaky_1.83b
na kadā cit prayujyate BVaky_3,14.465d
na kadā cid vikalpate BVaky_3,14.402b
na kaś cid ativartate BVaky_2.146d
na kaś cid ativartate BVaky_3,3.51b
na kaś cid api vidyate BVaky_3,14.325d
na kaś cid upakāro 'sti BVaky_3,14.396c
na kaś cid upalabhyate BVaky_3,11.8d
na kaś cid vidyate tayoḥ BVaky_3,14.533d
na kā cid ivayoge BVaky_3,14.541a
na kiṃ cid avatiṣṭhate BVaky_3,9.114b
na kiṃ cid avabhāsate BVaky_3,11.8b
na kūpasūpayūpānām BVaky_2.169a
na kevalau dravyaguṇau BVaky_3,14.440a
na kriyāgrahaṇaṃ kṛtam BVaky_3,7.131d
na kriyāvācināṃ tasmāt BVaky_3,8.18c
na kriyety apadiśyante BVaky_3,14.437c
nakṣatrākhyā pṛthak teṣu BVaky_3,9.44c
na khadyote hutāśanaḥ BVaky_2.140d
na gantṛgatibhedena BVaky_3,9.74c
nagareṣu na te tadvad BVaky_2.292c
na gotvaṃ śābaleyasya BVaky_3,14.148a
na grahe kva cid āśritaḥ BVaky_3,1.61b
na grāhyaṃ syāt tathā sthitam BVaky_3,14.91d
na ca kiṃ cin nivartate BVaky_3,9.61d
na ca gaurakharādiṣu BVaky_3,14.40d
na ca tena virudhyate BVaky_3,9.100d
na ca nirdeśamātreṇa BVaky_3,3.85c
na ca bhūtam anutpannaṃ BVaky_3,9.91c
na ca liṅgam pacādināṃ BVaky_3,8.62c
na ca laukikam ekatvaṃ BVaky_3,6.27c
na ca vācakarūpeṇa BVaky_3,3.26a
na ca vāsiṣṭhagārgyavat BVaky_3,14.55b
na ca vicchinnarūpo 'pi BVaky_3,9.83a
na ca sad bhidyate tataḥ BVaky_3,7.109d
na ca sa pratiṣidhyate BVaky_3,14.335d
na ca sāmānyavat sarve BVaky_2.68a
na ca sāmānyaśabdatvād BVaky_3,14.515c
na ca sāṃpratikī kutsā BVaky_3,14.5a
na cāgamād ṛte dharmas BVaky_1.30a
na cātmasamavetasya BVaky_3,1.107a
na cātra kālabhedo 'sti BVaky_3,2.8c
na cātra dhārir na prāṇā BVaky_3,14.71c
na cātra niyamo bhavet BVaky_3,3.17b
na cānityeṣv abhivyaktir BVaky_1.98a
na cāpi rūpāt saṃdehe BVaky_2.341a
na cābhāvasya nāstitve BVaky_3,3.74c
na cālam anumānāya BVaky_3,13.12a
na cāsty arthāvadhāraṇam BVaky_2.220b
na cāsya vinivartate BVaky_3,8.51d
na citragur viśeṣāṇāṃ BVaky_3,14.215c
na cec chabdāntaram asāv BVaky_2.214c
na cet tadvan na jāyate BVaky_3,3.44d
na cet stryartho vivakṣyate BVaky_3,14.419d
na ceyaṃ guṇakalpanā BVaky_3,8.13b
na caivaṃviṣayaḥ kaś cid BVaky_3,14.304a
na cordhvam asti nāstīti BVaky_3,3.80a
na jalaṃ mṛgatṛṣṇikā BVaky_2.287d
na jātiguṇaśabdeṣu BVaky_3,14.486a
na jātu jñeyavaj jñānaṃ BVaky_3,1.105c
na jātv akartṛkam kaś cid BVaky_1.148a
na jātv arthāntare vṛttir BVaky_2.411c
na jñānenopagṛhyate BVaky_3,1.106d
nañaḥ śrutir anarthikā BVaky_3,14.270d
nañaḥ śrutir anarthikā BVaky_3,14.275d
nañā yogaṃ pracakṣate BVaky_3,14.303d
nañārtho vinivartyate BVaky_3,14.276d
nañāsattābhidhāyinā BVaky_3,14.255d
nañā saṃbadhyate kriyā BVaky_3,14.253b
naño rūpāvikalpanāt BVaky_3,14.315d
naño vyāpārabhede 'sminn BVaky_2.243c
nañ prayukto viśeṣakaḥ BVaky_3,14.268d
nañyuktāḥ kṣatriyādayaḥ BVaky_3,14.285b
nañyogād upacaryate BVaky_3,14.285d
nañviśiṣṭaḥ prasajyate BVaky_3,14.271b
nañsamase yatas tatra BVaky_3,14.249c
nañsamāsabahuvrīhi- BVaky_3,14.159a
nañsamāse na dṛśyate BVaky_3,14.255b
nañsamāsena yasya na BVaky_3,14.304d
nañsamāse 'pi sa kramaḥ BVaky_3,14.257d
nañsamāse vikalpitam BVaky_2.227b
nañsnañāv apavādasya BVaky_3,14.588c
nañsnañau vihitau yena BVaky_3,14.590a
na tac chabdanibandhanaṃ BVaky_2.139d
na tat teṣu vivakṣyate BVaky_3,8.60d
na tattvam anugamyate BVaky_3,14.354d
na tattvātattvayor bheda BVaky_3,2.7a
na tatra kaś cit sādṛśyaṃ BVaky_3,14.572c
na tatra pratighātādi BVaky_2.290c
na tatrecchanti saptamīm BVaky_3,7.86d
na tathā darśanaṃ sthitam BVaky_2.426b
na tathālātacakrasya BVaky_2.291c
na tad anyena yujyate BVaky_2.270d
na tadarthaḥ prakalpyate BVaky_2.376d
na tad asti na tan nāsti BVaky_3,2.12a
na tadābhyupagamyate BVaky_3,14.353d
na tad utpadyate kiṃ cid BVaky_3,1.25a
na tad ekaṃ na tat pṛthak BVaky_3,2.12b
na tad vācyaṃ pratīyate BVaky_3,3.21b
na tadvyaktigatān bhedāñ BVaky_2.122c
na tantreṇa pradīpavat BVaky_2.378d
na tam eva punaḥ prati BVaky_3,8.50d
na tasmād eva sāmarthyāt BVaky_3,1.93c
na tasminn upaghāto 'sti BVaky_3,1.74c
na tasmin yuṣmadāśrayā BVaky_3,7.117b
na tasya pratibadhyate BVaky_1.62d
na tasyātmā kva cit sthitaḥ BVaky_2.441b
na tasyām niyatā diśaḥ BVaky_3,6.8b
na tān aṅgīkaroty asau BVaky_2.154d
na tābhyāṃ vyavahāro 'sti BVaky_2.297c
na tāvat pratyabhijñānaṃ BVaky_3,14.573c
na tāsām upalabhyate BVaky_2.446d
na tāṃl lokaprasiddhatvāt BVaky_1.31c
natir āvarjanety evaṃ BVaky_3,7.14c
na tu nāṭyakriyām iva BVaky_2.377d
na tulyārthatvahetuke BVaky_3,14.546d
na tulyārthāḥ pacādibhiḥ BVaky_3,12.13d
na tulyo 'sti kriyāvatā BVaky_3,14.517b
na tu varṇeṣv ayaṃ kramaḥ BVaky_2.51d
na tṛtīyā vidhīyate BVaky_3,14.547b
na tena vyavahāro 'sti BVaky_2.139c
na te svapnādiṣu svasya BVaky_2.295c
na tv anyad upasecanam BVaky_3,14.296d
na tv anyārthopalakṣaṇaṃ BVaky_3,1.67d
na tv avasthāntaraṃ kiṃ cid BVaky_3,3.63c
na tv asti gaur ivety atra BVaky_3,14.545c
na dato gamayed iti BVaky_2.323d
na darśanasya prāmāṇyād BVaky_2.141c
na duhyādau tathā kartā BVaky_3,7.76c
na dṛṣṭā śabdacoditā BVaky_2.124b
na nityagrahaṇaṃ yuktaṃ BVaky_3,14.41c
na nityaḥ kramamātrābhiḥ BVaky_2.24a
na nimittasarūpatā BVaky_3,14.90d
na nirvacanam arhati BVaky_3,3.77d
nanu cānabhidheyatve BVaky_3,14.334a
na padārthaḥ pratīyate BVaky_2.428b
na pūrvo na paraś ca saḥ BVaky_1.49b
na prakarṣāśrayo yathā BVaky_3,7.74b
na prakāśaḥ prakāśeta BVaky_1.132c
na prayogāviparyaye BVaky_3,13.23d
na prātipadikaṃ tatra BVaky_3,14.435c
na prātipadikārthaś ca BVaky_3,14.6c
na bhaviṣyat tathāvidham BVaky_3,9.91d
na bhāvaṃ tattvalakṣaṇam BVaky_3,3.64d
na bhāvād aparaḥ kramaḥ BVaky_3,3.83d
na bhedasyāsti saṃbhavaḥ BVaky_3,3.69b
na bhedo dhvaniśabdayoḥ BVaky_1.99d
na bhedopanipātinaḥ BVaky_3,1.102b
na yaṅantaḥ prayujyate BVaky_3,14.74d
na yaugapadyaṃ pralaye BVaky_3,1.42c
narasiṃhādijātayaḥ BVaky_3,1.48b
na rājñi vyatiricyate BVaky_3,8.51b
na rūpam avadhāryate BVaky_3,14.475b
na rūpād adhigamyate BVaky_2.318d
na rūpād eva kevalāt BVaky_2.314d
na lābhādi prayojanam BVaky_3,12.18d
na liṅgena viśeṣyate BVaky_3,14.134b
na lokaḥ pratipadyate BVaky_1.55d
na loke pratipattṝṇām BVaky_2.346a
na varṇavyatirekeṇa BVaky_1.73a
na varṇo na padaṃ bhavet BVaky_2.29b
na vākyam abhidhāyakam BVaky_2.49d
na vākyasyābhidheyāni BVaky_2.394a
na vākyāvayave pade BVaky_2.412d
na vāg vadati karhi cit BVaky_1.163d
na vinā bhedahetunā BVaky_3,5.3b
na vinā śabdabhāvanām BVaky_1.130d
na vinā saṃkhyayā kaś cit BVaky_3,1.51a
na vibhaktyarthakalpanā BVaky_3,14.232b
na virodho 'sti kaś cana BVaky_2.179d
na viśeṣe 'vatiṣṭhate BVaky_2.15b
na viśeṣye na bhedake BVaky_3,14.466b
na vṛttivat parārthasya BVaky_3,14.338c
na vṛttau vidyate kva cit BVaky_3,14.56b
na vaiyākaraṇaḥ sadā BVaky_3,14.575b
na vyavacchidyate smṛtiḥ BVaky_1.172d
na vyāpāro 'sti kaścana BVaky_3,3.28b
na śaktīnāṃ tathā bhedo BVaky_3,6.27a
na śabdāc chabdasaṃnidhiḥ BVaky_2.338b
na śabdād arthasaṃnidhiḥ BVaky_2.338d
na śabdair anugacchati BVaky_3,3.19d
na śābaleyasyāstitvaṃ BVaky_3,3.75a
na śābaleyo nāstīti BVaky_3,3.75c
na śāstre kaś cid āśritaḥ BVaky_3,14.335b
na śiṣṭair anugamyante BVaky_1.178a
na śuklo nāpi cāsitaḥ BVaky_3,9.7b
naśyatīti pratīyate BVaky_3,1.38d
na śyāmādyupasarjanam BVaky_3,14.410d
na śrutyaiva virotsyate BVaky_2.75d
na śvādibhyo na rakṣati BVaky_2.312d
naṣṭarūpam ivākhyātam BVaky_2.339a
na sattayaiva te 'rthānām BVaky_1.57c
na sattvam na ca nāstitā BVaky_3,1.21b
na santy anyā vibhaktayaḥ BVaky_3,14.550d
na sa pratinidhīyate BVaky_3,7.26d
na sa pradhānabhūtasya BVaky_2.336c
na samyag vāpi kutsitaḥ BVaky_3,14.4b
na sarvatra svabhāvataḥ BVaky_3,14.309d
na sarvaṃ tulyalakṣaṇaṃ BVaky_2.3d
na sarvaḥ pratyayas tasmin BVaky_2.286c
na sarve bhedahetavaḥ BVaky_3,5.4b
na sarveṣv ekadharmatā BVaky_3,12.12d
na sa śabdasya viṣayaḥ BVaky_2.120c
na saṃkhyām avalambate BVaky_3,1.82d
na saṃkhyāyāṃ na saṃkhyeye BVaky_3,11.23a
na saṃkhyā sādhanatvena BVaky_3,1.66c
na saṃbandhasya vācakaḥ BVaky_2.204b
na saṃbhavati siddhatve BVaky_3,8.45c
na saṃvidhānāṃ kṛtvāpi BVaky_2.322a
na saṃsṛṣṭaṃ vibhaktaṃ vā BVaky_3,2.12c
na saṃsthānam apekṣate BVaky_3,1.41b
na sūtre na ca vigrahe BVaky_3,14.467b
na so 'rthasyābhidhāyakaḥ BVaky_1.183d
na so 'rthaḥ pratiṣidhyate BVaky_3,14.288d
na so 'sti pratyayo loke BVaky_1.131a
na syāt tatrātmanepadam BVaky_3,12.26d
na syāt tenātra samśayaḥ BVaky_3,14.391d
na syāt pratinidhis tathā BVaky_2.65d
na syāt pratyayalakṣaṇāt BVaky_3,14.122b
na syāt prāptavibhāṣāsau BVaky_3,12.25c
na syād atiśayas tathā BVaky_3,7.74d
na syād atyantabhūtatvam BVaky_3,9.95c
na syād bhedaḥ padatraye BVaky_3,14.61b
na svaśaktiḥ padārthānāṃ BVaky_2.438c
na svārthasya prakāśakaḥ BVaky_2.403b
na hi pratīyamānena BVaky_2.100c
na hi brāhmaṇa ity atra BVaky_3,14.501a
na hi bhinnam abhinnaṃ vā BVaky_3,9.6c
na hi vastu vyavasthitam BVaky_3,7.91b
na hi saṃśayarūpe 'rthe BVaky_3,3.23a
na hy anvākhyāyake śāstre BVaky_2.363c
na hy abhāvasya sadbhāve BVaky_3,3.74a
na hy ātmā kasya cid bhettuṃ BVaky_3,9.34c
nākāṅkṣā vinivartate BVaky_2.430d
nāga ity apadiśyate BVaky_3,8.31d
'nāgameṣv anibandhanaḥ BVaky_1.153d
nātyantam abhidhīyate BVaky_1.168d
nātyantāya mimīte yat BVaky_3,14.388a
nātra kaścit pratīyate BVaky_3,3.27d
nātropākhyāyate tattvam BVaky_2.425c
nādabhedād vibhajyate BVaky_1.104d
nādasya kramajātatvān BVaky_1.49a
nādā vṛtter viśeṣakāḥ BVaky_1.108d
nādair āhitabījāyām BVaky_1.86a
nādhikyam upamāne 'sti BVaky_3,14.543c
nānarthikām imāṃ kaś cid BVaky_1.29a
nānā citrā iti yathā BVaky_3,14.241a
nānātmakānām ekatvaṃ BVaky_2.436c
nānātvavyavahāriṇaḥ BVaky_2.409b
nānātvasyaiva saṃjñānam BVaky_2.411a
nānātvaṃ ca viparyaye BVaky_2.436d
nānātvaṃ cāvahīyeta BVaky_3,6.28c
nānātvaṃ cen na kalpayet BVaky_3,6.28b
nānātvaṃ janayantīva BVaky_3,13.29c
nānātvaṃ veti kalpane BVaky_3,6.24b
nānātvābhiniveśinaḥ BVaky_3,13.29b
nānātveneva gṛhyate BVaky_3,14.405d
nānādravyavyavasthitam BVaky_3,9.28b
nānābhūte 'pi vṛttaḥ san BVaky_3,14.241c
nānārūpeṣu tadrūpaṃ BVaky_2.96c
nānārthasamavetayoḥ BVaky_3,9.27b
nānimittā hi śabdasya BVaky_3,14.274c
nānugṛhṇāti tān asau BVaky_2.388d
nānuprāpto nimittinā BVaky_3,14.90b
nānumānena bādhate BVaky_1.38d
nānyatra vidhir astīti BVaky_3,1.60a
nānyathā pratipattavyaṃ BVaky_2.323c
nānyad arthasya lakṣaṇam BVaky_2.330d
nānyaḥ śabdo 'sti vācakaḥ BVaky_2.50b
nānyā saṃjñā pratīyate BVaky_2.355b
nānyenābhiprakāśyate BVaky_3,1.106b
nāpatye niyamo bhavet BVaky_3,14.83d
nāparas tatra dṛśyate BVaky_3,3.16d
nāpāya iti gamyate BVaky_3,7.143b
nāpi kriyāpadākṣepi BVaky_2.204c
nāpi bhedo 'vadhāryate BVaky_3,1.102d
nāpekṣate nimittaṃ ca BVaky_3,5.7a
nābhāva upapadyate BVaky_3,3.67d
nābhāve vyavatiṣṭhate BVaky_3,3.86b
nābhāvo jāyate bhāvo BVaky_3,3.61a
nābhidhānaṃ svadharmeṇa BVaky_3,3.4a
nābhimanyeta satyataḥ BVaky_3,14.77d
nābheda upajāyate BVaky_3,14.119b
nābhedaḥ pratipūrvayoḥ BVaky_3,12.13b
nābhedena na bhedena BVaky_3,14.387a
nāmaśabdāḥ pravartante BVaky_3,8.30c
nāmākhyātavad iṣyate BVaky_3,14.338b
nāmākhyātasarūpā ye BVaky_2.318a
nāmnāṃ sattvapradhānatā BVaky_2.343b
nārthavattā pade varṇe BVaky_2.402a
nārthāc chabdasya sāṃnidhyaṃ BVaky_2.338c
nārthe na buddhau saṃbandho BVaky_2.241c
nārtho yogena vidyate BVaky_3,14.539b
nālabdhakramayā vācā BVaky_1.89c
nālikādiparigrahāt BVaky_2.111b
nālikāvivarāśrite BVaky_3,9.70b
nālikāsalilādiṣu BVaky_3,9.64b
nāvaśyam abhidheyeṣu BVaky_3,3.36a
nāvaśyam avatiṣṭhate BVaky_2.38d
nāvaśyaṃ tādṛśo bhavet BVaky_3,14.133d
nāvaśyaṃ te 'bhisaṃbaddhāḥ BVaky_2.333c
nāvaśyaṃ viṣayatvena BVaky_3,13.31a
nāśaḥ saṃstyānam ity api BVaky_3,13.27b
nāśritaṃ tac ca laukikam BVaky_3,14.320d
nāsti tena kriyāśruteḥ BVaky_3,14.519d
nāsti yasya svarūpaṃ tu BVaky_2.420c
nāsti vyākaraṇād ṛte BVaky_1.13d
nāstīty apy apade nāsti BVaky_3,7.109c
nāsty uttarapade punaḥ BVaky_3,14.121d
nikṛṣṭāt tamabādayaḥ BVaky_3,14.160b
nikṛṣṭenādhikena vā BVaky_3,5.6d
nighātādivyavasthārthaṃ BVaky_2.3a
nitya eva tu saṃbandho BVaky_2.366c
nityatvān na virudhyate BVaky_3,10.7d
'nityatvān nābhidhīyate BVaky_3,1.47d
nityatve kṛtakatve vā BVaky_1.28a
nityatve samudāyānāṃ BVaky_2.56a
nityam āgantubhir malaiḥ BVaky_1.168b
nityam ekaṃ vibhu dravyaṃ BVaky_3,9.1c
nityam evānavasthitam BVaky_2.138d
nityam evābhidhīyate BVaky_3,2.6d
nityasaṃbandhināṃ dṛṣṭaṃ BVaky_2.157c
nityas tatra kathaṃ kāryaṃ BVaky_2.59c
nityaṃ yuktavad iṣyate BVaky_3,14.595d
nityaṃ sarvaḥ prayujyate BVaky_3,14.48b
nityaḥ sadasadātmakaḥ BVaky_3,3.87b
nityādhīnasthititvāc ca BVaky_3,9.10c
nityānityeṣu jātayaḥ BVaky_3,1.26b
nityāv evopavarṇitau BVaky_3,1.2d
nityāsattvābhidhāyitvāt BVaky_3,14.518c
nityāḥ kharaṇasādayaḥ BVaky_2.364b
nityāḥ śabdārthasaṃbandhās BVaky_1.23a
nityāḥ ṣaṭ śaktayo 'anyeṣāṃ BVaky_3,7.35a
nitye 'nitye 'pi vāpy arthe BVaky_3,3.38a
nitye 'rthe nopapadyate BVaky_3,9.97d
nityeṣu ca kutaḥ pūrvaṃ BVaky_2.22a
nideśasthāyitādayaḥ BVaky_3,14.516b
nipātā dyotakāḥ ke cit BVaky_2.192a
nipāto liṅgasaṃkhyābhyāṃ BVaky_3,14.204c
nimittatulyā godādau BVaky_3,14.155c
nimittatvaṃ tadopaiti BVaky_3,14.492c
nimittatvaṃ pratīyate BVaky_3,14.609b
nimittatvaṃ sthitir matā BVaky_3,13.18b
nimittatvāya kalpate BVaky_1.67d
nimittatvāya kalpate BVaky_3,7.69d
nimittatvāya kalpate BVaky_3,14.221d
nimittatvāya kalpate BVaky_3,14.239d
nimittatvena gamyante BVaky_3,14.441c
nimittatve vivakṣite BVaky_3,8.29d
nimittadarśanād arthe BVaky_3,13.30c
nimittaniyamaḥ śabdāt BVaky_3,7.158a
nimittabhāvaḥ sādhutve BVaky_3,13.24c
nimittabhāvo bhāvānām BVaky_3,7.14a
nimittabhūtāḥ sādhutve BVaky_3,4.2a
nimittabhedāt prakrānte BVaky_2.283a
nimittabhedāt sarvatra BVaky_1.176c
nimittabhedād ekasya BVaky_2.250c
nimittabhedād ekaiva BVaky_3,7.37a
nimittam anurudhyate BVaky_3,14.241b
nimittam api cāsyārthaḥ BVaky_3,14.207c
nimittam abbidheyaṃ vā BVaky_3,14.236c
nimittam āśrayatvena BVaky_3,14.168a
nimittam ekam ity atra BVaky_3,11.27a
nimittavati buddheś ca BVaky_3,14.90c
nimittavyatirekeṇa BVaky_3,11.28c
nimittaṃ kālam evāhur BVaky_3,9.3c
nimittaṃ kiṃ cid iṣyate BVaky_2.170d
nimittaṃ guṇayoḥ sthitam BVaky_3,14.379d
nimittaṃ tatra mukhyaṃ syān BVaky_2.267c
nimittaṃ tv avatiṣṭhate BVaky_3,14.116d
nimittaṃ dvitvajanmani BVaky_3,11.16b
nimittaṃ niyataṃ loke BVaky_1.101c
nimittaṃ puṇyapāpayoḥ BVaky_3,1.45d
nimittaṃ punar anyatra BVaky_3,14.405c
nimittaṃ yac ca dṛśyate BVaky_2.289b
nimittaṃ liṅgasaṃkhyayoḥ BVaky_3,14.167b
nimittaṃ vyavatiṣṭhate BVaky_3,13.31b
nimittaṃ sa vibhaktyarthaḥ BVaky_3,14.235c
nimittaṃ saṃjñayos tatra BVaky_3,7.146c
nimittaṃ saṃpracakṣate BVaky_3,7.152d
nimittaṃ hetur iṣyate BVaky_3,7.24b
nimittāt kaiś cid iṣyate BVaky_2.255b
nimittāt tat prakalpate BVaky_3,14.451b
nimittāt tadvato 'rthasya BVaky_3,14.341c
nimittāt saṃśayasya vā BVaky_3,14.281b
nimittāt smṛtim ādadhat BVaky_2.215b
nimittānuvidhānaṃ ca BVaky_3,14.309c
nimittānuvidhāne ca BVaky_3,14.205a
nimittānuvidhāne ca BVaky_3,14.310a
nimittānuvidhāyitvāt BVaky_3,14.24c
nimittānuvidhāyitvāt BVaky_3,14.240c
nimittānuvidhāyitvād BVaky_3,14.154a
nimittānuvidhāyitvād BVaky_3,14.201c
nimittānuvidhāyinaḥ BVaky_3,14.308b
nimittāntarahetukaḥ BVaky_3,14.454b
nimittāpekṣaṇaṃ teṣu BVaky_2.365c
nimittāvadhisaṃkaraiḥ BVaky_2.171d
nimittāvastham evātas BVaky_3,14.144c
nimittāsaṃnidhāv api BVaky_2.370d
nimittī gauṇa iṣyate BVaky_2.267d
nimitte pratyayaḥ pūrvo BVaky_3,14.90a
nimittebhyaḥ pravartante BVaky_3,7.124a
nimitte śrutyapāśrayāt BVaky_1.142b
nimitte sati laukikī BVaky_2.370b
nimittair abhisaṃbandhād BVaky_3,14.13a
nimittair avyavasthitaiḥ BVaky_2.137b
nimittair vikṛto dhvaniḥ BVaky_1.97b
nimittair vyapadiśyante BVaky_3,14.145c
niyatagrahaṇā loke BVaky_3,7.11c
niyataṃ diśi darśanam BVaky_3,6.11b
niyataṃ na sa kāryabhāk BVaky_1.62b
niyataṃ yac ca sādhanam BVaky_2.125b
niyataṃ sādhane sādhyaṃ BVaky_2.47a
niyatā cādyudāttatā BVaky_3,10.6b
niyatādhārasādhanā BVaky_2.418b
niyatā yānty abhivyaktiṃ BVaky_2.317c
niyatāsu vibhaktiṣu BVaky_3,14.548d
niyatās tadupādhayaḥ BVaky_3,3.6d
niyatās tu prayogā ye BVaky_2.125a
niyatāḥ śabdaśaktayaḥ BVaky_2.168d
niyatāḥ śabdaśaktayaḥ BVaky_3,12.14d
niyatāḥ sādhanatvena BVaky_2.275a
niyatair eva yujyate BVaky_3,14.319b
niyato na prayujyate BVaky_3,14.534b
niyato buddhiṣu kramaḥ BVaky_1.94d
niyato viṣayo yataḥ BVaky_3,14.59d
niyatau viṣayāntare BVaky_2.178b
niyamadyotanārthā vāpy BVaky_2.245a
niyamas tatra na tv evaṃ BVaky_2.167c
niyamas tv avatiṣṭhate BVaky_3,1.75d
niyamaḥ kvacid eva yaḥ BVaky_3,3.8b
niyamaḥ puṇyapāpayoḥ BVaky_3,3.30d
niyamaḥ pratiṣedhaś ca BVaky_2.351a
niyamaḥ saṃprakāśate BVaky_2.47d
niyamāc cheṣa iṣyate BVaky_3,7.72d
niyamāt karmasaṃjñāyāḥ BVaky_3,7.127c
niyamārthā punaḥ śrutiḥ BVaky_2.64b
niyamārthā punaḥ śrutiḥ BVaky_3,1.89b
niyamārthā punaḥ śrutiḥ BVaky_3,14.432d
niyamārthā śrutir bhavet BVaky_2.244d
niyamārtho 'yam ucyate BVaky_3,14.557b
niyamena prakṛṣyate BVaky_3,5.6b
niyamena pratīyate BVaky_2.276d
niyamena pratīyate BVaky_3,14.84d
niyamena vyapekṣate BVaky_2.161d
niyamena vyavasthitā BVaky_1.98b
niyame vābhidhāne vā BVaky_3,14.536c
niyamo na tu vastuni BVaky_3,7.103b
niyamo nuṭśabādiṣu BVaky_2.167d
niyogabhedān manyante BVaky_2.408c
nirapekṣaḥ pravartate BVaky_2.158b
nirākāṅkṣasya sarvataḥ BVaky_2.9b
nirākāṅkṣāṇi nirvṛttau BVaky_2.352a
nirātmakānām utpattau BVaky_3,3.8a
nirādhārapravṛttau ca BVaky_2.244a
nirīheṣv api bhāveṣu BVaky_3,7.8c
niruktir nāvatiṣṭhate BVaky_2.26d
nirupākhyaṃ phalaṃ yathā BVaky_2.234b
nirupākhye prakalpitāḥ BVaky_3,3.66b
nirupākhyo 'pi kalpate BVaky_3,14.262d
nirghoṣaiva garīyasī BVaky_1.164d
nirjñātadravyasaṃbandhe BVaky_3,1.72a
nirjñātaparimāṇā sā BVaky_3,9.77c
nirjñātaśakter dravyasya BVaky_1.33a
nirjñātasādhanādhāre BVaky_3,14.293a
nirjñātārthaṃ padaṃ yac ca BVaky_2.72a
nirjñāto 'rtho viśeṣaṇam BVaky_3,14.7b
nirṇayatvena nirṇayaḥ BVaky_3,3.24b
nirdiśanty eva laukikāḥ BVaky_3,3.85b
nirdiśyanta upādhayaḥ BVaky_3,14.470d
nirdiṣṭaviṣayaṃ kiṃ cid BVaky_3,7.136a
nirdiṣṭās te prakṛtyarthāḥ BVaky_2.231c
nirdeśaś cānyathā śāstre BVaky_3,10.7c
nirdeśaṃ prati yā saṃkhyā BVaky_3,1.59c
nirdeśe caritārthatvāl BVaky_3,8.61a
nirdeśe liṅgasaṃkhyānāṃ BVaky_2.307a
nirdeśo 'yaṃ vicāryate BVaky_3,14.434d
nirdhāraṇādiviṣaye BVaky_3,14.42a
nirdhāraṇe vibhakte yo BVaky_3,7.147a
nirbhāgasya prakāśasya BVaky_2.93c
nirbhāgātmakatā tulyā BVaky_3,6.15a
nirbhāgeṇaiva cetasā BVaky_2.93d
nirbhāgeṣv abhyupāyo vā BVaky_1.95c
nirbhāsopagamo yo 'yaṃ BVaky_3,9.46a
nirbhukte 'pi kṛtādibhiḥ BVaky_3,14.66b
nirmanthanaṃ yathāraṇyor BVaky_2.300a
nirvarttyamānaṃ yat karma BVaky_3,1.27a
nirvartyatvaṃ pracakṣate BVaky_3,7.47d
nirvartyatvāt pradhānatā BVaky_3,9.99b
nirvartyaṃ ca vikāryaṃ ca BVaky_3,7.45a
nirvartyaṃ ca vikāryaṃ ca BVaky_3,7.48c
nirvartyādiṣu tat pūrvam BVaky_3,7.54a
nirvartyo vā vikāryo vā BVaky_3,7.79a
nirvṛttirūpam ekasya BVaky_3,9.86a
nirvṛttirūpaṃ nirvṛtteḥ BVaky_3,9.88c
nirvṛtte vā virodhini BVaky_3,9.92b
nivartate yad vacanaṃ BVaky_3,14.129c
nivartamāne karmatve BVaky_3,7.56c
nivartyeta sthitā katham BVaky_2.242d
nivartye 'tha samuccite BVaky_3,14.192b
nivṛtabhedā sarvaiva BVaky_2.454a
nivṛtta iva dṛśyate BVaky_3,9.82b
nivṛttapreṣaṇaṃ karma BVaky_3,7.56a
nivṛttapreṣaṇaṃ karma BVaky_3,7.63a
nivṛttapreṣaṇād dhātoḥ BVaky_3,7.60c
nivṛttaḥ kvāvatiṣṭhatām BVaky_2.15d
nivṛttiprabhavāś caiva BVaky_3,9.43c
nivṛttir dyotyate nañā BVaky_3,14.251b
nivṛttiś copadiśyate BVaky_2.324d
nivṛtter avatiṣṭhate BVaky_2.241d
nivṛtte 'vayavas tasmin BVaky_3,14.274a
nivṛttau caritārthatvāt BVaky_3,1.89c
nivṛttyanugamaḥ kṛtaḥ BVaky_3,14.51d
nivṛttyarthā śrutir yeṣāṃ BVaky_3,14.489a
nivṛttyātmani vā sthitaḥ BVaky_2.427b
niśritāḥ svavikalpajāḥ BVaky_1.8b
niṣkramaṃ nirnibandhanam BVaky_3,9.26b
niṣkramā nirupāśrayāḥ BVaky_3,6.14b
niṣkriyo 'pi prayujyate BVaky_3,7.76d
niṣṭhā cety abhidhīyate BVaky_3,9.33b
niṣṭhāyāṃ karmaviṣayā BVaky_3,7.160a
niṣpattāv avadhiḥ kaś cit BVaky_3,9.109a
niṣpattimātre kartṛtvaṃ BVaky_3,7.18a
niṣpadau bhūtakālatā BVaky_3,9.107b
niskṛṣṭeṣv api bhedeṣu BVaky_3,14.190a
nīduhiprakṛtau ca yat BVaky_3,7.77b
nīlam utpalam ity atra BVaky_3,14.466a
nīlādibhiḥ samākhyānaṃ BVaky_2.8c
nīlotpalādy api tathā BVaky_3,14.54c
nīhārābhrasamāvṛtāḥ BVaky_3,14.302b
necchānimittād icchāvān BVaky_3,1.94a
nendriyāṇāṃ prakāśye 'rthe BVaky_1.58c
neyam evābhidhīyate BVaky_3,3.27b
neṣṭasvārthasya vācakaḥ BVaky_3,14.424d
naikatvam asty anānātvaṃ BVaky_3,6.26a
naikatvaṃ nāpi nānātvaṃ BVaky_3,1.21a
naikatvaṃ vyavatiṣṭheta BVaky_3,6.28a
naikadeśasarūpebhyas BVaky_2.358c
naikadeśo vibhāṣyate BVaky_3,14.59b
naiko na cāpy aneko 'sti BVaky_3,9.7a
naitad vākyaṃ vivakṣyate BVaky_3,3.25b
naiti bhāvo 'nupākhyatām BVaky_3,3.61b
nairātmyād vā vyavasthitam BVaky_2.437b
naiva cāsti talaṃ vyomni BVaky_2.140c
naiva tatrādriyāmahe BVaky_3,1.85d
naivaṃ kaś cana dṛśyate BVaky_3,14.598d
naivaṃjātīyakaṃ śāstre BVaky_3,14.414c
naivaṃ tittirikalmāṣyām BVaky_3,14.411c
naivādhikatvaṃ dharmāṇāṃ BVaky_2.272a
naivānyenābhisaṃbandhaṃ BVaky_2.460c
naivāvāsthita niścayaḥ BVaky_2.483d
naivāsti naiva nāstīti BVaky_3,8.32a
naiṣāṃ sattām anudgṛhya BVaky_3,9.23c
nocyate tena śabdena BVaky_3,11.29c
nopakārasya vācakaḥ BVaky_2.438b
nopajāyata ity eke BVaky_2.208c
nopamānasya saṃbhavaḥ BVaky_3,14.364d
nopamārtho 'sti kaś cana BVaky_3,14.440d
nopaślesaḥ smṛter api BVaky_3,14.91b
nopāttaṃ tyajate kva cit BVaky_3,14.476d
nyakkartṛṣu ca gargeṣu BVaky_3,14.162a
nyakkāriṇi tathā gārgye BVaky_3,14.161c
nyakkāriṇi syur utkṛṣṭe BVaky_3,14.160c
nyaktāyām api saṃpūrṇaiḥ BVaky_3,7.20c
nyagbhāvanā nyagbhavanaṃ BVaky_3,7.59a
nyagbhāvanā nyagbhavanaṃ BVaky_3,7.59c
nyagbhāvas tv eva kartari BVaky_3,7.95b
nyagbhāvāpādanād api BVaky_3,7.101b
nyagrodhe plakṣatā yathā BVaky_3,12.21d
nyāyaprasthānamārgāṃs tān BVaky_2.487a
nyāyenāyuktam ity atra BVaky_3,14.457c
nyāyenaivopapadyate BVaky_3,1.87d
nyāyyaṃ tasyāś ca varṇyate BVaky_3,14.317d
nyūnatā vā prayojikā BVaky_2.272b
nyūneṣu ca samāptārtham BVaky_3,8.56a
paktiḥ karaṇarūpaṃ tu BVaky_2.433c
paktvā bhujyata ity atra BVaky_3,7.85a
pakṣe strīpratyayasya ca BVaky_3,14.421b
pacāv anuktaṃ yat karma BVaky_3,7.83a
