Bhartrhari: Vakyapadiya Input by Yves Ramseier PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akarmakatve saty एवं BVaky_3,14.67a अकुर्वाणो ऽथ वा किं चित् BVaky_3,8.34c अकृतश् चेति संघातः BVaky_3,14.266c अकृते वा कृतासङ्गाद् BVaky_3,14.267c अकृत्रिमो हि संबन्धो BVaky_2.369c अकृत्स्नविषयाभासं BVaky_3,3.54a अक्रमस् तु वितत्येव BVaky_2.19c अक्रमस्यापि विश्वस्य BVaky_3,9.46c अक्रमः क्रमरूपेण BVaky_1.49c अक्रमास् तेषु भावानां BVaky_3,9.52c अक्रमे क्रमनिर्भासे BVaky_2.33c अक्रियाणां निवृत्त्यर्था, BVaky_3,14.497a अक्रियार्थेन योगेन BVaky_3,14.556c अक्षादीनाम् इव प्राहुर् BVaky_2.409c अक्षादेषु यथा भिन्ना BVaky_2.465a अक्षिणां तन्त्रिणां तन्त्रम् BVaky_2.466a अगुर् अश्व इति व्याप्तिर् BVaky_3,14.304c अगृहीतविशेषेण BVaky_3,14.103a अगृहीतावधौ शब्दे BVaky_2.95c अगृहीताः प्रकाशकाः BVaky_1.57d अगोर् अचित्रगोश् चैव BVaky_3,14.215a अग्निदत्तस् तु यो ऽग्निः स्यात् BVaky_2.282a अग्निशब्दनिबन्धनः BVaky_1.61b अग्निशब्दस् तथैवायम् BVaky_1.61a अग्निशब्दाभिधेयया BVaky_1.61d अग्निश्रुत्यैति संबन्धम् BVaky_1.61c अग्निसोमादयः शब्दा BVaky_2.281a अग्निः प्रकाशदाहाभ्याम् BVaky_2.477c अग्न्यर्थम् उपपादितम् BVaky_2.300b अघोषा च प्रवर्तते BVaky_1.164b अङ्गत्वेन प्रतीतानां BVaky_3,1.59a अङ्गदी कुण्डली चेति BVaky_3,14.569a अङ्गवन् नोपलभ्यते BVaky_3,14.591d अङ्गानाम् अप्रयोजकम् BVaky_2.81b अङ्गीकृते तु केषां चित् BVaky_2.416a अङ्गीकृतोपमानेन BVaky_3,14.301c अङ्गोपाङ्गनिबन्धनाः BVaky_1.10b अचेतनेषु चैतन्यं BVaky_3,14.326a अच्वेर् इति यथा लिङ्गम् BVaky_3,14.433c अजन्मनि तथा नित्ये BVaky_3,2.18a अजस्रवृत्तिर् यः शब्दः BVaky_1.120a अजस्रं सर्वभावानां BVaky_3,13.16c अजाश्वादिषु संबन्धाद् BVaky_3,14.26c अजिह्मा राजपद्धतिः BVaky_1.16d अट्कुप्वाङादिभिस् तथा BVaky_2.387b अडादीनां व्यवस्थार्थं BVaky_2.180a अणवः सर्वशक्तित्वाद् BVaky_1.113a अत एवं समर्थ्यते BVaky_3,14.337d अतत्त्वम् इति मन्यन्ते BVaky_3,2.7c अतद्गुणो ऽतश् छागः स्यान् BVaky_3,1.80c अतद्धर्मसु भावेषु BVaky_3,6.12c अतद्रूपेण संसर्गात् BVaky_3,11.13c अतस् तं प्रतिजानते BVaky_2.46d अतस् तां जातिम् इच्छन्ति BVaky_3,13.5c अतस् ते जातिवाचिनः BVaky_3,1.12d अतस् तैः कर्मभिर् धातुर् BVaky_3,7.69a अतः क्रियान्तराभावे BVaky_3,9.78c अतः पूर्वेण भिद्यते BVaky_3,14.294d अतः सर्वस्य निर्देशे BVaky_3,1.51c अतः सर्वो ऽर्थ इष्यते BVaky_3,1.13d अतः संयोगिदेशानां BVaky_3,1.18a अतः सो ऽप्य् अभिधीयते BVaky_3,14.575d अतिङ्ग्रहणम् एवं तु BVaky_3,14.447a अतिदूरे व्यवस्थितम् BVaky_3,14.75d अतीतम् अपि केषां चित् BVaky_3,9.53c अतीतः सर्वलक्षणः BVaky_3,3.11b अतीताख्या तु या शक्तिस् BVaky_3,9.51c अतीतानागतज्ञानं BVaky_1.37c अतीन्द्रियान् असंवेद्यान् BVaky_1.38a अतो जात्यभिधाने ऽपि BVaky_3,1.4c अतो द्रव्याश्रितां संख्याम् BVaky_3,11.12a अतो न वचनान्तरम् BVaky_3,14.283d अतो ऽनिर्ज्ञातरूपत्वात् BVaky_1.58a अतो भावविकारेषु BVaky_3,8.28c अतो bhëitapuæskatvÃt BVaky_3,6.10a अतो bhëya उदाहृतः BVaky_3,14.167d अतो ऽयुक्ततरं विदुः BVaky_3,6.16d अतो ऽर्थान्तरवाचित्वं BVaky_2.169c अतो वाक्यं प्रयुज्यते BVaky_2.427d अत्यजन्तौ प्रपद्येते BVaky_3,9.101c अत्यद्भुता त्व् इयं वृत्तिर् BVaky_3,3.81a अत्यन्तपरतन्त्रत्वाद् BVaky_3,3.4c अत्यन्तभिन्नयोर् एव BVaky_3,14.358a अत्यन्तभिन्नयोर् वा स्यात् BVaky_2.474a अत्यन्तभेदः सर्वेषां BVaky_2.260c अत्यन्तभेदे तत्त्वस्य BVaky_2.21c अत्यन्तभेदे नानात्वं BVaky_3,14.393c अत्यन्तम् अतथाभूते BVaky_1.142a अत्यन्तम् अतदात्मकम् BVaky_3,2.9d अत्यन्तम् अत्र विषये BVaky_3,14.551a अत्यन्तम् अनवस्थिताः BVaky_3,6.1d अत्यन्तयतशक्तित्वाच् BVaky_2.437c अत्यन्तविपरीतो ऽपि BVaky_2.285a अत्यन्तं न प्रयुज्यते BVaky_3,14.583b अत्यन्तं भिन्नधर्मणाम् BVaky_2.94d अत्यन्तं विषये भिन्ने BVaky_3,14.573a अत्यन्तादर्शने न स्याद् BVaky_3,13.11c अत्यन्तानुगमात् तत्र BVaky_3,14.467a अत्यन्तैकत्वविषयो BVaky_3,14.391c अत्यम्न्तम् अतदात्मकम् BVaky_3,2.10d अत्र च प्रत्ययो भवेत् BVaky_3,14.522d अत्र तूपपदेनायम् BVaky_3,12.27a अत्र नास्ति वतेर् विधिः BVaky_3,14.524d अत्र बाधसमुच्चयौ BVaky_2.77d अत्र भेदे विवक्षिते BVaky_3,14.553d अत्रातीतविपर्यासः BVaky_1.17a अत्राधिकरणे वादाः BVaky_2.116c अत्राप्य् अर्थो न विद्यते BVaky_3,14.442b अत्रेदं नान्तरीयकम् BVaky_2.81d अत्रैकवचनं भवेत् BVaky_3,14.594b अत्वं संपद्यते यस् त्वं BVaky_3,7.117a अथ कारण पूर्वकाः BVaky_3,9.20b अथ च प्रागसद्भावः BVaky_3,3.78c अथ जातिमतो ऽर्थस्य BVaky_3,14.269c अथ तैर् एव जनितः BVaky_2.396a अथ त्व् एकविभक्तित्वाद् BVaky_3,14.411a अथ प्रतिविधाता यो BVaky_3,12.24a अथ यज् ज्ञानम् उत्पन्नं BVaky_2.243a अथर्वणाम् अङ्गिरसां BVaky_1.21a अथ श्यामेव शस्त्रीयं BVaky_3,14.423a अथ स्वभावो वचनाद् BVaky_3,14.276a अथाधारः स एवास्य BVaky_2.244c अथाप्य् अवाच्यम् इत्य् एवं, BVaky_3,3.21a अथायम् आन्तरो ज्ञाता BVaky_1.115a अथासज् जायते कथम् BVaky_3,3.43d अथासंसृष्ट एवार्थः BVaky_2.248a अथासौ समुदीर्यते BVaky_1.116d अथास्मान् नियमाद् ऊर्ध्वं BVaky_3,9.19a अथोपचारसत्तैवं BVaky_3,3.46a अदृष्टत्वात् प्रतिनिधेः BVaky_3,7.102a अदृष्टम् अनुपश्यति BVaky_2.91b अदृष्टविप्रयोगार्थः BVaky_2.163c अदृष्टवृत्तिलाभेन BVaky_3,3.18a अदृष्टोपरतिं भेदम् BVaky_3,6.16c अदेशानां घटादीनां BVaky_3,1.16a अदेशाश् चाप्य् अभागाश् च BVaky_3,6.14a अद्वये चैव सर्वस्मिन् BVaky_3,3.65a अधिकं वर्तते तेषु BVaky_1.126c अधिकारो निवर्तते BVaky_1.169b अधिगच्छत इत्य् एके BVaky_2.107c अधिदैवम् अधिक्रतु BVaky_2.254b अधिविद्यं प्रकासते BVaky_1.14d अधीते तुल्य इत्य् एवं BVaky_3,14.506a अधीयते ब्राह्मणवत् BVaky_3,14.385a अधीष्वाध्ययनं बहु BVaky_3,14.528b अध्यस्यते विरुद्धे ऽर्थे BVaky_3,9.100c अध्यस्य परिकल्प्यते BVaky_3,9.107d अध्यात्मं विनिगृह्यते BVaky_3,9.90b अध्यादीन् परिकल्पयेत् BVaky_2.219b अध्यारोपो न दुर्लभः BVaky_3,11.10b अध्याहितकलां यस्य BVaky_1.3a अध्येतरि यदा वृत्तिर् BVaky_3,14.492a अध्येतव्येन विप्राणां BVaky_3,14.444c अध्येता ब्राह्मण इव BVaky_3,14.505c अध्येत्रा सदृशो ऽध्येतेत्य् BVaky_3,14.524c अध्येत्रोर् अपदिश्यते BVaky_3,14.532b अध्रुवेण निमित्तेन BVaky_3,2.3a अध्वनाम् एकता नास्ति BVaky_3,9.61c अध्वनो वर्तमानस्य BVaky_3,9.103a अध्वाधिकरणं यथा BVaky_3,9.47b अनङ्गीकृतसत्त्वं तु BVaky_3,14.586a अनङ्गीकृतसंस्त्यानात् BVaky_3,14.172c अनन्तरम् इदं कार्यम् BVaky_2.118c अनन्तरं फलं यस्याः BVaky_3,8.15a अनन्यत् प्रविभज्यते BVaky_2.97d अनपेक्ष्य प्रयुञ्जीत BVaky_3,8.16c अनर्थकानां पाठो वा BVaky_2.259c अनर्थकानां संघातः BVaky_2.205a अनर्थकान्य् अपायत्वात् BVaky_2.55a अनर्थकेन संसृष्टाः BVaky_2.191c अनवस्था प्रसज्यते BVaky_3,14.219d अनवस्थितकम्पे ऽपि BVaky_1.109a अनवस्थितवृत्तिता BVaky_3,13.16b अनाक्येया कथं चन BVaky_2.144b अनागतत्वम् अस्तित्वं BVaky_3,9.111c अनागता जन्मशक्तेः BVaky_3,9.51a अनागमविकल्पा तु BVaky_2.233c अनागमश् च सो ऽभ्यासः BVaky_2.118a अनादिनिधनम् ब्रह्म BVaky_1.1a अनादिम् अव्यवच्छिन्नां BVaky_1.172a अनादिर् अर्थैः शब्दानां BVaky_3,3.29c अनादिर् योग्यता यथा BVaky_3,3.29b अनाव् अभ्युपगम्यते BVaky_3,14.623b अनावृत्तापि या क्रिया BVaky_2.456b अनाश्रितक्रियस् तस्मान् BVaky_3,14.517a अनाश्रिते तु व्यापारे BVaky_3,7.24a अनित्यत्वं स्वशक्तिर् वा BVaky_3,3.34c अनित्यदर्शिनां त्व् अस्मिन् BVaky_1.182c अनित्यस्य यथोत्पादे BVaky_3,9.22a अनित्ये ऽप्य् आश्रये स्थिता BVaky_3,1.41d अनित्येष्व् अपि नित्यत्वम् BVaky_3,3.34a अनिबद्धं निमित्तेषु BVaky_2.234a अनिमित्तं वतेस् तुल्यं BVaky_3,14.512c अनिराकरणात् कर्तुस् BVaky_3,7.129a अनिरूपितरूपेषु BVaky_3,14.475c अनिर्जातस्य निर्ज्ञानं BVaky_3,14.360a अनिर्ज्ञातगुणे चैवं BVaky_3,14.9c अनिर्ज्ञातस्वरूपो हि BVaky_3,14.375c अनिर्ज्ञातं प्रसिद्धेन BVaky_3,14.361a अनिर्देश्याद् विशेषाद् वा BVaky_3,14.373c अनिर्धारितधर्मत्वाद् BVaky_3,14.145a अनिर्वृत्तेश् च तस्य वा BVaky_3,7.99b अनुक्तम् अपि रूपेण BVaky_2.313c अनुक्तापि प्रकाशते BVaky_3,7.82d अनुगृह्णाति संबन्ध BVaky_3,3.11c अनुग्रहार्था भोक्तॄणां BVaky_2.388a अनुच्छिन्नाश्रयाज् जातिर् BVaky_3,1.41c अनुच्छेद्याश्रयाम् एके BVaky_3,1.42a अनुनिष्पद्यते परः BVaky_2.476b अनुनिष्पादिकल्पेन BVaky_3,9.67a अनुनिष्पादिनः कांश् चिच् BVaky_2.121c अनुनिष्पादिनः शब्दाः BVaky_2.361c अनुपप्लुतचेतसाम् BVaky_1.37b अनुपात्तं प्रतीयते BVaky_2.307d अनुपासितवृद्धानां BVaky_2.490c अनुप्रयोगसिद्ध्यर्थं BVaky_3,14.232a अनुप्रवृत्तिधर्मो वा BVaky_3,1.14a अनुप्रवृत्तिरूपा या BVaky_3,1.19a अनुप्रवृत्तेति यथा- BVaky_3,1.101a अनुप्राप्तः प्रतीयते BVaky_3,8.10b अनुबन्धश् च सिद्धे ऽर्थे BVaky_3,12.12a अनुबन्धस्वरादिभ्यः BVaky_3,14.79c अनुभूय स्वतन्त्रताम् BVaky_3,7.54b अनुमानप्रधानेन BVaky_1.42c अनुमानप्रयोजनम् BVaky_3,13.12d अनुमानं तदर्थस्य BVaky_2.328c अनुमानं निमित्तस्य BVaky_2.371c अनुमानं विवक्षायाः BVaky_3,14.198c अनुमानात् प्रतीयते BVaky_3,7.85d अनुयातीव सो ऽन्येषां BVaky_3,14.324c अनुवादो यथा भवेत् BVaky_2.245b अनुविद्धम् इव ज्ञानं BVaky_1.131c अनुस्यूतेव भेदाभ्याम् BVaky_3,14.29a अनुस्यूतेव संसृष्टैर् BVaky_3,14.93a अनेक इति पश्चाच् च BVaky_3,14.293c अनेकतीर्थभेदायास् BVaky_1.159c अनेकधर्मवचनाः BVaky_3,14.265a अनेकपदसंश्रयम् BVaky_2.42d अनेकरूपा लक्ष्यन्ते BVaky_3,8.14c अनेकव्यक्तिवर्तिनीम् BVaky_3,8.21b अनेकव्यक्त्यभिव्यङ्ग्या BVaky_1.96a अनेकशक्तेर् एकस्य BVaky_2.444a अनेकशक्तेर् एकस्य BVaky_2.473c अनेकस्माद् अस इति BVaky_3,14.282a अनेकाख्यातयोगे ऽपि BVaky_2.350a अनेकार्थत्वम् एकस्य BVaky_2.263a अनेका शक्तिर् एकस्य BVaky_2.477a अन्तरालप्रवृत्तिभिः BVaky_3,9.82d अन्तरालं तद् एतयोः BVaky_3,14.106d अन्तरेण कथं भवेत् BVaky_3,3.35d अन्तरेण क्रियाशब्दं BVaky_2.326c अन्तरेण न गम्यते BVaky_2.429d अन्तरेण व्यवस्थितम् BVaky_2.329d अन्तरेन चशब्दस्य BVaky_3,14.191a अन्तरो ऽर्थः प्रकाश्यते BVaky_2.31b अन्तर्णीय प्रयुज्यते BVaky_2.161b अन्तर्भवेच् च संबन्धः BVaky_3,14.222a अन्तर्भावाच् च तेनासौ BVaky_3,3.47c अन्तर्भूतक्रियान्तरैः BVaky_3,7.67b अन्तर्भूतणिजर्थानां BVaky_3,7.73a अन्तर्भूतविभक्त्यर्थे BVaky_3,14.228a अन्तर्भूतं निमित्तं च BVaky_3,14.509a अन्तर्भूते तु करणे BVaky_3,14.457a अन्तर्मात्रात्मनस् तस्य BVaky_2.32c अन्तःकरणतत्त्वस्य BVaky_1.117a अन्तःकरणतत्त्वस्य BVaky_3,7.41c अन्तःकरणधर्मो वा BVaky_3,6.23a अन्तःकरणवृत्तौ च BVaky_3,14.92a अन्ते या वा क्रियाभागे BVaky_3,8.22a अन्त्या कलेव सोमस्य BVaky_1.168c अन्त्येन ध्वनिना सह BVaky_1.86b अन्त्ये वात्मनि या सत्ता BVaky_3,8.24a अन्नादानादि रूपां च BVaky_2.377a अन्यतश् चापि लादेशान् BVaky_3,12.1c अन्यत् तस्माद् विविच्यते BVaky_1.66d अन्यत् त्व् अकथितं स्मृतम् BVaky_3,7.71d अन्यत्र च ततो रूपं BVaky_2.446c अन्यत्र दृष्टकर्मेन्द्रो BVaky_3,14.565c अन्यत्र वर्तमानं सद् BVaky_3,14.405a अन्यत्र विहिते ग्रहे BVaky_3,1.70b अन्यत्र श्रूयमाणैश् च BVaky_2.347a अन्यत्राविहितस्यैव BVaky_3,1.57a अन्यथाकृत्य विषयम् BVaky_1.92c अन्यथा च समाख्यानम् BVaky_2.173a अन्यथा ते न साधवः BVaky_2.109d अन्यथा दाहशब्देन BVaky_2.422c अन्यथा प्रतिपद्यते BVaky_2.239d अन्यथा प्रतिपद्यते BVaky_2.246d अन्यथा प्रतिपद्यार्थं BVaky_2.239a अन्यथा हि व्यवस्थाने BVaky_2.376c अन्यथैव व्यवस्थिताम् BVaky_3,3.10d अन्यथैव समर्थ्यते BVaky_3,14.330d अन्यथैवाग्निसंबन्धाद् BVaky_2.422a अन्यथैवाध्यवस्यति BVaky_1.92d अन्यथैवोपपाद्यते BVaky_1.34d अन्यद् एवेति गम्यते BVaky_3,14.390d अन्यद् एषु न विद्यते BVaky_2.410b अन्यद् रूपं न गृह्यते BVaky_2.458b अन्यद् रूपं प्रतीयते BVaky_2.458d अन्यप्रत्यायने शक्तिर् BVaky_1.62c अन्यशब्दविवक्षया BVaky_1.183b अन्यस्मिन्न् अनुषज्यते BVaky_2.177d अन्यस्य विनिवर्तकम् BVaky_3,14.143b अन्यः कश् चिन् न विद्यते BVaky_2.346d अन्यः कायवतां विधिः BVaky_3,6.17d अन्या जपप्रबन्धेषु BVaky_2.261c अन्या त्व् अप्रेर्यमाणैव BVaky_1.162a अन्यार्थानां कथं चन BVaky_2.411d अन्या श्यामा तु तद्रूपा BVaky_3,14.382c अन्या सत्तौपचारिकी BVaky_3,3.39b अन्या संस्कारसावित्री BVaky_2.261a अन्यासाम् अस्ति संभवः BVaky_3,11.15d अन्यासां तु तदाख्यता BVaky_3,8.15d अन्यूनस् तेन गम्यते BVaky_2.214d अन्येन व्यपदिष्टस्य BVaky_3,7.161a अन्येषाम् उभयोः स्थितम् BVaky_3,14.399b अन्यैर् अवयवैः पुनः BVaky_2.236d अन्यैस् तु भावैर् अन्येषां BVaky_3,9.35a अन्यैस् तु मानं जात्यादि BVaky_3,14.375a अन्यो द्रव्याद् विभक्त्यर्थः BVaky_3,7.165c अन्योन्यापेक्षया शक्त्या BVaky_2.213c अन्वयव्यतिरेकाभ्याम् BVaky_3,14.19a अन्वयव्यतिरेकाभ्यां BVaky_2.166c अन्वयव्यतिरेकाभ्यां BVaky_2.209c अन्वयव्यतिरेकाभ्यां BVaky_2.340c अन्वयव्यतिरेकाभ्यां BVaky_3,1.67a अन्वयव्यतिरेकाभ्यां BVaky_3,14.34c अन्वयव्यतिरेकाभ्यां BVaky_3,14.202c अन्वयव्यतिरेकौ च BVaky_3,11.30a अन्वयव्यतिरेकौ तु BVaky_2.12c अन्वयाद् गम्यते सो ऽर्थो BVaky_3,14.96a अन्वयो ऽर्थस्य दृश्यते BVaky_2.169b अन्वाख्यानस्मृतेर् ये च BVaky_2.231a अन्वाख्यानाद् धि साधुत्वम् BVaky_3,14.271c अन्वाख्यानानि भिद्यन्ते BVaky_2.170a अन्वाख्यानाय भेदास् तु BVaky_3,14.72c अन्वाख्यानाय यो भेदः BVaky_2.443a अन्वाख्येयत्वम् अर्हति BVaky_3,14.276b अन्वाख्येयाश् च ये शब्दा BVaky_1.24c अन्वाख्येयास् तथा शास्त्रम् BVaky_3,14.75c अपदं जायते सर्वं BVaky_3,9.26c अपदार्थस्य दर्शनात् BVaky_2.425d अपदे ऽर्थे पदन्यासः BVaky_3,3.78a अपरे तु पदस्यैव BVaky_2.329a अपरे ब्राह्मणादीनां BVaky_3,14.303a अपरैर् अनुगम्यते BVaky_2.125d अपरैर् उपवर्ण्यते BVaky_3,8.39d अपरो ऽर्थे प्रयुज्यते BVaky_1.44d अपाकृतो वा तेनायं BVaky_3,14.501c अपायविषयं ध्रौव्यं BVaky_3,7.138c अपि तेषां न कल्पते BVaky_3,14.64d अपि प्रत्याययत्य् असौ BVaky_2.299d अपि प्रयोक्तुर् आत्मानं BVaky_1.143a अपि लोकव्यवस्थया BVaky_3,14.44b अपूर्वदेवतास्वर्गैः BVaky_2.119c अपूर्वस्य विधेयत्वात् BVaky_3,1.69a अपूर्वं कालशक्तिं वा BVaky_3,7.34a अपृथक्त्वे च संबन्धस् BVaky_3,2.16c अपृथक्त्वे ऽपि शक्तिभ्यः BVaky_1.2c अपृथक्शब्दवाच्यस्य BVaky_3,14.355a अपृथक्शब्दवाच्यापि BVaky_3,14.357a अपेक्षणीया शुद्धे ऽर्थे BVaky_3,14.498c अपेक्षमानः संबन्धं BVaky_3,14.240a अपेक्षितक्रियं चेति BVaky_3,7.136c अपोद्धारपदार्थाः ये BVaky_1.24a अपोद्धारश् च सामान्यम् BVaky_3,14.144a अपोद्धारस् तथा वाक्ये BVaky_2.10c अपोद्धारे प्रकल्पिते BVaky_2.269b अपोद्धारे विवक्षिते BVaky_3,13.6b अपोद्धृत्यैव वाक्येभ्यः BVaky_3,1.1c अप्छालिबीजसंयोगे BVaky_3,9.106a अप्य् अतो व्यपदिश्यते BVaky_3,3.3d अप्य् अपेक्षानिबन्धनम् BVaky_3,14.408d अप्रकर्षं प्रकर्षेण BVaky_3,5.9c अप्रयुक्तपदश् चार्थो BVaky_2.219c अप्रयुक्तपदाश्रया BVaky_2.328b अप्रयुक्तं त्रिरात्रादि BVaky_3,7.155c अप्रयोगस् तथा भवेत् BVaky_3,14.211d अप्रयोगे ऽधिपर्योश् च BVaky_2.190a अप्रयोगे न विद्यते BVaky_3,14.502d अप्रवृत्तिर् अदर्शनम् BVaky_3,14.130b अप्रसिद्धं तु यं भागम् BVaky_2.91a अप्राप्ता चोत्तरं पदम् BVaky_3,1.39b अप्राप्तो यस् तु शुक्लादिः BVaky_2.74a अबहिःसाधनाधीना BVaky_3,9.110a अबुद्धान् वाक्यपूर्विकाम् BVaky_2.226b अबुधप्रतिपत्तये BVaky_3,14.98b अबुधः प्रतिपद्यते BVaky_3,14.574d अबुधान् प्रति वृत्तिं च BVaky_3,14.95a अबुधान् प्रत्य् उपायाश् च BVaky_3,14.50a अब्रह्मणादिषु नञः BVaky_3,14.250c अभाव इति भावस्य BVaky_3,14.264a अभाववादिनो वापि BVaky_3,3.64c अभावस् तस्य वृत्तिषु BVaky_3,14.130d अभावस्यानुपाख्यत्वात् BVaky_3,3.62a अभावात् केवलायास् तु BVaky_3,14.452a अभावान् न प्रकल्पते BVaky_3,7.152b अभावावगतिः कथम् BVaky_2.243d अभावे कीदृशः क्रमः BVaky_2.24d अभावे त्रिषु कालेषु BVaky_3,3.69a अभावे ऽपि भृशादिषु BVaky_3,14.433d अभावो यदि वस्तु स्यात् BVaky_3,3.76a अभावो वा लुको यत्र BVaky_3,14.132a अभिख्या स्वप्नवच् छ्रुतौ BVaky_1.173b अभिजल्पं प्रचक्षते BVaky_2.128d अभिधानक्रियाभेदाच् BVaky_2.106a अभिधानक्रियायोगाद् BVaky_2.408a अभिधानप्रवृत्तये BVaky_3,3.45b अभिधानं न विद्यते BVaky_3,14.212b अभिधानं प्रयुज्यते BVaky_2.160b अभिधानं प्रवर्तते BVaky_3,8.3d अभिधानाभिधेययोः BVaky_2.405d अभिधानियमस् तस्माद् BVaky_2.405c अभिधाने ऽपि संख्यायाः BVaky_3,14.231a अभिधाविषयो यतः BVaky_3,14.186d अभिधेयः पदस्यार्थो BVaky_2.113a अभिधेयात्मना स्थितम् BVaky_3,3.34b अभिधेयाश्रयं द्वयम् BVaky_3,14.156d अभिधेयेषु केषु चित् BVaky_1.55b अभिन्नकालाम् अर्थेषु BVaky_3,3.50a अभिन्नम् अपि शब्दस्य BVaky_3,9.65c अभिन्नम् एव वाक्यं तु BVaky_2.75a अभिन्नम् श्रूयते क्व चित् BVaky_3,14.603b अभिन्नव्यपदेशार्हम् BVaky_3,14.106c अभिन्नं वा न विद्यते BVaky_3,14.568d अभिन्ना इति वा पुनः BVaky_3,1.20b अभिन्नो रूपभेदेन BVaky_2.470a अभिप्रायानुरोधो ऽपि BVaky_3,7.124c अभियुक्ततरैर् अन्यैर् BVaky_1.34c अभिव्यक्ततरो यो ऽर्थः BVaky_2.212a अभिव्यक्ताः स्वकार्याणां BVaky_3,1.44c अभिव्यक्तिनिमित्तस्य BVaky_3,9.65a अभिव्यक्तिर् यदाश्रया BVaky_3,6.3b अभिव्यङ्क्तुं न शक्नुतः BVaky_3,14.10d अभेदग्रहणाद् एष BVaky_3,7.113c अभेदपूर्वकाभेदाः BVaky_2.57a अभेदप्रक्रमे ऽत्यन्तं BVaky_3,14.60c अभेदरूपं सादृश्यम् BVaky_3,1.92a अभेदस्य विवक्षायाम् BVaky_3,14.394a अभेदाख्यम् उपग्राहि BVaky_3,14.113c अभेदाच् च विशिष्यते BVaky_3,7.100b अभेदाद् अभिधेयस्य BVaky_2.227a अभेदे त्व् एकशब्दत्वाच् BVaky_3,14.333a अभेदेन क्रियैका तु BVaky_3,7.142a अभेदेन प्रतीयते BVaky_3,14.164d अभेदेन प्रतीयते BVaky_3,14.515b अभेदेन समन्वयात् BVaky_3,14.184d अभेदेनाभिधीयते BVaky_3,14.530d अभेदेनोपमानस्य BVaky_3,14.591a अभेदेनोपसम्ग्रहः BVaky_3,8.27b अभेदे यदि कालस्य BVaky_3,9.63a अभेदे लिङ्गसंख्याभ्यां BVaky_3,14.135a अभेदैकत्वसंख्यायां BVaky_3,14.111c अभेदैकत्वसंख्या वा BVaky_3,14.100a अभेदोपनिबन्धनः BVaky_3,7.153d अभेदो हि विशेषाणाम् BVaky_3,14.142c अभेद्ये भेद्यभावो ऽपि BVaky_3,11.5c अभ्यन्तरीकृताद् भेदः BVaky_2.186c अभ्यस्य स्वम् च दर्शनम् BVaky_2.487b अभ्यासात् प्रक्रमो ऽन्यस् तु BVaky_2.402c अभ्यासात् प्रतिभाहेतुः BVaky_2.117a अभ्यासाद् एव जायते BVaky_1.35b अभ्यासे तुल्यरूपत्वान् BVaky_3,14.74c अभ्राणीव प्रचीयन्ते BVaky_1.114c अमुख्यसंभवे तत्र BVaky_3,14.268a अयथार्थां समीहते BVaky_2.319d अयनप्रविभागश् च BVaky_3,9.43a अयम् अस्याम् इयं त्व् अस्माद् BVaky_3,7.19c अयम् आगमसंग्रहः BVaky_2.487d अयम् एव तु सूत्रेण BVaky_3,14.574a अयं पदार्थ एतस्मिन् BVaky_3,14.279a अयं पूर्वेभ्य आगमः BVaky_3,14.20d अयं शब्दैर् अपोद्धृत्य BVaky_2.86c अयुक्तम् इति वर्ण्यते BVaky_3,14.458b अयोगो लिङ्गसंख्याभ्यां BVaky_3,14.308c अयौगपद्ये ज्ञानानाम् BVaky_3,1.108a अरणिस्थं यथा ज्योतिः BVaky_1.47a अराज्ञि येषां धर्माणां BVaky_3,14.559a अरूपं पररूपेण BVaky_3,5.9a अर्थक्रियासु वाक् सर्वान् BVaky_1.135a अर्थजात्यभिधाने ऽपि BVaky_3,1.11a अर्थतत्त्वावधारणम् BVaky_2.286b अर्थप्रकरणादिभिः BVaky_2.411b अर्थप्रकरणादिभिः BVaky_3,14.481d अर्थप्रकरणापेक्षं BVaky_2.268c अर्थप्रकरणापेक्षो BVaky_2.264a अर्थप्रकरणाभ्यां तु BVaky_2.332c अर्थप्रकरणाभ्यां वा BVaky_2.251c अर्थप्रत्यायनाभेदे BVaky_1.27c अर्थप्रवृत्तितत्त्वानां BVaky_1.13a अर्थभागैस् तथा तेषाम् BVaky_2.31a अर्थभेदः प्रतीयते BVaky_3,12.27b अर्थभेदे ऽपि सारूप्यात् BVaky_3,14.193c अर्थभेदो लुबन्तेषु BVaky_3,14.598c अर्थमात्रं विपर्यस्तं BVaky_2.255c अर्थमात्रं विपर्यस्तं BVaky_2.256c अर्थम् आहान्यरूपेण BVaky_3,3.54c अर्थयोगं च लौकिकम् BVaky_2.344b अर्थयोगात् प्रसिद्धयः BVaky_2.346b अर्थरूपविविक्तं च BVaky_3,1.110c अर्थरूपं तथा शब्दे BVaky_1.51c अर्थवत्ता न विद्यते BVaky_2.424d अर्थवत्ताप्रकरणाद् BVaky_2.212c अर्थवत्त्वे प्रदर्शितः BVaky_2.210b अर्थवद्भ्यो विशिष्टार्थः BVaky_2.208a अर्थवन्तः समुदिता BVaky_2.54c अर्थवस्तुषु गृह्यते BVaky_2.425b अर्थवान् परिकल्पितः BVaky_3,14.19b अर्थस् तु तस्य संबन्धी BVaky_2.337c अर्थस्य चाभिसंबन्ध- BVaky_2.432c अर्थस्य प्रतिपतृषु BVaky_2.18d अर्थस्य प्रतिपादकान् BVaky_2.408b अर्थस्य प्रविभज्यते BVaky_2.431b अर्थस्य विनिवृत्तत्वाल् BVaky_3,14.45a अर्थस्य सर्वशक्तित्वात् BVaky_2.434c अर्थस्यानुगमं कं चिद् BVaky_3,14.76a अर्थस्यानेकशक्तित्वे BVaky_3,14.105c अर्थस्यापि परिग्रहः BVaky_3,14.581b अर्थस्वरूपे शब्दानां BVaky_2.262a अर्थं कथं चित् पुरुषः BVaky_2.39a अर्थः कृत्सो ऽनुमीयते BVaky_2.156d अर्थः प्रकरणं लिङ्गं BVaky_2.315c अर्थाच् छब्दः प्रतीयते BVaky_3,3.32d अर्थात् प्रकरणाद् वापि BVaky_3,14.445a अर्थात् प्रतीतम् अन्योन्यं BVaky_3,12.23a अर्थात्मन्य् अविशेषेण BVaky_3,14.483c अर्थात्मा भिद्यते भावे BVaky_3,8.59c अर्थात्मा व्यपदिश्यते BVaky_3,14.16d अर्थात् सर्वाणि कर्माणि BVaky_3,14.292c अर्थानाम् अविवक्षितम् BVaky_2.304b अर्थानां लौकिकैर् यथा BVaky_2.142b अर्थानां संनिधाने ऽपि BVaky_2.303a अर्थान्तरस्य तद्भावस् BVaky_2.279c अर्थान्तराभिधानाच् च BVaky_3,14.81a अर्थान्तराभिधायित्वं BVaky_3,14.33a अर्थान्तरावबोधेन BVaky_2.206c अर्थान्तरे च यद् वृत्तं BVaky_2.177a अर्थान् स्वरूपभेदेन BVaky_2.165c अर्थाभिधानसंबन्धम् BVaky_2.403c अर्थावभासरूपा च BVaky_2.421c अर्थाः सर्वे विवक्षया BVaky_3,14.571d अर्थित्वम् अत्र सामर्थ्यम् BVaky_2.79a अर्थिनां गुणभेदे ऽपि BVaky_2.382c अर्थिष्व् आदैक्षु भेदेन BVaky_2.381c अर्थे बुद्धिः प्रवर्तते BVaky_3,14.93b अर्थेषु शक्तिभेदानां BVaky_3,7.6c अर्थो द्वन्द्वस्य तत्र स्याद् BVaky_3,14.206c अर्थोपसर्जनीभूतान् BVaky_1.55a अर्थो ऽभिधीयते यस्माद् BVaky_2.427c अर्थो भेदे ऽपि सर्वाभिर् BVaky_3,14.525c अर्थो व्यावृत्तरूपो ऽपि BVaky_3,1.101c अर्धर्चादिषु शब्देषु BVaky_2.103a अर्धं च पिप्पली चेति BVaky_3,14.479c अर्धं पशोर् इति यथा BVaky_2.341c अर्हतेश् च क्रिया कर्त्री BVaky_3,14.560a अर्हार्थे ऽपि वतिः सिद्धः BVaky_3,14.552c अलब्धगाधे गाम्भीर्याद् BVaky_2.483a अलं स्याद् अपदस्थानम् BVaky_3,3.80c अलातचक्रवद् रूपं BVaky_3,8.8c अलुकश् चैकवद्भावस् BVaky_3,14.107a अल्पदेशान्तरावस्थं BVaky_2.294c अल्पविद्यापरिग्रहान् BVaky_2.481b अल्पं शास्त्रप्रयोजनम् BVaky_1.40d अल्पे महति वा छिद्रे BVaky_3,9.71a अल्पे महति वा शब्दे BVaky_1.106a अवच्छिनत्ति संबन्धस् BVaky_2.45c अवच्छेदम् इवाधाय BVaky_3,14.11c अवच्छेदो विधीयते BVaky_3,14.261b अवधित्वं पृथक् पृथक् BVaky_3,7.141b अवधित्वेन चापेक्षा- BVaky_3,6.21a अवधिप्रतिपाद्ययोः BVaky_3,6.2b अवबोधस्य शाश्वती BVaky_1.132b अवर्षादिषु दोसश् च BVaky_3,14.316c अवर्षासु ततो ऽसिद्धिर् BVaky_3,14.305c अवश्यं ब्राह्मणे कश् चित् BVaky_3,14.270a अवस्तुपतिते ज्ञात्वा BVaky_3,6.24c अवस्तुष्व् अपि नोत्प्रेक्षा BVaky_3,3.86c अवस्तु स्याद् अतीतं यद् BVaky_3,3.77a अवस्था तादृशी नास्ति BVaky_3,14.327a अवस्थादेशकालानां BVaky_1.32a अवस्थाभेददर्शिभिः BVaky_2.173b अवस्था व्यतिकीर्येरन् BVaky_3,9.5c अवस्थां पञ्चमीम् आहुर् BVaky_3,7.60a अवाच्यम् इति यद् वाच्यं BVaky_3,3.20a अवाच्यस्योपकारित्व BVaky_3,14.358c अविकल्पसमुच्चयः BVaky_2.126b अविकल्पितवाक्यार्थे BVaky_2.116a अविकारस्य शब्दस्य BVaky_1.97a अविग्रहा गतादिस्था BVaky_3,14.68a अविच्छेदेन वर्तते BVaky_1.41b अविच्छेदेन शिष्टानाम् BVaky_1.158c अविद्यमानब्राह्मण्यो BVaky_3,14.301a अविद्यमानभेदत्वात् BVaky_3,14.402c अविद्यैवोपवर्ण्यते BVaky_2.233b अविद्वान् प्रतिपद्यते BVaky_2.13d अविनाशो गुरुत्वस्य BVaky_3,7.150a अविप्रयोगः साधुत्वे BVaky_3,14.77a अविभक्तं तद् उच्यते BVaky_3,14.100d अविभक्ते ऽपि वाक्यार्थे BVaky_2.88a अविभक्तो विभक्तेभ्यो BVaky_1.45a अविभागं तु शब्देभ्यः BVaky_2.419a अविभागा तु पश्यन्ती BVaky_1.167a अविभागाद् विवृत्तानाम् BVaky_1.173a अविभागे तथा सैव BVaky_1.139c अविभागेन वर्तन्ते BVaky_3,14.101c अविरुद्धं गवादीनां BVaky_2.172c अविरुद्धा, विरुद्धाभिर् BVaky_3,13.4c अविरोधिविरोधिभिः BVaky_3,3.41d अविरोधी विरोधी वा BVaky_3,3.67a अविरोधी विरोधी वा BVaky_3,3.68a अविरोधेन गच्छतः BVaky_1.59d अविर्भावतिरोभाव- BVaky_3,13.17c अविवक्षितम् अप्य् अर्थं BVaky_2.301c अविवेकात् प्रदेशेभ्यो BVaky_3,1.18c अविशिष्टस्य पर्यायो BVaky_3,14.271a अविशिष्टं कृताकृतात् BVaky_3,14.267d अविशिष्टः प्रतीयते BVaky_3,1.88d अविशिष्टः सतान्येन BVaky_3,7.10@c अविशिष्टार्थवृत्तित्वं BVaky_3,14.191c अविशिष्टो भवत्य् अन्यैः BVaky_3,7.123c अवृष्टयो यथा वर्सा BVaky_3,14.302a अव्यक्तव्यञ्जनाव्यक्तेर् BVaky_3,13.10c अव्यक्तं तद्विदां तेन BVaky_1.179c अव्यतिक्रम्य वर्तते BVaky_3,1.10d अव्ययानां च यो धर्मो BVaky_3,14.106a अव्ययेषु वतेर् न च BVaky_3,14.495b अव्ययेषु वतेः पाठः BVaky_3,14.522a अव्युदासे स्वरूपस्य BVaky_3,3.23c अशक्तेः सर्वशक्तेर् वा BVaky_2.131a अशक्तैर् अभिधातृभिः BVaky_1.182b अशब्दम् अपरे ऽर्थस्य BVaky_2.421a अशब्दम् इव शब्दवत् BVaky_2.348b अशब्दलक्षणाकाङ्क्षं BVaky_2.450c अशब्दवाच्यात् संबन्धाद् BVaky_3,14.346c अशब्दवाच्या सा बुद्धिर् BVaky_2.242c अशब्दवाच्यो यो भेदः BVaky_3,14.370a अशाब्दो यदि वाक्यार्थः BVaky_2.16a अशुक्ल इति कृष्णादिर् BVaky_3,14.289a अशुद्धौ व्यवतिष्ठते BVaky_3,3.58b अशोभनम् असंबद्धम् BVaky_3,14.458c अश्मादीनां पुनः पुनः BVaky_3,14.17b अश्रुता गम्यते क्रिया BVaky_3,14.515d अश्रुताश् च प्रतीयन्ते BVaky_3,14.516a अश्वमेधेन यक्ष्यन्ते BVaky_2.455a असतश् च क्रमो नास्ति BVaky_3,9.36a असतश् चान्तराले yä BVaky_1.87a असतः स्यात् प्रधानता, BVaky_3,14.259b असताप्य् अनभिव्यक्तं BVaky_3,14.261c असता ब्राह्मणेन च BVaky_3,14.297b असताभ्यन्तरीकृतम् BVaky_3,14.313d असति वा सति वापि BVaky_3,12.5c असतैव तु भेदानां BVaky_3,14.314c असतो ऽर्थस्य मन्यते BVaky_2.92d असत्त्वभूतम् अत्यन्तम् BVaky_2.46c असत्त्वभूतो भावश् च BVaky_2.195c असत्त्वभूतो व्यापारः BVaky_3,14.519a असत्त्वं प्रति निश्चयः BVaky_3,13.11d असत्या व्यक्तयः स्मृताः BVaky_3,1.32d असत्यां प्रतिपत्तौ वा BVaky_2.334a असत्ये वर्त्मनि स्थित्वा BVaky_2.238c असत्यैर् अवधार्यते BVaky_3,2.2b असत्योपाधिभिः शब्दैः BVaky_3,2.2c असत्योपाधि यत् सत्यं BVaky_2.127a असत्यो ऽपि तथा कश् चित् BVaky_2.321c असत्यो वापि संसर्गः BVaky_2.126c असत्सामान्यवृत्तिर् वा BVaky_3,14.311a असदाकाशनिश्रयम् BVaky_3,7.112d असद् इत्य् अपि सत्त्वेन BVaky_3,14.307c असन्न् इति समासे ऽस्मिन् BVaky_3,14.254c असन् निवर्तते तस्माद् BVaky_3,8.20a असन् ब्राह्मण इत्य् आभ्यां BVaky_3,14.298c असन् मूर्तिनिरूपितम् BVaky_3,7.112b असमाख्येयतत्त्वानाम् BVaky_2.142a असमाप्तगुणं सिद्धेर् BVaky_3,14.383c असमासे समासे च BVaky_3,14.51a असम्यगुपदेशाद् वा BVaky_3,14.281a असंकरेण सर्वार्थो BVaky_2.254c असंख्याताः क्रमोद्देशैर् BVaky_2.453c असंख्यासमुदायत्वात् BVaky_3,11.21a असंनिधौ प्रतिनिधिर् BVaky_2.70a असंभवात् तु संबन्धे BVaky_3,14.223a असंभवाद् विशेषाणां BVaky_2.67c असंभवे ऽपि वा वृत्तेः BVaky_3,14.433a असंश् च नास्तेः कर्ता स्याद् BVaky_3,3.48c असंसृष्टेषु विद्यते BVaky_3,1.21d असाक्षाद् धारयत् क्रियाम् BVaky_3,7.148b असाधिका प्रतिज्ञेति BVaky_3,3.27a असाधुत्वनिवृत्त्यर्थं BVaky_3,14.88c असाधुर् अनुमानेन BVaky_3,3.30a असाध्या व्यक्तिरूपेण BVaky_3,8.21c असास्नो गौर् इति यथा, BVaky_3,14.299a असिद्धा तं प्रति क्रिया BVaky_3,8.50b असिद्धिम् लिङ्गसंख्ययोः BVaky_3,14.201d अस्तं यातेषु वादेषु BVaky_1.149a अस्तित्वं च प्रतिज्ञाय BVaky_3,13.11a अस्तित्वं वस्तुमात्रस्य BVaky_3,9.113a अस्तित्वेनानुषक्तो वा BVaky_2.427a अस्तित्वोपनिबन्धनम् BVaky_2.412b अस्तीति व्यपदिश्यते BVaky_3,3.47b अस्तीत्य् आहुः पुराणगाः BVaky_1.46b अस्त्य् अर्थः सर्वशब्दानां BVaky_2.119a अस्त्रीपूर्वपदत्वात् तु BVaky_3,14.419a अस्पृशन्न् अपि पाणिना BVaky_3,8.33b अस्माद् इत्य् उपदर्शकः BVaky_2.118d अस्मिन्न् अर्थे न शब्देन BVaky_3,6.10c अस्मिन्न् अर्थो न भिद्यते BVaky_2.79b अस्मिन् वतिर् उदाहृतः BVaky_3,14.579d अस्मिन् सूत्रे प्रतीयते BVaky_3,14.582d अस्मिंस् तु न विवक्षितः BVaky_2.80d अस्य वाक्यान्तरे दृष्टाल् BVaky_2.86a अस्यादीनां तु कर्तृत्वे BVaky_3,7.96a अस्यादीनां विदारणे BVaky_3,7.29b अस्यायं वाचको वाच्य BVaky_3,3.3a अस्यां त्व् अन्तर्बहिर्भावः BVaky_3,6.23c अस्यां पूर्वं व्यवस्थितः BVaky_3,3.41b अस्येते व्यतिरेकश् च BVaky_1.68c अस्येत्य् अग्रहणं न च BVaky_3,1.108b अस्येदम् इति वा यत्र BVaky_3,14.350a अस्यैता इति तत्रार्थे BVaky_3,14.238c अस्वगोण्यादयः शब्दाः BVaky_1.176a अस्वतन्त्रे स्वतन्त्रत्वं BVaky_3,11.5a अस्वशब्दाभिधानास् तु BVaky_3,1.48a अस्वातन्त्र्यफलो बन्धिः BVaky_3,1.4a अस्वाधीनस्थितिं विदुः BVaky_3,9.22d अहितेषु यथा लौल्यात् BVaky_3,7.80a अंब्वंब्व् इति यथा बालः BVaky_1.179a आकाङ्क्षावत् प्रतीयते BVaky_3,14.165b आकाङ्क्षावान् प्रवर्तते BVaky_3,14.24b आकारवन्तः संवेद्या BVaky_2.133a आकारवर्णावयवैः BVaky_2.154a आकारावग्रहस् तु यः BVaky_2.120b आकारैश् च व्यवच्छेदात् BVaky_3,2.5a आकाशम् एव केषां चिद् BVaky_3,7.151a आकाशस्य प्रदेशेन BVaky_3,6.5a आकाशस्य यथा भेदश् BVaky_3,7.111a आकाशस्यापि विद्यते BVaky_3,1.15d आकाशस्याप्य् अदेशस्य BVaky_3,1.16c आकाशात् सर्वमूर्तयः BVaky_3,7.153b आकृतिः सर्वशब्दानां BVaky_3,14.317a आकृतेर् उपकारो ऽयं BVaky_3,14.334c आकृतेर् एकशब्दता BVaky_3,14.339b आकृतेर् द्रव्यपक्षेन BVaky_3,14.332c आकृतौ वापि सामान्ये BVaky_3,14.400a आकृतौ वा प्रधानत्वम् BVaky_3,14.337c ÃkrŬa इव कालस्य BVaky_3,9.72a आक्षिप्तं कर्मवाचिना BVaky_2.339b आक्षेपाच् च प्रयोगे.न BVaky_3,14.73a आख्यातपदवाच्यया BVaky_3,14.252b आख्यातपदवाच्ये ऽर्थे BVaky_2.430a आख्यातपदवाच्ये ऽर्थे BVaky_3,9.99a आख्यातशब्दे नियतं BVaky_2.327a आख्यातशब्दे भागाभ्यां BVaky_3,8.47a आख्यातशब्दैर् अर्थो ऽसाव् BVaky_3,8.30a आख्यातस्यास्य वर्ण्यते BVaky_2.340b आख्यातं तद्धितार्थस्य BVaky_2.306a आख्यातं शब्दसंघातो BVaky_2.1a आख्यातानुपयोगे तु BVaky_3,7.72c आख्यातेष्व् एकशब्दाया BVaky_3,14.340c आख्यातैर् अभिधीयते BVaky_3,8.11d आख्यायते च शास्त्रेण BVaky_3,14.155a आगतो याति वाच्यताम् BVaky_2.127d आगमस् तम् उपासीनो BVaky_1.41c आगमस् तु विशिष्यते BVaky_2.151d आगमं प्रतिपद्यते BVaky_1.148b आगमा इव के चित् तु BVaky_2.192c आगमाच् छास्त्रसदृशो BVaky_3,11.9c आगमात् प्रतिपद्यते BVaky_1.157b आगमाद् एव जायते BVaky_2.151b आचण्डालमनुष्याणाम् BVaky_1.40c आचयापचयाः पृथक् BVaky_3,9.13b आचार्यो मातुलश् चेति BVaky_3,8.64a आण्डभावम् इवापन्नो BVaky_1.52a आतेश् च भेदहेतुत्वान् BVaky_3,14.134a आतौ तस्य समाप्तत्वाद् BVaky_3,8.57c आत्मतत्त्वपरित्यागः BVaky_3,3.70a आत्मतत्त्वं तु परतः BVaky_3,3.70c आत्मतत्त्वं प्रकाशते BVaky_3,3.81d आत्मतत्त्वेन गृह्येत BVaky_3,9.89c आत्मतत्त्वेषु भावानाम् BVaky_3,1.21c आत्मत्यागाद् ऋते भिन्नं BVaky_2.105c आत्मनेपदम् अन्येसां BVaky_3,12.6c आत्मभूतः क्रमो ऽप्य् अस्या BVaky_3,1.37a आत्मभूताश् च शक्तयः BVaky_3,1.92b आत्मभूता समग्रता BVaky_3,1.24b आत्मभेदं तयोः के चिद् BVaky_1.46a आत्मभेदे ऽपि सत्य् एवम् BVaky_3,7.97a आत्मभेदो न चेत् कश् चिद् BVaky_2.213a आत्मरूपस्य दर्शिका BVaky_3,3.39d आत्मरूपं तु भावानां BVaky_3,13.27c आत्मरूपं यथा ज्ञाने BVaky_1.51a आत्मलाभस्य जन्माख्या BVaky_3,3.43a आत्मा छन्दोमयीं तनुम् BVaky_1.17d आत्मा तु न विकल्प्यते BVaky_3,9.80b आत्मानम् आत्मना बिभ्रद् BVaky_3,3.47a आत्मानो न समूहिनाम् BVaky_3,8.6b आत्मान्तरस्य येनात्मा BVaky_3,3.9a आत्मान्तरानां येनात्मा BVaky_3,11.13a आत्मा परः प्रियो द्वेष्यो BVaky_3,2.17a आत्मा बुद्ध्या समर्थ्यार्थान् BVaky_1.119a आत्माभिव्यक्तये जातिः BVaky_3,1.25c आत्मा भेदानपेक्षो ऽस्य BVaky_3,14.114c आत्मा वस्तु स्वभावश् च BVaky_3,2.1a आत्मैक इव गृह्यते BVaky_3,8.20d आदित्यग्रहनक्षत्र- BVaky_3,9.76a आदिभेदसमन्विताः BVaky_3,1.58d आदिमद् ब्रह्म शाश्वतम् BVaky_2.237d आदेशैः सम्ज्नया वापि BVaky_3,14.125c आदैच्प्रत्यायितैः शब्दैः BVaky_1.60c आद्यः कारणविन्यासः BVaky_1.130a आधारत्वम् इव प्राप्तास् BVaky_3,7.68a आधारधर्मान् सामान्यं BVaky_3,14.345c आधारभेदाद् भिन्नायाम् BVaky_3,14.444a आधारभेदाद् भेदो यः BVaky_3,14.363a आधारशक्तिः प्रथमा BVaky_3,7.151c आधारं कल्पयन् बुद्ध्या BVaky_3,3.86a आधारे नियमाभावात् BVaky_2.417a आधारेषु पदन्यासं BVaky_3,14.406a आधारो ऽपि गुणस्यैवं BVaky_3,1.73c आधिक्यम् अपि मन्यन्ते BVaky_2.272c आधिक्यम् उपजायते BVaky_2.42b आधिक्यम् उपजायते BVaky_3,14.544d आधिक्यं तुल्यशब्देन BVaky_3,14.542a आनर्थक्यं प्रसज्यते BVaky_2.34d आपत्त्यापादने तत्र BVaky_3,7.64c आपादयति कारणैः BVaky_3,9.18d आपि के चापरार्थत्वान् BVaky_3,14.119a आपेक्षिक्यो हि संसर्गे BVaky_2.168c आप्तप्रयोगा दृश्यन्ते BVaky_3,12.7c आभासोपगमो व्यक्तिः BVaky_3,7.53a आभ्यासान् मणिरूप्यादि- BVaky_3,1.46c आमिश्र एव प्रक्रान्तः BVaky_3,9.97a आमिश्रे न प्रसिध्यति BVaky_3,9.98b आम्नाता सर्वविद्यासु BVaky_1.136c आम्नायशब्दान् अभ्यासे BVaky_2.407a आरभन्ते पुनः पुनः BVaky_3,7.92b आरभ्यन्ते पचादयः BVaky_3,12.18b आरम्भश् च क्रिया चैव BVaky_3,9.33a आरम्भस्याक्रियार्थत्वे BVaky_3,14.539a आरम्भाद् बाध्यते प्राप्ता BVaky_2.203c आरम्भेण न योगस्य BVaky_3,7.134c आराच् छब्दवद् एकस्य BVaky_3,14.275a आराद् अप्य् उपकारित्वे BVaky_3,7.102c आराद् एवोपकुर्वते BVaky_3,7.94b आराद्वृत्तिषु संबन्धः BVaky_2.435a आराधनियमार्थैव BVaky_2.416c आर्षे विप्लाविते ग्रन्थे BVaky_2.484c आलम्भनं गुणैस् तेन BVaky_3,1.84c आविर्भावतिरोभावौ BVaky_3,8.26a आविर्भावस् तिरोभावः BVaky_3,13.13a आविर्भावस् तिरोभावः BVaky_3,14.322c आविर्भूतप्रकाशानाम् BVaky_1.37a आविश्येवानुसंधत्ते BVaky_3,9.42a आविष्टलिङ्गता तस्यां BVaky_3,14.318a आविष्टसंख्यो वाक्ये ऽसौ BVaky_3,14.287a आविष्टं यद् अपायेन BVaky_3,7.139c आवृत्तपरिपाकायां BVaky_1.86c आवृत्ताव् अनुषज्यते BVaky_2.258b आवृत्तिम् अन्तरेणापि BVaky_2.379c आवृत्तिर् अनुवादो वा BVaky_2.115a आवृत्तिवर्गसंख्येया BVaky_3,11.22c आवृत्तिशक्तिभिन्नार्थे BVaky_2.478a आवृत्तिः परिगण्यते BVaky_3,11.24d आवृत्तेर् अनुमानं वा BVaky_2.372a आवृत्तौ व्यज्यते जातिः BVaky_2.20c आवृत्तौ सदृशात्मताम् BVaky_3,1.100b आवृत्त्या न तु स ग्रन्थः BVaky_1.84c आवेशो लिङ्गसंख्याभ्यां BVaky_3,14.151a आशंसायां विपर्ययः BVaky_3,9.105b आशास्यमानतन्त्रत्वाद् BVaky_3,9.105a आश्रयत्वे च कल्पिते BVaky_3,14.189d आश्रयत्वे नियुज्यते BVaky_3,14.14d आश्रयस्यानुपादाने BVaky_3,14.345a आश्रयं प्रतिपद्यते BVaky_3,14.187b आश्रयः समवायि च BVaky_3,14.167a आश्रयः स्वात्ममात्रा वा BVaky_3,1.40a आश्रयाज् जन्म कथ्यते BVaky_3,1.39d आश्रयाणां च नित्यत्वम् BVaky_3,9.21a आश्रयाणां हि लिङ्गैः सा BVaky_3,14.319a आश्रयात् सो ऽन्तरङ्गत्वात् BVaky_3,9.96c आश्रयाद् उपकारिणी BVaky_3,7.28d आश्रयाद् भेदवत्तायाः BVaky_3,14.109a आश्रयाद् यो गुणे भेदो BVaky_3,14.367a आश्रयान्तरमानाय BVaky_3,14.376c आश्रयाश्रयिणोर् वाक्यान् BVaky_3,1.75c आश्रयाश्रयिधर्मेणेत्य् BVaky_3,14.20c आश्रयाश्रयिभेदो हि BVaky_3,11.18c आश्रये लिङ्गसंख्याभ्याम् BVaky_3,14.153a आश्रयैर् अपि नित्यानां BVaky_1.98c आश्रयैर् आकृतेः सह BVaky_3,14.342b आश्रयैर् इव युज्यते BVaky_3,14.165d आश्रयो नाभिधीयते BVaky_3,14.23b आश्रितक्रमरूपत्वात् BVaky_3,8.1c आश्रितक्रमरूपत्वाद् BVaky_3,8.3c आश्रितक्रमरूपेण BVaky_3,8.29c आश्रितं व्यपदिश्यते BVaky_3,14.153b आश्रितः स तथाविधः BVaky_2.212d आश्रितातिशयत्वं तु BVaky_3,7.93c आश्रितानां च नित्यता BVaky_3,9.21b आश्रितावधिभावं तु BVaky_3,7.24c आश्रिते ऽतिशयो यतः BVaky_3,7.75b आश्रिते तूभयार्थता BVaky_3,14.358d आश्रिते त्व् आश्रयकृतं BVaky_3,14.359a आश्रितेषूपचारेण BVaky_3,3.42c आश्रितो विनिवर्तकः BVaky_3,14.142d आश्रित्यारभ्यते शिष्टैः BVaky_1.43c आश्रित्यैवं विचारणा BVaky_3,14.250b आश्रियमानप्राधान्यो BVaky_3,14.378c आश्रीयते ततो ऽत्यन्तं BVaky_3,7.75c आश्लिष्टो यो ऽनुपश्लिष्टः BVaky_2.435c आसत्तिविप्रकर्षाभ्याम् BVaky_2.151c आसन्न एव द्रव्यत्वात् BVaky_3,14.243c आसन्नं ब्रह्मणस् तस्य BVaky_1.11a आसन्नो ऽर्थो ग्रहीष्यते BVaky_3,14.581d आस्थितं कर्म यत् तत्र BVaky_3,7.135c आहारप्रीत्यपद्वेष- BVaky_2.150a आहितोत्तरशक्तित्वात् BVaky_3,8.14a आहुर् द्वन्द्वैकशेषयोः BVaky_3,14.29d आहुर् भेदे व्यवस्थितम् BVaky_3,14.499d आहुर् व्याकरणं बुधाः BVaky_1.11d आहुः परार्थवचने BVaky_3,14.95c आहुः संसर्गवादिनः BVaky_3,11.12b आहैकदेशं तत्त्वेन BVaky_2.159c इच्छा चिकीर्शतीत्य् अत्र BVaky_3,9.104a इतराभिर् विभक्तिभिः BVaky_3,14.525d इतरेतरयोगस् तु BVaky_3,14.30a इतिकर्तव्यतायां तां BVaky_2.146c इतिकर्तव्यतार्थस्य BVaky_2.450a इतिकर्तव्यता लोके BVaky_1.129a इति कालस्य लक्षणे BVaky_2.310b इति के चित् प्रचक्षते BVaky_3,14.232d इति ज्ञानम् प्रवर्तते BVaky_3,1.94b इति तत्रोपचर्यते BVaky_3,14.461b इति तत्रोपपद्यते BVaky_3,14.514d इति तद्वचनः शब्दः BVaky_3,14.279c इति तस्योपकारिनः BVaky_3,14.144b इति तेन प्रतीयते BVaky_3,9.35d इति न त्व् एवमादिषु BVaky_3,14.560d इति न्यायो बहुविधस् BVaky_1.152c इति पूर्वेभ्य आगमः BVaky_3,3.11d इति पूर्वेभ्य आगमः BVaky_3,7.164b इति प्रत्याय्यलक्षणम् BVaky_2.119b इति बालो ऽपि चोदितः BVaky_2.312b इति बुद्धिर् निवर्त्यते BVaky_3,14.154d इति भिन्नो ऽभिधीयते BVaky_3,14.392d इति भेदो विवक्षया BVaky_3,7.19d इति rƬhir व्यवस्थिता BVaky_3,14.458d इति रूपाद् धि साश्रिता BVaky_3,1.54d इति वस्त्वभिधायिनः BVaky_3,6.1b इति वाक्येषु ये धर्माः BVaky_2.87a इति वृत्तिस् तथा भवेत् BVaky_3,14.545b इति वृत्तिः प्रसज्यते BVaky_3,14.507d इति वृद्धेभ्य आगमः BVaky_3,2.7b इति शास्त्रव्यवस्थया BVaky_3,14.153d इति षष्ठ्या प्रतीयते BVaky_3,3.3b इति सूत्र उदाहृतम् BVaky_3,14.469b इति सूत्रे ऽपदिश्यते BVaky_3,14.386d इति सूत्रे प्रतीयते BVaky_3,7.138b इत्थंभावे ऽपि सादृश्यं BVaky_3,14.624a इत्य् अत्र द्रव्यगुणयोः BVaky_3,14.538c इत्य् अत्राप्य् अभिधीयते BVaky_3,14.289d इत्य् अन्यैर् अपदिश्यते BVaky_3,14.406d इत्य् अभिन्नः प्रतीयते BVaky_3,14.302d इत्य् अयं शेषविषयः BVaky_3,12.23c इत्य् अर्थग्रहणं कृतम् BVaky_3,14.226d इत्य् अर्थस्य निदर्शने BVaky_3,14.578b इत्य् अविच्छिन्न आगमः BVaky_3,8.24d इत्य् अस्यां कर्मणः श्रुतौ BVaky_2.335b इत्याद्या भेदहेतवः BVaky_3,7.150d इत्य् आम्नायविदो विदुः BVaky_1.124b इत्य् एकवचनश्रुतिः BVaky_3,14.592d इत्य् एकादश कल्पनाः BVaky_3,9.38d इत्य् एतद् उपपद्यते BVaky_3,14.478d इत्य् एतस्मिन् गृहे यथा BVaky_2.385b इत्य् एतस्मिन् पदद्वये BVaky_1.40b इत्य् एवमादिभिर् भेदस् BVaky_3,14.528c इत्य् एवं लक्षणे ऽर्थस्य BVaky_3,1.53c इदम् अत्रेति भावानाम् BVaky_3,7.152a इदम् आद्यं पदस्थानं BVaky_1.16a इदम् आराद् विशेषकम् BVaky_2.82d इदम् आवृत्तिभेदाभ्याम् BVaky_2.77c इदं गौणम् इदं मुख्यं BVaky_2.84c इदं तद् इति सान्येषाम् BVaky_2.144a इदं तन्त्रेण लभ्यते BVaky_2.77b इदं नियम्यते ऽस्यात्र BVaky_2.85c इदं पराङ्गैः संबद्धम् BVaky_2.81a इदं पुण्यम् इदं पापम् BVaky_1.40a इदं प्रधानं शेषो ऽयं BVaky_2.82a इदं वेयम् अयं वेति BVaky_3,13.30a इदं स्मृतिनिबन्धनम् BVaky_1.158d इन्द्रियग्रहणाद् ऋते BVaky_3,1.30b इन्द्रियस्यैवसंस्कारः BVaky_1.80a इन्द्रियस्यैव संस्कारः BVaky_1.81a इन्द्रियाणां यथा कार्यम् BVaky_2.423c इन्द्रियाणां स्वविषयेष्व् BVaky_3,3.29a इन्द्रियादि यथादृष्टं BVaky_3,13.31c इन्द्रियादिविकारेण BVaky_2.105a इन्द्रियार्थमनःकर्तृ- BVaky_3,7.12a इन्द्रियार्थेष्व् अदृश्यो ऽपि BVaky_3,1.30c इन्द्रियैर् अन्यथाप्राप्तौ BVaky_3,8.8a इयम् उच्चारणाद् इति BVaky_2.80b इयं श्रुत्या क्रमप्राप्तिर् BVaky_2.80a इयं सा मोक्षमाणानाम् BVaky_1.16c इवशब्दप्रयोगे तु BVaky_3,14.543a इवशब्दस्य विद्यते BVaky_3,14.564b इवशब्देन संबन्धे BVaky_3,14.547a इवार्थे यच् च वचनं BVaky_3,14.533a इवे द्रव्यादिविषयः BVaky_3,14.537a इवे यो व्यतिरेको ऽत्र BVaky_3,14.544a इषेश् च गमिसंस्पर्शाद् BVaky_3,7.84a इष्टयोर् लिङ्गसंख्ययोः BVaky_3,14.305d इष्टः स्त्रीप्रत्ययो भवेत् BVaky_3,14.411d इष्टा सा शेषविषये BVaky_3,14.548c इष्टो ऽभेदाद् ऋते तत्र BVaky_3,14.127c इष्यते चानुपादानो BVaky_3,14.344c इष्यते वृत्तिवाक्ययोः BVaky_3,14.53d इह मानोपमानयोः BVaky_3,14.389d उक्तन्यायानुवादि तत् BVaky_3,1.66b उक्तः क्व चिद् उपग्रहः BVaky_3,12.4b उक्तिद्वारं प्रचक्षते BVaky_2.403d