Bhartrhari: Vakyapadiya Input by Yves Ramseier PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akarmakatve saty एवं BVaky_3,14.67a अकुर्वाणो ऽथ वा किं चित् BVaky_3,8.34c अकृतश् चेति संघातः BVaky_3,14.266c अकृते वा कृतासङ्गाद् BVaky_3,14.267c अकृत्रिमो हि संबन्धो BVaky_2.369c अकृत्स्नविषयाभासं BVaky_3,3.54a अक्रमस् तु वितत्येव BVaky_2.19c अक्रमस्यापि विश्वस्य BVaky_3,9.46c अक्रमः क्रमरूपेण BVaky_1.49c अक्रमास् तेषु भावानां BVaky_3,9.52c अक्रमे क्रमनिर्भासे BVaky_2.33c अक्रियाणां निवृत्त्यर्था, BVaky_3,14.497a अक्रियार्थेन योगेन BVaky_3,14.556c अक्षादीनाम् इव प्राहुर् BVaky_2.409c अक्षादेषु यथा भिन्ना BVaky_2.465a अक्षिणां तन्त्रिणां तन्त्रम् BVaky_2.466a अगुर् अश्व इति व्याप्तिर् BVaky_3,14.304c अगृहीतविशेषेण BVaky_3,14.103a अगृहीतावधौ शब्दे BVaky_2.95c अगृहीताः प्रकाशकाः BVaky_1.57d अगोर् अचित्रगोश् चैव BVaky_3,14.215a अग्निदत्तस् तु यो ऽग्निः स्यात् BVaky_2.282a अग्निशब्दनिबन्धनः BVaky_1.61b अग्निशब्दस् तथैवायम् BVaky_1.61a अग्निशब्दाभिधेयया BVaky_1.61d अग्निश्रुत्यैति संबन्धम् BVaky_1.61c अग्निसोमादयः शब्दा BVaky_2.281a अग्निः प्रकाशदाहाभ्याम् BVaky_2.477c अग्न्यर्थम् उपपादितम् BVaky_2.300b अघोषा च प्रवर्तते BVaky_1.164b अङ्गत्वेन प्रतीतानां BVaky_3,1.59a अङ्गदी कुण्डली चेति BVaky_3,14.569a अङ्गवन् नोपलभ्यते BVaky_3,14.591d अङ्गानाम् अप्रयोजकम् BVaky_2.81b अङ्गीकृते तु केषां चित् BVaky_2.416a अङ्गीकृतोपमानेन BVaky_3,14.301c अङ्गोपाङ्गनिबन्धनाः BVaky_1.10b अचेतनेषु चैतन्यं BVaky_3,14.326a अच्वेर् इति यथा लिङ्गम् BVaky_3,14.433c अजन्मनि तथा नित्ये BVaky_3,2.18a अजस्रवृत्तिर् यः शब्दः BVaky_1.120a अजस्रं सर्वभावानां BVaky_3,13.16c अजाश्वादिषु संबन्धाद् BVaky_3,14.26c अजिह्मा राजपद्धतिः BVaky_1.16d अट्कुप्वाङादिभिस् तथा BVaky_2.387b अडादीनां व्यवस्थार्थं BVaky_2.180a अणवः सर्वशक्तित्वाद् BVaky_1.113a अत एवं समर्थ्यते BVaky_3,14.337d अतत्त्वम् इति मन्यन्ते BVaky_3,2.7c अतद्गुणो ऽतश् छागः स्यान् BVaky_3,1.80c अतद्धर्मसु भावेषु BVaky_3,6.12c अतद्रूपेण संसर्गात् BVaky_3,11.13c अतस् तं प्रतिजानते BVaky_2.46d अतस् तां जातिम् इच्छन्ति BVaky_3,13.5c अतस् ते जातिवाचिनः BVaky_3,1.12d अतस् तैः कर्मभिर् धातुर् BVaky_3,7.69a अतः क्रियान्तराभावे BVaky_3,9.78c अतः पूर्वेण भिद्यते BVaky_3,14.294d अतः सर्वस्य निर्देशे BVaky_3,1.51c अतः सर्वो ऽर्थ इष्यते BVaky_3,1.13d अतः संयोगिदेशानां BVaky_3,1.18a अतः सो ऽप्य् अभिधीयते BVaky_3,14.575d अतिङ्ग्रहणम् एवं तु BVaky_3,14.447a अतिदूरे व्यवस्थितम् BVaky_3,14.75d अतीतम् अपि केषां चित् BVaky_3,9.53c अतीतः सर्वलक्षणः BVaky_3,3.11b अतीताख्या तु या शक्तिस् BVaky_3,9.51c अतीतानागतज्ञानं BVaky_1.37c अतीन्द्रियान् असंवेद्यान् BVaky_1.38a अतो जात्यभिधाने ऽपि BVaky_3,1.4c अतो