pacikriyāṃ karotīti BVaky_2.433a
pacirūpādibhedavat BVaky_3,8.63d
pacisidhyativad viduḥ BVaky_3,7.57b
pacis tatrātmanepadam BVaky_3,12.20b
pañcapūlyādiṣu tathā BVaky_3,14.597c
pañcālā iti dṛśyate BVaky_3,14.478b
pañcālānāṃ pradeśo 'pi BVaky_3,14.480a
pañcālān kurubhir yadā BVaky_3,7.4b
paṭādīnāṃ viśeṣakāḥ BVaky_3,14.487d
paṭāvayavavṛttās tu BVaky_3,14.488a
[paṭvīmṛdvyoḥ samāse tu BVaky_3,14.28a
paṭhyate kiṃ cid eva tu BVaky_2.259b
patatīty abhidhīyate BVaky_3,8.57b
patimāṇam anarthakam BVaky_3,14.127d
padakāle prakāśate BVaky_2.186d
padagrahaṇapūrvakam BVaky_2.239b
padatve sati kevalāḥ BVaky_2.194b
padaprakṛtibhāvaś ca BVaky_2.58a
padabhāgā iva sthitāḥ BVaky_2.11d
padabhede 'pi varṇānām BVaky_1.72a
padam anyac ca vidyate BVaky_1.73b
padam anyat prayujyate BVaky_2.35d
padam anyat prayujyate BVaky_3,14.417d
padam ādyaṃ pṛthak sarvaṃ BVaky_2.2a
padayor upajāyate BVaky_3,14.6b
padarūpam ca yad vākyam BVaky_2.412a
padavācyo yathā nārthaḥ BVaky_2.216a
padasyārtham ato viduḥ BVaky_2.53d
padasyoccāraṇād artho BVaky_2.63a
padaṃ cet syad avācakam BVaky_2.87d
padaṃ tasyāṃ prayujyate BVaky_3,14.36b
padaṃ yathaiva vṛkṣādi BVaky_3,14.54a
padaṃ lakṣaṇadarśanāt BVaky_2.59d
padaṃ vākye pade dhātur BVaky_3,14.76c
padaṃ sāpekṣam ity api BVaky_2.2b
padaṃ svārthādayaḥ sarve BVaky_3,14.1c
padākhyā vākyasaṃjñā ca BVaky_2.52c
padāt tābhyāṃ padaṃ tathā BVaky_3,14.79b
padānām arthayuktānāṃ BVaky_2.206a
padānām upapadyate BVaky_2.10d
padānāṃ pravibhāgena BVaky_2.247c
padānāṃ saṃhitā yoniḥ BVaky_2.58c
padāni vākye tāny eva BVaky_2.28a
padāntarasarūpāś ca BVaky_2.11c
padāntarasthasyārthasya BVaky_3,14.204a
padāmnāyaś ca yady anyaḥ BVaky_2.59a
padārthadarśanaṃ tatra BVaky_2.217c
padārthapratyayo yathā BVaky_2.60b
padārtharūpabhedena BVaky_2.442c
padārthavyaktikalpane BVaky_2.115b
padārthasyāgatir bhavet BVaky_3,14.225d
padārthaḥ pravibhajyate BVaky_2.86d
padārthaḥ samavasthitaḥ BVaky_3,14.273b
padārthaḥ sahavṛttiṣu BVaky_2.61d
padārthā na tu vastutaḥ BVaky_2.440b
padārthānām apoddhāre BVaky_3,1.2a
padārthānupaghātena BVaky_3,14.269a
padārthānupaghātena BVaky_3,14.272a
padārthābhyuccaye tyāgād BVaky_2.34c
padārthāstitvakalpane BVaky_2.34b
padārthāḥ samavasthitāḥ BVaky_3,1.11d
padārthīkṛta evānyaiḥ BVaky_3,3.12a
padārthenārthavanti vā BVaky_2.55b
padārthe vartate katham BVaky_3,14.274b
padārtheṣūpajāyate BVaky_2.414b
padārtheṣv avibhāvitāḥ BVaky_2.49b
padārtheṣv avibhāvitāḥ BVaky_2.51b
padārthe samudāye vā BVaky_2.442a
padārthair upapāditām BVaky_2.143d
padārthair eva te samāḥ BVaky_2.325d
padārthair yaḥ pratīyate BVaky_2.217b
padārthaiḥ parikalpitaiḥ BVaky_3,3.88b
padārthopanibandhanāḥ BVaky_2.87b
padārtho 'pi tathā bhavet BVaky_2.16b
padārthau sarvaśabdānāṃ BVaky_3,1.2c
pade na varṇā vidyante BVaky_1.74a
padeśv evam asaṃvedyaṃ BVaky_2.60c
padeṣu samavasthitaḥ BVaky_2.248b
padeṣu sahavṛttiṣu BVaky_2.61b
padair anarthakair evaṃ BVaky_2.413c
panthāno ye vyavasthitāḥ BVaky_1.31b
paratantrasya yal liṅgam BVaky_3,13.6a
paratantrās tu cādayaḥ BVaky_2.196d
paratas tatra lakṣaṇam BVaky_3,7.93d
parato nopapadyate BVaky_3,3.70b
parato bhidyate sarvam BVaky_3,9.80a
parato vā nirūpaṇam BVaky_3,3.52b
paratve cāparatve ca BVaky_3,11.4a
paradharmasya na hy atra BVaky_3,11.10c
paradharmo yathā guṇe BVaky_3,11.5b
paramāṇum apaṇḍitaḥ BVaky_2.236b
paramāṇor abhāgasya BVaky_3,6.13a
paramāṇor ghaṭasya ca BVaky_3,6.15b
paramārthe tayor eṣa BVaky_3,6.26c
paramārthe tu naikatvaṃ BVaky_3,7.39a
parayā bādhyate 'parā BVaky_3,7.146d
pararūpam iva dvayoḥ BVaky_2.101d
pararūpeṇa bhidyate BVaky_3,9.80d
pararūpeṇa rūpyate BVaky_3,1.105d
paravalliṅgatā yataḥ BVaky_3,14.305b
paraś cen na padād asau BVaky_3,10.6d
paras tu śabdasaṃtānaḥ BVaky_1.106c
parasmin sādhanaṃ matā BVaky_3,7.17b
parasmaipadam anyatra BVaky_3,12.20c
parasyā"ngasya karmatvān BVaky_3,7.131c
paraṃ brahmādhigamyate BVaky_1.22d
paraṃ vā paramārthataḥ BVaky_2.22b
parāṅgabhūtaṃ sāmānyaṃ BVaky_3,1.82a
parānākāṅkṣaśabdakam BVaky_2.4b
parāparatve mūrtināṃ BVaky_3,6.4a
parāpekṣe yathā bhāve BVaky_3,14.407a
parārtha iti kalpanā BVaky_3,14.336d
parārthatvena śeṣatvaṃ BVaky_3,14.7c
parārthaṃ śeṣabhāvaṃ yo BVaky_3,14.136a
parārthānugamātmake BVaky_3,14.64b
parikalpeṣu maryādā BVaky_3,3.65c
parigṛhya śrutiṃ caikāṃ BVaky_2.109a
paricchinnaparigrahaḥ BVaky_3,14.185b
paricchinno 'vasīyate BVaky_2.237b
paricchedaḥ kathaṃ bhavet BVaky_3,9.27d
paricchedād dhi sādṛśyam BVaky_3,14.389c
paricchede 'nunā kṛte BVaky_2.203b
parichinne pravartate BVaky_3,14.247b
paritas tu paricchinnaṃ BVaky_3,8.12c
paripākair ayatnajāḥ BVaky_2.148b
parimāṇam na vidyate BVaky_3,14.180b
parimāṇavikalpena BVaky_3,9.66c
parimāṇaṃ kriyāvatām BVaky_3,9.1d
parimāṇaṃ ca yat tayoḥ BVaky_3,6.15d
parimāṇaṃ svabhāvataḥ BVaky_3,14.1.26b
parimāṇādhike tatra BVaky_3,14.86c
parispandam athāpare BVaky_3,9.76b
pareṣām asamākhyeyam BVaky_1.35a
pareṣāṃ pratipādane BVaky_2.407d
paropakāratattvānāṃ BVaky_3,11.7a
paryarthaṃ yataśaktayaḥ BVaky_1.155b
paryāyā iva laukikāḥ BVaky_2.332b
paryāyā iva sādhavaḥ BVaky_1.178b
paryāye vyavatiṣṭhate BVaky_2.251b
paryudāsas tathārthavān BVaky_2.447d
paryudāse tu niyataṃ BVaky_3,14.291c
paryudāso 'yam atra tu BVaky_2.84b
parvatād āgamaṃ labdhvā BVaky_2.486a
parvatādisarūpāṇāṃ BVaky_1.103c
parvatādisthitis tasmāt BVaky_3,9.80c
pavitraṃ sarvavidyānām BVaky_1.14c
paśunā na prakalpeta BVaky_3,1.62c
paśū rudra iva hy etāv BVaky_3,14.592c
paśor nāsti virodhinī BVaky_3,1.71b
paśyati brāhmaṇam iva BVaky_3,14.526c
paśyanti tadvad ekena BVaky_2.401c
paśyanty ārṣeṇa cakṣuṣā BVaky_1.38b
paśyantyāś caitad adbhutam BVaky_1.159b
paśvantaram anarthakam BVaky_3,1.64d
paśvantaram upādeyam BVaky_3,1.63c
paśvādiṣu vibhajyate BVaky_2.459d
pākādayas tṛtīyāntāḥ BVaky_3,14.437a
pākāder aprayoge tu BVaky_3,14.600c
pākau pākā iti yathā BVaky_3,14.344a
pācakādipadasthā cen BVaky_3,14.253a
pācake pacatis tathā BVaky_3,14.78b
pāṭhaḥ kadā cit kartavyas BVaky_3,14.495c
pāṭhād yair avibhaktitvaṃ BVaky_3,14.587a
pāṭhe 'nyair upavarṇyate BVaky_2.260b
pātāgamanayoḥ kāka- BVaky_3,14.612c
pātrādibhedān nānātvaṃ BVaky_2.389a
pādyavat sā vibhāgena BVaky_2.378a
pāratantryaṃ tathā sthitau BVaky_3,9.22b
pāraṃparyād apabhraṃśā BVaky_1.181a
pārārthyam avivakṣitam BVaky_3,12.23b
pārārthyasyāviśiṣṭatvān BVaky_2.338a
pikādi yad avijñātaṃ BVaky_2.72c
pitṛrakṣaḥpiśācānāṃ BVaky_1.36c
pitroḥ kartṛtvam ucyate BVaky_3,7.19b
pītaṃ na gamayet svargaṃ BVaky_1.154c
pīyūṣāpūryamāṇāpi BVaky_1.168a
puṇyaṃ rūpaṃ prajāpateḥ BVaky_1.126d
putrasya janmani yathā BVaky_3,7.19a
putrasyārthaḥ pradhānatvaṃ BVaky_3,8.51c
putrādiṣu na vidyate BVaky_3,14.516d
putrādau guṇaśabdebhyaḥ BVaky_3,14.511c
putrīyatau na putro 'sti BVaky_3,14.70a
putrīyāyāṃ kriyāntaram BVaky_3,14.72b
putreṇa tulyaḥ kapila BVaky_3,14.507c
punar evāvalambate BVaky_3,6.19d
punar nopaiti darśanam BVaky_3,9.55d
punar vākye tam evārtham BVaky_2.239c
punar viparivartate BVaky_3,9.53d
punar vibhajate vaktā BVaky_3,7.4c
punaś ca karmabhāvena BVaky_3,3.45c
punaś ca pratisaṃhāre BVaky_3,14.89c
punaś cāpy ekaśabdatvaṃ BVaky_3,14.359c
punas tenopadiśyate BVaky_3,14.576d
punaḥ pratyavamarśena BVaky_3,14.312c
purastāt tad vicāritam BVaky_3,14.345d
purāṇair āgamair vinā BVaky_2.490b
purārād iti bhinne 'rthe BVaky_2.268a
puruśādiviparyayaḥ BVaky_3,10.7b
puruṣasya viparyaye BVaky_3,7.120b
puruṣārthe 'vatiṣṭhate BVaky_3,14.429b
puruṣeṇa kathaṃcana BVaky_3,3.38b
puruṣeṣu vyavasthitā BVaky_1.126b
puruṣe ṣoḍaśakale BVaky_1.169c
puruṣeṣv anavasthitāḥ BVaky_3,14.98d
puruṣo na tu vartate BVaky_3,10.2d
puroḍāśābhidhānaṃ ca BVaky_3,12.22a
puṣpādiṣu tathā vākye BVaky_2.89c
puṃlliṅgena viśeṣaṇam BVaky_3,14.506b
puṃvad ity asya darśanāt BVaky_3,14.588b
puṃvadbhāvasya siddhyarthaṃ BVaky_3,14.421a
puṃvadbhāvo na sidhyati BVaky_3,6.10b
puṃvadbhāvo na sidhyati BVaky_3,14.418d
puṃvadbhāvo bhaviṣyati BVaky_3,14.419b
puṃśabde stryabhidhāyini BVaky_3,14.152d
pūjopādhiś ca yo dṛṣṭaḥ BVaky_3,14.432a
pūjyate kutsitatvena BVaky_3,14.5c
pūrvakāyādivad bhavet BVaky_3,14.477d
pūrvabuddhir yato dik sā BVaky_3,6.7c
pūrvabhāgas tu yaj jātāt BVaky_3,8.29a
pūrvam asyeti ṣaṣṭhy eva BVaky_3,6.21c
pūrvam ity abhidhīyate BVaky_3,6.9d
pūrvayogena sidhyati BVaky_3,14.539d
pūrvavadgrahaṇaṃ prāpte BVaky_3,12.15c
pūrvaśabdaprayogāc ca BVaky_3,14.476a
pūrvasūtre ca yo vidhiḥ BVaky_3,14.533b
pūrvasūtre vidhīyate BVaky_3,14.537d
pūrvasmāt pracyutā dharmād BVaky_3,1.39a
pūrvasmin yā kriyā saiva BVaky_3,7.17a
pūrvasyārthasya tena syād BVaky_2.396c
pūrvaṃ padeṣv asaṃsṛṣṭo BVaky_2.249a
pūrvaṃ buddhiḥ pravartate BVaky_1.93d
pūrvādināṃ yathā ṣaṣṭer BVaky_3,6.11c
pūrvādināṃ viparyāso BVaky_3,6.22a
pūrvāparāṇāṃ dharmeṇa BVaky_3,8.19c
pūrvābhyām eva yogābhyāṃ BVaky_3,14.552a
pūrvām avasthām āśritya BVaky_3,14.566a
pūrvāvasthām avijahat BVaky_3,7.118a
pūrvāṃ pūrvāṃ kriyāṃ prati BVaky_3,7.131b
pūrveṇa na vatir bhavet BVaky_3,14.538d
pūrveṇa pratyayo bhavet BVaky_3,14.541d
pūrveṣāṃ bahudhā matāḥ BVaky_2.116d
pūrvair arthair anugato BVaky_2.415a
pūrvoktasya viparyaye BVaky_3,14.511d
pūrvottarais tathā bhāgaiḥ BVaky_3,8.11a
pṛcchyāder loḍ vidhīyate BVaky_3,7.126b
pṛthaktvād bhinnalakṣaṇam BVaky_3,7.39b
pṛthaktvena prakalpanam BVaky_2.180b
pṛthaktveneva vartate BVaky_1.2d
pṛthaktvaikatvarūpeṇa BVaky_3,7.39c
pṛthak pratyavabhāsante BVaky_1.137c
pṛthaksthitaparigrahāḥ BVaky_1.21d
pṛthag apratiṣiddhatvāt BVaky_2.386c
pṛthagarthaniveśinām BVaky_2.424b
pṛthagarthaprakalpane BVaky_2.192b
pṛthagarthānupātinām BVaky_2.423b
pṛthag dvayoḥ śruto 'py eṣa BVaky_3,14.424c
pṛthag bhāśye nidarśitā BVaky_3,3.51d
pṛthaṅniviṣṭatattvānāṃ BVaky_2.423a
pṛthivyādiṣv abhivyaktau BVaky_3,1.41a
pṛthuprabhṛtayo nṛpāḥ BVaky_3,14.554b
paurvāparyavinākṛtāḥ BVaky_3,9.5d
paurvāparyavivarjite BVaky_3,2.18b
paurvāparyaṃ na bhidyate BVaky_3,14.81b
paurvāparyādirūpeṇa BVaky_3,1.37c
'py arthabhedo 'bhidhīyate BVaky_2.89d
prakarṣasyābhidhāyakaḥ BVaky_3,14.3b
prakarṣaṃ praty anarthakaṃ BVaky_3,5.7d
prakarṣe vyāpṛtaṃ yadi BVaky_3,5.7b
prakarṣo niyamābhāvāt BVaky_3,5.5c
prakarṣo vidyate nāpi BVaky_3,5.3c
prakalpayati bhāvānāṃ BVaky_3,11.3c
prakalpayati saṃnidhim BVaky_2.337d
prakalpitā yathā śāstre BVaky_3,8.47c
prakalpya bahurūpatām BVaky_3,14.18b
prakalpyaṃ viṣayāntaram BVaky_3,14.459d
prakāramātre vartitvā BVaky_3,14.620c
prakāravacanaḥ kaś cit BVaky_3,14.620a
prakāravati saṃsthitaḥ BVaky_3,14.620b
prakāraḥ kaiś cid iṣyate BVaky_3,14.619b
prakārādhārabhedena BVaky_3,14.426a
prakārāḥ sarva eva vā BVaky_3,14.500b
prakāśakaprakāśyatvaṃ BVaky_2.32a
prakāśakānāṃ bhedāṃś ca BVaky_1.102a
prakāśate tadanyeṣāṃ BVaky_2.419c
prakāśayate saṃnidheḥ BVaky_2.301d
prakāśaṃ yam upāsate BVaky_1.19d
prakāśaḥ pravibhajyate BVaky_2.7b
prakāśāntarakāraṇam BVaky_1.47b
prakāśe tata eva vā BVaky_3,8.33d
prakāśyo 'rtho 'nuvartate BVaky_1.102b
prakṛtāṃ tām atas tyaktvā BVaky_3,14.547c
prakṛtipratyayādayaḥ BVaky_2.10b
prakṛtipratyayādivat BVaky_3,1.1d
prakṛtipratyayārthavat BVaky_3,4.1d
prakṛtipratyayāv ūhyau BVaky_3,14.79a
prakṛtir veti saṃśaye BVaky_3,7.114b
prakṛtiś cet tṛtīyāntā BVaky_3,14.462a
prakṛtiṃ prāṇināṃ tāṃ hi BVaky_3,6.18c
prakṛtiḥ pariṇāminī BVaky_3,7.47b
prakṛtiḥ pratipadyate BVaky_2.280b
prakṛtiḥ sādhanānāṃ sā BVaky_3,8.39a
prakṛtīnām na vidyate BVaky_3,14.176b
prakṛter aviśiṣṭatvāt BVaky_3,14.511a
prakṛtes tu vivakṣāyāṃ BVaky_3,7.48a
prakṛteḥ syād viparyaye BVaky_3,6.19b
prakṛteḥ syād viliṅgatā BVaky_3,14.160d
prakṛtau pravilīneṣu BVaky_3,1.43a
prakṛtau vinivṛttāyāṃ BVaky_2.229c
prakṛtau samavasthitā BVaky_3,14.125b
prakṛtyarthaviśeṣaṇe BVaky_3,14.520b
prakṛtyarthaś ca yady asau BVaky_3,14.171b
prakṛtyarthaś ca saṃstyānaṃ BVaky_3,14.175c
prakṛtyarthasya yady api BVaky_3,14.435b
prakṛtyarthānuvādinaḥ BVaky_2.191d
prakṛtyarthe viśiṣṭe 'pi BVaky_3,14.507a
prakṛtyartho na kalpyate BVaky_3,11.30d
prakṛtyartho hi nādhikaḥ BVaky_3,14.162d
prakṛtyā pratyayena vā BVaky_3,14.169d
prakṛtyucchedasaṃbhūtaṃ BVaky_3,7.50a
prakṛṣṭa iti śuklādi- BVaky_3,14.3a
prakṛṣṭatvaṃ pratīyate BVaky_1.65d
prakṛṣṭasya prakarṣe tu BVaky_3,14.3c
prakramānavadhāraṇāt BVaky_2.414d
prakrame jātibhāgasya BVaky_2.463c
prakramyate tadā jñānaṃ BVaky_3,3.24c
prakramyante tathāvidhāḥ BVaky_2.181d
prakrāntā darśanādikā BVaky_2.271d
prakrāntā pratipattṝṇāṃ BVaky_2.418c
prakrāntā māṭharād vinā BVaky_2.349b
prakrānto 'rtho na gamyate BVaky_3,3.25d
prakriyā jagato yataḥ BVaky_1.1d
prakriyāyāṃ na vidyate BVaky_3,6.23d
prakṣālane śarāvāṇāṃ BVaky_2.313a
prakhyā tām ākṛtiṃ viduḥ BVaky_3,1.19b
prakhyāyate na śuklādi- BVaky_3,14.103c
pracayaḥ parikalpyate BVaky_3,9.35b
pracayāpacayātmakaḥ BVaky_1.106d
pracayāpacayau gataḥ BVaky_3,9.31b
pracayena pracīyate BVaky_3,9.65b
pracaye bhidyamāne tu BVaky_3,14.598a
pracetuṃ vāpi śakyate BVaky_3,9.34d
prajāpatyeṣu sāmarthyāt BVaky_2.456c
prajñayā yan nigṛhyate BVaky_3,9.39b
prajñāyā vāca eva vā BVaky_3,7.109b
prajñā vivekaṃ labhate BVaky_2.489a
prajñusaṃjñvādyavayavair BVaky_2.220a
praṇīto guruṇāsmākam BVaky_2.487c
pratikriyaṃ samāptatvād BVaky_3,1.99a
pratidravyam avasthitam BVaky_1.101d
prati dravyasya nāśritaḥ BVaky_3,14.336b
pratipattāv akāraṇam BVaky_2.304d
pratipattinibandhanam BVaky_2.443b
pratipattir anekadhā BVaky_2.134d
pratipattiṃ samīhate BVaky_2.235b
pratipattur aśaktiḥ sā BVaky_1.87c
pratipattur bhavaty arthe BVaky_3,3.2a
pratipattṛṣu bhidyate BVaky_2.474d
pratipatter upāyeṣu BVaky_3,14.354c
pratipatter upāyo 'sau BVaky_2.414c
pratipattau tu bhinnānām BVaky_2.458c
pratipannaḥ pravartate BVaky_2.130b
pratipādayatā vṛttim BVaky_2.226a
pratipādyaṃ na tat tatra BVaky_3,3.26c
pratibandhas tirobhāvaḥ BVaky_3,9.11c
pratibandhaṃ ca notsṛjet BVaky_3,9.5b
pratibandhābhyanujñābhyāṃ BVaky_3,9.4c
pratibandhābhyanujñābhyāṃ BVaky_3,9.30a
pratibandhābhyanujñābhyāṃ BVaky_3,9.70a
pratibandhe svatantratā BVaky_3,7.150b
pratibimbakadharmeṇa BVaky_3,14.326c
pratibimbaṃ tu dṛśyate BVaky_2.294d
pratibimbaṃ yathānyatra BVaky_1.50a
pratibodhābhyupāyās tu BVaky_2.333a
pratibhaddhāś ca yās tena BVaky_3,9.15a
pratibhānyaiva jāyate BVaky_2.143b
pratibhāvaṃ vyavasthitau BVaky_3,1.32b
pratibhās tadvatāṃ tathā BVaky_2.148d
pratibhāṃ ṣaḍvidhāṃ viduḥ BVaky_2.152d
pratibhedam samūhisu BVaky_3,8.5b
pratibhedaṃ pṛthak sthitāḥ BVaky_2.465d
pratibhedaṃ samāpyate BVaky_2.18b
pratibhedaṃ samāpyate BVaky_2.43b
pratibhedaṃ samāpyate BVaky_2.395b
prativarṇam asaṃvedyaḥ BVaky_2.60a
prativarṇaṃ tv asau nāsti BVaky_2.53c
pratiśabdam avasthitaḥ BVaky_2.398b
pratiṣedhaprakḷptaye BVaky_3,3.42b
pratiṣedhaḥ pravartate BVaky_3,3.42d
pratiṣedhe vivakṣite BVaky_3,14.264b
pratiṣedho na kalpate BVaky_3,14.264d
pratiṣedho nirarthakaḥ BVaky_3,14.319d
pratiṣedhopadeśane BVaky_2.386b
pratiṣedhyo yathābhūtas BVaky_3,14.288a
pratisvatantraṃ vākyaṃ vā BVaky_2.457c
pratītatvāt tadarthasya BVaky_3,12.25a
pratīyamānadharmānyo BVaky_3,14.465c
pratyaktā parabhāvaś cāpy BVaky_3,10.1a
pratyakṣam anumānaṃ ca BVaky_1.36a
pratyakṣam iva kaṃsādīn BVaky_3,7.5c
pratyakṣaṃ pratibimbake BVaky_1.102d
pratyakṣān na viśiṣyate BVaky_1.37d
pratyaṅmukhasya yat paścāt BVaky_3,6.8c
pratyayatvaṃ na sidhyati BVaky_3,14.178d
pratyayasya pradhānasya BVaky_3,1.91a
pratyayasya vidhau tatra BVaky_3,14.595c
pratyayaṃ tayapaṃ hitvā BVaky_3,14.121c
pratyayaḥ punar ucyate BVaky_3,14.537b
pratyayaḥ pratipādyate BVaky_3,14.504d
pratyayāṇām prayojakāḥ BVaky_3,14.174b
pratyayātmopajāyate BVaky_3,14.570b
pratyayānteṣu lakṣyate BVaky_2.212b
pratyayāya prayujyate BVaky_3,14.279d
pratyayārthaviśeṣaṇam BVaky_3,14.510b
pratyayārthaviśeṣaṇe BVaky_3,14.518d
pratyayārthaviśeṣaṇe BVaky_3,14.524b
pratyayārthaś ca dhātubhiḥ BVaky_2.229d
pratyayārthātmaniyatāḥ BVaky_2.446a
pratyayārthā nibandhanam BVaky_2.231b
pratyayārthāviśeṣaṇāt BVaky_3,14.507b
pratyayāv eka eva tam BVaky_2.230b
pratyayena vinā prādis BVaky_3,14.585a
pratyayena vinā yadi BVaky_3,14.83b
pratyaye na viśiṣyate BVaky_3,14.366d
pratyayenābhidhīyate BVaky_2.229b
pratyayenābhidhīyate BVaky_3,7.82b
pratyayenābhidhīyate BVaky_3,8.49d
pratyaye hetur ucyate BVaky_2.328d
pratyayair anupākhyeyair BVaky_1.85a
pratyayotpattihetavaḥ BVaky_1.177b
pratyayo na nivartate BVaky_3,14.505d
pratyayo 'nyena yujyate BVaky_3,14.609d
pratyayo vācakatve 'pi BVaky_2.194c
pratyayau vartamānatām BVaky_3,9.101b
pratyavasthaṃ tu kālasya BVaky_3,9.12a
pratyavāye tathāvidhe BVaky_2.322b
pratyavāyo 'bhidhīyate BVaky_2.321d
pratyastarūpā bhāveṣu BVaky_3,6.7a
pratyastarūpāṃ bhāveṣu BVaky_3,8.25c
pratyasthamitabhedāyā BVaky_1.18a
pratyākhyāte 'nyathā sūtre BVaky_3,14.110c
pratyākhyānaṃ na saṃbhavet BVaky_3,14.561d
pratyākhyānaṃ samaṃ bhavet BVaky_3,7.134d
pratyākhyāne tu yogasya BVaky_3,14.108c
pratyātmavṛtti siddhā sā BVaky_2.144c
pratyāyayati vācakaḥ BVaky_2.123b
pratyāyayantī bhedasya BVaky_3,14.503c
pratyāyyena kvacid bhedo BVaky_2.98c
pratyāyye 'rthe vivakṣite BVaky_2.301b
pratyāvṛtti nirūpyate BVaky_1.84d
pratyāśrayam avasthānaṃ BVaky_2.375c
pratyāśrayaṃ samāptāyāṃ BVaky_3,1.62a
pratyāsanne kriyāṃ prati BVaky_3,14.25b
praty upādhiḥ kathaṃ bhavet BVaky_3,14.459b
pratyekam avatiṣṭhate BVaky_2.222b
pratyekam avatiṣṭhate BVaky_2.457b
pratyekam avatiṣṭhate BVaky_3,14.605d
pratyekaṃ ca samūho 'sau BVaky_3,14.30c
pratyekaṃ jātivad vṛttis BVaky_3,14.31c
pratyekaṃ tu samāpto 'rthaḥ BVaky_2.115c
pratyekaṃ tena bhidyate BVaky_3,14.606d
pratyekaṃ pratipadyante BVaky_2.377c
pratyekaṃ pravibhajyate BVaky_2.222d
pratyekaṃ vā bahutvena BVaky_2.472c
pratyekaṃ vā samastair vā BVaky_2.387c
pratyekaṃ vā samūhinaḥ BVaky_3,8.14b
pratyekaṃ vyañjakā bhinna BVaky_1.91a
pratyekaṃ saṃhatānāṃ ca BVaky_2.385c
pratyekaṃ syād vikalpanam BVaky_3,1.76b
pratyedaṃ vā samāpyate BVaky_2.471b
prathamaṃ chandasām aṅgam BVaky_1.11c
prathamaṃ tac ca kārakam BVaky_3,8.39b
prathamaṃ tad avidyāyāṃ BVaky_3,9.62c
prathamā śiṣyate punaḥ BVaky_3,14.86d
prathamāṃ tāṃ pracakṣate BVaky_3,6.13d
prathamāṃ yuṣmado viduḥ BVaky_3,10.4d
prathame puruṣe sati BVaky_3,10.3b
pradeśasyaikadeśaṃ vā BVaky_3,3.52a
pradeśānāṃ nivartakāḥ BVaky_3,14.217b
pradeśāntarabādhakāḥ BVaky_3,14.217d
pradeśe darśanaṃ teṣām BVaky_3,14.481c
pradeśe 'py upalabhyate BVaky_3,14.484d
pradeśeṣūpatiṣṭhate BVaky_1.70d
pradeśe samudāye vā BVaky_3,14.489c
pradhānakarma kathitaṃ BVaky_3,7.71a
pradhānakalpanābhāve BVaky_3,14.580a
pradhānatvaṃ na hīyate BVaky_3,7.162d
pradhānadharmāvyāvṛttir BVaky_3,14.283c
pradhānabhūtāṃ tādarthyād BVaky_3,8.15c
pradhānam atra bhedyatvād BVaky_3,14.284a
pradhānam anurudhyate BVaky_3,7.81d
pradhānam anyārthatayā BVaky_3,14.236a
pradhānaviṣayā śaktiḥ BVaky_3,7.82a
pradhānasya tathā na syād BVaky_3,14.413c
pradhānasya prasiddhaye BVaky_3,7.92d
pradhānaṃ tu pratīyate BVaky_3,14.277b
pradhānaṃ bhavati kriyā BVaky_3,1.83d
pradhānaṃ mṛgadugdhādau BVaky_3,14.134c
pradhānaṃ syāt prayojitam BVaky_3,1.84d
pradhānāni parasparam BVaky_2.352b
pradhānānugrahāt sāmyād BVaky_3,14.510c
pradhānāntarasiddhaye BVaky_3,1.88b
pradhānāsaṃbhave yuktā BVaky_3,14.452c
pradhānetarayor yatra BVaky_3,7.81a
pradhāne 'py upayujyate BVaky_3,7.157d
pradhāne 'bhyantarīkṛtaḥ BVaky_3,14.312b
pradhāne yāti śeṣatām BVaky_3,7.162b
pradhāne yānti kartṛtām BVaky_3,7.21d
pradhāneṣu guṇeṣu vā BVaky_3,14.65b
pradhāneṣu pratīyate BVaky_3,14.470b
praparṇaprapalāśādau BVaky_3,14.52c
pramāṇatvena tāṃ lokaḥ BVaky_2.147a
pramāṇam ardhahrasādāv BVaky_2.307c
pramāṇādīva śiṣyate BVaky_3,1.4b
pramāṇādyanuśāsanam BVaky_3,1.5d
prayatnena samīritāḥ BVaky_1.114b
prayuktānāṃ hi śabdānāṃ BVaky_3,14.561a
prayuktena ca saṃbandhāc BVaky_3,14.230a
prayukte na prayujyate BVaky_3,14.216b
prayuktair āśrayair bhinno BVaky_3,14.311c
prayujyante tyadādayaḥ BVaky_3,14.343d
prayoktā pratipattā vā BVaky_3,3.19c
prayoktā mṛgapakṣiṇām BVaky_2.150d
prayoktṛdharmaḥ śabdārthe BVaky_3,9.105c
prayoktṝṇāṃ vivakṣitaḥ BVaky_2.434b
prayoktaivābhisaṃdhatte BVaky_2.432a
prayoktrā pratipāditāḥ BVaky_2.475d
prayoga upalabhyate BVaky_3,14.465b
prayogakālābhede 'pi BVaky_2.465c
prayogadarśanābhyāsād BVaky_2.120a
prayogabhedād dhātūnāṃ BVaky_3,14.18a
prayogamātre nyagbhāvaṃ BVaky_3,7.123a
prayogavākvaṃ yal loke BVaky_3,14.613c
prayogas tatra vidyate BVaky_3,8.18d
prayogas tv anuniṣpādī BVaky_2.124c
prayogaṃ dvandvabhāvinām BVaky_3,14.191b
prayogaḥ śūraśabdasya BVaky_3,14.431c
prayogaḥ so 'pi caitasya BVaky_3,14.564c
prayogākhyena karmaṇā BVaky_3,9.16d
prayogād abhisaṃdhānam BVaky_2.410a
prayogād ekasaṃkhyatā BVaky_3,14.600b
prayogārtheṣu siddhaḥ san BVaky_2.183a
prayoge kasya kalpyatām BVaky_3,14.463b
prayoge tantralakṣaṇaḥ BVaky_2.474b
prayoge bhidyate śrutiḥ BVaky_2.469d
prayogeṣv eva sādhutvaṃ BVaky_3,14.146c
prayoge samavasthitau BVaky_2.467b
prayogo na punar bhavet BVaky_3,14.457b
prayogo na hi vidyate BVaky_3,14.250d
prayogopanibandhanāḥ BVaky_3,9.10b
prayogo vinivartate BVaky_2.160d
prayogo viprayogaś ca BVaky_3,13.23a
prayojakam idaṃ teṣām BVaky_2.81c
prayojakās tu ye bhāvāḥ BVaky_3,9.25a
prayojako 'rthaḥ śabdasya BVaky_2.303c
pravartayati kālo 'pi BVaky_3,9.41c
pravarteraṃs tṛtīyaiva BVaky_3,14.549c
pravādā bahudhāgatā BVaky_1.8d
pravādeṣv anavasthitaḥ BVaky_1.110d
pravikāsiprabho 'lpo 'pi BVaky_3,14.618a
pravibhaktam iva sthitam BVaky_3,1.37d
pravibhaktaṃ vivakṣayā BVaky_2.130d
pravibhaktaṃ svabhāvataḥ BVaky_3,9.57b
pravibhaktuṃ na śakyate BVaky_3,3.12d
pravibhajyātmanātmānaṃ BVaky_1.140a
pravibhāgaprakalpanā BVaky_2.454d
pravibhāgas tathā sūtra BVaky_2.479c
pravibhāge yathā kartā BVaky_1.139a
pravibhāgo na kaś cana BVaky_1.73d
pravibhāgo na kaś cana BVaky_1.74d
pravibhāgo 'nugamyate BVaky_2.444b
pravibhāgo yathāśruti BVaky_2.472d
pravivaktuṃ na śakyate BVaky_2.302d
praviveke ca darśanāt BVaky_3,7.102b
praviveke na kalpate BVaky_2.357d
pravṛttasyāsti vācyatā BVaky_3,3.26b
pravṛttānāṃ nivartanāt BVaky_3,7.101d
pravṛttānāṃ punar vṛttir BVaky_3,14.354a
pravṛttā yā kriyāṃ prati BVaky_3,9.77b
pravṛttim anapāyinīm BVaky_3,8.37d
pravṛttimantaḥ sarve 'rthās BVaky_3,14.323a
pravṛttir iti sāmānyaṃ BVaky_3,14.322a