उच्चरन् परतन्त्रत्वाद् BVaky_1.63a उच्चारणे तु वाक्यानाम् BVaky_2.458a उच्यते ब्राह्मणश्रुतेः BVaky_3,14.492b उच्यते शास्त्रविग्रहे BVaky_3,14.420d उच्यते सत् तद् अन्यथा BVaky_3,14.307b उच्यन्ते साधनाश्रयाः BVaky_3,14.532d उत्कृष्टसमवेतायां BVaky_3,14.163c उत्तरं न विरुध्यते BVaky_3,7.23d उत्तान इव सौष्ठवात् BVaky_2.483b उत्पत्तिः प्रसवो ऽन्येषां BVaky_3,13.27a उत्पत्तेः प्राग् असद्भावो BVaky_3,7.10@a उत्पत्तौ च स्थितौ चैव BVaky_3,9.3a उत्पत्त्या समवस्थितः BVaky_2.277b उत्प्रेक्षते सावयवं BVaky_2.236a उत्सर्गवाक्ये यत् त्यक्तम् BVaky_2.348a उदकासेचनादयः BVaky_3,8.9b उदकासेचनादिनां BVaky_3,8.9c उदयास्तमयावृत्त्या BVaky_3,9.75a उदाहार्यादिभिः कृतम् BVaky_2.246b उद्देशेन विभक्त्यर्था BVaky_3,7.164c उन्मीलननिमीलने BVaky_3,9.56d उपकारप्रभाविताः BVaky_3,6.6d उपकारः प्रतीयते BVaky_3,7.13d उपकारात् स एवार्थः BVaky_2.440c उपकारात् स यत्रास्ति BVaky_3,3.5a उपकाराय कल्पते BVaky_3,1.49d उपकाराय गृह्यन्ते BVaky_3,14.453c उपकारार्थम् आश्रितः BVaky_3,7.14b उपकारास् तु भिद्यन्ते BVaky_3,7.149c उपकारि गुणः शेषः BVaky_3,14.336c उपकारि च संस्त्यानं BVaky_3,14.177a उपकारे प्रवर्तते BVaky_2.462b उपकारो न कश् चन BVaky_3,3.71b उपकुर्वत् क्रियासिद्धौ BVaky_3,7.148c उपघातपरे वाक्ये BVaky_2.312c उपचर्य तु कर्तारम् BVaky_3,3.45a उपचारसतो ऽर्थस्य BVaky_3,14.272c उपचारस् तु पूर्ववत् BVaky_3,3.48d उपचारो हि मुख्यस्य BVaky_3,8.13c उपन्यासात् प्रसज्यते BVaky_3,14.267b उपप्लवो हि ज्ञानस्य BVaky_3,3.57a उपमा तु न विद्यते BVaky_3,8.55d उपमातुम् न शक्यते BVaky_3,8.58d उपमानविधित्वाच् च BVaky_3,8.61c उपमानविवक्षायां BVaky_3,14.449a उपमानसमासादौ BVaky_3,14.38c उपमानस्य तत्रान्यैः BVaky_3,14.599c उपमानस्य भेदाच् च BVaky_3,14.593a उपमानस्य संभवः BVaky_3,14.444b उपमानस्वरो न स्यात् BVaky_3,14.412c उपमानं ततो न तैः BVaky_3,8.54d उपमानं तद् उच्यते BVaky_3,14.361d उपमानं तद् उच्यते BVaky_3,14.377d उपमानं न विद्यते BVaky_3,14.567b उपमानं प्रचक्षते BVaky_3,14.383d उपमानं प्रचक्षते BVaky_3,14.407d उपमानं प्रसिद्धत्वात् BVaky_3,14.374a उपमानं महीक्षिताम् BVaky_3,14.554d उपमानं विधीयते BVaky_3,8.56b उपमानं समस्तानाम् BVaky_3,14.603a उपमानं समाप्यते BVaky_3,14.449d उपमानान्तरं तत्र BVaky_3,14.577c उपमानाभिसंबन्धाद् BVaky_3,14.579c उपमानाविवक्षायां BVaky_3,14.557a उपमानाविवक्षायां BVaky_3,14.578c उपमाने क्रियावृत्तिम् BVaky_3,14.503a उपमानेषु दृश्यते BVaky_3,14.602d उपमानेष्व् अनिर्दिष्टः BVaky_3,14.415c उपमानोपमेयत्वं BVaky_3,14.439c उपमानोपमेयत्वे BVaky_3,14.441a उपमानोपमेययोः BVaky_1.64b उपमानोपमेययोः BVaky_3,14.362b उपमानोपमेययोः BVaky_3,14.378b उपमानोपमेययोः BVaky_3,14.380d उपमानोपमेययोः BVaky_3,14.514b उपमानोपमेययोः BVaky_3,14.555b उपमार्थो न कश् चन BVaky_3,14.365b उपमार्थो न विद्यते BVaky_3,8.57d उपमार्थो न विद्यते BVaky_3,14.395b उपमेयगतो भेद BVaky_3,14.602c उपमेयत्वम् आधिक्ये BVaky_3,14.374c उपमेयस्य तत्रात्मा BVaky_3,14.567c उपमेयस्य भिन्नत्वाद् BVaky_3,14.385c उपमेयं तु यद् वाच्यं BVaky_3,14.425a उपमेयं समासेन BVaky_3,14.409c उपमेयात्मनि श्यामो BVaky_3,14.415a उपमेये क्रियाश्रुतिः BVaky_3,14.503b उपमेये छ इष्यते BVaky_3,14.615d उपमेये न गम्यते BVaky_3,14.601d उपमेयेन संबन्धात् BVaky_3,14.546a उपमेये ऽनुमियते BVaky_3,14.384d उपमेयेषु भिन्नेषु BVaky_3,14.595a उपमेये स्थितो धर्मः BVaky_3,14.384a उपयाति प्रकाशवत् BVaky_1.97d उपयान्ति निमित्तताम् BVaky_3,1.31d उपयान्ति पुनः पुनः BVaky_3,1.26d उपयुक्ते निमित्तानां BVaky_3,9.108a उपरिष्टात् पुरस्ताद् वा BVaky_2.193a उपलक्षणमात्रार्था BVaky_3,14.424a उपलब्धे च जायते BVaky_3,1.108d उपलब्धौ निमित्तत्वम् BVaky_1.97c उपश्लेषम् इवार्थानां BVaky_2.145a उपश्लेषस्य चाभेदस् BVaky_3,7.149a उपसर्गाद् वतौ सिद्धा BVaky_3,14.580c उपसर्गेण संबन्धे BVaky_2.187c उपात्तविषयं तथा BVaky_3,7.136b उपात्तस्य कुतस् त्यागो BVaky_2.15c उपात्तं च प्रकृत्यर्थो BVaky_3,14.164a उपात्तापेक्षितापायः BVaky_3,7.147c उपात्ता बहवो ऽप्य् अर्था BVaky_2.240a उपादानम् अनर्थकम् BVaky_3,1.63d उपादानम् अनर्थकम् BVaky_3,14.206d उपादानम् अनर्थकम् BVaky_3,14.310d उपादानविकल्पाश् च BVaky_3,13.3a उपादानं प्रयोगेषु BVaky_3,14.469c उपादाय निरादयः BVaky_3,14.257b उपादाय प्रकल्पते BVaky_3,9.68b उपादायापि ये हेयास् BVaky_2.38a उपाधित्वाय कल्पते BVaky_3,6.5d उपाधिभूताम् आश्रित्य BVaky_3,14.1.26c उपाधिभूता या संख्या BVaky_3,14.125a उपाधिभेदाद् अर्थेषु BVaky_3,13.24a उपाधी कर्तृकर्मनोः BVaky_3,10.1b उपाधेः कस्य चिद् वाक्ये BVaky_3,14.465a उपायमात्रं नानात्वं BVaky_3,14.97a उपायस् तत्र संसर्गः BVaky_2.474c उपायस् तुल्यरूपता BVaky_2.466b उपायः प्रतिपत्तये BVaky_1.90b उपायाच् छ्रुतिसंहारे BVaky_2.108a उपायाद् अवगम्यते BVaky_2.335d उपायानां च नियमो BVaky_2.38c उपायान् प्रतिपत्तीनां BVaky_3,14.77c उपायाः प्रतिपत्तये BVaky_3,9.67d उपायाः प्रतिपत्तये BVaky_3,13.26b उपायाः शिक्षमाणानां BVaky_2.238a उपाये तत्त्वदर्शित्वाद् BVaky_3,14.53c उपांशु यम् अधीयते BVaky_2.19b उभयप्रतिपादनम् BVaky_3,14.421d उभयस् तत्र तुल्यार्थो BVaky_3,14.118a उभयस्थम् अपेक्षते BVaky_3,14.513d उभयं तन् न विद्यते BVaky_3,14.436d उभयेषाम् अविच्छेदाद् BVaky_1.183a उभयोर् अपि वर्तते BVaky_3,14.365d उभशब्दे न तत् तथा BVaky_3,14.117d उभाव् अप्य् अध्रुवौ मेषौ BVaky_3,7.140a उभे इति ततः स्वार्थे BVaky_3,14.119c उम्भ्यर्थे वर्तमानस्य BVaky_3,12.14a उष्ट्रावयवतुल्येषु BVaky_3,14.531a ऊ इत्य् अभेदम् आश्रित्य BVaky_2.99a ऊ इत्य् एतद् अभिन्नं च BVaky_2.101a ऊहस् तथोपमानानाम् BVaky_3,14.591c ऊहो ऽस्मिन् विषये न्याय्यः BVaky_2.78a ऋचो वा गीतिमात्रं वा BVaky_2.107a ऋज्व् इत्य् एवम् यतो ऽन्येन BVaky_3,6.2c ऋज्व् एतद् अस्येत्य् एतच् च BVaky_3,6.22c ऋतुधामा निरूप्यते BVaky_3,9.45d ऋते क्रियाया ग्रहणात् BVaky_3,14.539c ऋते देहान् न कल्पते BVaky_2.423d ऋत्वाद्याख्योपजायते BVaky_3,9.32d ऋषीणाम् अपि यज् ज्ञानं BVaky_1.30c ऋषीणां दर्शनं यच् च BVaky_2.139a ऋष्यादौ प्राप्तसंस्कारो BVaky_2.284a एकजातिव्यपेक्षायां BVaky_3,14.390a एकजातिसमन्वयात् BVaky_2.409d एकज्ञानावृते यथा BVaky_2.90b एकताम् इव निश्चित्य BVaky_3,13.26c एकतिङ् यस्य वाक्यं तु BVaky_2.448a एकत्रापि नियुज्यते BVaky_2.477d एकत्वपरिकल्पना BVaky_3,7.57d एकत्वम् अनतिक्रान्ता BVaky_1.137a एकत्वम् आसां शक्तीनां BVaky_3,6.24a एकत्वम् इव ता व्यक्तीर् BVaky_3,9.18c एकत्वम् एक इत्य् अत्र BVaky_3,11.31a एकत्वयोगम् आसाद्य BVaky_3,14.286a एकत्वसमुदायो वा BVaky_3,11.17a एकत्वस्याव्यतिक्रमम् BVaky_3,1.65b एकत्वं चोपगच्छति BVaky_3,14.15b एकत्वं तु सरूपत्वाच् BVaky_2.257a एकत्वं न निवर्तते BVaky_1.72b एकत्वं वा बहुत्वं वा BVaky_3,1.52a एकत्वं सङ्घसङ्घिनोः BVaky_3,14.394b एकत्वाद् अक्रमात्मकः BVaky_3,8.19b एकत्वाद् एकशब्दत्वं BVaky_3,14.317c एकत्वाभ्यां समुत्पन्नम् BVaky_3,11.16c एकत्वावृत्तिभावाभ्यां BVaky_3,8.42a एकत्विनां द्वैतिनां च BVaky_1.8c एकत्वे तुल्यरूपत्वाच् BVaky_3,14.341a एकत्वे ऽत्यन्तभेदे वा, BVaky_3,14.364c एकत्वे द्वित्वम् इत्य् एवं BVaky_3,11.17c एकत्वेनोपवर्ण्यते BVaky_3,14.354b एकत्वे ऽपि क्रियाख्याते BVaky_3,12.16a एकत्वे बुद्धिसहिते BVaky_3,11.16a एकदेशसरूपास् तु BVaky_2.361a एकदेशात् तु संघाते BVaky_2.359a एकदेशात् स्मृतिर् भिन्ने BVaky_2.360a एकदेशावधारणं BVaky_2.173d एकदेशेषु वर्तन्ते BVaky_3,14.265c एकदेशे समूहे च BVaky_3,7.58a एकद्रव्योपदेशित्वात् BVaky_2.364c एकद्वयोर् यञादिनां BVaky_3,14.123a एकप्रख्यानिबन्धनः BVaky_3,14.188d एकबुद्धिनिबन्धनः BVaky_3,1.98b एकम् आहुर् अनेकार्थं BVaky_2.250a एकम् एव यद् आम्नातं BVaky_1.2a एकम् एवेष्यते कैश् चिद् BVaky_2.350c एकम् एवोपलभ्यते BVaky_3,9.87b एकरूपम् अनेकार्थं BVaky_2.461a एकविंशतिसंख्वावां BVaky_3,11.20a एकशेषश् च नोच्यते BVaky_3,14.110b एकशेषेण निर्देशो BVaky_2.480c एकशेषो न वक्तव्यो BVaky_3,14.333c एकश् च द्व्यात्मको ऽर्थो ऽसौ BVaky_3,14.210a एकश् च सो ऽर्थः सत्ताख्यः BVaky_3,8.63a एकसंख्येषु भेदेषु BVaky_2.464a एकस् तत्रार्थवान् सिद्धः BVaky_3,1.90c एकस्मात् सत्यतः स्थितम् BVaky_3,3.63d एकस्माद् आत्मनो ऽनन्यौ BVaky_3,3.61c एकस्मिन्न् अपि दृश्ये ऽर्थे BVaky_2.136a एकस्मिन्न् एव जायते BVaky_2.479d एकस्मिन् प्रतिषिद्धे ऽपि BVaky_3,14.290c एकस्य कार्यनिर्ज्ञानात् BVaky_3,14.563a एकस्य च प्रधानत्वात् BVaky_3,14.283a एकस्य प्रचयो दृष्टः BVaky_3,11.28a एकस्य प्रतिपादने BVaky_2.248d एकस्य बुद्ध्यवस्थाभिर् BVaky_3,7.104a एकस्य भागे सादृश्यं BVaky_2.93a एकस्य शक्तयस् तिस्रः BVaky_3,9.49a एकस्य सर्वबीजस्य BVaky_1.4a एकस्यानेकरूपत्वं BVaky_2.111a एकस्यापि च शब्दस्य BVaky_2.137a एकस्यापि प्रतीयेत BVaky_3,14.605a एकस्यापि विवक्षायाम् BVaky_2.476a एकस्यार्थस्य नियता BVaky_2.131c एकस्यालोकवत् स्थितिः BVaky_3,9.53b एकस्यां बुद्ध्यनावृत्त्या, BVaky_3,11.20c एकस्यैकार्थताम् आहुर् BVaky_2.56c एकस्यैव तु सा शक्तिर् BVaky_2.22c एकस्यैवात्मनो भेदौ BVaky_2.31c एकस्यैवेति निर्णये BVaky_3,1.22b एकं ग्रहणवाक्यं च BVaky_2.459a एकः समानो धर्मश् चेद् BVaky_3,14.514a एकः समूहो धर्मान् स BVaky_3,14.209c एकः साधारणो वाच्यः BVaky_2.398a एकः सो ऽप्य् असदध्यासाद् BVaky_3,8.11c एकाख्यातनिदर्शिताः BVaky_2.453d एकात्मत्वे व्यपेक्षिते BVaky_3,14.181d एकादशाभिर् आकारैर् BVaky_3,9.37c एकादिशब्दवाच्यायाः BVaky_3,1.54a एकादीनां प्रसिद्ध्या तु BVaky_3,11.32c एका प्रख्योपजायते BVaky_3,14.29b एकाभिधान एको ऽर्थो BVaky_3,8.45a एकार्थत्वं हि वाक्यस्य BVaky_2.444c एकार्थविषयत्वे च BVaky_3,1.56c एकार्थविषयौ शब्दौ BVaky_3,14.314a एकार्थसमवायात् तु BVaky_3,3.13c एकार्थसमवेतयोः BVaky_3,14.22b एकार्थं वाक्यम् उच्यते BVaky_2.4d एकार्थीभाव एवातः BVaky_3,14.45c एकार्थे वर्तमानाभ्याम् BVaky_3,14.297a एकार्थो विकृतो नञा BVaky_3,14.284b एका सर्वस्य तिष्ठति BVaky_1.161d एका सा भागवर्जिता BVaky_2.25b एकेन च प्रसिद्धायां BVaky_3,1.63a एकेन बहुभिश् चार्थो BVaky_2.137c एकेन यत्र सादृश्यं BVaky_3,14.604c एकेनावयवो युक्तः BVaky_3,14.609c एकेनैव प्रदीपेन BVaky_2.401a एके प्राहुर् अरूपिकाम् BVaky_3,3.56d एकैकम् वोपमीयते BVaky_3,14.603d एकैकस्मिन् समाप्यते BVaky_2.376b एकैव वा सती शक्तिर् BVaky_3,7.146a एको धात्वर्थविगमाद् BVaky_3,14.19c एको ऽनवयवः शब्दः BVaky_2.1c एको निमित्तं शब्दानाम् BVaky_1.44c एको ऽपि गुणभेदेन BVaky_3,11.18a एको ऽप्य् अनेकवर्त्मेव BVaky_1.5c एको भेदसमन्वितः BVaky_3,1.99b एको मन्त्रस् तथाध्यात्मम् BVaky_2.254a एको ऽर्थः शब्दवाच्यत्वे BVaky_3,3.87c एको ऽर्थः स तथा स्थितः BVaky_3,7.97b एतद् वाचः प्रचक्षते BVaky_3,3.80d एतद् विश्वं प्रवर्तते BVaky_1.124d एतम् उत्क्रामतो नूनं BVaky_3,14.589a एतयोर् अन्तरं पश्य BVaky_1.161a एताभ्याम् अवगम्यते BVaky_3,10.2b एतावत् साधनं साध्यम् BVaky_3,8.46a एतावद् इति कल्पना BVaky_3,8.46b एतावांश् चैव भेदो ऽयम् BVaky_3,7.153c एतां सत्तां पदार्थो हि BVaky_3,3.51a एते पृथग् अवस्थिते BVaky_1.56d एते प्रत्यवभासन्ते BVaky_2.133c एतैः शब्दैर् यथाभूतः BVaky_3,14.570a एवम् अर्थस्य शब्दस्य BVaky_3,3.59a एवम्भूता च सावस्था BVaky_3,14.189a एवं च परिकल्पने BVaky_3,7.65b एवं च प्रतिषेध्येषु BVaky_3,3.42a एवं च वालवायादि BVaky_2.179a एवं च सति पूर्वेण BVaky_3,14.536a एवं जातिमति द्रव्ये BVaky_3,14.25a एवं तस्मिन्न् अनाश्रिते BVaky_3,14.483b एवं तु युक्तवद्भावाद् BVaky_3,14.594a एवं तेष्व् एव जायते BVaky_1.54d एवं द्वैविध्यम् अप्य् एतद् BVaky_3,3.66c एवं धातूपसर्गयोः BVaky_2.182b एवं प्रत्यवभासते BVaky_3,1.36d एवं bhëye निदर्शितम् BVaky_3,7.143d एवंभूते प्रतीयते BVaky_3,14.271d एवंभूतो ऽभिधीयते BVaky_3,8.30b एवं मात्रातुरीयस्य BVaky_3,9.66a एवं यदि स्यात् सामान्यं BVaky_3,14.216c एवं यस्याभिसंबन्धो BVaky_3,14.212c एवं युक्तं त्वतल्विधौ BVaky_3,14.282d एवंरूपः प्रकाशते BVaky_3,9.7d एवं वा तत् प्रतीयते BVaky_3,11.16d एवं शब्दे ऽपि दृश्यते BVaky_1.53d एवं शास्त्रे ऽभिधीयते BVaky_2.232b एवं सति च संबन्धः BVaky_2.16c एवं साधौ प्रयोक्तव्ये BVaky_1.180a एवैकं तत्र संभवेत् BVaky_3,9.95d एषाम् अप्य् उपवर्ण्यते BVaky_3,1.92d एषां क्रमो विभक्तानां BVaky_2.466c एसा विद्या परायनम् BVaky_1.15d ऐन्द्रमन्त्रे प्रयुज्यते BVaky_3,14.565b ऐवं चासंभवे सति BVaky_3,14.456b ओदनं पचतिः सो ऽसाव् BVaky_3,7.85c औचित्याद् देशकालतः BVaky_2.314b औदासीन्येन यत् प्राप्यं BVaky_3,7.46a कटादिषु विवक्ष्यते BVaky_3,7.62d कण्टकैर् भेदहेतुभिः BVaky_3,14.300b कथम् अन्यो निवर्तयेत् BVaky_1.39d कथम् चित् कैश् चिद् उच्यते BVaky_3,8.63b कथं चार्थो विविच्यते BVaky_2.95d कथं चावधिकल्पना BVaky_2.95b कथं चित् प्रतिपद्यते BVaky_3,14.197d कथं चित् समवस्थितः BVaky_3,14.195b कथं चिद् अनुगम्यते BVaky_2.440d कथं चिद् अभिवर्धते BVaky_3,13.15d कथं प्रचययोगः स्यात् BVaky_3,9.64c कथं प्रतीयमानः स्याच् BVaky_2.360c कथं भवितुम् अर्हति BVaky_3,14.462d कथं सादृश्यकल्पना BVaky_3,14.529d कथं साधनयोगिता BVaky_3,8.43b कथं स्याद् एकवाक्यता BVaky_2.352d कथं ह्य् अवयवो ऽन्यस्य BVaky_3,14.393a कदा चिद् अभिधीयते BVaky_2.435b कम्पे तूपरते जाता BVaky_1.108c करणत्वं तदा स्मृतम् BVaky_3,7.90d करणत्वं प्रतीयते BVaky_3,7.98b करणत्वं यतो नास्ति BVaky_3,7.145c करणत्वादिभिर् ज्ञाताः BVaky_3,7.21a करणत्वादिसंभवः BVaky_3,7.18d करणस्य स्वकक्ष्यायां BVaky_3,7.74a करणानां न विद्यते BVaky_3,7.93b करणे ध्वनयो ऽपरे BVaky_1.109b करणेन हि सर्वेषां BVaky_3,7.94c करणेभ्यो विवृत्तेन BVaky_1.48c करणे शिक्षिताः कथम् BVaky_2.149d करणेषु तु संस्कारम् BVaky_3,7.92a करणैर् उपजन्यते BVaky_1.105b करोति याभ्यां भावानाम् BVaky_3,9.56c करोतीव पदार्थताम् BVaky_3,14.503d करोतेर् आत्मनेपदे BVaky_3,12.15b करोतेर् भिन्नधर्मणः BVaky_3,12.14b कर्तरीति यथा तच् च BVaky_2.459c कर्ता कर्त्रन्तरापेक्षः BVaky_3,7.25c कर्ता भवति जन्मनः BVaky_3,7.10@d कर्तुर् इच्छोपजायते BVaky_3,7.80b कर्तुर् एव प्रयोजिका BVaky_2.320d कर्तृकर्मव्यवहिताम् BVaky_3,7.148a कर्तृत्वं करणत्वं च BVaky_3,7.104c कर्तृत्वं करणत्वादेर् BVaky_3,7.23c कर्तृत्वं च पृथक् पृथक् BVaky_3,7.141d कर्तृत्वं प्रतिपद्यते BVaky_3,7.64b कर्तृत्वं बाधकं ततः BVaky_3,7.97d कर्तृत्वेन समाश्रितः BVaky_3,7.122b कर्तृधर्मविवक्षायां BVaky_3,7.103c कर्तृभेदात् तदर्थेषु BVaky_3,9.31a कर्तृष्व् अन्येष्व् असत्स्व् अपि BVaky_1.149b कर्तृस्थभावकः शेतिर् BVaky_3,14.167c कर्तॄणां दर्शनं भिन्नं BVaky_2.380c कर्तैव विहितां शास्त्रे BVaky_3,7.125c कर्त्रन्तराणां व्यापारे BVaky_3,7.54c कर्त्रभिप्रायता सूत्रे BVaky_3,12.9a कर्त्रा न्यक्कृतशक्तयः BVaky_3,7.20b कर्त्रापि न निरूप्यते BVaky_2.144d कर्म चोपवसौ स्मृतम् BVaky_3,7.155d कर्मजा एव सिद्धयः BVaky_1.36d कर्मणस् त्व् आप्तुम् इष्टत्व BVaky_3,7.75a कर्मणा न सकर्मकः BVaky_3,3.47d कर्मणो ऽकर्मिका क्रिया BVaky_3,7.88d कर्मणो ऽपि स्वकक्ष्यायां BVaky_3,7.74c कर्मण्य् अन्या प्रयुज्यते BVaky_2.261b कर्मण्य् एकत्र चाण्गता BVaky_1.6b कर्मत्वम् अकथाश्रयम् BVaky_3,7.72b कर्मत्वम् उपजायते BVaky_3,7.67d कर्मत्वं करणत्वं च BVaky_3,14.391a कर्मत्वं चोपजायते BVaky_3,7.104d कर्मत्वेनाभिधीयते BVaky_2.433b कर्म द्वेधा व्यवस्थितम् BVaky_3,7.49d कर्मनो जातिभेदानाम् BVaky_3,6.3a कर्मप्रधानं गुणवद् BVaky_2.4c कर्मप्रवचनीयत्वं BVaky_2.202a कर्मप्रवचनीयेन BVaky_2.199c कर्मप्रवचनीयैस् तु BVaky_3,7.158c कर्मभिर् भ्रमणादिभिः BVaky_2.20d कर्मभेदो न गृह्यते BVaky_2.20b कर्म शास्त्रे प्रदर्शितम् BVaky_3,7.48d कर्म संपद्यते ततः BVaky_3,7.54d कर्मस्थभावकत्वं स्याद् BVaky_3,7.65c कर्मस्व् अङ्गत्वम् इष्यते BVaky_3,1.54b कर्मस्व् अङ्गीकृतेषु च BVaky_3,14.290b कर्मापदिष्टयोः प्राप्तिस् BVaky_3,14.168c कर्मापदिष्टांल्लभते BVaky_3,7.55c कर्मार्था च क्रियोत्पत्ति- BVaky_3,7.128c कलानां चोपबन्धनी BVaky_1.133b कलाभिः पृथगर्थाभिः BVaky_3,9.57a कल्पते ताम् क्रियाम् विदुः BVaky_3,8.15b कल्पते पररूपेण BVaky_3,8.32c कल्पनामात्रहेतुकः BVaky_3,9.64d कल्पना स्याद् अनर्थिका BVaky_3,1.22d कल्पनां प्रसमीहते BVaky_2.432d कल्पनोपनिबन्धनम् BVaky_3,7.8d कल्पिता वाक्यवादिभिः BVaky_2.57b कल्पितौ व्यावहारिकौ BVaky_3,8.26d कल्प्यते कुब्जखञ्जवत् BVaky_3,14.258d कल्प्यम् अन्यन् न चाश्रुतम् BVaky_3,1.74d कश् च साधनमात्रार्थान् BVaky_2.219a कश् चित् कदा चित् अर्थात्मा BVaky_3,14.401c कश् चित् तद्धर्मवचनो BVaky_3,14.466c कश् चित् तद्वति वर्तते BVaky_3,14.620d कश् चित् तर्केण बाधते BVaky_1.31d कश् चित् प्रतिविवक्षितः BVaky_3,9.109b कश् चित् संप्रतिपद्यते BVaky_2.39b कश् चिद् अन्यो ऽवसीयते BVaky_3,3.84d कश् चिद् अर्थो ऽभिधीयते BVaky_1.89d कश् चिद् अर्थो ऽभिधीयते BVaky_1.180d कश्चिद् एव गुणो द्रव्ये BVaky_3,1.73a कश् चिद् एव विशिष्टो ऽर्थः BVaky_2.36c कश् चिद् एवार्थवांस् तत्र BVaky_2.245c कश् चिद् गौरखरादिषु BVaky_2.216b कश् चिद् धर्मो निवर्तितः BVaky_3,14.269d कश् चिद् ब्राह्मणकम्बले BVaky_2.14b कश् चिद् भेदो ऽस्ति तत्त्वतः BVaky_3,3.84b कश् चिद् वेदाप्रकाशे ऽपि BVaky_3,8.33c कषाये व्यपदिश्यते BVaky_3,1.7b कस्य चिच् छब्दसंस्कारे BVaky_3,13.19c कस्य चित् केन चिद् यस्यां BVaky_3,3.7c कस्य चित् प्रतिबध्यते BVaky_3,3.86d कस्य चित् प्रतिबध्यते BVaky_3,12.17b कस्य चिद् विनिवर्तते BVaky_3,14.573d कस्यैकस्योपपद्यते BVaky_2.269d काकतालीयम् इत्य् अत्र BVaky_3,14.607c काकस्य तालेन यथा BVaky_3,14.615a काकस्यागमनं यथा BVaky_3,14.610b काकेभ्यो रक्ष्यतां सर्पिर् BVaky_2.312a का चित् प्रलीयते का चित् BVaky_3,13.15c का चित् प्रवर्तते का चिन् BVaky_2.370c का चिद् एव हि सावस्था BVaky_3,3.7a काण्डे तृतीये न्यक्षेन BVaky_2.488c का तस्य प्रागवस्थेति BVaky_3,3.79a कामचारे च सत्य् एवम् BVaky_3,14.259a कामं विमर्शस् तत्रायं BVaky_2.412c काम्यस्य वा प्रवृत्तस्य BVaky_2.70c काम्श् चिद् आहुर् गवादयः BVaky_2.165d कायवाग्बुद्धिविषया BVaky_1.174a कारकं नियतक्रियम् BVaky_3,7.25b कारकं प्रत्युदाहृतम् BVaky_2.198d कारणज्योतिषैकत्वं BVaky_1.147c कारणस्य न विद्यते BVaky_3,3.78b कारणं कार्यभावेन BVaky_3,7.106a कारणं किं करिश्यति BVaky_3,3.62d कारणं न प्रसाधकम् BVaky_3,3.62b कारणाख्या प्रवर्तते BVaky_3,14.407b कारणानां प्रयोजिका BVaky_3,1.25d कारणानुविधायित्वाद् BVaky_3,9.20a कारणेभ्यः प्रवर्तते BVaky_3,7.108b कारणेषु पदं कृत्वा BVaky_3,1.26a कारणे सति दृष्यते BVaky_3,3.78d कार्यकारणभावेन BVaky_1.25a कार्यकारणभावेन BVaky_3,8.2a कार्यकारणयोः क्रमः BVaky_3,7.113d कार्यकारणरूपता BVaky_2.32b कार्यत्वेनावतिष्ठते BVaky_1.139d कार्यत्वे नित्यतायां वा BVaky_1.71a कार्यत्वे नित्यतायां वा BVaky_1.71c कार्यत्वेनोपजायते BVaky_3,7.106d कार्यप्रसवसूचिता BVaky_3,3.7b कार्यवत् प्रतिपादने BVaky_2.383b कार्यशब्दं तदा लब्ध्वा BVaky_3,7.106c कार्यस् तत्र स्वरादिवत् BVaky_3,14.522b कार्यं तद्वत् प्रवर्तते BVaky_2.290d कार्यं सत्ताश्रयं शास्त्राद् BVaky_3,14.130a कार्याणाम् अन्तरङ्गत्वम् BVaky_2.182a कार्याणाम् इव संभवः BVaky_3,14.223d कार्यानुमेयः संबन्धो BVaky_2.46a कार्यान्तरनिबन्धनाः BVaky_2.318b कार्यार्थं व्यपदिश्यते BVaky_3,9.103d कार्योत्पत्तौ समर्थं वा BVaky_3,9.89a काल इत्य् अभिधीयते BVaky_3,9.77d काल एव हि विश्वात्मा BVaky_3,9.12c काल एवोपपद्यते BVaky_3,9.40d कालतत्त्वं विकल्पते BVaky_3,9.73d कालभावाध्वदेशानाम् BVaky_3,7.67a कालभिन्नाश् च ये भेदा BVaky_2.463a कालभेदश् चगृह्यते BVaky_3,2.8d कालभेदस्य संभवः BVaky_3,8.5d कालभेदाद् ऋते यथा BVaky_2.23b कालभेदे गतिः कथम् BVaky_3,9.94b कालम् एके प्रचक्षते BVaky_3,9.1b कालम् एवावलम्बते BVaky_3,7.154d कालविच्छेदरूपेण BVaky_3,7.42a कालवृत्त्यनुपातिनः BVaky_3,9.44b कालशक्तिम् उपाश्रिताः BVaky_1.3b कालस्य वृत्तिर् आत्मापि BVaky_3,9.71c कालस्य समवस्थिताः BVaky_3,9.49b कालस्याप्य् अपरं कालं BVaky_3,3.85a कालस्याव्यतिपाते ऽपि BVaky_3,9.75c कालं कालविदो विदुः BVaky_3,9.76d कालः कालवताम् एकः BVaky_3,9.68c कालाख्यां लभते विभुः BVaky_3,9.14d कालात् क्रिया विभज्यन्त BVaky_3,7.153a कालात्मानम् अनाश्रित्य BVaky_3,9.58c कालादयो भिन्नकक्ष्यं BVaky_3,7.68c कालाद् एवं क्रियागतिः BVaky_3,9.28d कालाधिकरणं तथा BVaky_3,9.47d कालानुपाति यद् रूपं BVaky_3,8.12a कालान्तरेण चैको ऽपि BVaky_2.136c कालुष्यम् इव तत् तस्य BVaky_3,3.57c काले काल्यास् तरब् भवेत् BVaky_3,14.161b कालेन दाक्षिणात्येषु BVaky_2.485c काले निधाय स्वं रूपं BVaky_3,9.39a कालो भेदम् इहार्हति BVaky_2.24b कालो भेदाय कल्पते BVaky_3,9.8d कालो व्यक्तिः स्वरादयः BVaky_2.316b काल्यां कालाद् द्वितीयान्तात् BVaky_3,14.161a काश्यपस्येति तेनायं BVaky_3,14.605c काश्यपा इति लोपः स्यात् BVaky_3,14.593c कां चिद् एव क्रियां प्रति BVaky_2.384b किम् अन्यद् व्यपदिश्यताम् BVaky_2.29d किमर्थम् अतथाभूते BVaky_3,14.278a किम् आहेत्य् अभिधीयते BVaky_1.58b किम् चित् सामान्यम् आश्रित्य BVaky_3,10.8c कियद् वा शक्यम् उन्नेतुं BVaky_2.489c किं चित् këÂhÃdibhasmavat BVaky_3,7.50b किं चित् सर्वत्र वर्तते BVaky_3,14.371b किं चिद् अस्ति प्रयोजनम् BVaky_3,14.467d किं चिद् एकं प्रवर्तते BVaky_3,14.595b किं चिद् एव क्व चिद् रूपं BVaky_2.129c किं चिद् एव प्रवर्तकम् BVaky_3,13.20b किं चिद् गुणान्तरोत्पत्त्या BVaky_3,7.50c किं चिद् दर्शनम् अन्येन BVaky_3,14.17c किं चिद् यत्रास्ति सामान्यं BVaky_3,14.397a किं तत् क्रतुगतं नयेत् BVaky_1.154d किं पदार्थस्य सत्तया BVaky_2.395d कुटीरादिनिदर्शनात् BVaky_2.107d कुट्याः प्रसवयोगिता BVaky_3,13.25d कुड्यस्यावरणे शक्तिर् BVaky_3,7.29a कुतश् चिद् आहृत्य पदम् BVaky_3,7.65a कुतो ऽप्य् अद्भुतया वृत्त्या BVaky_3,9.17c कुतो ऽर्थस्य भविष्यति BVaky_2.13b कुत्सनोपाधयश् च ये BVaky_3,14.432b कुत्साप्रशंसातिशयैः BVaky_3,14.1a कुत्सितत्वेन कुत्स्यो वा BVaky_3,14.4a कुत्सितस्था तु या कुत्सा BVaky_3,14.2c कुमार्य इति तेन स्यात् BVaky_3,14.180c कुमार्यगारे न ह्य् अस्ति BVaky_3,14.122c कुमार्यां भेदसंभवात् BVaky_3,14.180d कुमार्याः स्वार्थिके ङीप् स्यात् BVaky_3,14.162c कुशलः प्रतिपत्ता ताम् BVaky_2.319c कुशलैर् अनुमातृभिः BVaky_1.34b कृत इत्व् अभिधीयते BVaky_3,14.266b कृतकत्वाद् अनित्यत्वं BVaky_2.367a कृतणत्वाश् च ये शब्दा BVaky_2.364a कृतपूर्व्यादिषु स्थिता BVaky_3,14.68d कृतवर्णपरिग्रहा BVaky_1.165b कृतशब्दः प्रवर्तते BVaky_3,14.66d कृतहस्तवद् इत्य् एतत् BVaky_3,14.558a कृतं द्वन्द्वैकवद्भावे BVaky_3,14.43c कृता च न निवर्तते BVaky_2.354d कृतार्थत्वान् निवर्तते BVaky_3,8.18b कृतार्थैकेन पशुना BVaky_3,1.83c कृतां भेदो न कश् चन BVaky_3,8.43d कृते ऽथ पातञ्जलिना BVaky_2.482a कृते बुद्ध्यैव भेदानाम् BVaky_3,14.189c कृत्तद्धितानाम् अर्थश् च BVaky_2.211a कृत्तद्धिताभिधेयानां BVaky_3,14.328a कृत्रिमा व्यवतिष्ठते BVaky_2.373b कृत्वसुज्विषया यापि BVaky_3,14.439a कृत्वा तां छिन्नबन्धनाम् BVaky_1.146d कृत्वोपैति तदाश्रयम् BVaky_3,14.406b कृत्वो ऽर्थप्रत्यये यथा BVaky_3,14.437d कृत्स्नार्थवृत्तेः साधुत्वम् BVaky_3,14.226c कृष्णशब्दः प्रयुज्यते BVaky_3,14.9b कृष्णादिव्यपदेशश् च BVaky_3,14.487a कॢपि संपद्यमाने या BVaky_3,7.115a के चिच् छब्दस्वरूपाणां BVaky_2.356c के चित् कल्पितशक्तयः BVaky_2.209d के चित् तत्समवायिनः BVaky_3,3.15b के चित् पदार्था वक्ष्यन्ते BVaky_3,4.2c के चित् पुमांसो bhëante BVaky_3,14.576a के चित् संख्यान्तरं विदुः BVaky_3,14.113b के चित् संयोगिनो दण्डाद् BVaky_3,14.234a के चित् सामर्थ्यलक्षणम् BVaky_2.375b के चित् स्वाश्रयसंयुक्ताः BVaky_3,3.15a के चिद् आहुर् अनर्थकान् BVaky_2.407b के चिद् आहुः कथम् च न BVaky_3,7.34d के चिद् इच्छन्ति न त्व् अत्र BVaky_3,1.65c के चिद् इच्छन्ति वृत्तिषु BVaky_3,14.26b के चिद् एकत्ववादिनः BVaky_1.71b के चिद् एव यथागमम् BVaky_1.26d के चिद् एवोपकारिनः BVaky_3,8.40b के चिद् धि युतसिद्धार्था BVaky_2.209a के चिद् बुद्ध्यनुसंहार- BVaky_3,9.57c के चिद् भेदाः प्रकाश्यन्ते BVaky_2.121a के चिद् वृत्तौ द्वयोस् तथा BVaky_3,14.37b के चिद् व्यावृत्तिरूपां तु BVaky_3,1.19c के चिन् नानात्ववादिनः BVaky_1.71d केवलस्य विमिश्रत्वं BVaky_3,9.97c केवलं नातितिष्ठति BVaky_1.151d केवलं बुद्ध्युपादान- BVaky_1.166a केवलं लभते यदि BVaky_3,14.345b केवलः प्रत्यये यतः BVaky_3,14.519b केवलानाम् अलौकिकः BVaky_2.211b केवलानां तु भावानां BVaky_3,14.475a केवलाम् अनुपस्यति BVaky_1.17b केवलेन पदेनार्थो BVaky_2.41a केवले न प्रयुज्यते BVaky_3,8.10d केवलैर् अनिदर्शिताः BVaky_2.187b केवलो न प्रयुज्यते BVaky_2.194d केवलो ऽपि प्रयुज्यते BVaky_2.201d केषां चिच् छक्तिवर्त्मनी BVaky_3,9.56b केषां चिज् जातिगुणयोर् BVaky_3,14.22a केषां चिज् जायते स्मृतिः BVaky_2.359b केषां चित् तदभिव्यक्ति- BVaky_3,7.52c केषां चित् rƬhiÓabdatvaæ BVaky_2.37c केषां चित् साहचर्येण BVaky_3,1.3a केषां चिद् अविवक्षितम् BVaky_3,1.52b केषां चिद् देवदत्तादेर् BVaky_3,7.62a केषां चिद् भावशक्तयः BVaky_3,9.59b केषां चिद् वर्तमानत्वाच् BVaky_3,9.54c केषां चिद् व्यक्तयो विना BVaky_3,1.31b केषां चिन् न व्यपेक्षते BVaky_3,7.85b केसां चित् कर्त्रभिप्राये BVaky_3,12.6a केसां चित् त्यक्तभेदेषु BVaky_3,14.184a केसां चित् समवस्थिताः BVaky_3,13.4b केसां चिद् अन्ये तु कृताः BVaky_3,12.11c कैश् चिच् चोभयथेष्यते BVaky_2.175d कैश् चित् कथं चिद् आख्याता BVaky_2.171c कैश् चित् कथं चिद् उद्दिष्टौ BVaky_2.178c कैश् चित् त्व् अवयवैर् दृष्टैर् BVaky_2.156c कैश् चित् ध्वनिर् असंवेद्यः BVaky_1.83c कैश् चित् व्यक्तय एवास्य BVaky_1.96c कैश् चित् सर्वत्र वर्ण्यते BVaky_3,13.30d कैश् चित् स्वार्थपरार्थता BVaky_3,12.5b कैश् चिद् अत्रानुवर्ण्यते BVaky_3,12.23d कैश् चिद् अत्रेष्यते कृषिः BVaky_3,12.26b कैश् चिद् अभ्युपगम्यते BVaky_3,14.619d कैश् चिद् एकस् तथाश्रयः BVaky_3,14.53b कैश् चिद् गुणप्रधानत्वं BVaky_3,14.338a कैश् चिद् दर्शनभेदो हि BVaky_1.110c कैश् चिन् निर्वचनं भिन्नं BVaky_2.174a को ऽन्यथा स्थापयिष्यति BVaky_3,6.18d कौटिल्ये यङ्विधौ यथा BVaky_3,14.41d क्तान्तं भावाभिधायि तत् BVaky_3,14.67b क्त्वान्ते च तुमुनन्ते च BVaky_3,14.255a क्त्वान्ते ऽधिकरणत्वे ऽपि BVaky_3,7.86c क्त्वान्ते भावाभिधायिनि BVaky_3,7.83b क्यङन्ते सुदुरादयः BVaky_3,14.535b क्रमप्रत्यवमर्शिनी BVaky_2.25d क्रममात्रनिवेशिनी BVaky_2.52b क्रमरूपस्य संहारे BVaky_3,1.35c क्रमरूपं कथं भवेत् BVaky_3,9.86d क्रमरूपं च दर्शितम् BVaky_3,7.8b क्रमरूपानुपातिनी BVaky_1.166b क्रमरूपानुपातिनी BVaky_2.468d क्रमरूपेण लक्ष्यते BVaky_3,7.42d क्रमरूपे तु कालतः BVaky_3,6.4d क्रमवद्भ्यो ऽपदक्रमम् BVaky_2.419b क्रमवन्त इवाक्रमाः BVaky_3,8.14d क्रमवान् अक्रमो वापि BVaky_3,3.67c क्रमवान् अक्रमो वापि BVaky_3,3.68c क्रमवान् इव दृश्यते BVaky_3,9.46b क्रमसंहारयोगेन BVaky_1.145c क्रमसामर्थ्यम् अक्रमम् BVaky_2.27b क्रमस् तास् तदभेदाच् च BVaky_3,9.60c क्रमं तु यदि बाधित्वा BVaky_3,14.510a क्रमः समुपलभ्यते BVaky_3,9.52d क्रमात् सदसतां तेषाम् BVaky_3,8.6a क्रमान् न यौगपद्यस्य BVaky_3,3.84a क्रमेण शक्तिभिः स्वाभिर् BVaky_3,1.36c क्रमेणोच्चरितान्य् आहुर् BVaky_2.55c क्रमे विभज्यते रूपं BVaky_2.468a क्रमोपसृष्टरूपा वाग् BVaky_1.88c क्रमो बुद्ध्यनुसंहृतिः BVaky_2.1d क्रमो ऽयम् अत्र बलवान् BVaky_2.80c क्रमोल्लेखानुषङ्गेण BVaky_2.26a क्रमो वा यौगपद्यं वा BVaky_2.467c क्रमो हि धर्मः कालस्य BVaky_2.50c क्रान्ताद्यर्थः प्रतीयते BVaky_2.331d क्रान्ताद्यर्थेष्व् असंभवः BVaky_3,14.40b क्रियते किंशुकादीनाम् BVaky_2.173c क्रियते गमिकर्मणः BVaky_3,7.84d क्रियते ते निवर्तन्ते BVaky_2.240c क्रियते ध्वनिभिर् वादास् BVaky_1.80c क्रियते परिकल्पना BVaky_3,7.6d क्रियते प्रतिपत्तये BVaky_3,14.56d क्रियते भिन्नलक्षणैः BVaky_2.8d क्रियते सो ऽभिसंबन्धम् BVaky_3,3.35c क्रियते स्तुतिनिन्दयोः BVaky_2.324b क्रियमाणाम् अवस्थितम् BVaky_1.171b क्रियया यस्य संबन्धो BVaky_3,14.252c क्रियया यो ऽभिसंबन्धः BVaky_3,1.75a क्रिययेति तृतीया च BVaky_3,14.463a क्रिययोर् अपवर्गिण्योर् BVaky_3,9.27a क्रियाकारकपूर्वकः BVaky_3,7.156b क्रियाकालादयो यथा BVaky_3,14.408b क्रियाकाले त्व् अभिव्यक्तेर् BVaky_3,7.28c क्रियाकाले निरूप्यते BVaky_3,7.29d क्रियाकृता विशेषाणां BVaky_3,7.51a क्रिया क्रियान्तराद् भिन्ना BVaky_2.418a क्रियाख्याते ऽभिधीयते BVaky_2.454b क्रिया चेत् सेति गम्यते BVaky_3,14.464d क्रिया चैवाश्रये सर्वा BVaky_3,8.56c क्रियाणाम् अभिनिष्पत्तौ BVaky_3,7.1c क्रियाणाम् एव सदृश्वे BVaky_3,14.537c क्रियाणाम् एव साध्यत्वात् BVaky_3,7.79c क्रियाणां जातिभिन्नानां BVaky_3,8.58a क्रियाणां परिकल्प्यते BVaky_3,8.8d क्रियाणां प्रतिजानते BVaky_2.375d क्रियाणां विद्यमानत्वाद् BVaky_3,14.451c क्रियाणां समुदाये तु BVaky_3,7.132a क्रिया तत्र व्यवस्थिता BVaky_3,7.66b क्रिया तत्रोपजायते BVaky_3,14.611b क्रियातिपत्तिर् अत्यन्तं BVaky_3,9.91a क्रिया तु यौगपद्ये ऽपि BVaky_2.468c क्रियातुल्ये प्रसज्यते BVaky_3,14.511b क्रियात्मा व्यपदिश्यते BVaky_3,7.113b क्रियात्र श्रूयते पुनः BVaky_3,14.534d क्रिया त्व् आश्रीयते यस्मिन् BVaky_3,14.502a क्रियादिपरिकल्पना BVaky_2.131d क्रिया द्रव्येण लक्ष्यते BVaky_3,14.294b क्रियाधर्मसमन्विताः BVaky_3,14.438b क्रियाधिश्रयणादिका BVaky_3,12.8d क्रिया नियतसाधना BVaky_2.47b क्रियानुत्पत्तिलक्षणा BVaky_3,9.91b क्रियानुषङ्गेण विना BVaky_2.428a क्रिया नैवोपजायते BVaky_2.183d क्रियान्तरनिबन्धनाः BVaky_2.453b क्रियान्तरपरिच्छेद- BVaky_3,9.77a क्रियान्तरे न चैतेषां BVaky_2.276a क्रियान्तरेषु सापेक्षाः BVaky_3,14.453a क्रियान्या ब्राह्मणादिवत् BVaky_3,14.498b क्रियान्यैः पूर्वम् इष्यते BVaky_3,7.32d क्रियापदम् अपेक्षते BVaky_2.48d क्रियापदानुषक्तस् तु BVaky_2.114c क्रियाप्रधानम् आख्यातं BVaky_2.343a क्रियाप्रबन्धरूपं यद् BVaky_3,9.90a क्रियाप्रवृत्ताव् आख्याता BVaky_3,12.5a क्रियाप्रवृत्तौ यो हेतुस् BVaky_3,8.16a क्रियाप्रसङ्गात् सर्वेषु BVaky_3,14.290a क्रियाभिधानसंबन्धम् BVaky_2.429c क्रियाभिर् युज्यते भेदैर् BVaky_3,14.185c क्रियाभिव्यज्यते नित्या BVaky_3,9.16c क्रियाभेदात् तथैकस्मिन्न् BVaky_3,9.32c क्रियाभेदाद् यथैकस्मिंस् BVaky_3,9.32a क्रियाभेदानुपातिभिः BVaky_3,7.21b क्रियाभेदाय कालस् तु BVaky_3,9.2c क्रियाभेदेन दृष्टानाम् BVaky_3,14.17a क्रियाभेदो निदर्श्यते BVaky_3,12.10d क्रियाभेदोपलक्षणम् BVaky_3,12.9b क्रियाम् अन्ये तु मन्यन्ते BVaky_3,8.37a क्रियामात्राभिधायित्वाद् BVaky_3,14.495a क्रियामात्रे न कल्पते BVaky_3,14.494d क्रियामात्रेन तुल्यत्वे BVaky_3,14.520c क्रियाया द्योतको नायं BVaky_2.204a क्रियाया न श्रुताद् यस्माद् BVaky_3,14.449c क्रियाया ब्राह्मणादिषु BVaky_3,14.448d क्रियाया भेदकं यथा BVaky_3,14.340b क्रियायाम् अङ्गभावश् च BVaky_3,1.57c क्रियायाम् आत्मसाध्यायां BVaky_3,7.122c क्रियायास् तु श्रुतिर् यस्मात् BVaky_3,14.496c क्रियायां यदि संभवात् BVaky_3,1.63b क्रियायां वा विधीयते BVaky_3,14.163d क्रियायां समवेतायां BVaky_3,14.612a क्रियायां साधने द्रव्ये BVaky_3,14.584a क्रियायां सो ऽभिधीयते BVaky_3,7.156d क्रियायां हेतुर् इष्यते BVaky_3,7.25d क्रियायाः कैश् चिद् इष्यते BVaky_3,7.32b क्रियायाः परिनिष्पत्तिर् BVaky_3,7.90a क्रियायाः प्रेरकं कर्म BVaky_3,7.128a क्रियायाः श्रवणे सापि BVaky_3,14.517c क्रियायाः साधनाधार- BVaky_3,14.256a क्रियायै करणं तस्य BVaky_3,7.26a क्रियायोगश् च कल्पते BVaky_3,14.182d क्रियायोगे ऽपि तस्यासौ BVaky_3,7.166c क्रियायोगे विधीयते BVaky_2.202b क्रियायोगो न कल्पते BVaky_3,14.205d क्रियायोगो न कल्पते BVaky_3,14.220d क्रियायोगो न कल्पते BVaky_3,14.310b क्रियार्थोपपदेश्व् एवं BVaky_2.331a क्रिया लोके विवक्षिताः BVaky_3,14.508b क्रियावतस् तु ग्रहणात् BVaky_3,14.520a क्रियावति क्रियायां तु BVaky_3,14.506c क्रियावतो ऽपि सादृश्ये BVaky_3,14.505a क्रियावतो ऽभिधेयत्वात् BVaky_3,14.521c क्रियावतोश् च सादृश्ये BVaky_3,14.524a क्रियावत्ता प्रतीयते BVaky_3,14.517d क्रियावद् अपि कार्याणां BVaky_3,14.446c क्रियावद्वचनाच् छब्दात् BVaky_3,14.504c क्रियावधेर् अवच्छेद- BVaky_3,7.100c क्रियावाच्य् उपपद्यते BVaky_3,14.435d क्रियावान् नोपमीयते BVaky_3,14.442d क्रिया विना प्रयोगेण BVaky_2.124a क्रियाविशेषवचने BVaky_3,12.11a क्रियाविशेषान् मन्यन्ते BVaky_2.225c क्रियाविशेषाः सम्घाते BVaky_2.181c क्रिया विषयभेदेन BVaky_3,12.3a क्रियावृत्तेस् तृतीयान्तस्य्- BVaky_3,14.456a क्रियाव्यवस्था त्व् अन्येषां BVaky_3,7.66c क्रियाव्यवेतः संबन्धो BVaky_2.405a क्रिया व्यापारभेदेषु BVaky_3,8.23c क्रियाशब्दश्रुतौ भेदो BVaky_3,14.533c क्रियाशब्दः प्रतीयते BVaky_3,14.497d क्रियाशब्दाः क्रियान्तरे BVaky_3,14.453b क्रियाशब्देन लक्षिताः BVaky_2.68b क्रियाश्रुतिश् च प्रक्रान्ते BVaky_3,14.291a क्रिया समानजातिया BVaky_3,14.443a क्रियासमूहो भुज्यादिर् BVaky_3,9.82c क्रियासंबन्धिनो ऽसतः BVaky_3,14.306b क्रियासंसिद्धये ऽर्थेषु BVaky_3,7.35c क्रियासिद्धेः प्रतीयते BVaky_3,7.98d क्रियासिद्धौ प्रकर्षो ऽयं BVaky_3,7.95a क्रियासिद्धौ व्यवस्थिताः BVaky_3,7.53d क्रियासु विनियुज्यते BVaky_3,7.163d क्रिया सैवाभिधीयते BVaky_3,1.35b क्रियास् तु सहचारिण्यो BVaky_3,14.509c क्रियां प्रत्य् उपदिश्यते BVaky_3,1.77b क्रियां वा कालम् एव वा BVaky_3,7.34b क्रियाः स समवस्थिताः BVaky_3,9.29b क्रिये तत्र विवक्षिते BVaky_3,7.140d क्रियेति प्रतिजानते BVaky_3,8.25d क्रियेति प्रथमान्ता सा BVaky_3,14.462c क्रियेति व्यपदिश्यते BVaky_3,8.4d क्रियेत्य् उपाधिः प्राथम्यात् BVaky_3,14.435a क्रियैवं द्वन्द्ववाच्ये ऽर्थे BVaky_2.222c क्रियैवाध्येतरि स्थिता BVaky_3,14.492d क्रियोपलक्षिते तस्मात् BVaky_3,14.497c क्रियोपाधिश् च सन् भूत- BVaky_3,9.37a क्रियोपाधिः प्रसिध्यति BVaky_3,14.553b krŬÃyÃ, जीविकायाश् च BVaky_3,14.41a krŬÃyÃm इति दृश्यते BVaky_3,14.468d क्रीणीष्व वपते धत्ते BVaky_3,12.7a क्रीते चापि न गम्यते BVaky_3,14.127b क्व चिच् छास्त्राश्रयान् विधीन् BVaky_3,7.55d क्व चित् कार्येष्व् अभिव्यक्तिम् BVaky_3,1.26c क्व चित् किं चिद् विवक्ष्यते BVaky_3,7.2d क्व चित् क्रिया व्यक्तिभागैर् BVaky_2.462a क्व चित् तत्त्वसमाख्यानं BVaky_2.324a क्व चित् तस्य विशेषणम् BVaky_3,12.2b क्व चित् तु शब्दसंस्कारो BVaky_3,14.327c क्व चित् प्रधानम् एवार्थो BVaky_2.305c क्व चित् संभविनो भेदाः BVaky_2.187a क्व चित् संहन्यते पुनः BVaky_3,8.34b क्व चित् साधनम् एवासौ BVaky_3,12.2a क्व चित् सांनिध्यम् अप्य् एषां BVaky_2.304c क्वचित् सैव प्रवर्तते BVaky_3,1.81d क्व चित् स्वस्वामियोगाख्यो BVaky_3,3.18c क्व चिद् अन्यत्र सा स्थिता BVaky_3,11.3b क्व चिद् अप्य् अनपाश्रिता BVaky_3,7.33b क्व चिद् अप्य् अनपाश्रिताम् BVaky_3,8.37b क्व चिद् अर्थस्य गम्यते BVaky_3,12.1b क्व चिद् अर्थस्य साधकः BVaky_2.462d क्व चिद् अर्थः प्रतीयते BVaky_3,12.8b क्व चिद् अर्थे निवेशितः BVaky_1.48b क्व चिद् आह पचन्तीति BVaky_2.230c क्वचिद् एकत्वम् आश्रितम् BVaky_2.98b क्व चिद् एकाच्त्वम् उच्यते BVaky_3,14.18d क्व चिद् एति निमित्तताम् BVaky_3,14.114d क्व चिद् एव व्यवस्थितम् BVaky_3,14.386b क्व चिद् एव व्यवस्थिताः BVaky_3,14.400b क्व चिद् गुणप्रधानत्वम् BVaky_2.304a क्व चिद् धर्मः प्रतीयते BVaky_3,7.119b क्व चिद् धर्मो न विद्यते BVaky_3,14.270b क्व चिद् वाक्ये प्रयुज्यते BVaky_3,14.52b क्व चिद् विषयभेदेन BVaky_2.373a क्व चिन् मञ्चादिवत् स्थितः BVaky_3,14.151b क्वथितोदकवच् चैषाम् BVaky_3,13.16a क्षणमासर्तुभेदभाक् BVaky_3,9.68d क्षत्रिया इति दृश्यते BVaky_3,14.385b क्षत्रियादौ न विद्यते BVaky_3,14.279b क्षत्रियादौ पदं कृत्वा BVaky_3,14.263a क्षत्रियाद्य् अपदिश्यते BVaky_3,14.297d क्षत्रियाध्ययनादिभिः BVaky_3,14.490d खदिरं जातिभेदेन BVaky_3,14.300c खदिरादिष्व् अशक्तेषु BVaky_3,1.3c खद्योत उपमीयते BVaky_3,14.617b खद्योतो havyavì इव BVaky_2.140b खन्दे शब्दः प्रतीयते BVaky_3,14.479d खर्जूरात् प्रतिपद्यते BVaky_3,14.300d गच्छतीत्य् अवधारयन् BVaky_3,8.16d गच्छन्तीव तदात्मताम् BVaky_3,14.380b गतशब्दश् च वृत्तिषु BVaky_3,14.52d गतिर् विना त्व् अवधिना BVaky_3,7.143a गतीश् च ज्योतिषां ध्रुवा BVaky_3,9.43b गन्तव्यं दृश्यतां सूर्य BVaky_2.310a गन्तृवच् चेन् न जन्मार्थो, BVaky_3,3.44c गन्धर्वनगरेष्व् अपि BVaky_2.292d गन्धादीनां प्रकाशकम् BVaky_1.101b गन्धानां सति भेदे तु BVaky_3,14.372c गन्धेन सहचारिणाम् BVaky_2.157b गमकत्वान् निवर्तते BVaky_3,14.47d गमनं कारकस्येति BVaky_3,14.447c गमनादि न गम्यते BVaky_2.189b गमिर् एव भ्रमिर् यथा BVaky_3,7.137b गम्यते भेदहेतुभिः BVaky_3,14.273d गम्येत साधनं ह्य् अत्र BVaky_3,7.120c गर्गा इत्य् एक एवायं BVaky_2.221a गर्गादयो लुका तेषां BVaky_3,14.82c गर्गेभ्यः प्रत्ययो भवेत् BVaky_3,14.161d गर्भाधानाम् anarthakam BVaky_3,1.64b gavater gadater वापि BVaky_2.174c गवये नरसिंहे वाप्य् BVaky_2.90a गवयेन समो ऽनद्वान् BVaky_3,14.545a गवयो व्यपदिश्यते BVaky_3,14.299b गवां यथा वज्रपाणिस् BVaky_3,14.213c गवां विशेषणत्वेन BVaky_3,14.238a गार्गीपुत्रे न स क्रमः BVaky_3,14.134d गार्ग्यात् स्यात् तच् च नेष्यते BVaky_3,14.162b गावेधुके चरौ दृष्टा BVaky_3,14.592a गिरतेर् गर्जतेर् गमेः BVaky_2.174b गीतिभेदात् तु गृह्यन्ते BVaky_2.107c गुणक्रियाणां कर्तारः BVaky_3,7.20a गुणक्रियायां स्वातन्त्र्यात् BVaky_3,7.127a गुणगुण्यभिधायिनोः BVaky_3,14.8b गुणजातेस् तथैकता BVaky_3,14.364b गुणतुल्ये वतिर् भवेत् BVaky_3,14.508d गुणत्वम् इतरेषां च BVaky_3,14.259c गुणत्वं परतन्त्रत्वात् BVaky_3,5.1c गुणत्वाद् वोपसर्जनम् BVaky_3,14.411b गुणधर्म गुणाविष्टं BVaky_3,14.25c गुणधर्मस्य कस्य चित् BVaky_3,13.24b गुणप्रधानताभेदः BVaky_3,10.7a गुणप्रधानभावस्य BVaky_2.306c गुणप्रधानभावेन BVaky_3,14.205c गुणभावविपर्ययः BVaky_3,14.120b गुणभावविपर्ययः BVaky_3,14.187d गुणभावस् तु वर्ण्यते BVaky_3,14.338d गुणभावेन साकाङ्क्षं BVaky_2.48a गुणभावो ऽभिधेयत्वं BVaky_3,14.336a गुणभूतसमुच्चयः BVaky_3,14.199b गुणभूतसमुच्चितः BVaky_3,14.199d गुणभूतस्य नानात्वाद् BVaky_3,14.339a गुणभूतैर् अवयवैः BVaky_3,8.4a गुणभेदस्य संभवात् BVaky_3,14.431b गुणमात्राभिधायित्वं BVaky_3,14.26a गुणमात्राभिधायित्वं BVaky_3,14.175a गुणमात्रे प्रयुज्येत BVaky_3,14.170c गुणयोर् नियतो भेदो BVaky_3,14.364a गुणशब्दस्य दर्शनात् BVaky_3,14.580b गुणस् तस्माद् विकल्पते BVaky_3,1.79d गुणस् तस्माद् विशेषणम् BVaky_3,14.27d गुणस्य चात्मना द्रव्यं BVaky_3,14.351c गुणस्य भेदकाले तु BVaky_3,14.352a गुणस्याविश्यते तथा BVaky_3,5.9d गुणस्यास्य यदि श्रुतिः BVaky_3,14.424b गुणः कार्यैर् न युज्यते BVaky_1.63b गुणः प्रकर्षहेतुर् यः BVaky_1.65a गुणा इत्य् एव बुद्धेर् वा BVaky_3,13.18a गुणा द्वित्वादयश् च ये BVaky_3,3.14d गुणानाम् अप्य् असौ गुणः BVaky_3,3.5d गुणानाम् अवधारणम् BVaky_2.157d गुणानाम् आश्रयाद् भेदः BVaky_3,14.373a गुणानाम् आश्रयैः सह BVaky_3,14.147b गुणानां परतन्त्राणां BVaky_3,1.87c गुणावस्था गुणास् तथा BVaky_3,13.1d गुणास् तत्रोपजायन्ते BVaky_3,9.20c गुणाः प्रतिनिधीयन्ते BVaky_3,1.78c गुणाः स्वाधार एव ये BVaky_3,3.13d गुणे न चोपमानस्थे BVaky_3,14.413a गुणे ऽपि नाङ्गीक्रियते BVaky_3,1.88a गुणेषु व्यतिरिच्यते BVaky_3,7.157b गुणे स्वाश्रयवर्तिनि BVaky_3,14.163b गुणैर् न व्यवकीर्यते BVaky_1.170d गुणैर् पदानां संबन्धः BVaky_2.196c गुणैस् ते ऽप्य् एकदेशस्थाः BVaky_3,14.487c गुणो द्विष्ठो ऽभिधीयते BVaky_3,14.387b गुणो नोपप्लवादयः BVaky_3,14.416d गुणो ऽन्येषां निवर्तकः BVaky_3,14.489d गुणो भेदे ऽप्य् अभेदेन BVaky_3,14.427c गुणो विशेषणत्वेन BVaky_3,14.136c गुणो ऽसाव् आश्रितैकत्वो BVaky_3,14.363c गुनस् तेनार्थिता तस्य BVaky_3,1.72c गुरुगिश्यपितापुत्र- BVaky_3,14.408a गुरुणा तीर्थदर्शिना BVaky_2.482b गुरुत्वं परिमीयेत BVaky_3,9.28c गृहीतं गृहशब्देन BVaky_3,2.3c गृह्यन्ते समवस्थिताः BVaky_3,14.176d गृह्येत यदि साधनम् BVaky_3,14.168b गोत्राण्य् एव तु तान्य् आहुः BVaky_2.365a गोत्वं गोष्व् अस्ति सामान्यं BVaky_3,14.397c गोत्वानुषङ्गो वाहीके BVaky_2.255a गोदाव् इति च दृश्यते BVaky_3,14.115b गोदौ तत्र न सिध्यति BVaky_3,14.111d गोभिस् तदाभिसंबन्धो BVaky_3,14.239c गोभिस् तावत् प्रतीयते BVaky_3,14.212d गोमहिष्यादिजातिभिः BVaky_3,13.4d गोयुष्मन्महतां