द्रव्याश्रितां संख्याम् BVaky_3,11.12a अतो न वचनान्तरम् BVaky_3,14.283d अतो ऽनिर्ज्ञातरूपत्वात् BVaky_1.58a अतो भावविकारेषु BVaky_3,8.28c अतो भाषितपुंस्कत्वात् BVaky_3,6.10a अतो भाष्य उदाहृतः BVaky_3,14.167d अतो ऽयुक्ततरं विदुः BVaky_3,6.16d अतो ऽर्थान्तरवाचित्वं BVaky_2.169c अतो वाक्यं प्रयुज्यते BVaky_2.427d अत्यजन्तौ प्रपद्येते BVaky_3,9.101c अत्यद्भुता त्व् इयं वृत्तिर् BVaky_3,3.81a अत्यन्तपरतन्त्रत्वाद् BVaky_3,3.4c अत्यन्तभिन्नयोर् एव BVaky_3,14.358a अत्यन्तभिन्नयोर् वा स्यात् BVaky_2.474a अत्यन्तभेदः सर्वेषां BVaky_2.260c अत्यन्तभेदे तत्त्वस्य BVaky_2.21c अत्यन्तभेदे नानात्वं BVaky_3,14.393c अत्यन्तम् अतथाभूते BVaky_1.142a अत्यन्तम् अतदात्मकम् BVaky_3,2.9d अत्यन्तम् अत्र विषये BVaky_3,14.551a अत्यन्तम् अनवस्थिताः BVaky_3,6.1d अत्यन्तयतशक्तित्वाच् BVaky_2.437c अत्यन्तविपरीतो ऽपि BVaky_2.285a अत्यन्तं न प्रयुज्यते BVaky_3,14.583b अत्यन्तं भिन्नधर्मणाम् BVaky_2.94d अत्यन्तं विषये भिन्ने BVaky_3,14.573a अत्यन्तादर्शने न स्याद् BVaky_3,13.11c अत्यन्तानुगमात् तत्र BVaky_3,14.467a अत्यन्तैकत्वविषयो BVaky_3,14.391c अत्यम्न्तम् अतदात्मकम् BVaky_3,2.10d अत्र च प्रत्ययो भवेत् BVaky_3,14.522d अत्र तूपपदेनायम् BVaky_3,12.27a अत्र नास्ति वतेर् विधिः BVaky_3,14.524d अत्र बाधसमुच्चयौ BVaky_2.77d अत्र भेदे विवक्षिते BVaky_3,14.553d अत्रातीतविपर्यासः BVaky_1.17a अत्राधिकरणे वादाः BVaky_2.116c अत्राप्य् अर्थो न विद्यते BVaky_3,14.442b अत्रेदं नान्तरीयकम् BVaky_2.81d अत्रैकवचनं भवेत् BVaky_3,14.594b अत्वं संपद्यते यस् त्वं BVaky_3,7.117a अथ कारण पूर्वकाः BVaky_3,9.20b अथ च प्रागसद्भावः BVaky_3,3.78c अथ जातिमतो ऽर्थस्य BVaky_3,14.269c अथ तैर् एव जनितः BVaky_2.396a अथ त्व् एकविभक्तित्वाद् BVaky_3,14.411a अथ प्रतिविधाता यो BVaky_3,12.24a अथ यज् ज्ञानम् उत्पन्नं BVaky_2.243a अथर्वणाम् अङ्गिरसां BVaky_1.21a अथ श्यामेव शस्त्रीयं BVaky_3,14.423a अथ स्वभावो वचनाद् BVaky_3,14.276a अथाधारः स एवास्य BVaky_2.244c अथाप्य् अवाच्यम् इत्य् एवं, BVaky_3,3.21a अथायम् आन्तरो ज्ञाता BVaky_1.115a अथासज् जायते कथम् BVaky_3,3.43d अथासंसृष्ट एवार्थः BVaky_2.248a अथासौ समुदीर्यते BVaky_1.116d अथास्मान् नियमाद् ऊर्ध्वं BVaky_3,9.19a अथोपचारसत्तैवं BVaky_3,3.46a अदृष्टत्वात् प्रतिनिधेः BVaky_3,7.102a अदृष्टम् अनुपश्यति BVaky_2.91b अदृष्टविप्रयोगार्थः BVaky_2.163c अदृष्टवृत्तिलाभेन BVaky_3,3.18a अदृष्टोपरतिं भेदम् BVaky_3,6.16c अदेशानां घटादीनां BVaky_3,1.16a अदेशाश् चाप्य् अभागाश् च BVaky_3,6.14a अद्वये चैव सर्वस्मिन् BVaky_3,3.65a अधिकं वर्तते तेषु BVaky_1.126c अधिकारो निवर्तते BVaky_1.169b अधिगच्छत इत्य् एके BVaky_2.107c अधिदैवम् अधिक्रतु BVaky_2.254b अधिविद्यं प्रकासते BVaky_1.14d अधीते तुल्य इत्य् एवं BVaky_3,14.506a अधीयते