pravṛttir upapadyate BVaky_3,14.274d
pravṛttir upalabhyate BVaky_2.155d
pravṛttir upalabhyate BVaky_3,1.81b
pravṛttir ubhayos tayoḥ BVaky_3,14.57d
pravṛttir eva prathamaṃ BVaky_3,7.33a
pravṛttir na virudhyate BVaky_2.386d
pravṛttir liṅgasaṃkhyayoḥ BVaky_3,14.155d
pravṛttir vā nivṛttir vā BVaky_3,14.280c
pravṛttihetuṃ sarveṣāṃ BVaky_3,3.50c
pravṛttiḥ puruṣasyāsti BVaky_3,7.117c
pravṛttīr viśvagāśrayāḥ BVaky_3,14.324d
pravṛtter ekarūpatvaṃ BVaky_3,13.17a
pravṛttau bhinnaśabdāyāṃ BVaky_3,14.342c
pravṛttyā vāvatiṣṭhate BVaky_3,13.17d
praveśaḥ pratiṣidhyate BVaky_2.385d
praśastatvena kutsyate BVaky_3,14.5d
praśna eva kriyā tatra BVaky_2.271c
praṣṭhādiṣu na jāyaiva BVaky_3,14.84c
prasaktaṃ vinivartate BVaky_3,14.577d
prasaktādarśanaṃ smṛtam BVaky_3,14.131b
prasaktānuprasaktas tu BVaky_3,14.579a
prasaktām apakarṣati BVaky_3,14.263d
prasakte śāstram ārabdhaṃ BVaky_3,14.135c
prasaṅgavinivṛttaye BVaky_3,14.602b
prasajyapratiṣedhane BVaky_3,14.291b
prasajyapratiṣedho 'yaṃ BVaky_2.84a
prasavaḥ kva cid ucyate BVaky_3,6.10d
prasiddha iva jāyate BVaky_2.286d
prasiddhanyāyakaraṇo BVaky_3,14.456c
prasiddhabhedaṃ yatrānyad BVaky_3,14.567a
prasiddhabhedā vyāpārā BVaky_3,9.81a
prasiddham api durjñānam BVaky_3,14.574c
prasiddham hy upalakṣaṇam BVaky_3,14.607d
prasiddhaṃ rajjusarpayoḥ BVaky_2.288b
prasiddhārthaviparyāsa- BVaky_2.289a
prasiddhās tu viśeṣeṇa BVaky_3,14.481a
prasiddhibhedād gauṇatvaṃ BVaky_2.253c
prasiddhim āgatā yena BVaky_1.181c
prasiddhir atidurlabhā BVaky_1.32d
prasiddhir dravyaśabdayoḥ BVaky_3,14.8d
prasiddhiṃ karaṇatvasya BVaky_3,7.99c
prasiddhena hṛtaḥ śabdo BVaky_3,14.74a
prasiddhenopamīyate BVaky_3,14.555d
prasiddher avivakṣātaḥ BVaky_3,7.88c
prasiddher udvamikarīty BVaky_2.232a
prasiddher nyūnatāṃ kva cit BVaky_2.272d
prasiddheṣv eva dṛśyate BVaky_3,14.558b
'prasiddhes teṣu gauṇatā BVaky_2.281d
prasiddhaiḥ parvatādibhiḥ BVaky_2.294b
prasiddho yasya gamyate BVaky_2.265b
prasiddho yo guṇāśrayaḥ BVaky_3,14.376b
prasthādi tena meyātmā BVaky_3,14.360c
prasthādibhyaḥ śaso vidhiḥ BVaky_3,14.128b
prasthādīnām asādhutvaṃ BVaky_3,14.85c
prasthānaṃ gamyate śuddhe BVaky_3,14.277c
prahāṇam iti cātmanaḥ BVaky_3,9.11d
prā"n nimittāntarodbhūtaṃ BVaky_3,7.32a
prākṛtasya dhvaneḥ kālaḥ BVaky_1.77c
prākṛtaḥ sa vidhīyate BVaky_3,7.117d
prākṛte 'rthe ṇij ucyate BVaky_3,7.60d
prākṛte vyavatiṣṭhate BVaky_3,7.61d
prākṛto dhvanir iṣyate BVaky_1.78b
prāk ca jātyabhisaṃbandhāt BVaky_3,14.343a
prāk ca sattābhisaṃbandhān BVaky_3,3.48a
prāk ca sādhanasaṃbandhāt BVaky_2.183c
prākpravṛttir naño bhavet BVaky_2.244b
prāk prāsādādihetuke BVaky_3,14.546b
prāk samāsāt padārthānāṃ BVaky_3,14.251a
prāk samjñinābhisaṃbandhāt BVaky_1.67a
prāg anyataḥ śaktilābhān BVaky_3,7.101a
prāg avastheti na hy etad BVaky_3,3.79c
prāg asattvābhidhāyitvaṃ BVaky_3,14.309a
prāg ākṣipyāvatiṣṭhate BVaky_3,14.292d
prāg āśrayo hi bhedāya BVaky_3,14.312a
prāg evāṅgīkṛtaṃ dravyam BVaky_3,14.294c
prāg vā vṛtter udāhṛtam BVaky_3,14.428d
prāg vibhaktes tadantasya BVaky_2.211c
prāg viruddhakriyotpādān BVaky_3,9.92a
prāg vṛtter jātivācitvaṃ BVaky_3,14.40c
prāg vṛtter yuktavadbhāve BVaky_3,14.112a
prāg vṛttes tac ca gṛhyate BVaky_3,14.28d
prājāpatyaṃ mahat tejas BVaky_1.127a
prājāpatyā navety evam- BVaky_3,1.58c
prāṇavṛttinibandhanā BVaky_1.165d
prāṇavṛttim atikramya BVaky_1.166c
prāṇavṛttim atikrānte BVaky_1.145a
prāṇasyordhvaṃ samīraṇam BVaky_1.130b
prāṇāpānāntare nityam BVaky_1.161c
prāṇinām iva sā caiṣā BVaky_1.28c
prāṇenāpyāyitā saivaṃ BVaky_1.163a
prāṇair vinā yathā dhārir BVaky_3,14.71a
prāṇo varṇān abhivyajya BVaky_1.118c
prāṇyāśritās tu tāḥ prāptau BVaky_3,1.45c
prātilomyānulomyābhyāṃ BVaky_3,7.27a
prādayo ye vyavasthitāḥ BVaky_3,14.584b
prādhānya eva tasyeṣṭo BVaky_3,14.237c
prādhānyam avasīyate BVaky_3,1.69b
prādhānyam upajāyate BVaky_3,14.352b
prādhānyam upadarśitam BVaky_2.226d
prādhānyaṃ bahudhā bhāṣye BVaky_2.227c
prādhānyaṃ vigrahāntare BVaky_3,14.414b
prādhānyaṃ svaguṇe labdhvā BVaky_3,7.162a
prādhānyāt tu kriyā pūrvam BVaky_2.431a
prādhānyābhihitaḥ katham BVaky_3,14.222b
prādhānyena pratīyate BVaky_3,8.40d
prādhānyenābhidhīyate BVaky_3,14.186b
prādhānyenābhidhīyante BVaky_3,8.41c
prādhānyenāvatiṣṭhate BVaky_2.129d
prādhānyenāśritāḥ pūrvaṃ BVaky_3,14.260a
prādhānye 'py apare viduḥ BVaky_3,14.201b
prādhānye sati sidhyati BVaky_3,14.282b
prāptakramā viśeṣeṣu BVaky_3,1.35a
prāptabhede sa yatkṛtaḥ BVaky_3,3.8d
prāptam anyat pratīyate BVaky_3,14.290d
prāptarūpavibhāgāyā BVaky_1.12a
prāptasya yasya sāmarthyān BVaky_2.64a
prāptaṃ tatrātmanepadam BVaky_3,12.24d
prāptaṃ saṃbhūya bhuñjate BVaky_2.390d
prāptaṃ sāmarthyalakṣaṇam BVaky_2.65b
prāptaḥ sāmarthyalakṣaṇaḥ BVaky_3,1.73d
prāptābhimukhyo hy arthātmā BVaky_3,7.163c
prāptimātre 'py aniścite BVaky_3,14.80b
prāptiṃ tu samavāyākhyāṃ BVaky_3,3.19a
prāptiḥ pragṛhyasaṃjñāyā BVaky_3,14.122a
prāpter apracitaṃ punaḥ BVaky_3,7.87b
prāpte vibhāṣā kriyate BVaky_3,12.27c
prāptoparāgarūpā sā BVaky_1.170a
prāptyarthaḥ san na bādhate BVaky_2.66d
prāptyupāyo 'nukāraś ca BVaky_1.5a
prāpyaṃ ceti tridhā matam BVaky_3,7.45b
prāpye saṃsargadarśanam BVaky_3,7.135b
prāpyo vā sādhanāśrayaḥ BVaky_3,7.79b
prāyeṇa saṃkṣeparucīn BVaky_2.481a
prārabhete saha kriyām BVaky_3,12.19b
prāsaṅgikam idaṃ kāryam BVaky_2.77a
prāsāde madhurāśrutiḥ BVaky_3,14.531d
prāhur atyantabhede 'pi BVaky_2.257c
prāhur mahāntam ṛṣabhaṃ BVaky_1.143c
prītiś cāvikalā tadvat BVaky_2.399c
preraṇānumatibhyāṃ ca BVaky_3,7.129c
preṣaṇādhyeṣaṇe kurvaṃs BVaky_3,7.125a
preṣaṇāntarasaṃbandhe BVaky_3,7.63c
preṣaṇe karmatāṃ gataḥ BVaky_3,7.127b
proktā pratipadaṃ ṣaṣṭhī BVaky_3,7.159c
plakṣaśabdasya sāṃnidhyān BVaky_3,12.21c
plavanādikriyāsu kaḥ BVaky_2.150b
plutasyāṅgavivṛddhiṃ ca BVaky_2.102a
phalajanmeti cocyate BVaky_3,9.109d
phalaprasavarūpe tu BVaky_3,9.107a
phalam atra tu bhidyate BVaky_2.83b
phalavantaḥ kriyābhedāḥ BVaky_2.453a
phalavyaktiḥ prajāyate BVaky_3,9.17b
phalaṃ tasya prayojakam BVaky_2.431d
phalaṃ phalāpadeśo vā BVaky_3,8.31a
phalaṃ bhoktā phalasya ca BVaky_3,8.36d
phalānām upakurvate BVaky_2.185d
phalenāpi pravartitāḥ BVaky_3,8.41d
baddhāvayavavicchedaḥ BVaky_3,1.98c
badhāna dehi vety etad BVaky_2.335c
bandhutābhedarūpeṇa BVaky_3,8.49a
bandhuśabde vyavasthitā BVaky_3,8.49b
balavān vākyalakṣaṇāt BVaky_3,1.76d
bahiraṅgā kriyāśrutiḥ BVaky_3,14.512b
bahir antaś ca vartate BVaky_1.134b
bahir evaṃ prakāśate BVaky_3,6.23b
bahudhā tena bhidyate BVaky_3,9.72d
bahudhā nyāyadarśinām BVaky_2.2d
bahudhā parikalpyate BVaky_2.137d
bahudhā pravibhajyate BVaky_1.22b
bahudhaiva viveśa tam BVaky_1.125d
bahubhedaṃ vikalpyate BVaky_2.85b
bahubhyo jāyate tadā BVaky_3,1.97d
bahurūpasya bhāveṣu BVaky_3,9.72c
bahurūpaḥ prakāśate BVaky_3,3.87d
bahulagrahaṇān nāsti BVaky_3,14.57c
bahuvrīhipadārthasya BVaky_2.228c
bahuvrīhir na vidyate BVaky_3,14.238d
bahuvrīhir vivakṣite BVaky_3,14.237d
bahuvrīhis tathā bhavet BVaky_3,14.241d
bahuvrīhiṃ tathaiva ca BVaky_3,14.234d
bahuvrīhiḥ prakalpate BVaky_3,14.304b
bahuvrīhes tathā sati BVaky_3,14.229b
bahuvrīhau kathaṃ bhavet BVaky_2.219d
bahuśv api tiṅanteṣu BVaky_2.447a
bahuṣu syād año vidhiḥ BVaky_3,14.593b
bahuṣv artheṣu vartate BVaky_2.221b
bahuṣv ekābhidhāneṣu BVaky_2.406a
bahūnām abhidhāyakaḥ BVaky_2.221d
bahūnām ekarūpatā BVaky_2.111d
bahūnāṃ cānavasthānād BVaky_3,9.87a
bahūnāṃ saṃbhave 'rthānāṃ BVaky_2.170c
bahūnāṃ saṃbhave 'rthānāṃ BVaky_3,8.40a
bahv apekṣyam atas tasyām BVaky_3,14.421c
bādhakaṃ tan nipātanam BVaky_3,14.588d
bādhako 'vayavasvaraḥ BVaky_3,14.58d
bādhako 'vayavasvaraḥ BVaky_3,14.62d
bādhanān nopapadyate BVaky_3,14.589d
bādhikā liṅgavākyayoḥ BVaky_2.73d
bādhitā vinivarteta BVaky_3,14.551c
bālakair madhukrādayaḥ BVaky_2.368b
bālānām upalāpanāḥ BVaky_2.238b
bālānāṃ ca tiraścāṃ ca BVaky_2.117c
bālo 'pi pratipadyate BVaky_1.129d
bāhuleyasya bādhakam BVaky_3,3.75b
bāhuleyaḥ prakalpate BVaky_3,3.75d
bāhyavastunibandhanaḥ BVaky_2.132b
bāhyaṃ tatrābhidhīyate BVaky_3,14.409d
bāhyaṃ vā satyataḥ sthitam BVaky_3,9.58b
bāhyākārānupātitā BVaky_3,3.57b
bāhyāt saṃbandhino vinā BVaky_3,14.543b
bāhyīkṛtya vibhāgas tu BVaky_2.445c
bāhye ṅiṣi ca saty api BVaky_3,14.412b
bāhye 'rthe na nivartate BVaky_2.284d
bāhyo nāsty āśrayo dvandve BVaky_3,14.208a
bāhyo bhedo nivartate BVaky_3,14.116b
bindau ca samudāye ca BVaky_2.158c
bījakāleṣu saṃbandhād BVaky_2.185a
bījaṃ sarvāgamāpāye BVaky_1.148c
bījād buddhir jale 'sati BVaky_3,13.8d
buddhayaḥ pratipattṝṇāṃ BVaky_3,14.473c
buddhipravṛttirūpaṃ ca BVaky_3,7.6a
buddhibhedād abhinnasya BVaky_1.46c
buddhir arthāntarāśrayā BVaky_3,1.94d
buddhirūpaprakalpitam BVaky_3,7.7d
buddhir ekā pravartate BVaky_3,1.96d
buddhir yatrāvatiṣṭhate BVaky_2.19d
buddhiśabdau pravartete BVaky_3,7.110a
buddhisattām athāpare BVaky_3,8.25b
buddhisthād abhisaṃbandhāt BVaky_2.186a
buddhiṃ tajjātim anye tu BVaky_3,8.25a
buddhiḥ sattāntarāśrayā BVaky_3,14.263b
buddher buddhyantaraṃ prati BVaky_3,14.396d
buddher viṣayatāṃ gatān BVaky_3,7.5b
buddher viṣayatāṃ prāpte BVaky_3,14.280a
buddhau nānā vyavasthitāḥ BVaky_3,14.20b
buddhau rūpaṃ nirūpyate BVaky_3,8.7d
buddhau śabdo 'vadhāryate BVaky_1.86d
buddhau sthiteṣu teṣv evam BVaky_3,11.10a
buddhyantaram upāśritāḥ BVaky_3,14.94b
buddhyarthād eva buddhyarthe BVaky_3,3.33c
buddhyarthe yad asaṃbhavi BVaky_3,3.33b
buddhyavagrahabhedāc ca BVaky_3,9.69a
buddhyavasthānibandhanam BVaky_3,14.624b
buddhyavasthānibandhanaḥ BVaky_3,7.3b
buddhyavasthānibandhanaḥ BVaky_3,7.10@b
buddhyavasthāparigrahāt BVaky_3,14.569d
buddhyavasthāvibhāgena BVaky_3,14.571a
buddhyā kalpitarūpeṣu BVaky_3,13.7a
buddhyā tu parigṛhyate BVaky_3,9.113b
buddhyā nānātvakalpanā BVaky_3,14.16b
buddhyā prakalpitābhedaḥ BVaky_3,8.4c
buddhyā prakramyate yadā BVaky_2.40b
buddhyā bhedaḥ prakalpyate BVaky_3,14.563d
buddhyāvasthā vibhajyante BVaky_3,14.15c
buddhyā samīhitaikatvān BVaky_3,7.4a
buddhyaika iva gṛhyate BVaky_3,1.96b
buddhyaikaṃ bhidyate bhinnam BVaky_3,14.15a
budhijānāticitibhiḥ BVaky_3,10.3a
bṛhatka iti cāpare BVaky_3,14.616b
bṛhatka iti tatraiṣa BVaky_3,14.618c
bravīti pacater arthaṃ BVaky_3,7.61a
brāhmaṇakṣatriyādibhiḥ BVaky_3,14.258b
brāhmaṇakṣatrivādavaḥ BVaky_3,14.260d
brāhmaṇatvaṃ yathāpannā BVaky_3,14.285a
brāhmaṇatvādayo bhāvāḥ BVaky_3,1.44a
brāhmaṇatvādi sādhanam BVaky_3,1.28b
brāhmaṇatvena cāsattvād BVaky_3,14.307a
brāhmaṇasyeva pāṇḍurāḥ BVaky_3,14.538b
brāhmaṇā iti nākhyāta- BVaky_2.455c
brāhmaṇād iva vaiśyāt tvam BVaky_3,14.528a
brāhmaṇādisthayā vākyeṣv BVaky_3,14.252a
brāhmaṇādhyayane tatra BVaky_3,14.490a
brāhmaṇādhyayane vṛttir BVaky_3,14.491a
brāhmaṇānāṃ śrutir dadhni BVaky_2.349a
brāhmaṇānāṃ svatantratā BVaky_3,7.116d
brāhmaṇāyeva dātavyaṃ BVaky_3,14.494a
brāhmaṇārtho yathā nāsti BVaky_2.14a
brāhmaṇāvayavān dantān BVaky_3,14.540c
brāhmaṇena samo 'dhyetety BVaky_3,14.522c
brāhmaṇeneva vijñātaṃ BVaky_3,14.527a
brāhmaṇo 'brāhmaṇas tasmād BVaky_3,14.267a
brāhmaṇyādau yadā vṛttās BVaky_3,14.173c
bhakṣibhañjidivikriyāḥ BVaky_2.465b
bhakṣyādiviṣayāpattyā BVaky_3,7.87c
bhajate kramarūpatāṃ BVaky_3,9.30d
bhajate bhedarūpatām BVaky_2.44d
bhavatau yat pacādināṃ BVaky_3,8.62a
bhavatau samavasthitam BVaky_3,8.62d
bhavaty ayasya lakṣaṇam BVaky_2.305d
bhavaty arthasya vācakaḥ BVaky_2.404d
bhaviṣyati prakṛtyarthe BVaky_3,9.104c
bhaviṣyati vicāraṇā BVaky_2.488d
bhaviṣyatpratiṣedhanam BVaky_3,9.106d
bhaviṣyadāśrayāpekṣe BVaky_3,14.248c
bhaviṣyadvartamānatāḥ BVaky_3,9.37b
bhaviṣyaṃś ca caturvidhaḥ BVaky_3,9.38b
bhāgaprakalpanāśaktiṃ BVaky_3,6.13c
bhāgabhedaparigrahe BVaky_3,14.189b
bhāgabhedaprakalpanam BVaky_1.95d
bhāgabhedaḥ prakalpate BVaky_3,6.12b
bhāgabhedo na kalpate BVaky_3,6.12d
bhāgayor iva kalpanā BVaky_3,11.20d
bhāgayoḥ pratipadyate BVaky_3,14.209d
bhāgavatsv api teṣv eva BVaky_1.95a
bhāgaśaś cāvatiṣṭhate BVaky_3,14.185d
bhāgaśas tūpalabdhasya BVaky_3,8.7c
bhāgaśaḥ pravibhajyate BVaky_3,8.38b
bhāgaśo bhajate kramam BVaky_1.52d
bhāgaṃ jātyantarasyaiva BVaky_2.90c
bhāgaḥ prakāśitaḥ kaś cic BVaky_3,14.104c
bhāgaḥ śaktyantaraṃ tatra BVaky_3,6.15c
bhāgānām anupaśleṣān BVaky_2.29a
bhāgā bahir avasthitāḥ BVaky_3,7.41d
bhāgābhāve 'pi vākyānām BVaky_2.94c
bhāgābhyāṃ vartate vinā BVaky_3,14.54d
bhāgāvagraharūpeṇa BVaky_1.93c
bhāge bhedaś ca lakṣyate BVaky_2.93b
bhāge bhedo 'vasīyate BVaky_2.94b
bhāgeṣu kramadarśanam BVaky_2.224d
bhāgeṣu kramavāṃs chidiḥ BVaky_2.224b
bhāgair anarthakair yuktā BVaky_2.12a
bhāgair anugatā iva BVaky_3,14.69b
bhāgair iva prakḷptiś ca BVaky_3,8.35c
bhāgair iva vikalpitaiḥ BVaky_3,14.75b
bhāgair ekaṃ prakāśitam BVaky_2.30b
bhāgaiś cānyaiḥ pṛthak pṛthak BVaky_3,6.5b
bhāratī gauḥ śucismitā BVaky_1.160d
bhāva ity eva kathyate BVaky_3,8.12d
bhāva eva hi dhātvartha BVaky_3,8.24c
bhāvagarhābhidhāyinā BVaky_3,14.74b
bhāvatattvadṛśaḥ śiṣṭāḥ BVaky_3,13.21a
bhāvatattvaṃ tu vijñāya BVaky_1.173c
bhāvanānugatād etad BVaky_2.151a
bhāvanānugamena vā BVaky_2.146b
bhāvanāsamaye tv etat BVaky_2.27a
bhāvabhedasya yonayaḥ BVaky_1.3d
bhāvam eva kramam prāhur BVaky_3,3.83c
bhāvarūpaprakāśinī BVaky_3,9.50d
bhāvaśaktim ataś caināṃ BVaky_3,3.83a
bhāvas tatra viśiṣyate BVaky_3,14.129b
bhāvasyātmā prasūyate BVaky_3,3.74d
bhāvasyātmā prahīyate BVaky_3,3.74b
bhāvātmasu prapañco 'yaṃ BVaky_3,1.20c
bhāvād anyat pacādisu BVaky_3,8.61d
bhāvānām anumānena BVaky_1.32c
bhāvānām ātmabhedasya BVaky_3,1.22c
bhāvānāṃ na virudhyate BVaky_3,14.328b
bhāvānāṃ nāsti saṃbhavaḥ BVaky_1.103d
bhāvānāṃ prāg abhūtānām BVaky_3,3.81c
bhāvānāṃ varaṇātmakaḥ BVaky_3,9.50b
bhāvānāṃ sahacāriṇām BVaky_3,14.471b
bhāvānāṃ saiva nāstitā BVaky_3,1.38b
bhāvābhāvavyapāśrayam BVaky_3,3.66d
bhāvābhāvāv abhedena BVaky_3,3.59c
bhāvābhāvau ghaṭādinām BVaky_3,8.33a
bhāvābhāvau vikalpitau BVaky_3,3.61d
bhāvābhāvau vyavasthitau BVaky_2.283d
bhāvā vā vyatirekinaḥ BVaky_3,1.40b
bhāvās tato nivartante BVaky_3,9.39c
bhāvās teṣv asvaśabdeṣu BVaky_3,7.9c
bhāvāḥ saṃsargirūpāt tu BVaky_3,6.14c
bhāvinaḥ prakramād yathā BVaky_2.184b
bhāvināṃ caiva yad rūpaṃ BVaky_3,9.40a
bhāvino bahiraṅgasya BVaky_3,14.140a
bhāvino bhūtatāgatiḥ BVaky_3,9.95b
bhāvena pariṇāminaḥ BVaky_1.113d
bhāveṣu vyavahārā ye BVaky_3,6.25c
bhāveṣv eva padanyāsaḥ BVaky_3,7.109a
bhāvo yāvan na jāyate BVaky_3,8.17b
bhāvo vā sarvam iṣyate BVaky_3,3.63b
bhāvy āsīd iti sūtreṇa BVaky_3,9.93c
bhāṣya eva pradarśitaḥ BVaky_2.480d
bhāṣya evopavarṇitā BVaky_3,13.16d
bhāṣyabījānusāribhiḥ BVaky_2.486b
bhāṣyāṇāṃ ca praṇetṛbhiḥ BVaky_1.23d
bhāṣye nodāhṛtaṃ kasmāt BVaky_3,12.24c
bhāṣye bhaviṣyatkāleti BVaky_3,9.103c
bhāṣye yujir udāhṛtaḥ BVaky_3,14.456d
bhāsante pratibimbavat BVaky_1.20d
bhidyate na kriyāśrutiḥ BVaky_3,14.536d
bhidyate na tu liṅgākhyo BVaky_3,12.16c
bhidyate pratipattṛṇāṃ BVaky_3,7.114c
bhidyante bahudhā punaḥ BVaky_3,7.89d
bhidyante yatra buddhayaḥ BVaky_3,14.572b
bhidyamānaṃ tad īpsitam BVaky_3,7.87d
bhidyamānā gavādiṣu BVaky_3,1.33b
bhinnakakṣyaṃ pratīyate BVaky_3,7.70b
bhinnakāle prakāśete BVaky_2.23c
bhinnakāleṣv avasthitām BVaky_3,3.50b
bhinnadarśanam āśritya BVaky_1.75a
bhinnadravyagatir bhavet BVaky_3,14.110d
'bhinnadharmā, nimittataḥ BVaky_3,14.243b
bhinnam atrādhikaraṇaṃ BVaky_3,14.28c
bhinnam āvṛttibhedena BVaky_3,9.76c
bhinnayor dharmayor ekaḥ BVaky_3,14.387c
bhinnarūpam iva sthitam BVaky_2.350d
bhinnarūpeṇa gamyate BVaky_2.35b
bhinnarūpesu yal liṅgaṃ BVaky_3,14.166a
bhinnarūpair upāśrayaiḥ BVaky_3,3.40b
bhinnavastvāśrayā buddhiḥ BVaky_3,1.17a
bhinnavākyanibandhanam BVaky_2.101b
bhinnavyāpārarūpāṇāṃ BVaky_2.380a
bhinnaśaktir avasthitaḥ BVaky_2.254d
bhinnaśaktivyapāśrayāt BVaky_1.2b
bhinnasaṅghābhidhāyinām BVaky_3,14.30b
bhinnasaṃkhyāḥ pṛthak pṛthak BVaky_3,1.58b
bhinnasyābhedavacanāt BVaky_3,14.128a
bhinnaṃ kālasya darśanam BVaky_3,9.62b
bhinnaṃ saṃbandhibhedena BVaky_3,14.235a
bhinnaṃ svair upasarjanaiḥ BVaky_3,14.236b
bhinnā iti paropādhir BVaky_3,1.20a
bhinnā jātyādibhiḥ kriyāḥ BVaky_2.464b
bhinnātmakānāṃ vyaktīnāṃ BVaky_3,1.100c
bhinnā dik tena bhedena BVaky_3,6.20c
bhinnādhāraḥ pratīyate BVaky_3,14.363d
bhinnānām upameyanām BVaky_3,14.603c
bhinnānām ekaśeṣiṇām BVaky_2.108b
bhinnānāṃ śrutir anyathā BVaky_2.103d
bhinnā pratikṛtiḥ saha BVaky_3,14.605b
bhinnā buddhiḥ pratīyate BVaky_3,1.101b
bhinnārthatve ca vṛttiṣu BVaky_2.218b
bhinnārthāḥ pratipattṛṣu BVaky_2.317b
bhinnārtheṣv api sarvathā BVaky_2.193d
bhinnārthopanipātitā BVaky_3,14.591b
bhinnāv ijiyajī dhātū BVaky_2.178a
bhinnā śaktiḥ pratīyate BVaky_3,7.37b
bhinnā saṃkhyābhidhīyate BVaky_3,14.600d
bhinnāḥ pākādayaḥ kriyāḥ BVaky_3,14.443d
bhinnāḥ saṃbodhanopāyāḥ BVaky_3,14.98c
bhinne 'dhikaraṇe vṛttes BVaky_3,14.430c
bhinnena yasya bhedyānām BVaky_3,14.377c
bhinneṣu pratipattṛṣu BVaky_2.135b
bhinneṣu sahacāriṣu BVaky_3,14.32d
bhinneṣv apy upalabhyate BVaky_1.72d
bhinnair āgamadarśanaiḥ BVaky_2.489b
bhinnaiś ca sahacāribhiḥ BVaky_2.172d
bhinno janapadāntarāt BVaky_3,14.480b
bhinnau dīrghaplutāv api BVaky_1.108b
bhītrādīnāṃ ca yo vidhiḥ BVaky_3,7.147b
bhujir ārabhyate yadā BVaky_2.388b
bhujir dvandvaikaśeṣābhyāṃ BVaky_2.392a
bhujiḥ karoti bhujyarthaṃ BVaky_2.378c
bhujau śaktyantare 'py ukte BVaky_3,7.83c
bhujyaṅgatvāt pratīyate BVaky_2.313d
bhūtayor aśvapīṭhayoḥ BVaky_3,10.9b
bhūtaṃ bhaviṣyad ity etau BVaky_3,9.101a
bhūtaṃ bhāvi ca kathyate BVaky_3,9.114d
bhūtaḥ pañcavidhas tatra BVaky_3,9.38a
bhūtādayaḥ ṣaḍākhyāś ca BVaky_3,14.173a
bhūtādiṣv avivakṣitam BVaky_3,14.177d
bhūtānāṃ tannibandhanāḥ BVaky_3,9.43d
bhūtā satteti sattāyāḥ BVaky_3,9.79c
bhūteṣv arthakriyā yathā BVaky_3,11.14b
bhūto ghaṭa itīyaṃ ca BVaky_3,9.79a
bhṛgvādayaḥ prayujyeran BVaky_3,14.83c
bhettavyo 'rtho viśiṣyate BVaky_2.183b
bheda ity apadiśyate BVaky_3,14.398d
bheda eva pratīyate BVaky_3,14.332b
bheda eva vibhāṣāyā BVaky_3,14.59c
bhedakaḥ kaiś cid āśrayaḥ BVaky_3,14.344b
bhedakāreṣu hetutvam BVaky_1.59c
bhedakāryaṃ na kalpate BVaky_3,14.141d
bhedakāryaṃ pratīyate BVaky_3,14.571b
bhedako vyapadeśāya BVaky_3,5.2c
bhedatattvaṃ yad āśritam BVaky_3,1.47b
bhedadarśanahetavaḥ BVaky_3,1.40d
bhedadharmeṣv avasthitaḥ BVaky_3,14.248b
bhedanirvacane tv asya BVaky_2.471a
bhedapakṣe 'pi sārūpyād BVaky_2.317a
bhedapūrvān abhedāṃs tu BVaky_2.57c
bhedabhāvanayaitac ca BVaky_3,14.417a
bhedam abhyupagacchatā BVaky_3,14.359b
bhedamātranibandhanāḥ BVaky_3,14.486d
bhedamātre pravartate BVaky_3,14.357b
bhedamārgānudarśinaḥ BVaky_2.257d
bhedam eke pracakṣate BVaky_1.46d
bhedarūpasamāveśe BVaky_3,14.104a
bhedarūpas tu gṛhyate BVaky_3,14.103d
bhedarūpaḥ pratāyate BVaky_1.122d
bhedarūpair anusyūtaṃ BVaky_3,1.97a
bhedavatyo 'pi śaktayaḥ BVaky_3,7.119d
bhedavadbhyām ivānvitaḥ BVaky_3,14.209b
bhedavākyaṃ tu yan ṇyante BVaky_3,7.77a
bhedavākyāni kāni cit BVaky_2.394b
bhedavān iva jāyate BVaky_1.49d
bhedavān upalabhyate BVaky_2.27d
bhedasaṃsargakalpanā BVaky_3,14.97d
bhedasaṃsargavṛttayaḥ BVaky_1.113b
bhedasaṃsargaśaktī dve BVaky_2.469a
bhedas tatra tadāśritaḥ BVaky_3,12.16d
bhedas tatrāpi dṛśyate BVaky_3,6.16b
bhedas tatrāvivakṣitaḥ BVaky_2.83d
bhedas teṣv anapekṣitaḥ BVaky_3,14.489b
bhedasya ca vivakṣāyāṃ BVaky_3,7.131a
bhedasya parikalpanāt BVaky_3,14.562d
bhedasyaiva vyapekṣāyām BVaky_3,14.390c
bhedahetutvam āśritya BVaky_3,11.2c
bhedahetus tad iṣyate BVaky_3,13.31d
bhedahetos tathā guṇe BVaky_3,11.4d
bhedaḥ kaś cid apāśritaḥ BVaky_3,14.501b
bhedaḥ pūrveṇa karmaṇā BVaky_3,7.75d
bhedaḥ saṃkhyāviśeṣo vā BVaky_3,14.133a
bhedaḥ syāt paramāṇuvat BVaky_2.28d
bhedā iva trayaḥ siddhā BVaky_3,9.48c
bhedā eva vikalpitāḥ BVaky_3,14.145b
bhedāt tu sparśanādīnāṃ BVaky_2.287c
bhedāt sadasadātmanaḥ BVaky_3,9.33d
bhedād āśrīyate pṛthak BVaky_3,14.12b
bhedād bhinnāsu śaktiṣu BVaky_1.32b
bhedādhiṣṭhānayā yogas BVaky_3,14.472c
bhedān ākāṅkṣatas tasya BVaky_2.45a
bhedānām apasāraṇāt BVaky_3,14.60d
bhedānāṃ anumeyatvān BVaky_3,8.60c
bhedānāṃ bahumārgatvaṃ BVaky_1.6a
bhedānāṃ vā parityāgāt BVaky_3,14.102a
bhedānukāro jñānasya BVaky_1.88a
bhedāpohāt prapadyate BVaky_3,1.100d
bhedāpohena vartate BVaky_3,14.102d
bhedābhāvāt pratīyate BVaky_3,14.5b
bhedābhāvād udāhṛtāḥ BVaky_3,14.535d
bhedābhāvān na kalpate BVaky_3,9.86b
bhedābhāvān na saṃkhyāyāṃ BVaky_3,11.23c
bhedābhāvān na sidhyati BVaky_3,14.123d
bhedā bhāṣyānusāreṇa BVaky_3,14.159c
bhedābhedanidarśanam BVaky_3,14.43b
bhedābhedavidhāyinīm BVaky_3,11.12d
bhedābhedavibhāgas tu BVaky_3,14.143c
bhedābhedavibhāgo hi BVaky_3,11.1c
bhedābhedavimarśena BVaky_3,14.368c
bhedābhedavivakṣā ca BVaky_3,7.133a
bhedābhedavyatīteṣu BVaky_3,11.12c
bhedābhedavyapāśrayāt BVaky_3,8.59b
bhedābhedasamanvaye BVaky_3,8.42b
bhedābhedasamanvitam BVaky_3,14.405b
bhedābhedasamanvitaḥ BVaky_3,14.210b
bhedābhedasamanvitāḥ BVaky_3,7.35b
bhedābhedābhyupagame BVaky_2.179c
bhedābhedāv upādāya BVaky_3,14.18c
bhedābhedau na tiṣṭhataḥ BVaky_2.449d
bhedābhedau pṛthagbhāvaḥ BVaky_3,7.144a
bhedāmśopanipātibhiḥ BVaky_3,8.8b
bhedā ya ete catvāraḥ BVaky_3,7.89a
bhedāyaivopakalpate BVaky_3,6.20d
bhedā loke vyavasthitāḥ BVaky_3,13.9d
bhedā vākyanibandhanāḥ BVaky_2.39d
bhedāś ca śabalādayaḥ BVaky_3,14.397d
bhedāśrayaṃ tadākhyānam BVaky_3,14.380c
bhedās tatpūrvakā yataḥ BVaky_3,11.15b
bhedāḥ saṃbodhahetavaḥ BVaky_2.418d
bhede ca parikalpite BVaky_3,7.104b
'bhede tasya vivakṣite BVaky_3,14.331b
bhede tulyā śrutir yathā BVaky_3,11.4b
bhedena grahaṇaṃ yasya BVaky_2.101c
bhedena tu vivakṣāyāṃ BVaky_3,14.225a
bhedena tu samākhyātaṃ BVaky_3,11.9a
bhedena tu samākhyāne BVaky_3,14.585c
bhedena parikalpanā BVaky_2.89b
bhedena pratipadyate BVaky_2.457d
bhedena pratipādane BVaky_3,14.11b
bhedena pratipāditam BVaky_3,7.78d
bhedena pratipāditāḥ BVaky_2.390b
bhedena pratyayo loke BVaky_3,14.55c
bhedena viniyujyante BVaky_2.464c
bhedena vyavatiṣṭhate BVaky_2.400d
bhedena vyavahāro hi BVaky_3,9.112c
bhedenāṅgāṅgibhāvo 'sya BVaky_2.85a
bhedenādhigatau pūrvaṃ BVaky_2.475a
bhedenāpekṣitā sā tu BVaky_2.280c
bhedenāvagṛhītau dvau BVaky_1.59a
bhede nirjñātaśaktayaḥ BVaky_2.209b
bhedenaivāśritaṃ yataḥ BVaky_3,14.391b
'bhede 'nyatrāpi sa kramaḥ BVaky_3,3.18d