च्व्यर्थे BVaky_2.279a गोरथादिष्व् अदर्शनात् BVaky_3,14.51b गोविकर्ताक्षवापयोः BVaky_3,14.592b गोशब्देनाभिधीयते BVaky_2.252b गोशब्दो गोषु वर्तते BVaky_2.175b गोशब्दो न तथा जातेर् BVaky_2.162c गोशब्दो न त्व् असौ तेषां BVaky_2.153c गौण इत्य् उच्यते क्व चित् BVaky_2.274d गौणत्वस्य प्रसाधिका BVaky_2.280d गौणत्वं परिकल्प्यते BVaky_3,1.18b गौणत्वं प्रतिपद्यते BVaky_2.282d गौणमुख्यप्रकल्पना BVaky_2.263d गौणं यत्नोपपादितम् BVaky_2.278d गौणार्थाभिनिवेशिनम् BVaky_2.266d गौर् अश्व इति चोच्यते BVaky_2.271b गौर् इति प्रयुयुक्ष्यते BVaky_1.175b गौर् इति व्यपदिश्यते BVaky_3,14.148b गौर् इत्य् अत्रानुदर्शितम् BVaky_2.174d गौर् इत्य् एव स्वरूपाद् वा BVaky_2.175a गौर् इव प्रक्षरत्य् एका BVaky_1.160a गौर्यमात्राभिधायिना BVaky_3,14.493b गौर् वाहीक इति द्वित्वे BVaky_3,14.625a ग्रन्थमात्रो व्यवस्थितः BVaky_2.485d ग्रन्थे पूर्वत्र भेदस् तु BVaky_3,14.245c ग्रहणग्राह्ययोः सिद्धा BVaky_1.100a ग्रहणग्राह्ययोः स्थितः BVaky_2.98d ग्रहणस्यास्ति संभवः BVaky_2.100d ग्रहणं विनिवर्तते BVaky_3,1.17d ग्रहणं स क्रमः श्रुतौ BVaky_2.105d ग्रहणानुगुणैस् तथा BVaky_1.85b ग्रहणे भेदमात्रस्य BVaky_3,14.624c ग्रहणोपाधिभेदेन BVaky_1.76c ग्रहणोपाय एव सः BVaky_1.87d ग्रहास् त्व् अन्यत्र विहिता BVaky_3,1.58a ग्रहे यत्र क्रियाश्रुतिः BVaky_3,1.85b ग्रामे यो लो विधीयते BVaky_3,7.84b ग्राह्यत्वं ग्राहकत्वं च BVaky_1.56a ग्राह्यं वा न तथा स्थितम् BVaky_3,14.92d ग्राह्याभ्यां परिकल्पितः BVaky_2.99d ग्रुत्या ह्य् अर्थो ऽनुसज्यते BVaky_3,14.280d घट इत्य् अपि यज् ज्ञानं BVaky_3,1.109c घटज्ञानम् इति ज्ञानं BVaky_3,1.109a घटज्ञानविलक्षणम् BVaky_3,1.109b घटस्य दृशिकर्मत्वे BVaky_3,7.10a घटादिदर्शनाल् लोकः BVaky_2.237a घटादिभ्यो न दृश्यते BVaky_3,14.128d घटादिषु यथा दीपो BVaky_2.298a घटादीनां न चाकारान् BVaky_2.123a घटीनां मण्डलं महत् BVaky_1.154b घण्टादूनां च शब्देषु BVaky_1.107c घविधौ यच् च संज्ञायाम् BVaky_3,14.469a घृतपाके विवक्षिते BVaky_3,14.446b घोषिणी जातनिर्घोषा BVaky_1.164a चक्षुषः प्राप्यकारित्वे BVaky_1.82a चञ्चत्प्रकारश् चञ्चत्को BVaky_3,14.616a चतस्रो हि यथावस्था BVaky_3,3.66a चतुर्थी सा विकारतः BVaky_3,7.115b चतुर्धान्यत् तु कल्पितम् BVaky_3,7.45d चतुर्धा पञ्चधापि वा BVaky_3,1.1b चत्वारि पदजातानि BVaky_2.343c चन्द्रवक्त्रे ऽनुगम्यते BVaky_3,14.416b चरितार्थान् परार्थत्वान् BVaky_1.55c चरितास्तिक्रियं क्व चित् BVaky_2.270b चशब्दो विनिवर्तते BVaky_3,14.193b चस्य चासत्त्वभूतो ऽर्थः BVaky_3,14.194a चादयो न प्रयुज्यन्ते BVaky_2.194a चादिष्व् अर्थकृतं हि तत् BVaky_3,14.194d चान्द्राचार्यादिभिः पुनः BVaky_2.486d चार्थस्यान्यपदार्थता BVaky_3,14.196b चार्थस्यापगमे ऽपि वा BVaky_3,14.203b चार्थः शब्दे क्व चिद् भेदात् BVaky_3,14.195a चार्थे द्वन्द्वपदानां च BVaky_3,14.39c चार्थो द्वन्द्वनिबन्धनः BVaky_3,14.202d चिकित्सालक्षणाध्यात्म- BVaky_1.174c चिङ्क्रम्यमाणो ऽधीष्वात्र BVaky_2.452a चितिकालश् च भिद्यते BVaky_3,14.325b चितिरूपेण गृह्यते BVaky_3,14.324b चित्रस्यैकस्य रूपस्य BVaky_2.8a चित्रं हि प्रतिपादनम् BVaky_2.178d चित्राणां न च विद्यते BVaky_3,14.213b चित्रादिष्व् अप्य् अभिव्यक्तिर् BVaky_3,1.45a चित्रा विश्वस्य वृत्तयः BVaky_3,9.15b चिनोति चिनुते ऽपि च BVaky_3,12.7b चिरक्षिप्रव्यवस्थानं BVaky_3,9.47c चिरं क्षिप्रम् इति ज्ञाने BVaky_2.23a चिह्नमात्रं तु तारकाः BVaky_3,9.44d चिह्नानीवाक्षरस्मृतेः BVaky_1.20b चैतन्यभागे प्रथमः BVaky_3,10.2c चैतन्यम् इव यश् चायम् BVaky_1.41a चैतन्यवत् स्थिता लोके BVaky_3,6.18a चैतन्यं सर्वजातिषु BVaky_1.134d चैति तद्वद् अतीतताम् BVaky_3,9.54d चैत्रम् ईदृशम् इत्य् आह BVaky_3,14.569c चैत्रशब्दो बहुव्रिहाव् BVaky_3,14.211c चैत्रस्य तत्रागमनं BVaky_3,14.610a चैत्रात् षष्ठी प्रसज्येत BVaky_3,14.493c चैत्रादिश्रवनं भवेत् BVaky_3,14.230b चैत्रार्थे न प्रयुज्यते BVaky_3,14.211b चोभयो ऽन्यत्र दृश्यते BVaky_3,14.121b च्छत्त्रिणो ऽत्र निदर्शनम् BVaky_3,14.32b च्छिन्नग्रन्थिपरिग्रहः BVaky_1.147b छक्त्यवच्छेदलक्षणः BVaky_2.369b छत्त्राद्यर्थे तु वचने BVaky_3,14.561c छत्त्रिणा चाभिसंबन्धाच् BVaky_3,12.22c छत्त्रिशब्दाभिधेयता BVaky_3,12.22d छन्दस्यस् छन्दसां योनिम् BVaky_1.17c छन्दोभ्य एव प्रथमम् BVaky_1.124c छन्दोमयीभिर् मात्राभिर् BVaky_1.125c छब्द एव निबन्धनम् BVaky_2.437d छब्दयोर् गौणमुख्ययोः BVaky_2.257b छब्दात् तच् च न भिद्यते BVaky_3,2.11d छब्दान् अस्तीति मन्यते BVaky_1.87b छब्दानां प्रतिपादने BVaky_3,14.341b छब्दार्थान् इति मन्यते BVaky_2.121d छब्दे जातिर् अवस्थिता BVaky_3,1.8b छब्देष्व् अविकृतेष्व् अपि BVaky_2.106b छब्दो ऽर्थस्याभिधायकः BVaky_2.360d छागादीनां न जातयः BVaky_3,1.78d छापेक्षा तद्विषयता BVaky_3,14.607a छायातपतमःशब्द- BVaky_1.113c छायादिपरिणामैश् च BVaky_3,9.45c छायाभाभ्यां नगादीनाम् BVaky_3,6.12a छायायाश् चलनं यथा BVaky_3,7.111b छालीम्ं तान् इति दृश्यते BVaky_3,14.392b छास्त्राच् च वचने सति BVaky_3,14.333b छास्त्रे ऽङ्गत्वेन गृह्यते BVaky_3,14.104d छास्त्रे लिङ्गस्य दर्शनात् BVaky_2.381b छित्त्वा ग्रन्थीन् प्रवर्तते BVaky_1.147d छिन्नग्रथितकल्पत्वात् BVaky_2.249c छेद्यं प्रति व्याप्रियते BVaky_3,7.31c छेशभावः प्रतीयते BVaky_3,1.69d छ्यामे भेदो व्यवस्थितः BVaky_3,14.371d छ्रुतिरूपैः पृथग्विधैः BVaky_1.118b छ्वेतत्वेन प्रकाशते BVaky_3,8.3b जनयत्य् एकसाधनम् BVaky_2.300d जनयित्वा क्रिया का चित् BVaky_2.197a जन्त्वादयः कुलायादि- BVaky_2.149c जन्मना तु विरोधित्वान् BVaky_3,3.46c जन्मना यत् प्रकाश्यते BVaky_3,7.49b जन्मनाशाव् अभेदे ऽपि BVaky_3,7.111c जन्मनाशौ तथापरैः BVaky_3,8.26b जन्मादयो विकाराः षड् BVaky_1.3c जन्माभिव्यक्तिनियमाः BVaky_3,9.10a जन्मैवाश्रितसारूप्यं BVaky_3,8.27c जन्यन्त इव शब्दानाम् BVaky_3,14.571c जन्यन्ते सहचारिभिः BVaky_3,14.473b जन्यमानस्य कर्मणः BVaky_3,7.7b जपंश् चङ्क्रमणं कुरु BVaky_2.452b जराख्या कालशक्तिर् या BVaky_3,9.24a जलयन्त्रभ्रमावेश- BVaky_3,9.14a जलोपलब्ध्यनुगुणाद् BVaky_3,13.8c जहत्स्वार्थविकल्पे च BVaky_2.228a जहाति जातिं द्रव्यं वा BVaky_3,14.496a जहाति सहवृत्ताश् च BVaky_3,9.29a जातयो न तथा गुणाः BVaky_3,1.79b जातयो याः प्रयोजिकाः BVaky_3,9.19b जाताव् एकेन चेत् क्रिया BVaky_3,1.62b जातिकार्याय कल्पते BVaky_3,1.8d जातिद्रव्याभिधायिनोः BVaky_3,14.358b जातिधर्मोपचर्यते BVaky_3,14.347b जातिपर्यायवाचित्वम् BVaky_3,1.92c जातिप्रत्यायिता व्यक्तिः BVaky_1.70c जातिप्रयुक्ता तस्यां तु BVaky_3,9.17a जातिप्रयोगे जात्या चेत् BVaky_3,14.157a जातिभागाश्रया प्रख्या BVaky_3,14.404a जातिभेदे ऽपि पाकेन BVaky_3,14.443c जातिम् अन्ये क्रियाम् आहुर् BVaky_3,8.21a जातिमात्रव्यपेक्षायाम् BVaky_3,14.365a जातिमात्रे विवक्षिते BVaky_3,14.369b जातिर् आश्रीयते यदा BVaky_3,14.355b जातिर् इत्य् अत्र लौकिकम् BVaky_3,14.321b जातिर् इत्य् उच्यते तस्यां BVaky_3,1.33c जातिर् उत्सृष्टसंख्या तु BVaky_3,14.349c जातिर् एवाभिधीयते BVaky_3,1.29d जातिर् न परिकल्प्यते BVaky_3,13.10d जातिर् वा द्रव्यम् एव वा BVaky_3,1.2b जातिवत् तेन गम्यते BVaky_3,1.66d जातिवत् समवस्थिताः BVaky_3,7.35d जातिवत् समुदाये ऽपि BVaky_2.43c जातिशब्दत्वम् उच्यते BVaky_3,14.488d जातिशब्दे ऽनुवर्णितम् BVaky_3,14.359d जातिशब्दैकशेषे सा BVaky_3,1.9a जातिशब्दो ऽन्तरेणापि BVaky_2.273a जातिशब्दो ऽवलम्बते BVaky_2.122d जातिश् चेत् स्त्रीत्वम् एवासौ BVaky_3,14.179a जातिसंख्यासमाहार- BVaky_3,14.223c जातिसंख्यासमाहारैर् BVaky_3,14.181a जातिसंबन्धभेदाच् च BVaky_3,14.12c जातिस् तत्रापि साधनम् BVaky_3,1.27b जातिस् तु प्रतिपद्यते BVaky_1.69d जातिं यत्र प्रयुज्यते BVaky_2.273b जातिः शक्त्युपलक्षणम् BVaky_3,1.3b जातिः संघातवर्तिनी BVaky_2.1b जातिः सा शब्दजातित्वम् BVaky_3,1.10c जातिः सैव क्रिया स्मृता BVaky_3,8.22b जातिः स्फोट इति स्मृता BVaky_1.96b जातिः स्यात् सर्वजातिषु BVaky_3,1.14b जातीनां कैश्चिद् इष्यते BVaky_3,1.45b जातीनां च गुणानां च BVaky_3,1.78a जातीनां जातिर् इष्यते BVaky_3,1.9b जातीनां व्यक्तिर् इष्यते BVaky_1.98d जाते तद् अपि दृश्यते BVaky_3,3.33d जातेर् अन्यद् विशेषणम् BVaky_3,14.158b जातेर् अभेदे भेदे वा BVaky_3,14.401a जातेर् आश्रितसंख्यायाः BVaky_3,1.81a जातेर् एव पदार्थत्वं BVaky_3,14.353c जातेर् द्रव्यं तथोच्यते BVaky_3,14.340d जातेर् या चाविशिष्टता BVaky_3,14.367b जातेर् वा परिकल्पने BVaky_2.56b जातेर् वा लक्षणाय स्यात् BVaky_2.309c जातेश् चाभ्युपगम्यते BVaky_3,14.347d जातेस् तत् प्रतिपद्यते BVaky_3,14.157d जातेः कार्याणि संसृष्टा BVaky_1.69c जातेः प्रत्यायके शब्दे BVaky_2.122a जातौ द्विवचनाभावात् BVaky_3,14.108a जातौ पदार्थे जातिर् वा BVaky_3,1.12a जातौ पूर्वं प्रवृत्तानां BVaky_3,14.346a जातौ वृत्तो यदा द्रव्ये BVaky_3,14.353a जात्यन्तरनिवृत्तये BVaky_3,14.479b जात्यन्तरवद् अन्यस्य BVaky_2.176c जात्यन्तरं न गोर् एव BVaky_3,14.299c जात्यन्वयप्रसिद्धासु BVaky_2.150c जात्यभेदात् स एवायम् BVaky_3,14.392c जात्यवस्थापरिच्छेदे BVaky_3,1.49a जात्याख्यायां न विद्यते BVaky_3,14.109d जात्यादिवद् अवस्थितम् BVaky_3,13.28b जात्या भिन्नां ततः सत्तां BVaky_3,14.263c जात्युत्पलादिगन्धादौ BVaky_3,1.47a जायते प्रत्ययो ऽर्थेभ्यस् BVaky_3,3.53c जायते ऽर्थस्य वाचकः BVaky_1.45b जायते हि ततः प्राणो BVaky_1.162c जायन्ते च विरोधिनः BVaky_3,9.24d जायमानान् न जन्र्नान्यद् BVaky_3,8.28a जायमानेव गम्यते BVaky_3,8.22d जायमानो ऽभिधीयते BVaky_3,7.118d जित्वरीवद् उपाचरेत् BVaky_2.179b जीवतिस् तु क्रियान्तरम् BVaky_3,14.71d जीवतौ प्राणकर्मकः BVaky_3,14.71b जीवतौ प्राणकर्मवत् BVaky_3,14.457d जीविकादिषु भिद्यते BVaky_3,12.3b जीवितस्यावधारणे BVaky_3,6.11d ज्ञातस्यान्यस्य वस्तुनः BVaky_3,1.107d ज्ञानभेदाय कल्पते BVaky_3,1.30d ज्ञानरूपं न गृह्यते BVaky_3,1.110b ज्ञानशक्तिः समर्था स्याज् BVaky_3,1.107c ज्ञानशब्दार्थविषया BVaky_3,1.103a ज्ञानस्य च विपर्यये BVaky_3,3.59b ज्ञानस्य निरुपाश्रया BVaky_3,3.56b ज्ञानं ज्ञेयव्यपाश्रयम् BVaky_1.88d ज्ञानं त्व् अस्मद् विशिष्टानां BVaky_3,1.46a ज्ञानं प्रत्य् अभिलापं च BVaky_3,3.55c ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः BVaky_3,3.1a ज्ञानाकारस् तथान्येन BVaky_3,1.106c ज्ञानाद्येकत्वदर्शनम् BVaky_3,1.103d ज्ञानानाम् उपकारकम् BVaky_3,1.105b ज्ञानानुगतशक्तिं वा BVaky_3,9.58a ज्ञाने ऽत्यन्तम् असंभवः BVaky_3,2.9b ज्ञानेनैवानुसंहृतिः BVaky_3,9.78b ज्ञाने रूपस्य संक्रान्तिर् BVaky_3,9.78a ज्ञाने वा संशयः क्वचित् BVaky_3,3.2b ज्ञानेष्व् अपि यथार्थेषु BVaky_3,1.104a ज्ञाने स्वाभाविके नार्थः BVaky_1.150a ज्ञापकार्था तु सा कृता BVaky_3,14.548b ज्ञायतां काल इत्य् एतत् BVaky_2.310c ज्ञेयरूपं च दृश्यते BVaky_1.51b ज्ञेयस्थम् एव सामान्यं BVaky_3,1.105a ज्ञेया भागास् तथापरे BVaky_3,8.9d ज्ञेयेन न विना ज्ञानं BVaky_1.89a ज्ञेयो ऽर्थस् तेन मीयते BVaky_3,14.375d ज्नानसंस्कारहेतवः BVaky_1.10d ज्यायस्त्वम् अभिधीयते BVaky_3,14.518b ज्ये-द्रा-घा इत्य् असाधवः BVaky_2.363b ज्योतिर् आन्तरम् आसाद्य BVaky_1.147a ज्योतिषां लोकसिद्धया BVaky_3,9.75b ज्योतिः सुद्धं विवर्तते BVaky_1.18d ज्वाला ज्वालान्तराद् इव BVaky_1.109d टाबन्त एव चैत्रादौ BVaky_3,14.410a डयतिश् च पचिश् चैव BVaky_3,14.78c डित्थादिषु गवादिवत् BVaky_2.366d णत्वं न प्रतिषिध्यते BVaky_2.387d णिचा सह विकल्पते BVaky_3,12.6b णिजन्तनियमस् तथा BVaky_3,7.73d णिजन्ते च यथा कर्ता BVaky_3,7.76a ण्यन्ते तां कर्मकर्तरि BVaky_3,7.60b ण्यन्ते ऽपि प्रतिपद्यते BVaky_3,7.59d ण्यन्ते लेनाभिधीयते BVaky_3,7.63d ण्यर्थोपादायिता तस्मान् BVaky_3,12.14c ण्यर्थोपादायिनस् तस्मान् BVaky_3,12.13c ण्वुल्य् अन्यस्मिन् न संभवेत् BVaky_3,14.447d त आश्रये ऽपि विद्यन्त BVaky_3,14.154c तक्षाद्याख्या प्रवर्तते BVaky_3,9.32b तच् च नित्यम् इति स्मृतम् BVaky_3,2.1d तच् चार्थेनापदिश्यते BVaky_3,14.193d तच्छब्दस्य सकृच् छ्रुतौ BVaky_2.464d तच्छब्देन व्यपेक्षणम् BVaky_2.223b तच्छब्दो ऽनुप्रयुज्यते BVaky_3,14.218d तच्छेषम् अलुकं विदुः BVaky_2.351d तज् जन्मेत्य् अपदिश्यते BVaky_3,8.29b तज्जातिः शब्दजातिषु BVaky_3,1.9d तत एव प्रकल्पेते BVaky_3,6.4c ततश् च तदभावे ऽपि BVaky_3,3.76c ततस् तत्रेति न क्रिया BVaky_3,14.221b ततस् तद् द्व्यर्थम् उच्यते BVaky_3,14.36d ततस् तु समवायाख्या BVaky_3,9.18a ततस् ते द्वन्द्वभाविनः BVaky_3,14.23d ततः क्रियावता कर्त्रा BVaky_3,14.67c ततः सत्यं समीहते BVaky_2.238d ततो द्रव्याभिधायिना BVaky_3,14.139b ततो नास्ति प्रयोजनम् BVaky_3,14.42d ततो ऽन्यस्य न सिध्यतः BVaky_3,14.246d ततो ऽन्यस्यापि सांनिध्यात् BVaky_2.298c ततो ऽप्य् अस्य परां शुद्धिम् BVaky_3,3.56c ततो ऽर्थजातिरूपेषु BVaky_3,1.6c ततो विशिष्टैर् आधारैर् BVaky_3,14.256c ततो व्यापाररूपेण BVaky_3,8.38c तत्कर्ता फलभाग् यतः BVaky_3,12.9d तत् कर्म न पुनर् भवेत् BVaky_3,7.167b तत् कस्मिंश् चित् प्रतीयते BVaky_2.305b तत् कालस्य विचेष्टितम् BVaky_3,9.46d तत् कालस्यैव चेष्टितम् BVaky_3,9.70d तत्कालं तत् प्रतीयते BVaky_3,9.108d तत्कालं नानुरुध्यते BVaky_3,9.104d तत् काले ऽन्यत्र शिष्यते BVaky_3,9.93d तत्काले व्यवतिष्ठते BVaky_3,9.99d तत् किम् इत्य् अनुयुज्यते BVaky_2.72d तत् क्रियाया विशेषकम् BVaky_2.5b तत् क्रियेति प्रतियते BVaky_3,8.1d तत् तथैवावतिष्ठते BVaky_3,9.36d तत् तदा तत्र साधनम् BVaky_3,7.12d तत् तद् उत्प्रेक्षमाणानां BVaky_2.490a तत् तद्धर्म प्रकाशते BVaky_3,7.83d तत् तस्यासंनिधाव् अपि BVaky_2.308b तत् तिलादौ न विद्यते BVaky_3,14.24d तत्त्वनानात्वयोस् तस्य BVaky_2.26c तत्त्वम् अप्रचयात्मकम् BVaky_3,9.65d तत्त्वम् एव प्रकाशते BVaky_3,7.39d तत्त्वम् एवाविकल्पितम् BVaky_3,2.8b तत्त्वम् एवाविचारितम् BVaky_3,2.7d तत्त्वं नाध्यवसीयते BVaky_3,3.9d तत्त्वात्मकत्वात् तेनापि BVaky_3,2.6c तत्त्वान्यत्वपरित्यागे BVaky_3,3.71c तत्त्वान्वाख्यानमात्रे तु BVaky_2.451a तत्त्वावबोद्जः शब्दानं BVaky_1.13c तत्त्वासङ्गविवक्षायां BVaky_3,14.381a तत्त्वे किं चिद् अवस्थितम् BVaky_2.139b तत्त्वे जन्मादिरूपत्वं BVaky_3,2.18c तत् त्व् एतस्माद् विवक्षितम् BVaky_3,1.57d तत्त्वे ऽत्यन्तम् असंभवः BVaky_3,2.10b तत्त्वेनाह तथा जाति- BVaky_3,14.348c तत्त्वे वा व्यतिरेके वा BVaky_3,7.38a तत्त्वे विरोधो नानात्व BVaky_3,3.71a तत्पात्रैर् इव संवृत्तम् BVaky_1.127b तत् पुरस्ताद् विपर्यये BVaky_3,6.8d तत् पृथक्त्वान् न भिद्यते BVaky_3,7.40d तत्प्रकर्षो ऽभिधीयते BVaky_3,5.2d तत् प्रकृत्यन्तरं विदुः BVaky_2.177b तत् प्रज्ञो न विकल्पयेत् BVaky_2.142d तत्प्रत्ययविधौ सूत्रे BVaky_3,14.434c तत्प्रत्ययानुकारेण BVaky_3,14.570c तत्प्रत्यायनसंभवः BVaky_2.358d तत्प्रदेशविभागाश् च BVaky_3,3.14c तत् प्रधानं फलं तेषां BVaky_3,12.18c तत्प्रवृत्तिम् इवान्वेति BVaky_1.50c तत्प्रवृत्तेर् निबन्धनम् BVaky_3,7.37d तत् प्राप्यम् इति कथ्यते BVaky_3,7.51d तत्र कारकयोगाया BVaky_3,8.44a तत्र क्रियापदान्य् एव BVaky_2.114a तत्र चाप्य् उपपद्यते BVaky_3,9.87d तत्र चित्रीकृते ऽन्यस्मिन्न् BVaky_3,14.615c तत्र जातिपदार्थत्वं BVaky_3,14.349a तत्र तत्र नियम्यते BVaky_2.199d तत्र तत्र समाप्यते BVaky_3,8.56d तत्र तन्त्रेण संबन्धः BVaky_2.383c तत्र दृष्टो विपर्ययः BVaky_2.306d तत्र द्रव्यगुणाभावे BVaky_3,1.76a तत्र द्रव्यगुणौ तदा BVaky_3,1.77d तत्र नाम प्रवर्तते BVaky_2.48b तत्र नास्ति प्रयोजनम् BVaky_3,14.369d तत्र नैवास्ति संभवः BVaky_3,14.430d तत्र प्रयोगो ऽनियतो BVaky_3,14.147a तत्र भेदेन जायते BVaky_3,14.404d तत्र भेदो न हीयते BVaky_3,14.120d तत्र मुख्यः प्रयुज्यते BVaky_2.285d तत्र मुख्यो ऽपि दृश्यते BVaky_2.279d तत्र यन् मुख्यम् एकेषां BVaky_1.75c तत्र यम् प्रति साध्यत्वम् BVaky_3,8.50a तत्र रूपं यद् अध्यस्तं BVaky_3,9.108c तत्र वस्तुगतो भेदो BVaky_3,3.77c तत्र वा rƬhasaæbandhaæ BVaky_3,14.482c तत्र षष्ठी प्रतिपदं BVaky_2.198a तत्र सत्तानुपादानात् BVaky_3,14.253c तत्र संक्रान्तशक्तयः BVaky_3,9.39d तत्र साधनवृत्तिर् यः BVaky_2.336a तत्र साधुर् भविष्यति BVaky_3,9.96d तत्र स्यात् परिकल्पना BVaky_3,7.121b तत्र स्याल् लिङ्गसंख्ययोः BVaky_3,14.168d तत्र स्वाभाविकं लिङ्गं BVaky_3,14.197a तत्र स्वार्थोपसर्जनः BVaky_2.282b तत्राचष्टे यथार्थताम् BVaky_2.349d तत्रातुल्यविभक्तित्वं BVaky_3,14.477c तत्रात्यन्तम् असंभवि BVaky_3,14.439d तत्रानुमानाद् द्विविधात् BVaky_2.189c तत्रान्तरङ्गसंस्कारो BVaky_2.284c तत्रान्यस्य निवृत्त्यर्थे BVaky_3,14.480c तत्रान्येषाम् अदर्शनम् BVaky_2.67d तत्रान्येषां विपर्ययः BVaky_1.75d तत्रान्यैवाभिधीयते BVaky_3,14.624d तत्रान्यैवोपजायते BVaky_3,14.100b तत्रापि च प्रवृत्तिश् च BVaky_2.324c तत्रापि नैव सावस्था BVaky_3,3.22c तत्रापि प्रतिजानते BVaky_3,14.403d तत्रापि लक्षणार्थत्वाद् BVaky_2.392c तत्राभिधीयमानः सन् BVaky_3,7.157c तत्राभिन्नव्यपेक्षायाम् BVaky_3,14.395a तत्राभिन्ना प्रवर्तते BVaky_3,14.404b तत्राम्नाता महर्षिभिः BVaky_1.23b तत्रार्थवत्त्वात् प्रथमा BVaky_1.68a तत्रार्थे न प्रयुज्यते BVaky_3,14.585b तत्रावयववृत्तित्वाद् BVaky_3,9.106c तत्रासति नञो वृत्तेर् BVaky_3,14.258a तत्रासाधुः प्रसज्यते BVaky_3,14.132d तत्रासौ शब्दसंस्कारः BVaky_3,13.6c तत्राहुर् उपसर्जनम् BVaky_3,14.96d तत्रेप्सिततमं कर्म BVaky_3,7.45c तत्रेयं स्यात् विचारणा BVaky_3,3.76b तत्रेषिणैव निर्भोगः BVaky_3,7.84c तत्रैकवचनं भवेत् BVaky_3,14.318d तत्रैकवचनान्तो वा BVaky_2.472a तत्रैकस्मिन् क्रियाशब्दः BVaky_3,8.10c तत्रैव मतुब् इष्यते BVaky_3,14.27b तत्रैवम् अभिधीयते BVaky_3,14.566d तत्रैव व्यतिरिच्यते BVaky_3,14.6d तत्रैव समवस्थितम् BVaky_3,14.147d तत्रोन्मेषनिमेषाभ्यां BVaky_3,14.617a तत्रोपमानेतरयोः BVaky_3,14.422c तत् सत्त्वम् इति कथ्यते BVaky_3,1.35d तत्समर्थानि चाचरन् BVaky_3,7.125b तत् सर्वं श्रुतिभूतत्वान् BVaky_2.75c तत् सर्वाभिर् विभक्तिभिः BVaky_3,14.87d तत् सहेनाभिधीयते BVaky_3,14.623d तत्संबन्धात् तु तद्वताम् BVaky_2.260d तत्संबन्धे न भिद्यते BVaky_3,9.71b तत् साधनान्तराभावात् BVaky_3,9.110c तत्सिद्धये क्रियायुक्तम् BVaky_3,7.71c तत् सूत्रेणोपदिश्यते BVaky_3,9.98d तत् स्याद् एव प्रकल्पनम् BVaky_3,1.62d तत् स्वधर्मेण गृह्यते BVaky_3,14.144d तत् स्वैर् अवयवैः क्व चित् BVaky_3,14.114b तथा कर्त्रा नियुक्तेषु BVaky_3,7.23a तथा कैश् चित् प्रकल्पितौ BVaky_3,7.111d तथा क्रियागतैर् धर्मैर् BVaky_3,14.532c तथा गर्गतरा इति BVaky_3,14.124b तथा च बुद्धिविषयाद् BVaky_3,3.32c तथा च युक्तवद्भावे BVaky_3,14.319c तथा चाकृतिर् इष्यते BVaky_3,14.328d तथा चाव्यपदेश्यत्वाद् BVaky_3,14.310c तथा जात्युत्पलादीनां BVaky_2.157a तथा तत्त्वेन गृह्यते BVaky_3,1.101d तथा तद् अवसीयते BVaky_2.296d तथा तिङन्तं तत्राहुस् BVaky_2.5c तथा तिङन्तं तत्राहुस् BVaky_2.6c तथात्मरूपग्रहणात् BVaky_3,1.31a तथादेशौ व्यवस्थितौ BVaky_3,14.124d तथा द्रव्यैर् अभिव्यक्ता BVaky_3,1.29c तथा द्वन्द्वपदार्थस्य BVaky_2.224c तथा द्वन्द्वपदेष्व् अपि BVaky_3,14.31d तथा द्विर्वचने ऽचीति BVaky_2.480a तथा धातूपसर्गयोः BVaky_2.186b तथान्यत्वम् उदाहृतम् BVaky_3,14.394d तथान्यथा सर्वथा च BVaky_3,3.22a तथान्यथा सर्वथा चेत्य् BVaky_3,14.502c तथान्यद् अपि दृश्यताम् BVaky_2.184d तथान्याधिगमापेक्षम् BVaky_3,14.407c तथान्यान् प्रतिपद्यते BVaky_2.394d तथान्ये क्षत्रियादयः BVaky_3,14.298d तथान्येष्व् अर्थवस्तुषु BVaky_2.415d तथान्यो ऽर्थो ऽभिधीयते BVaky_3,14.301d तथा पदानां सर्वेषां BVaky_2.424a तथा पिकादियोगेन BVaky_2.92a तथापि तु विशेषणे BVaky_3,9.96b तथा प्रतिकृतिष्व् अपि BVaky_3,14.593d तथा फलविशेषेण BVaky_3,12.10c तथाभावम् उपाश्रित्य BVaky_3,3.60c तथा भावो ऽप्य् असंसृष्टो BVaky_3,11.8c तथाभिनिविशौ कर्म BVaky_3,7.86a तथाभिसंहितः शब्दो BVaky_2.404c तथाभूतः कथं भत्वेत् BVaky_3,14.222d तथाभूता क्रिया या हि BVaky_3,12.9c तथाभूते तथाभावो BVaky_3,14.273c तथाभूतेषु कर्मसु BVaky_2.379b तथाभूतेषु वर्तते BVaky_3,2.6b तथाभूतैव सा क्रिया BVaky_2.182d तथाभूतो ऽनुषज्यते BVaky_3,14.288b तथाभूतो ऽपदिश्यते BVaky_3,14.401d तथाभूतो विवक्षितः BVaky_3,3.36d तथाभेदस्य दर्शनात् BVaky_3,14.182b तथार्थान्तरवर्तिनाम् BVaky_3,14.33b तथार्थेष्व् अनुशासनम् BVaky_3,10.9d तथार्धपिप्पलीत्य् अत्र BVaky_3,14.479a तथावयविनं युक्तम् BVaky_2.236c तथा वाक्यं व्यपेक्षायां BVaky_3,14.46c तथा वाक्यान्तराभावे BVaky_2.112c तथा विकाररूपाणां BVaky_3,2.10a तथा विद्याप्य् अनाख्येया BVaky_2.234c तथाविधे ऽपि बाह्ये ऽर्थे BVaky_3,14.572a तथा विनेषिपुत्राभ्यां BVaky_3,14.72a तथाविवक्षा भेदानां BVaky_2.69c तथा विशेषणं सर्व BVaky_3,14.478c तथा विषयभेदेन BVaky_3,8.52c तथाव्ययकृताम् अपि BVaky_3,8.53b तथा शब्दान्तरश्रुतिः BVaky_1.90d तथा शब्दार्थसंबन्धाच् BVaky_3,1.8a तथा शब्दो ऽपि कस्मिंश् चित् BVaky_2.301a तथा शब्दो ऽपि संबन्धी BVaky_2.302c तथाश्रुतिः प्रसज्येत BVaky_3,14.228c तथा स एव गोशब्दो BVaky_2.252c तथासत्ताभिधानाय BVaky_3,14.262c तथासत्तेः प्रतीयते BVaky_3,14.296b तथा सत्य् अविवक्षिते BVaky_3,14.104b तथा सर्वेषु जातयः BVaky_3,1.104b तथा संबन्धिसंबन्ध- BVaky_3,1.24c तथा संबोधने सर्वां BVaky_3,10.4c तथा सो ऽर्थः प्रतीयते BVaky_2.63d तथास्यात्मा प्रहीयते BVaky_3,9.26d तथा स्वरूपं शब्दानां BVaky_2.256a तथा हि ग्रहणं द्वयोः BVaky_2.374d तथा हि सति सौरभ्ये BVaky_3,14.372a तथा हि संग्रामयतेः BVaky_2.181a तथाहुः प्रकृतिं पराम् BVaky_3,2.15d तथा ह्य् अनुप्रयोगस्य BVaky_3,12.15a तथैकम् एव कर्मापि BVaky_3,7.78c तथैकागारिकादयः BVaky_2.171b तथैकेन प्रसिद्धायां BVaky_3,1.64c तथैव जन्मरूपत्वं BVaky_3,7.107c तथैव प्रतिपत्तॄणां BVaky_1.94c तथैव भागे सादृश्यं BVaky_2.94a तथैव मूर्तिनास्तित्वम् BVaky_3,7.112c तथैव rƬhatÃm एति BVaky_1.141c तथैव रूपशक्तिभ्याम् BVaky_2.277a तथैव लोके विद्यानाम् BVaky_1.15c तथैव शब्दाद् अर्थस्य BVaky_2.134c तथैव सर्वशब्दानाम् BVaky_1.56c तथैव स्फोटनादयोः BVaky_1.100d तथैव स्वार्थिकाः के चित् BVaky_2.191a तथैवानुपकारकम् BVaky_2.217d तथैवाभ्युपगम्यते BVaky_3,14.349b तथैवार्थो न विद्यते BVaky_2.211d तथैवाव्यपदेश्येभ्यो BVaky_3,13.9a तथैवासंनिधाने ऽपि BVaky_3,7.98c तथैवासौ प्रवर्तते BVaky_3,7.80d तथैवैकस्य वाक्यस्य BVaky_2.9a तथैवोद्देशजा मतिः BVaky_3,3.53d तथोपाश्रयवान् अर्थः BVaky_3,3.58c तदङ्गत्वेन गृह्यते BVaky_3,9.84d तद् अत्यन्तं तथा भवेत् BVaky_3,7.166b तदधीनप्रवृत्तित्वात् BVaky_3,7.101c तदध्यारोपकल्पना BVaky_3,1.6d तदन्तरालदृष्टा वा BVaky_3,9.84a तदन्तराले भेदानाम् BVaky_3,1.39c तद् अन्यद् अभिधीयते BVaky_3,14.350d तद् अन्यद् एव पूर्वेषां BVaky_3,8.31c तद् अप्य् आगमपूर्वकम् BVaky_1.30d तद् अप्य् एकं समाप्तार्थं BVaky_2.327c तदभावो ऽनुगम्यते BVaky_3,3.60b तद् अभूद् अस्ति नेति वा BVaky_2.429b तद् अरूपं निरूप्यते BVaky_2.426d तदर्थम् अभिधीयते BVaky_3,14.118d तदर्थश् चेद् अवयवो BVaky_3,9.95a तदर्थं यद् विचेष्टितम् BVaky_3,8.16b तदर्थं वचनं पुनः BVaky_3,14.557d तदर्थः को विधीयते BVaky_3,14.2d तदर्थाद् एव जायते BVaky_1.68d तद् अर्थान्तरसंसर्गाद् BVaky_2.44c तदर्थापगमे तस्य BVaky_2.160c तदर्था प्रकृतिर् यथा BVaky_3,12.6d तदर्थेनानुगम्यते BVaky_3,8.19d तदर्थे ऽपि न तिष्ठतौ BVaky_3,14.277d तदर्थे प्रतिपादिते BVaky_2.72b तदर्हम् इति नारब्धं BVaky_3,14.562a तदर्हम् इति पठ्यते BVaky_3,14.578d तद् अवाच्यतया यदा BVaky_3,3.20b तद् अस्तीत्य् अनुगम्यते BVaky_3,8.12b तदा कर्म क्रियायोगात् BVaky_3,7.132c तदाक्षेपो न विद्यते BVaky_2.417b तदा जातिपदार्थता BVaky_3,14.355d तदा तैलादिवत् तेषां BVaky_3,14.488c तदात्मन्य् अविभक्ते च BVaky_3,14.94a तदात्मेव च तत् तत्त्वम् BVaky_3,2.10c तदात्मेव च तत् सिद्धम् BVaky_3,2.9c तदात्मेवावधार्यते BVaky_3,3.9b तदा द्रव्यपदार्थता BVaky_3,14.356d तदा द्रव्याभिधायिता BVaky_3,14.521d तदा द्विवचनानेक- BVaky_3,14.178c तदाधिकरणाभेदात् BVaky_3,14.429c तदापायः प्रतीयते BVaky_3,7.4d तदा बाह्यार्थभेदेन BVaky_3,14.596c तदा भेदो न विद्यते BVaky_3,14.332d तदाविष्टे ततो द्रव्ये BVaky_3,14.176c तदाश्रयत्वाद् भेदे ऽपि BVaky_3,7.97c तदाश्रयनिबन्धनः BVaky_3,11.18d तदासत्त्वम् प्रतीयते BVaky_3,14.306d तदा साधुत्वम् उच्यते BVaky_3,14.227d तदासाव् उपगम्यते BVaky_3,1.99d तदा सो ऽम्शः प्रतीयते BVaky_3,14.105b तद् आहुर् अभिधायकम् BVaky_2.41d तदुत्क्रान्तौ विसंज्ञो ऽयं BVaky_1.135c तदुपव्यञ्जना जातिर् BVaky_3,13.1c तद् उपेयात् कथं चन BVaky_2.460d तद् एकत्वं विवक्षितम् BVaky_3,1.56b तद् एकत्वान् न भिद्यते BVaky_3,7.40b तद् एकम् अपि चैकत्वं BVaky_3,11.29a तद् एकं तत् पृथक् पृथक् BVaky_3,2.13b तद् एकं सद् विशिष्यते BVaky_3,14.179d तद् एकैकम् अवस्थितम् BVaky_3,14.596b तद् एव च निदर्शनम् BVaky_3,14.87b तद् एव सिद्ध्यसिद्धिभ्यां BVaky_3,14.398c तद् एवं न प्रयुज्यते BVaky_3,14.613d तद् एवं परिकल्प्यते BVaky_3,14.613b तद् एवेत्य् अवसीयते BVaky_3,14.390b तद् एवैकम् अवस्थितम् BVaky_3,7.42b तद् एवैकं प्रकाशते BVaky_2.106d तद्गतिर् नान्तरीयका BVaky_2.123d तद्गन्धप्रतिपत्तये BVaky_1.81d तद् दृश्यं दर्शनं द्रष्टा BVaky_3,2.14c तद् द्वारम् अपवर्गस्य BVaky_1.14a तद्धर्मणोस् तु ताच्छब्द्यं BVaky_3,3.6a तद्धर्मत्वविवक्षायां BVaky_3,14.563c तद्धर्मत्वं ततो द्वन्द्वे BVaky_3,14.194c तद्धर्मत्वाद् अभेदात् तु BVaky_3,14.128c तद्धर्मा प्रतिपद्यते BVaky_3,9.54b तद्धर्मा प्रादिर् उच्यते BVaky_2.189d तद्धर्मा यजिर् इत्य् एवं BVaky_3,12.26c तद्धर्मार्थः प्रसज्यते BVaky_3,14.240d तद्धर्मेण समाविष्टस् BVaky_1.117c तद्धर्मेण समाश्रयात् BVaky_3,14.381d तद्धर्मैर् न विरुध्यते BVaky_3,14.243d तद्धर्मैर् व्यपदिश्यते BVaky_3,14.158d तद्धर्मैर् व्यपदिश्यते BVaky_3,14.208d तद् धि जात्यभिधानाय BVaky_3,1.52c तद्धितान्तं प्रचीयते BVaky_3,14.596d तद्धितेन विना भवेत् BVaky_3,14.85d तद्धितो योगभेदेन BVaky_3,14.86a तद् धि साधारणं द्वयोः BVaky_3,14.398b तद् बाधकेषु वाक्येषु BVaky_2.348c तद् ब्रह्मामृतम् अश्नुते BVaky_1.144d तद् भावप्रत्ययैर् लोके BVaky_3,1.47c तद्भावम् अभिसंभूय BVaky_1.128c तद्भावान् नोपमीयते BVaky_3,14.443b तद्भावाभ्युच्चये सति BVaky_3,14.89b तद्भावेनोपलक्ष्यते BVaky_3,14.351d तद्भावो ऽप्य् अनुगम्यते BVaky_3,3.60d तद्भूतस्य सकृच् छ्रुतौ BVaky_2.460b तद् रसादौ न विद्यते BVaky_3,14.150d तद्रूप इव लक्ष्यते BVaky_3,11.13b तद्रूपत्वात् स हेमन्त BVaky_3,14.302c तद्रूपे ऽवयवे वृत्तौ BVaky_3,14.99c तद्रूपे वापि संख्येय BVaky_3,11.24c तद्वच् छब्दो ऽपि बुद्धिस्थः BVaky_1.47c तद्वच् छब्दो ऽपि सत्तायाम् BVaky_3,3.41a तद्वतस् तु यद् एकत्वं BVaky_3,11.27c तद्वतां स्यान् निमित्तता BVaky_3,14.233d तद्वति प्रत्ययान् आहुर् BVaky_3,14.234c तद्वत्य् अर्थे ऽवतिष्ठते BVaky_3,14.496d तद्वद् अर्थस्य साधकाः BVaky_2.295d तद्वद् एवाभिधीयते BVaky_2.308d तद्वद् एवाश्रयान्तरे BVaky_3,7.1b तद्वन्तो हि प्रधानत्वात् BVaky_3,14.174a तद्वशाद् अभिनिष्पन्नं BVaky_1.133c तद् वाक्यान्तरम् एवाहुर् BVaky_2.270c तद् वाच्यम् अप्रसिद्धत्वान् BVaky_3,14.276c तद्वान् अर्थः प्रतीयते BVaky_3,14.452b तद्वान् वाप्य् उपमीयते BVaky_3,14.440b तद् वा शब्दनिबन्धनाम् BVaky_2.127b तद्विदां नानुमानिकम् BVaky_1.35d तद्विभागाविभागाभ्यां BVaky_1.171a तद् विशिष्टतरं विदुः BVaky_2.249d तद्विशेषणसंनिधौ BVaky_3,14.283b तद् वृत्तिषु न विद्यते BVaky_3,14.108b तद्वृत्तेः प्रत्ययो भवेत् BVaky_3,14.172d तद् व्याकरणं आगम्य BVaky_1.22c तद्व्यापारविवेके ऽपि BVaky_3,7.55a तन्त्रात् तथैकशब्दत्वे BVaky_2.103c तन्त्रेण प्रतिपत्तारः BVaky_2.475c तन्त्रेणापरम् इष्यते BVaky_2.96d तन्त्रेणोच्चारणं कार्यम् BVaky_2.109c तन्त्रेणोच्चारणाद् एकं BVaky_2.110c तन्त्रेणोच्चारणे तेषां BVaky_2.108c तन्त्रोपायाद् अलक्षणः BVaky_2.480b तन् नास्ति विद्यते तच् च BVaky_3,2.13a तन् नित्यं शब्दवाच्यं तच् BVaky_3,2.11c तन्निबद्धा सकृच् छ्रुतिः BVaky_2.466d तन्निमित्ता यथान्यापि BVaky_3,12.8c तन् निर्वर्त्यं विकार्यं च BVaky_3,7.49c तन् नेप्सिततमं किल BVaky_3,7.70d तन्मात्राम् अव्यतिक्रान्तं BVaky_1.134c तन् मिथ्येति नञा कृतम् BVaky_2.243b तपसाम् उत्तमं तपः BVaky_1.11b तम् अपभ्रंशम् इच्छन्ति BVaky_1.175c तम् अप्रसिद्धं मन्यन्ते BVaky_2.266c तम् अर्थं प्रतिजानते BVaky_2.329b तम् असत्यं प्रचक्षते BVaky_2.289d तम् अस्य लोकयन्त्रस्य BVaky_3,9.4a तमःप्रकाशवत् त्व् एते BVaky_3,9.52a तम् आत्मानं प्रचक्षते BVaky_2.441d तम् आहुर् अपरे शब्दं BVaky_2.30c तम् आहुर् अर्थं तस्यैव BVaky_2.330c तम् एवम्लक्सनम् भावम् BVaky_3,7.34c तम् एवाश्रित्य लिङ्गेभ्यो BVaky_1.7c तम् एवास्यानुवर्तते BVaky_3,9.71d तया कल्पितभेदः सन्न् BVaky_3,14.16c तया कार्ये प्रवर्तते BVaky_1.139b तया छविधिर् इष्यते BVaky_3,14.611d तया जन्म विरुध्यते BVaky_3,9.51d तया विभज्यमानो ऽसौ BVaky_3,9.30c तया ह्य् अर्थो विधीयते BVaky_1.141d तयैकस्यापि नानात्वं BVaky_3,14.13c तयोर् अपि च घोषिण्या BVaky_1.164c तयोर् अपृथगात्मत्वे BVaky_2.129a तयोर् अप्य् अवधारणम् BVaky_2.268d तयोर् अप्य् उपकारार्था BVaky_3,3.6c तयोर् अवस्थयोर् भेदाद् BVaky_3,14.14c तयोर् द्विवचनं भवेत् BVaky_3,11.17d तयोर् नानात्मनोर् इव BVaky_3,2.16d तयोर् भिन्ना श्रुतिर् भवेत् BVaky_3,14.139d तयोस् तु पृथगर्थित्वे BVaky_3,1.74a तयोस् तुल्ये ऽपि दर्शने BVaky_2.288d तयोः प्रवृत्ताव् उत्सर्गो BVaky_3,14.589c तयोः शक्यं प्रकल्पनम् BVaky_2.167b तयोः श्रुतिविशेषेण BVaky_3,10.1c तयोः सदसतोश् चासाव् BVaky_3,8.20c तयोः समासप्रकृतेर् BVaky_3,14.614c तरबादिर् विधीयते BVaky_3,14.3d तर्कश् चक्शुर् अपश्यताम् BVaky_1.151b तर्केण प्रविभज्यते BVaky_1.152d तर्केण व्यवतिष्ठते BVaky_1.30b तर्को यः पुरुषाश्रयः BVaky_1.153b तलवद् दृश्यते व्योम BVaky_2.140a तल् लिङ्गं जातिसंख्ययोः BVaky_3,1.56d तसाप्य् उच्चारणे रूपम् BVaky_1.66c तस्माच् छक्तिविभागेन BVaky_3,3.87a तस्माच्छब्दार्थयोर् नैवं BVaky_3,3.17c तस्माटाबादिसंभवः BVaky_3,14.174d तस्मात् तदर्थैः कार्याणां BVaky_1.63c तस्मात् तदाश्रयं लिङ्गं BVaky_3,14.138c तस्मात् तद् उभयं सह BVaky_3,7.145d तस्मात् तांस् तत्र नाश्रयेत् BVaky_2.240d तस्मात् तुल्यं व्यपेक्षणम् BVaky_2.353d तस्मात् ते विषयः कनः BVaky_2.293d तस्मात् त्यजन्न् इमान् भावान् BVaky_3,6.19c तस्मात् प्रत्यक्षम् अप्य् अर्थं BVaky_2.141a तस्मात् प्रयोजकाद् अन्यान् BVaky_2.299c तस्मात् सगुण एवासौ BVaky_3,1.71c तस्मात् सति गुणत्वे ऽपि BVaky_3,14.414a तस्मात् सत्य् अपि सामर्थ्ये BVaky_3,1.94c तस्मात् सद् उपलक्ष्यते BVaky_3,14.196d तस्मात् सप्त विकल्पा ये BVaky_3,14.329c तस्मात् सर्वत्र नाश्रयेत् BVaky_3,3.28d तस्मात् सर्वम् अभावो वा BVaky_3,3.63a तस्मात् संघात एवैको BVaky_2.220c तस्मात् संभविनो ऽर्थस्य BVaky_2.163a तस्मात् साक्षाद् अवाचकाः BVaky_1.178d तस्मात् सामान्यशब्दत्व- BVaky_3,14.602a तस्मात् स्त्र्यन्तः समस्यते BVaky_3,14.412d तस्माद् अकृतकं शास्त्रं BVaky_1.43a तस्माद् अदृष्टतत्त्वानां BVaky_2.138a तस्माद् अनुपकारे वा BVaky_3,14.92c तस्माद् अभिन्नकालेषु BVaky_1.104a तस्माद् अर्थविधाः सर्वाः BVaky_1.123c तस्माद् अलौकिको वाक्याद् BVaky_2.346c तस्माद् अवधिभेदेन BVaky_3,9.111a तस्माद् अवस्थिते ऽप्य् अर्थे BVaky_3,12.17a तस्माद् उपनिबन्धनम् BVaky_2.461b तस्माद् एव व्यवस्थितः BVaky_3,14.115d तस्माद् गत्यर्थकर्मत्वे BVaky_3,7.133c तस्माद् द्रव्यादयः सर्वाः BVaky_3,1.23a तस्माद् द्विवचनाटापश् BVaky_3,14.121a तस्माद् bhëye ऽप्य् उदाहृता BVaky_3,14.35b तस्माद् भिन्नेषु धर्मेषु BVaky_3,3.49a तस्माद् यत् करणं द्रव्यं BVaky_3,7.167a तस्माद् यः शब्दसंस्कारः BVaky_1.144a तस्माद् वृत्तिर् न कस्य चित् BVaky_3,14.498d तस्माद् व्रीहित्वम् अधिकं BVaky_2.66a तस्मान् नात्रात्मनेपदम् BVaky_3,12.27d तस्मान् नाभावम् इच्छन्ति BVaky_3,3.64a तस्मान् नावयवे स्थितः BVaky_3,14.496b तस्मान् नास्त्य् अकृतार्थता BVaky_3,14.60b तस्मान् निबध्यते शिष्टैः BVaky_1.29c तस्मिन्न् अकृतबुद्धीनाम् BVaky_2.483c तस्मिन्न् अन्यार्थवर्तिनौ BVaky_3,14.314b तस्मिन्न् अभेदे भेदानां BVaky_2.97a तस्मिन्न् असति भावे ऽपि BVaky_3,3.69c तस्मिन् सति न शिष्यते BVaky_3,14.107b तस्मिंस् तूच्चरिते भेदांस् BVaky_2.394c तस्य कारणसामर्थ्याद् BVaky_1.112a तस्य च प्रतिबिम्बकम् BVaky_3,9.40b तस्य चेत् प्रतिपादने BVaky_3,14.425b तस्य तत् स्यात् क्रियान्तरम् BVaky_2.71d तस्य तस्योपमानेषु BVaky_1.64c तस्य द्रव्यात्मनो भवेत् BVaky_3,7.167d तस्य न स्यात् प्रतिश्रुतिः BVaky_3,14.216d तस्य नास्ति व्यतिक्रमः BVaky_3,9.74b तस्य प्रवृत्तितत्त्वज्ञस् BVaky_1.144c तस्य प्राणे च या शक्तिर् BVaky_1.121a तस्य भावो न विद्यते BVaky_3,14.129d तस्य मार्गो ऽयम् आन्जसस्ः BVaky_1.12d तस्य मिथ्याभिधाने हि BVaky_3,3.25c तस्य लोपो न विद्यते BVaky_2.354b तस्य वाक्ये तथैकताम् BVaky_2.30d तस्य वृत्तिः प्रसज्यते BVaky_3,14.445d तस्य वेदो महर्षिभिः BVaky_1.5b तस्य शब्दार्थसंबन्ध- BVaky_3,2.14a तस्य शाखासु दृष्यते BVaky_1.6d तस्य शास्त्र उदाहृतम् BVaky_3,5.1d तस्य स्वरूपभेदस् तु BVaky_3,14.325c तस्यातिङ्ग्रहणेनार्थो BVaky_2.448c तस्यात्मा न निरूप्यते BVaky_2.420b तस्यात्मा प्रविभज्यते BVaky_2.442d तस्यात्मा बहुधा भिन्नो BVaky_3,9.6a तस्यात्यन्तं न विद्यते BVaky_3,14.469d तस्याध्रौव्यं प्रचक्षते BVaky_3,7.139d तस्यापि व्यवतिष्ठते BVaky_3,7.108d तस्याभिधायको धातुः BVaky_2.190c तस्याभिधेयभावेन BVaky_1.66a तस्याभिन्नस्य कालस्य BVaky_3,9.48a तस्याम् एवोभयं तस्माद् BVaky_3,14.420c तस्याम्नायो निबन्धनम् BVaky_1.150d तस्यार्थवादरूपाणि BVaky_1.8a तस्यार्थो न पृथग् यदि BVaky_2.342d तस्यावयवधर्मेण BVaky_2.470c तस्यावयववर्तिना BVaky_2.159d तस्या वाक्येष्व् असंभवः BVaky_3,14.39b तस्याश्रिताद् गुणाद् एव BVaky_1.65c तस्यास् तु शक्तेः पूर्वादि- BVaky_3,6.20a तस्यां यद् बीजम् आहितम् BVaky_2.26b तस्यैकत्वं प्रकल्प्यते BVaky_2.389d तस्यैवात्मा निरूप्यते BVaky_2.420d तस्यैवार्थस्य सत्यत्वं BVaky_3,3.72c तस्यैवास्तित्वनास्तित्वे BVaky_2.33a तं गौणम् अपरे विदुः BVaky_2.264d तं गौणम् अपरे विदुः BVaky_2.273d तं पश्यत्य् अन्यथा पुनः BVaky_2.136d तं मुख्यम् अर्थं मन्यन्ते BVaky_2.278c ता एव विकृता ऋचः BVaky_2.107d तादर्थ्यम् आनुलोम्येन BVaky_3,7.27c तादर्थ्यस्याविशेषे ऽपि BVaky_2.452c तादात्म्यम् उपगम्येव BVaky_1.177c तादात्म्यं व्यज्यते तथा BVaky_3,14.261d तादृशो ऽर्थो न लौकिकः BVaky_3,14.34b ताद्धर्म्यम् इव लक्ष्यते BVaky_3,9.75d ताद्रूप्येणेव गच्छति BVaky_3,3.40d तानि धात्वन्तराण्य् एव BVaky_3,7.57a तानि शब्दान्तराण्य् एव BVaky_2.332a तान् उपायान् प्रचक्षते BVaky_2.38b तान् एवैकत्वदर्शिनः BVaky_2.408d तान् भेदेन प्रचक्षते BVaky_3,14.93d तान्य् आम्नायान्तराण्य् एव BVaky_2.259a तान् साधून् संप्रचक्षते BVaky_2.364d ताभिः क्रियावतः पुत्राद् BVaky_3,14.508c ताभिः स्वशक्तिभिः सर्वं BVaky_3,9.59c ताभ्याम् उभाभ्यां द्रव्यात्मा BVaky_3,14.367c ताभ्याम् एवापरं पदम् BVaky_3,14.33d ताभ्यां सर्वप्रवृत्तीनाम् BVaky_3,8.27a ताभ्यो या जायते बुद्धिर् BVaky_2.25a ताम् आहुर् अमृतां कलाम् BVaky_1.169d ताम् आहुर् वर्तमानताम् BVaky_3,9.90d ताम् आहुस् त्वतलादयः BVaky_3,1.34d तारकादर्शनादिभिः BVaky_3,12.10b तालशब्दौ तथा स्थितौ BVaky_3,14.612d तालस्य पतनं यथा BVaky_3,14.610d तावतार्थस्य सिद्धत्वाद् BVaky_3,1.65a तावत् तद्वृद्धियोगेन BVaky_3,9.73c तावत् परेषां रूपेण BVaky_3,8.17c तावत्य् असंविदं mƬha÷ BVaky_2.91c तावद् अत्रोपदिश्यते BVaky_3,8.62b तावद् एव प्रतीयते BVaky_3,14.423d तावान् एव क्षणः कालो BVaky_3,9.69c तावान् न मृन्मयेष्व् अस्ति BVaky_2.293c तावान् हिमवतो ऽप्य् असौ BVaky_3,9.34b ताव् एव संनिपतितौ BVaky_3,14.11a ता व्यक्तीर् अनुगृह्णाति BVaky_3,9.21c ताश् चापरिमिता इव BVaky_3,7.36b ताश् चार्थस्य प्रसाधिकाः BVaky_3,1.104d तासाम् आत्मसु विद्यते BVaky_3,6.27d तासां स्वामी गवाम् इति BVaky_3,14.239b तासु श्रुतिर् अवस्थिता BVaky_3,1.48d तासु सर्वेन्द्रियम् विदुः BVaky_3,1.46b तास् तिस्रो ऽपि व्यवस्थिताः BVaky_3,9.60b तां क्रियाम् अपरे विदुः BVaky_3,8.35d तां क्रियां च तदाश्रयाम् BVaky_3,3.45d तां तान् अर्थक्रियां प्रति BVaky_1.33b तां प्रातिपदिकार्थं च BVaky_3,1.34a तां विशेषे निवेशयन् BVaky_2.45d तां शक्तिं समवायाख्यां BVaky_3,3.10a तां संख्यां तादृशीं विदुः BVaky_3,11.22d तां संख्यां तादृशीं विदुः BVaky_3,14.101d ताः स एवानुजानाति BVaky_3,9.15c ताः सर्वा व्यक्तिम् आयान्ति BVaky_3,9.19c तिङन्तस्य विशेषकम् BVaky_2.5d तिङन्तस्य विशेषकम् BVaky_2.6b तिङन्तस्य विशेषकम् BVaky_2.6d तिङन्तान्तरयुक्तेषु BVaky_2.449a तिङन्तैर् अन्तरेणेवम् BVaky_3,8.54c तिङन्तैर् न विशिष्यते BVaky_3,14.438d तिङा तिङ्भ्यो निघातस्य BVaky_2.447c तिङाम् असत्त्ववाचित्वाद् BVaky_3,14.436c तिङ्क्षु संबन्धिनां यतः BVaky_3,8.55b तिङ्पदैर् अभिधीयते BVaky_2.195d तिरश्चाम् अपि तद्वशात् BVaky_2.147d तिरोभवन्ति ते सर्वे BVaky_3,9.25c तिरोभावाभ्युपगमे BVaky_3,1.38a तिलशब्दः प्रवर्तते BVaky_3,14.9d तिलाकाशकटादिषु BVaky_3,7.149b तिले पूर्वम् उपात्ते वा BVaky_3,14.27a तिष्ठतीत्य् अनुषज्यते BVaky_3,14.293d तिष्ठतेर् अप्रयोगश् च BVaky_2.201a तिसृभिश् च प्रवृत्तिभिः BVaky_3,14.323b तिस्रो जातय एवैताः BVaky_3,13.4a तिस्रो भावस्य भावस्य BVaky_3,9.59a तु बाह्यात् संबन्धिनो BVaky_3,14.541b तुलया संमितं तुल्यम् BVaky_3,14.514c तुल्यत्वं क्रिययोर् इति BVaky_3,14.491d तुल्यधर्मा सितादिभिः BVaky_3,14.170b तुल्यम् अध्ययनं विशाम् BVaky_3,14.444d तुल्यम् इत्य् अन्यथा कल्प्यो BVaky_3,14.523c तुल्ययोर् अव्ययीभावे BVaky_3,14.621c तुल्यरूपसमन्विताः BVaky_3,7.58d तुल्यरूपं न तद् rƬhÃv BVaky_2.177c तुल्यरूपं यथाख्यातं BVaky_3,14.300a तुल्यरूपासमन्वयात् BVaky_3,14.55d तुल्यरूपाः स्वभावतः BVaky_3,14.265d तुल्यशब्दे नपुंसकम् BVaky_3,14.506d तुल्यशब्दो हि तं धर्मम् BVaky_3,14.513c तुल्यशब्दो हि वाचकः BVaky_3,14.542d तुल्यश्रुतित्वात् तत्त्वे ऽपि BVaky_3,14.47a तुल्यं ज्ञातं द्विजातिना BVaky_3,14.527b तुल्यं भुक्तं द्विजातिना BVaky_3,14.526b तुल्यं मधुरयाधीये BVaky_3,14.529a तुल्यं विप्रेण दीयताम् BVaky_3,14.527d तुल्यं विप्रेण पश्यति BVaky_3,14.526d तुल्यायाम् अनुनिष्पत्तौ BVaky_2.363a तुल्यार्थेष्व् अपि चावश्यं BVaky_3,12.12c तुल्यार्थैर् इति या तस्यास् BVaky_3,14.525a तुल्ये ऽङ्गत्वे क्रियां प्रति BVaky_3,1.78b तुल्ये तद्विषयापेक्षम् BVaky_3,14.544c तुल्योपव्यञ्जना श्रुतिः BVaky_2.21b तुल्यौ पक्षाव् उभौ यतः BVaky_3,14.495d तृणपर्णलतादीनि BVaky_3,9.41a तृणराजस्य वा दधत् BVaky_3,9.73b तृतीयं नास्ति किं चन BVaky_3,9.85b तृतीयान्तं क्रियेत्य् एतद् BVaky_3,14.468a तृतीयाया न कश् चन BVaky_3,14.528d तृतीयाया न भिद्यते BVaky_3,14.525b तृतीया साधने ऽपि वा BVaky_3,14.436b तृतीया हेतुलक्षणा BVaky_2.203d तृतीयो ऽप्य् आश्रितो भेदो BVaky_3,14.450a ते क्रमाद् अनुगम्यन्ते BVaky_2.49c ते क्षत्रियादिभिर् वाच्या BVaky_3,14.315a तेजसा तु द्वयोर् अपि BVaky_1.82b तेजसा पाकम् आगतः BVaky_1.116b तेजसैव विवर्तते BVaky_1.117d ते जातिगुणसंबन्ध- BVaky_3,14.486c ते ते शब्दा व्यवस्थिताः BVaky_2.334d ते त्व् अभेदेन सामर्थ्य- BVaky_3,14.37c तेन चापि व्यवच्छिन्ने BVaky_2.67a तेन च्छस्य विधानात् प्राग् BVaky_3,14.608c तेन तुल्यम् इति प्राप्ते BVaky_3,14.553a तेन भावो न विद्यते BVaky_3,3.68d तेन भूतभविष्यन्तौ BVaky_3,9.85c तेन भेदपरिच्छेदस् BVaky_2.288c तेन यत् तत् तृतीयान्तं BVaky_3,14.464c तेन लिङ्गेन गम्यते BVaky_3,1.68d तेन वाक्यं न विद्यते BVaky_2.50d तेन विश्वं विभज्यते BVaky_3,9.4d तेन साधुव्यवहितः BVaky_1.180c तेनात्यन्तं न मीयते BVaky_3,14.382d तेनात्यन्तं विशेषेण BVaky_2.64c तेनाध्यारोप एव स्याद् BVaky_3,8.55c तेनान्यत् परिगृह्यते BVaky_3,14.321d तेनान्यद् उपवर्ण्यते BVaky_2.443d तेनास्मिन् विषये भिन्नम् BVaky_3,14.568c तेनास्य चितिरूपं च BVaky_3,14.325a ते निमित्तादिभेदेन BVaky_3,7.89c तेनेत्य् अस्मात् प्रतीयते BVaky_3,14.462b तेनेत्य् अस्य हि संबन्धः BVaky_3,14.463c तेनैवार्थेन तद्वति BVaky_2.400b तेनैवाव्यपवर्गश् च BVaky_3,3.8c तेनोपचरितैकत्वं BVaky_3,14.484c ते पुनर् द्रव्यकर्मसु BVaky_3,7.68b ते भेदे ऽपि विभक्तीनां BVaky_3,14.470c तेभ्यष् टाबादयस् तच् च BVaky_3,14.177c तेभ्यः सत्त्वाभिधायिभ्यो BVaky_3,14.584c तेभ्यः स्युः प्रत्ययास् तदा BVaky_3,14.173d तेभ्यो ऽनन्यद् इव