bhede 'pi tu prakārākhyā BVaky_3,14.619c
bhede 'pi tulyarūpatvāc BVaky_3,14.392a
bhede 'pi tulyarūpatvād BVaky_3,7.57c
bhede brāhmaṇaśabdasya BVaky_3,14.278c
bhede vṛttir na vidyate BVaky_3,14.39d
bhede vṛttiḥ prayujyate BVaky_3,14.119d
bhedeṣv ekatvadarśinām BVaky_3,1.43b
bhedeṣv eva vyavasthitāḥ BVaky_3,3.73d
bhede sati nirādīnāṃ BVaky_3,14.40a
bhede sāmānyavācitā BVaky_3,14.38b
bhedair dharmāntarāśrayaiḥ BVaky_3,9.6b
bhedair yad dṛśyate 'nyathā BVaky_2.296b
bhedo jātyutpalādiṣu BVaky_3,14.372b
bhedo 'tyantaṃ na vidyate BVaky_3,6.26d
bhedo dāśatayasya vā BVaky_3,9.66b
bhedodgrāhavivartena BVaky_1.136a
bhedo 'nyatrāvivakṣitaḥ BVaky_3,14.179b
bhedo buddhyā prakalpyate BVaky_3,7.3d
bhedo bhāvāntarāśrayaḥ BVaky_3,6.20b
bhedo bhedena darśitaḥ BVaky_3,14.574b
bhedo bhedena darśitaḥ BVaky_3,14.622d
bhedo 'yam avivakṣitaḥ BVaky_3,14.245b
bhedo vākyasamāsayoḥ BVaky_3,14.50d
bhedyatvena vivakśitaḥ BVaky_3,4.3d
bhedyasyārthasya varṇyate BVaky_3,14.375b
bhoktṛbhoktavyarūpeṇa BVaky_1.4c
bhogarūpeṇa ca sthitiḥ BVaky_1.4d
bhojanaṃ phalarūpābhyām BVaky_2.376a
bhojanādy api manyante BVaky_3,3.33a
bhojyate brāhmaṇa iva BVaky_3,14.526a
bhraṣṭo vyākaraṇāgamaḥ BVaky_2.485b
mañcaśabdo yathādheyaṃ BVaky_3,14.348a
mañceṣv eva vyavasthitaḥ BVaky_3,14.348b
maṇimaḍḍūkakhadyotān BVaky_3,14.616c
maṇirūpyādivijñānaṃ BVaky_1.35c
maṇau śabdaḥ prayujyate BVaky_3,14.618d
matupaḥ śravanaṃ bhavet BVaky_3,14.149b
matupo 'pi tadarthatvād BVaky_3,14.219c
matublopāt prakalpate BVaky_3,14.219b
matublopād apekṣite BVaky_3,14.183b
madādiśaktayo dṛṣṭāḥ BVaky_2.148c
madhuny āhitaśaktayaḥ BVaky_3,14.101b
madhurāmātṛśabdābhyām BVaky_3,14.530c
madhurāyām iva gṛhā BVaky_3,14.538a
madhurāyāś ca mātuś ca BVaky_3,14.529c
madhurāvayave vṛttir BVaky_3,14.540a
madhurāviṣayaḥ pāṭhaḥ BVaky_3,14.530a
madhau puṃskokilasya kaḥ BVaky_2.149b
madhyamā vāk pravartate BVaky_1.166d
madhyame kaiś cid iṣyate BVaky_3,10.4b
manaḥ kāyāgnim āhanti BVaky_1.119c
manuṣyalubviśeṣāṇām BVaky_3,14.156c
mano yuṅkte vivakṣayā BVaky_1.119b
mantrās ca viniyogena BVaky_2.258c
manyante tam upagraham BVaky_3,12.1d
manyante nityavādinaḥ BVaky_3,3.83b
manyante padadarśinaḥ BVaky_2.57d
manyante sa gavādis tu BVaky_2.274c
manyante sarvasaṃjñibhiḥ BVaky_2.356d
maraṇādinimittaṃ ca BVaky_2.295a
mahattvaṃ śuklabhāvaṃ ca BVaky_2.280a
mahattvādīni sādhanam BVaky_3,7.10b
mahākaṣṭaśritety evaṃ BVaky_3,14.61a
mahān āvriyate deśaḥ BVaky_2.294a
mahān ya upalabhyate BVaky_3,14.618b
mahābhāṣye nibandhane BVaky_2.482d
mahāraṇyam atīte tu BVaky_3,14.62a
māṭharas takrasaṃbandhāt BVaky_2.349c
mātāputrādiyogavat BVaky_3,3.31d
mātra evopavarṇitāḥ BVaky_3,14.37d
mātram eva nivartyate BVaky_3,14.295d
mātrayāpi pratīyate BVaky_2.444d
mātrayā vā viśeṣaṇam BVaky_2.309b
mātraṃ tu parikalpitam BVaky_3,13.28d
mātraṃ saṃbodhanaṃ viduḥ BVaky_3,7.163b
mātrāṇām hi tirobhāve BVaky_3,14.180a
mātrāṇāṃ pariṇāmā ye BVaky_3,9.44a
mātrā tulyaṃ smarāmi tām BVaky_3,14.529b
mātrādhyāropavān iva BVaky_3,3.53b
mātrā mātrāvatāṃ tathā BVaky_3,9.41d
mātre vṛttasya dṛśyate BVaky_3,14.226b
mānameyābhisaṃbandha- BVaky_3,14.85a
mānaṃ prati samīpaṃ vā BVaky_3,14.389a
mānaṃ sā tena mīyate BVaky_3,14.382b
mā bhūn nityasya karmaṇaḥ BVaky_2.70b
mārgabhedo 'sti kaś cana BVaky_3,9.74d
mitas tu svena mānena BVaky_3,14.376a
mithyābhyāso vyavasthitaḥ BVaky_2.235d
mithyā vā pratipādane BVaky_2.334b
mimānām āśrayāntaram BVaky_3,14.383b
muktvā madhyaṃ na vidyate BVaky_3,9.85d
mukham evābhidhīyate BVaky_3,1.29b
mukheṣūṣṭraśrutir yathā BVaky_3,14.531b
mukhyatvaṃ copajāyate BVaky_2.253d
mukhyatvaṃ samavāyinām BVaky_3,1.18d
mukhyasya vinivṛttaye BVaky_3,14.268b
mukhyā sattā kathaṃ bhavet BVaky_3,3.48b
mukhyā sattā na vidyate BVaky_3,3.46d
mukhyeneva padārthena BVaky_3,3.82c
mukhyebhya iva liṅgebhyo BVaky_3,13.9c
mukhyair arthaḥ prasādhyate BVaky_2.293b
muṇḍisūtrvādayo 'sadbhir BVaky_3,14.69a
mūrtibhedāya kalpate BVaky_3,9.2b
mūrtibhedo vivakṣitaḥ BVaky_3,14.486b
mūrtibhyo mūrtidharmāṇām BVaky_3,14.182a
mūrtir ākriyate paṭe BVaky_1.53b
mūrtivyāpāradarśanam BVaky_1.19b
mūrtīnāṃ tena bhinnānām BVaky_3,9.13a
mūrtyantarasya tritayam BVaky_1.53c
mṛgatṛṣṇādidarśanaiḥ BVaky_2.287b
mṛgatṛṣṇāsu jāyate BVaky_3,13.8b
mṛgapaśvādibhir yāvān BVaky_2.293a
mṛgaḥ paśyata yātīti BVaky_2.449c
mṛgīva capalety atra BVaky_3,14.418c
mṛgo dhāvati paśyeti BVaky_3,8.52a
meghāḥ śaila ivety ukte BVaky_3,14.606a
meṣayoḥ svakriyāpekṣaṃ BVaky_3,7.141c
meṣāntarakriyāpekṣam BVaky_3,7.141a
meṣāv apāye kartārau BVaky_3,7.142c
meṣo vā tadguṇo bhavet BVaky_3,1.80d
ya ātmanepadād bhedaḥ BVaky_3,12.1a
ya upādīyate guṇaḥ BVaky_3,5.2b
ya ekārthaprasiddhaye BVaky_2.76b
ya eko 'rtho vivakṣitaḥ BVaky_2.470b
yac ca kartur anīpsitam BVaky_3,7.46b
yac ca ko 'yam iti praśne BVaky_2.271a
yac ca jñānam alaukikam BVaky_2.297b
yac ca dvandvapadārthasya BVaky_2.223a
yac ca nimnonnataṃ citre BVaky_2.290a
yac cānupāttaṃ śabdena BVaky_2.305a
yac cāpy ekaṃ padaṃ dṛṣṭaṃ BVaky_2.270a
yac copaghātajaṃ jñānaṃ BVaky_2.297a
yajeta paśunety atra BVaky_3,1.55a
yajeta paśunety atra BVaky_3,1.83a
yajeteti tato dravyaṃ BVaky_2.65a
yajyarthāyāṃ paśuśrutau BVaky_3,1.83b
yata ātmā prahīyate BVaky_3,9.25d
yataś cātra kriyāśrutiḥ BVaky_3,14.497b
yataś cāviṣayaḥ so 'syās BVaky_3,14.60a
yataś caikatvanānātvaṃ BVaky_3,3.9c
yatas tad ākṛtau śāstram BVaky_3,14.330c
yataḥ prakalpate bhedo BVaky_3,6.16a
yato viṣayarūpeṇa BVaky_3,1.110a
yat kiṃ cid upadarśakam BVaky_2.306b
yat krameṇeva darśanam BVaky_3,8.35b
yat kriyāyāḥ prayojakam BVaky_3,7.71b
yat tac chabdanibandhanam BVaky_3,14.326d
yat tat puṇyatamaṃ jyotis BVaky_1.12c
yat ti"nante 'bhidhīyate BVaky_3,7.86b
yat tu tāvad vivakṣitam BVaky_3,7.138d
yat tu mūrtigataṃ sāmyaṃ BVaky_3,14.623c
yatnāt sā hi vivakṣitā BVaky_3,1.60d
yatnād iva niyujyate BVaky_2.266b
yatnenānumito 'py arthaḥ BVaky_1.34a
yat padaṃ caritakriyam BVaky_2.326b
yat pṛthaktvam asaṃdigdhaṃ BVaky_3,7.40a
yat pradhānaṃ na tasyāsti BVaky_3,14.351a
yat prayoktābhisaṃdhatte BVaky_2.406c
yat prāyeṇopalakṣitam BVaky_3,14.482d
yatra tattvaṃ na vidyate BVaky_3,14.393d
yatra draṣṭā ca dṛśyaṃ ca BVaky_3,3.72a
yatra pratividhānārthaḥ BVaky_3,12.20a
yatra vāco nimettāni BVaky_1.20a
yatrākhyāte prayujyate BVaky_3,14.293b
yatrānyaiḥ saha śiṣyate BVaky_2.392b
yatrāpekṣyaṃ pratīyate BVaky_3,14.445b
yatrārthāntaratām iva BVaky_2.274b
yatrārthe pratyayābhedo BVaky_3,14.402a
yatredaṃ kāladarśanam BVaky_3,1.37b
yatrobhau svāmidāsau tu BVaky_3,12.19a
yat sat tad upalabhyate BVaky_3,8.20b
yatsaṃbandhena bhāvānāṃ BVaky_3,9.49c
yat so 'yam iti saṃbandhād BVaky_3,14.150a
yathā, tathāsya dharmo 'pi BVaky_3,3.27c
yathā karmasu gamyante BVaky_2.275c
yathā kaś cin nirūpyate BVaky_2.63b
yathākāmaṃ niyujyate BVaky_2.367d
yathā gatimatāṃ gatīḥ BVaky_3,9.42b
yathā garuḍa ity etad BVaky_3,14.604a
yathā guḍatilādīnāṃ BVaky_3,14.600a
yathā gaurādibhis teṣām BVaky_3,14.261a
yathā gaur iti śuklāder BVaky_3,14.212a
yathā gaur iti samghātaḥ BVaky_3,8.7a
yathā grāmādikarmabhiḥ BVaky_3,14.68b
yathā cakrasya saṃtataḥ BVaky_2.291b
yathā ca khadiracchede BVaky_2.224a
yathā ca jñānam ālekhād BVaky_3,3.58a
yathā ca bhāgāḥ pacater BVaky_3,8.9a
yathā ca saṃnidhānena BVaky_3,7.98a
yathā citragur ity etat BVaky_3,14.216a
yathā jalādibhir vyaktaṃ BVaky_3,1.29a
yathā jātis tathaikatvaṃ BVaky_3,1.55c
yathā jyotiḥ prakāśena BVaky_3,1.106a
yathā takṣādiśabdānāṃ BVaky_3,13.20c
yathā tatrāvivakṣitāḥ BVaky_2.69b
yathā tathaiva tantrāt syād BVaky_2.111c
yathā tathaiva varṇeṣu BVaky_2.61c
yathā tathopamāneṣu BVaky_3,14.455c
yathā tadarthair vyāpāraiḥ BVaky_3,7.113a
yathā tadvad gatir bhavet BVaky_3,7.121d
yathā tantuḥ śakuntikāḥ BVaky_3,9.15d
yathā tulāyāṃ haste vā BVaky_3,9.28a
yathā daṇḍaḥ praharaṇaṃ BVaky_3,14.468c
yathādyasaṃkhyāgrahaṇam BVaky_1.90a
yathā dravyaviśeṣāṇāṃ BVaky_2.148a
yathā dvyādau prayujyate BVaky_3,14.287b
yathādhiśrayaṇādiṣu BVaky_3,14.31b
yathādhyayanayoḥ sāmyam BVaky_3,14.532a
yathā nipatitā śrutiḥ BVaky_3,1.87b
yathānirdeśam arthāḥ syur BVaky_3,10.8a
yathānupūrvīniyamo BVaky_1.94a
yathānuvākaḥ śloko vā BVaky_1.84a
yathānekam api ktvāntaṃ BVaky_2.6a
yathānyad vyapadiśyate BVaky_3,14.298b
yathā pathaḥ samākhyānaṃ BVaky_2.172a
yathā padasarūpāṇāṃ BVaky_2.112a
yathā pade vibhajyante BVaky_2.10a
yathāprakaraṇaṃ dvāram BVaky_2.335a
yathā prakarṣaḥ sarvatra BVaky_3,14.454a
yathā praṇihitaṃ cakṣur BVaky_2.404a
yathā pradeśāḥ sāmānya- BVaky_3,14.217c
yathā prayoktuḥ prāg buddhiḥ BVaky_1.54a
yathā prasiddhir lokasya BVaky_2.296c
yathā prasiddhe 'py ekatve BVaky_3,13.29a
yathā bālo nivartyate BVaky_2.321b
yathā bhāvam upāśritya BVaky_3,3.60a
yathābhūteṣu vastuṣu BVaky_3,7.110b
yathā bhedanidarśanaiḥ BVaky_2.8b
yathābhyāsaṃ hi vāg arthe BVaky_2.235a
yathā mukhyā viṣādayaḥ BVaky_2.295b
yathā yo 'rtho 'vadhāryate BVaky_2.285b
yathā rakte guṇe tattvaṃ BVaky_3,1.7a
yathā rājā bhaveti ca BVaky_3,10.5d
yathā rājñā niyukteṣu BVaky_3,7.22a
yathā rūpeṇa rūpavān BVaky_3,14.103b
yathā romaśaphādīnāṃ BVaky_2.162a
yathārthajātayaḥ sarvāḥ BVaky_1.15a
yathārthapratipādane BVaky_2.117d
yathārthaḥ saṃpratīyate BVaky_3,14.289b
yathārthātmā paraḥ paraḥ BVaky_2.415b
yathā lākṣārasādayaḥ BVaky_2.185b
yathā viṣayadharmāṇāṃ BVaky_3,2.9a
yathā vyutparayaḥ pucchau BVaky_3,14.535a
yathā śaktimatām sthitiḥ BVaky_3,6.27b
yathāśvakarṇa ity ukte BVaky_2.36a
yathā saṅghānupātinaḥ BVaky_2.225b
yathā sattābhidhānāya BVaky_3,14.262a
yathā samūhapracaye BVaky_3,14.597a
yathā salilanirbhāsā BVaky_3,13.8a
yathāsaṃkhyaṃ prakalpitam BVaky_2.99b
yathāsaṃpratyayaṃ śabdas BVaky_2.285c
yathā saṃyoga ātmanaḥ BVaky_3,3.18b
yathā saṃyogibhir dravyair BVaky_2.153a
yathā sādhāraṇe svatvaṃ BVaky_2.399a
yathā sāmarthyalakṣaṇaḥ BVaky_3,1.73b
yathā sāvayavā varṇā BVaky_2.54a
yathā sāsnādimān piṇḍo BVaky_2.252a
yathā sroto 'nukarṣati BVaky_3,9.41b
yathā svaśabdābhihite BVaky_3,14.211a
yathā hi pāṃsulekhānāṃ BVaky_2.368a
yathāheḥ kuṇḍalībhāvo BVaky_3,7.107a
yathety asmin vivakṣite BVaky_3,14.565d
yathendriyagato bheda BVaky_3,1.30a
yathendriyasya vaiguṇyān BVaky_3,3.53a
yathendriyaṃ saṃnipatad BVaky_2.134a
yathaika eva sarvārtha- BVaky_2.7a
yathaikadeśakaraṇāt BVaky_3,14.266a
yathaikabuddhiviṣayā BVaky_1.53a
yathaikaśeṣe bhujyādiḥ BVaky_2.222a
yathaiko vyapadiśyate BVaky_3,8.64b
yathaiva cakṣurādīnāṃ BVaky_3,2.5c
yathaiva cendriyādīnām BVaky_3,1.24a
yathaiva ḍitthe davatiḥ BVaky_3,14.78a
yathaiva tasilādiṣu BVaky_3,14.586d
yathaiva darśanaiḥ pūrvair BVaky_1.92a
yathaiva brāhmaṇādayaḥ BVaky_3,14.453d
yathaiva bhāvān nābhāvaḥ BVaky_3,3.84c
yathaiva mṛgadugdhādau BVaky_3,14.419c
yathaiva sahacāriṇi BVaky_3,14.181b
yathaivākāśanāstitvam BVaky_3,7.112a
yathaivātyantasaṃsṛṣṭas BVaky_2.302a
yathaivādbutayā vṛttyā BVaky_3,9.26a
yathaivānarthakair varṇair BVaky_2.413a
yathaivāviṣayaṃ jñānaṃ BVaky_3,11.8a
yathaivāhitagarbhāyāṃ BVaky_3,1.64a
yathaivaikam apādānaṃ BVaky_3,7.78a
yathaivaikasya gandhasya BVaky_2.89a
yathaiṣāṃ tatra sāmarthyaṃ BVaky_1.156a
yathoktaṃ na virudhyate BVaky_2.88d
yathotkṣepaviśeṣe 'pi BVaky_2.20a
yathopalakṣaṇārthatvaṃ BVaky_3,10.9c
yathopalakṣyate kālas BVaky_3,12.10a
yathopalabdhi smaraṇam BVaky_3,1.108c
yathopalabdhi smaraṇaṃ BVaky_3,9.87c
yathauṣadhirasāḥ sarve BVaky_3,14.101a
yad antarāle jñānaṃ tu BVaky_2.414a
yad antaḥśabdatattvaṃ tu BVaky_2.30a
yad ante vyavatiṣṭhate BVaky_3,2.11b
yad anvākhyāyakaṃ vākyaṃ BVaky_3,14.613a
yad abhāgaṃ yad akramam BVaky_3,3.81b
yad ambhasi prakṣaraṇaṃ BVaky_3,9.70c
yad asaj jāyate sad vā BVaky_3,7.49a
yad asādhāraṇaṃ kāryaṃ BVaky_2.288a
yad asminn eva tamasi BVaky_1.18c
yadā kriyānimittaṃ tu BVaky_3,14.521a
yadā guṇe tadā tadvad BVaky_3,7.82c
yadā ca nirṇayajñāne BVaky_3,3.24a
yadā jātyantaraṃ bāhyaṃ BVaky_3,14.297c
yadā tatra paṭādayaḥ BVaky_3,14.488b
yadā tadvān pravartate BVaky_3,14.238b
yadā tu jātiḥ śaktir vā BVaky_3,1.77a
yadā tu vyapadiśyete BVaky_3,14.146a
yadā tv āśrayabhedena BVaky_3,14.332a
yadā nimittais tadvanto BVaky_3,14.380a
yadā pratyavamarśas tu BVaky_3,14.239a
yadā pratyupameyaṃ tu BVaky_3,14.596a
yadā bhedān parityajya BVaky_3,1.96a
yadā yo 'rthaḥ pratīyate BVaky_2.330b
yadā vācyā pratīyate BVaky_3,14.317b
yadā vāvyavatiṣṭhate BVaky_3,7.106b
yadā viṣayabhinnaṃ tat BVaky_3,14.306c
yadā sa viṣayo ṇicaḥ BVaky_3,7.126d
yadā sahavivakṣāyām BVaky_3,1.98a
yadā sahavivakṣāṃ tām BVaky_3,14.29c
yadā saṃbandhavaj jātiḥ BVaky_3,14.357c
yadi ākāṅkṣā nivarteta BVaky_2.460a
yadi gṛhyeta sādhanam BVaky_3,14.586b
yadi tu vyatirekeṇa BVaky_3,14.549a
yadi na pratibadhnīyāt BVaky_3,9.5a
yadi prāptaṃ pradhānatvaṃ BVaky_2.339c
yadi bhāvanibandhanam BVaky_2.342b
yadi bhinnādhikaraṇo BVaky_3,14.418a
yadi bhedaṃ viśeṣayet BVaky_3,14.477b
yadi bhedāś ca ke cana BVaky_3,14.397b
yadi ṣaṣṭhīdvitīyāntān BVaky_3,14.160a
yadi saj jāyate kasmād BVaky_3,3.43c
yadi sarvatra kalpyate BVaky_3,14.254b
yadi syāt tu vivakṣitaḥ BVaky_3,1.5b
yadi syād brāhmaṇaśruteḥ BVaky_3,14.491b
yadi syād vacanāntaram BVaky_3,11.30b
yad udumbaravarṇānāṃ BVaky_1.154a
yad upavyañjanaṃ jāteḥ BVaky_3,14.482a
yad ekagrahaṇaṃ kṛtam BVaky_3,1.86b
yad ekatra viśeṣaṇaṃ BVaky_3,14.513b
yad ekatvam asaṃdigdhaṃ BVaky_3,7.40c
yad ekaṃ prakriyābhedair BVaky_1.22a
yad etan maṇḍalaṃ bhāsvad BVaky_1.128a
yad evam avabhāsate BVaky_2.22d
yadaikatvaṃ vivakṣitam BVaky_3,7.132b
yadaikam iva manyate BVaky_3,1.97b
yad aupamyaṃ pratīyate BVaky_3,14.434b
yad yac cāpy anyapūrvakam BVaky_3,7.46d
yad yadā yadanugrāhi BVaky_3,7.12c
yad yad āśrīyate tat tad BVaky_3,14.143a
yad yad dharme 'ṅgatām eti BVaky_3,13.21c
yady anyo vidyate 'vadhiḥ BVaky_3,7.142d
yady api pratipadyate BVaky_3,1.93b
yady api pratyayādhīnam BVaky_2.286a
yady apy atra viśeṣaṇam BVaky_3,14.272b
yady apy upavasir deśa- BVaky_3,7.154a
yady apy upādhir anyatra BVaky_3,14.534a
yady apy ubhayakarmaje BVaky_3,7.140b
yady apy ubhayavṛttitvaṃ BVaky_3,14.277a
yady apy ekārthavṛttitā BVaky_3,14.28b
yady abhinnārtham iṣyate BVaky_2.75b
yady astīty avadhāryate BVaky_2.242b
yady ākhyātaṃ nibandhanam BVaky_3,8.44b
yady ekatvaṃ na kalpayet BVaky_3,6.28d
yady etau vyādhitau syātāṃ BVaky_3,1.53a
yad vāco rūpam uttamam BVaky_1.18b
yad vidyāyāṃ na vidyate BVaky_3,9.62d
yadvyāpārād anantaram BVaky_3,7.90b
yan nirvṛttāśrayaṃ karma BVaky_3,7.87a
yannetraḥ pratibhātmāyaṃ BVaky_1.122c
yam artham āhatur bhinnau BVaky_2.230a
yayor atarkitā prāptir BVaky_3,14.614a
yal liṅgam upalabhyate BVaky_3,8.60b
yal loko 'py anuvartate BVaky_3,11.9b
yaś ca tulyaśrutir dṛṣṭaḥ BVaky_3,14.484a
yaś ca bhedavatāṃ kramaḥ BVaky_3,14.106b
yaś cāpakarṣaparyantam BVaky_3,8.10a
yaś cāpravṛttidharmārthaś BVaky_3,14.324a
yas tasmāl lakṣyate bhedas BVaky_2.289c
yas tv anyasya prayogeṇa BVaky_2.266a
yasmāt kutsādihetavaḥ BVaky_3,14.1d
yasmāt tatrāntaraṅgatvād BVaky_3,14.62c
yasmād āhur viśeṣavat BVaky_3,3.73b
yasmād bhinnair api dravyais BVaky_3,14.179c
yasmād viśeṣas tenātra BVaky_3,14.141c
yasmān na pratiṣidhyate BVaky_3,14.61d
yasminn āśriyate kva cit BVaky_3,14.499b
yasminn uccarite śabde BVaky_2.330a
yasminn uccāvacā varṇāḥ BVaky_1.21c
yasya ceyam anekadhā BVaky_1.4b
yasya jātir na vidyate BVaky_3,1.25b
yasya tad viṣayāntare BVaky_3,14.460b
yasya tasya na saṃbandho BVaky_2.113c
yasya nāśriyate tasya BVaky_3,7.47c
yasya nāsti kriyāyogaḥ BVaky_3,14.206a
yasya so 'tra vyapekṣyate BVaky_3,14.370d
yasyānyatropajāyate BVaky_3,7.161b
yasyānyasya prasaktasya BVaky_3,1.89a
yasyārthasya prasiddhyartham BVaky_3,12.18a
yasyārthaṃ yo 'valambate BVaky_2.267b
yasyāvācyatvam ucyate BVaky_3,3.22b
yasyāṃ dṛṣṭasvarūpāyām BVaky_1.169a
yasyāṃ saṃsṛjyate dvayam BVaky_3,14.14b
yasyety etad aṇo rūpaṃ BVaky_2.100a
yasyaikasyopadiśyate BVaky_2.389b
yaḥ karmaṇy upadiśyate BVaky_3,1.72b
yaḥ kaś cit pratipādakaḥ BVaky_2.311d
yaḥ kratuḥ śabdasaṃjñakaḥ BVaky_1.52b
yaḥ kramād upacīyate BVaky_2.249b
yaḥ pātañjaliśiṣyebhyo BVaky_2.485a
yaḥ śabdaś caritārthatvād BVaky_3,14.583a
yaḥ śabdaḥ samavasthitaḥ BVaky_1.66b
yaḥ śabdānugamād ṛte BVaky_1.131b
yaḥ śabdo 'nyena yujyate BVaky_2.284b
yaḥ samāsādanād bhedaḥ BVaky_3,9.113c
yaḥ saṃbandhigato bhedaḥ BVaky_3,14.601a
yaḥ saṃyogavibhāgābhyāṃ BVaky_1.105a
yā ca buddhau vyavasthitā BVaky_1.121b
yā tasyāṃ vatir iṣyate BVaky_3,14.560b
yāti talliṅgasaṃkhyatām BVaky_3,14.311d
yātīty atreṣyate vatiḥ BVaky_3,14.512d
yādṛśaḥ parikalpyate BVaky_2.247d
yādṛśo brāhmaṇo bhavet BVaky_3,14.301b
yā nimittasarūpatā BVaky_3,14.13b
yānti karmatvam uttaram BVaky_3,7.68d
yāntīvānyapadārthatvaṃ BVaky_3,14.315c
yā pariplavamāmatā BVaky_2.45b
yā putre vyavatiṣṭhate BVaky_3,14.70d
yā pravṛttinivṛttyarthā BVaky_2.319a
yābhyāṃ caikam anekārthaṃ BVaky_3,14.33c
yā yathārthābhidhāyinaḥ BVaky_3,14.622b
yā liṅgena na yujyate BVaky_3,14.327b
yāvac cāvyabhicāreṇa BVaky_2.167a
yāvatāṃ saṃbhavo yasya BVaky_3,1.84a
yāvat prakhyā na bhidyate BVaky_3,14.573b
yāvat siddham asiddhaṃ vā BVaky_3,8.1a
yāvad dṛṣṭaṃ kriyāntaram BVaky_2.190b
yāvaddravyam avasthitā BVaky_3,7.28b
yāvasthā vyapadiśyate BVaky_3,14.566b
yāvān artho 'nuṣajyate BVaky_2.451b
yāvān evābhidhīyate BVaky_2.41b
yāvāṃś ca dvyaṇukādīnāṃ BVaky_3,9.34a
yā vyaktir anuṣaṅgiṇī BVaky_2.122b
yā śabdajātiḥ śabdeṣu BVaky_3,1.10a
yā saṃkhyāsu pravartate BVaky_3,11.22b
yā sāmānyāśrayā saṃjñā BVaky_3,14.57a
yāṃ pūrvāhitasaṃskāro BVaky_1.129c
yāṃl loko nātivartate BVaky_3,9.48d
yāṃs tu saṃbhavino dharmān BVaky_2.161a
yāḥ putre rūḍhasaṃbandhāḥ BVaky_3,14.508a
yuktam aupayikaṃ rājña BVaky_3,14.578a
yuktayukteṣu vā punaḥ BVaky_2.449b
yuktaṃ nāvayavāḥ pade BVaky_2.205d
yuktaṃ yat sādhanatvaṃ syān BVaky_3,1.67c
yuktaṃ śāstre tad aśrutam BVaky_3,14.461d
yuktaḥ pratyāyayaty arthaṃ BVaky_2.264c
yuktādināṃ na śāstreṇa BVaky_3,14.51c
yuktā praṇavarūpeṇa BVaky_1.9c
yukte strītvam avasthitam BVaky_3,13.25b
yukto 'dravyair akarmakaḥ BVaky_3,7.69b
yugapac ca dvidharmabhāk BVaky_3,8.45b
yugapac chrūyate kva cit BVaky_2.477b
yugapad dharmabhedena BVaky_3,12.19c
yugapad bhāvasattvayoḥ BVaky_2.339d
yugapad bhedasaṃsargau BVaky_2.218c
yugapad vartamānatvaṃ BVaky_3,9.54a
yugapadvācitā sā tu BVaky_3,14.35c
yugapan na vivakṣyante BVaky_3,7.144c
yugamanvantarāṇi vā BVaky_3,9.69d
yujyate 'ṅgīkṛtādhikyaṃ BVaky_3,14.87c
yujyate dravyasaṃkhyayā BVaky_3,1.82b
yujyate pratyavāyena BVaky_3,14.80c
yujyate brāhmaṇādibhiḥ BVaky_3,14.256d
yujyate vir yathā tasya BVaky_2.200c
yujyante tadvatā saha BVaky_3,14.49d
yujyante sādhanādhārair BVaky_3,14.257c
yudhiṣṭhirāntās te 'nyeṣām BVaky_3,14.554c
yuṣmatpitā tvatpiteti BVaky_3,14.124c
yuṣmadarthasya siddhatvān BVaky_3,10.6a
yuṣmadaḥ prathamāntasya BVaky_3,10.6c
ye ca saṃbhavino bhedāḥ BVaky_2.51a
ye cāpi pratipādakāḥ BVaky_1.24d
ye cāpy uṣṭrāsikādiṣu BVaky_2.463b
ye cārthāḥ sthitalakṣaṇāḥ BVaky_1.24b
ye cāvyayakṛtaḥ ke cit BVaky_3,14.438a
ye taṃ taṃ puruṣaṃ prati BVaky_2.333b
ye dharmā niyatās teṣāṃ BVaky_3,14.516c
ye dharmā bhedahetuṣu BVaky_3,14.154b
yena kriyāpadākṣepaḥ BVaky_2.200a
yena taddharma gamyate BVaky_3,14.361b
yena tadvāṃs tadāśrayaḥ BVaky_3,14.313b
yena tan mānam ucyate BVaky_3,14.360b
yena sāyujyam iṣyate BVaky_1.143d
yenānyat pratipādyate BVaky_3,3.26d
yenārthena prayujyate BVaky_2.298b
yenārthenābhisaṃbaddham BVaky_2.160a
yenaiva hetunā śyāmā BVaky_3,14.366a
yenaiva hetunā haṃsaḥ BVaky_3,8.57a
ye 'ntarāla iva sthitāḥ BVaky_3,9.67b
ye bhāvān vacanaṃ teṣāṃ BVaky_1.38c
ye bhinnārthābhidhāyinaḥ BVaky_3,14.82b
ye malāḥ samavasthitāḥ BVaky_1.174b
ye loke bhāvavādinaḥ BVaky_3,3.64b
ye vai vācam upāsate BVaky_1.138d
ye śabdā nityasaṃbandhā BVaky_2.166a
ye śabdeṣu vyavasthitāḥ BVaky_3,13.3d
yeṣām apūjyamānatvaṃ BVaky_3,14.64a
yeṣāṃ samasto vākyārthaḥ BVaky_2.395a
yeṣu ṇyartho 'bhidhīyate BVaky_3,12.7d
yeṣu pratyarthavṛttiṣu BVaky_3,14.472b
yeṣu bhedo nivartate BVaky_3,14.381b
yeṣu śabdeṣv apekṣitam BVaky_3,14.177b
yeṣūpameyavacanaḥ BVaky_3,14.599a
yeṣv ante pratiṣedhanam BVaky_2.240b
yesāṃ gurukulādinā BVaky_3,14.49b
yesāṃ śāstraṃ vidhāyakam BVaky_3,10.8b
ye svarūpapadārthakāḥ BVaky_2.281b
yair aprayuktaiḥ saṃskāraḥ BVaky_3,14.470a
yaiḥ śabdasyānugamyate BVaky_2.263b
yogaḥ śabdārthayos tattvam BVaky_3,3.3c
yogāc chabdāntareṇa vā BVaky_2.251d
yogāc chuklaṃ paṭā iti BVaky_3,14.135b
yogādṛṣṭopapāditām BVaky_2.152b
yogād vā strītvapuṃstvābhyāṃ BVaky_3,9.114a
yoge diglakṣaṇo vidhiḥ BVaky_3,6.21b
yoge śattryādibhir yathā BVaky_3,14.493d
yogo bhavati karmaṇām BVaky_3,14.67d
yogyatāñṃ prati yogyatā BVaky_3,3.31b
yogyatā niyatā yathā BVaky_1.100b
yogyatvam upajāyate BVaky_2.85d
yogyabhāvena ca sthitāḥ BVaky_1.25b
yoddhṛtvaṃ yoddhṛṣu sthitam BVaky_3,7.22b
yonir vibhāgavākyānāṃ BVaky_2.461c
yo 'nyaḥ prayujyate śabdo BVaky_1.183c
yo 'pabhraṃśaḥ prayujyate BVaky_1.180b
yo 'pi svābhāviko bhedaḥ BVaky_3,14.568a
yo ya uccāryate śabdaḥ BVaky_3,14.455a
yo ya uccāryate śabdo BVaky_1.62a
yo yasya svam iva jñānaṃ BVaky_1.39a
yo 'rtha āśritanānātvaḥ BVaky_3,14.403a
yo vācaḥ paramo rasaḥ BVaky_1.12b
yo vārtho buddhiviṣayo BVaky_2.132a
yo vāvayavabhedābhyāṃ BVaky_3,14.209a
yo vā śabdāntaraiḥ saha BVaky_2.264b
yo 'śve yaḥ pīṭha ity atra BVaky_3,10.9a
yo hi gaur iti vijñāne BVaky_3,14.395c
yo 'ṃśo yenopakāreṇa BVaky_2.434a
yaugapadyam atikramya BVaky_2.251a
yaugapadye na bhidyate BVaky_2.468b
yaugapadye 'py anekena BVaky_2.469c
yau bhedāv āśritas tatsthe BVaky_3,14.210c
yau loko nātivartate BVaky_2.467d
yau vartete virodhini BVaky_2.268b
yauṣmākas tāvakaś ceti BVaky_3,14.123c
rasam uttamaśālinī BVaky_1.160b
rasādibhyaś ca nāsti saḥ BVaky_3,14.149d
rājatvena prasiddhā ye BVaky_3,14.554a
rājatvena prasiddhe ca BVaky_3,14.558c
rājadantāhitāgnyādi- BVaky_3,14.81c
rājany eva vivakṣite BVaky_3,14.556b
rājavad rūpam asyeti BVaky_3,14.556a
rājavad vartate rājety BVaky_3,14.553c
rājaśabdena rājārtho BVaky_2.35a
rājā jayaparājayau BVaky_3,7.22d
rājādīnām upāśrite BVaky_3,14.47b
rājānam arhati cchattram BVaky_3,14.560c
rājānaḥ sattram āsate BVaky_2.455b
rājāśvādiś ca viṣayaḥ BVaky_3,14.608a
rājāśvādiṣu sarvathā BVaky_3,14.81d
rājñaḥ putrasya napteti BVaky_3,8.51a