स्थितम् BVaky_2.461d ते मृत्युम् अतिवर्तन्ते BVaky_1.138c ते यतः स्मृतिशास्त्रेण BVaky_1.178c ते राजनि नियम्यन्ते BVaky_3,14.559c ते लिङ्गैश् च स्वशब्दैश् च BVaky_1.26a ते विष्णुमित्रा इति च BVaky_3,14.32c तेषाम् अज्ञातशक्तीनां BVaky_3,14.192c तेषाम् अत्यन्तनानात्वं BVaky_2.409a तेषाम् अत्यन्तभेदे ऽपि BVaky_1.91c तेषाम् अनुपकारित्वात् BVaky_2.352c तेषाम् अन्येन तत्त्वेन BVaky_3,7.110c तेषाम् अर्थो विभज्यते BVaky_2.166d तेषाम् अव्यपदेश्यत्वात् BVaky_2.29c तेषाम् असत्त्ववाचित्वं BVaky_3,14.438c तेषाम् आत्मैव वा तथा BVaky_3,7.15b तेषाम् आदिर् न विद्यते BVaky_1.28b तेषाम् उद्वत इत्य् अत्र BVaky_3,14.587c तेषां आत्मैव वा तथा BVaky_3,11.2b तेषां तदानीं भिन्नस्य BVaky_2.395c तेषां तु कृत्स्नो वाक्यार्थः BVaky_2.18a तेषां दुरवधारत्वाज् BVaky_3,1.103c तेषां प्रत्ययरूपेण BVaky_3,14.474c तेषां भिन्ननिमित्तत्वान् BVaky_3,14.432c तेषां ये साधवस् तेषु BVaky_2.362c तेषां वा स्यात् प्रधानता BVaky_3,14.259d तेषां शब्दाभिधेयत्वम् BVaky_2.125c तेषां साधुर् अवाचकः BVaky_1.181d तेषां स्वार्थो नियम्यते BVaky_2.332d तेषु दत्तादिवत् स्मृतिः BVaky_2.363d तेषु देशेषु सामान्यम् BVaky_3,1.15c तेषु प्रयुज्यमानेषु BVaky_2.193c तेषु वृत्तिर् न विद्यते BVaky_3,14.137d तेषु वृत्तौ तु लभते BVaky_3,7.22c तेषु शब्दो न वर्तते BVaky_3,14.475d तेष्व् अप्य् एकत्वदर्शिनाम् BVaky_2.473b तेष्व् आकारेषु यः शब्दस् BVaky_3,2.6a ते संनिधाने व्यज्यन्ते BVaky_2.51c ते साधुष्व् अनुमानेन BVaky_1.177a तेसां भवति संख्यया BVaky_3,14.472d तैक्ष्ण्यगौरवकाठिन्य- BVaky_3,7.31a तैक्ष्ण्यादि करणं विदुः BVaky_3,7.96b तैक्ष्ण्यादीनां स्वतन्त्रत्वे BVaky_3,7.96c तैर् व्यस्तैश् च समस्तैश् च BVaky_2.384c तैलपाकेन तुल्ये च BVaky_3,14.446a तैलादौ जातिशब्दो ऽत्र BVaky_3,14.485c तैलादौ यो व्यवस्थितः BVaky_2.159b तैलेन भोजने ऽप्राप्ते BVaky_3,14.296c तैलोदकादिभेदे तत् BVaky_1.102c तैस् तु नामसरूपत्वम् BVaky_2.340a तैस् तैर् भेदैः समन्विताः BVaky_2.361b तैः शब्दैः प्रतिषिध्यते BVaky_3,3.22d तौ विशेषे व्यवस्थितौ BVaky_3,14.10b त्यक्तुम् अर्थो न शक्यते BVaky_2.302b त्यज्यन्ते व्यभिचारिणः BVaky_3,14.559d त्यागरूपं प्रहातव्ये BVaky_3,7.135a त्यागस्य च फलं धने BVaky_2.399b त्यागः सर्वस्य दर्शितः BVaky_2.228d tyÃgÃ"ngaæ कर्मणेप्सितम् BVaky_3,7.129b त्यागाद् भेदो निवर्तते BVaky_3,14.112d त्यागाभ्युच्चयधर्मताम् BVaky_3,14.95d त्यागे ऽर्थस्य प्रसज्यते BVaky_2.397d त्रयः पक्षा विचारिताः BVaky_3,14.249d त्रयः सत्त्वादिधर्मास् ते BVaky_3,13.14c त्रयो ऽध्वानो व्यवस्थिताः BVaky_3,9.52b त्रयो ऽभिव्यक्तिवादिनाम् BVaky_1.80d त्रय्या चाचः परं परम् BVaky_1.159d त्रय्य् एवातो व्यवस्थिता BVaky_1.148d त्रितयं न समस्यते BVaky_3,14.63d त्रिधापादानम् उच्यते BVaky_3,7.136d त्रिपक्षी नोपपद्यते BVaky_3,14.253d त्रिपदाद् भिद्यते स्वरः BVaky_3,14.62b त्रैकाल्यं नावतिष्ठते BVaky_3,3.69d त्र्यक्षे वा 'पि व्यवस्थितः BVaky_3,14.213d त्वचिसारस्य वा वृद्धिं BVaky_3,9.73a त्वम् अन्यो भवसीत्य् एषा BVaky_3,7.121a थतैव स्युर् अनर्थकाः BVaky_2.14d थाथादिस्वर एव तु BVaky_3,14.63b दण्डने शतकर्मके BVaky_2.382b दण्डोपादित्सया दण्डं BVaky_3,1.93a दत्तशब्दः कथं वदेत् BVaky_2.355d दर्शनस्यापि यत् सत्यं BVaky_2.426a दर्शनं चाविकल्पितम् BVaky_3,3.72b दर्शनं नातिशङ्कते BVaky_1.39b दर्शनं भिद्यते पृथक् BVaky_2.136b दर्शनं li"ngadarÓanai÷ BVaky_3,7.114d दर्शनं वचनं वापि BVaky_2.138c दर्शनं सलिले तुल्यं BVaky_2.287a दर्शनात् प्रत्ययो भवेत् BVaky_3,14.446d दर्शनाद् अनुमानाद् वा BVaky_3,7.51c दर्शनादर्शनेनैकं BVaky_3,9.61a दर्शनादर्शने सताम् BVaky_3,9.49d दर्शनाद्यभिधायिनाम् BVaky_3,7.65d दर्शनाद् विभुर् इष्यते BVaky_3,6.17b दर्शनायोपकल्पते BVaky_2.404b दर्शने च प्रयोजनम् BVaky_3,2.14d दर्शनेनापदिश्यते BVaky_3,14.17d दर्शयन् भेदहेतुभिः BVaky_3,14.569b दस्युहेन्द्र इवेत्य् एतद् BVaky_3,14.565a दस्योर् अभिनिपातस् तु BVaky_3,14.610c दासे धर्मो ऽनुसज्यते BVaky_3,12.21b दास्याः पतिर् इति व्यक्तो BVaky_3,14.115a दाहं दग्धो ऽभिमन्यते BVaky_2.422b दाहार्थः संप्रतीयते BVaky_2.422d दिक्कालपरिकल्पना BVaky_3,6.18b दिक् पूर्वेत्य् अभिधीयते BVaky_3,6.7b दिक्शक्तेर् अभिधाने तु BVaky_3,6.11a दिक्षु न व्यवतिष्ठते BVaky_3,6.9b दिक् साधनम् क्रिया काल BVaky_3,6.1a दिग्विशेषाद् अवच्छेद BVaky_3,7.150c दिग्व्यवस्था न विद्यते BVaky_3,6.6b दिव्यादिव्येन रूपेण BVaky_1.160c दिशा भागो विधीयते BVaky_3,6.13b दिशो व्यवस्था देशानां BVaky_3,6.6a दिष्टिप्रस्थसुवर्णादि BVaky_3,9.2a दीयतां ब्राह्मणायेव BVaky_3,14.527c दीर्घप्लुताभ्यां तस्य स्यान् BVaky_2.309a दुर्लभं कस्य चिल् लोके BVaky_2.156a दुह्यादिवन् नयत्यादौ BVaky_3,7.72a दुह्यादीनां णिजन्तवत् BVaky_3,7.73b दुःखा दुरुपपादा च BVaky_3,14.35a दूरात् प्रभेव दीपस्य BVaky_1.107a दूरात् संतमसे ऽपि वा BVaky_1.92b दूरान्तिकव्यवस्थानम् BVaky_3,9.47a दृशीक्ष्योः सदृशे ऽप्य् अर्थे BVaky_3,12.13a दृश्यते काकतालवत् BVaky_3,14.614b दृश्यते këÂaku¬yavat BVaky_1.135d दृश्यते ऽन्यविशेषणम् BVaky_3,14.269b दृश्यते भेदनिर्भासः BVaky_3,9.63c दृश्यते यः स्वशक्तिभिः BVaky_3,9.72b दृश्यते ऽलातचक्रादौ BVaky_1.142c दृश्यन्ते तत्त्वम् आसां तु BVaky_3,7.36c दृश्यन्ते शब्दशक्तयः BVaky_1.171d दृश्यभेदानुकारेण BVaky_2.7c दृश्यम् अर्थं प्रकल्पयेत् BVaky_2.141d दृश्यादिस् तु क्रियैकापि BVaky_2.379a दृश्यादिः कर्मकर्त्रादि- BVaky_3,14.221c दृष्टवच् छब्दसंस्कार- BVaky_3,13.28c 'दृष्टश् चावध्यसंकरे BVaky_3,6.22b दृष्टं ग्राह्येषु वस्तुषु BVaky_2.105b दृष्टं निमित्तं केसां चिज् BVaky_3,13.28a दृष्टं यद्य् उपलक्षितम् BVaky_3,14.172b दृष्टः करणकर्मभिः BVaky_2.405b दृष्टः कायवताम् अपि BVaky_1.99b दृष्टः प्रतिनिधिस् तथा BVaky_3,7.26b दृष्टः संप्रत्ययः पदात् BVaky_2.53b दृष्टादृष्टप्रयोजनम् BVaky_2.320b दृष्टादृष्टप्रयोजनः BVaky_3,3.35b दृष्टादृष्टप्रयोजनाः BVaky_1.7b दृष्टादृष्टं तद् एव तु BVaky_3,9.61b दृष्टा धर्मान्तराश्रये BVaky_3,6.21d दृष्टो गार्ग्यतरे भेदस् BVaky_3,14.124a दृष्टो ऽत्यन्तम् असंभवः BVaky_3,14.559b दृष्टो ऽप्रत्य् अजयन्न् इति BVaky_2.201b दृष्टो ह्य् अव्यतिरेके ऽपि BVaky_3,7.43a दृष्ट्वा चतुष्ट्वं नास्तीति BVaky_2.344c दृष्ट्वैव परिकल्पितम् BVaky_3,14.76b दृस्यते न च संबन्धस् BVaky_3,3.36c देयं स्याद् इदम् औषधम् BVaky_3,1.53b देवदत्तगृहं यथा BVaky_3,2.3b देवदत्तादयो वाक्ये BVaky_2.14c देवदत्तादिकुत्सायां BVaky_3,14.2a देवदत्तादिषु भुजिः BVaky_2.457a देवदत्तैव कथ्यते BVaky_3,14.420b देशकालाद्यभेदेन BVaky_2.388c देशकालेन्द्रियगतैर् BVaky_2.296a देशभेदनिबन्धने BVaky_3,6.4b देशभेदप्रकल्पनात् BVaky_3,7.151b देशभेदविकल्पे ऽपि BVaky_1.99c देशव्यवस्थानियमो BVaky_3,6.9a देशादिभिश् च संबन्धो BVaky_1.99a देशाः संबन्धिनस् तथा BVaky_3,1.16d देशाः संबन्धिनो यथा BVaky_3,1.16b देशे च परिकल्पिते BVaky_3,1.15b देशो ऽधिकरणं ततः BVaky_3,7.155b दैत्यानां वारुणा यथा BVaky_3,7.30b दैवी वाग् व्यतिकीर्णेयम् BVaky_1.182a दोषास् तु प्रक्रियागताः BVaky_2.227d द्योतकत्वं न भिद्यते BVaky_2.193b द्योतकत्वान् न कल्पेत BVaky_3,14.196c द्योतकत्वान् न युज्यते BVaky_3,14.204b द्योतकः स प्रयुज्यते BVaky_3,14.543d द्योतकाश् चादयस् तस्य BVaky_3,14.195c द्योतकेन नियम्यते BVaky_3,14.192d द्यौः क्षमा वायुर् आदित्यः BVaky_3,7.41a द्रव्यत्वम् अविरुद्धत्वात् BVaky_2.66c द्रव्यत्वसत्तासंयोगाः BVaky_3,3.14a द्रव्यत्वसहचारिणाम् BVaky_2.69d द्रव्यत्वेन प्रचक्षते BVaky_3,1.19d द्रव्यत्वे सहचारिणि BVaky_2.67b द्रव्यधर्मस् तथा गुणे BVaky_3,11.5d द्रव्यधर्मानतिक्रान्तो BVaky_3,14.248a द्रव्यधर्मानपेक्षणात् BVaky_3,14.205b द्रव्यधर्मा पदार्थे तु BVaky_3,1.13a द्रव्यधर्माश्रयाद् द्रव्यम् BVaky_3,1.13c द्रव्यधर्मो न हीयते BVaky_3,14.242b द्रव्यपक्षे ऽपि कश् चन BVaky_3,14.329b द्रव्यभेदसमन्वयात् BVaky_3,14.339d द्रव्यभेदे ऽपि चैकत्वात् BVaky_3,14.318c द्रव्यम् आख्यायते यथा BVaky_3,5.9b द्रव्यमात्रस्य तु प्रैषे BVaky_3,7.126a द्रव्यमात्रस्य निर्देशे BVaky_3,14.245a द्रव्यमात्रे ऽपि निर्दिष्टे BVaky_3,14.416a द्रव्यम् आश्रीयते यदा BVaky_3,14.356b द्रव्यम् इत्य् अस्य पर्यायास् BVaky_3,2.1c द्रव्यम् इत्य् उच्यते सो ऽर्तो BVaky_3,4.3c द्रव्यम् एवाश्रयस् तयोः BVaky_3,14.164b द्रव्ययोर् वाभिधित्सितः BVaky_3,14.428b द्रव्यवद् गुणशब्दे ऽपि BVaky_3,14.454c द्रव्यवृत्तिर् अयं यदा BVaky_3,14.227b द्रव्यशब्दो ऽवतिष्ठते BVaky_3,14.612b द्रव्यसङ्घस्य भेदिका BVaky_3,11.19d द्रव्यसत्त्वं प्रपद्यन्ते BVaky_3,1.43c द्रव्यस्य क्रिययोः पृथक् BVaky_3,7.81b द्रव्यस्य ग्रहणं चात्र BVaky_3,14.246a द्रव्यस्य तदपाश्रयः BVaky_3,14.334b द्रव्यस्य सति संस्पर्शे BVaky_3,14.355c द्रव्यस्य सति संस्पर्शे BVaky_3,14.356a द्रव्यस्य स्याद् उपादानं BVaky_3,5.7c द्रव्यस्यानभिधानात् तु BVaky_3,14.218c द्रव्यस्यान्यपदार्थत्वे BVaky_3,14.303c द्रव्यस्याभ्युपगम्यते BVaky_3,14.330b द्रव्यस्याव्यपदेशस्य BVaky_3,5.2a द्रव्यस्वभावो न ध्रौव्यम् BVaky_3,7.138a द्रव्यं तदाश्रयो भेदो BVaky_3,14.347c द्रव्यं तु यद् यथाभूतं BVaky_3,7.166a द्रव्यं तु लिङ्गसंख्यावद् BVaky_3,14.313c द्रव्यं नाम पदार्थो यो BVaky_3,14.335c द्रव्यं भेदाय कल्पते BVaky_3,14.25d द्रव्यं शुद्धस्य यो धर्मः BVaky_3,14.244c द्रव्याकारादिभेदेन BVaky_3,7.36a द्रव्याणां शक्तयस् तथा BVaky_3,7.30d द्रव्यात्मन्य् अनुषज्यते BVaky_3,14.349d द्रव्यात्मा गुणसंसर्ग- BVaky_3,14.12a द्रव्यात्मानस् त्रयस् तस्माद् BVaky_3,14.20a द्रव्यात्मानं भिनत्त्य् एव BVaky_3,5.8c द्रव्यात्मा नापहीयते BVaky_3,7.166d द्रव्यात्मा स तु संसर्गाद् BVaky_3,9.7c द्रव्यादिविषयो हेतुः BVaky_3,7.25a द्रव्यादिसमवायिनीम् BVaky_3,13.5d द्रव्याभावान् न कल्पते BVaky_3,14.334d द्रव्याभावे प्रतिनिधौ BVaky_2.71c द्रव्याभिघातात् प्रचितौ BVaky_1.108a द्रव्याभिधानपक्षो ऽपि BVaky_3,14.109c द्रव्याभिधानेन विना BVaky_3,14.23c द्रव्याभिधायी कृष्णादिर् BVaky_3,14.24a द्रव्यावस्था तृतीया तु BVaky_3,14.14a द्रव्याश्रितत्वं हि तयोस् BVaky_3,14.246c द्रव्ये क्रियाः प्रवर्तन्त BVaky_3,14.181c द्रव्ये गोषुचरादयः BVaky_3,14.108d द्रव्ये चानुक्तधर्मिणि BVaky_3,14.441b द्रव्येणेव प्रतीयते BVaky_3,1.72d द्रव्ये न गुणभावो ऽस्ति BVaky_3,14.337a द्रव्ये ऽनिर्ज्ञातजातीये BVaky_3,14.9a द्रव्ये वापि क्रियायां वा BVaky_3,14.451a द्रव्येष्व् एव विधीयते BVaky_3,14.184b द्रव्ये सर्वो ऽर्थ उच्यते BVaky_3,1.13b द्रव्योपलक्षणार्थत्वं BVaky_3,14.171c द्वन्द्वसंज्ञो ऽपि संघातो BVaky_2.221c द्वन्द्वस्त्र्यतिशयेषु ये BVaky_3,14.159b द्वन्द्वस् त्व् अर्थस्य वाचकः BVaky_3,14.204d द्वन्द्वे द्वित्वादिभेदेन BVaky_3,1.99c द्वन्द्वैकदेशिनोर् उक्ता BVaky_3,14.305a द्वयम् अप्य् अस्त्य् अवस्तुनि BVaky_3,3.79d द्वयं विशेष्यते तेन BVaky_3,14.513a द्वयोर् इवार्थयोर् अत्र BVaky_3,14.609a द्वयोः प्रतिविधानाच् च BVaky_3,14.518a द्वयोः समानयोर् धर्म BVaky_3,14.362a द्वाभ्यां स किल शक्तिभ्यां BVaky_3,9.50a द्वाव् अप्य् उपायौ शब्दानां BVaky_2.467a द्वाव् अप्य् एताव् अलौकिकौ BVaky_3,14.78d द्वाव् उपादानशब्देषु BVaky_1.44a द्विगूनां भिन्नसंख्यता BVaky_3,14.597b द्वितीय इव गृह्यते BVaky_3,14.12d द्वितीयादि तु यल् लिङ्गम् BVaky_3,1.66a द्वितीयेन भविष्यति BVaky_3,14.556d द्वितीये ऽनुप्रदर्शितः BVaky_3,14.245d द्वितीये यो लुग् आख्यातस् BVaky_2.351c द्वित्वं तु स्याद् विवक्षितम् BVaky_3,1.52d द्वित्वं स्याद् अविवक्षितम् BVaky_3,1.53d द्वित्वादियोनिर् एकत्वं BVaky_3,11.15a द्वित्वादिषु तथैकत्वं BVaky_3,14.285c द्वित्वादीनां विभक्तयः BVaky_2.164b द्वित्वोपसर्जने सङ्घे BVaky_3,14.117a द्विदशा इति संख्यया BVaky_3,11.24b द्विधा कैश् चित् पदं भिन्नं BVaky_3,1.1a द्विधा वाक्यं समाप्यते BVaky_2.392d द्विधा समाप्त्ययोगाच् च BVaky_2.391c द्विपदे तेन यगपत् BVaky_3,14.63c द्विरूपा व्यवतिष्ठते BVaky_3,7.146b द्विवृत्तिर् वा विवक्षितः BVaky_3,14.427d द्विशब्दस् तत्र वर्तते BVaky_3,14.117b द्विष्ठं कैश् चित् प्रतीयते BVaky_3,14.427b द्विष्ठानि यानि वाक्यानि BVaky_2.473a द्विष्ठो ऽप्य् असौ परार्थत्वाद् BVaky_3,7.157a द्विसाध्या चेद् विवक्षिता BVaky_3,7.142b द्वे एव कालस्य विभोः BVaky_3,9.56a द्वेधात्मा व्यवतिष्ठते BVaky_3,7.96d द्वे शक्ती तेजसो यथा BVaky_1.56b द्वैरूप्यं भजते क्रिया BVaky_3,7.135d द्वौ तु तत्र तमोरूपाव् BVaky_3,9.53a द्वौ दशेत्य् अस्ति संभवः BVaky_3,11.23b द्व्यर्थम् अर्थान्तरे वापि BVaky_3,14.96c द्व्यादयो ऽप्य् एकतां गताः BVaky_3,14.284d द्व्यादिनां च द्विपुत्रादौ BVaky_3,14.116a द्व्यादिभ्यस् तेषु तच्छब्दो BVaky_3,14.286c द्व्येकयोर् इति निर्देशात् BVaky_3,11.32a धनुषा विध्यतीत्य् अत्र BVaky_3,7.145a धर्मस् तत्रानुगम्यते BVaky_3,3.5b धर्मस्य चाव्यवच्छिन्नाः BVaky_1.31a धर्मं सर्वपदार्थानाम् BVaky_3,3.11a धर्मः समानः श्यामादिर् BVaky_3,14.378a धर्मः साधारणो द्वयोः BVaky_3,14.450b धर्माणां तद्वता भेदाद् BVaky_3,7.100a धर्मान्तराणाम् अध्यास- BVaky_3,9.33c धर्मान्तरेषु तद् रूपम् BVaky_3,9.107c धर्मा मूर्तिषु सर्वासु BVaky_3,13.13c धर्मेणान्येन भिद्यते BVaky_3,14.378d धर्मे ऽप्य् एवं प्रतीयताम् BVaky_1.156b धर्मे ये प्रत्यये चाङ्गं BVaky_1.25c धर्मैर् अभ्युदितैः शब्दे BVaky_3,7.103a धर्मैर् उपैति संबन्धम् BVaky_3,3.41c धर्मैः संसर्गिभिस् ततः BVaky_3,9.11b धर्मो ज्ञानस्य हेतुश् चेत् BVaky_1.150c धर्मो ऽन्यो व्यतिरिच्यते BVaky_1.64d धर्मो ऽर्हतिक्रियाकर्ता BVaky_3,14.557c धर्मो ऽसौ गुणवाचिनाम् BVaky_3,14.344d धर्मो ऽस्ति वचनान्तरे BVaky_3,14.107d धातवः कुट्टिचर्चिवत् BVaky_3,14.69d धातुत्वं कर्मभावश् च BVaky_2.184c धातुना कृतम् इत्य् एवम् BVaky_3,14.582c धातुरूपनिबन्धना BVaky_3,8.48b धातुर् एव तु तादृशः BVaky_2.180d धातुस् तत्र न वर्तते BVaky_3,12.19d धातुस् ताभ्यां विना क्व चित् BVaky_2.230d धातुः साध्यस्य वाचकः BVaky_3,8.53d धातूपसर्गयोः शास्त्रे BVaky_2.180c धातोर् अर्थान्तरे वृत्तेर् BVaky_3,7.88a धातोः साधनयोगस्य BVaky_2.184a धातौ धात्वर्थकल्पना BVaky_3,14.580d धातौ भागश् च मुण्डिवत् BVaky_3,14.76d धात्वर्थस् तद्विशेषश् चाप्य् BVaky_3,12.4a धात्वर्थं च प्रचक्षते BVaky_3,1.34b धात्वर्थः कर्मविषयो BVaky_3,14.292a धात्वर्थेनोपजनितं BVaky_3,14.582a धात्वर्थेनोपसंग्रहात् BVaky_3,7.88b धात्वर्थो गन्धनादिः स्याद् BVaky_3,12.4c धात्वर्थोद्देशभेदेन BVaky_3,7.70c धात्वादीनां हि शुद्धानां BVaky_2.210c धानादिषु यथा स्थितम् BVaky_3,12.22b धाम चित्रस्य राधसः BVaky_1.128b धूमम् अप्य् अनभिप्रेतं BVaky_2.300c ध्रुवावधिर् अपायो ऽपि BVaky_3,7.137c ध्रौव्यं पाते तु वाजिनः BVaky_3,7.139b ध्वनतीत्य् आश्रितक्रमः BVaky_3,8.2b ध्वनयः समुपोहन्ते BVaky_1.79c ध्वनयो ऽन्यैर् उदाहृताः BVaky_1.105d ध्वनिकालानुपातिनः BVaky_1.76b ध्वनित्वेन प्रकल्पिताः BVaky_1.96d ध्वनिना सो ऽनुगृह्यते BVaky_1.48d ध्वनिप्रकाशिते शब्दे BVaky_1.85c ध्वनिमात्रं तु लक्ष्यते BVaky_1.107b ध्वनिर् इत्य् एव कथ्यते BVaky_3,8.2d ध्वनिः क्रमनिवृत्तौ तु BVaky_3,8.2c ध्वनेर् ग्रहणम् इष्यते BVaky_1.83b न कदा चित् प्रयुज्यते BVaky_3,14.465d न कदा चिद् विकल्पते BVaky_3,14.402b न कश् चिद् अतिवर्तते BVaky_2.146d न कश् चिद् अतिवर्तते BVaky_3,3.51b न कश् चिद् अपि विद्यते BVaky_3,14.325d न कश् चिद् उपकारो ऽस्ति BVaky_3,14.396c न कश् चिद् उपलभ्यते BVaky_3,11.8d न कश् चिद् विद्यते तयोः BVaky_3,14.533d न का चिद् इवयोगे BVaky_3,14.541a न किं चिद् अवतिष्ठते BVaky_3,9.114b न किं चिद् अवभासते BVaky_3,11.8b न कूपसूपयूपानाम् BVaky_2.169a न केवलौ द्रव्यगुणौ BVaky_3,14.440a न क्रियाग्रहणं कृतम् BVaky_3,7.131d न क्रियावाचिनां तस्मात् BVaky_3,8.18c न क्रियेत्य् अपदिश्यन्ते BVaky_3,14.437c नक्षत्राख्या पृथक् तेषु BVaky_3,9.44c न खद्योते हुताशनः BVaky_2.140d न गन्तृगतिभेदेन BVaky_3,9.74c नगरेषु न ते तद्वद् BVaky_2.292c न गोत्वं शाबलेयस्य BVaky_3,14.148a न ग्रहे क्व चिद् आश्रितः BVaky_3,1.61b न ग्राह्यं स्यात् तथा स्थितम् BVaky_3,14.91d न च किं चिन् निवर्तते BVaky_3,9.61d न च गौरखरादिषु BVaky_3,14.40d न च तेन विरुध्यते BVaky_3,9.100d न च निर्देशमात्रेण BVaky_3,3.85c न च भूतम् अनुत्पन्नं BVaky_3,9.91c न च लिङ्गम् पचादिनां BVaky_3,8.62c न च लौकिकम् एकत्वं BVaky_3,6.27c न च वाचकरूपेण BVaky_3,3.26a न च वासिष्ठगार्ग्यवत् BVaky_3,14.55b न च विच्छिन्नरूपो ऽपि BVaky_3,9.83a न च सद् भिद्यते ततः BVaky_3,7.109d न च स प्रतिषिध्यते BVaky_3,14.335d न च सामान्यवत् सर्वे BVaky_2.68a न च सामान्यशब्दत्वाद् BVaky_3,14.515c न च सांप्रतिकी कुत्सा BVaky_3,14.5a न चागमाद् ऋते धर्मस् BVaky_1.30a न चात्मसमवेतस्य BVaky_3,1.107a न चात्र कालभेदो ऽस्ति BVaky_3,2.8c न चात्र धारिर् न प्राणा BVaky_3,14.71c न चात्र नियमो भवेत् BVaky_3,3.17b न चानित्येष्व् अभिव्यक्तिर् BVaky_1.98a न चापि रूपात् संदेहे BVaky_2.341a न चाभावस्य नास्तित्वे BVaky_3,3.74c न चालम् अनुमानाय BVaky_3,13.12a न चास्त्य् अर्थावधारणम् BVaky_2.220b न चास्य विनिवर्तते BVaky_3,8.51d न चित्रगुर् विशेषाणां BVaky_3,14.215c न चेच् छब्दान्तरम् असाव् BVaky_2.214c न चेत् तद्वन् न जायते BVaky_3,3.44d न चेत् स्त्र्यर्थो विवक्ष्यते BVaky_3,14.419d न चेयं गुणकल्पना BVaky_3,8.13b न चैवंविषयः कश् चिद् BVaky_3,14.304a न चोर्ध्वम् अस्ति नास्तीति BVaky_3,3.80a न जलं मृगतृष्णिका BVaky_2.287d न जातिगुणशब्देषु BVaky_3,14.486a न जातु ज्ञेयवज् ज्ञानं BVaky_3,1.105c न जात्व् अकर्तृकम् कश् चिद् BVaky_1.148a न जात्व् अर्थान्तरे वृत्तिर् BVaky_2.411c न ज्ञानेनोपगृह्यते BVaky_3,1.106d नञः श्रुतिर् अनर्थिका BVaky_3,14.270d नञः श्रुतिर् अनर्थिका BVaky_3,14.275d नञा योगं प्रचक्षते BVaky_3,14.303d नञार्थो विनिवर्त्यते BVaky_3,14.276d नञासत्ताभिधायिना BVaky_3,14.255d नञा संबध्यते क्रिया BVaky_3,14.253b नञो रूपाविकल्पनात् BVaky_3,14.315d नञो व्यापारभेदे ऽस्मिन्न् BVaky_2.243c नञ् प्रयुक्तो विशेषकः BVaky_3,14.268d नञ्युक्ताः क्षत्रियादयः BVaky_3,14.285b नञ्योगाद् उपचर्यते BVaky_3,14.285d नञ्विशिष्टः प्रसज्यते BVaky_3,14.271b नञ्समसे यतस् तत्र BVaky_3,14.249c नञ्समासबहुव्रीहि- BVaky_3,14.159a नञ्समासे न दृश्यते BVaky_3,14.255b नञ्समासेन यस्य न BVaky_3,14.304d नञ्समासे ऽपि स क्रमः BVaky_3,14.257d नञ्समासे विकल्पितम् BVaky_2.227b नञ्स्नञाव् अपवादस्य BVaky_3,14.588c नञ्स्नञौ विहितौ येन BVaky_3,14.590a न तच् छब्दनिबन्धनं BVaky_2.139d न तत् तेषु विवक्ष्यते BVaky_3,8.60d न तत्त्वम् अनुगम्यते BVaky_3,14.354d न तत्त्वातत्त्वयोर् भेद BVaky_3,2.7a न तत्र कश् चित् सादृश्यं BVaky_3,14.572c न तत्र प्रतिघातादि BVaky_2.290c न तत्रेच्छन्ति सप्तमीम् BVaky_3,7.86d न तथा दर्शनं स्थितम् BVaky_2.426b न तथालातचक्रस्य BVaky_2.291c न तद् अन्येन युज्यते BVaky_2.270d न तदर्थः प्रकल्प्यते BVaky_2.376d न तद् अस्ति न तन् नास्ति BVaky_3,2.12a न तदाभ्युपगम्यते BVaky_3,14.353d न तद् उत्पद्यते किं चिद् BVaky_3,1.25a न तद् एकं न तत् पृथक् BVaky_3,2.12b न तद् वाच्यं प्रतीयते BVaky_3,3.21b न तद्व्यक्तिगतान् bhedä BVaky_2.122c न तन्त्रेण प्रदीपवत् BVaky_2.378d न तम् एव पुनः प्रति BVaky_3,8.50d न तस्माद् एव सामर्थ्यात् BVaky_3,1.93c न तस्मिन्न् उपघातो ऽस्ति BVaky_3,1.74c न तस्मिन् युष्मदाश्रया BVaky_3,7.117b न तस्य प्रतिबध्यते BVaky_1.62d न तस्यात्मा क्व चित् स्थितः BVaky_2.441b न तस्याम् नियता दिशः BVaky_3,6.8b न तान् अङ्गीकरोत्य् असौ BVaky_2.154d न ताभ्यां व्यवहारो ऽस्ति BVaky_2.297c न तावत् प्रत्यभिज्ञानं BVaky_3,14.573c न तासाम् उपलभ्यते BVaky_2.446d न तांल् लोकप्रसिद्धत्वात् BVaky_1.31c नतिर् आवर्जनेत्य् एवं BVaky_3,7.14c न तु नाट्यक्रियाम् इव BVaky_2.377d न तुल्यार्थत्वहेतुके BVaky_3,14.546d न तुल्यार्थाः पचादिभिः BVaky_3,12.13d न तुल्यो ऽस्ति क्रियावता BVaky_3,14.517b न तु वर्णेष्व् अयं क्रमः BVaky_2.51d न तृतीया विधीयते BVaky_3,14.547b न तेन व्यवहारो ऽस्ति BVaky_2.139c न ते स्वप्नादिषु स्वस्य BVaky_2.295c न त्व् अन्यद् उपसेचनम् BVaky_3,14.296d न त्व् अन्यार्थोपलक्षणं BVaky_3,1.67d न त्व् अवस्थान्तरं किं चिद् BVaky_3,3.63c न त्व् अस्ति गौर् इवेत्य् अत्र BVaky_3,14.545c न दतो गमयेद् इति BVaky_2.323d न दर्शनस्य प्रामाण्याद् BVaky_2.141c न दुह्यादौ तथा कर्ता BVaky_3,7.76c न दृष्टा शब्दचोदिता BVaky_2.124b न नित्यग्रहणं युक्तं BVaky_3,14.41c न नित्यः क्रममात्राभिः BVaky_2.24a न निमित्तसरूपता BVaky_3,14.90d न निर्वचनम् अर्हति BVaky_3,3.77d ननु चानभिधेयत्वे BVaky_3,14.334a न पदार्थः प्रतीयते BVaky_2.428b न पूर्वो न परश् च सः BVaky_1.49b न प्रकर्षाश्रयो यथा BVaky_3,7.74b न प्रकाशः प्रकाशेत BVaky_1.132c न प्रयोगाविपर्यये BVaky_3,13.23d न प्रातिपदिकं तत्र BVaky_3,14.435c न प्रातिपदिकार्थश् च BVaky_3,14.6c न भविष्यत् तथाविधम् BVaky_3,9.91d न भावं तत्त्वलक्षणम् BVaky_3,3.64d न भावाद् अपरः क्रमः BVaky_3,3.83d न भेदस्यास्ति संभवः BVaky_3,3.69b न भेदो ध्वनिशब्दयोः BVaky_1.99d न भेदोपनिपातिनः BVaky_3,1.102b न यङन्तः प्रयुज्यते BVaky_3,14.74d न यौगपद्यं प्रलये BVaky_3,1.42c नरसिंहादिजातयः BVaky_3,1.48b न राज्ञि व्यतिरिच्यते BVaky_3,8.51b न रूपम् अवधार्यते BVaky_3,14.475b न रूपाद् अधिगम्यते BVaky_2.318d न रूपाद् एव केवलात् BVaky_2.314d न लाभादि प्रयोजनम् BVaky_3,12.18d न लिङ्गेन विशेष्यते BVaky_3,14.134b न लोकः प्रतिपद्यते BVaky_1.55d न लोके प्रतिपत्तॄणाम् BVaky_2.346a न वर्णव्यतिरेकेण BVaky_1.73a न वर्णो न पदं भवेत् BVaky_2.29b न वाक्यम् अभिधायकम् BVaky_2.49d न वाक्यस्याभिधेयानि BVaky_2.394a न वाक्यावयवे पदे BVaky_2.412d न वाग् वदति कर्हि चित् BVaky_1.163d न विना भेदहेतुना BVaky_3,5.3b न विना शब्दभावनाम् BVaky_1.130d न विना संख्यया कश् चित् BVaky_3,1.51a न विभक्त्यर्थकल्पना BVaky_3,14.232b न विरोधो ऽस्ति कश् चन BVaky_2.179d न विशेषे ऽवतिष्ठते BVaky_2.15b न विशेष्ये न भेदके BVaky_3,14.466b न वृत्तिवत् परार्थस्य BVaky_3,14.338c न वृत्तौ विद्यते क्व चित् BVaky_3,14.56b न वैयाकरणः सदा BVaky_3,14.575b न व्यवच्छिद्यते स्मृतिः BVaky_1.172d न व्यापारो ऽस्ति कश्चन BVaky_3,3.28b न शक्तीनां तथा भेदो BVaky_3,6.27a न शब्दाच् छब्दसंनिधिः BVaky_2.338b न शब्दाद् अर्थसंनिधिः BVaky_2.338d न शब्दैर् अनुगच्छति BVaky_3,3.19d न शाबलेयस्यास्तित्वं BVaky_3,3.75a न शाबलेयो नास्तीति BVaky_3,3.75c न शास्त्रे कश् चिद् आश्रितः BVaky_3,14.335b न शिष्टैर् अनुगम्यन्ते BVaky_1.178a न शुक्लो नापि चासितः BVaky_3,9.7b नश्यतीति प्रतीयते BVaky_3,1.38d न श्यामाद्युपसर्जनम् BVaky_3,14.410d न श्रुत्यैव विरोत्स्यते BVaky_2.75d न श्वादिभ्यो न रक्षति BVaky_2.312d नष्टरूपम् इवाख्यातम् BVaky_2.339a न सत्तयैव ते ऽर्थानाम् BVaky_1.57c न सत्त्वम् न च नास्तिता BVaky_3,1.21b न सन्त्य् अन्या विभक्तयः BVaky_3,14.550d न स प्रतिनिधीयते BVaky_3,7.26d न स प्रधानभूतस्य BVaky_2.336c न सम्यग् वापि कुत्सितः BVaky_3,14.4b न सर्वत्र स्वभावतः BVaky_3,14.309d न सर्वं तुल्यलक्षणं BVaky_2.3d न सर्वः प्रत्ययस् तस्मिन् BVaky_2.286c न सर्वे भेदहेतवः BVaky_3,5.4b न सर्वेष्व् एकधर्मता BVaky_3,12.12d न स शब्दस्य विषयः BVaky_2.120c न संख्याम् अवलम्बते BVaky_3,1.82d न संख्यायां न संख्येये BVaky_3,11.23a न संख्या साधनत्वेन BVaky_3,1.66c न संबन्धस्य वाचकः BVaky_2.204b न संभवति सिद्धत्वे BVaky_3,8.45c न संविधानां कृत्वापि BVaky_2.322a न संसृष्टं विभक्तं वा BVaky_3,2.12c न संस्थानम् अपेक्षते BVaky_3,1.41b न सूत्रे न च विग्रहे BVaky_3,14.467b न सो ऽर्थस्याभिधायकः BVaky_1.183d न सो ऽर्थः प्रतिषिध्यते BVaky_3,14.288d न सो ऽस्ति प्रत्ययो लोके BVaky_1.131a न स्यात् तत्रात्मनेपदम् BVaky_3,12.26d न स्यात् तेनात्र सम्शयः BVaky_3,14.391d न स्यात् प्रतिनिधिस् तथा BVaky_2.65d न स्यात् प्रत्ययलक्षणात् BVaky_3,14.122b न स्यात् prÃptavibhëÃsau BVaky_3,12.25c न स्याद् अतिशयस् तथा BVaky_3,7.74d न स्याद् अत्यन्तभूतत्वम् BVaky_3,9.95c न स्याद् भेदः पदत्रये BVaky_3,14.61b न स्वशक्तिः पदार्थानां BVaky_2.438c न स्वार्थस्य प्रकाशकः BVaky_2.403b न हि प्रतीयमानेन BVaky_2.100c न हि ब्राह्मण इत्य् अत्र BVaky_3,14.501a न हि भिन्नम् अभिन्नं वा BVaky_3,9.6c न हि वस्तु व्यवस्थितम् BVaky_3,7.91b न हि संशयरूपे ऽर्थे BVaky_3,3.23a न ह्य् अन्वाख्यायके शास्त्रे BVaky_2.363c न ह्य् अभावस्य सद्भावे BVaky_3,3.74a न ह्य् आत्मा कस्य चिद् भेत्तुं BVaky_3,9.34c नाकाङ्क्षा विनिवर्तते BVaky_2.430d नाग इत्य् अपदिश्यते BVaky_3,8.31d 'नागमेष्व् अनिबन्धनः BVaky_1.153d नात्यन्तम् अभिधीयते BVaky_1.168d नात्यन्ताय मिमीते यत् BVaky_3,14.388a नात्र कश्चित् प्रतीयते BVaky_3,3.27d नात्रोपाख्यायते तत्त्वम् BVaky_2.425c नादभेदाद् विभज्यते BVaky_1.104d नादस्य क्रमजातत्वान् BVaky_1.49a नादा वृत्तेर् विशेषकाः BVaky_1.108d नादैर् आहितबीजायाम् BVaky_1.86a नाधिक्यम् उपमाने ऽस्ति BVaky_3,14.543c नानर्थिकाम् इमां कश् चिद् BVaky_1.29a नाना चित्रा इति यथा BVaky_3,14.241a नानात्मकानाम् एकत्वं BVaky_2.436c नानात्वव्यवहारिणः BVaky_2.409b नानात्वस्यैव संज्ञानम् BVaky_2.411a नानात्वं च विपर्यये BVaky_2.436d नानात्वं चावहीयेत BVaky_3,6.28c नानात्वं चेन् न कल्पयेत् BVaky_3,6.28b नानात्वं जनयन्तीव BVaky_3,13.29c नानात्वं वेति कल्पने BVaky_3,6.24b नानात्वाभिनिवेशिनः BVaky_3,13.29b नानात्वेनेव गृह्यते BVaky_3,14.405d नानाद्रव्यव्यवस्थितम् BVaky_3,9.28b नानाभूते ऽपि वृत्तः सन् BVaky_3,14.241c नानारूपेषु तद्रूपं BVaky_2.96c नानार्थसमवेतयोः BVaky_3,9.27b नानिमित्ता हि शब्दस्य BVaky_3,14.274c नानुगृह्णाति तान् असौ BVaky_2.388d नानुप्राप्तो निमित्तिना BVaky_3,14.90b नानुमानेन बाधते BVaky_1.38d नान्यत्र विधिर् अस्तीति BVaky_3,1.60a नान्यथा प्रतिपत्तव्यं BVaky_2.323c नान्यद् अर्थस्य लक्षणम् BVaky_2.330d नान्यः शब्दो ऽस्ति वाचकः BVaky_2.50b नान्या संज्ञा प्रतीयते BVaky_2.355b नान्येनाभिप्रकाश्यते BVaky_3,1.106b नापत्ये नियमो भवेत् BVaky_3,14.83d नापरस् तत्र दृश्यते BVaky_3,3.16d नापाय इति गम्यते BVaky_3,7.143b नापि क्रियापदाक्षेपि BVaky_2.204c नापि भेदो ऽवधार्यते BVaky_3,1.102d नापेक्षते निमित्तं च BVaky_3,5.7a नाभाव उपपद्यते BVaky_3,3.67d नाभावे व्यवतिष्ठते BVaky_3,3.86b नाभावो जायते भावो BVaky_3,3.61a नाभिधानं स्वधर्मेण BVaky_3,3.4a नाभिमन्येत सत्यतः BVaky_3,14.77d नाभेद उपजायते BVaky_3,14.119b नाभेदः प्रतिपूर्वयोः BVaky_3,12.13b नाभेदेन न भेदेन BVaky_3,14.387a नामशब्दाः प्रवर्तन्ते BVaky_3,8.30c नामाख्यातवद् इष्यते BVaky_3,14.338b नामाख्यातसरूपा ये BVaky_2.318a नाम्नां सत्त्वप्रधानता BVaky_2.343b नार्थवत्ता पदे वर्णे BVaky_2.402a नार्थाच् छब्दस्य सांनिध्यं BVaky_2.338c नार्थे न बुद्धौ संबन्धो BVaky_2.241c नार्थो योगेन विद्यते BVaky_3,14.539b नालब्धक्रमया वाचा BVaky_1.89c नालिकादिपरिग्रहात् BVaky_2.111b नालिकाविवराश्रिते BVaky_3,9.70b नालिकासलिलादिषु BVaky_3,9.64b नावश्यम् अभिधेयेषु BVaky_3,3.36a नावश्यम् अवतिष्ठते BVaky_2.38d नावश्यं तादृशो भवेत् BVaky_3,14.133d नावश्यं ते ऽभिसंबद्धाः BVaky_2.333c नावश्यं विषयत्वेन BVaky_3,13.31a नाशः संस्त्यानम् इत्य् अपि BVaky_3,13.27b नाश्रितं तच् च लौकिकम् BVaky_3,14.320d नास्ति तेन क्रियाश्रुतेः BVaky_3,14.519d नास्ति यस्य स्वरूपं तु BVaky_2.420c नास्ति व्याकरणाद् ऋते BVaky_1.13d नास्तीत्य् अप्य् अपदे नास्ति BVaky_3,7.109c नास्त्य् उत्तरपदे पुनः BVaky_3,14.121d निकृष्टात् तमबादयः BVaky_3,14.160b निकृष्टेनाधिकेन वा BVaky_3,5.6d निघातादिव्यवस्थार्थं BVaky_2.3a नित्य एव तु संबन्धो BVaky_2.366c नित्यत्वान् न विरुध्यते BVaky_3,10.7d 'नित्यत्वान् नाभिधीयते BVaky_3,1.47d नित्यत्वे कृतकत्वे वा BVaky_1.28a नित्यत्वे समुदायानां BVaky_2.56a नित्यम् आगन्तुभिर् मलैः BVaky_1.168b नित्यम् एकं विभु द्रव्यं BVaky_3,9.1c नित्यम् एवानवस्थितम् BVaky_2.138d नित्यम् एवाभिधीयते BVaky_3,2.6d नित्यसंबन्धिनां दृष्टं BVaky_2.157c नित्यस् तत्र कथं कार्यं BVaky_2.59c नित्यं युक्तवद् इष्यते BVaky_3,14.595d नित्यं सर्वः प्रयुज्यते BVaky_3,14.48b नित्यः सदसदात्मकः BVaky_3,3.87b नित्याधीनस्थितित्वाच् च BVaky_3,9.10c नित्यानित्येषु जातयः BVaky_3,1.26b नित्याव् एवोपवर्णितौ BVaky_3,1.2d नित्यासत्त्वाभिधायित्वात् BVaky_3,14.518c नित्याः खरणसादयः BVaky_2.364b नित्याः शब्दार्थसंबन्धास् BVaky_1.23a नित्याः ष शक्तयो ऽअन्येषां BVaky_3,7.35a नित्ये ऽनित्ये ऽपि वाप्य् अर्थे BVaky_3,3.38a नित्ये ऽर्थे नोपपद्यते BVaky_3,9.97d नित्येषु च कुतः पूर्वं BVaky_2.22a निदेशस्थायितादयः BVaky_3,14.516b निपाता द्योतकाः के चित् BVaky_2.192a निपातो लिङ्गसंख्याभ्यां BVaky_3,14.204c निमित्ततुल्या गोदादौ BVaky_3,14.155c निमित्तत्वं तदोपैति BVaky_3,14.492c निमित्तत्वं प्रतीयते BVaky_3,14.609b निमित्तत्वं स्थितिर् मता BVaky_3,13.18b निमित्तत्वाय कल्पते BVaky_1.67d निमित्तत्वाय कल्पते BVaky_3,7.69d निमित्तत्वाय कल्पते BVaky_3,14.221d निमित्तत्वाय कल्पते BVaky_3,14.239d निमित्तत्वेन गम्यन्ते BVaky_3,14.441c निमित्तत्वे विवक्षिते BVaky_3,8.29d निमित्तदर्शनाद् अर्थे BVaky_3,13.30c निमित्तनियमः शब्दात् BVaky_3,7.158a निमित्तभावः साधुत्वे BVaky_3,13.24c निमित्तभावो भावानाम् BVaky_3,7.14a निमित्तभूताः साधुत्वे BVaky_3,4.2a निमित्तभेदात् प्रक्रान्ते BVaky_2.283a निमित्तभेदात् सर्वत्र BVaky_1.176c निमित्तभेदाद् एकस्य BVaky_2.250c निमित्तभेदाद् एकैव BVaky_3,7.37a निमित्तम् अनुरुध्यते BVaky_3,14.241b निमित्तम् अपि चास्यार्थः BVaky_3,14.207c निमित्तम् अब्बिधेयं वा BVaky_3,14.236c निमित्तम् आश्रयत्वेन BVaky_3,14.168a निमित्तम् एकम् इत्य् अत्र BVaky_3,11.27a निमित्तवति बुद्धेश् च BVaky_3,14.90c निमित्तव्यतिरेकेण BVaky_3,11.28c निमित्तं कालम् एवाहुर् BVaky_3,9.3c निमित्तं किं चिद् इष्यते BVaky_2.170d निमित्तं गुणयोः स्थितम् BVaky_3,14.379d निमित्तं तत्र मुख्यं स्यान् BVaky_2.267c निमित्तं त्व् अवतिष्ठते BVaky_3,14.116d निमित्तं द्वित्वजन्मनि BVaky_3,11.16b निमित्तं नियतं लोके BVaky_1.101c निमित्तं पुण्यपापयोः BVaky_3,1.45d निमित्तं पुनर् अन्यत्र BVaky_3,14.405c निमित्तं यच् च दृश्यते BVaky_2.289b निमित्तं लिङ्गसंख्ययोः BVaky_3,14.167b निमित्तं व्यवतिष्ठते BVaky_3,13.31b निमित्तं स विभक्त्यर्थः BVaky_3,14.235c निमित्तं संज्ञयोस् तत्र BVaky_3,7.146c निमित्तं संप्रचक्षते BVaky_3,7.152d निमित्तं हेतुर् इष्यते BVaky_3,7.24b निमित्तात् कैश् चिद् इष्यते BVaky_2.255b निमित्तात् तत् प्रकल्पते BVaky_3,14.451b निमित्तात् तद्वतो ऽर्थस्य BVaky_3,14.341c निमित्तात् संशयस्य वा BVaky_3,14.281b निमित्तात् स्मृतिम् आदधत् BVaky_2.215b निमित्तानुविधानं च BVaky_3,14.309c निमित्तानुविधाने च BVaky_3,14.205a निमित्तानुविधाने च BVaky_3,14.310a निमित्तानुविधायित्वात् BVaky_3,14.24c निमित्तानुविधायित्वात् BVaky_3,14.240c निमित्तानुविधायित्वाद् BVaky_3,14.154a निमित्तानुविधायित्वाद् BVaky_3,14.201c निमित्तानुविधायिनः BVaky_3,14.308b निमित्तान्तरहेतुकः BVaky_3,14.454b निमित्तापेक्षणं तेषु BVaky_2.365c निमित्तावधिसंकरैः BVaky_2.171d निमित्तावस्थम् एवातस् BVaky_3,14.144c निमित्तासंनिधाव् अपि BVaky_2.370d निमित्ती गौण इष्यते BVaky_2.267d निमित्ते प्रत्ययः पूर्वो BVaky_3,14.90a निमित्तेभ्यः प्रवर्तन्ते BVaky_3,7.124a निमित्ते श्रुत्यपाश्रयात् BVaky_1.142b निमित्ते सति लौकिकी BVaky_2.370b निमित्तैर् अभिसंबन्धाद् BVaky_3,14.13a निमित्तैर् अव्यवस्थितैः BVaky_2.137b निमित्तैर् विकृतो ध्वनिः BVaky_1.97b निमित्तैर् व्यपदिश्यन्ते BVaky_3,14.145c नियतग्रहणा लोके BVaky_3,7.11c नियतं दिशि दर्शनम् BVaky_3,6.11b नियतं न स कार्यभाक् BVaky_1.62b नियतं यच् च साधनम् BVaky_2.125b नियतं साधने साध्यं BVaky_2.47a नियता चाद्युदात्तता BVaky_3,10.6b नियताधारसाधना BVaky_2.418b नियता यान्त्य् अभिव्यक्तिं BVaky_2.317c नियतासु विभक्तिषु BVaky_3,14.548d नियतास् तदुपाधयः BVaky_3,3.6d नियतास् तु प्रयोगा ये BVaky_2.125a नियताः शब्दशक्तयः BVaky_2.168d नियताः शब्दशक्तयः BVaky_3,12.14d नियताः साधनत्वेन BVaky_2.275a नियतैर् एव युज्यते BVaky_3,14.319b नियतो न प्रयुज्यते BVaky_3,14.534b नियतो बुद्धिषु क्रमः BVaky_1.94d नियतो विषयो यतः BVaky_3,14.59d नियतौ विषयान्तरे BVaky_2.178b नियमद्योतनार्था वाप्य् BVaky_2.245a नियमस् तत्र न त्व् एवं BVaky_2.167c नियमस् त्व् अवतिष्ठते BVaky_3,1.75d नियमः क्वचिद् एव यः BVaky_3,3.8b नियमः पुण्यपापयोः BVaky_3,3.30d नियमः प्रतिषेधश् च BVaky_2.351a नियमः संप्रकाशते BVaky_2.47d नियमाच् छेष इष्यते BVaky_3,7.72d नियमात् कर्मसंज्ञायाः BVaky_3,7.127c नियमार्था पुनः श्रुतिः BVaky_2.64b नियमार्था पुनः श्रुतिः BVaky_3,1.89b नियमार्था पुनः श्रुतिः BVaky_3,14.432d नियमार्था श्रुतिर् भवेत् BVaky_2.244d नियमार्थो ऽयम् उच्यते BVaky_3,14.557b नियमेन प्रकृष्यते BVaky_3,5.6b नियमेन प्रतीयते BVaky_2.276d नियमेन प्रतीयते BVaky_3,14.84d नियमेन व्यपेक्षते BVaky_2.161d नियमेन व्यवस्थिता BVaky_1.98b नियमे वाभिधाने वा BVaky_3,14.536c नियमो न तु वस्तुनि BVaky_3,7.103b नियमो नुट्शबादिषु BVaky_2.167d नियोगभेदान् मन्यन्ते BVaky_2.408c निरपेक्षः प्रवर्तते BVaky_2.158b निराकाङ्क्षस्य सर्वतः BVaky_2.9b निराकाङ्क्षाणि निर्वृत्तौ BVaky_2.352a निरात्मकानाम् उत्पत्तौ BVaky_3,3.8a निराधारप्रवृत्तौ च BVaky_2.244a निरीहेष्व् अपि भावेषु BVaky_3,7.8c निरुक्तिर् नावतिष्ठते BVaky_2.26d निरुपाख्यं फलं यथा BVaky_2.234b निरुपाख्ये प्रकल्पिताः BVaky_3,3.66b निरुपाख्यो ऽपि कल्पते BVaky_3,14.262d निर्घोषैव गरीयसी BVaky_1.164d निर्ज्ञातद्रव्यसंबन्धे BVaky_3,1.72a निर्ज्ञातपरिमाणा सा BVaky_3,9.77c निर्ज्ञातशक्तेर् द्रव्यस्य BVaky_1.33a निर्ज्ञातसाधनाधारे BVaky_3,14.293a निर्ज्ञातार्थं पदं यच् च BVaky_2.72a निर्ज्ञातो ऽर्थो विशेषणम् BVaky_3,14.7b निर्णयत्वेन निर्णयः BVaky_3,3.24b निर्दिशन्त्य् एव लौकिकाः BVaky_3,3.85b निर्दिश्यन्त उपाधयः BVaky_3,14.470d निर्दिष्टविषयं किं चिद् BVaky_3,7.136a निर्दिष्टास् ते प्रकृत्यर्थाः BVaky_2.231c निर्देशश् चान्यथा शास्त्रे BVaky_3,10.7c निर्देशं प्रति या संख्या BVaky_3,1.59c निर्देशे चरितार्थत्वाल् BVaky_3,8.61a निर्देशे लिङ्गसंख्यानां BVaky_2.307a निर्देशो ऽयं विचार्यते BVaky_3,14.434d निर्धारणादिविषये BVaky_3,14.42a निर्धारणे विभक्ते यो BVaky_3,7.147a निर्भागस्य प्रकाशस्य BVaky_2.93c निर्भागात्मकता तुल्या BVaky_3,6.15a निर्भागेणैव चेतसा BVaky_2.93d निर्भागेष्व् अभ्युपायो वा BVaky_1.95c निर्भासोपगमो यो ऽयं BVaky_3,9.46a निर्भुक्ते ऽपि कृतादिभिः BVaky_3,14.66b निर्मन्थनं यथारण्योर् BVaky_2.300a निर्वर्त्त्यमानं यत् कर्म BVaky_3,1.27a निर्वर्त्यत्वं प्रचक्षते BVaky_3,7.47d निर्वर्त्यत्वात् प्रधानता BVaky_3,9.99b निर्वर्त्यं च विकार्यं च BVaky_3,7.45a निर्वर्त्यं च विकार्यं च BVaky_3,7.48c निर्वर्त्यादिषु तत् पूर्वम् BVaky_3,7.54a निर्वर्त्यो वा विकार्यो वा BVaky_3,7.79a निर्वृत्तिरूपम् एकस्य BVaky_3,9.86a निर्वृत्तिरूपं निर्वृत्तेः BVaky_3,9.88c निर्वृत्ते वा विरोधिनि BVaky_3,9.92b निवर्तते यद् वचनं BVaky_3,14.129c निवर्तमाने कर्मत्वे BVaky_3,7.56c निवर्त्येत स्थिता कथम् BVaky_2.242d निवर्त्ये ऽथ समुच्चिते BVaky_3,14.192b निवृतभेदा सर्वैव BVaky_2.454a निवृत्त इव दृश्यते BVaky_3,9.82b निवृत्तप्रेषणं कर्म BVaky_3,7.56a निवृत्तप्रेषणं कर्म BVaky_3,7.63a निवृत्तप्रेषणाद् धातोः BVaky_3,7.60c निवृत्तः क्वावतिष्ठताम् BVaky_2.15d निवृत्तिप्रभवाश् चैव BVaky_3,9.43c निवृत्तिर् द्योत्यते नञा BVaky_3,14.251b निवृत्तिश् चोपदिश्यते BVaky_2.324d निवृत्तेर् अवतिष्ठते BVaky_2.241d निवृत्ते ऽवयवस् तस्मिन् BVaky_3,14.274a निवृत्तौ चरितार्थत्वात् BVaky_3,1.89c निवृत्त्यनुगमः कृतः BVaky_3,14.51d निवृत्त्यर्था श्रुतिर् येषां BVaky_3,14.489a निवृत्त्यात्मनि वा स्थितः BVaky_2.427b निश्रिताः स्वविकल्पजाः BVaky_1.8b निष्क्रमं निर्निबन्धनम् BVaky_3,9.26b निष्क्रमा निरुपाश्रयाः BVaky_3,6.14b निष्क्रियो ऽपि प्रयुज्यते BVaky_3,7.76d निष्ठा चेत्य् अभिधीयते BVaky_3,9.33b निष्ठायां कर्मविषया BVaky_3,7.160a निष्पत्ताव् अवधिः कश् चित् BVaky_3,9.109a निष्पत्तिमात्रे कर्तृत्वं BVaky_3,7.18a निष्पदौ भूतकालता BVaky_3,9.107b निस्कृष्टेष्व् अपि भेदेषु BVaky_3,14.190a नीदुहिप्रकृतौ च यत् BVaky_3,7.77b नीलम् उत्पलम् इत्य् अत्र BVaky_3,14.466a नीलादिभिः समाख्यानं BVaky_2.8c नीलोत्पलाद्य् अपि तथा BVaky_3,14.54c नीहाराभ्रसमावृताः BVaky_3,14.302b नेच्छानिमित्ताद् इच्छावान् BVaky_3,1.94a नेन्द्रियाणां प्रकाश्ये ऽर्थे BVaky_1.58c नेयम् एवाभिधीयते BVaky_3,3.27b नेष्टस्वार्थस्य वाचकः BVaky_3,14.424d नैकत्वम् अस्त्य् अनानात्वं BVaky_3,6.26a नैकत्वं नापि नानात्वं BVaky_3,1.21a नैकत्वं व्यवतिष्ठेत BVaky_3,6.28a नैकदेशसरूपेभ्यस् BVaky_2.358c नैकदेशो vibhëyate BVaky_3,14.59b नैको न चाप्य् अनेको ऽस्ति BVaky_3,9.7a नैतद् वाक्यं विवक्ष्यते BVaky_3,3.25b नैति भावो ऽनुपाख्यताम् BVaky_3,3.61b नैरात्म्याद् वा व्यवस्थितम् BVaky_2.437b नैव चास्ति तलं व्योम्नि BVaky_2.140c नैव तत्राद्रियामहे BVaky_3,1.85d नैवं कश् चन दृश्यते BVaky_3,14.598d नैवंजातीयकं शास्त्रे BVaky_3,14.414c नैवं tittirikalmëyÃm BVaky_3,14.411c नैवाधिकत्वं धर्माणां BVaky_2.272a नैवान्येनाभिसंबन्धं BVaky_2.460c नैवावास्थित निश्चयः BVaky_2.483d नैवास्ति नैव नास्तीति BVaky_3,8.32a नैषां सत्ताम् अनुद्गृह्य BVaky_3,9.23c नोच्यते तेन शब्देन BVaky_3,11.29c नोपकारस्य वाचकः BVaky_2.438b नोपजायत इत्य् एके BVaky_2.208c नोपमानस्य संभवः BVaky_3,14.364d नोपमार्थो ऽस्ति कश् चन BVaky_3,14.440d नोपश्लेसः स्मृतेर् अपि BVaky_3,14.91b नोपात्तं त्यजते क्व चित् BVaky_3,14.476d न्यक्कर्तृषु च गर्गेषु BVaky_3,14.162a न्यक्कारिणि तथा गार्ग्ये BVaky_3,14.161c न्यक्कारिणि स्युर् उत्कृष्टे BVaky_3,14.160c न्यक्तायाम् अपि संपूर्णैः BVaky_3,7.20c न्यग्भावना न्यग्भवनं BVaky_3,7.59a न्यग्भावना न्यग्भवनं BVaky_3,7.59c न्यग्भावस् त्व् एव कर्तरि BVaky_3,7.95b न्यग्भावापादनाद् अपि BVaky_3,7.101b न्यग्रोधे प्लक्षता यथा BVaky_3,12.21d न्यायप्रस्थानमार्गांस् तान् BVaky_2.487a न्यायेनायुक्तम् इत्य् अत्र BVaky_3,14.457c न्यायेनैवोपपद्यते BVaky_3,1.87d न्याय्यं तस्याश् च वर्ण्यते BVaky_3,14.317d न्यूनता वा प्रयोजिका BVaky_2.272b न्यूनेषु च समाप्तार्थम् BVaky_3,8.56a पक्तिः करणरूपं तु BVaky_2.433c पक्त्वा भुज्यत इत्य् अत्र BVaky_3,7.85a पक्षे स्त्रीप्रत्ययस्य च BVaky_3,14.421b पचाव् अनुक्तं यत् कर्म BVaky_3,7.83a पचिक्रियां करोतीति BVaky_2.433a पचिरूपादिभेदवत् BVaky_3,8.63d पचिसिध्यतिवद् विदुः BVaky_3,7.57b पचिस् तत्रात्मनेपदम् BVaky_3,12.20b पञ्चपूल्यादिषु तथा BVaky_3,14.597c पञ्चाला इति दृश्यते BVaky_3,14.478b पञ्चालानां प्रदेशो ऽपि BVaky_3,14.480a पञ्चालान् कुरुभिर् यदा BVaky_3,7.4b पटादीनां विशेषकाः BVaky_3,14.487d पटावयववृत्तास् तु BVaky_3,14.488a [पट्वीमृद्व्योः समासे तु BVaky_3,14.28a पठ्यते किं चिद् एव तु BVaky_2.259b पततीत्य् अभिधीयते BVaky_3,8.57b पतिमाणम् अनर्थकम् BVaky_3,14.127d पदकाले प्रकाशते BVaky_2.186d पदग्रहणपूर्वकम् BVaky_2.239b पदत्वे सति केवलाः BVaky_2.194b पदप्रकृतिभावश् च BVaky_2.58a पदभागा इव स्थिताः BVaky_2.11d पदभेदे ऽपि वर्णानाम् BVaky_1.72a पदम् अन्यच् च विद्यते BVaky_1.73b पदम् अन्यत् प्रयुज्यते BVaky_2.35d पदम् अन्यत् प्रयुज्यते BVaky_3,14.417d पदम् आद्यं पृथक् सर्वं BVaky_2.2a पदयोर् उपजायते BVaky_3,14.6b पदरूपम् च यद् वाक्यम् BVaky_2.412a पदवाच्यो यथा नार्थः BVaky_2.216a पदस्यार्थम् अतो विदुः BVaky_2.53d पदस्योच्चारणाद् अर्थो BVaky_2.63a पदं चेत् स्यद् अवाचकम् BVaky_2.87d पदं तस्यां प्रयुज्यते BVaky_3,14.36b पदं यथैव वृक्षादि BVaky_3,14.54a पदं लक्षणदर्शनात् BVaky_2.59d पदं वाक्ये पदे धातुर् BVaky_3,14.76c पदं सापेक्षम् इत्य् अपि BVaky_2.2b पदं स्वार्थादयः सर्वे BVaky_3,14.1c पदाख्या वाक्यसंज्ञा च BVaky_2.52c पदात् ताभ्यां पदं तथा BVaky_3,14.79b पदानाम् अर्थयुक्तानां BVaky_2.206a पदानाम् उपपद्यते BVaky_2.10d पदानां प्रविभागेन BVaky_2.247c पदानां संहिता योनिः BVaky_2.58c पदानि वाक्ये तान्य् एव BVaky_2.28a पदान्तरसरूपाश् च BVaky_2.11c पदान्तरस्थस्यार्थस्य BVaky_3,14.204a पदाम्नायश् च यद्य् अन्यः BVaky_2.59a पदार्थदर्शनं तत्र BVaky_2.217c पदार्थप्रत्ययो यथा BVaky_2.60b पदार्थरूपभेदेन BVaky_2.442c पदार्थव्यक्तिकल्पने BVaky_2.115b पदार्थस्यागतिर् भवेत् BVaky_3,14.225d पदार्थः प्रविभज्यते BVaky_2.86d पदार्थः समवस्थितः BVaky_3,14.273b पदार्थः सहवृत्तिषु BVaky_2.61d पदार्था न तु वस्तुतः BVaky_2.440b पदार्थानाम् अपोद्धारे BVaky_3,1.2a पदार्थानुपघातेन BVaky_3,14.269a पदार्थानुपघातेन BVaky_3,14.272a पदार्थाभ्युच्चये त्यागाद् BVaky_2.34c पदार्थास्तित्वकल्पने BVaky_2.34b पदार्थाः समवस्थिताः BVaky_3,1.11d पदार्थीकृत एवान्यैः BVaky_3,3.12a पदार्थेनार्थवन्ति वा BVaky_2.55b पदार्थे वर्तते कथम् BVaky_3,14.274b पदार्थेषूपजायते BVaky_2.414b पदार्थेष्व् अविभाविताः BVaky_2.49b पदार्थेष्व् अविभाविताः BVaky_2.51b पदार्थे समुदाये वा BVaky_2.442a पदार्थैर् उपपादिताम् BVaky_2.143d पदार्थैर् एव ते समाः BVaky_2.325d पदार्थैर् यः प्रतीयते BVaky_2.217b पदार्थैः परिकल्पितैः BVaky_3,3.88b पदार्थोपनिबन्धनाः BVaky_2.87b पदार्थो ऽपि तथा भवेत् BVaky_2.16b पदार्थौ सर्वशब्दानां BVaky_3,1.2c पदे न वर्णा विद्यन्ते BVaky_1.74a पदेश्व् एवम् असंवेद्यं BVaky_2.60c पदेषु समवस्थितः BVaky_2.248b पदेषु सहवृत्तिषु BVaky_2.61b पदैर् अनर्थकैर् एवं BVaky_2.413c पन्थानो ये व्यवस्थिताः BVaky_1.31b परतन्त्रस्य यल् लिङ्गम् BVaky_3,13.6a परतन्त्रास् तु चादयः BVaky_2.196d परतस् तत्र लक्षणम् BVaky_3,7.93d परतो नोपपद्यते BVaky_3,3.70b परतो भिद्यते सर्वम् BVaky_3,9.80a परतो वा निरूपणम् BVaky_3,3.52b परत्वे चापरत्वे च BVaky_3,11.4a परधर्मस्य न ह्य् अत्र BVaky_3,11.10c परधर्मो यथा गुणे BVaky_3,11.5b परमाणुम् अपण्डितः BVaky_2.236b परमाणोर् अभागस्य BVaky_3,6.13a परमाणोर् घटस्य च BVaky_3,6.15b परमार्थे तयोर् एष BVaky_3,6.26c परमार्थे तु नैकत्वं BVaky_3,7.39a परया बाध्यते ऽपरा BVaky_3,7.146d पररूपम् इव द्वयोः BVaky_2.101d पररूपेण भिद्यते BVaky_3,9.80d पररूपेण रूप्यते BVaky_3,1.105d परवल्लिङ्गता यतः BVaky_3,14.305b परश् चेन् न पदाद् असौ BVaky_3,10.6d परस् तु शब्दसंतानः BVaky_1.106c परस्मिन् साधनं मता BVaky_3,7.17b परस्मैपदम् अन्यत्र BVaky_3,12.20c parasyÃ"ngasya कर्मत्वान् BVaky_3,7.131c परं ब्रह्माधिगम्यते BVaky_1.22d परं वा परमार्थतः BVaky_2.22b पराङ्गभूतं सामान्यं BVaky_3,1.82a परानाकाङ्क्षशब्दकम् BVaky_2.4b परापरत्वे मूर्तिनां BVaky_3,6.4a परापेक्षे यथा भावे BVaky_3,14.407a परार्थ इति कल्पना BVaky_3,14.336d परार्थत्वेन शेषत्वं BVaky_3,14.7c परार्थं शेषभावं यो BVaky_3,14.136a परार्थानुगमात्मके BVaky_3,14.64b परिकल्पेषु मर्यादा BVaky_3,3.65c परिगृह्य श्रुतिं चैकां BVaky_2.109a परिच्छिन्नपरिग्रहः BVaky_3,14.185b परिच्छिन्नो ऽवसीयते BVaky_2.237b परिच्छेदः कथं भवेत् BVaky_3,9.27d परिच्छेदाद् धि सादृश्यम् BVaky_3,14.389c परिच्छेदे ऽनुना कृते BVaky_2.203b परिछिन्ने प्रवर्तते BVaky_3,14.247b परितस् तु परिच्छिन्नं BVaky_3,8.12c परिपाकैर् अयत्नजाः BVaky_2.148b परिमाणम् न विद्यते BVaky_3,14.180b परिमाणविकल्पेन BVaky_3,9.66c परिमाणं क्रियावताम् BVaky_3,9.1d परिमाणं च यत् तयोः BVaky_3,6.15d परिमाणं स्वभावतः BVaky_3,14.1.26b परिमाणाधिके तत्र BVaky_3,14.86c परिस्पन्दम् अथापरे BVaky_3,9.76b परेषाम् असमाख्येयम् BVaky_1.35a परेषां प्रतिपादने BVaky_2.407d परोपकारतत्त्वानां BVaky_3,11.7a पर्यर्थं यतशक्तयः BVaky_1.155b पर्याया इव लौकिकाः BVaky_2.332b पर्याया इव साधवः BVaky_1.178b पर्याये व्यवतिष्ठते BVaky_2.251b पर्युदासस् तथार्थवान् BVaky_2.447d पर्युदासे तु नियतं BVaky_3,14.291c पर्युदासो ऽयम् अत्र तु BVaky_2.84b पर्वताद् आगमं लब्ध्वा BVaky_2.486a पर्वतादिसरूपाणां BVaky_1.103c पर्वतादिस्थितिस् तस्मात् BVaky_3,9.80c पवित्रं सर्वविद्यानाम् BVaky_1.14c पशुना न प्रकल्पेत BVaky_3,1.62c पशू रुद्र इव ह्य् एताव् BVaky_3,14.592c पशोर् नास्ति विरोधिनी BVaky_3,1.71b पश्यति ब्राह्मणम् इव BVaky_3,14.526c पश्यन्ति तद्वद् एकेन BVaky_2.401c पश्यन्त्य् आर्षेण चक्षुषा BVaky_1.38b पश्यन्त्याश् चैतद् अद्भुतम् BVaky_1.159b पश्वन्तरम् अनर्थकम् BVaky_3,1.64d पश्वन्तरम् उपादेयम् BVaky_3,1.63c पश्वादिषु विभज्यते BVaky_2.459d पाकादयस् तृतीयान्ताः BVaky_3,14.437a पाकादेर् अप्रयोगे तु BVaky_3,14.600c पाकौ पाका इति यथा BVaky_3,14.344a पाचकादिपदस्था चेन् BVaky_3,14.253a पाचके पचतिस् तथा BVaky_3,14.78b पाठः कदा चित् कर्तव्यस् BVaky_3,14.495c पाठाद् यैर् अविभक्तित्वं BVaky_3,14.587a पाठे ऽन्यैर् उपवर्ण्यते BVaky_2.260b पातागमनयोः काक- BVaky_3,14.612c पात्रादिभेदान् नानात्वं BVaky_2.389a पाद्यवत् सा विभागेन BVaky_2.378a पारतन्त्र्यं तथा स्थितौ BVaky_3,9.22b पारंपर्याद् अपभ्रंशा BVaky_1.181a पारार्थ्यम् अविवक्षितम् BVaky_3,12.23b पारार्थ्यस्याविशिष्टत्वान् BVaky_2.338a पिकादि यद् अविज्ञातं BVaky_2.72c पितृरक्षःपिशाचानां BVaky_1.36c पित्रोः कर्तृत्वम् उच्यते BVaky_3,7.19b पीतं न गमयेत् स्वर्गं BVaky_1.154c पीयूषापूर्यमाणापि BVaky_1.168a पुण्यं रूपं प्रजापतेः BVaky_1.126d पुत्रस्य जन्मनि यथा BVaky_3,7.19a पुत्रस्यार्थः प्रधानत्वं BVaky_3,8.51c पुत्रादिषु न विद्यते BVaky_3,14.516d पुत्रादौ गुणशब्देभ्यः BVaky_3,14.511c पुत्रीयतौ न पुत्रो ऽस्ति BVaky_3,14.70a पुत्रीयायां क्रियान्तरम् BVaky_3,14.72b पुत्रेण तुल्यः कपिल BVaky_3,14.507c पुनर् एवावलम्बते BVaky_3,6.19d पुनर् नोपैति दर्शनम् BVaky_3,9.55d पुनर् वाक्ये तम् एवार्थम् BVaky_2.239c पुनर् विपरिवर्तते BVaky_3,9.53d पुनर् विभजते वक्ता BVaky_3,7.4c पुनश् च कर्मभावेन BVaky_3,3.45c पुनश् च प्रतिसंहारे BVaky_3,14.89c पुनश् चाप्य् एकशब्दत्वं BVaky_3,14.359c पुनस् तेनोपदिश्यते BVaky_3,14.576d पुनः प्रत्यवमर्शेन BVaky_3,14.312c पुरस्तात् तद् विचारितम् BVaky_3,14.345d पुराणैर् आगमैर् विना BVaky_2.490b पुराराद् इति भिन्ने ऽर्थे BVaky_2.268a पुरुशादिविपर्ययः BVaky_3,10.7b पुरुषस्य विपर्यये BVaky_3,7.120b पुरुषार्थे ऽवतिष्ठते BVaky_3,14.429b पुरुषेण कथंचन BVaky_3,3.38b पुरुषेषु व्यवस्थिता BVaky_1.126b पुरुषे षोडशकले BVaky_1.169c पुरुषेष्व् अनवस्थिताः BVaky_3,14.98d पुरुषो न तु वर्तते BVaky_3,10.2d पुरोडाशाभिधानं च BVaky_3,12.22a पुष्पादिषु तथा वाक्ये BVaky_2.89c पुंल्लिङ्गेन विशेषणम् BVaky_3,14.506b पुंवद् इत्य् अस्य दर्शनात् BVaky_3,14.588b पुंवद्भावस्य सिद्ध्यर्थं BVaky_3,14.421a पुंवद्भावो न सिध्यति BVaky_3,6.10b पुंवद्भावो न सिध्यति BVaky_3,14.418d पुंवद्भावो भविष्यति BVaky_3,14.419b पुंशब्दे स्त्र्यभिधायिनि BVaky_3,14.152d पूजोपाधिश् च यो दृष्टः BVaky_3,14.432a पूज्यते कुत्सितत्वेन BVaky_3,14.5c पूर्वकायादिवद् भवेत् BVaky_3,14.477d पूर्वबुद्धिर् यतो दिक् सा BVaky_3,6.7c पूर्वभागस् तु यज् जातात् BVaky_3,8.29a पूर्वम् अस्येति षष्ठ्य् एव BVaky_3,6.21c पूर्वम् इत्य् अभिधीयते BVaky_3,6.9d पूर्वयोगेन सिध्यति BVaky_3,14.539d पूर्ववद्ग्रहणं प्राप्ते BVaky_3,12.15c पूर्वशब्दप्रयोगाच् च BVaky_3,14.476a पूर्वसूत्रे च यो विधिः BVaky_3,14.533b पूर्वसूत्रे विधीयते BVaky_3,14.537d पूर्वस्मात् प्रच्युता धर्माद् BVaky_3,1.39a पूर्वस्मिन् या क्रिया सैव BVaky_3,7.17a पूर्वस्यार्थस्य तेन स्याद् BVaky_2.396c पूर्वं पदेष्व् असंसृष्टो BVaky_2.249a पूर्वं बुद्धिः प्रवर्तते BVaky_1.93d पूर्वादिनां यथा षष्टेर् BVaky_3,6.11c पूर्वादिनां विपर्यासो BVaky_3,6.22a पूर्वापराणां धर्मेण BVaky_3,8.19c पूर्वाभ्याम् एव योगाभ्यां BVaky_3,14.552a पूर्वाम् अवस्थाम् आश्रित्य BVaky_3,14.566a पूर्वावस्थाम् अविजहत् BVaky_3,7.118a पूर्वां पूर्वां क्रियां प्रति BVaky_3,7.131b पूर्वेण न वतिर् भवेत् BVaky_3,14.538d पूर्वेण प्रत्ययो भवेत् BVaky_3,14.541d पूर्वेषां बहुधा मताः BVaky_2.116d पूर्वैर् अर्थैर् अनुगतो BVaky_2.415a पूर्वोक्तस्य विपर्यये BVaky_3,14.511d पूर्वोत्तरैस् तथा भागैः BVaky_3,8.11a पृच्छ्यादेर् लोड् विधीयते BVaky_3,7.126b पृथक्त्वाद् भिन्नलक्षणम् BVaky_3,7.39b पृथक्त्वेन प्रकल्पनम् BVaky_2.180b पृथक्त्वेनेव वर्तते BVaky_1.2d पृथक्त्वैकत्वरूपेण BVaky_3,7.39c पृथक् प्रत्यवभासन्ते BVaky_1.137c पृथक्स्थितपरिग्रहाः BVaky_1.21d पृथग् अप्रतिषिद्धत्वात् BVaky_2.386c पृथगर्थनिवेशिनाम् BVaky_2.424b पृथगर्थप्रकल्पने BVaky_2.192b पृथगर्थानुपातिनाम् BVaky_2.423b पृथग् द्वयोः श्रुतो ऽप्य् एष BVaky_3,14.424c पृथग् भाश्ये निदर्शिता BVaky_3,3.51d पृथङ्निविष्टतत्त्वानां BVaky_2.423a पृथिव्यादिष्व् अभिव्यक्तौ BVaky_3,1.41a पृथुप्रभृतयो नृपाः BVaky_3,14.554b पौर्वापर्यविनाकृताः BVaky_3,9.5d पौर्वापर्यविवर्जिते BVaky_3,2.18b पौर्वापर्यं न भिद्यते BVaky_3,14.81b पौर्वापर्यादिरूपेण BVaky_3,1.37c 'प्य् अर्थभेदो ऽभिधीयते BVaky_2.89d प्रकर्षस्याभिधायकः BVaky_3,14.3b प्रकर्षं प्रत्य् अनर्थकं BVaky_3,5.7d प्रकर्षे व्यापृतं यदि BVaky_3,5.7b प्रकर्षो नियमाभावात् BVaky_3,5.5c प्रकर्षो विद्यते नापि BVaky_3,5.3c प्रकल्पयति भावानां BVaky_3,11.3c प्रकल्पयति संनिधिम् BVaky_2.337d प्रकल्पिता यथा शास्त्रे BVaky_3,8.47c प्रकल्प्य बहुरूपताम् BVaky_3,14.18b प्रकल्प्यं विषयान्तरम् BVaky_3,14.459d प्रकारमात्रे वर्तित्वा BVaky_3,14.620c प्रकारवचनः कश् चित् BVaky_3,14.620a प्रकारवति संस्थितः BVaky_3,14.620b प्रकारः कैश् चिद् इष्यते BVaky_3,14.619b प्रकाराधारभेदेन BVaky_3,14.426a प्रकाराः सर्व एव वा BVaky_3,14.500b प्रकाशकप्रकाश्यत्वं BVaky_2.32a प्रकाशकानां भेदांश् च BVaky_1.102a प्रकाशते तदन्येषां BVaky_2.419c प्रकाशयते संनिधेः BVaky_2.301d प्रकाशं यम् उपासते BVaky_1.19d प्रकाशः प्रविभज्यते BVaky_2.7b प्रकाशान्तरकारणम् BVaky_1.47b प्रकाशे तत एव वा BVaky_3,8.33d प्रकाश्यो ऽर्थो ऽनुवर्तते BVaky_1.102b प्रकृतां ताम् अतस् त्यक्त्वा BVaky_3,14.547c प्रकृतिप्रत्ययादयः BVaky_2.10b प्रकृतिप्रत्ययादिवत् BVaky_3,1.1d प्रकृतिप्रत्ययार्थवत् BVaky_3,4.1d प्रकृतिप्रत्ययाव् ऊह्यौ BVaky_3,14.79a प्रकृतिर् वेति संशये BVaky_3,7.114b प्रकृतिश् चेत् तृतीयान्ता BVaky_3,14.462a प्रकृतिं प्राणिनां तां हि BVaky_3,6.18c प्रकृतिः परिणामिनी BVaky_3,7.47b प्रकृतिः प्रतिपद्यते BVaky_2.280b प्रकृतिः साधनानां सा BVaky_3,8.39a प्रकृतीनाम् न विद्यते BVaky_3,14.176b प्रकृतेर् अविशिष्टत्वात् BVaky_3,14.511a प्रकृतेस् तु विवक्षायां BVaky_3,7.48a प्रकृतेः स्याद् विपर्यये BVaky_3,6.19b प्रकृतेः स्याद् विलिङ्गता BVaky_3,14.160d प्रकृतौ प्रविलीनेषु BVaky_3,1.43a प्रकृतौ विनिवृत्तायां BVaky_2.229c प्रकृतौ समवस्थिता BVaky_3,14.125b प्रकृत्यर्थविशेषणे BVaky_3,14.520b प्रकृत्यर्थश् च यद्य् असौ BVaky_3,14.171b प्रकृत्यर्थश् च संस्त्यानं BVaky_3,14.175c प्रकृत्यर्थस्य यद्य् अपि BVaky_3,14.435b प्रकृत्यर्थानुवादिनः BVaky_2.191d प्रकृत्यर्थे विशिष्टे ऽपि BVaky_3,14.507a प्रकृत्यर्थो न कल्प्यते BVaky_3,11.30d प्रकृत्यर्थो हि नाधिकः BVaky_3,14.162d प्रकृत्या प्रत्ययेन वा BVaky_3,14.169d प्रकृत्युच्छेदसंभूतं BVaky_3,7.50a प्रकृष्ट इति शुक्लादि- BVaky_3,14.3a प्रकृष्टत्वं प्रतीयते BVaky_1.65d प्रकृष्टस्य प्रकर्षे तु BVaky_3,14.3c प्रक्रमानवधारणात् BVaky_2.414d प्रक्रमे जातिभागस्य BVaky_2.463c प्रक्रम्यते तदा ज्ञानं BVaky_3,3.24c प्रक्रम्यन्ते तथाविधाः BVaky_2.181d प्रक्रान्ता दर्शनादिका BVaky_2.271d प्रक्रान्ता प्रतिपत्तॄणां BVaky_2.418c प्रक्रान्ता माठराद् विना BVaky_2.349b प्रक्रान्तो ऽर्थो न गम्यते BVaky_3,3.25d प्रक्रिया जगतो यतः BVaky_1.1d प्रक्रियायां न विद्यते BVaky_3,6.23d प्रक्षालने शरावाणां BVaky_2.313a प्रख्या ताम् आकृतिं विदुः BVaky_3,1.19b प्रख्यायते न शुक्लादि- BVaky_3,14.103c प्रचयः परिकल्प्यते BVaky_3,9.35b प्रचयापचयात्मकः BVaky_1.106d प्रचयापचयौ गतः BVaky_3,9.31b प्रचयेन प्रचीयते BVaky_3,9.65b प्रचये भिद्यमाने तु BVaky_3,14.598a प्रचेतुं वापि शक्यते BVaky_3,9.34d प्रजापत्येषु सामर्थ्यात् BVaky_2.456c प्रज्ञया यन् निगृह्यते BVaky_3,9.39b प्रज्ञाया वाच एव वा BVaky_3,7.109b प्रज्ञा विवेकं लभते BVaky_2.489a प्रज्ञुसंज्ञ्वाद्यवयवैर् BVaky_2.220a प्रणीतो गुरुणास्माकम् BVaky_2.487c प्रतिक्रियं समाप्तत्वाद् BVaky_3,1.99a प्रतिद्रव्यम् अवस्थितम् BVaky_1.101d प्रति द्रव्यस्य नाश्रितः BVaky_3,14.336b प्रतिपत्ताव् अकारणम् BVaky_2.304d प्रतिपत्तिनिबन्धनम् BVaky_2.443b प्रतिपत्तिर् अनेकधा BVaky_2.134d प्रतिपत्तिं समीहते BVaky_2.235b प्रतिपत्तुर् अशक्तिः सा BVaky_1.87c प्रतिपत्तुर् भवत्य् अर्थे BVaky_3,3.2a प्रतिपत्तृषु भिद्यते BVaky_2.474d प्रतिपत्तेर् उपायेषु BVaky_3,14.354c प्रतिपत्तेर् उपायो ऽसौ BVaky_2.414c प्रतिपत्तौ तु भिन्नानाम् BVaky_2.458c प्रतिपन्नः प्रवर्तते BVaky_2.130b प्रतिपादयता वृत्तिम् BVaky_2.226a प्रतिपाद्यं न तत् तत्र BVaky_3,3.26c प्रतिबन्धस् तिरोभावः BVaky_3,9.11c प्रतिबन्धं च नोत्सृजेत् BVaky_3,9.5b प्रतिबन्धाभ्यनुज्ञाभ्यां BVaky_3,9.4c प्रतिबन्धाभ्यनुज्ञाभ्यां BVaky_3,9.30a प्रतिबन्धाभ्यनुज्ञाभ्यां BVaky_3,9.70a प्रतिबन्धे स्वतन्त्रता BVaky_3,7.150b प्रतिबिम्बकधर्मेण BVaky_3,14.326c प्रतिबिम्बं तु दृश्यते BVaky_2.294d प्रतिबिम्बं यथान्यत्र BVaky_1.50a प्रतिबोधाभ्युपायास् तु BVaky_2.333a प्रतिभद्धाश् च यास् तेन BVaky_3,9.15a प्रतिभान्यैव जायते BVaky_2.143b प्रतिभावं व्यवस्थितौ BVaky_3,1.32b प्रतिभास् तद्वतां तथा BVaky_2.148d प्रतिभां षड्विधां विदुः BVaky_2.152d प्रतिभेदम् समूहिसु BVaky_3,8.5b प्रतिभेदं पृथक् स्थिताः BVaky_2.465d प्रतिभेदं समाप्यते BVaky_2.18b प्रतिभेदं समाप्यते BVaky_2.43b प्रतिभेदं समाप्यते BVaky_2.395b प्रतिवर्णम् असंवेद्यः BVaky_2.60a प्रतिवर्णं त्व् असौ नास्ति BVaky_2.53c प्रतिशब्दम् अवस्थितः BVaky_2.398b प्रतिषेधप्रकॢप्तये BVaky_3,3.42b प्रतिषेधः प्रवर्तते BVaky_3,3.42d प्रतिषेधे विवक्षिते BVaky_3,14.264b प्रतिषेधो न कल्पते BVaky_3,14.264d प्रतिषेधो निरर्थकः BVaky_3,14.319d प्रतिषेधोपदेशने BVaky_2.386b प्रतिषेध्यो यथाभूतस् BVaky_3,14.288a प्रतिस्वतन्त्रं वाक्यं वा BVaky_2.457c प्रतीतत्वात् तदर्थस्य BVaky_3,12.25a प्रतीयमानधर्मान्यो BVaky_3,14.465c प्रत्यक्ता परभावश् चाप्य् BVaky_3,10.1a प्रत्यक्षम् अनुमानं च BVaky_1.36a प्रत्यक्षम् इव कंसादीन् BVaky_3,7.5c प्रत्यक्षं प्रतिबिम्बके BVaky_1.102d प्रत्यक्षान् न विशिष्यते BVaky_1.37d प्रत्यङ्मुखस्य यत् पश्चात् BVaky_3,6.8c प्रत्ययत्वं न सिध्यति BVaky_3,14.178d प्रत्ययस्य प्रधानस्य BVaky_3,1.91a प्रत्ययस्य विधौ तत्र BVaky_3,14.595c प्रत्ययं तयपं हित्वा BVaky_3,14.121c प्रत्ययः पुनर् उच्यते BVaky_3,14.537b प्रत्ययः प्रतिपाद्यते BVaky_3,14.504d प्रत्ययाणाम् प्रयोजकाः BVaky_3,14.174b प्रत्ययात्मोपजायते BVaky_3,14.570b प्रत्ययान्तेषु लक्ष्यते BVaky_2.212b प्रत्ययाय प्रयुज्यते BVaky_3,14.279d प्रत्ययार्थविशेषणम् BVaky_3,14.510b प्रत्ययार्थविशेषणे BVaky_3,14.518d प्रत्ययार्थविशेषणे BVaky_3,14.524b प्रत्ययार्थश् च धातुभिः BVaky_2.229d प्रत्ययार्थात्मनियताः BVaky_2.446a प्रत्ययार्था निबन्धनम् BVaky_2.231b प्रत्ययार्थाविशेषणात् BVaky_3,14.507b प्रत्ययाव् एक एव तम् BVaky_2.230b प्रत्ययेन विना प्रादिस् BVaky_3,14.585a प्रत्ययेन विना यदि BVaky_3,14.83b प्रत्यये न विशिष्यते BVaky_3,14.366d प्रत्ययेनाभिधीयते BVaky_2.229b प्रत्ययेनाभिधीयते BVaky_3,7.82b प्रत्ययेनाभिधीयते BVaky_3,8.49d प्रत्यये हेतुर् उच्यते BVaky_2.328d प्रत्ययैर् अनुपाख्येयैर् BVaky_1.85a प्रत्ययोत्पत्तिहेतवः BVaky_1.177b प्रत्ययो न निवर्तते BVaky_3,14.505d प्रत्ययो ऽन्येन युज्यते BVaky_3,14.609d प्रत्ययो वाचकत्वे ऽपि BVaky_2.194c प्रत्ययौ वर्तमानताम् BVaky_3,9.101b प्रत्यवस्थं तु कालस्य BVaky_3,9.12a प्रत्यवाये तथाविधे BVaky_2.322b प्रत्यवायो ऽभिधीयते BVaky_2.321d प्रत्यस्तरूपा भावेषु BVaky_3,6.7a प्रत्यस्तरूपां भावेषु BVaky_3,8.25c प्रत्यस्थमितभेदाया BVaky_1.18a प्रत्याख्याते ऽन्यथा सूत्रे BVaky_3,14.110c प्रत्याख्यानं न संभवेत् BVaky_3,14.561d प्रत्याख्यानं समं भवेत् BVaky_3,7.134d प्रत्याख्याने तु योगस्य BVaky_3,14.108c प्रत्यात्मवृत्ति सिद्धा सा BVaky_2.144c प्रत्याययति वाचकः BVaky_2.123b प्रत्याययन्ती भेदस्य BVaky_3,14.503c प्रत्याय्येन क्वचिद् भेदो BVaky_2.98c प्रत्याय्ये ऽर्थे विवक्षिते BVaky_2.301b प्रत्यावृत्ति निरूप्यते BVaky_1.84d प्रत्याश्रयम् अवस्थानं BVaky_2.375c प्रत्याश्रयं समाप्तायां BVaky_3,1.62a प्रत्यासन्ने क्रियां प्रति BVaky_3,14.25b प्रत्य् उपाधिः कथं भवेत् BVaky_3,14.459b प्रत्येकम् अवतिष्ठते BVaky_2.222b प्रत्येकम् अवतिष्ठते BVaky_2.457b प्रत्येकम् अवतिष्ठते BVaky_3,14.605d प्रत्येकं च समूहो ऽसौ BVaky_3,14.30c प्रत्येकं जातिवद् वृत्तिस् BVaky_3,14.31c प्रत्येकं तु समाप्तो ऽर्थः BVaky_2.115c प्रत्येकं तेन भिद्यते BVaky_3,14.606d प्रत्येकं प्रतिपद्यन्ते BVaky_2.377c प्रत्येकं प्रविभज्यते BVaky_2.222d प्रत्येकं वा बहुत्वेन BVaky_2.472c प्रत्येकं वा समस्तैर् वा BVaky_2.387c प्रत्येकं वा समूहिनः BVaky_3,8.14b प्रत्येकं व्यञ्जका भिन्न BVaky_1.91a प्रत्येकं संहतानां च BVaky_2.385c प्रत्येकं स्याद् विकल्पनम् BVaky_3,1.76b प्रत्येदं वा समाप्यते BVaky_2.471b प्रथमं छन्दसाम् अङ्गम् BVaky_1.11c प्रथमं तच् च कारकम् BVaky_3,8.39b प्रथमं तद् अविद्यायां BVaky_3,9.62c प्रथमा शिष्यते पुनः BVaky_3,14.86d प्रथमां तां प्रचक्षते BVaky_3,6.13d प्रथमां युष्मदो विदुः BVaky_3,10.4d प्रथमे पुरुषे सति BVaky_3,10.3b प्रदेशस्यैकदेशं वा BVaky_3,3.52a प्रदेशानां निवर्तकाः BVaky_3,14.217b प्रदेशान्तरबाधकाः BVaky_3,14.217d प्रदेशे दर्शनं तेषाम् BVaky_3,14.481c प्रदेशे ऽप्य् उपलभ्यते BVaky_3,14.484d प्रदेशेषूपतिष्ठते BVaky_1.70d प्रदेशे समुदाये वा BVaky_3,14.489c प्रधानकर्म कथितं BVaky_3,7.71a प्रधानकल्पनाभावे BVaky_3,14.580a प्रधानत्वं न हीयते BVaky_3,7.162d प्रधानधर्माव्यावृत्तिर् BVaky_3,14.283c प्रधानभूतां तादर्थ्याद् BVaky_3,8.15c प्रधानम् अत्र भेद्यत्वाद् BVaky_3,14.284a प्रधानम् अनुरुध्यते BVaky_3,7.81d प्रधानम् अन्यार्थतया BVaky_3,14.236a प्रधानविषया शक्तिः BVaky_3,7.82a प्रधानस्य तथा न स्याद् BVaky_3,14.413c प्रधानस्य प्रसिद्धये BVaky_3,7.92d प्रधानं तु प्रतीयते BVaky_3,14.277b प्रधानं भवति क्रिया BVaky_3,1.83d प्रधानं मृगदुग्धादौ BVaky_3,14.134c प्रधानं स्यात् प्रयोजितम् BVaky_3,1.84d प्रधानानि परस्परम् BVaky_2.352b प्रधानानुग्रहात् साम्याद् BVaky_3,14.510c प्रधानान्तरसिद्धये BVaky_3,1.88b प्रधानासंभवे युक्ता BVaky_3,14.452c प्रधानेतरयोर् यत्र BVaky_3,7.81a प्रधाने ऽप्य् उपयुज्यते BVaky_3,7.157d प्रधाने ऽभ्यन्तरीकृतः BVaky_3,14.312b प्रधाने याति शेषताम् BVaky_3,7.162b प्रधाने यान्ति कर्तृताम् BVaky_3,7.21d प्रधानेषु गुणेषु वा BVaky_3,14.65b प्रधानेषु प्रतीयते BVaky_3,14.470b प्रपर्णप्रपलाशादौ BVaky_3,14.52c प्रमाणत्वेन तां लोकः BVaky_2.147a प्रमाणम् अर्धह्रसादाव् BVaky_2.307c प्रमाणादीव शिष्यते BVaky_3,1.4b प्रमाणाद्यनुशासनम् BVaky_3,1.5d प्रयत्नेन समीरिताः BVaky_1.114b प्रयुक्तानां हि शब्दानां BVaky_3,14.561a प्रयुक्तेन च संबन्धाच् BVaky_3,14.230a प्रयुक्ते न प्रयुज्यते BVaky_3,14.216b प्रयुक्तैर् आश्रयैर् भिन्नो BVaky_3,14.311c प्रयुज्यन्ते त्यदादयः BVaky_3,14.343d प्रयोक्ता प्रतिपत्ता वा BVaky_3,3.19c प्रयोक्ता मृगपक्षिणाम् BVaky_2.150d प्रयोक्तृधर्मः शब्दार्थे BVaky_3,9.105c प्रयोक्तॄणां विवक्षितः BVaky_2.434b प्रयोक्तैवाभिसंधत्ते BVaky_2.432a प्रयोक्त्रा प्रतिपादिताः BVaky_2.475d प्रयोग उपलभ्यते BVaky_3,14.465b प्रयोगकालाभेदे ऽपि BVaky_2.465c प्रयोगदर्शनाभ्यासाद् BVaky_2.120a प्रयोगभेदाद् धातूनां BVaky_3,14.18a प्रयोगमात्रे न्यग्भावं BVaky_3,7.123a प्रयोगवाक्वं यल् लोके BVaky_3,14.613c प्रयोगस् तत्र विद्यते BVaky_3,8.18d प्रयोगस् त्व् अनुनिष्पादी BVaky_2.124c प्रयोगं द्वन्द्वभाविनाम् BVaky_3,14.191b प्रयोगः शूरशब्दस्य BVaky_3,14.431c प्रयोगः सो ऽपि चैतस्य BVaky_3,14.564c प्रयोगाख्येन कर्मणा BVaky_3,9.16d प्रयोगाद् अभिसंधानम् BVaky_2.410a प्रयोगाद् एकसंख्यता BVaky_3,14.600b प्रयोगार्थेषु सिद्धः सन् BVaky_2.183a प्रयोगे कस्य कल्प्यताम् BVaky_3,14.463b प्रयोगे तन्त्रलक्षणः BVaky_2.474b प्रयोगे भिद्यते श्रुतिः BVaky_2.469d प्रयोगेष्व् एव साधुत्वं BVaky_3,14.146c प्रयोगे समवस्थितौ BVaky_2.467b प्रयोगो न पुनर् भवेत् BVaky_3,14.457b प्रयोगो न हि विद्यते BVaky_3,14.250d प्रयोगोपनिबन्धनाः BVaky_3,9.10b प्रयोगो विनिवर्तते BVaky_2.160d प्रयोगो विप्रयोगश् च BVaky_3,13.23a प्रयोजकम् इदं तेषाम् BVaky_2.81c प्रयोजकास् तु ये भावाः BVaky_3,9.25a प्रयोजको ऽर्थः शब्दस्य BVaky_2.303c प्रवर्तयति कालो ऽपि BVaky_3,9.41c प्रवर्तेरंस् तृतीयैव BVaky_3,14.549c प्रवादा बहुधागता BVaky_1.8d प्रवादेष्व् अनवस्थितः BVaky_1.110d प्रविकासिप्रभो ऽल्पो ऽपि BVaky_3,14.618a प्रविभक्तम् इव स्थितम् BVaky_3,1.37d प्रविभक्तं विवक्षया BVaky_2.130d प्रविभक्तं स्वभावतः BVaky_3,9.57b प्रविभक्तुं न शक्यते BVaky_3,3.12d प्रविभज्यात्मनात्मानं BVaky_1.140a प्रविभागप्रकल्पना BVaky_2.454d प्रविभागस् तथा सूत्र BVaky_2.479c प्रविभागे यथा कर्ता BVaky_1.139a प्रविभागो न कश् चन BVaky_1.73d प्रविभागो न कश् चन BVaky_1.74d प्रविभागो ऽनुगम्यते BVaky_2.444b प्रविभागो यथाश्रुति BVaky_2.472d प्रविवक्तुं न शक्यते BVaky_2.302d प्रविवेके च दर्शनात् BVaky_3,7.102b प्रविवेके न कल्पते BVaky_2.357d प्रवृत्तस्यास्ति वाच्यता BVaky_3,3.26b प्रवृत्तानां निवर्तनात् BVaky_3,7.101d प्रवृत्तानां पुनर् वृत्तिर् BVaky_3,14.354a प्रवृत्ता या क्रियां प्रति BVaky_3,9.77b प्रवृत्तिम् अनपायिनीम् BVaky_3,8.37d प्रवृत्तिमन्तः सर्वे ऽर्थास् BVaky_3,14.323a प्रवृत्तिर् इति सामान्यं BVaky_3,14.322a प्रवृत्तिर् उपपद्यते BVaky_3,14.274d प्रवृत्तिर् उपलभ्यते BVaky_2.155d प्रवृत्तिर् उपलभ्यते BVaky_3,1.81b प्रवृत्तिर् उभयोस् तयोः BVaky_3,14.57d प्रवृत्तिर् एव प्रथमं BVaky_3,7.33a प्रवृत्तिर् न विरुध्यते BVaky_2.386d प्रवृत्तिर् लिङ्गसंख्ययोः BVaky_3,14.155d प्रवृत्तिर् वा निवृत्तिर् वा BVaky_3,14.280c प्रवृत्तिहेतुं सर्वेषां BVaky_3,3.50c प्रवृत्तिः पुरुषस्यास्ति BVaky_3,7.117c प्रवृत्तीर् विश्वगाश्रयाः BVaky_3,14.324d प्रवृत्तेर् एकरूपत्वं BVaky_3,13.17a प्रवृत्तौ भिन्नशब्दायां BVaky_3,14.342c प्रवृत्त्या वावतिष्ठते BVaky_3,13.17d प्रवेशः प्रतिषिध्यते BVaky_2.385d प्रशस्तत्वेन कुत्स्यते BVaky_3,14.5d प्रश्न एव क्रिया तत्र BVaky_2.271c प्रष्ठादिषु न जायैव BVaky_3,14.84c प्रसक्तं विनिवर्तते BVaky_3,14.577d प्रसक्तादर्शनं स्मृतम् BVaky_3,14.131b प्रसक्तानुप्रसक्तस् तु BVaky_3,14.579a प्रसक्ताम् अपकर्षति BVaky_3,14.263d प्रसक्ते शास्त्रम् आरब्धं BVaky_3,14.135c प्रसङ्गविनिवृत्तये BVaky_3,14.602b प्रसज्यप्रतिषेधने BVaky_3,14.291b प्रसज्यप्रतिषेधो ऽयं BVaky_2.84a प्रसवः क्व चिद् उच्यते BVaky_3,6.10d प्रसिद्ध इव जायते BVaky_2.286d प्रसिद्धन्यायकरणो BVaky_3,14.456c प्रसिद्धभेदं यत्रान्यद् BVaky_3,14.567a प्रसिद्धभेदा व्यापारा BVaky_3,9.81a प्रसिद्धम् अपि दुर्ज्ञानम् BVaky_3,14.574c प्रसिद्धम् ह्य् उपलक्षणम् BVaky_3,14.607d प्रसिद्धं रज्जुसर्पयोः BVaky_2.288b प्रसिद्धार्थविपर्यास- BVaky_2.289a प्रसिद्धास् तु विशेषेण BVaky_3,14.481a प्रसिद्धिभेदाद् गौणत्वं BVaky_2.253c प्रसिद्धिम् आगता येन BVaky_1.181c प्रसिद्धिर् अतिदुर्लभा BVaky_1.32d प्रसिद्धिर् द्रव्यशब्दयोः BVaky_3,14.8d प्रसिद्धिं करणत्वस्य BVaky_3,7.99c प्रसिद्धेन हृतः शब्दो BVaky_3,14.74a प्रसिद्धेनोपमीयते BVaky_3,14.555d प्रसिद्धेर् अविवक्षातः BVaky_3,7.88c प्रसिद्धेर् उद्वमिकरीत्य् BVaky_2.232a प्रसिद्धेर् न्यूनतां क्व चित् BVaky_2.272d प्रसिद्धेष्व् एव दृश्यते BVaky_3,14.558b 'प्रसिद्धेस् तेषु गौणता BVaky_2.281d प्रसिद्धैः पर्वतादिभिः BVaky_2.294b प्रसिद्धो यस्य गम्यते BVaky_2.265b प्रसिद्धो यो गुणाश्रयः BVaky_3,14.376b प्रस्थादि तेन मेयात्मा BVaky_3,14.360c प्रस्थादिभ्यः शसो विधिः BVaky_3,14.128b प्रस्थादीनाम् असाधुत्वं BVaky_3,14.85c प्रस्थानं गम्यते शुद्धे BVaky_3,14.277c प्रहाणम् इति चात्मनः BVaky_3,9.11d prÃ"n निमित्तान्तरोद्भूतं BVaky_3,7.32a प्राकृतस्य ध्वनेः कालः BVaky_1.77c प्राकृतः स विधीयते BVaky_3,7.117d प्राकृते ऽर्थे णिज् उच्यते BVaky_3,7.60d प्राकृते व्यवतिष्ठते BVaky_3,7.61d प्राकृतो ध्वनिर् इष्यते BVaky_1.78b प्राक् च जात्यभिसंबन्धात् BVaky_3,14.343a प्राक् च सत्ताभिसंबन्धान् BVaky_3,3.48a प्राक् च साधनसंबन्धात् BVaky_2.183c प्राक्प्रवृत्तिर् नञो भवेत् BVaky_2.244b प्राक् प्रासादादिहेतुके BVaky_3,14.546b प्राक् समासात् पदार्थानां BVaky_3,14.251a प्राक् सम्ज्ञिनाभिसंबन्धात् BVaky_1.67a प्राग् अन्यतः शक्तिलाभान् BVaky_3,7.101a प्राग् अवस्थेति न ह्य् एतद् BVaky_3,3.79c प्राग् असत्त्वाभिधायित्वं BVaky_3,14.309a प्राग् आक्षिप्यावतिष्ठते BVaky_3,14.292d प्राग् आश्रयो हि भेदाय BVaky_3,14.312a प्राग् एवाङ्गीकृतं द्रव्यम् BVaky_3,14.294c प्राग् वा वृत्तेर् उदाहृतम् BVaky_3,14.428d प्राग् विभक्तेस् तदन्तस्य BVaky_2.211c प्राग् विरुद्धक्रियोत्पादान् BVaky_3,9.92a प्राग् वृत्तेर् जातिवाचित्वं BVaky_3,14.40c प्राग् वृत्तेर् युक्तवद्भावे BVaky_3,14.112a प्राग् वृत्तेस् तच् च गृह्यते BVaky_3,14.28d प्राजापत्यं महत् तेजस् BVaky_1.127a प्राजापत्या नवेत्य् एवम्- BVaky_3,1.58c प्राणवृत्तिनिबन्धना BVaky_1.165d प्राणवृत्तिम् अतिक्रम्य BVaky_1.166c प्राणवृत्तिम् अतिक्रान्ते BVaky_1.145a प्राणस्योर्ध्वं समीरणम् BVaky_1.130b प्राणापानान्तरे नित्यम् BVaky_1.161c प्राणिनाम् इव सा चैषा BVaky_1.28c प्राणेनाप्यायिता सैवं BVaky_1.163a प्राणैर् विना यथा धारिर् BVaky_3,14.71a प्राणो वर्णान् अभिव्यज्य BVaky_1.118c प्राण्याश्रितास् तु ताः प्राप्तौ BVaky_3,1.45c प्रातिलोम्यानुलोम्याभ्यां BVaky_3,7.27a प्रादयो ये व्यवस्थिताः BVaky_3,14.584b प्राधान्य एव तस्येष्टो BVaky_3,14.237c प्राधान्यम् अवसीयते BVaky_3,1.69b प्राधान्यम् उपजायते BVaky_3,14.352b प्राधान्यम् उपदर्शितम् BVaky_2.226d प्राधान्यं बहुधा bhëye BVaky_2.227c प्राधान्यं विग्रहान्तरे BVaky_3,14.414b प्राधान्यं स्वगुणे लब्ध्वा BVaky_3,7.162a प्राधान्यात् तु क्रिया पूर्वम् BVaky_2.431a प्राधान्याभिहितः कथम् BVaky_3,14.222b प्राधान्येन प्रतीयते BVaky_3,8.40d प्राधान्येनाभिधीयते BVaky_3,14.186b प्राधान्येनाभिधीयन्ते BVaky_3,8.41c प्राधान्येनावतिष्ठते BVaky_2.129d प्राधान्येनाश्रिताः पूर्वं BVaky_3,14.260a प्राधान्ये ऽप्य् अपरे विदुः BVaky_3,14.201b प्राधान्ये सति सिध्यति BVaky_3,14.282b प्राप्तक्रमा विशेषेषु BVaky_3,1.35a प्राप्तभेदे स यत्कृतः BVaky_3,3.8d प्राप्तम् अन्यत् प्रतीयते BVaky_3,14.290d प्राप्तरूपविभागाया BVaky_1.12a प्राप्तस्य यस्य सामर्थ्यान् BVaky_2.64a प्राप्तं तत्रात्मनेपदम् BVaky_3,12.24d प्राप्तं संभूय भुञ्जते BVaky_2.390d प्राप्तं सामर्थ्यलक्षणम् BVaky_2.65b प्राप्तः सामर्थ्यलक्षणः BVaky_3,1.73d प्राप्ताभिमुख्यो ह्य् अर्थात्मा BVaky_3,7.163c प्राप्तिमात्रे ऽप्य् अनिश्चिते BVaky_3,14.80b प्राप्तिं तु समवायाख्यां BVaky_3,3.19a प्राप्तिः प्रगृह्यसंज्ञाया BVaky_3,14.122a प्राप्तेर् अप्रचितं पुनः BVaky_3,7.87b प्राप्ते vibhëà क्रियते BVaky_3,12.27c प्राप्तोपरागरूपा सा BVaky_1.170a प्राप्त्यर्थः सन् न बाधते BVaky_2.66d प्राप्त्युपायो ऽनुकारश् च BVaky_1.5a प्राप्यं चेति त्रिधा मतम् BVaky_3,7.45b प्राप्ये संसर्गदर्शनम् BVaky_3,7.135b प्राप्यो वा साधनाश्रयः BVaky_3,7.79b प्रायेण संक्षेपरुचीन् BVaky_2.481a प्रारभेते सह क्रियाम् BVaky_3,12.19b प्रासङ्गिकम् इदं कार्यम् BVaky_2.77a प्रासादे मधुराश्रुतिः BVaky_3,14.531d प्राहुर् अत्यन्तभेदे ऽपि BVaky_2.257c प्राहुर् महान्तम् ऋषभं BVaky_1.143c प्रीतिश् चाविकला तद्वत् BVaky_2.399c प्रेरणानुमतिभ्यां च BVaky_3,7.129c प्रेषणाध्येषणे कुर्वंस् BVaky_3,7.125a प्रेषणान्तरसंबन्धे BVaky_3,7.63c प्रेषणे कर्मतां गतः BVaky_3,7.127b प्रोक्ता प्रतिपदं षष्ठी BVaky_3,7.159c प्लक्षशब्दस्य सांनिध्यान् BVaky_3,12.21c प्लवनादिक्रियासु कः BVaky_2.150b प्लुतस्याङ्गविवृद्धिं च BVaky_2.102a फलजन्मेति चोच्यते BVaky_3,9.109d फलप्रसवरूपे तु BVaky_3,9.107a फलम् अत्र तु भिद्यते BVaky_2.83b फलवन्तः क्रियाभेदाः BVaky_2.453a फलव्यक्तिः प्रजायते BVaky_3,9.17b फलं तस्य प्रयोजकम् BVaky_2.431d फलं फलापदेशो वा BVaky_3,8.31a फलं भोक्ता फलस्य च BVaky_3,8.36d फलानाम् उपकुर्वते BVaky_2.185d फलेनापि प्रवर्तिताः BVaky_3,8.41d बद्धावयवविच्छेदः BVaky_3,1.98c बधान देहि वेत्य् एतद् BVaky_2.335c बन्धुताभेदरूपेण BVaky_3,8.49a बन्धुशब्दे व्यवस्थिता BVaky_3,8.49b बलवान् वाक्यलक्षणात् BVaky_3,1.76d बहिरङ्गा क्रियाश्रुतिः BVaky_3,14.512b बहिर् अन्तश् च वर्तते BVaky_1.134b बहिर् एवं प्रकाशते BVaky_3,6.23b बहुधा तेन भिद्यते BVaky_3,9.72d बहुधा न्यायदर्शिनाम् BVaky_2.2d बहुधा परिकल्प्यते BVaky_2.137d बहुधा प्रविभज्यते BVaky_1.22b बहुधैव विवेश तम् BVaky_1.125d बहुभेदं विकल्प्यते BVaky_2.85b बहुभ्यो जायते तदा BVaky_3,1.97d बहुरूपस्य भावेषु BVaky_3,9.72c बहुरूपः प्रकाशते BVaky_3,3.87d बहुलग्रहणान् नास्ति BVaky_3,14.57c बहुव्रीहिपदार्थस्य BVaky_2.228c बहुव्रीहिर् न विद्यते BVaky_3,14.238d बहुव्रीहिर् विवक्षिते BVaky_3,14.237d बहुव्रीहिस् तथा भवेत् BVaky_3,14.241d बहुव्रीहिं तथैव च BVaky_3,14.234d बहुव्रीहिः प्रकल्पते BVaky_3,14.304b बहुव्रीहेस् तथा सति BVaky_3,14.229b बहुव्रीहौ कथं भवेत् BVaky_2.219d बहुश्व् अपि तिङन्तेषु BVaky_2.447a बहुषु स्याद् अञो विधिः BVaky_3,14.593b बहुष्व् अर्थेषु वर्तते BVaky_2.221b बहुष्व् एकाभिधानेषु BVaky_2.406a बहूनाम् अभिधायकः BVaky_2.221d बहूनाम् एकरूपता BVaky_2.111d बहूनां चानवस्थानाद् BVaky_3,9.87a बहूनां संभवे ऽर्थानां BVaky_2.170c बहूनां संभवे ऽर्थानां BVaky_3,8.40a बह्व् अपेक्ष्यम् अतस् तस्याम् BVaky_3,14.421c बाधकं तन् निपातनम् BVaky_3,14.588d बाधको ऽवयवस्वरः BVaky_3,14.58d बाधको ऽवयवस्वरः BVaky_3,14.62d बाधनान् नोपपद्यते BVaky_3,14.589d बाधिका लिङ्गवाक्ययोः BVaky_2.73d बाधिता विनिवर्तेत BVaky_3,14.551c बालकैर् मधुक्रादयः BVaky_2.368b बालानाम् उपलापनाः BVaky_2.238b बालानां च तिरश्चां च BVaky_2.117c बालो ऽपि प्रतिपद्यते BVaky_1.129d बाहुलेयस्य बाधकम् BVaky_3,3.75b बाहुलेयः प्रकल्पते BVaky_3,3.75d बाह्यवस्तुनिबन्धनः BVaky_2.132b बाह्यं तत्राभिधीयते BVaky_3,14.409d बाह्यं वा सत्यतः स्थितम् BVaky_3,9.58b बाह्याकारानुपातिता BVaky_3,3.57b बाह्यात् संबन्धिनो विना BVaky_3,14.543b बाह्यीकृत्य विभागस् तु BVaky_2.445c बाह्ये ङिषि च सत्य् अपि BVaky_3,14.412b बाह्ये ऽर्थे न निवर्तते BVaky_2.284d बाह्यो नास्त्य् आश्रयो द्वन्द्वे BVaky_3,14.208a बाह्यो भेदो निवर्तते BVaky_3,14.116b बिन्दौ च समुदाये च BVaky_2.158c बीजकालेषु संबन्धाद् BVaky_2.185a बीजं सर्वागमापाये BVaky_1.148c बीजाद् बुद्धिर् जले ऽसति BVaky_3,13.8d बुद्धयः प्रतिपत्तॄणां BVaky_3,14.473c बुद्धिप्रवृत्तिरूपं च BVaky_3,7.6a बुद्धिभेदाद् अभिन्नस्य BVaky_1.46c बुद्धिर् अर्थान्तराश्रया BVaky_3,1.94d बुद्धिरूपप्रकल्पितम् BVaky_3,7.7d बुद्धिर् एका प्रवर्तते BVaky_3,1.96d बुद्धिर् यत्रावतिष्ठते BVaky_2.19d बुद्धिशब्दौ प्रवर्तेते BVaky_3,7.110a बुद्धिसत्ताम् अथापरे BVaky_3,8.25b बुद्धिस्थाद् अभिसंबन्धात् BVaky_2.186a बुद्धिं तज्जातिम् अन्ये तु BVaky_3,8.25a बुद्धिः सत्तान्तराश्रया BVaky_3,14.263b बुद्धेर् बुद्ध्यन्तरं प्रति BVaky_3,14.396d बुद्धेर् विषयतां गतान् BVaky_3,7.5b बुद्धेर् विषयतां प्राप्ते BVaky_3,14.280a बुद्धौ नाना व्यवस्थिताः BVaky_3,14.20b बुद्धौ रूपं निरूप्यते BVaky_3,8.7d बुद्धौ शब्दो ऽवधार्यते BVaky_1.86d बुद्धौ स्थितेषु तेष्व् एवम् BVaky_3,11.10a बुद्ध्यन्तरम् उपाश्रिताः BVaky_3,14.94b बुद्ध्यर्थाद् एव बुद्ध्यर्थे BVaky_3,3.33c बुद्ध्यर्थे यद् असंभवि BVaky_3,3.33b बुद्ध्यवग्रहभेदाच् च BVaky_3,9.69a बुद्ध्यवस्थानिबन्धनम् BVaky_3,14.624b बुद्ध्यवस्थानिबन्धनः BVaky_3,7.3b बुद्ध्यवस्थानिबन्धनः BVaky_3,7.10@b बुद्ध्यवस्थापरिग्रहात् BVaky_3,14.569d बुद्ध्यवस्थाविभागेन BVaky_3,14.571a बुद्ध्या कल्पितरूपेषु BVaky_3,13.7a बुद्ध्या तु परिगृह्यते BVaky_3,9.113b बुद्ध्या नानात्वकल्पना BVaky_3,14.16b बुद्ध्या प्रकल्पिताभेदः BVaky_3,8.4c बुद्ध्या प्रक्रम्यते यदा BVaky_2.40b बुद्ध्या भेदः प्रकल्प्यते BVaky_3,14.563d बुद्ध्यावस्था विभज्यन्ते BVaky_3,14.15c बुद्ध्या समीहितैकत्वान् BVaky_3,7.4a बुद्ध्यैक इव गृह्यते BVaky_3,1.96b बुद्ध्यैकं भिद्यते भिन्नम् BVaky_3,14.15a बुधिजानातिचितिभिः BVaky_3,10.3a बृहत्क इति चापरे BVaky_3,14.616b बृहत्क इति तत्रैष BVaky_3,14.618c ब्रवीति पचतेर् अर्थं BVaky_3,7.61a ब्राह्मणक्षत्रियादिभिः BVaky_3,14.258b ब्राह्मणक्षत्रिवादवः BVaky_3,14.260d ब्राह्मणत्वं यथापन्ना BVaky_3,14.285a ब्राह्मणत्वादयो भावाः BVaky_3,1.44a ब्राह्मणत्वादि साधनम् BVaky_3,1.28b ब्राह्मणत्वेन चासत्त्वाद् BVaky_3,14.307a ब्राह्मणस्येव पाण्डुराः BVaky_3,14.538b ब्राह्मणा इति नाख्यात- BVaky_2.455c ब्राह्मणाद् इव वैश्यात् त्वम् BVaky_3,14.528a ब्राह्मणादिस्थया वाक्येष्व् BVaky_3,14.252a ब्राह्मणाध्ययने तत्र BVaky_3,14.490a ब्राह्मणाध्ययने वृत्तिर् BVaky_3,14.491a ब्राह्मणानां श्रुतिर् दध्नि BVaky_2.349a ब्राह्मणानां स्वतन्त्रता BVaky_3,7.116d ब्राह्मणायेव दातव्यं BVaky_3,14.494a ब्राह्मणार्थो यथा नास्ति BVaky_2.14a ब्राह्मणावयवान् दन्तान् BVaky_3,14.540c ब्राह्मणेन समो ऽध्येतेत्य् BVaky_3,14.522c ब्राह्मणेनेव विज्ञातं BVaky_3,14.527a ब्राह्मणो ऽब्राह्मणस् तस्माद् BVaky_3,14.267a ब्राह्मण्यादौ यदा वृत्तास् BVaky_3,14.173c भक्षिभञ्जिदिविक्रियाः BVaky_2.465b भक्ष्यादिविषयापत्त्या BVaky_3,7.87c भजते क्रमरूपतां BVaky_3,9.30d भजते भेदरूपताम् BVaky_2.44d भवतौ यत् पचादिनां BVaky_3,8.62a भवतौ समवस्थितम् BVaky_3,8.62d भवत्य् अयस्य लक्षणम् BVaky_2.305d भवत्य् अर्थस्य वाचकः BVaky_2.404d भविष्यति प्रकृत्यर्थे BVaky_3,9.104c भविष्यति विचारणा BVaky_2.488d भविष्यत्प्रतिषेधनम् BVaky_3,9.106d भविष्यदाश्रयापेक्षे BVaky_3,14.248c भविष्यद्वर्तमानताः BVaky_3,9.37b भविष्यंश् च चतुर्विधः BVaky_3,9.38b भागप्रकल्पनाशक्तिं BVaky_3,6.13c भागभेदपरिग्रहे BVaky_3,14.189b भागभेदप्रकल्पनम् BVaky_1.95d भागभेदः प्रकल्पते BVaky_3,6.12b भागभेदो न कल्पते BVaky_3,6.12d भागयोर् इव कल्पना BVaky_3,11.20d भागयोः प्रतिपद्यते BVaky_3,14.209d भागवत्स्व् अपि तेष्व् एव BVaky_1.95a भागशश् चावतिष्ठते BVaky_3,14.185d भागशस् तूपलब्धस्य BVaky_3,8.7c भागशः प्रविभज्यते BVaky_3,8.38b भागशो भजते क्रमम् BVaky_1.52d भागं जात्यन्तरस्यैव BVaky_2.90c भागः प्रकाशितः कश् चिच् BVaky_3,14.104c भागः शक्त्यन्तरं तत्र BVaky_3,6.15c भागानाम् अनुपश्लेषान् BVaky_2.29a भागा बहिर् अवस्थिताः BVaky_3,7.41d भागाभावे ऽपि वाक्यानाम् BVaky_2.94c भागाभ्यां वर्तते विना BVaky_3,14.54d भागावग्रहरूपेण BVaky_1.93c भागे भेदश् च लक्ष्यते BVaky_2.93b भागे भेदो ऽवसीयते BVaky_2.94b भागेषु क्रमदर्शनम् BVaky_2.224d भागेषु क्रमवांस् छिदिः BVaky_2.224b भागैर् अनर्थकैर् युक्ता BVaky_2.12a भागैर् अनुगता इव BVaky_3,14.69b भागैर् इव प्रकॢप्तिश् च BVaky_3,8.35c भागैर् इव विकल्पितैः BVaky_3,14.75b भागैर् एकं प्रकाशितम् BVaky_2.30b भागैश् चान्यैः पृथक् पृथक् BVaky_3,6.5b भारती गौः शुचिस्मिता BVaky_1.160d भाव इत्य् एव कथ्यते BVaky_3,8.12d भाव एव हि धात्वर्थ BVaky_3,8.24c भावगर्हाभिधायिना BVaky_3,14.74b भावतत्त्वदृशः शिष्टाः BVaky_3,13.21a भावतत्त्वं तु विज्ञाय BVaky_1.173c भावनानुगताद् एतद् BVaky_2.151a भावनानुगमेन वा BVaky_2.146b भावनासमये त्व् एतत् BVaky_2.27a भावभेदस्य योनयः BVaky_1.3d भावम् एव क्रमम् प्राहुर् BVaky_3,3.83c भावरूपप्रकाशिनी BVaky_3,9.50d भावशक्तिम् अतश् चैनां BVaky_3,3.83a भावस् तत्र विशिष्यते BVaky_3,14.129b भावस्यात्मा प्रसूयते BVaky_3,3.74d भावस्यात्मा प्रहीयते BVaky_3,3.74b भावात्मसु प्रपञ्चो ऽयं BVaky_3,1.20c भावाद् अन्यत् पचादिसु BVaky_3,8.61d भावानाम् अनुमानेन BVaky_1.32c भावानाम् आत्मभेदस्य BVaky_3,1.22c भावानां न विरुध्यते BVaky_3,14.328b भावानां नास्ति संभवः BVaky_1.103d भावानां प्राग् अभूतानाम् BVaky_3,3.81c भावानां वरणात्मकः BVaky_3,9.50b भावानां सहचारिणाम् BVaky_3,14.471b भावानां सैव नास्तिता BVaky_3,1.38b भावाभावव्यपाश्रयम् BVaky_3,3.66d भावाभावाव् अभेदेन BVaky_3,3.59c भावाभावौ घटादिनाम् BVaky_3,8.33a भावाभावौ विकल्पितौ BVaky_3,3.61d भावाभावौ व्यवस्थितौ BVaky_2.283d भावा वा व्यतिरेकिनः BVaky_3,1.40b भावास् ततो निवर्तन्ते BVaky_3,9.39c भावास् तेष्व् अस्वशब्देषु BVaky_3,7.9c भावाः संसर्गिरूपात् तु BVaky_3,6.14c भाविनः प्रक्रमाद् यथा BVaky_2.184b भाविनां चैव यद् रूपं BVaky_3,9.40a भाविनो बहिरङ्गस्य BVaky_3,14.140a भाविनो भूततागतिः BVaky_3,9.95b भावेन परिणामिनः BVaky_1.113d भावेषु व्यवहारा ये BVaky_3,6.25c भावेष्व् एव पदन्यासः BVaky_3,7.109a भावो यावन् न जायते BVaky_3,8.17b भावो वा सर्वम् इष्यते BVaky_3,3.63b भाव्य् आसीद् इति सूत्रेण BVaky_3,9.93c bhëya एव प्रदर्शितः BVaky_2.480d bhëya एवोपवर्णिता BVaky_3,13.16d bhëyabÅjÃnusÃribhi÷ BVaky_2.486b bhëyÃïÃæ च प्रणेतृभिः BVaky_1.23d bhëye नोदाहृतं कस्मात् BVaky_3,12.24c bhëye भविष्यत्कालेति BVaky_3,9.103c bhëye युजिर् उदाहृतः BVaky_3,14.456d भासन्ते प्रतिबिम्बवत् BVaky_1.20d भिद्यते न क्रियाश्रुतिः BVaky_3,14.536d भिद्यते न तु लिङ्गाख्यो BVaky_3,12.16c भिद्यते प्रतिपत्तृणां BVaky_3,7.114c भिद्यन्ते बहुधा पुनः BVaky_3,7.89d भिद्यन्ते यत्र बुद्धयः BVaky_3,14.572b भिद्यमानं तद् ईप्सितम् BVaky_3,7.87d भिद्यमाना गवादिषु BVaky_3,1.33b भिन्नकक्ष्यं प्रतीयते BVaky_3,7.70b भिन्नकाले प्रकाशेते BVaky_2.23c भिन्नकालेष्व् अवस्थिताम् BVaky_3,3.50b भिन्नदर्शनम् आश्रित्य BVaky_1.75a भिन्नद्रव्यगतिर् भवेत् BVaky_3,14.110d 'भिन्नधर्मा, निमित्ततः BVaky_3,14.243b भिन्नम् अत्राधिकरणं BVaky_3,14.28c भिन्नम् आवृत्तिभेदेन BVaky_3,9.76c भिन्नयोर् धर्मयोर् एकः BVaky_3,14.387c भिन्नरूपम् इव स्थितम् BVaky_2.350d भिन्नरूपेण गम्यते BVaky_2.35b भिन्नरूपेसु यल् लिङ्गं BVaky_3,14.166a भिन्नरूपैर् उपाश्रयैः BVaky_3,3.40b भिन्नवस्त्वाश्रया बुद्धिः BVaky_3,1.17a भिन्नवाक्यनिबन्धनम् BVaky_2.101b भिन्नव्यापाररूपाणां BVaky_2.380a भिन्नशक्तिर् अवस्थितः BVaky_2.254d भिन्नशक्तिव्यपाश्रयात् BVaky_1.2b भिन्नसङ्घाभिधायिनाम् BVaky_3,14.30b भिन्नसंख्याः पृथक् पृथक् BVaky_3,1.58b भिन्नस्याभेदवचनात् BVaky_3,14.128a भिन्नं कालस्य दर्शनम् BVaky_3,9.62b भिन्नं संबन्धिभेदेन BVaky_3,14.235a भिन्नं स्वैर् उपसर्जनैः BVaky_3,14.236b भिन्ना इति परोपाधिर् BVaky_3,1.20a भिन्ना जात्यादिभिः क्रियाः BVaky_2.464b भिन्नात्मकानां व्यक्तीनां BVaky_3,1.100c भिन्ना दिक् तेन भेदेन BVaky_3,6.20c भिन्नाधारः प्रतीयते BVaky_3,14.363d भिन्नानाम् उपमेयनाम् BVaky_3,14.603c भिन्नानाम् एकशेषिणाम् BVaky_2.108b भिन्नानां श्रुतिर् अन्यथा BVaky_2.103d भिन्ना प्रतिकृतिः सह BVaky_3,14.605b भिन्ना बुद्धिः प्रतीयते BVaky_3,1.101b भिन्नार्थत्वे च वृत्तिषु BVaky_2.218b भिन्नार्थाः प्रतिपत्तृषु BVaky_2.317b भिन्नार्थेष्व् अपि सर्वथा BVaky_2.193d भिन्नार्थोपनिपातिता BVaky_3,14.591b भिन्नाव् इजियजी धातू BVaky_2.178a भिन्ना शक्तिः प्रतीयते BVaky_3,7.37b भिन्ना संख्याभिधीयते BVaky_3,14.600d भिन्नाः पाकादयः क्रियाः BVaky_3,14.443d भिन्नाः संबोधनोपायाः BVaky_3,14.98c भिन्ने ऽधिकरणे वृत्तेस् BVaky_3,14.430c भिन्नेन यस्य भेद्यानाम् BVaky_3,14.377c भिन्नेषु प्रतिपत्तृषु BVaky_2.135b भिन्नेषु सहचारिषु BVaky_3,14.32d भिन्नेष्व् अप्य् उपलभ्यते BVaky_1.72d भिन्नैर् आगमदर्शनैः BVaky_2.489b भिन्नैश् च सहचारिभिः BVaky_2.172d भिन्नो जनपदान्तरात् BVaky_3,14.480b भिन्नौ दीर्घप्लुताव् अपि BVaky_1.108b भीत्रादीनां च यो विधिः BVaky_3,7.147b भुजिर् आरभ्यते यदा BVaky_2.388b भुजिर् द्वन्द्वैकशेषाभ्यां BVaky_2.392a भुजिः करोति भुज्यर्थं BVaky_2.378c भुजौ शक्त्यन्तरे ऽप्य् उक्ते BVaky_3,7.83c भुज्यङ्गत्वात् प्रतीयते BVaky_2.313d भूतयोर् अश्वपीठयोः BVaky_3,10.9b भूतं भविष्यद् इत्य् एतौ BVaky_3,9.101a भूतं भावि च कथ्यते BVaky_3,9.114d भूतः पञ्चविधस् तत्र BVaky_3,9.38a भूतादयः षडाख्याश् च BVaky_3,14.173a भूतादिष्व् अविवक्षितम् BVaky_3,14.177d भूतानां तन्निबन्धनाः BVaky_3,9.43d भूता सत्तेति सत्तायाः BVaky_3,9.79c भूतेष्व् अर्थक्रिया यथा BVaky_3,11.14b भूतो घट इतीयं च BVaky_3,9.79a भृग्वादयः प्रयुज्येरन् BVaky_3,14.83c भेत्तव्यो ऽर्थो विशिष्यते BVaky_2.183b भेद इत्य् अपदिश्यते BVaky_3,14.398d भेद एव प्रतीयते BVaky_3,14.332b भेद एव vibhëÃyà BVaky_3,14.59c भेदकः कैश् चिद् आश्रयः