rājñi bhṛtyatvamāpanne BVaky_3,7.121c
rājñi rājavad ity api BVaky_3,14.558d
rucakādyabhidhānānāṃ BVaky_3,2.4c
rucyarthādiṣu śāstreṇa BVaky_3,7.130c
rutair mṛgaśakuntānāṃ BVaky_3,9.45a
ruhau śuddhe pratīyate BVaky_3,7.59b
rūḍham apy aparatvena BVaky_3,6.9c
rūḍhayogāḥ kriyāguṇāḥ BVaky_3,14.441d
rūḍhāḥ santi padārthavat BVaky_3,14.509d
rūḍhitvasya nivṛttaye BVaky_3,14.240b
rūḍhiniṣṭhāghañādinām BVaky_3,8.53c
rūḍhir avyabhicāriṇī BVaky_2.129b
rūḍhiśabdeṣu yady api BVaky_3,14.509b
rūḍhīnām iva rūḍhibhiḥ BVaky_3,14.26d
rūḍhyarūḍhivibhāgo 'pi BVaky_3,14.56c
rūpaṇavyapadeśābhyāṃ BVaky_3,3.55a
rūpatvajātiyogāc ca BVaky_3,11.26c
rūpatvādīni sādhanam BVaky_3,7.10d
rūpanāśe padānāṃ syāt BVaky_2.95a
rūpanirdhāraṇaṃ viduḥ BVaky_2.421b
rūpabhedavatām api BVaky_2.109b
rūpabhedaḥ kramād yathā BVaky_2.103b
rūpabhedāt prakalpate BVaky_3,14.13d
rūpabhedān nivartakaḥ BVaky_3,14.215b
rūpabhedo dhvaneḥ kramāt BVaky_1.95b
rūpam atyantabhedena BVaky_2.106c
rūpamātranibandhanaḥ BVaky_2.265d
rūpamātrād dhi vākyārthaḥ BVaky_1.151c
rūpam ekasya dṛśyate BVaky_3,2.14b
rūpam ekīkṛtaṃ yatā BVaky_2.128b
rūpavaj jñāpitas tasmād BVaky_3,14.581c
rūpavān vā vidhīyate BVaky_3,14.132b
rūpaśaktisamanvitāḥ BVaky_2.275b
rūpasya cātmamātrānāṃ BVaky_3,13.15a
rūpasya dṛśikarmatve BVaky_3,7.10c
rūpaṃ tasya na vidyate BVaky_2.46b
rūpaṃ na rūpam apy evaṃ BVaky_3,11.25c
rūpaṃ nāsyāpadiśyate BVaky_3,3.4d
rūpaṃ rūpāntarāt tasmād BVaky_2.97c
rūpaṃ sarvapadārthānāṃ BVaky_2.325a
rūpaṃ sādhūpalabhyate BVaky_2.110d
rūpāc ca śabdasaṃskāraḥ BVaky_3,14.138a
rūpāt sāmānyavācitvaṃ BVaky_3,14.428c
rūpādayo yathā dṛṣṭāḥ BVaky_1.155a
rūpād eva tu tādarthyaṃ BVaky_2.276c
rūpād bhedaḥ pratīyate BVaky_2.455d
rūpāntaravatāṃ satām BVaky_3,14.377b
rūpāntareṇa yuktānāṃ BVaky_2.393c
rūpāntareṇa saṃsparśo BVaky_3,14.377a
rūpābhedāc ca tad dravyam BVaky_3,14.165a
rūpābhedāt tu vācakaḥ BVaky_3,14.215d
rūpābhedāt tv anirjñātā BVaky_3,14.534c
rūpābhedāt pratīyate BVaky_3,14.191d
rūpābhedād alakṣitaḥ BVaky_3,14.141b
rūpābhedād alakṣitā BVaky_3,14.251d
rūpābhedād alakṣitāḥ BVaky_2.347d
rūpābhedād viśeṣaṃ tam BVaky_3,14.10c
rūpābhedena vartate BVaky_3,14.150b
rūpābhede 'pi gamyate BVaky_2.303d
rūpe rūpam iti smṛtam BVaky_3,11.26d
lakṛtyaktakhalarthānāṃ BVaky_3,8.53a
lakṣaṇatvaṃ prakalpate BVaky_2.168b
lakṣaṇaṃ tasya kathyate BVaky_3,14.322b
lakṣaṇaṃ taṃ pracakṣate BVaky_3,9.57d
lakṣaṇād vyavatiṣṭhante BVaky_2.440a
lakṣaṇāyāṃ na bādhyate BVaky_3,1.70d
lakṣaṇārthā kriyāśrutiḥ BVaky_3,14.452d
lakṣaṇārthā śrutir yeṣāṃ BVaky_2.384a
lakṣaṇā śabdasaṃskāre BVaky_3,1.50a
lakṣaṇe lakṣaṇaṃ viduḥ BVaky_3,7.24d
lakṣite 'rthe prayujyate BVaky_2.153b
lakṣyante pariṇāmena BVaky_3,9.13c
lakṣyasya lokasiddhatvāc BVaky_2.381a
laghvartham upadarśitāḥ BVaky_3,13.26d
labdhakrame tirobhāve BVaky_3,1.38c
labdhakriyāḥ prayatnena BVaky_1.111a
labdhapākāsu śaktiṣu BVaky_3,9.16b
labdhākāraparigrahā BVaky_1.136b
labhate viṣayāntare BVaky_3,7.161d
labhate saṃpradānatām BVaky_3,7.129d
labhante bhedam ūhavat BVaky_2.258d
lasya karmaṇi bhāve ca BVaky_3,7.69c
lādeśaiḥ sa kriyābhedo BVaky_3,12.3c
likhāv anupasargatā BVaky_2.200d
liṅgatvenānudarśitāḥ BVaky_3,13.13d
liṅgapratyavamarśena BVaky_3,14.190c
liṅgabhedāt tathā siddhāt BVaky_3,13.22c
liṅgam evaṃ prakalpate BVaky_3,11.11d
liṅgam evaṃ samarthyate BVaky_3,14.590d
liṅgam liṅgaparityāge BVaky_3,14.152a
liṅgasaṃkhyānimittasya BVaky_3,14.229c
liṅgasaṃkhyābhidhāyinām BVaky_3,14.228d
liṅgasaṃkhyāviśeṣaṇam BVaky_3,14.246b
liṅgasaṃkhye guṇānāṃ te BVaky_3,14.140c
liṅgasaṃkhye na sidhyataḥ BVaky_3,14.316b
liṅgasaṃkhye prapadyate BVaky_3,14.190d
liṅgasaṃkhye prapadyate BVaky_3,14.210d
liṅgasaṃkhye prapadyate BVaky_3,14.248d
liṅgasaṃkhye prasidhyataḥ BVaky_3,14.342d
liṅgasaṃkhye vyavasthite BVaky_3,14.203d
liṅgasaṃkhye svabhāvataḥ BVaky_3,14.146b
liṅgasaṃkhye svabhāvataḥ BVaky_3,14.200b
liṅgasyānāśraye sati BVaky_3,14.327d
liṅgasyaikasya siddhaye BVaky_3,14.594d
liṅgaṃ tat tat pracakṣate BVaky_3,13.21d
liṅgaṃ na vyatikīryate BVaky_3,6.22d
liṅgaṃ na saṃbhavaty eva BVaky_3,14.321c
liṅgaṃ prati na bhedo 'sti BVaky_3,14.329a
liṅgaṃ bhāve 'vivaksitam BVaky_3,8.61b
liṅgāt tu syāt dvitīyādes BVaky_3,1.56a
liṅgād bhedo 'numīyate BVaky_2.86b
liṅgād vā tantradharmād vā BVaky_2.478c
liṅgānāṃ liṅgatattvajñair BVaky_3,13.2c
liṅgānāṃ sapta varṇitāḥ BVaky_3,13.3b
liṅgāni cāsya bhidyante BVaky_3,8.63c
liṅgābhāvo hi liṅgasya BVaky_3,14.242c
liṅgābhyāṃ varṇavākyayoḥ BVaky_2.479b
liṅgebhyo vihitā smṛtiḥ BVaky_1.173d
liṅgeṣv api ca saṃbhavaḥ BVaky_3,13.7b
liṅgair vākyaiś ca sūcitāḥ BVaky_2.347b
liṅgopavyañjanād ṛte BVaky_3,14.84b
lingeṣu niyamas tathā BVaky_3,13.20d
luk tatrāpy upalakṣaṇam BVaky_3,14.183d
luk taddhitalukīti syāl BVaky_3,14.183c
lug anvākhyāyate tasmād BVaky_3,14.149c
lugādi na virudhyate BVaky_3,14.45b
luptopamāni tāny āhus BVaky_3,14.381c
lubantapracayo bhavet BVaky_3,14.597d
lubantasya pradhānatvāt BVaky_3,14.158c
lubante saṃnipatitaṃ BVaky_3,14.158a
lum manuṣye tathoktaṃ syāl BVaky_3,14.594c
lṛluṭor grahaṇe bhedo BVaky_2.99c
lokarūḍhā svabhāvataḥ BVaky_3,14.155b
lokaliṅgaparigrahe BVaky_3,14.320b
lokas tatrānugamyate BVaky_3,6.25d
loke yatropalabhyate BVaky_3,13.23b
loke yad abhidhīyate BVaky_3,14.577b
loke 'rtharūpatāṃ śabdaḥ BVaky_2.130a
loke śāstre ca kāryārthaṃ BVaky_2.345c
loke saṃkhyānibandhanaḥ BVaky_3,11.1d
loko na vyativartate BVaky_1.149d
loko 'py āgamam āśritaḥ BVaky_3,11.6b
lopa ity upapadyate BVaky_2.70d
lopas tasyābhidhīyate BVaky_3,14.583d
loṣṭādiṣu viparyayāt BVaky_3,14.281d
laukikaḥ kva cid uccaran BVaky_2.374b
laukikaḥ pravibhajyate BVaky_3,3.88d
laukike vartmani sthitau BVaky_3,3.55b
laukiko 'rtho na bhidyate BVaky_3,14.249b
laukiko 'rtho na vidyate BVaky_2.210d
vaktavyaṃ kena dharmeṇa BVaky_3,14.491c
vaktavyā savibhaktitā BVaky_3,14.587d
vaktā dvandvas tu tadvatām BVaky_3,14.195d
vaktā vācyaṃ prayojanam BVaky_3,2.17b
vaktum iṣṭe kriyāvatā BVaky_3,14.505b
vaktur icccānuvartinā BVaky_1.111b
vaktrānyathaiva prakrānto BVaky_2.135a
vakṣyati brāhmaṇaśrutiḥ BVaky_3,14.540d
vacanaṃ kuṇḍalāśrayam BVaky_3,7.115d
vacanaṃ kṣatriyāśrayam BVaky_3,14.385d
vacanaṃ ca prasajyate BVaky_3,14.138d
vacanād anugamyate BVaky_3,14.418b
vacanād avasīyatām BVaky_3,7.165b
vacanād āśrayasya ye BVaky_3,14.140b
vacanānāṃ ca saṃbhavaḥ BVaky_3,14.333d
vacanāntarayoge hi BVaky_3,14.288c
vacanāyānibandhanam BVaky_3,3.80b
vacane niyamaḥ śāstrād BVaky_3,14.330a
vajrādarśatalādiṣu BVaky_1.103b
vatiprakaraṇaṃ tad dhi BVaky_3,14.590c
vatiśeṣo 'bhidhīyate BVaky_3,14.579b
vatiḥ svārthe vidhīyate BVaky_3,14.584d
vatyantāvayave vākye BVaky_3,14.434a
vatyanteṣv anugamyate BVaky_3,14.587b
vatyarthaṃ nañsnañāv iti BVaky_3,14.589b
vatyarthaṃ nāvagāhete BVaky_3,14.588a
vatyarthenāpadiśyate BVaky_3,14.523b
vadaty audumbarāyaṇaḥ BVaky_2.344d
vadhādir upameye 'rthe BVaky_3,14.611c
vadho yasya tu dasyunā BVaky_3,14.615b
vanam vṛkṣā iti yathā BVaky_3,8.59a
vapraprākārakalpaiś ca BVaky_2.292a
vayasvini paricchedaḥ BVaky_3,14.127a
varaṇādiṣu śiṣyate BVaky_3,14.111b
varṇatvenopacaryate BVaky_3,14.19d
varṇabhāgeṣu dṛṣyate BVaky_2.11b
varṇavākyapadādiṣu BVaky_1.104b
varṇavākyapadeṣu ye BVaky_1.91b
varṇavākyapadeṣv evaṃ BVaky_2.21a
varṇaḥ pratyāyakaḥ kva cit BVaky_2.40d
varṇaḥ syād abhidhāyakaḥ BVaky_2.213d
varṇādipariṇāmena BVaky_2.185c
varṇānām api sāṃnidhyāt BVaky_2.63c
varṇānām arthavattāyāṃ BVaky_2.400a
varṇānām arthavattvaṃ tu BVaky_2.357a
varṇānāṃ ca padānāṃ ca BVaky_2.52a
varṇānāṃ padam arthena BVaky_2.205c
varṇāntarasarūpatvaṃ BVaky_2.11a
varṇās te ca pade yadi BVaky_2.28b
varṇena kena cin nyūnaḥ BVaky_2.214a
varṇebhyaḥ padavākyayoḥ BVaky_2.213b
varṇeṣu varṇabhāgānāṃ BVaky_2.28c
varṇeṣv avayavā na ca BVaky_1.74b
varṇeṣv evopalīyate BVaky_1.118d
varṇo 'py anyena varṇena BVaky_2.62c
vartate kutsitaśrutiḥ BVaky_3,14.2b
vartate gṛhatulye ca BVaky_3,14.531c
vartate niṣpadir yadā BVaky_3,9.106b
vartate paradharmeṇa BVaky_3,14.350c
vartate brāhmaṇaśrutiḥ BVaky_3,14.490b
vartate brāhmaṇādivat BVaky_3,14.286d
vartate yo bahuṣv artho BVaky_3,14.331a
vartate 'vayave nāpi BVaky_3,14.476c
vartante brāhmaṇādayaḥ BVaky_3,14.483d
vartamānatvam āgataḥ BVaky_3,9.55b
vartamāno dvidhākhyāta BVaky_3,9.38c
vartamāno 'bhidhīyate BVaky_3,14.415b
vartayantaḥ prakalpitām BVaky_3,14.95b
vartmanām atra keṣām cid BVaky_2.488a
vasatāv aprayukte 'pi BVaky_3,7.155a
vastu kiṃ cana vidyate BVaky_3,9.6d
vastutas tad anirdeśyaṃ BVaky_3,7.91a
vastuno grahanād vinā BVaky_3,8.32b
vastumātraniveśitvāt BVaky_2.123c
vastumātram udāhṛtam BVaky_2.488b
vastu vā tadvirodhi yat BVaky_3,8.31b
vastu saṃsargarūpeṇa BVaky_2.426c
vastūpalakṣaṇaṃ yatra BVaky_3,4.3a
vastūpalakṣaṇaṃ sattve BVaky_3,14.343c
vastūpalakṣaṇaḥ śabdo BVaky_2.438a
vastūpalakṣaṇe tatra BVaky_3,5.5a
vastrādiṣv api gṛhyate BVaky_3,1.7d
vastvantaranibandhanaḥ BVaky_3,9.112d
vastvantaram upakṣiptam BVaky_3,14.232c
vastv anyad anugamyate BVaky_3,8.32d
vastvākāranirūpaṇā BVaky_1.142d
vastvāśritam idaṃ punaḥ BVaky_3,3.79b
vākya eva prayujyate BVaky_3,14.73d
vākyanāṃ tena saṃgrahaḥ BVaky_2.393d
vākyabhedān na vidyate BVaky_2.448d
vākyabhede 'vatiṣṭhate BVaky_2.471d
vākyam apy evam iṣyate BVaky_2.54d
vākyam ity abhidhīyate BVaky_2.327d
vākyarūpasya vākyārthe BVaky_2.262c
vākyaśeṣaḥ samarthyate BVaky_3,14.464b
vākyaśeṣo 'numīyate BVaky_2.353b
vākyaśeṣo 'śruto bhavet BVaky_3,14.523d
vākyasthaṃ tāvato 'rthasya BVaky_2.41c
vākyasya buddhau nityatvam BVaky_2.344a
vākyasyārthaḥ prayojanam BVaky_2.113b
vākyasyārthāt padārthānām BVaky_2.269a
vākyasyāvyabhicāriṇīm BVaky_2.56d
vākyaṃ tad api manyante BVaky_2.326a
vākyaṃ nyāyāpavādayoḥ BVaky_2.350b
vākyaṃ prati matir bhinnā BVaky_2.2c
vākyaṃ varṇapadābhyāṃ ca BVaky_1.73c
vākyaṃ vākyārtha eva ca BVaky_2.419d
vākyaṃ vā syād vibhāṣitam BVaky_3,14.86b
vākyāt padānām atyantaṃ BVaky_1.74c
vākyāt prakaraṇād arthād BVaky_2.314a
vākyāder dvitvadarśanāt BVaky_2.326d
vākyānām upapadyate BVaky_2.113d
vākyānāṃ samudāyaś ca BVaky_2.76a
vākyānāṃ saṃbhavaḥ pṛthak BVaky_2.112b
vākyāntaravibhāgena BVaky_2.88c
vākyāntarāṇāṃ pratyekaṃ BVaky_2.393a
vākyābhivyaktihetubhiḥ BVaky_1.93b
vākyārtam eva taṃ prāhur BVaky_2.42c
vākyārtha iti tām āhuḥ BVaky_2.143c
vākyārthasya tadaiko 'pi BVaky_2.40c
vākyārthasya nirūpaṇam BVaky_2.60d
vākyārthasyābhyupāyo 'sāv BVaky_2.248c
vākyārthaṃ bhinnalakṣaṇam BVaky_2.55d
vākyārthaḥ parikalpyate BVaky_2.71b
vākyārthaḥ saṃniviśate BVaky_2.61a
vākyārthāt samapoddhṛtāḥ BVaky_3,7.164d
vākyārthād atadartheṣu BVaky_3,9.94c
vākyārthāvagamas tathā BVaky_2.7d
vākyārthopanibandhanam BVaky_2.325b
vākyārtho 'pi na vidyate BVaky_2.76d
vākyārtho yo 'bhisaṃbandho BVaky_2.441a
vākye caivaṃ viśiṣyate BVaky_2.402b
vākye 'tyantavilakṣaṇe BVaky_2.92b
vākye dṛṣṭaṃ yad atyantam BVaky_3,14.130c
vākyenāvacanāt tathā BVaky_3,14.41b
vākye 'pi tena naikatva- BVaky_3,14.295c
vākye 'pi niyatā dharmāḥ BVaky_3,14.37a
vākye prakramyate tadā BVaky_3,14.146d
vākyebhyaḥ pravibhaktānām BVaky_2.424c
vākye yady api dṛśyate BVaky_3,14.237b
vākye śabdaḥ prayujyate BVaky_3,14.466d
vākyeṣu arthāntaragataḥ BVaky_2.37a
vākyeṣu padam ekaṃ ca BVaky_1.72c
vākyeṣv api niyamyate BVaky_3,12.3d
vākyeṣv artho na tādṛśaḥ BVaky_2.247b
vākye sakṛd api śrute BVaky_2.478b
vākye samāpte vākyārtham BVaky_2.246c
vākye saṃpadyateḥ kartā BVaky_3,7.116a
vāg eva prakṛtiḥ parā BVaky_1.136d
vāgrūpatā cet utkrāmed BVaky_1.132a
vāgvibhāgā gavādayaḥ BVaky_1.137d
vāṅnetrā vāṅnibandhanāḥ BVaky_1.137b
vāṅmalānāṃ cikitsitam BVaky_1.14b
vācakatvaṃ nivartate BVaky_2.341b
vācakatvāviśeṣe vā BVaky_3,3.30c
vācakaḥ kaiścid iṣyate BVaky_3,3.30b
vācakaḥ salilādiṣu BVaky_2.158d
vācako nānuvartate BVaky_3,14.207b
vācakau madhyamottamau BVaky_3,10.1d
vācam āpyāyayan punaḥ BVaky_1.162d
vācaś caivātra saṃbhavaḥ BVaky_3,14.323d
vācaś copaplavo dhruvaḥ BVaky_1.88b
vācas tattve vyavasthitaḥ BVaky_1.145b
vācaṃ jñāne niveśya ca BVaky_1.146b
vācaḥ saṃskāram ādhāya BVaky_1.146a
vācikā dyotikā va syur BVaky_2.164a
vācikā dyotikā vāpi BVaky_3,14.99a
vācyadharmātivartinīm BVaky_3,3.19b
vācyam abhyudayārthinām BVaky_1.156d
vācyam ityavasīyeta BVaky_3,3.20c
vācyam eva tadā bhavet BVaky_3,3.20d
vācyaṃ tenaiva śabdena BVaky_3,14.356c
vācyā vā sarvanāmabhiḥ BVaky_3,14.315b
vācyā sā sarvaśabdānāṃ BVaky_3,2.16a
vācyās te liṅgasaṃkhyayoḥ BVaky_3,14.159d
vāde buddhiviparyayaḥ BVaky_1.182d
vāyum āviśati prāṇam BVaky_1.116c
vāyur āśrayatāṃ gataḥ BVaky_1.117b
vāyus tatraiva kālātmā BVaky_3,9.42c
vāyor aṇūnāṃ jñānasya BVaky_1.110a
vāhīke 'pi vyavasthitaḥ BVaky_2.252d
vāhīko na dvir ucyate BVaky_3,14.625d
vikalparūpaṃ bhajate BVaky_3,2.8a
vikalpavati vā vṛttir BVaky_3,14.192a
vikalpasaṃniyogābhyāṃ BVaky_3,13.3c
vikalpaḥ kaiścid iṣyate BVaky_3,1.80b
vikalpātītatattveṣu BVaky_3,6.25a
vikalpādyabhidheyasya BVaky_3,14.196a
vikalpā bhāvanāśrayāḥ BVaky_2.116b
vikalpābhyuccayābhyāṃ vā BVaky_3,14.97c
vikalpāḥ sapta darśitāḥ BVaky_3,13.2d
vikalpenaiva sarvatra BVaky_3,7.134a
vikalpotthāpitenaiva BVaky_3,3.82a
vikārāpagame satyaṃ BVaky_3,2.15a
vikārāpagame satyāṃ BVaky_3,2.15c
vikāre kṣīrabījayoḥ BVaky_1.94b
vikāro janmanaḥ kartā BVaky_3,7.114a
vikāryaṃ kaiś cid anyathā BVaky_3,7.48b
vikṛtaṃ tat tad anyathā BVaky_3,2.13d
vikṛtaṃ na ca nānyathā BVaky_3,2.12d
viguṇeṣv abhidhātṛṣu BVaky_1.181b
vigrahāntarakalpanāt BVaky_3,14.552b
vigrahe na prayujyate BVaky_3,14.468b
vicitrāḥ pratipattaye BVaky_3,14.50b
vicitraivopalabhyate BVaky_3,3.65d
vicchinnaṃ spṛśyate hi tat BVaky_2.291d
vicchedagrahaṇe 'rthānāṃ BVaky_2.143a
vicchedapratipattau ca BVaky_2.242a
vitarkitaḥ purā buddhyā BVaky_1.48a
vidyate darśanādibhiḥ BVaky_3,7.52b
vidyate lakṣaṇārthatvaṃ BVaky_3,14.519c
vidyante vācakāḥ śabdā BVaky_3,1.102c
vidyamānāsu saṃkhyāsu BVaky_3,14.113a
vidyamānāḥ pradhāneṣu BVaky_3,5.4a
vidyā nātiprasīdati BVaky_2.490d
vidyābhedāḥ pratāyante BVaky_1.10c
vidyāyāṃ pravilīyate BVaky_1.128d
vidyaivekapadāgamā BVaky_1.9b
vidvān īkṣeta yuktitaḥ BVaky_2.141b
vidvān kaś cit pravartate BVaky_2.322d
vidhatte kramarūpatām BVaky_3,9.42d
vidhātavyena vastunā BVaky_3,10.5b
vidhātus tasya lokānām BVaky_1.10a
vidhibhiḥ pratiṣedhaiś ca BVaky_3,14.43a
vidhivākyāntare saṃkhyā BVaky_3,1.71a
vidhivākye śrutā saṃkhyā BVaky_3,1.70c
vidhiśeṣas tathā sati BVaky_2.351b
vidhīyamānaṃ yat krarma BVaky_2.320a
vidheyatvān na gamyate BVaky_3,14.607b
vidheyavan nivartye 'rthe BVaky_2.353c
vidheyas tatra lādayaḥ BVaky_3,3.46b
vidhau vā pratiṣedhe vā BVaky_3,1.28a
vidhyaty adhanuṣety atra BVaky_2.311a
vinā tena na saṃkhyānām BVaky_3,11.15c
vinādravyābhidhāyitām BVaky_3,14.337b
vināpāyavivakṣayā BVaky_3,7.145b
vināpi tatprayogeṇa BVaky_2.451c
vinā prāṇena vartate BVaky_1.162b
vinā buddhiḥ pravartate BVaky_3,6.2d
vinābhisaṃdhinā śabdaḥ BVaky_2.476c
vinā vācyena kena cit BVaky_2.54b
vinā vibhaktyā saṃbandho BVaky_3,14.230c
vināśāyaiva tat śṛṣṭam BVaky_3,9.22c
vināśe cāpi tadvatām BVaky_3,9.3b
vināśe 'py apadārthatā BVaky_3,8.28b
vinā sattvābhidhānena BVaky_2.430c
vinā saṃkhyābhidhānād vā BVaky_2.165a
vinipāto na durlabhaḥ BVaky_1.42d
viniyogakramas tv ayam BVaky_2.82b
viniyogaviśeṣāṃś ca BVaky_3,7.92c
viniyogād ṛte śabdo BVaky_2.403a
vinivṛtte kriyāpade BVaky_2.199b
vinaikatvena netarat BVaky_3,6.26b
vinaiva putrānugamād BVaky_3,14.70c
vinaiva pratyayair vṛttau BVaky_3,14.82a
vinaivāśvena gamyate BVaky_2.36b
viparītaṃ ca sarvatra BVaky_1.157c
viparītārthavṛttitvaṃ BVaky_3,7.120a
viparītās tv asādhavaḥ BVaky_1.27d
viparyayam abhāvaṃ vā BVaky_3,3.52c
viparyaye vā bhinnasya BVaky_2.389c
viparyāsād ivārthasya BVaky_2.274a
viprakarṣe 'pi saṃsargād BVaky_3,1.49c
viprayoge pravartate BVaky_2.162d
viplavair anuṣaṅgibhiḥ BVaky_1.170b
vipsāsādṛśyayor vṛttir BVaky_3,14.622a
vibhakta iva dṛśyate BVaky_3,14.312d
vibhaktayoni yat kāryaṃ BVaky_3,7.108a
vibhaktaṃ pratipattṛbhiḥ BVaky_3,14.44d
vibhaktāḥ kalpitātmāno BVaky_3,14.69c
vibhaktāḥ pratipadyate BVaky_3,9.37d
vibhaktipariṇāme ca BVaky_3,14.459c
vibhaktipariṇāmena BVaky_3,14.467c
vibhaktibhir niyogaḥ syād BVaky_3,14.586c
vibhaktibhedo niyamād BVaky_3,14.8a
vibhaktir yā vidhīyate BVaky_3,1.90b
vibhaktivācyaḥ svārthatvān BVaky_3,14.116c
vibhaktiśravaṇād ṛte BVaky_3,11.29b
vibhaktis tatra vartate BVaky_3,11.27d
vibhaktenātmanā sthitam BVaky_3,9.3d
vibhakteś cāvatiṣṭhate BVaky_3,14.510d
vibhaktyantarayogo hi BVaky_3,14.460a
vibhaktyantarasaṃbandhaḥ BVaky_3,14.460c
vibhaktyantaraṃ āśritam BVaky_3,14.547d
vibhaktyarthapradhānatvāt BVaky_3,14.221a
vibhaktyarthapradhāne ca BVaky_3,14.220c
vibhaktyarthābhidhānād vā BVaky_3,14.218a
vibhaktyarthena cāviṣṭaṃ BVaky_3,14.244a
vibhaktyarthena bhidyate BVaky_3,11.31d
vibhaktyarthe 'vyayībhāva- BVaky_3,7.165a
vibhaktyartho 'nya iṣyate BVaky_3,7.43d
vibhaktyā tu sahocyate BVaky_3,11.29d
vibhaktyādibhir evāsāv BVaky_3,7.13c
vibhaktyā nābhidhīyate BVaky_3,11.27b
vibhaktyā vidyate vinā BVaky_3,14.230d
vibhaktyā vyajyate vinā BVaky_3,14.125d
vibhajan svātmano granthīñ BVaky_1.118a
vibhajya bandhanāny asyāḥ BVaky_1.146c
vibhajya bahudhātmānaṃ BVaky_1.125a
vibhavanti na śaktayaḥ BVaky_2.276b
vibhāgam iva manyante BVaky_3,14.94c
vibhāgaḥ paramārthataḥ BVaky_3,8.46d
vibhāgaḥ parikalpitaḥ BVaky_3,14.585d
vibhāgena samākhyāne BVaky_3,14.36c
vibhāgenaiva kalpitaḥ BVaky_2.345d
vibhāge pravibhakte tu BVaky_3,7.140c
vibhāgaiḥ prakriyābhedam BVaky_2.13c
vibhāgo vyavatiṣṭhate BVaky_2.478d
vibhāṣā luṅ na kalpate BVaky_3,14.123b
vibhutvam etad evāhur BVaky_3,6.17c
vimśatyādisu sānyasva BVaky_3,11.19c
viruddha iva dṛśyate BVaky_2.402d
viruddhaparimāṇeṣu BVaky_1.103a
viruddham upalabhyate BVaky_3,2.18d
viruddhaṃ cābhisaṃbandham BVaky_2.246a
viruddhāni yathaikasya BVaky_3,2.17c
viruddhāv anuṣaṅgiṇau BVaky_2.218d
viruddhāśrayarūpatām BVaky_3,9.101d
viruddhe 'rthe svabhāvataḥ BVaky_3,14.275b
virūpāvayavakriyāḥ BVaky_3,9.81b
virodham anavasthāṃ vā BVaky_3,3.28c
virodhaḥ saha vā sthitiḥ BVaky_2.396d
virodhāt kriyayā tasmāt BVaky_3,14.442c
virodhād anyasaṃkhyayā BVaky_2.391b
virodhān na tadāśraye BVaky_3,11.23d
virodhikhyāpanāyaiva BVaky_3,3.49c
virodhitvāt prasajyeta BVaky_3,14.320c
virodhitvena vartate BVaky_3,14.242d
virodhiṣv avirodhinīm BVaky_3,3.49b
virodhī vā nivartate BVaky_3,14.96b
vivakṣā ca vyavasthitā BVaky_3,13.24d
vivakṣā dṛśyate yataḥ BVaky_3,7.91d
vivakṣāniyamāśrayaḥ BVaky_3,13.19b
vivakṣitanibandhanā BVaky_3,12.5d
vivakṣitāsya yāvasthā BVaky_3,3.21c
vivakṣyate yadā tatra BVaky_3,7.90c
vivartate 'rthabhāvena BVaky_1.1c
vivartamānā sthāniṣu BVaky_1.121c
vivibhaktiḥ prakṛtyarthaṃ BVaky_3,14.459a
viveke jñātaśaktayaḥ BVaky_2.166b
viśiṣṭa eva candrastho BVaky_3,14.416c
viśiṣṭakālatā pūrvaṃ BVaky_3,9.96a
viśiṣṭakālasaṃbandhād BVaky_3,9.9a
viśiṣṭakālasaṃbandhāl BVaky_3,9.16a
viśiṣṭaguṇabhinne 'rthe BVaky_3,14.417c
viśiṣṭagrahaṇe sati BVaky_3,14.341d
viśiṣṭatvaṃ na sidhyati BVaky_3,9.94d
viśiṣṭadravyasaṃbandhe BVaky_1.33c
viśiṣṭam avadhiṃ taṃ tam BVaky_3,9.68a
viśiṣṭam upalabhyate BVaky_3,14.131d
viśiṣṭarūpā sā saṃjñā BVaky_2.354c
viśiṣṭaṃ sādhanaṃ viduḥ BVaky_3,7.17d
viśiṣṭābhāvalakṣaṇam BVaky_2.241b
viśiṣṭārthanibandhanam BVaky_2.220d
viśiṣṭārthaniveśinam BVaky_1.175d
viśiṣṭārthānupātini BVaky_3,14.247d
viśiṣṭārthābhidhāyinām BVaky_2.196b
viśiṣṭā vā stanādayaḥ BVaky_3,13.1b
viśiṣṭāśrayavācinām BVaky_3,14.224b
viśiṣṭe 'rthe prayujyate BVaky_2.155b
viśiṣṭe 'rthe vyavasthitam BVaky_3,14.54b
viśiṣṭaiva kriyā yena BVaky_2.71a
viśiṣṭopahitāṃ ceti BVaky_2.152c
viśiṣṭo 'rthaḥ pratīyate BVaky_3,14.4d
viśiṣṭo 'rtho 'bhidhīyate BVaky_2.413b
viśiṣṭo 'rtho 'bhidhīyate BVaky_2.413d
viśeśaśabdāḥ keṣāṃ cit BVaky_2.17a
viśeśāṇāṃ prakāśakaḥ BVaky_2.153d
viśeṣa iti gamyate BVaky_3,14.399d
viśeṣa eva prakrāntā BVaky_3,14.260c
viśeṣa eva sāmānyaṃ BVaky_3,14.142a
viśeṣakarmasaṃbandhe BVaky_3,14.66a
viśeṣaṇaviśeṣyatvam BVaky_3,14.64c
viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.6a
viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.21c
viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.255c
viśeṣaṇaviśeṣyatvaṃ BVaky_3,14.258c
viśeṣaṇaviśeṣyayoḥ BVaky_3,14.94d
viśeṣaṇaviśeṣyavat BVaky_2.369d
viśeṣaṇaviśesyatvaṃ BVaky_3,14.53a
viśeṣaṇaṃ tato dharmāñ BVaky_3,14.157c
viśeṣaṇaṃ tadākṣepāt BVaky_3,9.99c
viśeṣaṇaṃ brāhmaṇādi BVaky_3,14.306a
viśeṣaṇād viśeṣye 'rthe BVaky_3,14.89a
viśeṣaṇānāṃ cājāter BVaky_3,14.153c
viśeṣadarśanaṃ yatra BVaky_3,7.66a
viśeṣanirapekṣo 'nyaḥ BVaky_3,14.66c
viśeṣam anurudhyate BVaky_3,7.154b
viśeṣalābhaḥ sarvatra BVaky_3,7.52a
viśeṣavidhinārthitvād BVaky_2.353a
viśeṣaviṣayā ca yā BVaky_3,14.57b
viśeṣavṛttiṃ taṃ sarvam BVaky_3,14.499c
viśeṣavṛtter api ca BVaky_3,14.141a
viśeṣaśabdair ucyante BVaky_3,5.4c
viśeṣasmṛtihetavaḥ BVaky_2.316d
viśeṣasyāprayoge tu BVaky_3,14.316a
viśeṣaḥ śrūyamāṇo 'pi BVaky_3,14.65a
viśeṣā iti varṇyante BVaky_3,14.500c
viśeṣād bhidyate yathā BVaky_3,7.100d
viśeṣā na hi sarveṣāṃ BVaky_2.68c
viśeṣā yady api śrutāḥ BVaky_3,14.137b
viśeṣā yady api śrutāḥ BVaky_3,14.214b
viśeṣā ye vyavasthitāḥ BVaky_3,1.103b
viśeṣāvacanāt tatra BVaky_3,14.270c
viśeṣās ta ihāśritāḥ BVaky_3,14.400d
viśeṣās tasya te matāḥ BVaky_3,9.8b
viśeṣāḥ pratipādakāḥ BVaky_2.176d
viśeṣāḥ prāpyamāṇasya BVaky_3,7.53c
viśeṣe 'ṅgīkṛte tathā BVaky_3,14.85b
viśeṣecchā tu tādṛśī BVaky_3,14.70b
viśeṣe jātir iṣyate BVaky_3,1.14d
viśeṣeṇa nidarśyate BVaky_2.311b
viśeṣeṣu viśiṣṭatā BVaky_3,11.11b
viśeṣeṣv iva tadvidām BVaky_3,1.46d
viśeṣe samavasthitaḥ BVaky_3,14.426b
viśeṣesu vyavasthitam BVaky_3,14.166b
viśeṣair bhinnarūpais tad BVaky_3,14.165c
viśeṣaiḥ kṣatriyādibhiḥ BVaky_3,14.311b
viśeṣo 'trātidiśyate BVaky_2.78d
viśeṣo vāpi jātivat BVaky_3,1.12b
viśeṣo vyāpṛto yadi BVaky_3,5.5b
viśeṣau tatra hi śrutau BVaky_3,14.208b
viśeṣyaṃ syād anirjñātaṃ BVaky_3,14.7a
viśeṣyeṣu yathābhūtaḥ BVaky_3,14.273a
viśesād bhidyate yataḥ BVaky_3,14.142b
viśvasyānekadharmaṇaḥ BVaky_3,7.2b
viśvasyāsya nibandhanī BVaky_1.122b
viṣame pathi dhāvatā BVaky_1.42b
viṣayatvam anāpannaiḥ BVaky_1.57a
viṣayatvaṃ prati kriye BVaky_3,7.64d
viṣayatvena vartate BVaky_2.145d
viṣayas tatra bhidyate BVaky_3,9.92d
viṣayasya tu saṃskāraḥ BVaky_1.81c
viṣayaṃ kṛtrimasyāpi BVaky_2.374a
viṣayāntaravartinā BVaky_3,14.73b
viṣayeṇa bhaviṣyatā BVaky_3,9.103b
viṣaye 'darśanāt tatra BVaky_3,14.583c
viṣayendriyayor iṣṭā BVaky_1.82c
viṣaye yataśaktitvāt BVaky_2.410c
viṣaye vidyate vateḥ BVaky_3,14.564d
viṣaye 'smin vibhaktayaḥ BVaky_3,14.549b
viṣayopanipāti tat BVaky_3,1.109d
viṣayo 'py upapadyate BVaky_3,14.570d
viṣāṇāt samavāyinaḥ BVaky_3,14.234b
viṣādiṣu bhayādibhyas BVaky_3,7.80c
viṣāpaharaṇādiṣu BVaky_1.155d
vihitasya parārthatvāc BVaky_3,1.69c
vihitā darśanārthaṃ tu BVaky_2.198c
vihitās te ca saṃskāryāḥ BVaky_3,1.61c
vīpsāyā viṣayābhāvād BVaky_2.391a
vṛkṣavalmīkaparvataiḥ BVaky_2.172b
vṛkṣasya parṇaṃ patatīty BVaky_3,7.143c
vṛkṣādyarthānvayas tasmād BVaky_3,7.43c
vṛkṣo nāstīti vākyaṃ ca BVaky_2.241a
vṛttaṃ vṛttau prayujyate BVaky_3,14.409b
vṛttāv api na hīyate BVaky_3,14.48d
vṛttāv avayavasyāttvaṃ BVaky_3,14.61c
vṛttāv ākhyātasadṛśaṃ BVaky_2.35c
vṛttikālaḥ svakālaś ca BVaky_1.104c
vṛttibhedaṃ tu vaikṛtaḥ BVaky_1.79b
vṛttibhedaṃ pracakṣate BVaky_1.76d
vṛttibhedena varṇyate BVaky_2.58b
vṛttim eke pracakṣate BVaky_3,14.89d
vṛttir anyapadārthe yā BVaky_3,14.39a
vṛttir anyānapekṣayā BVaky_2.262d
vṛttir abhyupagamyate BVaky_3,14.278d
vṛttir abhyupagamyate BVaky_3,14.614d
vṛttir janmavatāṃ smṛtā BVaky_3,9.23d
vṛttir na syād gavādiṣu BVaky_3,14.451d
vṛttir yā tasya śāsvatī BVaky_3,9.30b
vṛttilābhaḥ prakalpate BVaky_3,9.9b
vṛttiśabdo 'nya evāyaṃ BVaky_3,14.214c
vṛttiṣu pratipadyate BVaky_3,14.136b
vṛttis tasya kriyārūpā BVaky_1.52c
vṛttis tasya na vidyate BVaky_3,14.252d
vṛttiṃ vartayatām evam BVaky_3,14.98a
vṛttiḥ kṛṣṇatileṣv iṣṭā BVaky_3,14.22c
vṛtter abhinnarūpatvāt BVaky_3,14.137c
vṛtto 'ktaparimāṇake BVaky_3,14.485b
vṛttau tac copajāyate BVaky_3,14.113d
vṛttau tasya pradhānatvāt BVaky_3,14.287c
vṛttau nityaṃ na vidyate BVaky_3,14.65d
vṛttau nityaṃ prayujyate BVaky_3,14.118b
vṛttau nirādibhiś caivaṃ BVaky_2.331c
vṛttau padārthabhedena BVaky_2.226c
vṛttau yathā gatādyartham BVaky_3,14.257a
vṛttau yo yuktavadbhāvo BVaky_3,14.111a
vṛttau viśiṣṭarūpatvāc BVaky_3,14.193a
vṛttau viśeṣaṇākāṅkṣā- BVaky_3,14.47c
vṛttau viśeṣavṛttitvād BVaky_3,14.38a
vṛttau saṅghībhavantīti BVaky_3,7.116c
vṛttau saṃkhyāviśeṣāṇāṃ BVaky_3,14.112c
vṛttyavṛttyoḥ prayogajñair BVaky_3,14.44c
vṛddhisaṃjñā samāpyate BVaky_2.381d
vṛddhyādayo yathā śabdāḥ BVaky_1.60a
vṛddhyādīnāṃ ca śāstre 'smiñ BVaky_2.369a
vṛṣabhodakayāvakāḥ BVaky_2.12b
vṛṣalair na praveṣṭavyam BVaky_2.385a
vegapracayadharmaṇaḥ BVaky_1.112b
vedavidbhiḥ prakalpitāḥ BVaky_1.7d
vedaśāstrāvirodhī ca BVaky_1.151a
vaikṛtaṃ samati krāntā BVaky_1.19a
vaikṛtaḥ pratipadyate BVaky_1.78d
vaikharī vāk prayoktṝṇāṃ BVaky_1.165c
vaikharī sattvamātreva BVaky_1.170c
vaikharyā madhyamāyāś ca BVaky_1.159a
vaicitreṇopadarśakaṃ BVaky_2.134b
vaijisaubhavaharyakṣaiḥ BVaky_2.484a
vainateyena hastinām BVaky_3,14.604d
vaiyākaraṇavad brūte BVaky_3,14.575a
vaiyākaraṇavad brūṣvety BVaky_3,14.575c
vairavāsiṣṭhagiriśās BVaky_2.171a
vaiśyāyety evamādiṣu BVaky_3,14.494b
vyaktaye svasya rūpasya BVaky_1.115c
vyaktavāco viśeṣaṇam BVaky_3,12.2d
vyaktaṃ tal liṅgadarśanam BVaky_3,1.86d
vyaktibhāgāśrayā buddhis BVaky_3,14.404c
vyaktir apy upajāyate BVaky_3,14.346d
vyaktir arthasya laiṅgikī BVaky_1.152b
vyaktirūpāśraye tataḥ BVaky_3,14.190b
vyaktiśakteḥ samāsannā BVaky_3,1.79a
vyaktismṛtinibandhanāḥ BVaky_2.133b
vyaktiḥ saṃjñopadiśyate BVaky_1.69b
vyaktīnām ātmadharmo 'sāv BVaky_3,14.188c
vyakteṣu vyaktarūpāṇāṃ BVaky_3,13.10a
vyaktopavyañjanā siddhir BVaky_2.18c
vyakto bhedaḥ sa dṛśyate BVaky_1.107d
vyaktau padārthe śabdāder BVaky_3,7.7a
vyaktau bhavati niścayaḥ BVaky_1.179d
vyaktyartham anuṣajyate BVaky_2.73b
vyaktyātmaiva tadā tatra BVaky_3,1.96c
vyaktyāśritāsritā jāteḥ BVaky_3,1.28c
vyagrāṇāṃ vā samagratā BVaky_3,7.107b
vyaṅgyavyañjakabhāve 'pi BVaky_1.100c
vyajanād vāyur iva sa BVaky_1.120c
vyajyante pratipattṛṣu BVaky_2.17d
vyajyante pranirādinā BVaky_2.187d
vyajyante vijigīṣūṇāṃ BVaky_3,7.30c
vyajyamāne tathā vākye BVaky_1.93a
vyatikīrṇena vartate BVaky_3,14.368d
vyatikrame 'pi mātrāṇāṃ BVaky_3,9.74a
vyatikramya vyavasthitāḥ BVaky_1.36b
vyatiriktasya sādhutve BVaky_3,14.87a
vyatiriktaṃ tad ucyate BVaky_3,7.38b
vyatireka ivāśrayaḥ BVaky_3,14.545d
vyatirekam upāśritya BVaky_3,7.15c
vyatirekasya darśanāt BVaky_3,14.88b
vyatirekasya yo hetur BVaky_3,6.2a
vyatirekaḥ sa dharmau dvau BVaky_3,7.161c
vyatireke ca saty evaṃ BVaky_3,14.149a
vyatireke vater bhāvo BVaky_3,14.546c
vyatireko na vidyate BVaky_2.195b
vyatireko 'nugamyate BVaky_3,3.85d
vyatireko 'nvaye 'sati BVaky_3,7.43b
vyatihāro viśeṣaṇam BVaky_3,12.4d
vyatītyālokatamasī BVaky_1.19c
vyapadiṣṭaḥ svasādhanaiḥ BVaky_3,14.292b
vyapadeśas tam ākāśa- BVaky_3,7.152c
vyapadeśivad ekasmin BVaky_3,14.16a
vyapadeśe padārthānām BVaky_3,3.39a
vyapadeśe 'rthajātīnāṃ BVaky_3,1.8c
vyapadeśo na vidyate BVaky_3,14.608d
vyapadeśo 'bhidheyena BVaky_3,14.335a
vyapadeśyam aneneti BVaky_3,14.379c
vyapekṣa na nivartate BVaky_3,14.455d
vyapekṣante parasparam BVaky_2.114b
vyapekṣaiva yataḥ sthitā BVaky_3,14.42b
vyabhicāraṃ pradarśayet BVaky_3,14.549d
vyabhicārān nimittasya BVaky_3,14.132c
vyabhicārī tu saṃbandhas BVaky_2.397c
vyabhicāre tathā siddhe BVaky_3,14.550a
vyabhicāre nimittasya BVaky_3,9.93a
vyabhicāre 'pi dṛśyate BVaky_2.162b
vyabhicāre svadharmo 'pi BVaky_3,14.576c
vyabhicāro na dṛśyate BVaky_3,7.133d
vyabhicāro na vidyate BVaky_3,3.2d
vyarthā bāhyārthakalpanā BVaky_3,14.92b
vyavadhānam ivopaiti BVaky_3,9.82a
vyavasāyas tathārambhe BVaky_3,7.16c
vyavasāye tv anantarā BVaky_3,7.16b
vyavasāyo grahītṝṇām BVaky_1.54c
vyavasthānaṃ dvayor api BVaky_2.373d
vyavasthānityatocyate BVaky_1.28d
vyavasthāṃ kartum arhati BVaky_1.29b
vyavasthitavibhāṣā ca BVaky_3,14.46a
vyavahartuṃ na śakyate BVaky_3,9.58d
vyavahāranibandhanam BVaky_2.12d
vyavahāranibandhanī BVaky_1.163b
vyavahāranibandhane BVaky_2.33d
vyavahāraś ca lokasya BVaky_3,3.88a
vyavahārasya gocaram BVaky_3,3.77b
vyavahārasya siddhatvān BVaky_3,8.13a
vyavahāraḥ padāśrayaḥ BVaky_2.345b
vyavahāraḥ samāśritaḥ BVaky_3,14.368b
vyavahāraḥ sa varṇyate BVaky_3,11.9d
vyavahārātmani sthitaḥ BVaky_3,9.69b
vyavahārādidarśane BVaky_2.380b
vyavahārānupātinau BVaky_3,3.59d
vyavahārāya niyamaḥ BVaky_2.366a
vyavahārāya manyante BVaky_2.232c
vyavahārārtham āśritā BVaky_3,14.35d
vyavahārās tathaupamyam BVaky_3,14.408c
vyavahāre kriyākṛtāḥ BVaky_3,9.48b
vyavahāre na so 'sty ataḥ BVaky_2.428d
vyavahāre padārthānāṃ BVaky_2.441c
vyavahāre 'vatiṣṭhate BVaky_1.89b
vyavahāre samākhyānaṃ BVaky_2.142c
vyavahāro na kalpate BVaky_3,1.95d
vyavahāro na vidyate BVaky_3,7.110d
vyavahāro nivartate BVaky_3,3.71d
vyavahāro 'nugamyate BVaky_1.75b
vyavahāro 'nuvartate BVaky_3,3.52d
vyavahāro vidhīyate BVaky_3,3.82d
vyavahāro vibhajyate BVaky_2.340d
vyavāyalakṣaṇārthātvād BVaky_2.387a
vyākhyātāro vibhajyārthāṃs BVaky_3,14.93c
vyākhyāto rūpyate yataḥ BVaky_1.123b
vyākhyāto vṛttivākyayoḥ BVaky_3,14.133b
vyāghraśabdo mṛge sthitaḥ BVaky_3,14.430b
vyāghraśabdo yadā śauryāt BVaky_3,14.429a
vyāghrādivyapadeśena BVaky_2.321a
vyāghrādau liṅgadarśanam BVaky_3,14.413d
vyācaṣṭe pratipattaye BVaky_3,11.6d
vyāpāra iti kathyate BVaky_3,9.12d
vyāpārabhedaḥ saṃkhyāyās BVaky_3,14.115c
vyāpārabhedāpekṣāyāṃ BVaky_3,7.18c
vyāpāralakṣaṇā yasmāt BVaky_3,1.11c
vyāpāravān na kṛtsnasya BVaky_3,14.450c
vyāpāravyatirekeṇa BVaky_3,9.1a
vyāpārasamudāyasya BVaky_3,14.31a
vyāpārasya vivakṣite BVaky_3,14.504b
vyāpārasyāparo yasmān BVaky_3,3.28a
vyāpāraṃ jātibhāgasya BVaky_3,14.403c
vyāpāraṃ yāti bhedākhyais BVaky_3,14.114a
vyāpāraḥ kāryasiddhaye BVaky_3,1.50b
vyāpāraḥ kva cid iṣyate BVaky_3,13.19d
vyāpārāj jātibhāgasya BVaky_3,14.102c
vyāpārāṇāṃ tato 'nyatvam BVaky_3,8.39c
vyāpārāṇāṃ pacādayaḥ BVaky_3,7.58b
vyāpārāḥ siddhasādhanāḥ BVaky_3,8.41b
vyāpāreṇaiva sādṛśye BVaky_3,14.504a
vyāpāre tannimittānāṃ BVaky_3,14.91c
vyāpāre tu vivakṣite BVaky_3,14.396b
vyāpāre phalasiddhaye BVaky_3,9.108b
vyāpāre 'vadhibhedena BVaky_3,9.92c
vyāpāro jātibhāgasya BVaky_3,14.428a
vyāpāro 'tra vyavasthitaḥ BVaky_3,9.12b
vyāpāro yaḥ sakarmake BVaky_3,7.62b
vyāpāro vyavadhīyate BVaky_3,7.94d
vyāpi saukṣmyaṃ kva cid yāti BVaky_3,8.34a
vyāpīdaṃ guru laghv idam BVaky_2.84d
vyāptimāṃś ca laghuś caiva BVaky_2.345a
vyāpnoti dūrāt saṃbuddhau BVaky_2.374c
vyāvartinīnāṃ mātrāṇām BVaky_2.24c
vyāvṛttabhedo yenārtho BVaky_2.27c
vyāvṛttānāṃ viśeṣāṇāṃ BVaky_3,14.396a
vyāvṛttārthābhidhāyibhiḥ BVaky_3,5.4d
vyāvṛttidharmasāmānyaṃ BVaky_3,1.14c
vyutpattir anavasthitā BVaky_3,14.77b
vyutpādyate na vā sarvaṃ BVaky_2.175c
vyudastā kartṛkarmanoḥ BVaky_3,8.44d
vyudasyatā punar bhedaḥ BVaky_2.102c
vyudāso 'sya kriyāntare BVaky_2.79d
vyūhāpekṣaṃ prayujyate BVaky_3,14.604b
vrīhir yathodakaṃ tena BVaky_3,9.29c
vrīhiśabdaḥ prakalpayet BVaky_2.66b
vrīhiśrutyā nivarteta BVaky_2.65c
vvākhyātā madhurāśruteḥ BVaky_3,14.540b
śaktayas tās tathāśrayaiḥ BVaky_3,7.11d
śaktayaḥ khalu bhāvānām BVaky_3,6.6c
śaktayaḥ śaktimantaś ca BVaky_3,7.9a
śaktayo na vyavasthitāḥ BVaky_2.446b
śaktayo bhinnalakṣaṇāḥ BVaky_3,1.23b
śaktaḥ pratinidhīyate BVaky_3,1.3d
śaktibhiḥ sā niyamyate BVaky_3,9.17d
śaktibhedasya vā gatiḥ BVaky_2.372d
śaktibhedaḥ prakalpate BVaky_3,6.14d
śaktibhedād apoddhṛte BVaky_2.88b
śaktimanto rasādayaḥ BVaky_3,7.11b
śaktimātrāsamūhasya BVaky_3,7.2a
śaktimān gṛhyate tadā BVaky_3,7.31d
śaktir apratibandhikā BVaky_3,9.51b
śaktirūpaḥ prakāśate BVaky_2.476d
śaktirūpe padārthānām BVaky_3,6.1c
śaktir guṇāśrayā tatra BVaky_3,7.81c
śaktir dig iti kathyate BVaky_3,6.3d
śaktir bhedasya bādhikā BVaky_3,9.18b
śaktivyāpārabhedo 'smin BVaky_2.83a
śaktis tu vartamānākhyā BVaky_3,9.50c
śaktihīnaṃ na gṛhyate BVaky_3,1.4d
śaktīnām api sā śaktir BVaky_3,3.5c
śaktīnām upakāriṇīm BVaky_3,3.10b
śaktīnāṃ saṃprayogasya BVaky_3,9.9c
śaktīr ekādhikaraṇe BVaky_3,7.33c
śaktyantaraparigrahāt BVaky_2.104d
śaktyantaravirodhinī BVaky_3,9.24b
śaktyapoddhāralakṣaṇaḥ BVaky_2.445d
śaktyātmadevatāpakṣair BVaky_3,9.62a
śaktyādhānāya vā dhātoḥ BVaky_2.188c
śaktyānyatra prayujyate BVaky_2.277d
śaktyāśraye tato liṅgaṃ BVaky_3,1.5c
śakyate vaktum āgame BVaky_1.157d
śatam saṅghe 'vatiṣṭhate BVaky_2.391d
śatādānapradhānatvād BVaky_2.382a
śanair idam idaṃ kṣipram BVaky_3,9.35c
śabdajātaya ity atra BVaky_3,1.9c
śabdatattvasya sarvadā BVaky_2.32d
śabdatattvaṃ yad akṣaram BVaky_1.1b
śabdatvaṃ neṣyate tayoḥ BVaky_2.52d
śabdatvaṃ pratipadyate BVaky_1.111d
śabdatvāpattir iṣyate BVaky_1.110b
śabdatvena vivartate BVaky_1.115d
śabdadharmāv apoddhṛtau BVaky_1.59b
śabdadharme vyapekṣite BVaky_3,14.197b
śabdapūrveṇa yogena BVaky_1.20c
śabdapramāṇako lokaḥ BVaky_3,7.38c
śabdapravṛttidharmāt tu BVaky_3,7.154c
śabdapravṛttir na tv asti BVaky_3,14.281c
śabdabhedānumānaṃ vā BVaky_2.372c
śabdam antar avasthitam BVaky_1.143b
śabdam anye parīkṣakāḥ BVaky_2.250b
śabdamātrāsu niśritāḥ BVaky_1.123d
śabdayoḥ kaiś cid iṣyate BVaky_3,14.21b
śabdavyavahitā buddhir BVaky_2.328a
śabdavyāpāra eva vā BVaky_3,9.100b
śabdavyutpattikarmaṇi BVaky_2.283b
śabdavyutpattikarmasu BVaky_2.170b
śabdasaṃskāra ity api BVaky_3,13.2b
śabdasaṃskāramātrakam BVaky_3,13.30b
śabdas tatrārtharūpātmā BVaky_1.45c
śabdas tatrāvatiṣṭhate BVaky_2.406d
śabdas teṣāṃ na sāṃnidhyaṃ BVaky_2.161c
śabdasya grahaṇe hetuḥ BVaky_1.78a
śabdasya na vibhāgo 'sti BVaky_2.13a
śabdasyapariṇāmo 'yam BVaky_1.124a
śabdasya vṛttir yady asti BVaky_3,14.275c
śabdasya śaktiḥ sa tv eṣa BVaky_3,12.17c
śabdasyānekadharmaṇaḥ BVaky_2.253b
śabdasyānyasya saṃnidhiḥ BVaky_2.315d
śabdasyārthena taṃ śabdam BVaky_2.128c
śabdasyārthena hīyate BVaky_2.16d
śabdasyārthe yatas tatra BVaky_3,3.37c
śabdasyety upacaryate BVaky_1.77d
śabdasyaivobhavasya vā BVaky_1.80b
'śabdasyopaiti vācyatām BVaky_3,5.3d
śabdasyordhvam abhivyakter BVaky_1.79a
śabdasvarūpam arthas tu BVaky_2.260a
śabdaḥ kaś cit tam evārthaṃ BVaky_3,14.197c
śabdaḥ kāraṇam arthasya BVaky_3,3.32a
śabdaḥ pratyayam āśritaḥ BVaky_3,3.54b
śabdaḥ pravartamāno 'pi BVaky_2.154c
śabdaḥ śeṣās tv anarthakāḥ BVaky_2.245d
śabdaḥ sattvanibandhanaḥ BVaky_2.336b
śabdaḥ sarvapadārthānā BVaky_3,11.7c
śabdaḥ saṃskārahīno yo BVaky_1.175a
śabdaḥ svārthe vyavasthitaḥ BVaky_2.255d
śabdā eva nibandhanam BVaky_1.13b
śabdākhyāḥ paramāṇavaḥ BVaky_1.114d
śabdā jñeyena vastunā BVaky_2.333d
śabdāt kartā pratīyate BVaky_3,7.103d
śabdātmani na vidyate BVaky_3,9.66d
śabdātmā tair na bhidyate BVaky_2.463d
śabdāt saṃpratyaye sati BVaky_2.163b
śabdād anyan na vidyate BVaky_3,14.198d
śabdād arthāḥ pratāyante BVaky_3,14.198a
śabdād arthe pratīyate BVaky_3,14.280b
śabdādināṃ guṇe guṇe BVaky_3,13.14b
śabdādibhedaḥ śabdena BVaky_1.123a
śabdād bhinne iva sthite BVaky_2.469b
śabdād bhedaḥ pratīyate BVaky_2.452d
śabdānām eva sā śaktis BVaky_1.153a
śabdānām aupacārikīm BVaky_3,3.50d
śabdānāṃ kramamātre ca BVaky_2.50a
śabdānāṃ jātivācinām BVaky_3,14.346b
śabdānāṃ yataśaktitvaṃ BVaky_1.6c
śabdāntaratvaṃ yāntīva BVaky_2.104c
śabdāntaratvād atyanta- BVaky_3,14.50c
śabdāntaratvād yuktādiḥ BVaky_3,14.52a
śabdāntaratvād vākye tu BVaky_3,14.65c
śabdāntaratvād vākyeṣu BVaky_3,14.137a
śabdāntaratvād vākyeṣu BVaky_3,14.214a
śabdāntaratvān naivāsti BVaky_3,7.77c
śabdāntaraṃ vibhaktyā tu BVaky_3,14.461c
śabdāntarānāṃ bhinne 'rtha BVaky_3,13.26a
śabdāntarābhisaṃbandham BVaky_2.329c
śabdāntarābhisaṃbandhād BVaky_2.17c
śabdāntarābhisaṃbandhe BVaky_3,14.426c
śabdāntareṇa saṃbandhaḥ BVaky_2.269c
śabdāntare 'pi caikatvam BVaky_3,14.250a
śabdāntaraiḥ samākhyānaṃ BVaky_2.9c
śabdā yathā vibhajyante BVaky_3,14.75a
śabdārtha iti gamyate BVaky_2.124d
śabdārtha iti gamyate BVaky_2.132d
śabdārthasya prakāśakāḥ BVaky_1.177d
śabdārthasyānavacchede BVaky_2.316c
śabdārthaḥ kaiś cid iṣyate BVaky_2.126d
śabdārthaḥ pravibhajyate BVaky_2.135d
śabdārthāv apṛthaksthitau BVaky_2.31d
śabdārthāṃs tān ato viduḥ BVaky_3,14.473d
śabdārthāḥ pravibhajyante BVaky_2.314c
śabdārtheṣu vyavasthitāḥ BVaky_3,13.21b
śabdā liṅge 'pi sa kramaḥ BVaky_3,13.29d
śabdā lokanibandhanāḥ BVaky_2.297d
śabdā vākyasya teṣv artho BVaky_2.318c
śabdāś ca na pṛthak tataḥ BVaky_3,2.16b
śabdās tat tv avivakṣāyāṃ BVaky_3,14.471c
śabdās tathaiva dṛśyante BVaky_1.155c
śabdās tasmād asatyeṣu BVaky_3,3.73c
śabdās te pratipattṝṇām BVaky_3,9.67c
śabdāḥ prakaraṇādibhiḥ BVaky_2.317d
śabdāḥ saṅghābhidhāyinaḥ BVaky_3,14.265b
śabde dravyābhidhāyini BVaky_3,14.22d
śabdenārtham upohate BVaky_2.215d
śabdenārthasya saṃskāro BVaky_3,3.35a
śabde 'nyatra vyavasthitaḥ BVaky_2.96b
śabde bhedo na gamyate BVaky_3,14.480d
śabdebhyo jāyate smṛtiḥ BVaky_2.421d
śabdebhyo bhinnalakṣaṇā BVaky_3,1.10b
śabdeṣv atyantam āśritaḥ BVaky_2.102d
śabdeṣv eva pravartate BVaky_1.54b
śabdeṣv evāśritā śaktir BVaky_1.122a
śabdair apekṣyate yasmād BVaky_3,1.12c
śabdair uccaritais teṣāṃ BVaky_3,3.1c
śabdair eva prakalpitā BVaky_2.131b
śabdair eva prakāśyate BVaky_3,7.66d
śabdair eva vyapāśritaḥ BVaky_3,13.6d
śabdair evānuśajyate BVaky_3,9.105d
śabdair nārthaḥ prakāśyate BVaky_1.57b
śabdair niyataśaktibhiḥ BVaky_3,14.105d
śabdais tadabhidhāyibhiḥ BVaky_2.121b
śabdais tadabhidhāyibhiḥ BVaky_3,14.362d
śabdais tais tair upāśritām BVaky_3,3.49d
śabdaiḥ kartuṃ na śakyate BVaky_3,3.38d
śabdo dattārthavṛttitvād BVaky_2.282c
śabdo 'darśanapūrvakaḥ BVaky_3,13.12b
śabdo dravyeṣu vartate BVaky_3,14.348d
śabdo na tasyāvayave BVaky_2.155c
śabdo niyatatādarthyaḥ BVaky_2.277c
śabdo 'nyo na prayujyate BVaky_3,14.599b
śabdopajanito 'rthātmā BVaky_3,13.2a
śabdopahitarūpāṃś ca BVaky_3,7.5a
śabdo yena prayujyate BVaky_2.299b
śabdo vāpy abhijalpatvam BVaky_2.127c
śabdau tulyaśrutī punaḥ BVaky_2.475b
śabdau śabdavido viduḥ BVaky_1.44b
śayitavyādibhis teṣu BVaky_3,14.440c
śayitavyādiṣu kriyā BVaky_3,14.439b
śarīrabhede viduṣāṃ BVaky_1.127c
śarīraṃ tattvam ity api BVaky_3,2.1b
śastriṃ svena guṇenāto BVaky_3,14.383a
śastrīkalpeti cocyate BVaky_3,14.422b
śastrīkumāryoḥ sadṛśaḥ BVaky_3,14.379a
śastrī tatra pratīyate BVaky_3,14.366b
śastrī yatheyam śyāmeti BVaky_3,14.423c
śastrīva śastrīśyāmeti BVaky_3,14.420a
śastryādinām upādāne BVaky_3,14.369c
śastryāṃ prasiddhaṃ śyāmatvaṃ BVaky_3,14.382a
śāntahetūpakāraḥ san BVaky_3,9.55c
śāstra eva na vākye 'sti BVaky_3,8.46c
śāstra evānugamyate BVaky_2.37d
śāstradṛṣṭis tu śāstrasya BVaky_3,14.80a
śāstrapravṛttibhede 'pi BVaky_3,14.249a
śāstram ārabhyate tatra BVaky_3,13.23c
śāstraṃ cakṣur apaśyatām BVaky_3,14.80d
śāstraṃ syāt pratipādakam BVaky_3,14.200d
śāstrāt prāptādhikāro 'yaṃ BVaky_2.79c
śāstrād anumitātmakāḥ BVaky_3,4.2b
śāstrānvākhyānasamaye BVaky_3,14.268c
śāstrābhyāsāc ca bhedo 'yam BVaky_3,14.458a
śāstrārambhād bhaviṣyataḥ BVaky_3,14.224d
śāstrārtha eva varṇānām BVaky_2.210a
śāstrārthaprakriyā yataḥ BVaky_2.232d
śāstrārtho 'pi na dṛśyate BVaky_3,14.34d
śāstre kva cit prakṛtyarthaḥ BVaky_2.229a
śāstreṇa pratiṣiddhe 'rthe BVaky_2.322c
śāstreṇānugamaḥ satām BVaky_3,14.561b
śāstreṇāpratipāditam BVaky_2.110b
śāstre tūbhayarūpatvaṃ BVaky_2.130c
śāstre 'dhikaraṇaṃ smṛtam BVaky_3,7.148d
śāstre nimittabhāvena BVaky_3,14.169a
śāstre niyatalakṣaṇam BVaky_2.448b
śāstre 'nvākhyāyate vidhiḥ BVaky_3,12.17d
śāstre padārthaḥ kāryārthaṃ BVaky_3,3.88c
śāstre 'pi mahatī saṃjñā BVaky_2.371a
śāstre pratyāyakasyāpi BVaky_2.98a
śāstre bhedena darśitam BVaky_3,7.78b
śāstre yat paribhāṣitam BVaky_2.3b
śāstre laghvartham āśritaḥ BVaky_2.176b
śāstre liṅgaṃ guṇāvasthā BVaky_3,14.328c
śāstre lopādi śiṣyate BVaky_2.362d
śāstre vacanam ucyate BVaky_3,14.331d
śāstre vibhaktā vākyārthāt BVaky_3,4.1c
śāstreṣu prakriyābhedair BVaky_2.233a
śāstre sādhutvam ucyate BVaky_2.108d
śāstre 'sminn upavarṇitāḥ BVaky_1.26b
śāstrais teṣāṃ viśuddhayaḥ BVaky_1.174d
śāstraiḥ kaś cana vidyate BVaky_1.150b
śāstropāyeva lakṣyate BVaky_2.234d
śikṣamāṇo 'pabhāṣate BVaky_1.179b
śiṣṭebhya āgamāt siddhāḥ BVaky_1.27a
śiṣṭair nibadhyamānā tu BVaky_1.172c
śiṣṭaiḥ śāstraṃ na tān prati BVaky_3,14.79d
śiṣyamāṇapare vākye BVaky_3,1.86a
śukla ity apadiśyate BVaky_3,14.148d
śuklatvaṃ bāhuleyasya BVaky_3,14.148c
śuklādayo guṇāḥ santo BVaky_2.69a
śuklādināṃ pratikṣaṇam BVaky_3,13.15b
śuklādivat tato lopas BVaky_3,14.150c
śuklādival liṅgasaṃkhye BVaky_3,14.224c
śuklādiṣu matublopo BVaky_3,14.88a
śuklādiṣv āśrayadravyaṃ BVaky_3,14.186a
śuklādau sati niṣpanne BVaky_3,14.625c
śuddhadravyaviśeṣaṇam BVaky_3,11.31b
śuddham āśrīyate yadā BVaky_3,14.178b
śuddham evābhidhīyate BVaky_3,2.3d
śuddham evaiti vācyatām BVaky_3,2.4d
śuddhasyoccāraṇe svārthaḥ BVaky_2.265a
śuddhaṃ ceti dvidhā sthitam BVaky_3,14.244b
śuddhāyāḥ saṃbhavān na syāt BVaky_3,14.448c
śuddhe ca kāle vyākhyātam BVaky_3,9.98a
śuddhe tu saṃvidhānārthe BVaky_3,12.26a
śuṣkatarkānusāribhiḥ BVaky_2.484b
śūraśabdaprayoge tu BVaky_3,14.430a
śeṣatvaṃ yadi kalpyate BVaky_3,12.25b
śeṣatvena vyavasthite BVaky_3,3.23b
śeṣatve vāpi kārakam BVaky_3,7.130b
śeṣabhedas tu saptamī BVaky_3,7.44d
śeṣalakṣaṇayā ṣaṣṭhyā BVaky_3,7.160c
śeṣas tv anyaḥ pratīyate BVaky_2.259d
śeṣe viśiṣṭasaṃkhye 'pi BVaky_3,1.86c
śauṇḍārdharcapuroḍāśa- BVaky_3,14.32a
śaurpike māsajāte ca BVaky_3,14.1.26a
śyāma ity evam āśrite BVaky_3,14.379b
śyāmatvam upamāne ced BVaky_3,14.409a
śyāmatvam ekaṃ guṇayor BVaky_3,14.365c
śyāmatvam eva sāmānyam BVaky_3,14.399a
śyāmatve so 'vivakṣitaḥ BVaky_3,14.363b
śyāmamātre na vartate BVaky_3,14.370b
śyāmādīnām udāhṛtā BVaky_3,14.38d
śyāmādau ye 'vasīyante BVaky_3,14.400c
śyāmāśabdas tathā bhavet BVaky_3,14.410b
śyāmā śastrī yathā śyāmā BVaky_3,14.422a
śyāmety etad apekṣyate BVaky_3,14.422d
śyāmety evaṃ prayujyate BVaky_3,14.423b
śyāmety evābhidhiyeta BVaky_3,14.369a
śyāmeva śastrī kanyeti BVaky_3,14.298a
śyāmeṣu keṣu cit kiṃ cit BVaky_3,14.371a
śyāmeṣu keṣu cid vṛttir BVaky_3,14.370c
śritās trayyantavedinaḥ BVaky_3,3.72d
śrutam anyatra gamyate BVaky_2.348d
śrutāyām aśrutāyāṃ vā BVaky_3,7.156c
śrutidharmavilakṣaṇaḥ BVaky_2.74d
śrutiprāpto hi saṃbandho BVaky_3,1.76c
śrutimātreṇa yatrāsya BVaky_2.278a
śrutim āhur akartṛkām BVaky_1.172b
śrutir evānuṣaṅgeṇa BVaky_2.73c
śrutir vacanabhinnā vā BVaky_2.471c
śrutisāmye 'pi dṛśyate BVaky_3,1.50d
śrutis tv anyanivṛttaye BVaky_2.417d
śrutismṛtyuditaṃ dharmaṃ BVaky_1.149c
śrutīnāṃ kāraṇaṃ pṛthak BVaky_1.47d
śruter aśakyā bhedānāṃ BVaky_2.454c
śruter vākyaṃ samāpyate BVaky_2.451d
śruteḥ sāmānyavṛttayaḥ BVaky_3,14.260b
śruto 'tha vopamānastha BVaky_3,14.384c
śruto 'nyatrānumīyate BVaky_3,14.384b
śrutyā prakramyate yathā BVaky_1.141b
śrūyate 'nyaḥ pratīyate BVaky_3,14.387d
śrūyate vacanaṃ yatra BVaky_3,14.129a
śrūyamāṇakriye punaḥ BVaky_3,7.159b
śrūyamāṇe kriyāśabde BVaky_2.197c
śrūyamānaṃ tu vacanaṃ BVaky_3,14.131c
śrotriyakṣetriyādināṃ BVaky_3,14.55a
śvāsaprabandhair maṇḍūkaḥ BVaky_3,14.617c
śvete śvetata ity etac BVaky_3,8.3a
ṣaṭ karmākhyādibhedena BVaky_3,7.44c
[ṣaṭpra]bodhāṃ ṣaḍavyayām BVaky_1.138b
ṣaṭ śaktīr nātivartate BVaky_3,7.36d
ṣaṭsu bhāvavikāreṣu BVaky_3,8.26c
ṣaḍ avasthāḥ prapadyate BVaky_3,1.36b
ṣaḍdvāraṃ ṣaḍadhiṣṭhānāṃ BVaky_1.138a
ṣatvādivinivṛttyarthaṃ BVaky_2.202c
ṣaṣṭyāś ca prathamāyāś ca BVaky_1.67c
ṣaṣṭhītṛtīye tatra stas BVaky_3,14.542c
ṣaṣṭhī na śrūyate yathā BVaky_3,14.228b
ṣaṣṭhī nānuprayujyate BVaky_3,14.218b
ṣaṣṭhī bhedāśrayā bhavet BVaky_3,14.112b
ṣaṣṭhī vidhīyate tatra BVaky_3,14.541c
ṣaṣṭhī sā gṛhyate punaḥ BVaky_3,14.551d
ṣaṣṭhyantād adhike tasmād BVaky_3,14.163a
ṣaṣṭhyarthasyābhidhāne tu BVaky_3,14.231c
ṣaṣṭhvāḥ sā lena saṃbandhe BVaky_3,8.44c
ṣaṣthī ca pratiṣidhyate BVaky_3,7.160b
ṣoḍhā kartṛtvam evāhus BVaky_3,7.37c
sa"nghaś cvyantasya kathyate BVaky_3,7.116b
sa eka iti gamyate BVaky_3,14.402d
sa ekaḥ pratipadyate BVaky_3,9.31d
sa evābrāhmaṇe kramaḥ BVaky_3,14.266d
sa evāśriyate yadi BVaky_3,14.194b
sa evety apadiśyate BVaky_3,14.403b
sa kadā cit pratīyate BVaky_2.435d
sa karoti prakāśanam BVaky_2.298d
sa kalāḥ kalayan sarvāḥ BVaky_3,9.14c
sa kārakavibhaktibhiḥ BVaky_2.200b
sa kuryāt tāvatāṃ yadi BVaky_3,1.84b