BVaky_3,14.344b भेदकारेषु हेतुत्वम् BVaky_1.59c भेदकार्यं न कल्पते BVaky_3,14.141d भेदकार्यं प्रतीयते BVaky_3,14.571b भेदको व्यपदेशाय BVaky_3,5.2c भेदतत्त्वं यद् आश्रितम् BVaky_3,1.47b भेददर्शनहेतवः BVaky_3,1.40d भेदधर्मेष्व् अवस्थितः BVaky_3,14.248b भेदनिर्वचने त्व् अस्य BVaky_2.471a भेदपक्षे ऽपि सारूप्याद् BVaky_2.317a भेदपूर्वान् अभेदांस् तु BVaky_2.57c भेदभावनयैतच् च BVaky_3,14.417a भेदम् अभ्युपगच्छता BVaky_3,14.359b भेदमात्रनिबन्धनाः BVaky_3,14.486d भेदमात्रे प्रवर्तते BVaky_3,14.357b भेदमार्गानुदर्शिनः BVaky_2.257d भेदम् एके प्रचक्षते BVaky_1.46d भेदरूपसमावेशे BVaky_3,14.104a भेदरूपस् तु गृह्यते BVaky_3,14.103d भेदरूपः प्रतायते BVaky_1.122d भेदरूपैर् अनुस्यूतं BVaky_3,1.97a भेदवत्यो ऽपि शक्तयः BVaky_3,7.119d भेदवद्भ्याम् इवान्वितः BVaky_3,14.209b भेदवाक्यं तु यन् ण्यन्ते BVaky_3,7.77a भेदवाक्यानि कानि चित् BVaky_2.394b भेदवान् इव जायते BVaky_1.49d भेदवान् उपलभ्यते BVaky_2.27d भेदसंसर्गकल्पना BVaky_3,14.97d भेदसंसर्गवृत्तयः BVaky_1.113b भेदसंसर्गशक्ती द्वे BVaky_2.469a भेदस् तत्र तदाश्रितः BVaky_3,12.16d भेदस् तत्रापि दृश्यते BVaky_3,6.16b भेदस् तत्राविवक्षितः BVaky_2.83d भेदस् तेष्व् अनपेक्षितः BVaky_3,14.489b भेदस्य च विवक्षायां BVaky_3,7.131a भेदस्य परिकल्पनात् BVaky_3,14.562d भेदस्यैव व्यपेक्षायाम् BVaky_3,14.390c भेदहेतुत्वम् आश्रित्य BVaky_3,11.2c भेदहेतुस् तद् इष्यते BVaky_3,13.31d भेदहेतोस् तथा गुणे BVaky_3,11.4d भेदः कश् चिद् अपाश्रितः BVaky_3,14.501b भेदः पूर्वेण कर्मणा BVaky_3,7.75d भेदः संख्याविशेषो वा BVaky_3,14.133a भेदः स्यात् परमाणुवत् BVaky_2.28d भेदा इव त्रयः सिद्धा BVaky_3,9.48c भेदा एव विकल्पिताः BVaky_3,14.145b भेदात् तु स्पर्शनादीनां BVaky_2.287c भेदात् सदसदात्मनः BVaky_3,9.33d भेदाद् आश्रीयते पृथक् BVaky_3,14.12b भेदाद् भिन्नासु शक्तिषु BVaky_1.32b भेदाधिष्ठानया योगस् BVaky_3,14.472c भेदान् आकाङ्क्षतस् तस्य BVaky_2.45a भेदानाम् अपसारणात् BVaky_3,14.60d भेदानां अनुमेयत्वान् BVaky_3,8.60c भेदानां बहुमार्गत्वं BVaky_1.6a भेदानां वा परित्यागात् BVaky_3,14.102a भेदानुकारो ज्ञानस्य BVaky_1.88a भेदापोहात् प्रपद्यते BVaky_3,1.100d भेदापोहेन वर्तते BVaky_3,14.102d भेदाभावात् प्रतीयते BVaky_3,14.5b भेदाभावाद् उदाहृताः BVaky_3,14.535d भेदाभावान् न कल्पते BVaky_3,9.86b भेदाभावान् न संख्यायां BVaky_3,11.23c भेदाभावान् न सिध्यति BVaky_3,14.123d भेदा bhëyÃnusÃreïa BVaky_3,14.159c भेदाभेदनिदर्शनम् BVaky_3,14.43b भेदाभेदविधायिनीम् BVaky_3,11.12d भेदाभेदविभागस् तु BVaky_3,14.143c भेदाभेदविभागो हि BVaky_3,11.1c भेदाभेदविमर्शेन BVaky_3,14.368c भेदाभेदविवक्षा च BVaky_3,7.133a भेदाभेदव्यतीतेषु BVaky_3,11.12c भेदाभेदव्यपाश्रयात् BVaky_3,8.59b भेदाभेदसमन्वये BVaky_3,8.42b भेदाभेदसमन्वितम् BVaky_3,14.405b भेदाभेदसमन्वितः BVaky_3,14.210b भेदाभेदसमन्विताः BVaky_3,7.35b भेदाभेदाभ्युपगमे BVaky_2.179c भेदाभेदाव् उपादाय BVaky_3,14.18c भेदाभेदौ न तिष्ठतः BVaky_2.449d भेदाभेदौ पृथग्भावः BVaky_3,7.144a भेदाम्शोपनिपातिभिः BVaky_3,8.8b भेदा य एते चत्वारः BVaky_3,7.89a भेदायैवोपकल्पते BVaky_3,6.20d भेदा लोके व्यवस्थिताः BVaky_3,13.9d भेदा वाक्यनिबन्धनाः BVaky_2.39d भेदाश् च शबलादयः BVaky_3,14.397d भेदाश्रयं तदाख्यानम् BVaky_3,14.380c भेदास् तत्पूर्वका यतः BVaky_3,11.15b भेदाः संबोधहेतवः BVaky_2.418d भेदे च परिकल्पिते BVaky_3,7.104b 'भेदे तस्य विवक्षिते BVaky_3,14.331b भेदे तुल्या श्रुतिर् यथा BVaky_3,11.4b भेदेन ग्रहणं यस्य BVaky_2.101c भेदेन तु विवक्षायां BVaky_3,14.225a भेदेन तु समाख्यातं BVaky_3,11.9a भेदेन तु समाख्याने BVaky_3,14.585c भेदेन परिकल्पना BVaky_2.89b भेदेन प्रतिपद्यते BVaky_2.457d भेदेन प्रतिपादने BVaky_3,14.11b भेदेन प्रतिपादितम् BVaky_3,7.78d भेदेन प्रतिपादिताः BVaky_2.390b भेदेन प्रत्ययो लोके BVaky_3,14.55c भेदेन विनियुज्यन्ते BVaky_2.464c भेदेन व्यवतिष्ठते BVaky_2.400d भेदेन व्यवहारो हि BVaky_3,9.112c भेदेनाङ्गाङ्गिभावो ऽस्य BVaky_2.85a भेदेनाधिगतौ पूर्वं BVaky_2.475a भेदेनापेक्षिता सा तु BVaky_2.280c भेदेनावगृहीतौ द्वौ BVaky_1.59a भेदे निर्ज्ञातशक्तयः BVaky_2.209b भेदेनैवाश्रितं यतः BVaky_3,14.391b 'भेदे ऽन्यत्रापि स क्रमः BVaky_3,3.18d भेदे ऽपि तु प्रकाराख्या BVaky_3,14.619c भेदे ऽपि तुल्यरूपत्वाच् BVaky_3,14.392a भेदे ऽपि तुल्यरूपत्वाद् BVaky_3,7.57c भेदे ब्राह्मणशब्दस्य BVaky_3,14.278c भेदे वृत्तिर् न विद्यते BVaky_3,14.39d भेदे वृत्तिः प्रयुज्यते BVaky_3,14.119d भेदेष्व् एकत्वदर्शिनाम् BVaky_3,1.43b भेदेष्व् एव व्यवस्थिताः BVaky_3,3.73d भेदे सति निरादीनां BVaky_3,14.40a भेदे सामान्यवाचिता BVaky_3,14.38b भेदैर् धर्मान्तराश्रयैः BVaky_3,9.6b भेदैर् यद् दृश्यते ऽन्यथा BVaky_2.296b भेदो जात्युत्पलादिषु BVaky_3,14.372b भेदो ऽत्यन्तं न विद्यते BVaky_3,6.26d भेदो दाशतयस्य वा BVaky_3,9.66b भेदोद्ग्राहविवर्तेन BVaky_1.136a भेदो ऽन्यत्राविवक्षितः BVaky_3,14.179b भेदो बुद्ध्या प्रकल्प्यते BVaky_3,7.3d भेदो भावान्तराश्रयः BVaky_3,6.20b भेदो भेदेन दर्शितः BVaky_3,14.574b भेदो भेदेन दर्शितः BVaky_3,14.622d भेदो ऽयम् अविवक्षितः BVaky_3,14.245b भेदो वाक्यसमासयोः BVaky_3,14.50d भेद्यत्वेन विवक्शितः BVaky_3,4.3d भेद्यस्यार्थस्य वर्ण्यते BVaky_3,14.375b भोक्तृभोक्तव्यरूपेण BVaky_1.4c भोगरूपेण च स्थितिः BVaky_1.4d भोजनं फलरूपाभ्याम् BVaky_2.376a भोजनाद्य् अपि मन्यन्ते BVaky_3,3.33a भोज्यते ब्राह्मण इव BVaky_3,14.526a भ्रष्टो व्याकरणागमः BVaky_2.485b मञ्चशब्दो यथाधेयं BVaky_3,14.348a मञ्चेष्व् एव व्यवस्थितः BVaky_3,14.348b मणिमड्डूकखद्योतान् BVaky_3,14.616c मणिरूप्यादिविज्ञानं BVaky_1.35c मणौ शब्दः प्रयुज्यते BVaky_3,14.618d मतुपः श्रवनं भवेत् BVaky_3,14.149b मतुपो ऽपि तदर्थत्वाद् BVaky_3,14.219c मतुब्लोपात् प्रकल्पते BVaky_3,14.219b मतुब्लोपाद् अपेक्षिते BVaky_3,14.183b मदादिशक्तयो दृष्टाः BVaky_2.148c मधुन्य् आहितशक्तयः BVaky_3,14.101b मधुरामातृशब्दाभ्याम् BVaky_3,14.530c मधुरायाम् इव गृहा BVaky_3,14.538a मधुरायाश् च मातुश् च BVaky_3,14.529c मधुरावयवे वृत्तिर् BVaky_3,14.540a मधुराविषयः पाठः BVaky_3,14.530a मधौ पुंस्कोकिलस्य कः BVaky_2.149b मध्यमा वाक् प्रवर्तते BVaky_1.166d मध्यमे कैश् चिद् इष्यते BVaky_3,10.4b मनः कायाग्निम् आहन्ति BVaky_1.119c मनुष्यलुब्विशेषाणाम् BVaky_3,14.156c मनो युङ्क्ते विवक्षया BVaky_1.119b मन्त्रास् च विनियोगेन BVaky_2.258c मन्यन्ते तम् उपग्रहम् BVaky_3,12.1d मन्यन्ते नित्यवादिनः BVaky_3,3.83b मन्यन्ते पददर्शिनः BVaky_2.57d मन्यन्ते स गवादिस् तु BVaky_2.274c मन्यन्ते सर्वसंज्ञिभिः BVaky_2.356d मरणादिनिमित्तं च BVaky_2.295a महत्त्वं शुक्लभावं च BVaky_2.280a महत्त्वादीनि साधनम् BVaky_3,7.10b महाकष्टश्रितेत्य् एवं BVaky_3,14.61a महान् आव्रियते देशः BVaky_2.294a महान् य उपलभ्यते BVaky_3,14.618b mahÃbhëye निबन्धने BVaky_2.482d महारण्यम् अतीते तु BVaky_3,14.62a माठरस् तक्रसंबन्धात् BVaky_2.349c मातापुत्रादियोगवत् BVaky_3,3.31d मात्र एवोपवर्णिताः BVaky_3,14.37d मात्रम् एव निवर्त्यते BVaky_3,14.295d मात्रयापि प्रतीयते BVaky_2.444d मात्रया वा विशेषणम् BVaky_2.309b मात्रं तु परिकल्पितम् BVaky_3,13.28d मात्रं संबोधनं विदुः BVaky_3,7.163b मात्राणाम् हि तिरोभावे BVaky_3,14.180a मात्राणां परिणामा ये BVaky_3,9.44a मात्रा तुल्यं स्मरामि ताम् BVaky_3,14.529b मात्राध्यारोपवान् इव BVaky_3,3.53b मात्रा मात्रावतां तथा BVaky_3,9.41d मात्रे वृत्तस्य दृश्यते BVaky_3,14.226b मानमेयाभिसंबन्ध- BVaky_3,14.85a मानं प्रति समीपं वा BVaky_3,14.389a मानं सा तेन मीयते BVaky_3,14.382b मा भून् नित्यस्य कर्मणः BVaky_2.70b मार्गभेदो ऽस्ति कश् चन BVaky_3,9.74d मितस् तु स्वेन मानेन BVaky_3,14.376a मिथ्याभ्यासो व्यवस्थितः BVaky_2.235d मिथ्या वा प्रतिपादने BVaky_2.334b मिमानाम् आश्रयान्तरम् BVaky_3,14.383b मुक्त्वा मध्यं न विद्यते BVaky_3,9.85d मुखम् एवाभिधीयते BVaky_3,1.29b मुखेषूष्ट्रश्रुतिर् यथा BVaky_3,14.531b मुख्यत्वं चोपजायते BVaky_2.253d मुख्यत्वं समवायिनाम् BVaky_3,1.18d मुख्यस्य विनिवृत्तये BVaky_3,14.268b मुख्या सत्ता कथं भवेत् BVaky_3,3.48b मुख्या सत्ता न विद्यते BVaky_3,3.46d मुख्येनेव पदार्थेन BVaky_3,3.82c मुख्येभ्य इव लिङ्गेभ्यो BVaky_3,13.9c मुख्यैर् अर्थः प्रसाध्यते BVaky_2.293b मुण्डिसूत्र्वादयो ऽसद्भिर् BVaky_3,14.69a मूर्तिभेदाय कल्पते BVaky_3,9.2b मूर्तिभेदो विवक्षितः BVaky_3,14.486b मूर्तिभ्यो मूर्तिधर्माणाम् BVaky_3,14.182a मूर्तिर् आक्रियते पटे BVaky_1.53b मूर्तिव्यापारदर्शनम् BVaky_1.19b मूर्तीनां तेन भिन्नानाम् BVaky_3,9.13a मूर्त्यन्तरस्य त्रितयम् BVaky_1.53c मृगतृष्णादिदर्शनैः BVaky_2.287b मृगतृष्णासु जायते BVaky_3,13.8b मृगपश्वादिभिर् यावान् BVaky_2.293a मृगः पश्यत यातीति BVaky_2.449c मृगीव चपलेत्य् अत्र BVaky_3,14.418c मृगो धावति पश्येति BVaky_3,8.52a मेघाः शैल इवेत्य् उक्ते BVaky_3,14.606a मेषयोः स्वक्रियापेक्षं BVaky_3,7.141c मेषान्तरक्रियापेक्षम् BVaky_3,7.141a मेषाव् अपाये कर्तारौ BVaky_3,7.142c मेषो वा तद्गुणो भवेत् BVaky_3,1.80d य आत्मनेपदाद् भेदः BVaky_3,12.1a य उपादीयते गुणः BVaky_3,5.2b य एकार्थप्रसिद्धये BVaky_2.76b य एको ऽर्थो विवक्षितः BVaky_2.470b यच् च कर्तुर् अनीप्सितम् BVaky_3,7.46b यच् च को ऽयम् इति प्रश्ने BVaky_2.271a यच् च ज्ञानम् अलौकिकम् BVaky_2.297b यच् च द्वन्द्वपदार्थस्य BVaky_2.223a यच् च निम्नोन्नतं चित्रे BVaky_2.290a यच् चानुपात्तं शब्देन BVaky_2.305a यच् चाप्य् एकं पदं दृष्टं BVaky_2.270a यच् चोपघातजं ज्ञानं BVaky_2.297a यजेत पशुनेत्य् अत्र BVaky_3,1.55a यजेत पशुनेत्य् अत्र BVaky_3,1.83a यजेतेति ततो द्रव्यं BVaky_2.65a यज्यर्थायां पशुश्रुतौ BVaky_3,1.83b यत आत्मा प्रहीयते BVaky_3,9.25d यतश् चात्र क्रियाश्रुतिः BVaky_3,14.497b यतश् चाविषयः सो ऽस्यास् BVaky_3,14.60a यतश् चैकत्वनानात्वं BVaky_3,3.9c यतस् तद् आकृतौ शास्त्रम् BVaky_3,14.330c यतः प्रकल्पते भेदो BVaky_3,6.16a यतो विषयरूपेण BVaky_3,1.110a यत् किं चिद् उपदर्शकम् BVaky_2.306b यत् क्रमेणेव दर्शनम् BVaky_3,8.35b यत् क्रियायाः प्रयोजकम् BVaky_3,7.71b यत् तच् छब्दनिबन्धनम् BVaky_3,14.326d यत् तत् पुण्यतमं ज्योतिस् BVaky_1.12c यत् ti"nante ऽभिधीयते BVaky_3,7.86b यत् तु तावद् विवक्षितम् BVaky_3,7.138d यत् तु मूर्तिगतं साम्यं BVaky_3,14.623c यत्नात् सा हि विवक्षिता BVaky_3,1.60d यत्नाद् इव नियुज्यते BVaky_2.266b यत्नेनानुमितो ऽप्य् अर्थः BVaky_1.34a यत् पदं चरितक्रियम् BVaky_2.326b यत् पृथक्त्वम् असंदिग्धं BVaky_3,7.40a यत् प्रधानं न तस्यास्ति BVaky_3,14.351a यत् प्रयोक्ताभिसंधत्ते BVaky_2.406c यत् प्रायेणोपलक्षितम् BVaky_3,14.482d यत्र तत्त्वं न विद्यते BVaky_3,14.393d यत्र द्रष्टा च दृश्यं च BVaky_3,3.72a यत्र प्रतिविधानार्थः BVaky_3,12.20a यत्र वाचो निमेत्तानि BVaky_1.20a यत्राख्याते प्रयुज्यते BVaky_3,14.293b यत्रान्यैः सह शिष्यते BVaky_2.392b यत्रापेक्ष्यं प्रतीयते BVaky_3,14.445b यत्रार्थान्तरताम् इव BVaky_2.274b यत्रार्थे प्रत्ययाभेदो BVaky_3,14.402a यत्रेदं कालदर्शनम् BVaky_3,1.37b यत्रोभौ स्वामिदासौ तु BVaky_3,12.19a यत् सत् तद् उपलभ्यते BVaky_3,8.20b यत्संबन्धेन भावानां BVaky_3,9.49c यत् सो ऽयम् इति संबन्धाद् BVaky_3,14.150a यथा, तथास्य धर्मो ऽपि BVaky_3,3.27c यथा कर्मसु गम्यन्ते BVaky_2.275c यथा कश् चिन् निरूप्यते BVaky_2.63b यथाकामं नियुज्यते BVaky_2.367d यथा गतिमतां गतीः BVaky_3,9.42b यथा गरुड इत्य् एतद् BVaky_3,14.604a यथा गुडतिलादीनां BVaky_3,14.600a यथा गौरादिभिस् तेषाम् BVaky_3,14.261a यथा गौर् इति शुक्लादेर् BVaky_3,14.212a यथा गौर् इति सम्घातः BVaky_3,8.7a यथा ग्रामादिकर्मभिः BVaky_3,14.68b यथा चक्रस्य संततः BVaky_2.291b यथा च खदिरच्छेदे BVaky_2.224a यथा च ज्ञानम् आलेखाद् BVaky_3,3.58a यथा च भागाः पचतेर् BVaky_3,8.9a यथा च संनिधानेन BVaky_3,7.98a यथा चित्रगुर् इत्य् एतत् BVaky_3,14.216a यथा जलादिभिर् व्यक्तं BVaky_3,1.29a यथा जातिस् तथैकत्वं BVaky_3,1.55c यथा ज्योतिः प्रकाशेन BVaky_3,1.106a यथा तक्षादिशब्दानां BVaky_3,13.20c यथा तत्राविवक्षिताः BVaky_2.69b यथा तथैव तन्त्रात् स्याद् BVaky_2.111c यथा तथैव वर्णेषु BVaky_2.61c यथा तथोपमानेषु BVaky_3,14.455c यथा तदर्थैर् व्यापारैः BVaky_3,7.113a यथा तद्वद् गतिर् भवेत् BVaky_3,7.121d यथा तन्तुः शकुन्तिकाः BVaky_3,9.15d यथा तुलायां हस्ते वा BVaky_3,9.28a यथा दण्डः प्रहरणं BVaky_3,14.468c यथाद्यसंख्याग्रहणम् BVaky_1.90a यथा द्रव्यविशेषाणां BVaky_2.148a यथा द्व्यादौ प्रयुज्यते BVaky_3,14.287b यथाधिश्रयणादिषु BVaky_3,14.31b यथाध्ययनयोः साम्यम् BVaky_3,14.532a यथा निपतिता श्रुतिः BVaky_3,1.87b यथानिर्देशम् अर्थाः स्युर् BVaky_3,10.8a यथानुपूर्वीनियमो BVaky_1.94a यथानुवाकः श्लोको वा BVaky_1.84a यथानेकम् अपि क्त्वान्तं BVaky_2.6a यथान्यद् व्यपदिश्यते BVaky_3,14.298b यथा पथः समाख्यानं BVaky_2.172a यथा पदसरूपाणां BVaky_2.112a यथा पदे विभज्यन्ते BVaky_2.10a यथाप्रकरणं द्वारम् BVaky_2.335a यथा प्रकर्षः सर्वत्र BVaky_3,14.454a यथा प्रणिहितं चक्षुर् BVaky_2.404a यथा प्रदेशाः सामान्य- BVaky_3,14.217c यथा प्रयोक्तुः प्राग् बुद्धिः BVaky_1.54a यथा प्रसिद्धिर् लोकस्य BVaky_2.296c यथा प्रसिद्धे ऽप्य् एकत्वे BVaky_3,13.29a यथा बालो निवर्त्यते BVaky_2.321b यथा भावम् उपाश्रित्य BVaky_3,3.60a यथाभूतेषु वस्तुषु BVaky_3,7.110b यथा भेदनिदर्शनैः BVaky_2.8b यथाभ्यासं हि वाग् अर्थे BVaky_2.235a यथा मुख्या विषादयः BVaky_2.295b यथा यो ऽर्थो ऽवधार्यते BVaky_2.285b यथा रक्ते गुणे तत्त्वं BVaky_3,1.7a यथा राजा भवेति च BVaky_3,10.5d यथा राज्ञा नियुक्तेषु BVaky_3,7.22a यथा रूपेण रूपवान् BVaky_3,14.103b यथा रोमशफादीनां BVaky_2.162a यथार्थजातयः सर्वाः BVaky_1.15a यथार्थप्रतिपादने BVaky_2.117d यथार्थः संप्रतीयते BVaky_3,14.289b यथार्थात्मा परः परः BVaky_2.415b यथा लाक्षारसादयः BVaky_2.185b यथा विषयधर्माणां BVaky_3,2.9a यथा व्युत्परयः पुच्छौ BVaky_3,14.535a यथा शक्तिमताम् स्थितिः BVaky_3,6.27b यथाश्वकर्ण इत्य् उक्ते BVaky_2.36a यथा सङ्घानुपातिनः BVaky_2.225b यथा सत्ताभिधानाय BVaky_3,14.262a यथा समूहप्रचये BVaky_3,14.597a यथा सलिलनिर्भासा BVaky_3,13.8a यथासंख्यं प्रकल्पितम् BVaky_2.99b यथासंप्रत्ययं शब्दस् BVaky_2.285c यथा संयोग आत्मनः BVaky_3,3.18b यथा संयोगिभिर् द्रव्यैर् BVaky_2.153a यथा साधारणे स्वत्वं BVaky_2.399a यथा सामर्थ्यलक्षणः BVaky_3,1.73b यथा सावयवा वर्णा BVaky_2.54a यथा सास्नादिमान् पिण्डो BVaky_2.252a यथा स्रोतो ऽनुकर्षति BVaky_3,9.41b यथा स्वशब्दाभिहिते BVaky_3,14.211a यथा हि पांसुलेखानां BVaky_2.368a यथाहेः कुण्डलीभावो BVaky_3,7.107a यथेत्य् अस्मिन् विवक्षिते BVaky_3,14.565d यथेन्द्रियगतो भेद BVaky_3,1.30a यथेन्द्रियस्य वैगुण्यान् BVaky_3,3.53a यथेन्द्रियं संनिपतद् BVaky_2.134a यथैक एव सर्वार्थ- BVaky_2.7a यथैकदेशकरणात् BVaky_3,14.266a यथैकबुद्धिविषया BVaky_1.53a यथैकशेषे भुज्यादिः BVaky_2.222a यथैको व्यपदिश्यते BVaky_3,8.64b यथैव चक्षुरादीनां BVaky_3,2.5c यथैव चेन्द्रियादीनाम् BVaky_3,1.24a यथैव डित्थे दवतिः BVaky_3,14.78a यथैव तसिलादिषु BVaky_3,14.586d यथैव दर्शनैः पूर्वैर् BVaky_1.92a यथैव ब्राह्मणादयः BVaky_3,14.453d यथैव भावान् नाभावः BVaky_3,3.84c यथैव मृगदुग्धादौ BVaky_3,14.419c यथैव सहचारिणि BVaky_3,14.181b यथैवाकाशनास्तित्वम् BVaky_3,7.112a यथैवात्यन्तसंसृष्टस् BVaky_2.302a यथैवाद्बुतया वृत्त्या BVaky_3,9.26a यथैवानर्थकैर् वर्णैर् BVaky_2.413a यथैवाविषयं ज्ञानं BVaky_3,11.8a यथैवाहितगर्भायां BVaky_3,1.64a यथैवैकम् अपादानं BVaky_3,7.78a यथैवैकस्य गन्धस्य BVaky_2.89a यथैषां तत्र सामर्थ्यं BVaky_1.156a यथोक्तं न विरुध्यते BVaky_2.88d यथोत्क्षेपविशेषे ऽपि BVaky_2.20a यथोपलक्षणार्थत्वं BVaky_3,10.9c यथोपलक्ष्यते कालस् BVaky_3,12.10a यथोपलब्धि स्मरणम् BVaky_3,1.108c यथोपलब्धि स्मरणं BVaky_3,9.87c यथौषधिरसाः सर्वे BVaky_3,14.101a यद् अन्तराले ज्ञानं तु BVaky_2.414a यद् अन्तःशब्दतत्त्वं तु BVaky_2.30a यद् अन्ते व्यवतिष्ठते BVaky_3,2.11b यद् अन्वाख्यायकं वाक्यं BVaky_3,14.613a यद् अभागं यद् अक्रमम् BVaky_3,3.81b यद् अम्भसि प्रक्षरणं BVaky_3,9.70c यद् असज् जायते सद् वा BVaky_3,7.49a यद् असाधारणं कार्यं BVaky_2.288a यद् अस्मिन्न् एव तमसि BVaky_1.18c यदा क्रियानिमित्तं तु BVaky_3,14.521a यदा गुणे तदा तद्वद् BVaky_3,7.82c यदा च निर्णयज्ञाने BVaky_3,3.24a यदा जात्यन्तरं बाह्यं BVaky_3,14.297c यदा तत्र पटादयः BVaky_3,14.488b यदा तद्वान् प्रवर्तते BVaky_3,14.238b यदा तु जातिः शक्तिर् वा BVaky_3,1.77a यदा तु व्यपदिश्येते BVaky_3,14.146a यदा त्व् आश्रयभेदेन BVaky_3,14.332a यदा निमित्तैस् तद्वन्तो BVaky_3,14.380a यदा प्रत्यवमर्शस् तु BVaky_3,14.239a यदा प्रत्युपमेयं तु BVaky_3,14.596a यदा भेदान् परित्यज्य BVaky_3,1.96a यदा यो ऽर्थः प्रतीयते BVaky_2.330b यदा वाच्या प्रतीयते BVaky_3,14.317b यदा वाव्यवतिष्ठते BVaky_3,7.106b यदा विषयभिन्नं तत् BVaky_3,14.306c यदा स विषयो णिचः BVaky_3,7.126d यदा सहविवक्षायाम् BVaky_3,1.98a यदा सहविवक्षां ताम् BVaky_3,14.29c यदा संबन्धवज् जातिः BVaky_3,14.357c यदि आकाङ्क्षा निवर्तेत BVaky_2.460a यदि गृह्येत साधनम् BVaky_3,14.586b यदि तु व्यतिरेकेण BVaky_3,14.549a यदि न प्रतिबध्नीयात् BVaky_3,9.5a यदि प्राप्तं प्रधानत्वं BVaky_2.339c यदि भावनिबन्धनम् BVaky_2.342b यदि भिन्नाधिकरणो BVaky_3,14.418a यदि भेदं विशेषयेत् BVaky_3,14.477b यदि भेदाश् च के चन BVaky_3,14.397b यदि षष्ठीद्वितीयान्तान् BVaky_3,14.160a यदि सज् जायते कस्माद् BVaky_3,3.43c यदि सर्वत्र कल्प्यते BVaky_3,14.254b यदि स्यात् तु विवक्षितः BVaky_3,1.5b यदि स्याद् ब्राह्मणश्रुतेः BVaky_3,14.491b यदि स्याद् वचनान्तरम् BVaky_3,11.30b यद् उदुम्बरवर्णानां BVaky_1.154a यद् उपव्यञ्जनं जातेः BVaky_3,14.482a यद् एकग्रहणं कृतम् BVaky_3,1.86b यद् एकत्र विशेषणं BVaky_3,14.513b यद् एकत्वम् असंदिग्धं BVaky_3,7.40c यद् एकं प्रक्रियाभेदैर् BVaky_1.22a यद् एतन् मण्डलं भास्वद् BVaky_1.128a यद् एवम् अवभासते BVaky_2.22d यदैकत्वं विवक्षितम् BVaky_3,7.132b यदैकम् इव मन्यते BVaky_3,1.97b यद् औपम्यं प्रतीयते BVaky_3,14.434b यद् यच् चाप्य् अन्यपूर्वकम् BVaky_3,7.46d यद् यदा यदनुग्राहि BVaky_3,7.12c यद् यद् आश्रीयते तत् तद् BVaky_3,14.143a यद् यद् धर्मे ऽङ्गताम् एति BVaky_3,13.21c यद्य् अन्यो विद्यते ऽवधिः BVaky_3,7.142d यद्य् अपि प्रतिपद्यते BVaky_3,1.93b यद्य् अपि प्रत्ययाधीनम् BVaky_2.286a यद्य् अप्य् अत्र विशेषणम् BVaky_3,14.272b यद्य् अप्य् उपवसिर् देश- BVaky_3,7.154a यद्य् अप्य् उपाधिर् अन्यत्र BVaky_3,14.534a यद्य् अप्य् उभयकर्मजे BVaky_3,7.140b यद्य् अप्य् उभयवृत्तित्वं BVaky_3,14.277a यद्य् अप्य् एकार्थवृत्तिता BVaky_3,14.28b यद्य् अभिन्नार्थम् इष्यते BVaky_2.75b यद्य् अस्तीत्य् अवधार्यते BVaky_2.242b यद्य् आख्यातं निबन्धनम् BVaky_3,8.44b यद्य् एकत्वं न कल्पयेत् BVaky_3,6.28d यद्य् एतौ व्याधितौ स्यातां BVaky_3,1.53a यद् वाचो रूपम् उत्तमम् BVaky_1.18b यद् विद्यायां न विद्यते BVaky_3,9.62d यद्व्यापाराद् अनन्तरम् BVaky_3,7.90b यन् निर्वृत्ताश्रयं कर्म BVaky_3,7.87a यन्नेत्रः प्रतिभात्मायं BVaky_1.122c यम् अर्थम् आहतुर् भिन्नौ BVaky_2.230a ययोर् अतर्किता प्राप्तिर् BVaky_3,14.614a यल् लिङ्गम् उपलभ्यते BVaky_3,8.60b यल् लोको ऽप्य् अनुवर्तते BVaky_3,11.9b यश् च तुल्यश्रुतिर् दृष्टः BVaky_3,14.484a यश् च भेदवतां क्रमः BVaky_3,14.106b यश् चापकर्षपर्यन्तम् BVaky_3,8.10a यश् चाप्रवृत्तिधर्मार्थश् BVaky_3,14.324a यस् तस्माल् लक्ष्यते भेदस् BVaky_2.289c यस् त्व् अन्यस्य प्रयोगेण BVaky_2.266a यस्मात् कुत्सादिहेतवः BVaky_3,14.1d यस्मात् तत्रान्तरङ्गत्वाद् BVaky_3,14.62c यस्माद् आहुर् विशेषवत् BVaky_3,3.73b यस्माद् भिन्नैर् अपि द्रव्यैस् BVaky_3,14.179c यस्माद् विशेषस् तेनात्र BVaky_3,14.141c यस्मान् न प्रतिषिध्यते BVaky_3,14.61d यस्मिन्न् आश्रियते क्व चित् BVaky_3,14.499b यस्मिन्न् उच्चरिते शब्दे BVaky_2.330a यस्मिन्न् उच्चावचा वर्णाः BVaky_1.21c यस्य चेयम् अनेकधा BVaky_1.4b यस्य जातिर् न विद्यते BVaky_3,1.25b यस्य तद् विषयान्तरे BVaky_3,14.460b यस्य तस्य न संबन्धो BVaky_2.113c यस्य नाश्रियते तस्य BVaky_3,7.47c यस्य नास्ति क्रियायोगः BVaky_3,14.206a यस्य सो ऽत्र व्यपेक्ष्यते BVaky_3,14.370d यस्यान्यत्रोपजायते BVaky_3,7.161b यस्यान्यस्य प्रसक्तस्य BVaky_3,1.89a यस्यार्थस्य प्रसिद्ध्यर्थम् BVaky_3,12.18a यस्यार्थं यो ऽवलम्बते BVaky_2.267b यस्यावाच्यत्वम् उच्यते BVaky_3,3.22b यस्यां दृष्टस्वरूपायाम् BVaky_1.169a यस्यां संसृज्यते द्वयम् BVaky_3,14.14b यस्येत्य् एतद् अणो रूपं BVaky_2.100a यस्यैकस्योपदिश्यते BVaky_2.389b यः कर्मण्य् उपदिश्यते BVaky_3,1.72b यः कश् चित् प्रतिपादकः BVaky_2.311d यः क्रतुः शब्दसंज्ञकः BVaky_1.52b यः क्रमाद् उपचीयते BVaky_2.249b यः पातञ्जलिशिष्येभ्यो BVaky_2.485a यः शब्दश् चरितार्थत्वाद् BVaky_3,14.583a यः शब्दः समवस्थितः BVaky_1.66b यः शब्दानुगमाद् ऋते BVaky_1.131b यः शब्दो ऽन्येन युज्यते BVaky_2.284b यः समासादनाद् भेदः BVaky_3,9.113c यः संबन्धिगतो भेदः BVaky_3,14.601a यः संयोगविभागाभ्यां BVaky_1.105a या च बुद्धौ व्यवस्थिता BVaky_1.121b या तस्यां वतिर् इष्यते BVaky_3,14.560b याति तल्लिङ्गसंख्यताम् BVaky_3,14.311d यातीत्य् अत्रेष्यते वतिः BVaky_3,14.512d यादृशः परिकल्प्यते BVaky_2.247d यादृशो ब्राह्मणो भवेत् BVaky_3,14.301b या निमित्तसरूपता BVaky_3,14.13b यान्ति कर्मत्वम् उत्तरम् BVaky_3,7.68d यान्तीवान्यपदार्थत्वं BVaky_3,14.315c या परिप्लवमामता BVaky_2.45b या पुत्रे व्यवतिष्ठते BVaky_3,14.70d या प्रवृत्तिनिवृत्त्यर्था BVaky_2.319a याभ्यां चैकम् अनेकार्थं BVaky_3,14.33c या यथार्थाभिधायिनः BVaky_3,14.622b या लिङ्गेन न युज्यते BVaky_3,14.327b यावच् चाव्यभिचारेण BVaky_2.167a यावतां संभवो यस्य BVaky_3,1.84a यावत् प्रख्या न भिद्यते BVaky_3,14.573b यावत् सिद्धम् असिद्धं वा BVaky_3,8.1a यावद् दृष्टं क्रियान्तरम् BVaky_2.190b यावद्द्रव्यम् अवस्थिता BVaky_3,7.28b यावस्था व्यपदिश्यते BVaky_3,14.566b यावान् अर्थो ऽनुषज्यते BVaky_2.451b यावान् एवाभिधीयते BVaky_2.41b यावांश् च द्व्यणुकादीनां BVaky_3,9.34a या व्यक्तिर् अनुषङ्गिणी BVaky_2.122b या शब्दजातिः शब्देषु BVaky_3,1.10a या संख्यासु प्रवर्तते BVaky_3,11.22b या सामान्याश्रया संज्ञा BVaky_3,14.57a यां पूर्वाहितसंस्कारो BVaky_1.129c यांल् लोको नातिवर्तते BVaky_3,9.48d यांस् तु संभविनो धर्मान् BVaky_2.161a याः पुत्रे rƬhasaæbandhÃ÷ BVaky_3,14.508a युक्तम् औपयिकं राज्ञ BVaky_3,14.578a युक्तयुक्तेषु वा पुनः BVaky_2.449b युक्तं नावयवाः पदे BVaky_2.205d युक्तं यत् साधनत्वं स्यान् BVaky_3,1.67c युक्तं शास्त्रे तद् अश्रुतम् BVaky_3,14.461d युक्तः प्रत्याययत्य् अर्थं BVaky_2.264c युक्तादिनां न शास्त्रेण BVaky_3,14.51c युक्ता प्रणवरूपेण BVaky_1.9c युक्ते स्त्रीत्वम् अवस्थितम् BVaky_3,13.25b युक्तो ऽद्रव्यैर् अकर्मकः BVaky_3,7.69b युगपच् च द्विधर्मभाक् BVaky_3,8.45b युगपच् छ्रूयते क्व चित् BVaky_2.477b युगपद् धर्मभेदेन BVaky_3,12.19c युगपद् भावसत्त्वयोः BVaky_2.339d युगपद् भेदसंसर्गौ BVaky_2.218c युगपद् वर्तमानत्वं BVaky_3,9.54a युगपद्वाचिता सा तु BVaky_3,14.35c युगपन् न विवक्ष्यन्ते BVaky_3,7.144c युगमन्वन्तराणि वा BVaky_3,9.69d युज्यते ऽङ्गीकृताधिक्यं BVaky_3,14.87c युज्यते द्रव्यसंख्यया BVaky_3,1.82b युज्यते प्रत्यवायेन BVaky_3,14.80c युज्यते ब्राह्मणादिभिः BVaky_3,14.256d युज्यते विर् यथा तस्य BVaky_2.200c युज्यन्ते तद्वता सह BVaky_3,14.49d युज्यन्ते साधनाधारैर् BVaky_3,14.257c युधिष्ठिरान्तास् ते ऽन्येषाम् BVaky_3,14.554c युष्मत्पिता त्वत्पितेति BVaky_3,14.124c युष्मदर्थस्य सिद्धत्वान् BVaky_3,10.6a युष्मदः प्रथमान्तस्य BVaky_3,10.6c ये च संभविनो भेदाः BVaky_2.51a ये चापि प्रतिपादकाः BVaky_1.24d ये चाप्य् उष्ट्रासिकादिषु BVaky_2.463b ये चार्थाः स्थितलक्षणाः BVaky_1.24b ये चाव्ययकृतः के चित् BVaky_3,14.438a ये तं तं पुरुषं प्रति BVaky_2.333b ये धर्मा नियतास् तेषां BVaky_3,14.516c ये धर्मा भेदहेतुषु BVaky_3,14.154b येन क्रियापदाक्षेपः BVaky_2.200a येन तद्धर्म गम्यते BVaky_3,14.361b येन तद्वांस् तदाश्रयः BVaky_3,14.313b येन तन् मानम् उच्यते BVaky_3,14.360b येन सायुज्यम् इष्यते BVaky_1.143d येनान्यत् प्रतिपाद्यते BVaky_3,3.26d येनार्थेन प्रयुज्यते BVaky_2.298b येनार्थेनाभिसंबद्धम् BVaky_2.160a येनैव हेतुना श्यामा BVaky_3,14.366a येनैव हेतुना हंसः BVaky_3,8.57a ये ऽन्तराल इव स्थिताः BVaky_3,9.67b ये भावान् वचनं तेषां BVaky_1.38c ये भिन्नार्थाभिधायिनः BVaky_3,14.82b ये मलाः समवस्थिताः BVaky_1.174b ये लोके भाववादिनः BVaky_3,3.64b ये वै वाचम् उपासते BVaky_1.138d ये शब्दा नित्यसंबन्धा BVaky_2.166a ये शब्देषु व्यवस्थिताः BVaky_3,13.3d येषाम् अपूज्यमानत्वं BVaky_3,14.64a येषां समस्तो वाक्यार्थः BVaky_2.395a येषु ण्यर्थो ऽभिधीयते BVaky_3,12.7d येषु प्रत्यर्थवृत्तिषु BVaky_3,14.472b येषु भेदो निवर्तते BVaky_3,14.381b येषु शब्देष्व् अपेक्षितम् BVaky_3,14.177b येषूपमेयवचनः BVaky_3,14.599a येष्व् अन्ते प्रतिषेधनम् BVaky_2.240b येसां गुरुकुलादिना BVaky_3,14.49b येसां शास्त्रं विधायकम् BVaky_3,10.8b ये स्वरूपपदार्थकाः BVaky_2.281b यैर् अप्रयुक्तैः संस्कारः BVaky_3,14.470a यैः शब्दस्यानुगम्यते BVaky_2.263b योगः शब्दार्थयोस् तत्त्वम् BVaky_3,3.3c योगाच् छब्दान्तरेण वा BVaky_2.251d योगाच् छुक्लं पटा इति BVaky_3,14.135b योगादृष्टोपपादिताम् BVaky_2.152b योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां BVaky_3,9.114a योगे दिग्लक्षणो विधिः BVaky_3,6.21b योगे शत्त्र्यादिभिर् यथा BVaky_3,14.493d योगो भवति कर्मणाम् BVaky_3,14.67d yogyatäæ प्रति योग्यता BVaky_3,3.31b योग्यता नियता यथा BVaky_1.100b योग्यत्वम् उपजायते BVaky_2.85d योग्यभावेन च स्थिताः BVaky_1.25b योद्धृत्वं योद्धृषु स्थितम् BVaky_3,7.22b योनिर् विभागवाक्यानां BVaky_2.461c यो ऽन्यः प्रयुज्यते शब्दो BVaky_1.183c यो ऽपभ्रंशः प्रयुज्यते BVaky_1.180b यो ऽपि स्वाभाविको भेदः BVaky_3,14.568a यो य उच्चार्यते शब्दः BVaky_3,14.455a यो य उच्चार्यते शब्दो BVaky_1.62a यो यस्य स्वम् इव ज्ञानं BVaky_1.39a यो ऽर्थ आश्रितनानात्वः BVaky_3,14.403a यो वाचः परमो रसः BVaky_1.12b यो वार्थो बुद्धिविषयो BVaky_2.132a यो वावयवभेदाभ्यां BVaky_3,14.209a यो वा शब्दान्तरैः सह BVaky_2.264b यो ऽश्वे यः पीठ इत्य् अत्र BVaky_3,10.9a यो हि गौर् इति विज्ञाने BVaky_3,14.395c यो ऽंशो येनोपकारेण BVaky_2.434a यौगपद्यम् अतिक्रम्य BVaky_2.251a यौगपद्ये न भिद्यते BVaky_2.468b यौगपद्ये ऽप्य् अनेकेन BVaky_2.469c यौ भेदाव् आश्रितस् तत्स्थे BVaky_3,14.210c यौ लोको नातिवर्तते BVaky_2.467d यौ वर्तेते विरोधिनि BVaky_2.268b यौष्माकस् तावकश् चेति BVaky_3,14.123c रसम् उत्तमशालिनी BVaky_1.160b रसादिभ्यश् च नास्ति सः BVaky_3,14.149d राजत्वेन प्रसिद्धा ये BVaky_3,14.554a राजत्वेन प्रसिद्धे च BVaky_3,14.558c राजदन्ताहिताग्न्यादि- BVaky_3,14.81c राजन्य् एव विवक्षिते BVaky_3,14.556b राजवद् रूपम् अस्येति BVaky_3,14.556a राजवद् वर्तते राजेत्य् BVaky_3,14.553c राजशब्देन राजार्थो BVaky_2.35a राजा जयपराजयौ BVaky_3,7.22d राजादीनाम् उपाश्रिते BVaky_3,14.47b राजानम् अर्हति च्छत्त्रम् BVaky_3,14.560c राजानः सत्त्रम् आसते BVaky_2.455b राजाश्वादिश् च विषयः BVaky_3,14.608a राजाश्वादिषु सर्वथा BVaky_3,14.81d राज्ञः पुत्रस्य नप्तेति BVaky_3,8.51a राज्ञि भृत्यत्वमापन्ने BVaky_3,7.121c राज्ञि राजवद् इत्य् अपि BVaky_3,14.558d रुचकाद्यभिधानानां BVaky_3,2.4c रुच्यर्थादिषु शास्त्रेण BVaky_3,7.130c रुतैर् मृगशकुन्तानां BVaky_3,9.45a रुहौ शुद्धे प्रतीयते BVaky_3,7.59b rƬham अप्य् अपरत्वेन BVaky_3,6.9c rƬhayogÃ÷ क्रियागुणाः BVaky_3,14.441d rƬhÃ÷ सन्ति पदार्थवत् BVaky_3,14.509d rƬhitvasya निवृत्तये BVaky_3,14.240b rƬhini«ÂhÃgha¤ÃdinÃm BVaky_3,8.53c rƬhir अव्यभिचारिणी BVaky_2.129b rƬhiÓabde«u यद्य् अपि BVaky_3,14.509b rƬhÅnÃm इव rƬhibhi÷ BVaky_3,14.26d rƬhyarƬhivibhÃgo ऽपि BVaky_3,14.56c रूपणव्यपदेशाभ्यां BVaky_3,3.55a रूपत्वजातियोगाच् च BVaky_3,11.26c रूपत्वादीनि साधनम् BVaky_3,7.10d रूपनाशे पदानां स्यात् BVaky_2.95a रूपनिर्धारणं विदुः BVaky_2.421b रूपभेदवताम् अपि BVaky_2.109b रूपभेदः क्रमाद् यथा BVaky_2.103b रूपभेदात् प्रकल्पते BVaky_3,14.13d रूपभेदान् निवर्तकः BVaky_3,14.215b रूपभेदो ध्वनेः क्रमात् BVaky_1.95b रूपम् अत्यन्तभेदेन BVaky_2.106c रूपमात्रनिबन्धनः BVaky_2.265d रूपमात्राद् धि वाक्यार्थः BVaky_1.151c रूपम् एकस्य दृश्यते BVaky_3,2.14b रूपम् एकीकृतं यता BVaky_2.128b रूपवज् ज्ञापितस् तस्माद् BVaky_3,14.581c रूपवान् वा विधीयते BVaky_3,14.132b रूपशक्तिसमन्विताः BVaky_2.275b रूपस्य चात्ममात्रानां BVaky_3,13.15a रूपस्य दृशिकर्मत्वे BVaky_3,7.10c रूपं तस्य न विद्यते BVaky_2.46b रूपं न रूपम् अप्य् एवं BVaky_3,11.25c रूपं नास्यापदिश्यते BVaky_3,3.4d रूपं रूपान्तरात् तस्माद् BVaky_2.97c रूपं सर्वपदार्थानां BVaky_2.325a रूपं साधूपलभ्यते BVaky_2.110d रूपाच् च शब्दसंस्कारः BVaky_3,14.138a रूपात् सामान्यवाचित्वं BVaky_3,14.428c रूपादयो यथा दृष्टाः BVaky_1.155a रूपाद् एव तु तादर्थ्यं BVaky_2.276c रूपाद् भेदः प्रतीयते BVaky_2.455d रूपान्तरवतां सताम् BVaky_3,14.377b रूपान्तरेण युक्तानां BVaky_2.393c रूपान्तरेण संस्पर्शो BVaky_3,14.377a रूपाभेदाच् च तद् द्रव्यम् BVaky_3,14.165a रूपाभेदात् तु वाचकः BVaky_3,14.215d रूपाभेदात् त्व् अनिर्ज्ञाता BVaky_3,14.534c रूपाभेदात् प्रतीयते BVaky_3,14.191d रूपाभेदाद् अलक्षितः BVaky_3,14.141b रूपाभेदाद् अलक्षिता BVaky_3,14.251d रूपाभेदाद् अलक्षिताः BVaky_2.347d रूपाभेदाद् विशेषं तम् BVaky_3,14.10c रूपाभेदेन वर्तते BVaky_3,14.150b रूपाभेदे ऽपि गम्यते BVaky_2.303d रूपे रूपम् इति स्मृतम् BVaky_3,11.26d लकृत्यक्तखलर्थानां BVaky_3,8.53a लक्षणत्वं प्रकल्पते BVaky_2.168b लक्षणं तस्य कथ्यते BVaky_3,14.322b लक्षणं तं प्रचक्षते BVaky_3,9.57d लक्षणाद् व्यवतिष्ठन्ते BVaky_2.440a लक्षणायां न बाध्यते BVaky_3,1.70d लक्षणार्था क्रियाश्रुतिः BVaky_3,14.452d लक्षणार्था श्रुतिर् येषां BVaky_2.384a लक्षणा शब्दसंस्कारे BVaky_3,1.50a लक्षणे लक्षणं विदुः BVaky_3,7.24d लक्षिते ऽर्थे प्रयुज्यते BVaky_2.153b लक्ष्यन्ते परिणामेन BVaky_3,9.13c लक्ष्यस्य लोकसिद्धत्वाच् BVaky_2.381a लघ्वर्थम् उपदर्शिताः BVaky_3,13.26d लब्धक्रमे तिरोभावे BVaky_3,1.38c लब्धक्रियाः प्रयत्नेन BVaky_1.111a लब्धपाकासु शक्तिषु BVaky_3,9.16b लब्धाकारपरिग्रहा BVaky_1.136b लभते विषयान्तरे BVaky_3,7.161d लभते संप्रदानताम् BVaky_3,7.129d लभन्ते भेदम् ऊहवत् BVaky_2.258d लस्य कर्मणि भावे च BVaky_3,7.69c लादेशैः स क्रियाभेदो BVaky_3,12.3c लिखाव् अनुपसर्गता BVaky_2.200d लिङ्गत्वेनानुदर्शिताः BVaky_3,13.13d लिङ्गप्रत्यवमर्शेन BVaky_3,14.190c लिङ्गभेदात् तथा सिद्धात् BVaky_3,13.22c लिङ्गम् एवं प्रकल्पते BVaky_3,11.11d लिङ्गम् एवं समर्थ्यते BVaky_3,14.590d लिङ्गम् लिङ्गपरित्यागे BVaky_3,14.152a लिङ्गसंख्यानिमित्तस्य BVaky_3,14.229c लिङ्गसंख्याभिधायिनाम् BVaky_3,14.228d लिङ्गसंख्याविशेषणम् BVaky_3,14.246b लिङ्गसंख्ये गुणानां ते BVaky_3,14.140c लिङ्गसंख्ये न सिध्यतः BVaky_3,14.316b लिङ्गसंख्ये प्रपद्यते BVaky_3,14.190d लिङ्गसंख्ये प्रपद्यते BVaky_3,14.210d लिङ्गसंख्ये प्रपद्यते BVaky_3,14.248d लिङ्गसंख्ये प्रसिध्यतः BVaky_3,14.342d लिङ्गसंख्ये व्यवस्थिते BVaky_3,14.203d लिङ्गसंख्ये स्वभावतः BVaky_3,14.146b लिङ्गसंख्ये स्वभावतः BVaky_3,14.200b लिङ्गस्यानाश्रये सति BVaky_3,14.327d लिङ्गस्यैकस्य सिद्धये BVaky_3,14.594d लिङ्गं तत् तत् प्रचक्षते BVaky_3,13.21d लिङ्गं न व्यतिकीर्यते BVaky_3,6.22d लिङ्गं न संभवत्य् एव BVaky_3,14.321c लिङ्गं प्रति न भेदो ऽस्ति BVaky_3,14.329a लिङ्गं भावे ऽविवक्सितम् BVaky_3,8.61b लिङ्गात् तु स्यात् द्वितीयादेस् BVaky_3,1.56a लिङ्गाद् भेदो ऽनुमीयते BVaky_2.86b लिङ्गाद् वा तन्त्रधर्माद् वा BVaky_2.478c लिङ्गानां लिङ्गतत्त्वज्ञैर् BVaky_3,13.2c लिङ्गानां सप्त वर्णिताः BVaky_3,13.3b लिङ्गानि चास्य भिद्यन्ते BVaky_3,8.63c लिङ्गाभावो हि लिङ्गस्य BVaky_3,14.242c लिङ्गाभ्यां वर्णवाक्ययोः BVaky_2.479b लिङ्गेभ्यो विहिता स्मृतिः BVaky_1.173d लिङ्गेष्व् अपि च संभवः BVaky_3,13.7b लिङ्गैर् वाक्यैश् च सूचिताः BVaky_2.347b लिङ्गोपव्यञ्जनाद् ऋते BVaky_3,14.84b लिन्गेषु नियमस् तथा BVaky_3,13.20d लुक् तत्राप्य् उपलक्षणम् BVaky_3,14.183d लुक् तद्धितलुकीति स्याल् BVaky_3,14.183c लुग् अन्वाख्यायते तस्माद् BVaky_3,14.149c लुगादि न विरुध्यते BVaky_3,14.45b लुप्तोपमानि तान्य् आहुस् BVaky_3,14.381c लुबन्तप्रचयो भवेत् BVaky_3,14.597d लुबन्तस्य प्रधानत्वात् BVaky_3,14.158c लुबन्ते संनिपतितं BVaky_3,14.158a लुम् मनुष्ये तथोक्तं स्याल् BVaky_3,14.594c लृलुटोर् ग्रहणे भेदो BVaky_2.99c lokarƬhà स्वभावतः BVaky_3,14.155b लोकलिङ्गपरिग्रहे BVaky_3,14.320b लोकस् तत्रानुगम्यते BVaky_3,6.25d लोके यत्रोपलभ्यते BVaky_3,13.23b लोके यद् अभिधीयते BVaky_3,14.577b लोके ऽर्थरूपतां शब्दः BVaky_2.130a लोके शास्त्रे च कार्यार्थं BVaky_2.345c लोके संख्यानिबन्धनः BVaky_3,11.1d लोको न व्यतिवर्तते BVaky_1.149d लोको ऽप्य् आगमम् आश्रितः BVaky_3,11.6b लोप इत्य् उपपद्यते BVaky_2.70d लोपस् तस्याभिधीयते BVaky_3,14.583d लोष्टादिषु विपर्ययात् BVaky_3,14.281d लौकिकः क्व चिद् उच्चरन् BVaky_2.374b लौकिकः प्रविभज्यते BVaky_3,3.88d लौकिके वर्त्मनि स्थितौ BVaky_3,3.55b लौकिको ऽर्थो न भिद्यते BVaky_3,14.249b लौकिको ऽर्थो न विद्यते BVaky_2.210d वक्तव्यं केन धर्मेण BVaky_3,14.491c वक्तव्या सविभक्तिता BVaky_3,14.587d वक्ता द्वन्द्वस् तु तद्वताम् BVaky_3,14.195d वक्ता वाच्यं प्रयोजनम् BVaky_3,2.17b वक्तुम् इष्टे क्रियावता BVaky_3,14.505b वक्तुर् इच्च्चानुवर्तिना BVaky_1.111b वक्त्रान्यथैव प्रक्रान्तो BVaky_2.135a वक्ष्यति ब्राह्मणश्रुतिः BVaky_3,14.540d वचनं कुण्डलाश्रयम् BVaky_3,7.115d वचनं क्षत्रियाश्रयम् BVaky_3,14.385d वचनं च प्रसज्यते BVaky_3,14.138d वचनाद् अनुगम्यते BVaky_3,14.418b वचनाद् अवसीयताम् BVaky_3,7.165b वचनाद् आश्रयस्य ये BVaky_3,14.140b वचनानां च संभवः BVaky_3,14.333d वचनान्तरयोगे हि BVaky_3,14.288c वचनायानिबन्धनम् BVaky_3,3.80b वचने नियमः शास्त्राद् BVaky_3,14.330a वज्रादर्शतलादिषु BVaky_1.103b वतिप्रकरणं तद् धि BVaky_3,14.590c वतिशेषो ऽभिधीयते BVaky_3,14.579b वतिः स्वार्थे विधीयते BVaky_3,14.584d वत्यन्तावयवे वाक्ये BVaky_3,14.434a वत्यन्तेष्व् अनुगम्यते BVaky_3,14.587b वत्यर्थं नञ्स्नञाव् इति BVaky_3,14.589b वत्यर्थं नावगाहेते BVaky_3,14.588a वत्यर्थेनापदिश्यते BVaky_3,14.523b वदत्य् औदुम्बरायणः BVaky_2.344d वधादिर् उपमेये ऽर्थे BVaky_3,14.611c वधो यस्य तु दस्युना BVaky_3,14.615b वनम् वृक्षा इति यथा BVaky_3,8.59a वप्रप्राकारकल्पैश् च BVaky_2.292a वयस्विनि परिच्छेदः BVaky_3,14.127a वरणादिषु शिष्यते BVaky_3,14.111b वर्णत्वेनोपचर्यते BVaky_3,14.19d वर्णभागेषु दृष्यते BVaky_2.11b वर्णवाक्यपदादिषु BVaky_1.104b वर्णवाक्यपदेषु ये BVaky_1.91b वर्णवाक्यपदेष्व् एवं BVaky_2.21a वर्णः प्रत्यायकः क्व चित् BVaky_2.40d वर्णः स्याद् अभिधायकः BVaky_2.213d वर्णादिपरिणामेन BVaky_2.185c वर्णानाम् अपि सांनिध्यात् BVaky_2.63c वर्णानाम् अर्थवत्तायां BVaky_2.400a वर्णानाम् अर्थवत्त्वं तु BVaky_2.357a वर्णानां च पदानां च BVaky_2.52a वर्णानां पदम् अर्थेन BVaky_2.205c वर्णान्तरसरूपत्वं BVaky_2.11a वर्णास् ते च पदे यदि BVaky_2.28b वर्णेन केन चिन् न्यूनः BVaky_2.214a वर्णेभ्यः पदवाक्ययोः BVaky_2.213b वर्णेषु वर्णभागानां BVaky_2.28c वर्णेष्व् अवयवा न च BVaky_1.74b वर्णेष्व् एवोपलीयते BVaky_1.118d वर्णो ऽप्य् अन्येन वर्णेन BVaky_2.62c वर्तते कुत्सितश्रुतिः BVaky_3,14.2b वर्तते गृहतुल्ये च BVaky_3,14.531c वर्तते निष्पदिर् यदा BVaky_3,9.106b वर्तते परधर्मेण BVaky_3,14.350c वर्तते ब्राह्मणश्रुतिः BVaky_3,14.490b वर्तते ब्राह्मणादिवत् BVaky_3,14.286d वर्तते यो बहुष्व् अर्थो BVaky_3,14.331a वर्तते ऽवयवे नापि BVaky_3,14.476c वर्तन्ते ब्राह्मणादयः BVaky_3,14.483d वर्तमानत्वम् आगतः BVaky_3,9.55b वर्तमानो द्विधाख्यात BVaky_3,9.38c वर्तमानो ऽभिधीयते BVaky_3,14.415b वर्तयन्तः प्रकल्पिताम् BVaky_3,14.95b वर्त्मनाम् अत्र केषाम् चिद् BVaky_2.488a वसताव् अप्रयुक्ते ऽपि BVaky_3,7.155a वस्तु किं चन विद्यते BVaky_3,9.6d वस्तुतस् तद् अनिर्देश्यं BVaky_3,7.91a वस्तुनो ग्रहनाद् विना BVaky_3,8.32b वस्तुमात्रनिवेशित्वात् BVaky_2.123c वस्तुमात्रम् उदाहृतम् BVaky_2.488b वस्तु वा तद्विरोधि यत् BVaky_3,8.31b वस्तु संसर्गरूपेण BVaky_2.426c वस्तूपलक्षणं यत्र BVaky_3,4.3a वस्तूपलक्षणं सत्त्वे BVaky_3,14.343c वस्तूपलक्षणः शब्दो BVaky_2.438a वस्तूपलक्षणे तत्र BVaky_3,5.5a वस्त्रादिष्व् अपि गृह्यते BVaky_3,1.7d वस्त्वन्तरनिबन्धनः BVaky_3,9.112d वस्त्वन्तरम् उपक्षिप्तम् BVaky_3,14.232c वस्त्व् अन्यद् अनुगम्यते BVaky_3,8.32d वस्त्वाकारनिरूपणा BVaky_1.142d वस्त्वाश्रितम् इदं पुनः BVaky_3,3.79b वाक्य एव प्रयुज्यते BVaky_3,14.73d वाक्यनां तेन संग्रहः BVaky_2.393d वाक्यभेदान् न विद्यते BVaky_2.448d वाक्यभेदे ऽवतिष्ठते BVaky_2.471d वाक्यम् अप्य् एवम् इष्यते BVaky_2.54d वाक्यम् इत्य् अभिधीयते BVaky_2.327d वाक्यरूपस्य वाक्यार्थे BVaky_2.262c वाक्यशेषः समर्थ्यते BVaky_3,14.464b वाक्यशेषो ऽनुमीयते BVaky_2.353b वाक्यशेषो ऽश्रुतो भवेत् BVaky_3,14.523d वाक्यस्थं तावतो ऽर्थस्य BVaky_2.41c वाक्यस्य बुद्धौ नित्यत्वम् BVaky_2.344a वाक्यस्यार्थः प्रयोजनम् BVaky_2.113b वाक्यस्यार्थात् पदार्थानाम् BVaky_2.269a वाक्यस्याव्यभिचारिणीम् BVaky_2.56d वाक्यं तद् अपि मन्यन्ते BVaky_2.326a वाक्यं न्यायापवादयोः BVaky_2.350b वाक्यं प्रति मतिर् भिन्ना BVaky_2.2c वाक्यं वर्णपदाभ्यां च BVaky_1.73c वाक्यं वाक्यार्थ एव च BVaky_2.419d वाक्यं वा स्याद् vibhëitam BVaky_3,14.86b वाक्यात् पदानाम् अत्यन्तं BVaky_1.74c वाक्यात् प्रकरणाद् अर्थाद् BVaky_2.314a वाक्यादेर् द्वित्वदर्शनात् BVaky_2.326d वाक्यानाम् उपपद्यते BVaky_2.113d वाक्यानां समुदायश् च BVaky_2.76a वाक्यानां संभवः पृथक् BVaky_2.112b वाक्यान्तरविभागेन BVaky_2.88c वाक्यान्तराणां प्रत्येकं BVaky_2.393a वाक्याभिव्यक्तिहेतुभिः BVaky_1.93b वाक्यार्तम् एव तं प्राहुर् BVaky_2.42c वाक्यार्थ इति ताम् आहुः BVaky_2.143c वाक्यार्थस्य तदैको ऽपि BVaky_2.40c वाक्यार्थस्य निरूपणम् BVaky_2.60d वाक्यार्थस्याभ्युपायो ऽसाव् BVaky_2.248c वाक्यार्थं भिन्नलक्षणम् BVaky_2.55d वाक्यार्थः परिकल्प्यते BVaky_2.71b वाक्यार्थः संनिविशते BVaky_2.61a वाक्यार्थात् समपोद्धृताः BVaky_3,7.164d वाक्यार्थाद् अतदर्थेषु BVaky_3,9.94c वाक्यार्थावगमस् तथा BVaky_2.7d वाक्यार्थोपनिबन्धनम् BVaky_2.325b वाक्यार्थो ऽपि न विद्यते BVaky_2.76d वाक्यार्थो यो ऽभिसंबन्धो BVaky_2.441a वाक्ये चैवं विशिष्यते BVaky_2.402b वाक्ये ऽत्यन्तविलक्षणे BVaky_2.92b वाक्ये दृष्टं यद् अत्यन्तम् BVaky_3,14.130c वाक्येनावचनात् तथा BVaky_3,14.41b वाक्ये ऽपि तेन नैकत्व- BVaky_3,14.295c वाक्ये ऽपि नियता धर्माः BVaky_3,14.37a वाक्ये प्रक्रम्यते तदा BVaky_3,14.146d वाक्येभ्यः प्रविभक्तानाम् BVaky_2.424c वाक्ये यद्य् अपि दृश्यते BVaky_3,14.237b वाक्ये शब्दः प्रयुज्यते BVaky_3,14.466d वाक्येषु अर्थान्तरगतः BVaky_2.37a वाक्येषु पदम् एकं च BVaky_1.72c वाक्येष्व् अपि नियम्यते BVaky_3,12.3d वाक्येष्व् अर्थो न तादृशः BVaky_2.247b वाक्ये सकृद् अपि श्रुते BVaky_2.478b वाक्ये समाप्ते वाक्यार्थम् BVaky_2.246c वाक्ये संपद्यतेः कर्ता BVaky_3,7.116a वाग् एव प्रकृतिः परा BVaky_1.136d वाग्रूपता चेत् उत्क्रामेद् BVaky_1.132a वाग्विभागा गवादयः BVaky_1.137d वाङ्नेत्रा वाङ्निबन्धनाः BVaky_1.137b वाङ्मलानां चिकित्सितम् BVaky_1.14b वाचकत्वं निवर्तते BVaky_2.341b वाचकत्वाविशेषे वा BVaky_3,3.30c वाचकः कैश्चिद् इष्यते BVaky_3,3.30b वाचकः सलिलादिषु BVaky_2.158d वाचको नानुवर्तते BVaky_3,14.207b वाचकौ मध्यमोत्तमौ BVaky_3,10.1d वाचम् आप्याययन् पुनः BVaky_1.162d वाचश् चैवात्र संभवः BVaky_3,14.323d वाचश् चोपप्लवो ध्रुवः BVaky_1.88b वाचस् तत्त्वे व्यवस्थितः BVaky_1.145b वाचं ज्ञाने निवेश्य च BVaky_1.146b वाचः संस्कारम् आधाय BVaky_1.146a वाचिका द्योतिका व स्युर् BVaky_2.164a वाचिका द्योतिका वापि BVaky_3,14.99a