sakṛc chrutā saptadaśasv BVaky_2.456a
sakṛtpravṛttāv ekatvam BVaky_3,1.100a
sakriyasya prayogas tu BVaky_3,7.126c
sakriyaḥ san prayujyate BVaky_3,7.76b
saguṇas tu prakṛtyartho BVaky_3,11.31c
sa ghañādinibandhanaḥ BVaky_3,8.48d
sa ghañādisv api kramaḥ BVaky_3,8.47d
saṅghavṛttyupadeśavat BVaky_3,14.43d
saṅghasyaiva vidheyatvāt BVaky_2.383a
saṅghaḥ saṃkhyeti kathyate BVaky_3,11.19b
saṅghinor na tv abhedo 'sti BVaky_3,14.394c
saṅghe saṅghiṣu cārthātmā BVaky_2.398c
saṅghaikadeśe prakrāntān BVaky_2.225a
saṅghaikaśeṣadvandveṣu BVaky_2.375a
saṅgho bhedaṃ prakalpayet BVaky_3,11.18b
sa ca goṣucarādīnāṃ BVaky_3,14.107c
sa ca dharmaḥ samāseṣu BVaky_3,14.27c
sa cāpūrvāparibhūta BVaky_3,8.19a
sa cāyam avyayībhāve BVaky_3,14.622c
sa cirakṣiprabuddhivat BVaky_3,9.63d
sa copajātaḥ saṃbandho BVaky_2.199a
sa cchandasyaḥ prajāpatiḥ BVaky_1.125b
sa ṇyantaḥ pacater arthe BVaky_3,7.61c
satataṃ na viyujyante BVaky_3,14.323c
sa tatra na vivakṣitaḥ BVaky_3,9.113d
sa tathaiva vyavasthitaḥ BVaky_2.434d
sa tasmin vācake śabde BVaky_2.215a
sataḥ sattā nivartyate BVaky_3,14.307d
satām indriyasaṃbandhāt BVaky_3,9.112a
satām eke pracakṣate BVaky_3,7.107d
satā labhyaṃ ca labhyate BVaky_3,3.43b
satāṃ śabdo 'bhidhāyakaḥ BVaky_2.68d
sati gamye pravartate BVaky_3,3.44b
sati caiṣāṃ prakāśane BVaky_2.303b
sati pratyayahetutvaṃ BVaky_3,3.37a
'sati mukhyārthasaṃbhave BVaky_3,14.278b
satiśiṣṭabaliyastvāt BVaky_3,14.63a
satiśiṣṭabalīyastvād BVaky_3,14.412a
satī vāvidyamānā vā BVaky_3,7.47a
sa tu tatra vyavasthitaḥ BVaky_2.410d
sa tebhyo vyatirikto vā BVaky_3,7.15a
sato 'pi cātmatattvaṃ yat BVaky_3,9.36c
sato 'vivakṣā pārārthyaṃ BVaky_1.152a
sato hi gantur gamanaṃ, BVaky_3,3.44a
sattayaivābhisaṃbandho BVaky_3,14.254a
sattānyā parikalpyatām BVaky_3,14.254d
sattā bhūtābhidhīyate BVaky_3,9.79d
sattāyā eva bhūtatā BVaky_3,9.79b
sattā vā, kartṛkarmanām BVaky_3,8.23b
sattā vā samavāyinī BVaky_3,8.23d
sattā svaśaktiyogena BVaky_3,8.36a
sattaikā vyavatiṣṭhate BVaky_3,8.28d
sattvadharmasamanvayāt BVaky_3,14.437b
sattvabhāvas tu yas tasyāḥ BVaky_3,8.48c
sattvabhūto 'rtha ucyate BVaky_3,1.51b
sattvavṛttasya śeṣe vā BVaky_3,14.436a
sattvād avyatirekeṇa BVaky_3,9.60a
sattvādiṣu ca mātrāsu BVaky_3,11.14c
satyato na parāmṛśet BVaky_3,6.24d
saty api pratyayārthatve BVaky_3,14.535c
saty api pratyaye 'tyantaṃ BVaky_2.216c
satyam ākṛtisaṃhāre BVaky_3,2.11a
satyam evābhidhīyate BVaky_3,2.2d
satyaṃ yat tatra sā jātir BVaky_3,1.32c
satyaṃ vastu tadākārair BVaky_3,2.2a
satyā visuddhis tatroktā BVaky_1.9a
satyāsatyau tu yau bhāgau BVaky_3,1.32a
satyo vā viparīto vā BVaky_2.428c
sa tv anekapadastho 'pi BVaky_2.43a
sa tv ekena nidarśyate BVaky_3,14.552d
satsu pratyayarūpo 'sau BVaky_3,8.17a
sa daṇḍīti pratīyate BVaky_3,1.93d
sad api pratipadyate BVaky_3,14.572d
sad apīcchākyacaḥ karma BVaky_3,14.73c
sadasattvaṃ na bhidyate BVaky_3,9.60d
sadasattvaṃ prayojakam BVaky_3,11.10d
sadasadrūpam ekaṃ syād BVaky_3,9.88a
sad asad vāpi caitanyam BVaky_3,10.2a
sad asad vāpi tenaikaṃ BVaky_3,9.86c
sad asad vāpi vastu syāt BVaky_3,9.85a
sadādarśanam icchataḥ BVaky_3,13.11b
sad ity etat tu yad vākyaṃ BVaky_2.429a
sadṛśagrahaṇānāṃ ca BVaky_1.101a
sadṛśas tvaṃ tavaiveti BVaky_3,14.566c
sadṛśas tvaṃ tavaiveti BVaky_3,14.577a
sadṛśasyeva saṃjñānam BVaky_2.92c
sadṛśasyopalakṣaṇam BVaky_3,14.621b
sadṛśaṃ pratipadyate BVaky_2.90d
sadṛśādiṣu yat karma- BVaky_3,7.64a
sadṛśāḥ pratipādakāḥ BVaky_3,14.72d
sadṛśībhiḥ pravṛttibhiḥ BVaky_3,9.14b
sadṛśau bālapaṇḍitau BVaky_3,3.55d
sadaivāsti ca nāsti ca BVaky_3,9.59d
sa dvandvāvayave kramaḥ BVaky_2.225d
sadvastuviṣayair yānti BVaky_3,8.6c
sa dharma upalakṣyate BVaky_2.384d
sa dharmaḥ pratiṣidhyate BVaky_3,14.286b
sa dharmaḥ sphoṭanādayoḥ BVaky_1.50d
sa dharmo nābhidhīyate BVaky_3,7.13b
sa dharmo vyatirikto vā BVaky_3,11.2a
sa dharmo hrasvadīrghayoḥ BVaky_2.23d
sa na syād anyadharmaṇaḥ BVaky_3,14.244d
sa nimittam apekṣate BVaky_3,14.454d
sa nīto bahuśākhatvaṃ BVaky_2.486c
santa eva viśeṣā ye BVaky_2.49a
sann arthaḥ parikalpyate BVaky_3,14.262b
sann asan vāpi tattvataḥ BVaky_3,3.68b
sann asan vāpi yuktitaḥ BVaky_3,3.67b
sann asan vārtharūpeṣu BVaky_3,7.3c
sann asan vā vibhajyate BVaky_2.445b
sa padārthas tathāvidhaḥ BVaky_3,9.97b
saptaparṇādivad bhedo BVaky_3,14.56a
saptamīgrahaṇād vinā BVaky_3,14.550b
saptamy api na tatrāsti BVaky_3,14.548a
saptamyā jñāpakārthayā BVaky_3,14.551b
saptamy evocyate sarvā BVaky_3,14.550c
saptādyā bhedayonayaḥ BVaky_3,7.44b
sa prayoge pratīyate BVaky_3,14.601b
sa prasthādau na vidyate BVaky_3,14.151d
sa prātipadikārthaś ca BVaky_3,14.222c
sa prāsādādihetukaḥ BVaky_3,14.544b
sa prerayati mārutam BVaky_1.119d
sabākṛtinibandhanāḥ BVaky_1.15b
sa bāhyaṃ vastv iti jñātaḥ BVaky_2.132c
sa bāhyābhyantare kramaḥ BVaky_3,8.59d
sa bhinnas tair vyavasthānāṃ BVaky_3,9.8c
sa bhedānāṃ vidhāyakaḥ BVaky_3,14.198b
sa bhedo 'dhyavasīyate BVaky_3,14.502b
samatvaṃ viṣamatvaṃ vā BVaky_3,9.31c
sa manobhāvam āpadya BVaky_1.116a
samanyadravyavṛttitvān BVaky_3,14.308a
samanvita ivārthātmā BVaky_2.217a
samam āhur gavādiṣu BVaky_2.119d
samayaḥ kaiś cid iṣyate BVaky_2.118b
samayād yogyatāsaṃvin BVaky_3,3.31c
samavasthāpitakramaḥ BVaky_3,8.11b
samavāyasya saṃbandho BVaky_3,3.16c
samavāyāt sva ādhāraḥ BVaky_3,3.13a
samavāyiṣu bhedasya BVaky_3,1.17c
samavetas tathādhruve BVaky_3,7.137d
samavetā paricchedye BVaky_3,11.3a
samavetās tathāpare BVaky_3,3.15d
samastānāṃ pratīyate BVaky_3,14.606b
samākhyāmātram anyathā BVaky_3,6.7d
samādhānāñjanādibhiḥ BVaky_1.81b
samāne 'pi tu śabdatve BVaky_2.53a
samāptārthaṃ tad ucyate BVaky_2.450d
samāptārthaṃ tu yujyate BVaky_3,14.1b
samāptiḥ kaiś cid iṣyate BVaky_2.393b
samāpto naiva vā kva cit BVaky_2.442b
samāpyate tato bhede BVaky_3,8.5c
samāmnātaḥ pṛthak pṛthak BVaky_1.5d
samārambhāc ca bhāvānām BVaky_2.237c
samārambhāḥ pratāyante BVaky_2.147c
samāropyābhidhātṛbhiḥ BVaky_3,7.6b
samāsa upamānānāṃ BVaky_3,14.362c
samāsapratiṣedhānāṃ BVaky_3,14.42c
samāsapratyayavidhau BVaky_3,1.87a
samāsastatra neṣyate BVaky_3,7.160d
samāsasya nivartakam BVaky_3,14.447b
samāsasya nivṛttaye BVaky_2.198b
samāsasya nivṛttaye BVaky_3,7.159d
samāsasyāpi vā vidhau BVaky_3,1.91b
samāsasyāsti saṃbhavaḥ BVaky_3,14.429d
samāsasvārthikādiṣu BVaky_2.208d
samāsākhyā vidhīyate BVaky_3,14.45d
samāsābhyastasaṃjñayoḥ BVaky_2.383d
samāse dravyavācitā BVaky_3,14.309b
samāsenābhidhīyate BVaky_3,14.235d
samāse 'py anuṣajyate BVaky_3,14.431d
samāse 'py upavarṇyate BVaky_3,14.417b
samāse śrūyate svārtho BVaky_3,14.313a
samāso dravyasāmānye BVaky_3,14.247c
samāso 'nyatra śiṣyate BVaky_3,14.46d
samāso vacanāntare BVaky_3,14.122d
samāso 'vayave yadi BVaky_3,14.58b
samāhāram acos tathā BVaky_2.102b
samīpe parikalpyate BVaky_3,14.388d
samīhayati dehinaḥ BVaky_1.135b
sa mukhya iti vijñeyo BVaky_2.265c
samuccayavato 'rthasya BVaky_3,14.201a
samuccayavato 'rthasya BVaky_3,14.207a
samuccayavikalpayoḥ BVaky_3,14.471d
samuccayas tadādhāras BVaky_3,14.208c
samuccayas tu kriyate BVaky_3,14.472a
samuccayasya prādhānye BVaky_3,14.200c
samuccayo nimittaṃ cet BVaky_3,14.202a
samuccayo vāpi bhaved BVaky_3,14.199c
samuccayo vikalpo vā BVaky_3,14.500a
samuccitanimittatve BVaky_3,14.203a
samuccitasya prādhānye BVaky_3,14.200a
samuccitaḥ syād dvandvārtho BVaky_3,14.199a
samuccitābhidhāne tu BVaky_2.195a
samuccitābhidhāne 'pi BVaky_2.196a
samudāyatvam āśritam BVaky_3,14.448b
samudāyam upakramya BVaky_3,14.36a
samudāyasya vācakaḥ BVaky_3,1.90d
samudāyasya vṛttau ca BVaky_3,14.59a
samudāyaḥ pradeśo vety BVaky_3,14.483a
samudāyād apoddhṛtaḥ BVaky_3,14.169b
samudāyāntaratvāc ca BVaky_3,14.34a
samudāyābhidhāyi ca BVaky_3,14.477a
samudāyāvayavayor BVaky_2.218a
samudāyāśrayā bhavet BVaky_2.379d
samudāye na gamyate BVaky_2.216d
samudāye na caikatvaṃ BVaky_2.400c
samudāyena saṃbandho BVaky_3,14.49a
samudāye vyavasthitaḥ BVaky_3,14.484b
samudāye vyavasthitaḥ BVaky_3,14.501d
samudāye vyavasthitāḥ BVaky_3,14.481b
samudāyeṣu vartante BVaky_3,14.471a
samudāyo 'nugamyate BVaky_2.470d
samudāyo 'bhidhāyakaḥ BVaky_2.164d
samudāyo 'bhidhīyate BVaky_3,1.98d
samudāyo 'bhidheyo vāpy BVaky_2.126a
samūhatve tu tan na syāt BVaky_3,11.21c
samūhaś ca dvayos tathā BVaky_3,11.28b
samūhas tv eka eva saḥ BVaky_3,14.97b
samūhaḥ kramajanmanām BVaky_3,8.4b
samūhaḥ sa tatbābhūtaḥ BVaky_3,8.5a
samūhān na nivartate BVaky_3,14.476b
samūhāvagrahā buddhir BVaky_3,1.97c
samūhiṣu samāpyate BVaky_3,14.30d
samūhe ca pradeśe ca BVaky_3,14.478a
samūho bandhvavasthā tu BVaky_3,8.49c
samkīrṇevopalabhyate BVaky_3,9.83d
samjñānārthair na caitanya- BVaky_3,10.3c
samjñāviṣayabhedārthaṃ BVaky_3,14.131a
samjñā sā hi sitādiṣu BVaky_3,11.25d
samnidhānanideśakaḥ BVaky_2.398d
sambandhibhedād arthātmā BVaky_3,8.64c
sa yatnaprāpito vākye BVaky_2.74c
sa yogo nāvagāhate BVaky_3,14.590b
saraṇasyopapadyate BVaky_3,8.52d
saraṇe devadattasya BVaky_3,7.139a
sarūpasamudāyāt tu BVaky_3,1.90a
sarūpaṃ parvatādibhiḥ BVaky_2.290b
sarūpāṇāṃ ca vākyānāṃ BVaky_2.110a
sarūpāṇāṃ ca sarveṣāṃ BVaky_3,1.102a
sarūpāvayavakriyāḥ BVaky_3,9.81d
sarūpāvayavevānyā BVaky_3,1.48c
sarūpeva pratīyate BVaky_2.21d
sarpeṣu saṃvidhāyāpi BVaky_2.323a
sarva eva svabhūtaye BVaky_3,7.124b
sarva evābhidhīyate BVaky_3,11.1b
sarva evopakārinaḥ BVaky_3,14.474b
sarvataḥ saṃhṛtakramā BVaky_1.167b
sarvatra tasya kāryasya BVaky_3,6.17a
sarvatra pratipadyate BVaky_2.91d
sarvatra vyatiricyate BVaky_3,14.374b
sarvatra samavasthitāḥ BVaky_3,13.14d
sarvatra sahajā śaktir BVaky_3,7.28a
sarvatrābhyupagamyate BVaky_3,3.12b
sarvatrāviṣṭaliṅgatvaṃ BVaky_3,14.320a
sarvatraiva yato 'siddhaṃ BVaky_3,14.555c
sarvatraiva viśeṣas tu BVaky_3,14.133c
sarvatraivāsti kārake BVaky_3,7.18b
sarvathānugraho guṇe BVaky_3,1.91d
sarvathā saptaparṇavat BVaky_2.309d
sarvadā sa tu san dharmaḥ BVaky_3,7.29c
sarvadā sarvathā bhāvāt BVaky_3,7.2c
sarvadravyagatiś caivam BVaky_3,14.110a
sarvanāmatvam ucyate BVaky_3,13.18d
sarvanāma prayujyate BVaky_3,4.3b
sarvanāmasarūpatā BVaky_2.223d
sarvanāmābhidheyatā BVaky_3,14.343b
sarvapaścād apekṣyate BVaky_3,14.236d
sarvaprāṇiṣv avasthitāḥ BVaky_3,1.44b
sarvabhedasamanvayaḥ BVaky_3,14.109b
sarvabhedānuguṇyaṃ tu BVaky_2.44a
sarvamūrtyātmabhūtānāṃ BVaky_3,13.14a
sarvam etad virudhyate BVaky_2.343d
sarvarūpasya tattvasya BVaky_3,8.35a
sarvarūpā vyavasthitā BVaky_3,8.36b
sarvavādāvirodhinā BVaky_1.9d
sarvaśaktes tu tasyaiva BVaky_2.253a
sarvaśaktyātmabhūtatvaṃ BVaky_3,1.22a
sarvasaṃyogināṃ matā BVaky_3,7.151d
sarvasya parihārārthaṃ BVaky_3,14.448a
sarvasya vānyathābhāvas BVaky_3,7.167c
sarvasyānte yatas tasmād BVaky_3,1.95c
sarvasyeti vyavasthitāḥ BVaky_3,1.42d
sarvasyaikatvakalpane BVaky_3,9.88b
sarvasyaiva pradhānasya BVaky_3,5.3a
sarvasyoktiḥ sakṛcchrutau BVaky_3,14.425d
sarvasyocchvāsam āsādya BVaky_1.163c
sarvasvarūpair yugapat BVaky_2.358a
sarvaṃ ca sarvato 'vaśyaṃ BVaky_3,5.6a
sarvaṃ cākathitaṃ karma BVaky_3,7.70a
sarvaṃ mithyā bravīmīti BVaky_3,3.25a
sarvaṃ vastu vibhajyate BVaky_1.133d
sarvaṃ vāpy ekadeśo vā BVaky_3,14.499a
sarvaṃ śabdena bhāsate BVaky_1.131d
sarvaṃ sattvapadaṃ śuddhaṃ BVaky_2.342a
sarvaḥ śabdo 'paraiḥ smṛtaḥ BVaky_2.117b
sarvaḥ samanugacchati BVaky_2.147b
sarvātmakatvād arthasya BVaky_2.437a
sarvādayo viśeṣās tu BVaky_3,14.217a
sarvārthatyāgam icchatā BVaky_2.228b
sarvārtharūpatā śuddhir BVaky_3,3.56a
sarvārtheṣv anuṣajyate BVaky_2.256b
sarvāvayavadarśanaṃ BVaky_2.156b
sarvāvayavavṛttibhiḥ BVaky_3,14.487b
sarvāvasthāsu sarveṣām BVaky_3,3.39c
sarvā śabdavyapāśrayā BVaky_1.129b
sarvāsāṃ bhedayoginā BVaky_3,9.13d
sarvāsv evaṃ pratīyate BVaky_3,11.14d
sarvāṃ jātiṃ pracakṣate BVaky_3,1.42b
sarve jātyabhidhāyinaḥ BVaky_3,1.11b
sarve tṛptiphalāṃ bhujim BVaky_2.377b
sarve tena prakalperan BVaky_2.87c
sarve dharmā balāhake BVaky_3,7.144d
sarve śabdā vyavasthitāḥ BVaky_3,1.33d
sarveśvaraḥ sarvamayaḥ BVaky_1.140c
sarveṣām āśrayas tataḥ BVaky_3,1.61d
sarveṣām upakāriṇām BVaky_3,14.7d
sarveṣām upasaṃgrahaḥ BVaky_3,14.314d
sarveṣāṃ jātivācinām BVaky_3,14.303b
sarveṣāṃ śabdavācyatā BVaky_3,14.474d
sarveṣu pratyayas tathā BVaky_2.36d
sarveṣv ekārthakāriṣu BVaky_2.406b
sarveṣv ekārthakāriṣu BVaky_3,7.23b
sarvesaṃ nyāyabījānāṃ BVaky_2.482c
sarve saṃsargavādinām BVaky_3,7.9b
sarve sādhāraṇaṃ dhanam BVaky_2.401b
sarvair akarmakair yoge BVaky_3,7.67c
sarvair avayavais tulyaṃ BVaky_2.356a
sarvair evābhidhīyate BVaky_3,1.6b
sarvair viśiṣṭās tair arthair BVaky_3,14.473a
sarvaiva hi kriyānyena BVaky_3,9.83c
sarvaivāvayavakriyā BVaky_3,9.84b
sarvo 'dṛṣṭaphalān arthān BVaky_1.157a
sarvo nendriyagocaraḥ BVaky_3,8.7b
sarvo bhāvena laukikaḥ BVaky_3,3.82b
saliṅgasya sasaṃkhyasya BVaky_3,14.225c
saliṅgasya sasaṃkhyasya BVaky_3,14.227c
saliṅgaṃ ca sasaṃkhyaṃ ca BVaky_3,14.139a
sa vācako viśeṣāṇāṃ BVaky_2.188a
sa vidhiḥ paktibhāvayoḥ BVaky_3,8.64d
sa vidhiḥ prathamaṃ paśoḥ BVaky_3,1.57b
sa vinā devadattādeḥ BVaky_3,7.62c
sa viśeṣo 'varudhyate BVaky_3,7.158d
sa vyaktaḥ kramavāñ chabda BVaky_2.19a
savyāpārataraḥ kaś cit BVaky_3,7.119a
savyāpāraṃ pratīyate BVaky_3,5.1b
savyāpāraṃ pratīyate BVaky_3,7.120d
savyāpāraḥ pratīyate BVaky_3,14.367d
savyāpārā guṇās tatra BVaky_3,14.425c
savyāpāro guṇas tasmāt BVaky_3,5.8a
sa śabdānugato nyāyo BVaky_1.153c
sa śabdo vartate punaḥ BVaky_3,14.353b
sa śāstreṇānugamyate BVaky_3,7.38d
sa śrutiprāpitas tayoḥ BVaky_3,1.75b
sa saṃnidhānamātreṇa BVaky_2.47c
sa sādṛśyasya viṣaya BVaky_3,14.406c
sa sādhyaḥ syāt kathaṃ punaḥ BVaky_3,8.45d
sa sūtre vyapadiśyate BVaky_3,14.136d
sasnābhāvaḥ pratīyate BVaky_3,14.299d
sa sphoṭaḥ śabdajāḥ śabdā BVaky_1.105c
sa svarūpanibandhanaḥ BVaky_3,14.455b
sahakārī prayujyate BVaky_2.188d
sahacāri ca karmasu BVaky_3,14.482b
saha tābhyām anarthakaḥ BVaky_2.190d
sahabhūteṣu vartate BVaky_2.115d
sahayoge svayoge 'taḥ BVaky_3,7.162c
sahaśabdo 'bhidhāyakaḥ BVaky_3,14.621d
sahasthitau virodhitvaṃ BVaky_2.397a
sa hi tenopajanyate BVaky_3,3.32b
sa hi bhettuṃ na śakyate BVaky_3,9.36b
sa hi yatnāntarāśrayaḥ BVaky_2.120d
sa hetur devadattāyāḥ BVaky_3,14.366c
sahaikatvena gamyate BVaky_3,1.71d
sa hy apūrvāparo bhāvaḥ BVaky_3,7.42c
saṃkarād vā guṇāntaraiḥ BVaky_3,14.373d
saṃkaro vyavahārāṇāṃ BVaky_3,6.19a
saṃkīrṇā iva śaktayaḥ BVaky_1.91d
saṃketopanibandhanāḥ BVaky_3,6.25b
saṃkrāntam iva dṛśyate BVaky_3,14.326b
saṃkrāntarūpam ekatra BVaky_3,9.90c
saṃkśepeṇa yathāgamam BVaky_3,4.2d
saṃkḥyāsāmānyarūpeṇa BVaky_3,14.105a
saṃkhyā kartā tathā karmaṇy BVaky_3,1.88c
saṃkhyākarmādiśaktīnāṃ BVaky_3,1.50c
saṃkhyākāryaṃ vidhīyate BVaky_3,11.21b
saṃkhyā khalatikādiṣu BVaky_3,14.156b
saṃkhyāṅgatvena gṛhyate BVaky_3,1.65d
saṃkhyā ca tābhyām dravyātmā BVaky_3,14.166c
saṃkhyājātir viśeṣikā BVaky_3,1.28d
saṃkhyā tatrāvivakṣitā BVaky_3,1.89d
saṃkhyātmā sa tathāvidhaḥ BVaky_3,14.102b
saṃkhyātvaṃ na nivartate BVaky_3,14.231b
saṃkhyānajātiyogāt tu BVaky_3,11.26a
saṃkhyā nāma na saṃkhyāsti BVaky_3,11.25a
saṃkhyānāṃ vā vibhaktayaḥ BVaky_3,14.99b
saṃkhyāntaram apekṣate BVaky_3,14.295b
saṃkhyāntarasarūpayoḥ BVaky_3,11.20b
saṃkhyāntaraṃ tathāneka BVaky_3,14.289c
saṃkhyāntarāṇāṃ bhede 'pi BVaky_1.90c
saṃkhyānyā bhedikā tataḥ BVaky_3,11.28d
saṃkhyā pūleṣu bhidyate BVaky_3,14.598b
saṃkhyāpramāṇasaṃsthāna- BVaky_2.158a
saṃkhyābhedasamanvitān BVaky_2.165b
saṃkhyā bhedaṃ tathātmanaḥ BVaky_3,11.3d
saṃkhyābhedo nivartate BVaky_3,14.99d
saṃkhyābhyupagame sati BVaky_3,1.67b
saṃkhyāmātre 'pi saṃbhavaḥ BVaky_3,11.32b
saṃkhyāyā bheda iṣyate BVaky_3,14.599d
saṃkhyāyām ekaviṣayaṃ BVaky_2.373c
saṃkhyāyāḥ khanati dvābhyām BVaky_3,1.54c
saṃkhyāyete daśadvargau BVaky_3,11.24a
saṃkhyāvat kalpyate 'paraiḥ BVaky_2.43d
saṃkhyāvān sattvabhūto 'rthaḥ BVaky_3,11.1a
saṃkhyāviśeṣagrahaṇaṃ BVaky_3,1.85c
saṃkhyāviśeṣam utsṛjya BVaky_3,1.81c
saṃkhyāvyāpāradharmo 'tas BVaky_3,1.68c
saṃkhyāśabdābhidheyatvaṃ BVaky_3,11.4c
saṃkhyā sarvasya bhedikā BVaky_3,9.2d
saṃkhyā saṃkhyātvam eva vā BVaky_3,1.49b
saṃkhyā saṃkhyeti kathyate BVaky_3,11.26b
saṃkhyāsu saṃkhyā liṅgeṣu BVaky_3,11.11c
saṃkhyās tatropalabhyante BVaky_3,8.42c
saṃkhyā syād avivakṣitā BVaky_3,1.51d
saṃkhyāṃ bhedena vartate BVaky_3,14.1.26d
saṃkhyeti vyapadiśyate BVaky_3,11.2d
saṃkhyeyasaṅghasaṃkhyāna- BVaky_3,11.19a
saṃkhyeyāntaratantrāsu BVaky_3,11.22a
saṃkhyeyāntaram ucyate BVaky_3,14.291d
saṃkhyeyārthatvam ucyate BVaky_3,11.32d
saṃkhyeyāvayavakriyāḥ BVaky_3,8.42d
saṃkhyeyo 'rtho na bhidyate BVaky_2.382d
saṃkhyaiva pratiṣedhena BVaky_3,14.295a
saṃkhvāvāṃl liṅgavāmś cārtho BVaky_3,14.243a
saṃgrahapratikañcuke BVaky_2.484d
saṃgrahe 'stam upāgate BVaky_2.481d
saṃghāta upajāyate BVaky_2.208b
saṃghātasyaiva gamyate BVaky_2.169d
saṃghātāntaravṛttayaḥ BVaky_2.191b
saṃghātārthaḥ pratīyate BVaky_2.359d
saṃghāte niyatā katham BVaky_2.360b
saṃghāto bhidyate punaḥ BVaky_2.206b
saṃghāto yo 'bhidhāyakaḥ BVaky_2.214b
saṃjñānāṃ saṃjñini kva cit BVaky_2.366b
saṃjñānāṃ saṃjñibhir bhavet BVaky_2.357b
saṃjñāntarāc ca dattāder BVaky_2.355a
saṃjñāntarair anākhyātaṃ BVaky_3,7.46c
saṃjñāyāṃ sā hi puruṣair BVaky_2.367c
saṃjñā rūpapadārthikā BVaky_1.67b
saṃjñāśaktisamanvayāt BVaky_2.365b
saṃjñāśabdād vidhīyate BVaky_1.68b
saṃjñāśabdaikadeśo yas BVaky_2.354a
saṃjñāsaṃjñitvam eva ca BVaky_3,14.21d
saṃjñāsu samavasthitāḥ BVaky_2.361d
saṃjñā svarūpam āśritya BVaky_2.370a
saṃjñāsv eṣaiva kalpanā BVaky_2.368d
saṃjñāḥ kriyante sarvāsu BVaky_2.368c
saṃjñinaṃ devadattākhyaṃ BVaky_2.355c
saṃjñinām abhidhāyakam BVaky_2.100b
saṃjñinīṃ vyaktim icchanti BVaky_1.70a
saṃjñibhiḥ saṃprayujyante BVaky_2.281c
saṃjñe syātām ubhe yadi BVaky_3,7.134b
saṃjñaiṣeti yathocyate BVaky_3,11.25b
saṃdarśanaṃ prārthanāyāṃ BVaky_3,7.16a
saṃdarśane tu caitanyaṃ BVaky_3,7.17c
saṃnidhānam akāraṇam BVaky_2.307b
saṃnidhānena gamyate BVaky_2.74b
saṃnidhāne nimittānāṃ BVaky_3,13.20a
saṃnidhāne pratīyate BVaky_2.371d
saṃnipātād vibhajyante BVaky_1.112c
saṃnipāte tayor yānyā BVaky_3,14.611a
saṃpūrnatvāt tad anyasmād BVaky_3,14.399c
saṃpratyayapramāṇatvāt BVaky_2.34a
saṃpratyayānukāro vā BVaky_3,9.100a
saṃpratyayārthād bāhyo 'rthaḥ BVaky_2.445a
saṃpradānākhyam ucyate BVaky_3,7.130d
saṃpradānādiyogaś ca BVaky_3,14.494c
saṃprasāraṇasaṃjñāyāṃ BVaky_2.479a
saṃprāpya vaiyākaraṇān BVaky_2.481c
saṃbaddho 'vayavaḥ saṃjñā- BVaky_2.357c
saṃbaddho vācakas tathā BVaky_2.62d
saṃbadhyate kriyā tadvat BVaky_3,14.68c
saṃbadhyate padaṃ tatra BVaky_3,14.139c
saṃbandibhir viśiṣṭānām BVaky_3,14.233a
saṃbandha upajāyate BVaky_3,14.542b
saṃbandha upapadyate BVaky_3,3.37b
saṃbandham apare viduḥ BVaky_3,14.235b
saṃbandham upagacchati BVaky_1.45d
saṃbandham upagacchati BVaky_3,14.157b
saṃbandhavigamena ca BVaky_2.206d
saṃbandhaśabde saṃbandho BVaky_3,3.31a
saṃbandhasahacāriṇi BVaky_3,14.223b
saṃbandhas tena śabdārthaḥ BVaky_3,3.12c
saṃbandhasya ca saṃbandī BVaky_3,14.220a
saṃbandhasya tu bhedakaḥ BVaky_2.204d
saṃbandhasya na gṛhyate BVaky_3,7.158b
saṃbandhasyāviśiṣṭatvān BVaky_3,3.17a
saṃbandhasyāsti vācakam BVaky_3,3.4b
saṃbandhasyopapadyate BVaky_2.367b
saṃbandhaṃ cakṣurādibhiḥ BVaky_3,8.6d
saṃbandhaṃ nādhigacchataḥ BVaky_2.107b
saṃbandhaṃ yānti saṃjñibhiḥ BVaky_1.60d
saṃbandhaṃ vinivartate BVaky_2.197b
saṃbandhaṃ samudāyavat BVaky_2.356b
saṃbandhaḥ kārakebhyo 'nyaḥ BVaky_3,7.156a
saṃbandhaḥ parikalpyate BVaky_1.63d
saṃbandhaḥ parikalpyate BVaky_3,3.17d
saṃbandhaḥ samavasthitaḥ BVaky_3,3.1d
saṃbandhaḥ samavāyas tu BVaky_2.439c
saṃbandhaḥ sādhanaṃ kva cit BVaky_3,7.12b
saṃbandhāj jātabhedo 'yaṃ BVaky_2.83c
saṃbandhānāṃ nimittatā BVaky_3,14.233b
saṃbandhāḥ sādhvasādhuṣu BVaky_1.25d
saṃbandhitvena gamyate BVaky_2.163d
saṃbandhitvena gamyate BVaky_2.439d
saṃbandhidharmā saṃyogaḥ BVaky_2.439a
saṃbandhinām ato bheda BVaky_3,14.601c
saṃbandhinā vinaikena BVaky_3,9.27c
saṃbandhini nimitte tu BVaky_3,14.242a
saṃbandhibhinnasaṃbandha- BVaky_3,14.247a
saṃbandhibhedāt sattaiva BVaky_3,1.33a
saṃbandhiśabdaḥ sāpekṣo BVaky_3,14.48a
saṃbandhisadṛśād dharmāt BVaky_2.273c
saṃbandhī niyato rūḍhaś BVaky_3,14.213a
saṃbandhe sati yat tv anyad BVaky_2.42a
saṃbandhe sati saṃjñinaḥ BVaky_2.358b
saṃbandhair vā viśiṣṭānāṃ BVaky_3,14.233c
saṃbandho 'kṛtasaṃbandhaiḥ BVaky_3,3.38c
saṃbandho jāyate kva cit BVaky_2.197d
saṃbandho 'tha pratīyate BVaky_2.114d
saṃbandho 'nyaḥ prasajyate BVaky_3,14.220b
saṃbandho yaḥ pratīyate BVaky_3,1.74b
saṃbandho yogyatā tathā BVaky_3,3.29d
saṃbandho 'rthena tadvatām BVaky_2.399d
saṃbandho 'stīti gamyate BVaky_3,3.37d
saṃbandho 'sya na bādhyate BVaky_2.78b
saṃbodhanapadaṃ yac ca BVaky_2.5a
saṃbodhanaṃ na loke 'sti BVaky_3,10.5a
saṃbodhanaṃ na vākyārtha BVaky_3,7.164a
saṃbodhanārthaḥ sarvatra BVaky_3,10.4a
saṃbhavaty upamātrāpi BVaky_3,14.562c
saṃbhavaty upasarjanam BVaky_3,14.414d
saṃbhavād avatiṣṭhate BVaky_3,8.13d
saṃbhavād dyotako 'pi vā BVaky_2.188b
saṃbhave nābhidhānasya BVaky_2.168a
saṃbhāvanāt kriyāsiddhau BVaky_3,7.122a
saṃbhūya tv arthalipsādi- BVaky_2.386a
saṃbhūyārthasya sādhakam BVaky_2.380d
saṃbhūyārthasya sādhakāḥ BVaky_2.192d
saṃmārgasya vidheyatvāt BVaky_3,1.70a
saṃmārge tv aṅgināṃ punaḥ BVaky_3,1.59b
saṃmārjane viśeṣaś ca BVaky_3,1.61a
saṃmūrchita ivārthātmā BVaky_3,7.118c
saṃmṛjyamānatantre tu BVaky_3,1.85a
saṃyuktasamaveteṣu BVaky_3,3.15c
saṃyuktaṃ vibhu gamyate BVaky_3,3.16b
saṃyoga upajāyate BVaky_3,3.7d
saṃyogabhedād bhinnātmā BVaky_3,7.137a
saṃyogasamavāyayoḥ BVaky_3,3.6b
saṃyogidharmabhedena BVaky_3,1.15a
saṃyogiṣv anuvartate BVaky_3,1.17b
saṃyogisannikarṣāc ca BVaky_3,1.7c
saṃyogisamavāyinām BVaky_3,7.149d
saṃvidrūpād apoddhṛtāḥ BVaky_3,4.1b
saṃvidhātuś ca sāṃnidhyād BVaky_3,12.21a
saṃvidhānaṃ pacādināṃ BVaky_3,12.8a
saṃvinṃātraṃ tv ato 'nyathā BVaky_2.133d
saṃśayaṃ vyapakarṣataḥ BVaky_3,14.11d
saṃśayo 'nyaḥ pravartate BVaky_3,3.23d
saṃśleṣamātraṃ badhnātir BVaky_3,1.5a
saṃsarga iva rūpāṇāṃ BVaky_2.96a
saṃsarga iva vartate BVaky_2.97b
saṃsarga eva prakrāntas BVaky_2.415c
saṃsargadarśane santi BVaky_3,1.104c
saṃsargarupaṃ saiṃkhyānām BVaky_3,14.100c
saṃsargarūpaṃ saṃsṛṣṭeṣv BVaky_2.425a
saṃsargarūpāt saṃbhūtāḥ BVaky_3,4.1a