वाच्यधर्मातिवर्तिनीम् BVaky_3,3.19b वाच्यम् अभ्युदयार्थिनाम् BVaky_1.156d वाच्यम् इत्यवसीयेत BVaky_3,3.20c वाच्यम् एव तदा भवेत् BVaky_3,3.20d वाच्यं तेनैव शब्देन BVaky_3,14.356c वाच्या वा सर्वनामभिः BVaky_3,14.315b वाच्या सा सर्वशब्दानां BVaky_3,2.16a वाच्यास् ते लिङ्गसंख्ययोः BVaky_3,14.159d वादे बुद्धिविपर्ययः BVaky_1.182d वायुम् आविशति प्राणम् BVaky_1.116c वायुर् आश्रयतां गतः BVaky_1.117b वायुस् तत्रैव कालात्मा BVaky_3,9.42c वायोर् अणूनां ज्ञानस्य BVaky_1.110a वाहीके ऽपि व्यवस्थितः BVaky_2.252d वाहीको न द्विर् उच्यते BVaky_3,14.625d विकल्परूपं भजते BVaky_3,2.8a विकल्पवति वा वृत्तिर् BVaky_3,14.192a विकल्पसंनियोगाभ्यां BVaky_3,13.3c विकल्पः कैश्चिद् इष्यते BVaky_3,1.80b विकल्पातीततत्त्वेषु BVaky_3,6.25a विकल्पाद्यभिधेयस्य BVaky_3,14.196a विकल्पा भावनाश्रयाः BVaky_2.116b विकल्पाभ्युच्चयाभ्यां वा BVaky_3,14.97c विकल्पाः सप्त दर्शिताः BVaky_3,13.2d विकल्पेनैव सर्वत्र BVaky_3,7.134a विकल्पोत्थापितेनैव BVaky_3,3.82a विकारापगमे सत्यं BVaky_3,2.15a विकारापगमे सत्यां BVaky_3,2.15c विकारे क्षीरबीजयोः BVaky_1.94b विकारो जन्मनः कर्ता BVaky_3,7.114a विकार्यं कैश् चिद् अन्यथा BVaky_3,7.48b विकृतं तत् तद् अन्यथा BVaky_3,2.13d विकृतं न च नान्यथा BVaky_3,2.12d विगुणेष्व् अभिधातृषु BVaky_1.181b विग्रहान्तरकल्पनात् BVaky_3,14.552b विग्रहे न प्रयुज्यते BVaky_3,14.468b विचित्राः प्रतिपत्तये BVaky_3,14.50b विचित्रैवोपलभ्यते BVaky_3,3.65d विच्छिन्नं स्पृश्यते हि तत् BVaky_2.291d विच्छेदग्रहणे ऽर्थानां BVaky_2.143a विच्छेदप्रतिपत्तौ च BVaky_2.242a वितर्कितः पुरा बुद्ध्या BVaky_1.48a विद्यते दर्शनादिभिः BVaky_3,7.52b विद्यते लक्षणार्थत्वं BVaky_3,14.519c विद्यन्ते वाचकाः शब्दा BVaky_3,1.102c विद्यमानासु संख्यासु BVaky_3,14.113a विद्यमानाः प्रधानेषु BVaky_3,5.4a विद्या नातिप्रसीदति BVaky_2.490d विद्याभेदाः प्रतायन्ते BVaky_1.10c विद्यायां प्रविलीयते BVaky_1.128d विद्यैवेकपदागमा BVaky_1.9b विद्वान् ईक्षेत युक्तितः BVaky_2.141b विद्वान् कश् चित् प्रवर्तते BVaky_2.322d विधत्ते क्रमरूपताम् BVaky_3,9.42d विधातव्येन वस्तुना BVaky_3,10.5b विधातुस् तस्य लोकानाम् BVaky_1.10a विधिभिः प्रतिषेधैश् च BVaky_3,14.43a विधिवाक्यान्तरे संख्या BVaky_3,1.71a विधिवाक्ये श्रुता संख्या BVaky_3,1.70c विधिशेषस् तथा सति BVaky_2.351b विधीयमानं यत् क्रर्म BVaky_2.320a विधेयत्वान् न गम्यते BVaky_3,14.607b विधेयवन् निवर्त्ये ऽर्थे BVaky_2.353c विधेयस् तत्र लादयः BVaky_3,3.46b विधौ वा प्रतिषेधे वा BVaky_3,1.28a विध्यत्य् अधनुषेत्य् अत्र BVaky_2.311a विना तेन न संख्यानाम् BVaky_3,11.15c विनाद्रव्याभिधायिताम् BVaky_3,14.337b विनापायविवक्षया BVaky_3,7.145b विनापि तत्प्रयोगेण BVaky_2.451c विना प्राणेन वर्तते BVaky_1.162b विना बुद्धिः प्रवर्तते BVaky_3,6.2d विनाभिसंधिना शब्दः BVaky_2.476c विना वाच्येन केन चित् BVaky_2.54b विना विभक्त्या संबन्धो BVaky_3,14.230c विनाशायैव तत् शृष्टम् BVaky_3,9.22c विनाशे चापि तद्वताम् BVaky_3,9.3b विनाशे ऽप्य् अपदार्थता BVaky_3,8.28b विना सत्त्वाभिधानेन BVaky_2.430c विना संख्याभिधानाद् वा BVaky_2.165a विनिपातो न दुर्लभः BVaky_1.42d विनियोगक्रमस् त्व् अयम् BVaky_2.82b विनियोगविशेषांश् च BVaky_3,7.92c विनियोगाद् ऋते शब्दो BVaky_2.403a विनिवृत्ते क्रियापदे BVaky_2.199b विनैकत्वेन नेतरत् BVaky_3,6.26b विनैव पुत्रानुगमाद् BVaky_3,14.70c विनैव प्रत्ययैर् वृत्तौ BVaky_3,14.82a विनैवाश्वेन गम्यते BVaky_2.36b विपरीतं च सर्वत्र BVaky_1.157c विपरीतार्थवृत्तित्वं BVaky_3,7.120a विपरीतास् त्व् असाधवः BVaky_1.27d विपर्ययम् अभावं वा BVaky_3,3.52c विपर्यये वा भिन्नस्य BVaky_2.389c विपर्यासाद् इवार्थस्य BVaky_2.274a विप्रकर्षे ऽपि संसर्गाद् BVaky_3,1.49c विप्रयोगे प्रवर्तते BVaky_2.162d विप्लवैर् अनुषङ्गिभिः BVaky_1.170b विप्सासादृश्ययोर् वृत्तिर् BVaky_3,14.622a विभक्त इव दृश्यते BVaky_3,14.312d विभक्तयोनि यत् कार्यं BVaky_3,7.108a विभक्तं प्रतिपत्तृभिः BVaky_3,14.44d विभक्ताः कल्पितात्मानो BVaky_3,14.69c विभक्ताः प्रतिपद्यते BVaky_3,9.37d विभक्तिपरिणामे च BVaky_3,14.459c विभक्तिपरिणामेन BVaky_3,14.467c विभक्तिभिर् नियोगः स्याद् BVaky_3,14.586c विभक्तिभेदो नियमाद् BVaky_3,14.8a विभक्तिर् या विधीयते BVaky_3,1.90b विभक्तिवाच्यः स्वार्थत्वान् BVaky_3,14.116c विभक्तिश्रवणाद् ऋते BVaky_3,11.29b विभक्तिस् तत्र वर्तते BVaky_3,11.27d विभक्तेनात्मना स्थितम् BVaky_3,9.3d विभक्तेश् चावतिष्ठते BVaky_3,14.510d विभक्त्यन्तरयोगो हि BVaky_3,14.460a विभक्त्यन्तरसंबन्धः BVaky_3,14.460c विभक्त्यन्तरं आश्रितम् BVaky_3,14.547d विभक्त्यर्थप्रधानत्वात् BVaky_3,14.221a विभक्त्यर्थप्रधाने च BVaky_3,14.220c विभक्त्यर्थाभिधानाद् वा BVaky_3,14.218a विभक्त्यर्थेन चाविष्टं BVaky_3,14.244a विभक्त्यर्थेन भिद्यते BVaky_3,11.31d विभक्त्यर्थे ऽव्ययीभाव- BVaky_3,7.165a विभक्त्यर्थो ऽन्य इष्यते BVaky_3,7.43d विभक्त्या तु सहोच्यते BVaky_3,11.29d विभक्त्यादिभिर् एवासाव् BVaky_3,7.13c विभक्त्या नाभिधीयते BVaky_3,11.27b विभक्त्या विद्यते विना BVaky_3,14.230d विभक्त्या व्यज्यते विना BVaky_3,14.125d विभजन् स्वात्मनो granthŤ BVaky_1.118a विभज्य बन्धनान्य् अस्याः BVaky_1.146c विभज्य बहुधात्मानं BVaky_1.125a विभवन्ति न शक्तयः BVaky_2.276b विभागम् इव मन्यन्ते BVaky_3,14.94c विभागः परमार्थतः BVaky_3,8.46d विभागः परिकल्पितः BVaky_3,14.585d विभागेन समाख्याने BVaky_3,14.36c विभागेनैव कल्पितः BVaky_2.345d विभागे प्रविभक्ते तु BVaky_3,7.140c विभागैः प्रक्रियाभेदम् BVaky_2.13c विभागो व्यवतिष्ठते BVaky_2.478d vibhëà लुङ् न कल्पते BVaky_3,14.123b विभुत्वम् एतद् एवाहुर् BVaky_3,6.17c विम्शत्यादिसु सान्यस्व BVaky_3,11.19c विरुद्ध इव दृश्यते BVaky_2.402d विरुद्धपरिमाणेषु BVaky_1.103a विरुद्धम् उपलभ्यते BVaky_3,2.18d विरुद्धं चाभिसंबन्धम् BVaky_2.246a विरुद्धानि यथैकस्य BVaky_3,2.17c विरुद्धाव् अनुषङ्गिणौ BVaky_2.218d विरुद्धाश्रयरूपताम् BVaky_3,9.101d विरुद्धे ऽर्थे स्वभावतः BVaky_3,14.275b विरूपावयवक्रियाः BVaky_3,9.81b विरोधम् अनवस्थां वा BVaky_3,3.28c विरोधः सह वा स्थितिः BVaky_2.396d विरोधात् क्रियया तस्मात् BVaky_3,14.442c विरोधाद् अन्यसंख्यया BVaky_2.391b विरोधान् न तदाश्रये BVaky_3,11.23d विरोधिख्यापनायैव BVaky_3,3.49c विरोधित्वात् प्रसज्येत BVaky_3,14.320c विरोधित्वेन वर्तते BVaky_3,14.242d विरोधिष्व् अविरोधिनीम् BVaky_3,3.49b विरोधी वा निवर्तते BVaky_3,14.96b विवक्षा च व्यवस्थिता BVaky_3,13.24d विवक्षा दृश्यते यतः BVaky_3,7.91d विवक्षानियमाश्रयः BVaky_3,13.19b विवक्षितनिबन्धना BVaky_3,12.5d विवक्षितास्य यावस्था BVaky_3,3.21c विवक्ष्यते यदा तत्र BVaky_3,7.90c विवर्तते ऽर्थभावेन BVaky_1.1c विवर्तमाना स्थानिषु BVaky_1.121c विविभक्तिः प्रकृत्यर्थं BVaky_3,14.459a विवेके ज्ञातशक्तयः BVaky_2.166b विशिष्ट एव चन्द्रस्थो BVaky_3,14.416c विशिष्टकालता पूर्वं BVaky_3,9.96a विशिष्टकालसंबन्धाद् BVaky_3,9.9a विशिष्टकालसंबन्धाल् BVaky_3,9.16a विशिष्टगुणभिन्ने ऽर्थे BVaky_3,14.417c विशिष्टग्रहणे सति BVaky_3,14.341d विशिष्टत्वं न सिध्यति BVaky_3,9.94d विशिष्टद्रव्यसंबन्धे BVaky_1.33c विशिष्टम् अवधिं तं तम् BVaky_3,9.68a विशिष्टम् उपलभ्यते BVaky_3,14.131d विशिष्टरूपा सा संज्ञा BVaky_2.354c विशिष्टं साधनं विदुः BVaky_3,7.17d विशिष्टाभावलक्षणम् BVaky_2.241b विशिष्टार्थनिबन्धनम् BVaky_2.220d विशिष्टार्थनिवेशिनम् BVaky_1.175d विशिष्टार्थानुपातिनि BVaky_3,14.247d विशिष्टार्थाभिधायिनाम् BVaky_2.196b विशिष्टा वा स्तनादयः BVaky_3,13.1b विशिष्टाश्रयवाचिनाम् BVaky_3,14.224b विशिष्टे ऽर्थे प्रयुज्यते BVaky_2.155b विशिष्टे ऽर्थे व्यवस्थितम् BVaky_3,14.54b विशिष्टैव क्रिया येन BVaky_2.71a विशिष्टोपहितां चेति BVaky_2.152c विशिष्टो ऽर्थः प्रतीयते BVaky_3,14.4d विशिष्टो ऽर्थो ऽभिधीयते BVaky_2.413b विशिष्टो ऽर्थो ऽभिधीयते BVaky_2.413d विशेशशब्दाः केषां चित् BVaky_2.17a विशेशाणां प्रकाशकः BVaky_2.153d विशेष इति गम्यते BVaky_3,14.399d विशेष एव प्रक्रान्ता BVaky_3,14.260c विशेष एव सामान्यं BVaky_3,14.142a विशेषकर्मसंबन्धे BVaky_3,14.66a विशेषणविशेष्यत्वम् BVaky_3,14.64c विशेषणविशेष्यत्वं BVaky_3,14.6a विशेषणविशेष्यत्वं BVaky_3,14.21c विशेषणविशेष्यत्वं BVaky_3,14.255c विशेषणविशेष्यत्वं BVaky_3,14.258c विशेषणविशेष्ययोः BVaky_3,14.94d विशेषणविशेष्यवत् BVaky_2.369d विशेषणविशेस्यत्वं BVaky_3,14.53a विशेषणं ततो dharmä BVaky_3,14.157c विशेषणं तदाक्षेपात् BVaky_3,9.99c विशेषणं ब्राह्मणादि BVaky_3,14.306a विशेषणाद् विशेष्ये ऽर्थे BVaky_3,14.89a विशेषणानां चाजातेर् BVaky_3,14.153c विशेषदर्शनं यत्र BVaky_3,7.66a विशेषनिरपेक्षो ऽन्यः BVaky_3,14.66c विशेषम् अनुरुध्यते BVaky_3,7.154b विशेषलाभः सर्वत्र BVaky_3,7.52a विशेषविधिनार्थित्वाद् BVaky_2.353a विशेषविषया च या BVaky_3,14.57b विशेषवृत्तिं तं सर्वम् BVaky_3,14.499c विशेषवृत्तेर् अपि च BVaky_3,14.141a विशेषशब्दैर् उच्यन्ते BVaky_3,5.4c विशेषस्मृतिहेतवः BVaky_2.316d विशेषस्याप्रयोगे तु BVaky_3,14.316a विशेषः श्रूयमाणो ऽपि BVaky_3,14.65a विशेषा इति वर्ण्यन्ते BVaky_3,14.500c विशेषाद् भिद्यते यथा BVaky_3,7.100d विशेषा न हि सर्वेषां BVaky_2.68c विशेषा यद्य् अपि श्रुताः BVaky_3,14.137b विशेषा यद्य् अपि श्रुताः BVaky_3,14.214b विशेषा ये व्यवस्थिताः BVaky_3,1.103b विशेषावचनात् तत्र BVaky_3,14.270c विशेषास् त इहाश्रिताः BVaky_3,14.400d विशेषास् तस्य ते मताः BVaky_3,9.8b विशेषाः प्रतिपादकाः BVaky_2.176d विशेषाः प्राप्यमाणस्य BVaky_3,7.53c विशेषे ऽङ्गीकृते तथा BVaky_3,14.85b विशेषेच्छा तु तादृशी BVaky_3,14.70b विशेषे जातिर् इष्यते BVaky_3,1.14d विशेषेण निदर्श्यते BVaky_2.311b विशेषेषु विशिष्टता BVaky_3,11.11b विशेषेष्व् इव तद्विदाम् BVaky_3,1.46d विशेषे समवस्थितः BVaky_3,14.426b विशेषेसु व्यवस्थितम् BVaky_3,14.166b विशेषैर् भिन्नरूपैस् तद् BVaky_3,14.165c विशेषैः क्षत्रियादिभिः BVaky_3,14.311b विशेषो ऽत्रातिदिश्यते BVaky_2.78d विशेषो वापि जातिवत् BVaky_3,1.12b विशेषो व्यापृतो यदि BVaky_3,5.5b विशेषौ तत्र हि श्रुतौ BVaky_3,14.208b विशेष्यं स्याद् अनिर्ज्ञातं BVaky_3,14.7a विशेष्येषु यथाभूतः BVaky_3,14.273a विशेसाद् भिद्यते यतः BVaky_3,14.142b विश्वस्यानेकधर्मणः BVaky_3,7.2b विश्वस्यास्य निबन्धनी BVaky_1.122b विषमे पथि धावता BVaky_1.42b विषयत्वम् अनापन्नैः BVaky_1.57a विषयत्वं प्रति क्रिये BVaky_3,7.64d विषयत्वेन वर्तते BVaky_2.145d विषयस् तत्र भिद्यते BVaky_3,9.92d विषयस्य तु संस्कारः BVaky_1.81c विषयं कृत्रिमस्यापि BVaky_2.374a विषयान्तरवर्तिना BVaky_3,14.73b विषयेण भविष्यता BVaky_3,9.103b विषये ऽदर्शनात् तत्र BVaky_3,14.583c विषयेन्द्रिययोर् इष्टा BVaky_1.82c विषये यतशक्तित्वात् BVaky_2.410c विषये विद्यते वतेः BVaky_3,14.564d विषये ऽस्मिन् विभक्तयः BVaky_3,14.549b विषयोपनिपाति तत् BVaky_3,1.109d विषयो ऽप्य् उपपद्यते BVaky_3,14.570d विषाणात् समवायिनः BVaky_3,14.234b विषादिषु भयादिभ्यस् BVaky_3,7.80c विषापहरणादिषु BVaky_1.155d विहितस्य परार्थत्वाच् BVaky_3,1.69c विहिता दर्शनार्थं तु BVaky_2.198c विहितास् ते च संस्कार्याः BVaky_3,1.61c वीप्साया विषयाभावाद् BVaky_2.391a वृक्षवल्मीकपर्वतैः BVaky_2.172b वृक्षस्य पर्णं पततीत्य् BVaky_3,7.143c वृक्षाद्यर्थान्वयस् तस्माद् BVaky_3,7.43c वृक्षो नास्तीति वाक्यं च BVaky_2.241a वृत्तं वृत्तौ प्रयुज्यते BVaky_3,14.409b वृत्ताव् अपि न हीयते BVaky_3,14.48d वृत्ताव् अवयवस्यात्त्वं BVaky_3,14.61c वृत्ताव् आख्यातसदृशं BVaky_2.35c वृत्तिकालः स्वकालश् च BVaky_1.104c वृत्तिभेदं तु वैकृतः BVaky_1.79b वृत्तिभेदं प्रचक्षते BVaky_1.76d वृत्तिभेदेन वर्ण्यते BVaky_2.58b वृत्तिम् एके प्रचक्षते BVaky_3,14.89d वृत्तिर् अन्यपदार्थे या BVaky_3,14.39a वृत्तिर् अन्यानपेक्षया BVaky_2.262d वृत्तिर् अभ्युपगम्यते BVaky_3,14.278d वृत्तिर् अभ्युपगम्यते BVaky_3,14.614d वृत्तिर् जन्मवतां स्मृता BVaky_3,9.23d वृत्तिर् न स्याद् गवादिषु BVaky_3,14.451d वृत्तिर् या तस्य शास्वती BVaky_3,9.30b वृत्तिलाभः प्रकल्पते BVaky_3,9.9b वृत्तिशब्दो ऽन्य एवायं BVaky_3,14.214c वृत्तिषु प्रतिपद्यते BVaky_3,14.136b वृत्तिस् तस्य क्रियारूपा BVaky_1.52c वृत्तिस् तस्य न विद्यते BVaky_3,14.252d वृत्तिं वर्तयताम् एवम् BVaky_3,14.98a वृत्तिः कृष्णतिलेष्व् इष्टा BVaky_3,14.22c वृत्तेर् अभिन्नरूपत्वात् BVaky_3,14.137c वृत्तो ऽक्तपरिमाणके BVaky_3,14.485b वृत्तौ तच् चोपजायते BVaky_3,14.113d वृत्तौ तस्य प्रधानत्वात् BVaky_3,14.287c वृत्तौ नित्यं न विद्यते BVaky_3,14.65d वृत्तौ नित्यं प्रयुज्यते BVaky_3,14.118b वृत्तौ निरादिभिश् चैवं BVaky_2.331c वृत्तौ पदार्थभेदेन BVaky_2.226c वृत्तौ यथा गताद्यर्थम् BVaky_3,14.257a वृत्तौ यो युक्तवद्भावो BVaky_3,14.111a वृत्तौ विशिष्टरूपत्वाच् BVaky_3,14.193a वृत्तौ विशेषणाकाङ्क्षा- BVaky_3,14.47c वृत्तौ विशेषवृत्तित्वाद् BVaky_3,14.38a वृत्तौ सङ्घीभवन्तीति BVaky_3,7.116c वृत्तौ संख्याविशेषाणां BVaky_3,14.112c वृत्त्यवृत्त्योः प्रयोगज्ञैर् BVaky_3,14.44c वृद्धिसंज्ञा समाप्यते BVaky_2.381d वृद्ध्यादयो यथा शब्दाः BVaky_1.60a वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् BVaky_2.369a वृषभोदकयावकाः BVaky_2.12b वृषलैर् न प्रवेष्टव्यम् BVaky_2.385a वेगप्रचयधर्मणः BVaky_1.112b वेदविद्भिः प्रकल्पिताः BVaky_1.7d वेदशास्त्राविरोधी च BVaky_1.151a वैकृतं समति क्रान्ता BVaky_1.19a वैकृतः प्रतिपद्यते BVaky_1.78d वैखरी वाक् प्रयोक्तॄणां BVaky_1.165c वैखरी सत्त्वमात्रेव BVaky_1.170c वैखर्या मध्यमायाश् च BVaky_1.159a वैचित्रेणोपदर्शकं BVaky_2.134b वैजिसौभवहर्यक्षैः BVaky_2.484a वैनतेयेन हस्तिनाम् BVaky_3,14.604d वैयाकरणवद् ब्रूते BVaky_3,14.575a वैयाकरणवद् ब्रूष्वेत्य् BVaky_3,14.575c वैरवासिष्ठगिरिशास् BVaky_2.171a वैश्यायेत्य् एवमादिषु BVaky_3,14.494b व्यक्तये स्वस्य रूपस्य BVaky_1.115c व्यक्तवाचो विशेषणम् BVaky_3,12.2d व्यक्तं तल् लिङ्गदर्शनम् BVaky_3,1.86d व्यक्तिभागाश्रया बुद्धिस् BVaky_3,14.404c व्यक्तिर् अप्य् उपजायते BVaky_3,14.346d व्यक्तिर् अर्थस्य लैङ्गिकी BVaky_1.152b व्यक्तिरूपाश्रये ततः BVaky_3,14.190b व्यक्तिशक्तेः समासन्ना BVaky_3,1.79a व्यक्तिस्मृतिनिबन्धनाः BVaky_2.133b व्यक्तिः संज्ञोपदिश्यते BVaky_1.69b व्यक्तीनाम् आत्मधर्मो ऽसाव् BVaky_3,14.188c व्यक्तेषु व्यक्तरूपाणां BVaky_3,13.10a व्यक्तोपव्यञ्जना सिद्धिर् BVaky_2.18c व्यक्तो भेदः स दृश्यते BVaky_1.107d व्यक्तौ पदार्थे शब्दादेर् BVaky_3,7.7a व्यक्तौ भवति निश्चयः BVaky_1.179d व्यक्त्यर्थम् अनुषज्यते BVaky_2.73b व्यक्त्यात्मैव तदा तत्र BVaky_3,1.96c व्यक्त्याश्रितास्रिता जातेः BVaky_3,1.28c व्यग्राणां वा समग्रता BVaky_3,7.107b व्यङ्ग्यव्यञ्जकभावे ऽपि BVaky_1.100c व्यजनाद् वायुर् इव स BVaky_1.120c व्यज्यन्ते प्रतिपत्तृषु BVaky_2.17d व्यज्यन्ते प्रनिरादिना BVaky_2.187d व्यज्यन्ते विजिगीषूणां BVaky_3,7.30c व्यज्यमाने तथा वाक्ये BVaky_1.93a व्यतिकीर्णेन वर्तते BVaky_3,14.368d व्यतिक्रमे ऽपि मात्राणां BVaky_3,9.74a व्यतिक्रम्य व्यवस्थिताः BVaky_1.36b व्यतिरिक्तस्य साधुत्वे BVaky_3,14.87a व्यतिरिक्तं तद् उच्यते BVaky_3,7.38b व्यतिरेक इवाश्रयः BVaky_3,14.545d व्यतिरेकम् उपाश्रित्य BVaky_3,7.15c व्यतिरेकस्य दर्शनात् BVaky_3,14.88b व्यतिरेकस्य यो हेतुर् BVaky_3,6.2a व्यतिरेकः स धर्मौ द्वौ BVaky_3,7.161c व्यतिरेके च सत्य् एवं BVaky_3,14.149a व्यतिरेके वतेर् भावो BVaky_3,14.546c व्यतिरेको न विद्यते BVaky_2.195b व्यतिरेको ऽनुगम्यते BVaky_3,3.85d व्यतिरेको ऽन्वये ऽसति BVaky_3,7.43b व्यतिहारो विशेषणम् BVaky_3,12.4d व्यतीत्यालोकतमसी BVaky_1.19c व्यपदिष्टः स्वसाधनैः BVaky_3,14.292b व्यपदेशस् तम् आकाश- BVaky_3,7.152c व्यपदेशिवद् एकस्मिन् BVaky_3,14.16a व्यपदेशे पदार्थानाम् BVaky_3,3.39a व्यपदेशे ऽर्थजातीनां BVaky_3,1.8c व्यपदेशो न विद्यते BVaky_3,14.608d व्यपदेशो ऽभिधेयेन BVaky_3,14.335a व्यपदेश्यम् अनेनेति BVaky_3,14.379c व्यपेक्ष न निवर्तते BVaky_3,14.455d व्यपेक्षन्ते परस्परम् BVaky_2.114b व्यपेक्षैव यतः स्थिता BVaky_3,14.42b व्यभिचारं प्रदर्शयेत् BVaky_3,14.549d व्यभिचारान् निमित्तस्य BVaky_3,14.132c व्यभिचारी तु संबन्धस् BVaky_2.397c व्यभिचारे तथा सिद्धे BVaky_3,14.550a व्यभिचारे निमित्तस्य BVaky_3,9.93a व्यभिचारे ऽपि दृश्यते BVaky_2.162b व्यभिचारे स्वधर्मो ऽपि BVaky_3,14.576c व्यभिचारो न दृश्यते BVaky_3,7.133d व्यभिचारो न विद्यते BVaky_3,3.2d व्यर्था बाह्यार्थकल्पना BVaky_3,14.92b व्यवधानम् इवोपैति BVaky_3,9.82a व्यवसायस् तथारम्भे BVaky_3,7.16c व्यवसाये त्व् अनन्तरा BVaky_3,7.16b व्यवसायो ग्रहीतॄणाम् BVaky_1.54c व्यवस्थानं द्वयोर् अपि BVaky_2.373d व्यवस्थानित्यतोच्यते BVaky_1.28d व्यवस्थां कर्तुम् अर्हति BVaky_1.29b vyavasthitavibhëà च BVaky_3,14.46a व्यवहर्तुं न शक्यते BVaky_3,9.58d व्यवहारनिबन्धनम् BVaky_2.12d व्यवहारनिबन्धनी BVaky_1.163b व्यवहारनिबन्धने BVaky_2.33d व्यवहारश् च लोकस्य BVaky_3,3.88a व्यवहारस्य गोचरम् BVaky_3,3.77b व्यवहारस्य सिद्धत्वान् BVaky_3,8.13a व्यवहारः पदाश्रयः BVaky_2.345b व्यवहारः समाश्रितः BVaky_3,14.368b व्यवहारः स वर्ण्यते BVaky_3,11.9d व्यवहारात्मनि स्थितः BVaky_3,9.69b व्यवहारादिदर्शने BVaky_2.380b व्यवहारानुपातिनौ BVaky_3,3.59d व्यवहाराय नियमः BVaky_2.366a व्यवहाराय मन्यन्ते BVaky_2.232c व्यवहारार्थम् आश्रिता BVaky_3,14.35d व्यवहारास् तथौपम्यम् BVaky_3,14.408c व्यवहारे क्रियाकृताः BVaky_3,9.48b व्यवहारे न सो ऽस्त्य् अतः BVaky_2.428d व्यवहारे पदार्थानां BVaky_2.441c व्यवहारे ऽवतिष्ठते BVaky_1.89b व्यवहारे समाख्यानं BVaky_2.142c व्यवहारो न कल्पते BVaky_3,1.95d व्यवहारो न विद्यते BVaky_3,7.110d व्यवहारो निवर्तते BVaky_3,3.71d व्यवहारो ऽनुगम्यते BVaky_1.75b व्यवहारो ऽनुवर्तते BVaky_3,3.52d व्यवहारो विधीयते BVaky_3,3.82d व्यवहारो विभज्यते BVaky_2.340d व्यवायलक्षणार्थात्वाद् BVaky_2.387a व्याख्यातारो विभज्यार्थांस् BVaky_3,14.93c व्याख्यातो रूप्यते यतः BVaky_1.123b व्याख्यातो वृत्तिवाक्ययोः BVaky_3,14.133b व्याघ्रशब्दो मृगे स्थितः BVaky_3,14.430b व्याघ्रशब्दो यदा शौर्यात् BVaky_3,14.429a व्याघ्रादिव्यपदेशेन BVaky_2.321a व्याघ्रादौ लिङ्गदर्शनम् BVaky_3,14.413d व्याचष्टे प्रतिपत्तये BVaky_3,11.6d व्यापार इति कथ्यते BVaky_3,9.12d व्यापारभेदः संख्यायास् BVaky_3,14.115c व्यापारभेदापेक्षायां BVaky_3,7.18c व्यापारलक्षणा यस्मात् BVaky_3,1.11c व्यापारवान् न कृत्स्नस्य BVaky_3,14.450c व्यापारव्यतिरेकेण BVaky_3,9.1a व्यापारसमुदायस्य BVaky_3,14.31a व्यापारस्य विवक्षिते BVaky_3,14.504b व्यापारस्यापरो यस्मान् BVaky_3,3.28a व्यापारं जातिभागस्य BVaky_3,14.403c व्यापारं याति भेदाख्यैस् BVaky_3,14.114a व्यापारः कार्यसिद्धये BVaky_3,1.50b व्यापारः क्व चिद् इष्यते BVaky_3,13.19d व्यापाराज् जातिभागस्य BVaky_3,14.102c व्यापाराणां ततो ऽन्यत्वम् BVaky_3,8.39c व्यापाराणां पचादयः BVaky_3,7.58b व्यापाराः सिद्धसाधनाः BVaky_3,8.41b व्यापारेणैव सादृश्ये BVaky_3,14.504a व्यापारे तन्निमित्तानां BVaky_3,14.91c व्यापारे तु विवक्षिते BVaky_3,14.396b व्यापारे फलसिद्धये BVaky_3,9.108b व्यापारे ऽवधिभेदेन BVaky_3,9.92c व्यापारो जातिभागस्य BVaky_3,14.428a व्यापारो ऽत्र व्यवस्थितः BVaky_3,9.12b व्यापारो यः सकर्मके BVaky_3,7.62b व्यापारो व्यवधीयते BVaky_3,7.94d व्यापि सौक्ष्म्यं क्व चिद् याति BVaky_3,8.34a व्यापीदं गुरु लघ्व् इदम् BVaky_2.84d व्याप्तिमांश् च लघुश् चैव BVaky_2.345a व्याप्नोति दूरात् संबुद्धौ BVaky_2.374c व्यावर्तिनीनां मात्राणाम् BVaky_2.24c व्यावृत्तभेदो येनार्थो BVaky_2.27c व्यावृत्तानां विशेषाणां BVaky_3,14.396a व्यावृत्तार्थाभिधायिभिः BVaky_3,5.4d व्यावृत्तिधर्मसामान्यं BVaky_3,1.14c व्युत्पत्तिर् अनवस्थिता BVaky_3,14.77b व्युत्पाद्यते न वा सर्वं BVaky_2.175c व्युदस्ता कर्तृकर्मनोः BVaky_3,8.44d व्युदस्यता पुनर् भेदः BVaky_2.102c व्युदासो ऽस्य क्रियान्तरे BVaky_2.79d व्यूहापेक्षं प्रयुज्यते BVaky_3,14.604b व्रीहिर् यथोदकं तेन BVaky_3,9.29c व्रीहिशब्दः प्रकल्पयेत् BVaky_2.66b व्रीहिश्रुत्या निवर्तेत BVaky_2.65c व्वाख्याता मधुराश्रुतेः BVaky_3,14.540b शक्तयस् तास् तथाश्रयैः BVaky_3,7.11d शक्तयः खलु भावानाम् BVaky_3,6.6c शक्तयः शक्तिमन्तश् च BVaky_3,7.9a शक्तयो न व्यवस्थिताः BVaky_2.446b शक्तयो भिन्नलक्षणाः BVaky_3,1.23b शक्तः प्रतिनिधीयते BVaky_3,1.3d शक्तिभिः सा नियम्यते BVaky_3,9.17d शक्तिभेदस्य वा गतिः BVaky_2.372d शक्तिभेदः प्रकल्पते BVaky_3,6.14d शक्तिभेदाद् अपोद्धृते BVaky_2.88b शक्तिमन्तो रसादयः BVaky_3,7.11b शक्तिमात्रासमूहस्य BVaky_3,7.2a शक्तिमान् गृह्यते तदा BVaky_3,7.31d शक्तिर् अप्रतिबन्धिका BVaky_3,9.51b शक्तिरूपः प्रकाशते BVaky_2.476d शक्तिरूपे पदार्थानाम् BVaky_3,6.1c शक्तिर् गुणाश्रया तत्र BVaky_3,7.81c शक्तिर् दिग् इति कथ्यते BVaky_3,6.3d शक्तिर् भेदस्य बाधिका BVaky_3,9.18b शक्तिव्यापारभेदो ऽस्मिन् BVaky_2.83a शक्तिस् तु वर्तमानाख्या BVaky_3,9.50c शक्तिहीनं न गृह्यते BVaky_3,1.4d शक्तीनाम् अपि सा शक्तिर् BVaky_3,3.5c शक्तीनाम् उपकारिणीम् BVaky_3,3.10b शक्तीनां संप्रयोगस्य BVaky_3,9.9c शक्तीर् एकाधिकरणे BVaky_3,7.33c शक्त्यन्तरपरिग्रहात् BVaky_2.104d शक्त्यन्तरविरोधिनी BVaky_3,9.24b शक्त्यपोद्धारलक्षणः BVaky_2.445d शक्त्यात्मदेवतापक्षैर् BVaky_3,9.62a शक्त्याधानाय वा धातोः BVaky_2.188c शक्त्यान्यत्र प्रयुज्यते BVaky_2.277d शक्त्याश्रये ततो लिङ्गं BVaky_3,1.5c शक्यते वक्तुम् आगमे BVaky_1.157d शतम् सङ्घे ऽवतिष्ठते BVaky_2.391d शतादानप्रधानत्वाद् BVaky_2.382a शनैर् इदम् इदं क्षिप्रम् BVaky_3,9.35c शब्दजातय इत्य् अत्र BVaky_3,1.9c शब्दतत्त्वस्य सर्वदा BVaky_2.32d शब्दतत्त्वं यद् अक्षरम् BVaky_1.1b शब्दत्वं नेष्यते तयोः BVaky_2.52d शब्दत्वं प्रतिपद्यते BVaky_1.111d शब्दत्वापत्तिर् इष्यते BVaky_1.110b शब्दत्वेन विवर्तते BVaky_1.115d शब्दधर्माव् अपोद्धृतौ BVaky_1.59b शब्दधर्मे व्यपेक्षिते BVaky_3,14.197b शब्दपूर्वेण योगेन BVaky_1.20c शब्दप्रमाणको लोकः BVaky_3,7.38c शब्दप्रवृत्तिधर्मात् तु BVaky_3,7.154c शब्दप्रवृत्तिर् न त्व् अस्ति BVaky_3,14.281c शब्दभेदानुमानं वा BVaky_2.372c शब्दम् अन्तर् अवस्थितम् BVaky_1.143b शब्दम् अन्ये परीक्षकाः BVaky_2.250b शब्दमात्रासु निश्रिताः BVaky_1.123d शब्दयोः कैश् चिद् इष्यते BVaky_3,14.21b शब्दव्यवहिता बुद्धिर् BVaky_2.328a शब्दव्यापार एव वा BVaky_3,9.100b शब्दव्युत्पत्तिकर्मणि BVaky_2.283b शब्दव्युत्पत्तिकर्मसु BVaky_2.170b शब्दसंस्कार इत्य् अपि BVaky_3,13.2b शब्दसंस्कारमात्रकम् BVaky_3,13.30b शब्दस् तत्रार्थरूपात्मा BVaky_1.45c शब्दस् तत्रावतिष्ठते BVaky_2.406d शब्दस् तेषां न सांनिध्यं BVaky_2.161c शब्दस्य ग्रहणे हेतुः BVaky_1.78a शब्दस्य न विभागो ऽस्ति BVaky_2.13a शब्दस्यपरिणामो ऽयम् BVaky_1.124a शब्दस्य वृत्तिर् यद्य् अस्ति BVaky_3,14.275c शब्दस्य शक्तिः स त्व् एष BVaky_3,12.17c शब्दस्यानेकधर्मणः BVaky_2.253b शब्दस्यान्यस्य संनिधिः BVaky_2.315d शब्दस्यार्थेन तं शब्दम् BVaky_2.128c शब्दस्यार्थेन हीयते BVaky_2.16d शब्दस्यार्थे यतस् तत्र BVaky_3,3.37c शब्दस्येत्य् उपचर्यते BVaky_1.77d शब्दस्यैवोभवस्य वा BVaky_1.80b 'शब्दस्योपैति वाच्यताम् BVaky_3,5.3d शब्दस्योर्ध्वम् अभिव्यक्तेर् BVaky_1.79a शब्दस्वरूपम् अर्थस् तु BVaky_2.260a शब्दः कश् चित् तम् एवार्थं BVaky_3,14.197c शब्दः कारणम् अर्थस्य BVaky_3,3.32a शब्दः प्रत्ययम् आश्रितः BVaky_3,3.54b शब्दः प्रवर्तमानो ऽपि BVaky_2.154c शब्दः शेषास् त्व् अनर्थकाः BVaky_2.245d शब्दः सत्त्वनिबन्धनः BVaky_2.336b शब्दः सर्वपदार्थाना BVaky_3,11.7c शब्दः संस्कारहीनो यो BVaky_1.175a शब्दः स्वार्थे व्यवस्थितः BVaky_2.255d शब्दा एव निबन्धनम् BVaky_1.13b शब्दाख्याः परमाणवः BVaky_1.114d शब्दा ज्ञेयेन वस्तुना BVaky_2.333d शब्दात् कर्ता प्रतीयते BVaky_3,7.103d शब्दात्मनि न विद्यते BVaky_3,9.66d शब्दात्मा तैर् न भिद्यते BVaky_2.463d शब्दात् संप्रत्यये सति BVaky_2.163b शब्दाद् अन्यन् न विद्यते BVaky_3,14.198d शब्दाद् अर्थाः प्रतायन्ते BVaky_3,14.198a शब्दाद् अर्थे प्रतीयते BVaky_3,14.280b शब्दादिनां गुणे गुणे BVaky_3,13.14b शब्दादिभेदः शब्देन BVaky_1.123a शब्दाद् भिन्ने इव स्थिते BVaky_2.469b शब्दाद् भेदः प्रतीयते BVaky_2.452d शब्दानाम् एव सा शक्तिस् BVaky_1.153a शब्दानाम् औपचारिकीम् BVaky_3,3.50d शब्दानां क्रममात्रे च BVaky_2.50a शब्दानां जातिवाचिनाम् BVaky_3,14.346b शब्दानां यतशक्तित्वं BVaky_1.6c शब्दान्तरत्वं यान्तीव BVaky_2.104c शब्दान्तरत्वाद् अत्यन्त- BVaky_3,14.50c शब्दान्तरत्वाद् युक्तादिः BVaky_3,14.52a शब्दान्तरत्वाद् वाक्ये तु BVaky_3,14.65c शब्दान्तरत्वाद् वाक्येषु BVaky_3,14.137a शब्दान्तरत्वाद् वाक्येषु BVaky_3,14.214a शब्दान्तरत्वान् नैवास्ति BVaky_3,7.77c शब्दान्तरं विभक्त्या तु BVaky_3,14.461c शब्दान्तरानां भिन्ने ऽर्थ BVaky_3,13.26a शब्दान्तराभिसंबन्धम् BVaky_2.329c शब्दान्तराभिसंबन्धाद् BVaky_2.17c शब्दान्तराभिसंबन्धे BVaky_3,14.426c शब्दान्तरेण संबन्धः BVaky_2.269c शब्दान्तरे ऽपि चैकत्वम् BVaky_3,14.250a शब्दान्तरैः समाख्यानं BVaky_2.9c शब्दा यथा विभज्यन्ते BVaky_3,14.75a शब्दार्थ इति गम्यते BVaky_2.124d शब्दार्थ इति गम्यते BVaky_2.132d शब्दार्थस्य प्रकाशकाः BVaky_1.177d शब्दार्थस्यानवच्छेदे BVaky_2.316c शब्दार्थः कैश् चिद् इष्यते BVaky_2.126d शब्दार्थः प्रविभज्यते BVaky_2.135d शब्दार्थाव् अपृथक्स्थितौ BVaky_2.31d शब्दार्थांस् तान् अतो विदुः BVaky_3,14.473d शब्दार्थाः प्रविभज्यन्ते BVaky_2.314c शब्दार्थेषु व्यवस्थिताः BVaky_3,13.21b शब्दा लिङ्गे ऽपि स क्रमः BVaky_3,13.29d शब्दा लोकनिबन्धनाः BVaky_2.297d शब्दा वाक्यस्य तेष्व् अर्थो BVaky_2.318c शब्दाश् च न पृथक् ततः BVaky_3,2.16b शब्दास् तत् त्व् अविवक्षायां BVaky_3,14.471c शब्दास् तथैव दृश्यन्ते BVaky_1.155c शब्दास् तस्माद् असत्येषु BVaky_3,3.73c शब्दास् ते प्रतिपत्तॄणाम् BVaky_3,9.67c शब्दाः प्रकरणादिभिः BVaky_2.317d शब्दाः सङ्घाभिधायिनः BVaky_3,14.265b शब्दे द्रव्याभिधायिनि BVaky_3,14.22d शब्देनार्थम् उपोहते BVaky_2.215d शब्देनार्थस्य संस्कारो BVaky_3,3.35a शब्दे ऽन्यत्र व्यवस्थितः BVaky_2.96b शब्दे भेदो न गम्यते BVaky_3,14.480d शब्देभ्यो जायते स्मृतिः BVaky_2.421d शब्देभ्यो भिन्नलक्षणा BVaky_3,1.10b शब्देष्व् अत्यन्तम् आश्रितः BVaky_2.102d शब्देष्व् एव प्रवर्तते BVaky_1.54b शब्देष्व् एवाश्रिता शक्तिर् BVaky_1.122a शब्दैर् अपेक्ष्यते यस्माद् BVaky_3,1.12c शब्दैर् उच्चरितैस् तेषां BVaky_3,3.1c शब्दैर् एव प्रकल्पिता BVaky_2.131b शब्दैर् एव प्रकाश्यते BVaky_3,7.66d शब्दैर् एव व्यपाश्रितः BVaky_3,13.6d शब्दैर् एवानुशज्यते BVaky_3,9.105d शब्दैर् नार्थः प्रकाश्यते BVaky_1.57b शब्दैर् नियतशक्तिभिः BVaky_3,14.105d शब्दैस् तदभिधायिभिः BVaky_2.121b शब्दैस् तदभिधायिभिः BVaky_3,14.362d शब्दैस् तैस् तैर् उपाश्रिताम् BVaky_3,3.49d शब्दैः कर्तुं न शक्यते BVaky_3,3.38d शब्दो दत्तार्थवृत्तित्वाद् BVaky_2.282c शब्दो ऽदर्शनपूर्वकः BVaky_3,13.12b शब्दो द्रव्येषु वर्तते BVaky_3,14.348d शब्दो न तस्यावयवे BVaky_2.155c शब्दो नियततादर्थ्यः BVaky_2.277c शब्दो ऽन्यो न प्रयुज्यते BVaky_3,14.599b शब्दोपजनितो ऽर्थात्मा BVaky_3,13.2a शब्दोपहितरूपांश् च BVaky_3,7.5a शब्दो येन प्रयुज्यते BVaky_2.299b शब्दो वाप्य् अभिजल्पत्वम् BVaky_2.127c शब्दौ तुल्यश्रुती पुनः BVaky_2.475b शब्दौ शब्दविदो विदुः BVaky_1.44b शयितव्यादिभिस् तेषु BVaky_3,14.440c शयितव्यादिषु क्रिया BVaky_3,14.439b शरीरभेदे विदुषां BVaky_1.127c शरीरं तत्त्वम् इत्य् अपि BVaky_3,2.1b शस्त्रिं स्वेन गुणेनातो BVaky_3,14.383a शस्त्रीकल्पेति चोच्यते BVaky_3,14.422b शस्त्रीकुमार्योः सदृशः BVaky_3,14.379a शस्त्री तत्र प्रतीयते BVaky_3,14.366b शस्त्री यथेयम् श्यामेति BVaky_3,14.423c शस्त्रीव शस्त्रीश्यामेति BVaky_3,14.420a शस्त्र्यादिनाम् उपादाने BVaky_3,14.369c शस्त्र्यां प्रसिद्धं श्यामत्वं BVaky_3,14.382a शान्तहेतूपकारः सन् BVaky_3,9.55c शास्त्र एव न वाक्ये ऽस्ति BVaky_3,8.46c शास्त्र एवानुगम्यते BVaky_2.37d शास्त्रदृष्टिस् तु शास्त्रस्य BVaky_3,14.80a शास्त्रप्रवृत्तिभेदे ऽपि BVaky_3,14.249a शास्त्रम् आरभ्यते तत्र BVaky_3,13.23c शास्त्रं चक्षुर् अपश्यताम् BVaky_3,14.80d शास्त्रं स्यात् प्रतिपादकम् BVaky_3,14.200d शास्त्रात् प्राप्ताधिकारो ऽयं BVaky_2.79c शास्त्राद् अनुमितात्मकाः BVaky_3,4.2b शास्त्रान्वाख्यानसमये BVaky_3,14.268c शास्त्राभ्यासाच् च भेदो ऽयम् BVaky_3,14.458a शास्त्रारम्भाद् भविष्यतः BVaky_3,14.224d शास्त्रार्थ एव वर्णानाम् BVaky_2.210a शास्त्रार्थप्रक्रिया यतः BVaky_2.232d शास्त्रार्थो ऽपि न दृश्यते BVaky_3,14.34d शास्त्रे क्व चित् प्रकृत्यर्थः BVaky_2.229a शास्त्रेण प्रतिषिद्धे ऽर्थे BVaky_2.322c शास्त्रेणानुगमः सताम् BVaky_3,14.561b शास्त्रेणाप्रतिपादितम् BVaky_2.110b शास्त्रे तूभयरूपत्वं BVaky_2.130c शास्त्रे ऽधिकरणं स्मृतम् BVaky_3,7.148d शास्त्रे निमित्तभावेन BVaky_3,14.169a शास्त्रे नियतलक्षणम् BVaky_2.448b शास्त्रे ऽन्वाख्यायते विधिः BVaky_3,12.17d शास्त्रे पदार्थः कार्यार्थं BVaky_3,3.88c शास्त्रे ऽपि महती संज्ञा BVaky_2.371a शास्त्रे प्रत्यायकस्यापि BVaky_2.98a शास्त्रे भेदेन दर्शितम् BVaky_3,7.78b शास्त्रे यत् paribhëitam BVaky_2.3b शास्त्रे लघ्वर्थम् आश्रितः BVaky_2.176b शास्त्रे लिङ्गं गुणावस्था BVaky_3,14.328c शास्त्रे लोपादि शिष्यते BVaky_2.362d शास्त्रे वचनम् उच्यते BVaky_3,14.331d शास्त्रे विभक्ता वाक्यार्थात् BVaky_3,4.1c शास्त्रेषु प्रक्रियाभेदैर् BVaky_2.233a शास्त्रे साधुत्वम् उच्यते BVaky_2.108d शास्त्रे ऽस्मिन्न् उपवर्णिताः BVaky_1.26b शास्त्रैस् तेषां विशुद्धयः BVaky_1.174d शास्त्रैः कश् चन विद्यते BVaky_1.150b शास्त्रोपायेव लक्ष्यते BVaky_2.234d शिक्षमाणो 'pabhëate BVaky_1.179b शिष्टेभ्य आगमात् सिद्धाः BVaky_1.27a शिष्टैर् निबध्यमाना तु BVaky_1.172c शिष्टैः शास्त्रं न तान् प्रति BVaky_3,14.79d शिष्यमाणपरे वाक्ये BVaky_3,1.86a शुक्ल इत्य् अपदिश्यते BVaky_3,14.148d शुक्लत्वं बाहुलेयस्य BVaky_3,14.148c शुक्लादयो गुणाः सन्तो BVaky_2.69a शुक्लादिनां प्रतिक्षणम् BVaky_3,13.15b शुक्लादिवत् ततो लोपस् BVaky_3,14.150c शुक्लादिवल् लिङ्गसंख्ये BVaky_3,14.224c शुक्लादिषु मतुब्लोपो BVaky_3,14.88a शुक्लादिष्व् आश्रयद्रव्यं BVaky_3,14.186a शुक्लादौ सति निष्पन्ने BVaky_3,14.625c शुद्धद्रव्यविशेषणम् BVaky_3,11.31b शुद्धम् आश्रीयते यदा BVaky_3,14.178b शुद्धम् एवाभिधीयते BVaky_3,2.3d शुद्धम् एवैति वाच्यताम् BVaky_3,2.4d शुद्धस्योच्चारणे स्वार्थः BVaky_2.265a शुद्धं चेति द्विधा स्थितम् BVaky_3,14.244b शुद्धायाः संभवान् न स्यात् BVaky_3,14.448c शुद्धे च काले व्याख्यातम् BVaky_3,9.98a शुद्धे तु संविधानार्थे BVaky_3,12.26a शुष्कतर्कानुसारिभिः BVaky_2.484b शूरशब्दप्रयोगे तु BVaky_3,14.430a शेषत्वं यदि कल्प्यते BVaky_3,12.25b शेषत्वेन व्यवस्थिते BVaky_3,3.23b शेषत्वे वापि कारकम् BVaky_3,7.130b शेषभेदस् तु सप्तमी BVaky_3,7.44d शेषलक्षणया षष्ठ्या BVaky_3,7.160c शेषस् त्व् अन्यः प्रतीयते BVaky_2.259d शेषे विशिष्टसंख्ये ऽपि BVaky_3,1.86c शौण्डार्धर्चपुरोडाश- BVaky_3,14.32a शौर्पिके मासजाते च BVaky_3,14.1.26a श्याम इत्य् एवम् आश्रिते BVaky_3,14.379b श्यामत्वम् उपमाने चेद् BVaky_3,14.409a श्यामत्वम् एकं गुणयोर् BVaky_3,14.365c श्यामत्वम् एव सामान्यम् BVaky_3,14.399a श्यामत्वे सो ऽविवक्षितः BVaky_3,14.363b श्याममात्रे न वर्तते BVaky_3,14.370b श्यामादीनाम् उदाहृता BVaky_3,14.38d श्यामादौ ये ऽवसीयन्ते BVaky_3,14.400c श्यामाशब्दस् तथा भवेत् BVaky_3,14.410b श्यामा शस्त्री यथा श्यामा BVaky_3,14.422a श्यामेत्य् एतद् अपेक्ष्यते BVaky_3,14.422d श्यामेत्य् एवं प्रयुज्यते BVaky_3,14.423b श्यामेत्य् एवाभिधियेत BVaky_3,14.369a श्यामेव शस्त्री कन्येति BVaky_3,14.298a श्यामेषु केषु चित् किं चित् BVaky_3,14.371a श्यामेषु केषु चिद् वृत्तिर् BVaky_3,14.370c श्रितास् त्रय्यन्तवेदिनः BVaky_3,3.72d श्रुतम् अन्यत्र गम्यते BVaky_2.348d श्रुतायाम् अश्रुतायां वा BVaky_3,7.156c श्रुतिधर्मविलक्षणः BVaky_2.74d श्रुतिप्राप्तो हि संबन्धो BVaky_3,1.76c श्रुतिमात्रेण यत्रास्य BVaky_2.278a श्रुतिम् आहुर् अकर्तृकाम् BVaky_1.172b श्रुतिर् एवानुषङ्गेण BVaky_2.73c श्रुतिर् वचनभिन्ना वा BVaky_2.471c श्रुतिसाम्ये ऽपि दृश्यते BVaky_3,1.50d श्रुतिस् त्व् अन्यनिवृत्तये BVaky_2.417d श्रुतिस्मृत्युदितं धर्मं BVaky_1.149c श्रुतीनां कारणं पृथक् BVaky_1.47d श्रुतेर् अशक्या भेदानां BVaky_2.454c श्रुतेर् वाक्यं समाप्यते BVaky_2.451d श्रुतेः सामान्यवृत्तयः BVaky_3,14.260b श्रुतो ऽथ वोपमानस्थ BVaky_3,14.384c श्रुतो ऽन्यत्रानुमीयते BVaky_3,14.384b श्रुत्या प्रक्रम्यते यथा BVaky_1.141b श्रूयते ऽन्यः प्रतीयते BVaky_3,14.387d श्रूयते वचनं यत्र BVaky_3,14.129a श्रूयमाणक्रिये पुनः BVaky_3,7.159b श्रूयमाणे क्रियाशब्दे BVaky_2.197c श्रूयमानं तु वचनं BVaky_3,14.131c श्रोत्रियक्षेत्रियादिनां BVaky_3,14.55a श्वासप्रबन्धैर् मण्डूकः BVaky_3,14.617c श्वेते श्वेतत इत्य् एतच् BVaky_3,8.3a ष कर्माख्यादिभेदेन BVaky_3,7.44c [षट्प्र]बोधां षडव्ययाम् BVaky_1.138b ष शक्तीर् नातिवर्तते BVaky_3,7.36d षट्सु भावविकारेषु BVaky_3,8.26c षड् अवस्थाः प्रपद्यते BVaky_3,1.36b षड्द्वारं षडधिष्ठानां BVaky_1.138a षत्वादिविनिवृत्त्यर्थं BVaky_2.202c षष्ट्याश् च प्रथमायाश् च BVaky_1.67c षष्ठीतृतीये तत्र स्तस् BVaky_3,14.542c षष्ठी न श्रूयते यथा BVaky_3,14.228b षष्ठी नानुप्रयुज्यते BVaky_3,14.218b षष्ठी भेदाश्रया भवेत् BVaky_3,14.112b षष्ठी विधीयते तत्र BVaky_3,14.541c षष्ठी सा गृह्यते पुनः BVaky_3,14.551d षष्ठ्यन्ताद् अधिके तस्माद् BVaky_3,14.163a षष्ठ्यर्थस्याभिधाने तु BVaky_3,14.231c षष्ठ्वाः सा लेन संबन्धे BVaky_3,8.44c षष्थी च प्रतिषिध्यते BVaky_3,7.160b षोढा कर्तृत्वम् एवाहुस् BVaky_3,7.37c sa"nghaÓ च्व्यन्तस्य कथ्यते BVaky_3,7.116b स एक इति गम्यते BVaky_3,14.402d स एकः प्रतिपद्यते BVaky_3,9.31d स एवाब्राह्मणे क्रमः BVaky_3,14.266d स एवाश्रियते यदि BVaky_3,14.194b स एवेत्य् अपदिश्यते BVaky_3,14.403b स कदा चित् प्रतीयते BVaky_2.435d स करोति प्रकाशनम् BVaky_2.298d स कलाः कलयन् सर्वाः BVaky_3,9.14c स कारकविभक्तिभिः BVaky_2.200b स कुर्यात् तावतां यदि BVaky_3,1.84b सकृच् छ्रुता सप्तदशस्व् BVaky_2.456a सकृत्प्रवृत्ताव् एकत्वम् BVaky_3,1.100a सक्रियस्य प्रयोगस् तु BVaky_3,7.126c सक्रियः सन् प्रयुज्यते BVaky_3,7.76b सगुणस् तु प्रकृत्यर्थो BVaky_3,11.31c स घञादिनिबन्धनः BVaky_3,8.48d स घञादिस्व् अपि क्रमः BVaky_3,8.47d सङ्घवृत्त्युपदेशवत् BVaky_3,14.43d सङ्घस्यैव विधेयत्वात् BVaky_2.383a सङ्घः संख्येति कथ्यते BVaky_3,11.19b सङ्घिनोर् न त्व् अभेदो ऽस्ति BVaky_3,14.394c सङ्घे सङ्घिषु चार्थात्मा BVaky_2.398c सङ्घैकदेशे प्रक्रान्तान् BVaky_2.225a सङ्घैकशेषद्वन्द्वेषु BVaky_2.375a सङ्घो भेदं प्रकल्पयेत् BVaky_3,11.18b स च गोषुचरादीनां BVaky_3,14.107c स च धर्मः समासेषु BVaky_3,14.27c स चापूर्वापरिभूत BVaky_3,8.19a स चायम् अव्ययीभावे BVaky_3,14.622c स चिरक्षिप्रबुद्धिवत् BVaky_3,9.63d स चोपजातः संबन्धो BVaky_2.199a स च्छन्दस्यः प्रजापतिः BVaky_1.125b स ण्यन्तः पचतेर् अर्थे BVaky_3,7.61c सततं न वियुज्यन्ते BVaky_3,14.323c स तत्र न विवक्षितः BVaky_3,9.113d स तथैव व्यवस्थितः BVaky_2.434d स तस्मिन् वाचके शब्दे BVaky_2.215a सतः सत्ता निवर्त्यते BVaky_3,14.307d सताम् इन्द्रियसंबन्धात् BVaky_3,9.112a सताम् एके प्रचक्षते BVaky_3,7.107d सता लभ्यं च लभ्यते BVaky_3,3.43b सतां शब्दो ऽभिधायकः BVaky_2.68d सति गम्ये प्रवर्तते BVaky_3,3.44b सति चैषां प्रकाशने BVaky_2.303b सति प्रत्ययहेतुत्वं BVaky_3,3.37a 'सति मुख्यार्थसंभवे BVaky_3,14.278b सतिशिष्टबलियस्त्वात् BVaky_3,14.63a सतिशिष्टबलीयस्त्वाद् BVaky_3,14.412a सती वाविद्यमाना वा BVaky_3,7.47a स तु तत्र व्यवस्थितः BVaky_2.410d स तेभ्यो व्यतिरिक्तो वा BVaky_3,7.15a सतो ऽपि चात्मतत्त्वं यत् BVaky_3,9.36c सतो ऽविवक्षा पारार्थ्यं BVaky_1.152a सतो हि गन्तुर् गमनं, BVaky_3,3.44a सत्तयैवाभिसंबन्धो BVaky_3,14.254a सत्तान्या परिकल्प्यताम् BVaky_3,14.254d सत्ता भूताभिधीयते BVaky_3,9.79d सत्ताया एव भूतता BVaky_3,9.79b सत्ता वा, कर्तृकर्मनाम् BVaky_3,8.23b सत्ता वा समवायिनी BVaky_3,8.23d सत्ता स्वशक्तियोगेन BVaky_3,8.36a सत्तैका व्यवतिष्ठते BVaky_3,8.28d सत्त्वधर्मसमन्वयात् BVaky_3,14.437b सत्त्वभावस् तु यस् तस्याः BVaky_3,8.48c सत्त्वभूतो ऽर्थ उच्यते BVaky_3,1.51b सत्त्ववृत्तस्य शेषे वा BVaky_3,14.436a सत्त्वाद् अव्यतिरेकेण BVaky_3,9.60a सत्त्वादिषु च मात्रासु BVaky_3,11.14c सत्यतो न परामृशेत् BVaky_3,6.24d सत्य् अपि प्रत्ययार्थत्वे BVaky_3,14.535c सत्य् अपि प्रत्यये ऽत्यन्तं BVaky_2.216c सत्यम् आकृतिसंहारे BVaky_3,2.11a सत्यम् एवाभिधीयते BVaky_3,2.2d सत्यं यत् तत्र सा जातिर् BVaky_3,1.32c सत्यं वस्तु तदाकारैर् BVaky_3,2.2a सत्या विसुद्धिस् तत्रोक्ता BVaky_1.9a सत्यासत्यौ तु यौ भागौ BVaky_3,1.32a सत्यो वा विपरीतो वा BVaky_2.428c स त्व् अनेकपदस्थो ऽपि BVaky_2.43a स त्व् एकेन निदर्श्यते BVaky_3,14.552d सत्सु प्रत्ययरूपो ऽसौ BVaky_3,8.17a स दण्डीति प्रतीयते BVaky_3,1.93d सद् अपि प्रतिपद्यते BVaky_3,14.572d सद् अपीच्छाक्यचः कर्म BVaky_3,14.73c सदसत्त्वं न भिद्यते BVaky_3,9.60d सदसत्त्वं प्रयोजकम् BVaky_3,11.10d सदसद्रूपम् एकं स्याद् BVaky_3,9.88a सद् असद् वापि चैतन्यम् BVaky_3,10.2a सद् असद् वापि तेनैकं BVaky_3,9.86c सद् असद् वापि वस्तु स्यात् BVaky_3,9.85a सदादर्शनम् इच्छतः BVaky_3,13.11b सद् इत्य् एतत् तु यद् वाक्यं BVaky_2.429a सदृशग्रहणानां च BVaky_1.101a सदृशस् त्वं तवैवेति BVaky_3,14.566c सदृशस् त्वं तवैवेति BVaky_3,14.577a सदृशस्येव संज्ञानम् BVaky_2.92c सदृशस्योपलक्षणम् BVaky_3,14.621b सदृशं प्रतिपद्यते BVaky_2.90d सदृशादिषु यत् कर्म- BVaky_3,7.64a सदृशाः प्रतिपादकाः BVaky_3,14.72d सदृशीभिः प्रवृत्तिभिः BVaky_3,9.14b सदृशौ बालपण्डितौ BVaky_3,3.55d सदैवास्ति च नास्ति च BVaky_3,9.59d स द्वन्द्वावयवे क्रमः BVaky_2.225d सद्वस्तुविषयैर् यान्ति BVaky_3,8.6c स धर्म उपलक्ष्यते BVaky_2.384d स धर्मः प्रतिषिध्यते BVaky_3,14.286b स धर्मः स्फोटनादयोः BVaky_1.50d स धर्मो नाभिधीयते BVaky_3,7.13b स धर्मो व्यतिरिक्तो वा BVaky_3,11.2a स धर्मो ह्रस्वदीर्घयोः BVaky_2.23d स न स्याद् अन्यधर्मणः BVaky_3,14.244d स निमित्तम् अपेक्षते BVaky_3,14.454d स नीतो बहुशाखत्वं BVaky_2.486c सन्त एव विशेषा ये BVaky_2.49a सन्न् अर्थः परिकल्प्यते BVaky_3,14.262b सन्न् असन् वापि तत्त्वतः BVaky_3,3.68b सन्न् असन् वापि युक्तितः BVaky_3,3.67b सन्न् असन् वार्थरूपेषु BVaky_3,7.3c सन्न् असन् वा विभज्यते BVaky_2.445b स पदार्थस् तथाविधः BVaky_3,9.97b सप्तपर्णादिवद् भेदो BVaky_3,14.56a सप्तमीग्रहणाद् विना BVaky_3,14.550b सप्तम्य् अपि न तत्रास्ति BVaky_3,14.548a सप्तम्या ज्ञापकार्थया BVaky_3,14.551b सप्तम्य् एवोच्यते सर्वा BVaky_3,14.550c सप्ताद्या भेदयोनयः BVaky_3,7.44b स प्रयोगे प्रतीयते BVaky_3,14.601b स प्रस्थादौ न विद्यते BVaky_3,14.151d स प्रातिपदिकार्थश् च BVaky_3,14.222c स प्रासादादिहेतुकः BVaky_3,14.544b स प्रेरयति मारुतम् BVaky_1.119d सबाकृतिनिबन्धनाः BVaky_1.15b स बाह्यं वस्त्व् इति ज्ञातः BVaky_2.132c स बाह्याभ्यन्तरे क्रमः BVaky_3,8.59d स भिन्नस् तैर् व्यवस्थानां BVaky_3,9.8c स भेदानां विधायकः BVaky_3,14.198b स भेदो ऽध्यवसीयते BVaky_3,14.502b समत्वं विषमत्वं वा BVaky_3,9.31c स मनोभावम् आपद्य BVaky_1.116a समन्यद्रव्यवृत्तित्वान् BVaky_3,14.308a समन्वित इवार्थात्मा BVaky_2.217a समम् आहुर् गवादिषु BVaky_2.119d समयः कैश् चिद् इष्यते BVaky_2.118b समयाद् योग्यतासंविन् BVaky_3,3.31c समवस्थापितक्रमः BVaky_3,8.11b समवायस्य संबन्धो BVaky_3,3.16c समवायात् स्व आधारः BVaky_3,3.13a समवायिषु भेदस्य BVaky_3,1.17c समवेतस् तथाध्रुवे BVaky_3,7.137d समवेता परिच्छेद्ये BVaky_3,11.3a समवेतास् तथापरे BVaky_3,3.15d समस्तानां प्रतीयते BVaky_3,14.606b समाख्यामात्रम् अन्यथा BVaky_3,6.7d samÃdhÃnäjanÃdibhi÷ BVaky_1.81b समाने ऽपि तु शब्दत्वे BVaky_2.53a समाप्तार्थं तद् उच्यते BVaky_2.450d समाप्तार्थं तु युज्यते BVaky_3,14.1b समाप्तिः कैश् चिद् इष्यते BVaky_2.393b समाप्तो नैव वा क्व चित् BVaky_2.442b समाप्यते ततो भेदे BVaky_3,8.5c समाम्नातः पृथक् पृथक् BVaky_1.5d समारम्भाच् च भावानाम् BVaky_2.237c समारम्भाः प्रतायन्ते BVaky_2.147c समारोप्याभिधातृभिः BVaky_3,7.6b समास उपमानानां BVaky_3,14.362c समासप्रतिषेधानां BVaky_3,14.42c समासप्रत्ययविधौ BVaky_3,1.87a समासस्तत्र नेष्यते BVaky_3,7.160d समासस्य निवर्तकम् BVaky_3,14.447b समासस्य निवृत्तये BVaky_2.198b समासस्य निवृत्तये BVaky_3,7.159d समासस्यापि वा विधौ BVaky_3,1.91b समासस्यास्ति संभवः BVaky_3,14.429d समासस्वार्थिकादिषु BVaky_2.208d समासाख्या विधीयते BVaky_3,14.45d समासाभ्यस्तसंज्ञयोः BVaky_2.383d समासे द्रव्यवाचिता BVaky_3,14.309b समासेनाभिधीयते BVaky_3,14.235d समासे ऽप्य् अनुषज्यते BVaky_3,14.431d समासे ऽप्य् उपवर्ण्यते BVaky_3,14.417b समासे श्रूयते स्वार्थो BVaky_3,14.313a समासो द्रव्यसामान्ये BVaky_3,14.247c समासो ऽन्यत्र शिष्यते BVaky_3,14.46d समासो वचनान्तरे BVaky_3,14.122d समासो ऽवयवे यदि BVaky_3,14.58b समाहारम् अचोस् तथा BVaky_2.102b समीपे परिकल्प्यते BVaky_3,14.388d समीहयति देहिनः BVaky_1.135b स मुख्य इति विज्ञेयो BVaky_2.265c समुच्चयवतो ऽर्थस्य BVaky_3,14.201a समुच्चयवतो ऽर्थस्य BVaky_3,14.207a समुच्चयविकल्पयोः BVaky_3,14.471d समुच्चयस् तदाधारस् BVaky_3,14.208c समुच्चयस् तु क्रियते BVaky_3,14.472a समुच्चयस्य प्राधान्ये BVaky_3,14.200c समुच्चयो निमित्तं चेत् BVaky_3,14.202a समुच्चयो वापि भवेद् BVaky_3,14.199c समुच्चयो विकल्पो वा BVaky_3,14.500a समुच्चितनिमित्तत्वे BVaky_3,14.203a समुच्चितस्य प्राधान्ये BVaky_3,14.200a समुच्चितः स्याद् द्वन्द्वार्थो BVaky_3,14.199a समुच्चिताभिधाने तु BVaky_2.195a समुच्चिताभिधाने ऽपि BVaky_2.196a समुदायत्वम् आश्रितम् BVaky_3,14.448b समुदायम् उपक्रम्य BVaky_3,14.36a समुदायस्य वाचकः BVaky_3,1.90d समुदायस्य वृत्तौ च BVaky_3,14.59a समुदायः प्रदेशो वेत्य् BVaky_3,14.483a समुदायाद् अपोद्धृतः BVaky_3,14.169b समुदायान्तरत्वाच् च BVaky_3,14.34a समुदायाभिधायि च BVaky_3,14.477a समुदायावयवयोर् BVaky_2.218a समुदायाश्रया भवेत् BVaky_2.379d समुदाये न गम्यते BVaky_2.216d समुदाये न चैकत्वं BVaky_2.400c समुदायेन संबन्धो BVaky_3,14.49a समुदाये व्यवस्थितः BVaky_3,14.484b समुदाये व्यवस्थितः BVaky_3,14.501d समुदाये व्यवस्थिताः BVaky_3,14.481b समुदायेषु वर्तन्ते BVaky_3,14.471a समुदायो ऽनुगम्यते BVaky_2.470d समुदायो ऽभिधायकः BVaky_2.164d समुदायो ऽभिधीयते BVaky_3,1.98d समुदायो ऽभिधेयो वाप्य् BVaky_2.126a समूहत्वे तु तन् न स्यात् BVaky_3,11.21c समूहश् च द्वयोस् तथा BVaky_3,11.28b समूहस् त्व् एक एव सः BVaky_3,14.97b समूहः क्रमजन्मनाम् BVaky_3,8.4b समूहः स तत्बाभूतः BVaky_3,8.5a समूहान् न निवर्तते BVaky_3,14.476b समूहावग्रहा बुद्धिर् BVaky_3,1.97c समूहिषु समाप्यते BVaky_3,14.30d समूहे च प्रदेशे च BVaky_3,14.478a समूहो बन्ध्ववस्था तु BVaky_3,8.49c सम्कीर्णेवोपलभ्यते BVaky_3,9.83d सम्ज्ञानार्थैर् न चैतन्य- BVaky_3,10.3c सम्ज्ञाविषयभेदार्थं BVaky_3,14.131a सम्ज्ञा सा हि सितादिषु BVaky_3,11.25d सम्निधाननिदेशकः BVaky_2.398d सम्बन्धिभेदाद् अर्थात्मा BVaky_3,8.64c स यत्नप्रापितो वाक्ये BVaky_2.74c स योगो नावगाहते BVaky_3,14.590b सरणस्योपपद्यते BVaky_3,8.52d सरणे देवदत्तस्य BVaky_3,7.139a सरूपसमुदायात् तु BVaky_3,1.90a सरूपं पर्वतादिभिः BVaky_2.290b सरूपाणां च वाक्यानां BVaky_2.110a सरूपाणां च सर्वेषां BVaky_3,1.102a सरूपावयवक्रियाः BVaky_3,9.81d सरूपावयवेवान्या BVaky_3,1.48c सरूपेव प्रतीयते BVaky_2.21d सर्पेषु संविधायापि BVaky_2.323a सर्व एव स्वभूतये BVaky_3,7.124b सर्व एवाभिधीयते BVaky_3,11.1b सर्व एवोपकारिनः BVaky_3,14.474b सर्वतः संहृतक्रमा BVaky_1.167b सर्वत्र तस्य कार्यस्य BVaky_3,6.17a सर्वत्र प्रतिपद्यते BVaky_2.91d सर्वत्र व्यतिरिच्यते BVaky_3,14.374b सर्वत्र समवस्थिताः BVaky_3,13.14d सर्वत्र सहजा शक्तिर् BVaky_3,7.28a सर्वत्राभ्युपगम्यते BVaky_3,3.12b सर्वत्राविष्टलिङ्गत्वं BVaky_3,14.320a सर्वत्रैव यतो ऽसिद्धं BVaky_3,14.555c सर्वत्रैव विशेषस् तु BVaky_3,14.133c सर्वत्रैवास्ति कारके BVaky_3,7.18b सर्वथानुग्रहो गुणे BVaky_3,1.91d सर्वथा सप्तपर्णवत् BVaky_2.309d सर्वदा स तु सन् धर्मः BVaky_3,7.29c सर्वदा सर्वथा भावात् BVaky_3,7.2c सर्वद्रव्यगतिश् चैवम् BVaky_3,14.110a सर्वनामत्वम् उच्यते BVaky_3,13.18d सर्वनाम प्रयुज्यते BVaky_3,4.3b सर्वनामसरूपता BVaky_2.223d सर्वनामाभिधेयता BVaky_3,14.343b सर्वपश्चाद् अपेक्ष्यते BVaky_3,14.236d सर्वप्राणिष्व् अवस्थिताः BVaky_3,1.44b सर्वभेदसमन्वयः BVaky_3,14.109b सर्वभेदानुगुण्यं तु BVaky_2.44a सर्वमूर्त्यात्मभूतानां BVaky_3,13.14a सर्वम् एतद् विरुध्यते BVaky_2.343d सर्वरूपस्य तत्त्वस्य BVaky_3,8.35a सर्वरूपा व्यवस्थिता BVaky_3,8.36b सर्ववादाविरोधिना BVaky_1.9d सर्वशक्तेस् तु तस्यैव BVaky_2.253a सर्वशक्त्यात्मभूतत्वं BVaky_3,1.22a सर्वसंयोगिनां मता BVaky_3,7.151d सर्वस्य परिहारार्थं BVaky_3,14.448a सर्वस्य वान्यथाभावस् BVaky_3,7.167c सर्वस्यान्ते यतस् तस्माद् BVaky_3,1.95c सर्वस्येति व्यवस्थिताः BVaky_3,1.42d सर्वस्यैकत्वकल्पने BVaky_3,9.88b सर्वस्यैव प्रधानस्य BVaky_3,5.3a सर्वस्योक्तिः सकृच्छ्रुतौ BVaky_3,14.425d सर्वस्योच्छ्वासम् आसाद्य BVaky_1.163c सर्वस्वरूपैर् युगपत् BVaky_2.358a सर्वं च सर्वतो ऽवश्यं BVaky_3,5.6a सर्वं चाकथितं कर्म BVaky_3,7.70a सर्वं मिथ्या ब्रवीमीति BVaky_3,3.25a सर्वं वस्तु विभज्यते BVaky_1.133d सर्वं वाप्य् एकदेशो वा BVaky_3,14.499a सर्वं शब्देन भासते BVaky_1.131d सर्वं सत्त्वपदं शुद्धं BVaky_2.342a सर्वः शब्दो ऽपरैः स्मृतः BVaky_2.117b सर्वः समनुगच्छति BVaky_2.147b सर्वात्मकत्वाद् अर्थस्य BVaky_2.437a सर्वादयो विशेषास् तु BVaky_3,14.217a सर्वार्थत्यागम् इच्छता BVaky_2.228b सर्वार्थरूपता शुद्धिर् BVaky_3,3.56a सर्वार्थेष्व् अनुषज्यते BVaky_2.256b सर्वावयवदर्शनं BVaky_2.156b सर्वावयववृत्तिभिः BVaky_3,14.487b सर्वावस्थासु सर्वेषाम् BVaky_3,3.39c सर्वा शब्दव्यपाश्रया BVaky_1.129b सर्वासां भेदयोगिना BVaky_3,9.13d सर्वास्व् एवं प्रतीयते BVaky_3,11.14d सर्वां जातिं प्रचक्षते BVaky_3,1.42b सर्वे जात्यभिधायिनः BVaky_3,1.11b सर्वे तृप्तिफलां भुजिम् BVaky_2.377b सर्वे तेन प्रकल्पेरन् BVaky_2.87c सर्वे धर्मा बलाहके BVaky_3,7.144d सर्वे शब्दा व्यवस्थिताः BVaky_3,1.33d सर्वेश्वरः सर्वमयः BVaky_1.140c सर्वेषाम् आश्रयस् ततः BVaky_3,1.61d सर्वेषाम् उपकारिणाम् BVaky_3,14.7d सर्वेषाम् उपसंग्रहः BVaky_3,14.314d सर्वेषां जातिवाचिनाम् BVaky_3,14.303b सर्वेषां शब्दवाच्यता BVaky_3,14.474d सर्वेषु प्रत्ययस् तथा BVaky_2.36d सर्वेष्व् एकार्थकारिषु BVaky_2.406b सर्वेष्व् एकार्थकारिषु BVaky_3,7.23b सर्वेसं न्यायबीजानां BVaky_2.482c सर्वे संसर्गवादिनाम् BVaky_3,7.9b सर्वे साधारणं धनम् BVaky_2.401b सर्वैर् अकर्मकैर् योगे BVaky_3,7.67c सर्वैर् अवयवैस् तुल्यं BVaky_2.356a सर्वैर् एवाभिधीयते BVaky_3,1.6b सर्वैर् विशिष्टास् तैर् अर्थैर् BVaky_3,14.473a सर्वैव हि क्रियान्येन BVaky_3,9.83c सर्वैवावयवक्रिया BVaky_3,9.84b सर्वो ऽदृष्टफलान् अर्थान् BVaky_1.157a सर्वो नेन्द्रियगोचरः BVaky_3,8.7b सर्वो भावेन लौकिकः BVaky_3,3.82b सलिङ्गस्य ससंख्यस्य BVaky_3,14.225c सलिङ्गस्य ससंख्यस्य BVaky_3,14.227c सलिङ्गं च ससंख्यं च BVaky_3,14.139a स वाचको विशेषाणां BVaky_2.188a स विधिः पक्तिभावयोः BVaky_3,8.64d स विधिः प्रथमं पशोः BVaky_3,1.57b स विना देवदत्तादेः BVaky_3,7.62c स विशेषो ऽवरुध्यते BVaky_3,7.158d स व्यक्तः kramavä छब्द BVaky_2.19a सव्यापारतरः कश् चित् BVaky_3,7.119a सव्यापारं प्रतीयते BVaky_3,5.1b सव्यापारं प्रतीयते BVaky_3,7.120d सव्यापारः प्रतीयते BVaky_3,14.367d सव्यापारा गुणास् तत्र BVaky_3,14.425c सव्यापारो गुणस् तस्मात् BVaky_3,5.8a स शब्दानुगतो न्यायो BVaky_1.153c स शब्दो वर्तते पुनः BVaky_3,14.353b स शास्त्रेणानुगम्यते BVaky_3,7.38d स श्रुतिप्रापितस् तयोः BVaky_3,1.75b स संनिधानमात्रेण BVaky_2.47c स सादृश्यस्य विषय BVaky_3,14.406c स साध्यः स्यात् कथं पुनः BVaky_3,8.45d स सूत्रे व्यपदिश्यते BVaky_3,14.136d सस्नाभावः प्रतीयते BVaky_3,14.299d स स्फोटः शब्दजाः शब्दा BVaky_1.105c स स्वरूपनिबन्धनः BVaky_3,14.455b सहकारी प्रयुज्यते BVaky_2.188d सहचारि च कर्मसु BVaky_3,14.482b सह ताभ्याम् अनर्थकः BVaky_2.190d सहभूतेषु वर्तते BVaky_2.115d सहयोगे स्वयोगे ऽतः BVaky_3,7.162c सहशब्दो ऽभिधायकः BVaky_3,14.621d सहस्थितौ विरोधित्वं BVaky_2.397a स हि तेनोपजन्यते BVaky_3,3.32b स हि भेत्तुं न शक्यते BVaky_3,9.36b स हि यत्नान्तराश्रयः BVaky_2.120d स हेतुर् देवदत्तायाः BVaky_3,14.366c सहैकत्वेन गम्यते BVaky_3,1.71d स ह्य् अपूर्वापरो भावः BVaky_3,7.42c संकराद् वा गुणान्तरैः BVaky_3,14.373d संकरो व्यवहाराणां BVaky_3,6.19a संकीर्णा इव शक्तयः BVaky_1.91d संकेतोपनिबन्धनाः BVaky_3,6.25b संक्रान्तम् इव दृश्यते BVaky_3,14.326b संक्रान्तरूपम् एकत्र BVaky_3,9.90c संक्शेपेण यथागमम् BVaky_3,4.2d संक्ःयासामान्यरूपेण BVaky_3,14.105a संख्या कर्ता तथा कर्मण्य् BVaky_3,1.88c संख्याकर्मादिशक्तीनां BVaky_3,1.50c संख्याकार्यं विधीयते BVaky_3,11.21b संख्या खलतिकादिषु BVaky_3,14.156b संख्याङ्गत्वेन गृह्यते BVaky_3,1.65d संख्या च ताभ्याम् द्रव्यात्मा BVaky_3,14.166c संख्याजातिर् विशेषिका BVaky_3,1.28d संख्या तत्राविवक्षिता BVaky_3,1.89d संख्यात्मा स तथाविधः BVaky_3,14.102b संख्यात्वं न निवर्तते BVaky_3,14.231b संख्यानजातियोगात् तु BVaky_3,11.26a संख्या नाम न संख्यास्ति BVaky_3,11.25a संख्यानां वा विभक्तयः BVaky_3,14.99b संख्यान्तरम् अपेक्षते BVaky_3,14.295b संख्यान्तरसरूपयोः BVaky_3,11.20b संख्यान्तरं तथानेक BVaky_3,14.289c संख्यान्तराणां भेदे ऽपि BVaky_1.90c संख्यान्या भेदिका ततः BVaky_3,11.28d संख्या पूलेषु भिद्यते BVaky_3,14.598b संख्याप्रमाणसंस्थान- BVaky_2.158a संख्याभेदसमन्वितान् BVaky_2.165b संख्या भेदं तथात्मनः BVaky_3,11.3d संख्याभेदो निवर्तते BVaky_3,14.99d संख्याभ्युपगमे सति BVaky_3,1.67b संख्यामात्रे ऽपि संभवः BVaky_3,11.32b संख्याया भेद इष्यते BVaky_3,14.599d संख्यायाम् एकविषयं BVaky_2.373c संख्यायाः खनति द्वाभ्याम् BVaky_3,1.54c संख्यायेते दशद्वर्गौ BVaky_3,11.24a संख्यावत् कल्प्यते ऽपरैः BVaky_2.43d संख्यावान् सत्त्वभूतो ऽर्थः BVaky_3,11.1a संख्याविशेषग्रहणं BVaky_3,1.85c संख्याविशेषम् उत्सृज्य BVaky_3,1.81c संख्याव्यापारधर्मो ऽतस् BVaky_3,1.68c संख्याशब्दाभिधेयत्वं BVaky_3,11.4c संख्या सर्वस्य भेदिका BVaky_3,9.2d संख्या संख्यात्वम् एव वा BVaky_3,1.49b संख्या संख्येति कथ्यते BVaky_3,11.26b संख्यासु संख्या लिङ्गेषु BVaky_3,11.11c संख्यास् तत्रोपलभ्यन्ते BVaky_3,8.42c संख्या स्याद् अविवक्षिता BVaky_3,1.51d संख्यां भेदेन वर्तते BVaky_3,14.1.26d संख्येति व्यपदिश्यते BVaky_3,11.2d संख्येयसङ्घसंख्यान- BVaky_3,11.19a संख्येयान्तरतन्त्रासु BVaky_3,11.22a संख्येयान्तरम् उच्यते BVaky_3,14.291d संख्येयार्थत्वम् उच्यते BVaky_3,11.32d संख्येयावयवक्रियाः BVaky_3,8.42d संख्येयो ऽर्थो न भिद्यते BVaky_2.382d संख्यैव प्रतिषेधेन BVaky_3,14.295a संख्वावांल् लिङ्गवाम्श् चार्थो BVaky_3,14.243a संग्रहप्रतिकञ्चुके BVaky_2.484d संग्रहे ऽस्तम् उपागते BVaky_2.481d संघात उपजायते BVaky_2.208b संघातस्यैव गम्यते BVaky_2.169d संघातान्तरवृत्तयः BVaky_2.191b संघातार्थः प्रतीयते BVaky_2.359d संघाते नियता कथम् BVaky_2.360b संघातो भिद्यते पुनः BVaky_2.206b संघातो यो ऽभिधायकः BVaky_2.214b संज्ञानां संज्ञिनि क्व चित् BVaky_2.366b संज्ञानां संज्ञिभिर् भवेत् BVaky_2.357b संज्ञान्तराच् च दत्तादेर् BVaky_2.355a संज्ञान्तरैर् अनाख्यातं BVaky_3,7.46c संज्ञायां सा हि पुरुषैर् BVaky_2.367c संज्ञा रूपपदार्थिका BVaky_1.67b संज्ञाशक्तिसमन्वयात् BVaky_2.365b संज्ञाशब्दाद् विधीयते BVaky_1.68b संज्ञाशब्दैकदेशो यस् BVaky_2.354a संज्ञासंज्ञित्वम् एव च BVaky_3,14.21d संज्ञासु समवस्थिताः BVaky_2.361d संज्ञा स्वरूपम् आश्रित्य BVaky_2.370a संज्ञास्व् एषैव कल्पना BVaky_2.368d संज्ञाः क्रियन्ते सर्वासु BVaky_2.368c संज्ञिनं देवदत्ताख्यं BVaky_2.355c संज्ञिनाम् अभिधायकम् BVaky_2.100b संज्ञिनीं व्यक्तिम् इच्छन्ति BVaky_1.70a संज्ञिभिः संप्रयुज्यन्ते BVaky_2.281c संज्ञे स्याताम् उभे यदि BVaky_3,7.134b संज्ञैषेति यथोच्यते BVaky_3,11.25b संदर्शनं प्रार्थनायां BVaky_3,7.16a संदर्शने तु चैतन्यं BVaky_3,7.17c संनिधानम् अकारणम् BVaky_2.307b संनिधानेन गम्यते BVaky_2.74b संनिधाने निमित्तानां BVaky_3,13.20a संनिधाने प्रतीयते BVaky_2.371d संनिपाताद् विभज्यन्ते BVaky_1.112c संनिपाते तयोर् यान्या BVaky_3,14.611a संपूर्नत्वात् तद् अन्यस्माद् BVaky_3,14.399c संप्रत्ययप्रमाणत्वात् BVaky_2.34a संप्रत्ययानुकारो वा BVaky_3,9.100a संप्रत्ययार्थाद् बाह्यो ऽर्थः BVaky_2.445a संप्रदानाख्यम् उच्यते BVaky_3,7.130d संप्रदानादियोगश् च BVaky_3,14.494c संप्रसारणसंज्ञायां BVaky_2.479a संप्राप्य वैयाकरणान् BVaky_2.481c संबद्धो ऽवयवः संज्ञा- BVaky_2.357c संबद्धो वाचकस् तथा BVaky_2.62d संबध्यते क्रिया तद्वत् BVaky_3,14.68c संबध्यते पदं तत्र BVaky_3,14.139c संबन्दिभिर् विशिष्टानाम् BVaky_3,14.233a संबन्ध उपजायते BVaky_3,14.542b संबन्ध उपपद्यते BVaky_3,3.37b संबन्धम् अपरे विदुः BVaky_3,14.235b संबन्धम् उपगच्छति BVaky_1.45d संबन्धम् उपगच्छति BVaky_3,14.157b संबन्धविगमेन च BVaky_2.206d संबन्धशब्दे संबन्धो BVaky_3,3.31a संबन्धसहचारिणि BVaky_3,14.223b संबन्धस् तेन शब्दार्थः BVaky_3,3.12c संबन्धस्य च संबन्दी BVaky_3,14.220a संबन्धस्य तु भेदकः BVaky_2.204d संबन्धस्य न गृह्यते BVaky_3,7.158b संबन्धस्याविशिष्टत्वान् BVaky_3,3.17a संबन्धस्यास्ति वाचकम् BVaky_3,3.4b संबन्धस्योपपद्यते BVaky_2.367b संबन्धं चक्षुरादिभिः BVaky_3,8.6d संबन्धं नाधिगच्छतः BVaky_2.107b संबन्धं यान्ति संज्ञिभिः BVaky_1.60d संबन्धं विनिवर्तते BVaky_2.197b संबन्धं समुदायवत् BVaky_2.356b संबन्धः कारकेभ्यो ऽन्यः BVaky_3,7.156a संबन्धः परिकल्प्यते BVaky_1.63d संबन्धः परिकल्प्यते BVaky_3,3.17d संबन्धः समवस्थितः BVaky_3,3.1d संबन्धः समवायस् तु BVaky_2.439c संबन्धः साधनं क्व चित् BVaky_3,7.12b संबन्धाज् जातभेदो ऽयं BVaky_2.83c संबन्धानां निमित्तता BVaky_3,14.233b संबन्धाः साध्वसाधुषु BVaky_1.25d संबन्धित्वेन गम्यते BVaky_2.163d संबन्धित्वेन गम्यते BVaky_2.439d संबन्धिधर्मा संयोगः BVaky_2.439a संबन्धिनाम् अतो भेद BVaky_3,14.601c संबन्धिना विनैकेन BVaky_3,9.27c संबन्धिनि निमित्ते तु BVaky_3,14.242a संबन्धिभिन्नसंबन्ध- BVaky_3,14.247a संबन्धिभेदात् सत्तैव BVaky_3,1.33a संबन्धिशब्दः सापेक्षो BVaky_3,14.48a संबन्धिसदृशाद् धर्मात् BVaky_2.273c संबन्धी नियतो rƬhaÓ BVaky_3,14.213a संबन्धे सति यत् त्व् अन्यद् BVaky_2.42a संबन्धे सति संज्ञिनः BVaky_2.358b संबन्धैर् वा विशिष्टानां BVaky_3,14.233c संबन्धो ऽकृतसंबन्धैः BVaky_3,3.38c संबन्धो जायते क्व चित् BVaky_2.197d संबन्धो ऽथ प्रतीयते BVaky_2.114d संबन्धो ऽन्यः प्रसज्यते BVaky_3,14.220b संबन्धो यः प्रतीयते BVaky_3,1.74b संबन्धो योग्यता तथा BVaky_3,3.29d संबन्धो ऽर्थेन तद्वताम् BVaky_2.399d संबन्धो ऽस्तीति गम्यते BVaky_3,3.37d संबन्धो ऽस्य न बाध्यते BVaky_2.78b संबोधनपदं यच् च BVaky_2.5a संबोधनं न लोके ऽस्ति BVaky_3,10.5a संबोधनं न वाक्यार्थ BVaky_3,7.164a संबोधनार्थः सर्वत्र BVaky_3,10.4a संभवत्य् उपमात्रापि BVaky_3,14.562c संभवत्य् उपसर्जनम् BVaky_3,14.414d संभवाद् अवतिष्ठते BVaky_3,8.13d संभवाद् द्योतको ऽपि वा BVaky_2.188b संभवे नाभिधानस्य BVaky_2.168a संभावनात् क्रियासिद्धौ BVaky_3,7.122a संभूय त्व् अर्थलिप्सादि- BVaky_2.386a संभूयार्थस्य साधकम् BVaky_2.380d संभूयार्थस्य साधकाः BVaky_2.192d संमार्गस्य विधेयत्वात् BVaky_3,1.70a संमार्गे त्व् अङ्गिनां पुनः BVaky_3,1.59b संमार्जने विशेषश् च BVaky_3,1.61a संमूर्छित इवार्थात्मा BVaky_3,7.118c संमृज्यमानतन्त्रे तु BVaky_3,1.85a संयुक्तसमवेतेषु BVaky_3,3.15c संयुक्तं विभु गम्यते BVaky_3,3.16b संयोग उपजायते BVaky_3,3.7d संयोगभेदाद् भिन्नात्मा BVaky_3,7.137a संयोगसमवाययोः BVaky_3,3.6b संयोगिधर्मभेदेन BVaky_3,1.15a संयोगिष्व् अनुवर्तते BVaky_3,1.17b संयोगिसन्निकर्षाच् च BVaky_3,1.7c संयोगिसमवायिनाम् BVaky_3,7.149d संविद्रूपाद् अपोद्धृताः BVaky_3,4.1b संविधातुश् च सांनिध्याद् BVaky_3,12.21a संविधानं पचादिनां BVaky_3,12.8a संविन्ंआत्रं त्व् अतो ऽन्यथा BVaky_2.133d संशयं व्यपकर्षतः BVaky_3,14.11d संशयो ऽन्यः प्रवर्तते BVaky_3,3.23d संश्लेषमात्रं बध्नातिर् BVaky_3,1.5a संसर्ग इव रूपाणां BVaky_2.96a संसर्ग इव वर्तते BVaky_2.97b संसर्ग एव प्रक्रान्तस् BVaky_2.415c संसर्गदर्शने सन्ति BVaky_3,1.104c संसर्गरुपं सइंख्यानाम् BVaky_3,14.100c संसर्गरूपं संसृष्टेष्व् BVaky_2.425a संसर्गरूपात् संभूताः BVaky_3,4.1a संसर्गश् च विवेकिनाम् BVaky_2.436b संसर्गश्रुतिर् अर्थेषु BVaky_3,14.352c संसर्गिणा निमित्तेन BVaky_3,5.6c संसर्गिनां तु ये भेदा BVaky_3,9.8a संसर्गि भेदकं यद् यत् BVaky_3,5.1a संसर्गिषु तथार्थेषु BVaky_2.299a संसर्गे कश् चिद् एसां तु BVaky_3,8.40c संसर्गे च विभक्तो ऽस्य BVaky_2.342c संसर्गे ऽपि प्रतीयते BVaky_3,1.24d संसर्गे व्यतिभेदजम् BVaky_3,3.57d संसर्गो विप्रयोगश् च BVaky_2.315a संसृज्यन्ते च भावानां BVaky_3,7.119c संसृष्टं च विभक्तं च BVaky_3,2.13c संसृष्टं सह गृह्यते BVaky_2.62b संसृष्टानां विभक्तत्वं BVaky_2.436a संसृष्टा वा विभक्ता चा BVaky_2.39c संसृष्टाः पुरुषार्थस्य BVaky_3,1.23c संसृष्टाः प्रत्ययेष्व् अर्थाः BVaky_3,14.474a संसृष्टेषु गवादिषु BVaky_2.154b संसृष्टेष्व् अपि निर्भागे BVaky_3,11.14a संसृष्टेष्व् एव जायते BVaky_3,1.20d संस्कारप्रतिपत्तिभिः BVaky_3,7.128d संस्कारसहिताज् ज्ञानान् BVaky_3,14.91a संस्कारस्यापवर्तनात् BVaky_3,14.229d संस्कारस्यापि संभवे BVaky_3,1.55b संस्कारः स क्रमो ध्वनेः BVaky_1.82d संस्कारः स तथाविधः BVaky_3,3.36b संस्कारादिपरिच्छिन्ने BVaky_2.159a संस्काराद् उपघाताद् वा BVaky_3,14.485a संस्काराद्यभिधायिनि BVaky_3,12.20d संस्कारो नापि चाङ्गिता BVaky_3,1.60b संस् तु रूपरसादिनाम् BVaky_3,14.23a संस्त्यानवति वाश्रये BVaky_3,14.170d संस्त्यानवत्सु टाबादिर् BVaky_3,14.184c संस्त्यानस्य तथा सति BVaky_3,14.171d संस्त्यानं प्रत्ययस्यार्थः BVaky_3,14.178a संस्त्याने केवले वृत्तिः BVaky_3,14.176a संस्त्यानेन क्व चिद् द्रव्यं BVaky_3,14.172a संस्त्यानेनोपलक्षिते BVaky_3,14.173b संस्थानवर्णावयवैर् BVaky_2.155a संस्थानैः स्वैर् असिर् यदा BVaky_3,7.31b संस्पर्शस् तस्य धातुना BVaky_3,7.77d संस्पृशन् धर्मम् उत्तरम् BVaky_3,7.118b संस्पृश्यावयवांस् ते ऽपि BVaky_3,14.49c संस्प्रष्टुं तेन शक्यते BVaky_2.438d संहत्यापि च कुर्वाणा BVaky_2.390a संहरन्त इव क्रमम् BVaky_3,8.30d संहिताया निदर्शकः BVaky_2.59b संहिता वा पदाश्रया BVaky_2.58d संहिताविषये वर्णाः BVaky_2.104a संहृत्यात्मानम् आत्मनि BVaky_1.145d सा कथं स्याद् विवक्षिता BVaky_3,1.59d सा करोत्य् अविचारिता BVaky_2.145b साकल्येनापरिज्ञानाद् BVaky_3,14.361c साकल्येनावधार्यते BVaky_3,14.360d साकाङ्क्षत्वाद् गुणत्वेन BVaky_3,14.188a साकाङ्क्षावयवस् तत्र BVaky_2.76c साकाङ्क्षावयवं तेन BVaky_2.3c साकाङ्क्षावयवं भेदे BVaky_2.4a साकाङ्क्षावयवं भेदे BVaky_2.443c साकाङ्क्षेष्व् एकवाक्यता BVaky_2.447b साकाङ्क्षैर् अनुगम्यते BVaky_2.9d सा क्रिया काल इष्यते BVaky_3,9.78d सा क्रिया कैश् चिद् इष्यते BVaky_3,8.24b सा क्रियाणां प्रयोजिका BVaky_3,1.27d साक्शाच् छब्देन जनितां BVaky_2.146a साक्षाद् अस्योपकारीदम् BVaky_2.82c साक्षाद् इव व्यवहितं BVaky_2.215c साक्षाद् एव न वर्तते BVaky_3,14.352d साक्षाद् द्रव्यं क्रियायोगि BVaky_3,1.79c सागराः सरितो दिशः BVaky_3,7.41b सा च नित्यान् न भिद्यते BVaky_3,3.34d सा च संप्रतिसत्तायाः BVaky_3,3.51c सा चास्मिन् वर्तमानता BVaky_3,9.89d सा त्व् एकैव प्रतीयते BVaky_2.261d सादृश्यग्रहणं सूत्रे BVaky_3,14.621a सादृश्यपरिकल्पने BVaky_2.37b सादृश्यमात्रं सामान्यं BVaky_3,14.427a सादृश्यम् उपलभ्यते BVaky_3,14.372d सादृश्यम् एव सर्वत्र BVaky_3,14.619a सादृश्यम् गिरिणैकेन BVaky_3,14.606c सादृश्यं तत् प्रचक्षते BVaky_3,14.401b सादृश्यं तत्र दृष्टं हि BVaky_3,14.490c सादृश्यं नावधार्यते BVaky_3,8.58b सादृश्यं प्रत्युदाहृतम् BVaky_3,14.625b सादृश्यं योग्यता कैश् चिद् BVaky_3,14.623a सादृश्यं स्यात् क्रियावतोः BVaky_3,14.521b सादृश्यात् सति भेदे तु BVaky_3,9.84c सादृश्याद् उपमेयार्थ- BVaky_3,14.388c सादृश्येन प्रतीयते BVaky_3,14.389b सादृश्वेन प्रचक्षते BVaky_3,14.616d साधकत्वं प्रकृष्यते BVaky_3,7.95d साधका इत्य् अपि स्मृतिः BVaky_3,1.44d साधनत्वं तथा सिद्धं BVaky_3,7.7c साधनत्वं निरूप्यते BVaky_3,7.9d साधनत्वं प्रसिद्धं च BVaky_3,8.55a साधनत्वाय कल्पते BVaky_3,7.16d साधनत्वेन कल्प्यते BVaky_3,7.15d साधनत्वेन गम्यते BVaky_3,1.55d साधनत्वेन मन्यते BVaky_3,7.5d साधनत्वेन साधनम् BVaky_3,14.582b साधनत्वे पदार्थस्य BVaky_3,1.68a साधनव्यवहारश् च BVaky_3,7.3a साधनं गुणभावेन BVaky_3,14.340a साधनं तत्र कर्मादि BVaky_3,12.2c साधनं यत्र गम्यते BVaky_2.327b साधनं सहजं कैश् चित् BVaky_3,7.32c साधनानां पुनः श्रुतिः BVaky_2.416d साधनानां प्रयोजकः BVaky_3,7.122d साधनाश्रयसंख्यया BVaky_3,12.16b साधनैकार्थकारित्वे BVaky_3,8.37c साधनैर् याति संबन्धं BVaky_2.182c साधनैर् व्यपदिष्टे च BVaky_3,7.159a साधनोपनिबन्धने BVaky_2.430b साधर्म्यम् अव्ययेन स्याद् BVaky_3,14.229a साधवस् ते बिदादिवत् BVaky_3,14.88d साधवो धर्मसाधनम् BVaky_1.27b साधवो विषयान्तरे BVaky_1.176b साधवो विषयान्तरे BVaky_3,13.22b साधारणत्वात् संधिग्धाः BVaky_2.362a साधारणं ब्रुवन् धर्म BVaky_3,14.386a साधिका न तु केवलाः BVaky_3,1.23d साधुत्वज्ञानविषया BVaky_1.158a साधुत्वम् अनुगम्यते BVaky_3,13.22d साधुत्वम् अनुगम्यते BVaky_3,14.82d साधुत्वम् अयथाकालं BVaky_3,9.98c साधुत्वविषया स्मृतिः BVaky_1.29d साधुत्वविषया स्मृतिः BVaky_1.43d साधुत्वं च व्यवस्थितम् BVaky_1.176d साधुत्वं न प्रकल्पते BVaky_3,9.93b साधुत्वं न विभक्त्यर्थ- BVaky_3,14.226a साधूनां साधुभिस् तस्माद् BVaky_1.156c साध्यत्वात् तत्र चाख्यातैर् BVaky_3,8.41a साध्यत्वात् तत्र सिद्धेन BVaky_3,14.294a साध्यत्वेन क्रिया तत्र BVaky_3,8.48a साध्यत्वेन निमित्तानि BVaky_2.48c साध्यत्वेन प्रतीयते BVaky_2.433d साध्यत्वेनाभिधीयते BVaky_3,8.1b साध्यत्वे वा तिङन्तेन BVaky_3,8.43c साध्यप्रयुक्तान्य् अङ्गानि BVaky_2.431c साध्यसाधनरूपता BVaky_3,8.52b साध्यसाधनरूपताम् BVaky_2.432b साध्यसाधनवर्तिता BVaky_3,8.47b साध्यस्यापरिनिष्पत्तेः BVaky_3,8.54a साध्यस्यार्थस्य वाचकः BVaky_2.336d साध्यः सन्न् अभिधीयते BVaky_3,8.17d साध्या च साधनं चैव BVaky_3,8.36c साध्येनार्थेन साधने BVaky_2.416b साध्येव व्यवतिष्ठते BVaky_3,8.38d साध्वी वाग् भूयसी येषु BVaky_1.126a सा नित्या सा महान् आत्मा BVaky_3,1.34c सा निमित्तसरूपता BVaky_3,11.13d सापराधं बहुच्छलं BVaky_2.138b सापि द्रव्यपदार्थता BVaky_3,14.357d सापि व्यावृत्तरूपे ऽर्थे BVaky_2.223c सापेक्षत्वं प्रकल्पते BVaky_3,14.413b सापेक्षत्वं प्रधानानाम् BVaky_3,14.282c सापेक्षा ये तु वाक्यार्थाः BVaky_2.325c सापेक्षे वा पृथक् पृथक् BVaky_3,11.17b सापेक्षो विनिवर्तते BVaky_2.337b सा भेदं प्रतिपद्यते BVaky_2.456d साम द्रव्यान्तरं न तु BVaky_2.107b सामर्थ्यप्रापितं यच् च BVaky_2.73a सामर्थ्यम् अवसीयते BVaky_2.278b सामर्थ्यम् अविशेषोक्तम् BVaky_3,14.44a सामर्थ्यम् उपरुध्यते BVaky_3,12.11b सामर्थ्यम् औचिती देशः BVaky_2.316a सामर्थ्यं न प्रहीयते BVaky_3,1.68b सामर्थ्यं नालिकादिभिः BVaky_3,2.5d सामर्थ्यं वावतिष्ठते BVaky_3,1.95b सामर्थ्यं साधनं विदुः BVaky_3,7.1d सामर्थ्यात् तद् धि कल्पते BVaky_2.341d सामर्थ्यात् स प्रतीयते BVaky_3,14.415d सामर्थ्यात् संनिधीयेते BVaky_3,1.77c सामर्थ्यात् संभवस् तस्य BVaky_2.417c सामर्थ्याद् अनपेक्षस्य BVaky_3,14.445c सामर्थ्याद् अनुमीयते BVaky_3,14.460d सामर्थ्याद् अवतिष्ठते BVaky_2.378b सामर्थ्याद् अवसीयते BVaky_3,14.485d सामर्थ्याद् यत्र काङ्क्ष्यते BVaky_2.450b सामर्थ्यान् नियताश्रयाः BVaky_2.362b सामर्थ्ये समवस्थिते BVaky_2.33b सामानाधिकरण्यस्य BVaky_3,14.8c सामानाधिकरण्यं च BVaky_3,14.21a सामानाधिकरण्यं च BVaky_3,14.182c सामानाधिकरण्यं च BVaky_3,14.523a सामानाधिकरण्यं चेन् BVaky_3,14.219a सामानाधिकरण्ये तु BVaky_3,14.183a सामानाधिकरण्ये ऽपि BVaky_3,14.431a सामानाधिकरैण्ये ऽपि BVaky_3,14.174c सामान्यज्ञानभेदानाम् BVaky_3,1.31c सामान्यप्रतिरूपकाः BVaky_2.17b सामान्यभाग एवास्याः BVaky_2.462c सामान्यभूता सा पूर्वं BVaky_3,8.38a सामान्यभूतो द्रव्यात्मा BVaky_3,14.185a सामान्यम् अथ वा भवेत् BVaky_3,9.88d सामान्यम् अपरे विदुः BVaky_2.44b सामान्यम् आकृतिर् भावो BVaky_3,14.321a सामान्यम् आश्रयः शक्तेर् BVaky_2.311c सामान्यम् आश्रितं यद् यद् BVaky_1.64a सामान्यवचनः कथम् BVaky_3,14.426d सामान्यवचनः शब्द BVaky_3,14.386c सामान्यविषयो यतः BVaky_3,14.138b सामान्यस्यातिदेशो ऽयं BVaky_2.78c सामान्यस्याभिधायकः BVaky_3,14.214d सामान्यस्यावधारणे BVaky_3,1.107b सामान्यं कश् चिद् एकस्मिञ् BVaky_3,14.371c सामान्यं कारकं तस्य BVaky_3,7.44a सामान्यं यत् तद् अत्यन्तं BVaky_3,14.147c सामान्यं यदि बाध्यते BVaky_2.64d सामान्यं वाविकल्पितम् BVaky_3,14.500d सामान्यं वा विशेषं वा BVaky_3,3.73a सामान्यं वोपदिश्यते BVaky_3,14.188b सामान्यं श्यामतान्यैव BVaky_3,14.398a सामान्याख्याविशेसिताः BVaky_3,14.145d सामान्यानाम् असंबन्धात् BVaky_3,14.10a सामान्यार्थस् तिरोभूतो BVaky_2.15a सामान्ये कैश् चिद् इष्यते BVaky_3,14.46b सामान्ये नञ् व्यवस्थितः BVaky_3,14.256b सामान्ये न निरूप्यते BVaky_3,14.143d सामान्येन प्रदर्शिताः BVaky_3,7.89b सामान्येनाभिधीयते BVaky_2.459b सामान्येनोपदेशश् च BVaky_2.176a सामान्ये भाव इत्य् अत्र BVaky_3,8.60a सामान्ये वा विवक्षिते BVaky_3,14.225b सामान्येष्व् अपि सामान्यं BVaky_3,11.11a सामान्ये समवस्थितम् BVaky_3,14.388b सामिधेन्यन्तरं चैवम् BVaky_2.258a साम्यं कृत्स्नेन विद्यते BVaky_3,14.450d साम्यं वा स्थितिर् उच्यते BVaky_3,13.17b साम्येनान्यतराभावे BVaky_3,1.80a साम्ये वा न निवर्तते BVaky_3,14.374d सारवत्यो ऽपि मूर्तयः BVaky_1.112d सारूप्यात् तत्र गम्यते BVaky_2.372b सारूप्यात् तु तद् एवेदम् BVaky_3,14.461a सार्थकानर्थकौ भेदे BVaky_2.107a सार्थको ऽनर्थकस् तथा BVaky_2.205b सार्वरूप्यम् इवापन्ना BVaky_2.145c सार्वार्थ्यम् अवरुध्यते BVaky_3,2.5b सार्वार्थ्यं तस्य भिद्यते BVaky_2.250d सा लिङ्गैर् व्यपदिश्यते BVaky_3,13.7d सावस्था द्योत्यते नञा BVaky_3,14.272d सा व्यक्तेर् अनुनिष्पादे BVaky_3,8.22c सा शक्तिः प्रतिबध्यते BVaky_1.33d सा शक्तीः प्रतिबध्नाति BVaky_3,9.24c सा सर्वविद्याशिल्पानां BVaky_1.133a सा संख्या न निवर्तते BVaky_3,14.287d सा संयोगविभागानाम् BVaky_3,6.5c सा साध्येवोपलभ्यते BVaky_3,8.21d सा सिद्धिः परमात्मनः BVaky_1.144b सा स्वैर् उपाधिभिर् भिन्ना BVaky_3,6.3c साहचर्यं विरोधिता BVaky_2.315b साहचर्येण भिद्यन्ते BVaky_3,9.81c सा हि प्रत्यवमर्शिनी BVaky_1.132d सा हि स्वशक्त्या भिन्नेव BVaky_2.25c सा ह्य् अर्थस्य विधायिका BVaky_3,14.15d सांनाम् ऋग्यजुषस्य च BVaky_1.21b सिद्धम् इत्य् अपदिश्यते BVaky_3,9.110d सिद्धये लिङ्गसंख्ययोः BVaky_3,14.135d सिद्धरूपो ऽभिधीयते BVaky_3,7.79d सिद्धस्य विषयान्तरे BVaky_3,14.563b सिद्धस्याभिमुखीभाव- BVaky_3,7.163a सिद्धस्यार्थस्य पाकादेः BVaky_3,8.43a सिद्धं पूर्वेण कर्मत्वं BVaky_3,7.73c सिद्धः संख्याविवक्षायां BVaky_3,1.91c सिद्धः साधनम् इष्यते BVaky_3,7.14d सिद्धा तु यस्मिन् साध्यत्वं BVaky_3,8.50c सिद्धा मुख्यैव भूतता BVaky_3,9.111b सिद्धासत्त्वाभिधायिता BVaky_3,14.520d सिद्धिर् दृष्टिविषादिषु BVaky_3,7.52d सिद्धिर् यत्र न गम्यते BVaky_3,7.51b सिद्धिर् यत्र विवक्षिता BVaky_3,9.110b सिद्धिसोपानपर्वणाम् BVaky_1.16b सिद्धे तु साधनाकाङ्क्षा BVaky_3,8.18a सिद्धेश् च प्रक्रमे साध्यम् BVaky_3,8.58c सिद्धे हि दर्शने किं स्याद् BVaky_3,13.12c सिद्धैर् मन्त्रौषधादिभिः BVaky_2.323b सिद्धो ऽत्रापि वतेर् विधिः BVaky_3,14.536b सिद्धो वचनभेदश् च BVaky_3,14.339c सिद्धौ सत्यां हि सामान्यं BVaky_3,7.95c सिद्ध्यसिद्धिकृता तेषां BVaky_2.263c सिद्ध्यसिद्धिकृतो भेद BVaky_3,14.555a सिध्यतिर् न विना णिचा BVaky_3,7.61b सिम्हशब्देन संबन्धे BVaky_3,14.493a सीरासिमुसलादयः BVaky_2.275d सुनिर्मृष्ट इवादर्शे BVaky_3,9.40c सुन्व् अभीत्य् आभिमुख्ये च BVaky_2.201c सुपा संख्याभिधीयते BVaky_2.401d सुवर्णपिण्डे प्रकृतौ BVaky_3,7.115c सुवर्णं कुण्डले यथा BVaky_3,2.15b सुवर्णादि यथा युक्तम् BVaky_3,2.4a सुवर्णादिविकारवत् BVaky_3,7.50d सुसूक्ष्मजटकेशादौ BVaky_3,14.58a सूक्ष्मत्वान् नोपलभ्यते BVaky_1.120b सूक्ष्मयोः स्पन्दमानयोः BVaky_1.161b सूक्ष्मवागात्मनि स्थितः BVaky_1.115b सूक्ष्मं ग्राह्यं यथान्येन BVaky_2.62a सूक्ष्मा वाग् अनपायिनी BVaky_1.167d सूत्रधारं प्रचक्षते BVaky_3,9.4b सूत्रस्थेन न विद्यते BVaky_3,14.463d सूत्रं प्रत्ययशासनम् BVaky_3,14.152b सूत्रं व्याकरणान्तरे BVaky_3,14.562b सूत्राणां सानुतन्त्राणां BVaky_1.23c सूत्रारम्भान् न चैतस्माद् BVaky_3,14.564a सूत्रे ग्राह्याम् अथापरे BVaky_1.70b सूत्रे च प्रथमाभावान् BVaky_3,14.410c सूत्रेण प्रतिपादिते BVaky_3,14.140d सूत्रे ऽपि नित्यग्रहणं BVaky_3,14.118c सूत्रे श्रुतश् च द्विष्ठो ऽसाव् BVaky_3,14.515a सृष्ट्वा भावान् पृथग्विधान् BVaky_1.140b सेयं व्याकरणस्मृतिः BVaky_1.158b सैव नाध्यवसीयते BVaky_3,3.21d सैव भावविकारेषु BVaky_3,1.36a सैव सत्ता विशिष्यते BVaky_3,9.112b सैवात्राविष्टलिङ्गता BVaky_3,14.329d सैषा भेदं प्रपद्यते BVaky_1.121d सैषा संसारिणां संज्ञा BVaky_1.134a सो ऽक्षशब्दः प्रयुज्यते BVaky_2.472b सोढत्वम् इति कर्मणः BVaky_3,7.53b सोढत्वम् उपगच्छते BVaky_1.84b सोपसर्गाद् विधिः स्मृतः BVaky_2.181b सोपस्कारेषु सूत्रेषु BVaky_3,14.464a सोपाख्यत्वम् अनाश्रित्य BVaky_3,14.264c सोपाख्यस्य तु भावस्य BVaky_3,3.62c सोपायम् अभिधीयते BVaky_2.310d सो ऽपि बुद्धिनिबन्धनः BVaky_3,14.568b सो ऽबुधप्रतिपत्तये BVaky_3,7.147d सो ऽभिन्नो व्यपदिश्यते BVaky_3,14.166d सो ऽयम् इत्य् अनुपग्रहः BVaky_3,8.54b सो ऽयम् इत्य् अपि वा श्रुतिः BVaky_3,14.350b सो ऽयम् इत्य् अभिसंबन्धाज् BVaky_3,14.347a [सो ऽयम् इत्य् अभिसंबन्धात् BVaky_3,14.83a सो ऽयम् इत्य् अभिसंबन्धात् BVaky_3,14.152c सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_2.128a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.117c सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.164c सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.187a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.224a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.227a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.342a सो ऽयम् इत्य् अभिसंबन्धे BVaky_3,14.84a सो ऽयम् इत्य् अभिसंबन्धे BVaky_3,14.151c सो ऽयम् इत्य् अभिसंबन्धो BVaky_2.40a सो ऽयम् एकत्वनानात्वे BVaky_3,14.368a सो ऽर्थो भिन्नेषु वर्तते BVaky_2.396b सो ऽविरामान् निवर्तते BVaky_3,9.83b सो ऽव्ययेनाभिधीयते BVaky_3,7.165d स्तनकेशादिसंबन्धो BVaky_3,13.1a स्तनादीनां तु दर्शनात् BVaky_3,13.10b स्तुतिनिन्दाप्रकल्पना BVaky_2.319b स्तुतिनिन्दाप्रधानेषु BVaky_2.247a स्तूयते सा स्तुतिस् तस्य BVaky_2.320c स्तोकस्य वाभिनिर्वृत्तेर् BVaky_3,7.99a स्तोकादीनां प्रचक्षते BVaky_3,7.99d स्त्रीति बुद्धेः समन्वयः BVaky_3,13.5b स्त्रीत्वं तु प्रत्ययार्थत्वाद् BVaky_3,14.186c स्त्रीत्वं स्वभावसिद्धो वा BVaky_3,14.187c स्त्रीत्वादीनां व्यवस्था हि BVaky_3,13.7c स्त्रीत्वाभिधानपक्षे ऽपि BVaky_3,14.120a स्त्रीवत् पुंवच् च योषितः BVaky_3,14.576b स्त्रीशब्दे वर्ण्यते यदा BVaky_3,14.175b स्त्रीशब्दो गुणशब्दत्वात् BVaky_3,14.170a स्त्र्यर्थस् तस्येच्छया योगः BVaky_3,14.169c स्त्र्यर्थः संस्त्यानवद् द्रव्यं BVaky_3,14.171a स्थादिभिः केवलैर् यच् च BVaky_2.189a स्थाननिर्मार्जनं तथा BVaky_2.313b स्थानानाम् अभिघातश् च BVaky_1.130c स्थानिनां गम्यते क्रिया BVaky_2.331b स्थानेषु विवृते वायौ BVaky_1.165a स्थानेष्व् अभिहतो वायुः BVaky_1.111c स्थाल्या पच्यत इत्य् एषा BVaky_3,7.91c स्थावराणां च वृत्तिभिः BVaky_3,9.45b स्थितस्यानुग्रहस् तैस् तैर् BVaky_3,9.11a स्थितं तोयक्रियावशात् BVaky_1.50b स्थितं प्रत्यक्षपक्षे तं BVaky_1.39c स्थितः संसर्गिभिर् भावैः BVaky_3,9.23a स्थितिभागस्य हेतवः BVaky_3,9.25b स्थितिभेदनिमित्तत्वं BVaky_1.78c स्थितिर् इत्य् अपदिश्यते BVaky_3,13.27d स्थितिर् इत्य् अभिधीयते BVaky_3,8.27d स्थितिर् नियमपूर्विका BVaky_3,9.10d स्थितिश् चेति विरोधिनः BVaky_3,7.144b स्थितिश् चेत्य् अथ भिद्यते BVaky_3,14.322d स्थितिश् चेत्य् अनपायिनः BVaky_3,13.13b स्थितिस् तेन प्रकल्पते BVaky_3,9.21d स्थिते तु प्रतिपादनम् BVaky_3,10.8d स्थितेश् च सर्वलिङ्गानां BVaky_3,13.18c स्थितेषु सर्वलिङ्गेषु BVaky_3,13.19a स्थूलेन तुल्यो यातीति BVaky_3,14.512a स्नेहान्तराद् अवच्छेदस् BVaky_3,14.296a स्पन्दमानप्रभो मणिः BVaky_3,14.617d स्पर्शनावरणे यथा BVaky_2.292b स्पर्शप्रबन्धो हस्तेन BVaky_2.291a स्फटिकादि यथा द्रव्यं BVaky_3,3.40a स्फोटकालो न भिद्यते BVaky_1.106b स्फोटरूपाविभागेन BVaky_1.83a स्फोटात्मा तैर् न भिद्यते BVaky_1.79d स्फोटाद् एवोपजायन्ते BVaky_1.109c स्फोतस्याभिन्नकालस्य BVaky_1.76a स्मरणं मातृकर्मकम् BVaky_3,14.530b स्मृतयो बहुरूपास् च BVaky_1.7a स्मृतिं च सनिबन्धनाम् BVaky_1.43b स्मृतेस् तु विषयाच् छब्दात् BVaky_2.359c स्मृत्यन्तर उदाहृताः BVaky_2.231d स्मृत्यर्थम् अनुगम्यन्ते BVaky_1.26c स्मृत्यर्थम् अनुषज्यते BVaky_3,12.12b स्याताम् असति तस्मिम्श् च BVaky_3,11.30c स्यात् प्रातिपदिकार्थता BVaky_3,14.231d स्यात् स्यात् तत्रान्तरङ्गत्वाद् BVaky_3,14.58c स्याद् अन्य इति चोच्यते BVaky_3,14.393b स्याद् अन्यो वेत्य् अनिश्चितम् BVaky_3,14.608b स्याद् अविज्ञातहेतुकः BVaky_3,5.5d स्याद् एतल् लिङ्गदर्शनम् BVaky_3,14.433b स्याद् एषां पृथगर्थता BVaky_2.112d स्याद् ग्राम्यपगुसङ्घवत् BVaky_3,14.318b स्याद् वा संख्यावतो ऽर्थस्य BVaky_2.164c स्याद् वा सामान्यधर्मता BVaky_3,14.308d स्याद् विचार्यम् इदं पुनः BVaky_3,3.76d स्याद् विशिष्टाविशिष्टयोः BVaky_2.397b स्यान् निमित्तानुवर्तनम् BVaky_3,14.202b स्योपयोगः प्रकाश्यते BVaky_3,10.3d स्रोतोवद् अपकर्षति BVaky_3,7.33d स्वकक्ष्यासु प्रकर्षश् च BVaky_3,7.93a स्वकाल एव साधुत्वे BVaky_3,9.94a स्वकालम् अनुरुध्यते BVaky_3,9.104b स्वक्रियावयवे स्थितम् BVaky_3,7.56b स्वक्रियास्व् अनुगृह्यते BVaky_3,9.23b स्वच्छे छाया इवाम्भसि BVaky_3,9.19d स्वजातिव्यक्तिहेतवः BVaky_3,9.20d स्वतन्त्रपरतन्त्रत्वे BVaky_3,7.8a स्वतन्त्रैर् मुक्तसंशयैः BVaky_3,7.123d स्वतन्त्रो ऽन्यैः प्रकल्पितः BVaky_1.83d स्वतन्त्रो ऽसौ न विद्यते BVaky_3,14.206b स्वतर्कम् अनुधावता BVaky_2.489d स्वतो वा नोपकल्पते BVaky_3,3.70d स्वतो वाप्य् अनुगम्यते BVaky_3,14.373b स्वत्यादीनां विधर्मणाम् BVaky_2.202d स्वधर्मद् विप्रकृष्यते BVaky_3,11.7d स्वधर्मश् च निवर्तते BVaky_3,14.449b स्वधर्माद् अन्यधर्मेण BVaky_3,11.6c स्वधर्मेण प्रवर्तते BVaky_3,14.376d स्वधर्मेणाभिधीयते BVaky_3,7.127d स्वधर्मे नावतिष्ठते BVaky_3,3.24d स्वधर्मैर् युज्यते ततः BVaky_3,14.207d स्वनिमित्तात् प्रतीयते BVaky_1.120d स्वप्ने भोक्ता प्रवर्तते BVaky_1.140d स्वप्ने रूपाणि चेतसः BVaky_3,2.17d स्वप्रकर्षनिबन्धनः BVaky_3,5.8b स्वप्रकर्षं निवेशयन् BVaky_3,5.8d स्वप्रत्ययानुकारेण BVaky_2.135c स्वबुद्ध्या तम् अपोद्धृत्य BVaky_3,11.6a स्वबुद्ध्या प्रविभज्यते BVaky_3,14.567d स्वभाव इव चानादिर् BVaky_2.235c स्वभावज्ञैस् तु भावानां BVaky_1.171c स्वभावतः प्रवर्तन्ते BVaky_3,7.58c स्वभावतो निवृत्तानां BVaky_3,14.251c स्वभावभेदान् नित्यत्वे BVaky_1.77a स्वभाववरणाभास- BVaky_2.152a स्वभावसिद्धे द्वन्द्वस्य BVaky_3,14.203c स्वभावाद् अपरार्थत्वात् BVaky_3,14.120c स्वभावाद् एकलक्षणे BVaky_3,3.65b स्वभावेन व्यवस्थिता BVaky_3,7.133b स्वभावो व्यपदेश्यो वा BVaky_3,1.95a स्वमात्रा परमात्रा वा BVaky_1.141a स्वयं विद्योपवर्तते BVaky_2.233d स्वरभेदाद् यथा शब्दाः BVaky_3,13.22a स्वरवृत्तिं विकुरुते BVaky_2.149a स्वरितं समुपस्थितम् BVaky_3,12.15d स्वरितेतां निवर्तिका BVaky_3,12.25d स्वरितेतो ञितस् तथा BVaky_3,12.11d स्वरूपज्योतिर् एवान्तः BVaky_1.167c स्वरूपम् अनिरूपनात् BVaky_3,14.351b स्वरूपम् अवधार्यते BVaky_1.85d स्वरूपमात्रवृत्तींश् च BVaky_2.407c स्वरूपं गृह्यते तथा BVaky_1.58d स्वरूपं च प्रकाशते BVaky_1.51d स्वरूपं च प्रतीयते BVaky_3,3.1b स्वरूपं नावधार्यते BVaky_3,1.110d स्वरूपं विद्यते यस्य BVaky_2.420a स्वरूपाद् विप्रकृष्यते BVaky_3,3.58d स्वरूपाद् वृत्तिम् इच्छतः BVaky_2.262b स्वरूपेणानिरूपितम् BVaky_3,3.54d स्वरूपेणाविकारिणः BVaky_2.104b स्वरूपे तु श्रुतिः स्थिता BVaky_2.256d स्वरूपेषूपलभ्येषु BVaky_3,3.2c स्वरूपोपनिबन्धना BVaky_2.371b स्वरूपोपनिबन्धनाः BVaky_1.60b स्वव्यापारविशिष्टानाम् BVaky_3,8.23a स्वव्यापारे व्यवस्थितम् BVaky_3,7.55b स्वशक्तयो वा सत्ताया BVaky_3,1.40c स्वशक्तियोगात् संबन्धं BVaky_3,3.40c स्वशक्तिः प्रविभज्यते BVaky_2.473d स्वशक्तौ व्यज्यमानायां BVaky_1.114a स्वशक्त्यैवं प्रकाशते BVaky_3,8.34d स्वशब्दाभिहिते केन BVaky_3,14.4c स्वशब्देनाभिधीयते BVaky_2.439b स्वशब्दैर् अभिधाने तु BVaky_3,7.13a स्वस्मिन्न् आत्मनि तत्रान्यद् BVaky_3,9.114c स्वस्य कर्तुः प्रयोजकम् BVaky_3,7.63b स्वं रूपम् इति कैश् चित् तु BVaky_1.69a स्वं रूपम् इति चैतस्मिन्न् BVaky_3,14.581a स्वं स्वं भोज्यं विभागेन BVaky_2.390c svÃ"ngasaæyogina÷ पाशा BVaky_3,7.30a स्वाख्ययैवोपचर्यते BVaky_3,7.132d स्वाङ्गादिसमुदायवत् BVaky_3,11.21d स्वाङ्गाद् व्यवस्था या लोके BVaky_3,6.8a स्वा च जातिः प्रतीयते BVaky_3,3.13b स्वा जातिर् व्यक्तिरूपेण BVaky_3,7.108c स्वा जातिः प्रथमं शब्दैः BVaky_3,1.6a स्वातन्त्र्यम् उत्तरं लब्ध्वा BVaky_3,7.21c स्वातन्त्र्यं कर्तुर् उच्यते BVaky_3,7.102d स्वातन्त्र्याद् एव निश्रितः BVaky_3,7.123b स्वातन्त्र्येणोपदिश्यते BVaky_1.65b स्वातन्त्र्येनाभिधायकः BVaky_3,11.7b स्वातन्त्र्ये ऽपि प्रयोक्तार BVaky_3,7.94a स्वान्याधारोपबन्धनाः BVaky_3,3.14b स्वामिनि व्यतिरेकश् च BVaky_3,14.237a स्वार्थमात्रं प्रकाश्यासौ BVaky_2.337a स्वार्थवत् सा व्यपेक्षास्य BVaky_3,14.48c स्वार्थस्यैव प्रसिद्धये BVaky_3,7.124d स्वार्थं प्रवर्तमानं तु BVaky_3,1.82c स्वार्था एव प्रतीयन्ते BVaky_2.347c स्वार्थाद् अर्थान्तरे स्थितौ BVaky_2.279b स्वार्थिकाः प्रत्ययास् तदा BVaky_3,14.175d स्वार्थे नावश्यम् इष्यते BVaky_2.365d स्वार्थे प्रवर्तमानो ऽपि BVaky_2.267a स्वाश्रयस्याभिनिष्पत्त्यै BVaky_3,1.27c स्वाश्रया एव जातयः BVaky_3,1.43d स्वाश्रयेण तु संयुक्तैः BVaky_3,3.16a स्वाश्रये समवेतानां BVaky_3,7.1a स्वाश्रयैर् व्यपदिष्टस्य BVaky_3,14.331c स्वाहेन्द्रशत्रुर् वर्धस्व BVaky_3,10.5c स्वां योनिम् उपधावति BVaky_1.127d स्वे कर्तृत्वे ऽवतिष्ठते BVaky_3,7.56d स्वेन धर्मेण तत् तथा BVaky_3,9.89b स्वैर् अर्थैर् नित्यसंबन्धास् BVaky_2.334c स्वैर् आकारैर् अपायिभिः BVaky_3,2.4b स्वैर् व्यापारैः समन्विताः BVaky_3,7.20d स्वैः सामान्यविशेषैश् च BVaky_3,7.11a हरितक्यादिषु व्यक्तिः BVaky_3,14.156a हरिश्चन्द्रादिषु सुटो BVaky_2.283c हलैः कृषति पञ्चभिः BVaky_3,12.24b हस्तस्पर्शाद् इवान्धेन BVaky_1.42a हस्तिन्यां वडवायां च BVaky_3,13.5a हायनाख्यां प्रपद्यते BVaky_3,9.29d हित्वा स्वधर्मान् वर्तन्ते BVaky_3,14.284c हिमारण्ये महत्त्वेन BVaky_3,13.25a हेतुजन्मव्यपेक्षातः BVaky_3,9.109c हेतुत्वानुगतं तु तत् BVaky_3,7.27d हेतुत्वे कर्मसंज्ञायां BVaky_3,7.130a हेतुत्वेनावतिष्ठते BVaky_3,9.9d हेतुधर्मव्यपेक्षणे BVaky_3,9.111d हेतुपकाराद् आक्षिप्तो BVaky_3,9.55a हेतुभ्यस् तारकादिषु BVaky_3,13.9b हेतुर् अर्थस्य साधकः BVaky_3,7.27b हेतुवादैर् न बाध्यते BVaky_1.41d हेतुसंज्ञां प्रपद्यते BVaky_3,7.125d हेतुहेतुमतोर् योग- BVaky_2.203a हेतुः कर्तुः प्रयोजकः BVaky_3,7.128b हेतुः संख्याविवक्षाया BVaky_3,1.60c हेतुः सो ऽस्ति गवान्तरे BVaky_3,14.395d हेत्वर्था तु क्रिया तस्मान् BVaky_3,7.26c हेदाभेदाव् अतिक्रान्ताम् BVaky_3,3.10c हेमन्तो ऽन्याश्रयो यतः BVaky_3,14.316d होतव्यसदृशो होतेत्य् BVaky_3,14.442a होतव्यादिषु यस्माच् च BVaky_3,14.498a ह्रस्वदीर्घप्लुतादिषु BVaky_1.77b ह्रस्वदीर्घप्लुतादिषु BVaky_3,9.63b ह्रस्वदीर्घप्लुतावृत्त्या BVaky_3,9.64a ह्रस्वस्य लक्षणार्थत्वात् BVaky_2.308c ह्रस्वस्यार्धं च यद् दृष्टं BVaky_2.308a ह्रस्वोपाधिविशिष्टायाः BVaky_3,13.25c