saṃsargaś ca vivekinām BVaky_2.436b
saṃsargaśrutir artheṣu BVaky_3,14.352c
saṃsargiṇā nimittena BVaky_3,5.6c
saṃsargināṃ tu ye bhedā BVaky_3,9.8a
saṃsargi bhedakaṃ yad yat BVaky_3,5.1a
saṃsargiṣu tathārtheṣu BVaky_2.299a
saṃsarge kaś cid esāṃ tu BVaky_3,8.40c
saṃsarge ca vibhakto 'sya BVaky_2.342c
saṃsarge 'pi pratīyate BVaky_3,1.24d
saṃsarge vyatibhedajam BVaky_3,3.57d
saṃsargo viprayogaś ca BVaky_2.315a
saṃsṛjyante ca bhāvānāṃ BVaky_3,7.119c
saṃsṛṣṭaṃ ca vibhaktaṃ ca BVaky_3,2.13c
saṃsṛṣṭaṃ saha gṛhyate BVaky_2.62b
saṃsṛṣṭānāṃ vibhaktatvaṃ BVaky_2.436a
saṃsṛṣṭā vā vibhaktā cā BVaky_2.39c
saṃsṛṣṭāḥ puruṣārthasya BVaky_3,1.23c
saṃsṛṣṭāḥ pratyayeṣv arthāḥ BVaky_3,14.474a
saṃsṛṣṭeṣu gavādiṣu BVaky_2.154b
saṃsṛṣṭeṣv api nirbhāge BVaky_3,11.14a
saṃsṛṣṭeṣv eva jāyate BVaky_3,1.20d
saṃskārapratipattibhiḥ BVaky_3,7.128d
saṃskārasahitāj jñānān BVaky_3,14.91a
saṃskārasyāpavartanāt BVaky_3,14.229d
saṃskārasyāpi saṃbhave BVaky_3,1.55b
saṃskāraḥ sa kramo dhvaneḥ BVaky_1.82d
saṃskāraḥ sa tathāvidhaḥ BVaky_3,3.36b
saṃskārādiparicchinne BVaky_2.159a
saṃskārād upaghātād vā BVaky_3,14.485a
saṃskārādyabhidhāyini BVaky_3,12.20d
saṃskāro nāpi cāṅgitā BVaky_3,1.60b
saṃs tu rūparasādinām BVaky_3,14.23a
saṃstyānavati vāśraye BVaky_3,14.170d
saṃstyānavatsu ṭābādir BVaky_3,14.184c
saṃstyānasya tathā sati BVaky_3,14.171d
saṃstyānaṃ pratyayasyārthaḥ BVaky_3,14.178a
saṃstyāne kevale vṛttiḥ BVaky_3,14.176a
saṃstyānena kva cid dravyaṃ BVaky_3,14.172a
saṃstyānenopalakṣite BVaky_3,14.173b
saṃsthānavarṇāvayavair BVaky_2.155a
saṃsthānaiḥ svair asir yadā BVaky_3,7.31b
saṃsparśas tasya dhātunā BVaky_3,7.77d
saṃspṛśan dharmam uttaram BVaky_3,7.118b
saṃspṛśyāvayavāṃs te 'pi BVaky_3,14.49c
saṃspraṣṭuṃ tena śakyate BVaky_2.438d
saṃhatyāpi ca kurvāṇā BVaky_2.390a
saṃharanta iva kramam BVaky_3,8.30d
saṃhitāyā nidarśakaḥ BVaky_2.59b
saṃhitā vā padāśrayā BVaky_2.58d
saṃhitāviṣaye varṇāḥ BVaky_2.104a
saṃhṛtyātmānam ātmani BVaky_1.145d
sā kathaṃ syād vivakṣitā BVaky_3,1.59d
sā karoty avicāritā BVaky_2.145b
sākalyenāparijñānād BVaky_3,14.361c
sākalyenāvadhāryate BVaky_3,14.360d
sākāṅkṣatvād guṇatvena BVaky_3,14.188a
sākāṅkṣāvayavas tatra BVaky_2.76c
sākāṅkṣāvayavaṃ tena BVaky_2.3c
sākāṅkṣāvayavaṃ bhede BVaky_2.4a
sākāṅkṣāvayavaṃ bhede BVaky_2.443c
sākāṅkṣeṣv ekavākyatā BVaky_2.447b
sākāṅkṣair anugamyate BVaky_2.9d
sā kriyā kāla iṣyate BVaky_3,9.78d
sā kriyā kaiś cid iṣyate BVaky_3,8.24b
sā kriyāṇāṃ prayojikā BVaky_3,1.27d
sākśāc chabdena janitāṃ BVaky_2.146a
sākṣād asyopakārīdam BVaky_2.82c
sākṣād iva vyavahitaṃ BVaky_2.215c
sākṣād eva na vartate BVaky_3,14.352d
sākṣād dravyaṃ kriyāyogi BVaky_3,1.79c
sāgarāḥ sarito diśaḥ BVaky_3,7.41b
sā ca nityān na bhidyate BVaky_3,3.34d
sā ca saṃpratisattāyāḥ BVaky_3,3.51c
sā cāsmin vartamānatā BVaky_3,9.89d
sā tv ekaiva pratīyate BVaky_2.261d
sādṛśyagrahaṇaṃ sūtre BVaky_3,14.621a
sādṛśyaparikalpane BVaky_2.37b
sādṛśyamātraṃ sāmānyaṃ BVaky_3,14.427a
sādṛśyam upalabhyate BVaky_3,14.372d
sādṛśyam eva sarvatra BVaky_3,14.619a
sādṛśyam giriṇaikena BVaky_3,14.606c
sādṛśyaṃ tat pracakṣate BVaky_3,14.401b
sādṛśyaṃ tatra dṛṣṭaṃ hi BVaky_3,14.490c
sādṛśyaṃ nāvadhāryate BVaky_3,8.58b
sādṛśyaṃ pratyudāhṛtam BVaky_3,14.625b
sādṛśyaṃ yogyatā kaiś cid BVaky_3,14.623a
sādṛśyaṃ syāt kriyāvatoḥ BVaky_3,14.521b
sādṛśyāt sati bhede tu BVaky_3,9.84c
sādṛśyād upameyārtha- BVaky_3,14.388c
sādṛśyena pratīyate BVaky_3,14.389b
sādṛśvena pracakṣate BVaky_3,14.616d
sādhakatvaṃ prakṛṣyate BVaky_3,7.95d
sādhakā ity api smṛtiḥ BVaky_3,1.44d
sādhanatvaṃ tathā siddhaṃ BVaky_3,7.7c
sādhanatvaṃ nirūpyate BVaky_3,7.9d
sādhanatvaṃ prasiddhaṃ ca BVaky_3,8.55a
sādhanatvāya kalpate BVaky_3,7.16d
sādhanatvena kalpyate BVaky_3,7.15d
sādhanatvena gamyate BVaky_3,1.55d
sādhanatvena manyate BVaky_3,7.5d
sādhanatvena sādhanam BVaky_3,14.582b
sādhanatve padārthasya BVaky_3,1.68a
sādhanavyavahāraś ca BVaky_3,7.3a
sādhanaṃ guṇabhāvena BVaky_3,14.340a
sādhanaṃ tatra karmādi BVaky_3,12.2c
sādhanaṃ yatra gamyate BVaky_2.327b
sādhanaṃ sahajaṃ kaiś cit BVaky_3,7.32c
sādhanānāṃ punaḥ śrutiḥ BVaky_2.416d
sādhanānāṃ prayojakaḥ BVaky_3,7.122d
sādhanāśrayasaṃkhyayā BVaky_3,12.16b
sādhanaikārthakāritve BVaky_3,8.37c
sādhanair yāti saṃbandhaṃ BVaky_2.182c
sādhanair vyapadiṣṭe ca BVaky_3,7.159a
sādhanopanibandhane BVaky_2.430b
sādharmyam avyayena syād BVaky_3,14.229a
sādhavas te bidādivat BVaky_3,14.88d
sādhavo dharmasādhanam BVaky_1.27b
sādhavo viṣayāntare BVaky_1.176b
sādhavo viṣayāntare BVaky_3,13.22b
sādhāraṇatvāt saṃdhigdhāḥ BVaky_2.362a
sādhāraṇaṃ bruvan dharma BVaky_3,14.386a
sādhikā na tu kevalāḥ BVaky_3,1.23d
sādhutvajñānaviṣayā BVaky_1.158a
sādhutvam anugamyate BVaky_3,13.22d
sādhutvam anugamyate BVaky_3,14.82d
sādhutvam ayathākālaṃ BVaky_3,9.98c
sādhutvaviṣayā smṛtiḥ BVaky_1.29d
sādhutvaviṣayā smṛtiḥ BVaky_1.43d
sādhutvaṃ ca vyavasthitam BVaky_1.176d
sādhutvaṃ na prakalpate BVaky_3,9.93b
sādhutvaṃ na vibhaktyartha- BVaky_3,14.226a
sādhūnāṃ sādhubhis tasmād BVaky_1.156c
sādhyatvāt tatra cākhyātair BVaky_3,8.41a
sādhyatvāt tatra siddhena BVaky_3,14.294a
sādhyatvena kriyā tatra BVaky_3,8.48a
sādhyatvena nimittāni BVaky_2.48c
sādhyatvena pratīyate BVaky_2.433d
sādhyatvenābhidhīyate BVaky_3,8.1b
sādhyatve vā tiṅantena BVaky_3,8.43c
sādhyaprayuktāny aṅgāni BVaky_2.431c
sādhyasādhanarūpatā BVaky_3,8.52b
sādhyasādhanarūpatām BVaky_2.432b
sādhyasādhanavartitā BVaky_3,8.47b
sādhyasyāpariniṣpatteḥ BVaky_3,8.54a
sādhyasyārthasya vācakaḥ BVaky_2.336d
sādhyaḥ sann abhidhīyate BVaky_3,8.17d
sādhyā ca sādhanaṃ caiva BVaky_3,8.36c
sādhyenārthena sādhane BVaky_2.416b
sādhyeva vyavatiṣṭhate BVaky_3,8.38d
sādhvī vāg bhūyasī yeṣu BVaky_1.126a
sā nityā sā mahān ātmā BVaky_3,1.34c
sā nimittasarūpatā BVaky_3,11.13d
sāparādhaṃ bahucchalaṃ BVaky_2.138b
sāpi dravyapadārthatā BVaky_3,14.357d
sāpi vyāvṛttarūpe 'rthe BVaky_2.223c
sāpekṣatvaṃ prakalpate BVaky_3,14.413b
sāpekṣatvaṃ pradhānānām BVaky_3,14.282c
sāpekṣā ye tu vākyārthāḥ BVaky_2.325c
sāpekṣe vā pṛthak pṛthak BVaky_3,11.17b
sāpekṣo vinivartate BVaky_2.337b
sā bhedaṃ pratipadyate BVaky_2.456d
sāma dravyāntaraṃ na tu BVaky_2.107b
sāmarthyaprāpitaṃ yac ca BVaky_2.73a
sāmarthyam avasīyate BVaky_2.278b
sāmarthyam aviśeṣoktam BVaky_3,14.44a
sāmarthyam uparudhyate BVaky_3,12.11b
sāmarthyam aucitī deśaḥ BVaky_2.316a
sāmarthyaṃ na prahīyate BVaky_3,1.68b
sāmarthyaṃ nālikādibhiḥ BVaky_3,2.5d
sāmarthyaṃ vāvatiṣṭhate BVaky_3,1.95b
sāmarthyaṃ sādhanaṃ viduḥ BVaky_3,7.1d
sāmarthyāt tad dhi kalpate BVaky_2.341d
sāmarthyāt sa pratīyate BVaky_3,14.415d
sāmarthyāt saṃnidhīyete BVaky_3,1.77c
sāmarthyāt saṃbhavas tasya BVaky_2.417c
sāmarthyād anapekṣasya BVaky_3,14.445c
sāmarthyād anumīyate BVaky_3,14.460d
sāmarthyād avatiṣṭhate BVaky_2.378b
sāmarthyād avasīyate BVaky_3,14.485d
sāmarthyād yatra kāṅkṣyate BVaky_2.450b
sāmarthyān niyatāśrayāḥ BVaky_2.362b
sāmarthye samavasthite BVaky_2.33b
sāmānādhikaraṇyasya BVaky_3,14.8c
sāmānādhikaraṇyaṃ ca BVaky_3,14.21a
sāmānādhikaraṇyaṃ ca BVaky_3,14.182c
sāmānādhikaraṇyaṃ ca BVaky_3,14.523a
sāmānādhikaraṇyaṃ cen BVaky_3,14.219a
sāmānādhikaraṇye tu BVaky_3,14.183a
sāmānādhikaraṇye 'pi BVaky_3,14.431a
sāmānādhikaraiṇye 'pi BVaky_3,14.174c
sāmānyajñānabhedānām BVaky_3,1.31c
sāmānyapratirūpakāḥ BVaky_2.17b
sāmānyabhāga evāsyāḥ BVaky_2.462c
sāmānyabhūtā sā pūrvaṃ BVaky_3,8.38a
sāmānyabhūto dravyātmā BVaky_3,14.185a
sāmānyam atha vā bhavet BVaky_3,9.88d
sāmānyam apare viduḥ BVaky_2.44b
sāmānyam ākṛtir bhāvo BVaky_3,14.321a
sāmānyam āśrayaḥ śakter BVaky_2.311c
sāmānyam āśritaṃ yad yad BVaky_1.64a
sāmānyavacanaḥ katham BVaky_3,14.426d
sāmānyavacanaḥ śabda BVaky_3,14.386c
sāmānyaviṣayo yataḥ BVaky_3,14.138b
sāmānyasyātideśo 'yaṃ BVaky_2.78c
sāmānyasyābhidhāyakaḥ BVaky_3,14.214d
sāmānyasyāvadhāraṇe BVaky_3,1.107b
sāmānyaṃ kaś cid ekasmiñ BVaky_3,14.371c
sāmānyaṃ kārakaṃ tasya BVaky_3,7.44a
sāmānyaṃ yat tad atyantaṃ BVaky_3,14.147c
sāmānyaṃ yadi bādhyate BVaky_2.64d
sāmānyaṃ vāvikalpitam BVaky_3,14.500d
sāmānyaṃ vā viśeṣaṃ vā BVaky_3,3.73a
sāmānyaṃ vopadiśyate BVaky_3,14.188b
sāmānyaṃ śyāmatānyaiva BVaky_3,14.398a
sāmānyākhyāviśesitāḥ BVaky_3,14.145d
sāmānyānām asaṃbandhāt BVaky_3,14.10a
sāmānyārthas tirobhūto BVaky_2.15a
sāmānye kaiś cid iṣyate BVaky_3,14.46b
sāmānye nañ vyavasthitaḥ BVaky_3,14.256b
sāmānye na nirūpyate BVaky_3,14.143d
sāmānyena pradarśitāḥ BVaky_3,7.89b
sāmānyenābhidhīyate BVaky_2.459b
sāmānyenopadeśaś ca BVaky_2.176a
sāmānye bhāva ity atra BVaky_3,8.60a
sāmānye vā vivakṣite BVaky_3,14.225b
sāmānyeṣv api sāmānyaṃ BVaky_3,11.11a
sāmānye samavasthitam BVaky_3,14.388b
sāmidhenyantaraṃ caivam BVaky_2.258a
sāmyaṃ kṛtsnena vidyate BVaky_3,14.450d
sāmyaṃ vā sthitir ucyate BVaky_3,13.17b
sāmyenānyatarābhāve BVaky_3,1.80a
sāmye vā na nivartate BVaky_3,14.374d
sāravatyo 'pi mūrtayaḥ BVaky_1.112d
sārūpyāt tatra gamyate BVaky_2.372b
sārūpyāt tu tad evedam BVaky_3,14.461a
sārthakānarthakau bhede BVaky_2.107a
sārthako 'narthakas tathā BVaky_2.205b
sārvarūpyam ivāpannā BVaky_2.145c
sārvārthyam avarudhyate BVaky_3,2.5b
sārvārthyaṃ tasya bhidyate BVaky_2.250d
sā liṅgair vyapadiśyate BVaky_3,13.7d
sāvasthā dyotyate nañā BVaky_3,14.272d
sā vyakter anuniṣpāde BVaky_3,8.22c
sā śaktiḥ pratibadhyate BVaky_1.33d
sā śaktīḥ pratibadhnāti BVaky_3,9.24c
sā sarvavidyāśilpānāṃ BVaky_1.133a
sā saṃkhyā na nivartate BVaky_3,14.287d
sā saṃyogavibhāgānām BVaky_3,6.5c
sā sādhyevopalabhyate BVaky_3,8.21d
sā siddhiḥ paramātmanaḥ BVaky_1.144b
sā svair upādhibhir bhinnā BVaky_3,6.3c
sāhacaryaṃ virodhitā BVaky_2.315b
sāhacaryeṇa bhidyante BVaky_3,9.81c
sā hi pratyavamarśinī BVaky_1.132d
sā hi svaśaktyā bhinneva BVaky_2.25c
sā hy arthasya vidhāyikā BVaky_3,14.15d
sāṃnām ṛgyajuṣasya ca BVaky_1.21b
siddham ity apadiśyate BVaky_3,9.110d
siddhaye liṅgasaṃkhyayoḥ BVaky_3,14.135d
siddharūpo 'bhidhīyate BVaky_3,7.79d
siddhasya viṣayāntare BVaky_3,14.563b
siddhasyābhimukhībhāva- BVaky_3,7.163a
siddhasyārthasya pākādeḥ BVaky_3,8.43a
siddhaṃ pūrveṇa karmatvaṃ BVaky_3,7.73c
siddhaḥ saṃkhyāvivakṣāyāṃ BVaky_3,1.91c
siddhaḥ sādhanam iṣyate BVaky_3,7.14d
siddhā tu yasmin sādhyatvaṃ BVaky_3,8.50c
siddhā mukhyaiva bhūtatā BVaky_3,9.111b
siddhāsattvābhidhāyitā BVaky_3,14.520d
siddhir dṛṣṭiviṣādiṣu BVaky_3,7.52d
siddhir yatra na gamyate BVaky_3,7.51b
siddhir yatra vivakṣitā BVaky_3,9.110b
siddhisopānaparvaṇām BVaky_1.16b
siddhe tu sādhanākāṅkṣā BVaky_3,8.18a
siddheś ca prakrame sādhyam BVaky_3,8.58c
siddhe hi darśane kiṃ syād BVaky_3,13.12c
siddhair mantrauṣadhādibhiḥ BVaky_2.323b
siddho 'trāpi vater vidhiḥ BVaky_3,14.536b
siddho vacanabhedaś ca BVaky_3,14.339c
siddhau satyāṃ hi sāmānyaṃ BVaky_3,7.95c
siddhyasiddhikṛtā teṣāṃ BVaky_2.263c
siddhyasiddhikṛto bheda BVaky_3,14.555a
sidhyatir na vinā ṇicā BVaky_3,7.61b
simhaśabdena saṃbandhe BVaky_3,14.493a
sīrāsimusalādayaḥ BVaky_2.275d
sunirmṛṣṭa ivādarśe BVaky_3,9.40c
sunv abhīty ābhimukhye ca BVaky_2.201c
supā saṃkhyābhidhīyate BVaky_2.401d
suvarṇapiṇḍe prakṛtau BVaky_3,7.115c
suvarṇaṃ kuṇḍale yathā BVaky_3,2.15b
suvarṇādi yathā yuktam BVaky_3,2.4a
suvarṇādivikāravat BVaky_3,7.50d
susūkṣmajaṭakeśādau BVaky_3,14.58a
sūkṣmatvān nopalabhyate BVaky_1.120b
sūkṣmayoḥ spandamānayoḥ BVaky_1.161b
sūkṣmavāgātmani sthitaḥ BVaky_1.115b
sūkṣmaṃ grāhyaṃ yathānyena BVaky_2.62a
sūkṣmā vāg anapāyinī BVaky_1.167d
sūtradhāraṃ pracakṣate BVaky_3,9.4b
sūtrasthena na vidyate BVaky_3,14.463d
sūtraṃ pratyayaśāsanam BVaky_3,14.152b
sūtraṃ vyākaraṇāntare BVaky_3,14.562b
sūtrāṇāṃ sānutantrāṇāṃ BVaky_1.23c
sūtrārambhān na caitasmād BVaky_3,14.564a
sūtre grāhyām athāpare BVaky_1.70b
sūtre ca prathamābhāvān BVaky_3,14.410c
sūtreṇa pratipādite BVaky_3,14.140d
sūtre 'pi nityagrahaṇaṃ BVaky_3,14.118c
sūtre śrutaś ca dviṣṭho 'sāv BVaky_3,14.515a
sṛṣṭvā bhāvān pṛthagvidhān BVaky_1.140b
seyaṃ vyākaraṇasmṛtiḥ BVaky_1.158b
saiva nādhyavasīyate BVaky_3,3.21d
saiva bhāvavikāreṣu BVaky_3,1.36a
saiva sattā viśiṣyate BVaky_3,9.112b
saivātrāviṣṭaliṅgatā BVaky_3,14.329d
saiṣā bhedaṃ prapadyate BVaky_1.121d
saiṣā saṃsāriṇāṃ saṃjñā BVaky_1.134a
so 'kṣaśabdaḥ prayujyate BVaky_2.472b
soḍhatvam iti karmaṇaḥ BVaky_3,7.53b
soḍhatvam upagacchate BVaky_1.84b
sopasargād vidhiḥ smṛtaḥ BVaky_2.181b
sopaskāreṣu sūtreṣu BVaky_3,14.464a
sopākhyatvam anāśritya BVaky_3,14.264c
sopākhyasya tu bhāvasya BVaky_3,3.62c
sopāyam abhidhīyate BVaky_2.310d
so 'pi buddhinibandhanaḥ BVaky_3,14.568b
so 'budhapratipattaye BVaky_3,7.147d
so 'bhinno vyapadiśyate BVaky_3,14.166d
so 'yam ity anupagrahaḥ BVaky_3,8.54b
so 'yam ity api vā śrutiḥ BVaky_3,14.350b
so 'yam ity abhisaṃbandhāj BVaky_3,14.347a
[so 'yam ity abhisaṃbandhāt BVaky_3,14.83a
so 'yam ity abhisaṃbandhāt BVaky_3,14.152c
so 'yam ity abhisaṃbandhād BVaky_2.128a
so 'yam ity abhisaṃbandhād BVaky_3,14.117c
so 'yam ity abhisaṃbandhād BVaky_3,14.164c
so 'yam ity abhisaṃbandhād BVaky_3,14.187a
so 'yam ity abhisaṃbandhād BVaky_3,14.224a
so 'yam ity abhisaṃbandhād BVaky_3,14.227a
so 'yam ity abhisaṃbandhād BVaky_3,14.342a
so 'yam ity abhisaṃbandhe BVaky_3,14.84a
so 'yam ity abhisaṃbandhe BVaky_3,14.151c
so 'yam ity abhisaṃbandho BVaky_2.40a
so 'yam ekatvanānātve BVaky_3,14.368a
so 'rtho bhinneṣu vartate BVaky_2.396b
so 'virāmān nivartate BVaky_3,9.83b
so 'vyayenābhidhīyate BVaky_3,7.165d
stanakeśādisaṃbandho BVaky_3,13.1a
stanādīnāṃ tu darśanāt BVaky_3,13.10b
stutinindāprakalpanā BVaky_2.319b
stutinindāpradhāneṣu BVaky_2.247a
stūyate sā stutis tasya BVaky_2.320c
stokasya vābhinirvṛtter BVaky_3,7.99a
stokādīnāṃ pracakṣate BVaky_3,7.99d
strīti buddheḥ samanvayaḥ BVaky_3,13.5b
strītvaṃ tu pratyayārthatvād BVaky_3,14.186c
strītvaṃ svabhāvasiddho vā BVaky_3,14.187c
strītvādīnāṃ vyavasthā hi BVaky_3,13.7c
strītvābhidhānapakṣe 'pi BVaky_3,14.120a
strīvat puṃvac ca yoṣitaḥ BVaky_3,14.576b
strīśabde varṇyate yadā BVaky_3,14.175b
strīśabdo guṇaśabdatvāt BVaky_3,14.170a
stryarthas tasyecchayā yogaḥ BVaky_3,14.169c
stryarthaḥ saṃstyānavad dravyaṃ BVaky_3,14.171a
sthādibhiḥ kevalair yac ca BVaky_2.189a
sthānanirmārjanaṃ tathā BVaky_2.313b
sthānānām abhighātaś ca BVaky_1.130c
sthānināṃ gamyate kriyā BVaky_2.331b
sthāneṣu vivṛte vāyau BVaky_1.165a
sthāneṣv abhihato vāyuḥ BVaky_1.111c
sthālyā pacyata ity eṣā BVaky_3,7.91c
sthāvarāṇāṃ ca vṛttibhiḥ BVaky_3,9.45b
sthitasyānugrahas tais tair BVaky_3,9.11a
sthitaṃ toyakriyāvaśāt BVaky_1.50b
sthitaṃ pratyakṣapakṣe taṃ BVaky_1.39c
sthitaḥ saṃsargibhir bhāvaiḥ BVaky_3,9.23a
sthitibhāgasya hetavaḥ BVaky_3,9.25b
sthitibhedanimittatvaṃ BVaky_1.78c
sthitir ity apadiśyate BVaky_3,13.27d
sthitir ity abhidhīyate BVaky_3,8.27d
sthitir niyamapūrvikā BVaky_3,9.10d
sthitiś ceti virodhinaḥ BVaky_3,7.144b
sthitiś cety atha bhidyate BVaky_3,14.322d
sthitiś cety anapāyinaḥ BVaky_3,13.13b
sthitis tena prakalpate BVaky_3,9.21d
sthite tu pratipādanam BVaky_3,10.8d
sthiteś ca sarvaliṅgānāṃ BVaky_3,13.18c
sthiteṣu sarvaliṅgeṣu BVaky_3,13.19a
sthūlena tulyo yātīti BVaky_3,14.512a
snehāntarād avacchedas BVaky_3,14.296a
spandamānaprabho maṇiḥ BVaky_3,14.617d
sparśanāvaraṇe yathā BVaky_2.292b
sparśaprabandho hastena BVaky_2.291a
sphaṭikādi yathā dravyaṃ BVaky_3,3.40a
sphoṭakālo na bhidyate BVaky_1.106b
sphoṭarūpāvibhāgena BVaky_1.83a
sphoṭātmā tair na bhidyate BVaky_1.79d
sphoṭād evopajāyante BVaky_1.109c
sphotasyābhinnakālasya BVaky_1.76a
smaraṇaṃ mātṛkarmakam BVaky_3,14.530b
smṛtayo bahurūpās ca BVaky_1.7a
smṛtiṃ ca sanibandhanām BVaky_1.43b
smṛtes tu viṣayāc chabdāt BVaky_2.359c
smṛtyantara udāhṛtāḥ BVaky_2.231d
smṛtyartham anugamyante BVaky_1.26c
smṛtyartham anuṣajyate BVaky_3,12.12b
syātām asati tasmimś ca BVaky_3,11.30c
syāt prātipadikārthatā BVaky_3,14.231d
syāt syāt tatrāntaraṅgatvād BVaky_3,14.58c
syād anya iti cocyate BVaky_3,14.393b
syād anyo vety aniścitam BVaky_3,14.608b
syād avijñātahetukaḥ BVaky_3,5.5d
syād etal liṅgadarśanam BVaky_3,14.433b
syād eṣāṃ pṛthagarthatā BVaky_2.112d
syād grāmyapagusaṅghavat BVaky_3,14.318b
syād vā saṃkhyāvato 'rthasya BVaky_2.164c
syād vā sāmānyadharmatā BVaky_3,14.308d
syād vicāryam idaṃ punaḥ BVaky_3,3.76d
syād viśiṣṭāviśiṣṭayoḥ BVaky_2.397b
syān nimittānuvartanam BVaky_3,14.202b
syopayogaḥ prakāśyate BVaky_3,10.3d
srotovad apakarṣati BVaky_3,7.33d
svakakṣyāsu prakarṣaś ca BVaky_3,7.93a
svakāla eva sādhutve BVaky_3,9.94a
svakālam anurudhyate BVaky_3,9.104b
svakriyāvayave sthitam BVaky_3,7.56b
svakriyāsv anugṛhyate BVaky_3,9.23b
svacche chāyā ivāmbhasi BVaky_3,9.19d
svajātivyaktihetavaḥ BVaky_3,9.20d
svatantraparatantratve BVaky_3,7.8a
svatantrair muktasaṃśayaiḥ BVaky_3,7.123d
svatantro 'nyaiḥ prakalpitaḥ BVaky_1.83d
svatantro 'sau na vidyate BVaky_3,14.206b
svatarkam anudhāvatā BVaky_2.489d
svato vā nopakalpate BVaky_3,3.70d
svato vāpy anugamyate BVaky_3,14.373b
svatyādīnāṃ vidharmaṇām BVaky_2.202d
svadharmad viprakṛṣyate BVaky_3,11.7d
svadharmaś ca nivartate BVaky_3,14.449b
svadharmād anyadharmeṇa BVaky_3,11.6c
svadharmeṇa pravartate BVaky_3,14.376d
svadharmeṇābhidhīyate BVaky_3,7.127d
svadharme nāvatiṣṭhate BVaky_3,3.24d
svadharmair yujyate tataḥ BVaky_3,14.207d
svanimittāt pratīyate BVaky_1.120d
svapne bhoktā pravartate BVaky_1.140d
svapne rūpāṇi cetasaḥ BVaky_3,2.17d
svaprakarṣanibandhanaḥ BVaky_3,5.8b
svaprakarṣaṃ niveśayan BVaky_3,5.8d
svapratyayānukāreṇa BVaky_2.135c
svabuddhyā tam apoddhṛtya BVaky_3,11.6a
svabuddhyā pravibhajyate BVaky_3,14.567d
svabhāva iva cānādir BVaky_2.235c
svabhāvajñais tu bhāvānāṃ BVaky_1.171c
svabhāvataḥ pravartante BVaky_3,7.58c
svabhāvato nivṛttānāṃ BVaky_3,14.251c
svabhāvabhedān nityatve BVaky_1.77a
svabhāvavaraṇābhāsa- BVaky_2.152a
svabhāvasiddhe dvandvasya BVaky_3,14.203c
svabhāvād aparārthatvāt BVaky_3,14.120c
svabhāvād ekalakṣaṇe BVaky_3,3.65b
svabhāvena vyavasthitā BVaky_3,7.133b
svabhāvo vyapadeśyo vā BVaky_3,1.95a
svamātrā paramātrā vā BVaky_1.141a
svayaṃ vidyopavartate BVaky_2.233d
svarabhedād yathā śabdāḥ BVaky_3,13.22a
svaravṛttiṃ vikurute BVaky_2.149a
svaritaṃ samupasthitam BVaky_3,12.15d
svaritetāṃ nivartikā BVaky_3,12.25d
svariteto ñitas tathā BVaky_3,12.11d
svarūpajyotir evāntaḥ BVaky_1.167c
svarūpam anirūpanāt BVaky_3,14.351b
svarūpam avadhāryate BVaky_1.85d
svarūpamātravṛttīṃś ca BVaky_2.407c
svarūpaṃ gṛhyate tathā BVaky_1.58d
svarūpaṃ ca prakāśate BVaky_1.51d
svarūpaṃ ca pratīyate BVaky_3,3.1b
svarūpaṃ nāvadhāryate BVaky_3,1.110d
svarūpaṃ vidyate yasya BVaky_2.420a
svarūpād viprakṛṣyate BVaky_3,3.58d
svarūpād vṛttim icchataḥ BVaky_2.262b
svarūpeṇānirūpitam BVaky_3,3.54d
svarūpeṇāvikāriṇaḥ BVaky_2.104b
svarūpe tu śrutiḥ sthitā BVaky_2.256d
svarūpeṣūpalabhyeṣu BVaky_3,3.2c
svarūpopanibandhanā BVaky_2.371b
svarūpopanibandhanāḥ BVaky_1.60b
svavyāpāraviśiṣṭānām BVaky_3,8.23a
svavyāpāre vyavasthitam BVaky_3,7.55b
svaśaktayo vā sattāyā BVaky_3,1.40c
svaśaktiyogāt saṃbandhaṃ BVaky_3,3.40c
svaśaktiḥ pravibhajyate BVaky_2.473d
svaśaktau vyajyamānāyāṃ BVaky_1.114a
svaśaktyaivaṃ prakāśate BVaky_3,8.34d
svaśabdābhihite kena BVaky_3,14.4c
svaśabdenābhidhīyate BVaky_2.439b
svaśabdair abhidhāne tu BVaky_3,7.13a
svasminn ātmani tatrānyad BVaky_3,9.114c
svasya kartuḥ prayojakam BVaky_3,7.63b
svaṃ rūpam iti kaiś cit tu BVaky_1.69a
svaṃ rūpam iti caitasminn BVaky_3,14.581a
svaṃ svaṃ bhojyaṃ vibhāgena BVaky_2.390c
svā"ngasaṃyoginaḥ pāśā BVaky_3,7.30a
svākhyayaivopacaryate BVaky_3,7.132d
svāṅgādisamudāyavat BVaky_3,11.21d
svāṅgād vyavasthā yā loke BVaky_3,6.8a
svā ca jātiḥ pratīyate BVaky_3,3.13b
svā jātir vyaktirūpeṇa BVaky_3,7.108c
svā jātiḥ prathamaṃ śabdaiḥ BVaky_3,1.6a
svātantryam uttaraṃ labdhvā BVaky_3,7.21c
svātantryaṃ kartur ucyate BVaky_3,7.102d
svātantryād eva niśritaḥ BVaky_3,7.123b
svātantryeṇopadiśyate BVaky_1.65b
svātantryenābhidhāyakaḥ BVaky_3,11.7b
svātantrye 'pi prayoktāra BVaky_3,7.94a
svānyādhāropabandhanāḥ BVaky_3,3.14b
svāmini vyatirekaś ca BVaky_3,14.237a
svārthamātraṃ prakāśyāsau BVaky_2.337a
svārthavat sā vyapekṣāsya BVaky_3,14.48c
svārthasyaiva prasiddhaye BVaky_3,7.124d
svārthaṃ pravartamānaṃ tu BVaky_3,1.82c
svārthā eva pratīyante BVaky_2.347c
svārthād arthāntare sthitau BVaky_2.279b
svārthikāḥ pratyayās tadā BVaky_3,14.175d
svārthe nāvaśyam iṣyate BVaky_2.365d
svārthe pravartamāno 'pi BVaky_2.267a
svāśrayasyābhiniṣpattyai BVaky_3,1.27c
svāśrayā eva jātayaḥ BVaky_3,1.43d
svāśrayeṇa tu saṃyuktaiḥ BVaky_3,3.16a
svāśraye samavetānāṃ BVaky_3,7.1a
svāśrayair vyapadiṣṭasya BVaky_3,14.331c
svāhendraśatrur vardhasva BVaky_3,10.5c
svāṃ yonim upadhāvati BVaky_1.127d
sve kartṛtve 'vatiṣṭhate BVaky_3,7.56d
svena dharmeṇa tat tathā BVaky_3,9.89b
svair arthair nityasaṃbandhās BVaky_2.334c
svair ākārair apāyibhiḥ BVaky_3,2.4b
svair vyāpāraiḥ samanvitāḥ BVaky_3,7.20d
svaiḥ sāmānyaviśeṣaiś ca BVaky_3,7.11a
haritakyādiṣu vyaktiḥ BVaky_3,14.156a
hariścandrādiṣu suṭo BVaky_2.283c
halaiḥ kṛṣati pañcabhiḥ BVaky_3,12.24b
hastasparśād ivāndhena BVaky_1.42a
hastinyāṃ vaḍavāyāṃ ca BVaky_3,13.5a
hāyanākhyāṃ prapadyate BVaky_3,9.29d
hitvā svadharmān vartante BVaky_3,14.284c
himāraṇye mahattvena BVaky_3,13.25a
hetujanmavyapekṣātaḥ BVaky_3,9.109c
hetutvānugataṃ tu tat BVaky_3,7.27d
hetutve karmasaṃjñāyāṃ BVaky_3,7.130a
hetutvenāvatiṣṭhate BVaky_3,9.9d
hetudharmavyapekṣaṇe BVaky_3,9.111d
hetupakārād ākṣipto BVaky_3,9.55a
hetubhyas tārakādiṣu BVaky_3,13.9b
hetur arthasya sādhakaḥ BVaky_3,7.27b
hetuvādair na bādhyate BVaky_1.41d
hetusaṃjñāṃ prapadyate BVaky_3,7.125d
hetuhetumator yoga- BVaky_2.203a
hetuḥ kartuḥ prayojakaḥ BVaky_3,7.128b
hetuḥ saṃkhyāvivakṣāyā BVaky_3,1.60c
hetuḥ so 'sti gavāntare BVaky_3,14.395d
hetvarthā tu kriyā tasmān BVaky_3,7.26c
hedābhedāv atikrāntām BVaky_3,3.10c
hemanto 'nyāśrayo yataḥ BVaky_3,14.316d
hotavyasadṛśo hotety BVaky_3,14.442a
hotavyādiṣu yasmāc ca BVaky_3,14.498a
hrasvadīrghaplutādiṣu BVaky_1.77b
hrasvadīrghaplutādiṣu BVaky_3,9.63b
hrasvadīrghaplutāvṛttyā BVaky_3,9.64a
hrasvasya lakṣaṇārthatvāt BVaky_2.308c
hrasvasyārdhaṃ ca yad dṛṣṭaṃ BVaky_2.308a
hrasvopādhiviśiṣṭāyāḥ BVaky_3,13.25c