ब्राह्मणवत् BVaky_3,14.385a अधीष्वाध्ययनं बहु BVaky_3,14.528b अध्यस्यते विरुद्धे ऽर्थे BVaky_3,9.100c अध्यस्य परिकल्प्यते BVaky_3,9.107d अध्यात्मं विनिगृह्यते BVaky_3,9.90b अध्यादीन् परिकल्पयेत् BVaky_2.219b अध्यारोपो न दुर्लभः BVaky_3,11.10b अध्याहितकलां यस्य BVaky_1.3a अध्येतरि यदा वृत्तिर् BVaky_3,14.492a अध्येतव्येन विप्राणां BVaky_3,14.444c अध्येता ब्राह्मण इव BVaky_3,14.505c अध्येत्रा सदृशो ऽध्येतेत्य् BVaky_3,14.524c अध्येत्रोर् अपदिश्यते BVaky_3,14.532b अध्रुवेण निमित्तेन BVaky_3,2.3a अध्वनाम् एकता नास्ति BVaky_3,9.61c अध्वनो वर्तमानस्य BVaky_3,9.103a अध्वाधिकरणं यथा BVaky_3,9.47b अनङ्गीकृतसत्त्वं तु BVaky_3,14.586a अनङ्गीकृतसंस्त्यानात् BVaky_3,14.172c अनन्तरम् इदं कार्यम् BVaky_2.118c अनन्तरं फलं यस्याः BVaky_3,8.15a अनन्यत् प्रविभज्यते BVaky_2.97d अनपेक्ष्य प्रयुञ्जीत BVaky_3,8.16c अनर्थकानां पाठो वा BVaky_2.259c अनर्थकानां संघातः BVaky_2.205a अनर्थकान्य् अपायत्वात् BVaky_2.55a अनर्थकेन संसृष्टाः BVaky_2.191c अनवस्था प्रसज्यते BVaky_3,14.219d अनवस्थितकम्पे ऽपि BVaky_1.109a अनवस्थितवृत्तिता BVaky_3,13.16b अनाक्येया कथं चन BVaky_2.144b अनागतत्वम् अस्तित्वं BVaky_3,9.111c अनागता जन्मशक्तेः BVaky_3,9.51a अनागमविकल्पा तु BVaky_2.233c अनागमश् च सो ऽभ्यासः BVaky_2.118a अनादिनिधनम् ब्रह्म BVaky_1.1a अनादिम् अव्यवच्छिन्नां BVaky_1.172a अनादिर् अर्थैः शब्दानां BVaky_3,3.29c अनादिर् योग्यता यथा BVaky_3,3.29b अनाव् अभ्युपगम्यते BVaky_3,14.623b अनावृत्तापि या क्रिया BVaky_2.456b अनाश्रितक्रियस् तस्मान् BVaky_3,14.517a अनाश्रिते तु व्यापारे BVaky_3,7.24a अनित्यत्वं स्वशक्तिर् वा BVaky_3,3.34c अनित्यदर्शिनां त्व् अस्मिन् BVaky_1.182c अनित्यस्य यथोत्पादे BVaky_3,9.22a अनित्ये ऽप्य् आश्रये स्थिता BVaky_3,1.41d अनित्येष्व् अपि नित्यत्वम् BVaky_3,3.34a अनिबद्धं निमित्तेषु BVaky_2.234a अनिमित्तं वतेस् तुल्यं BVaky_3,14.512c अनिराकरणात् कर्तुस् BVaky_3,7.129a अनिरूपितरूपेषु BVaky_3,14.475c अनिर्जातस्य निर्ज्ञानं BVaky_3,14.360a अनिर्ज्ञातगुणे चैवं BVaky_3,14.9c अनिर्ज्ञातस्वरूपो हि BVaky_3,14.375c अनिर्ज्ञातं प्रसिद्धेन BVaky_3,14.361a अनिर्देश्याद् विशेषाद् वा BVaky_3,14.373c अनिर्धारितधर्मत्वाद् BVaky_3,14.145a अनिर्वृत्तेश् च तस्य वा BVaky_3,7.99b अनुक्तम् अपि रूपेण BVaky_2.313c अनुक्तापि प्रकाशते BVaky_3,7.82d अनुगृह्णाति संबन्ध BVaky_3,3.11c अनुग्रहार्था भोक्तॄणां BVaky_2.388a अनुच्छिन्नाश्रयाज् जातिर् BVaky_3,1.41c अनुच्छेद्याश्रयाम् एके BVaky_3,1.42a अनुनिष्पद्यते परः BVaky_2.476b अनुनिष्पादिकल्पेन BVaky_3,9.67a अनुनिष्पादिनः कांश् चिच् BVaky_2.121c अनुनिष्पादिनः शब्दाः BVaky_2.361c अनुपप्लुतचेतसाम् BVaky_1.37b अनुपात्तं प्रतीयते BVaky_2.307d अनुपासितवृद्धानां BVaky_2.490c अनुप्रयोगसिद्ध्यर्थं BVaky_3,14.232a अनुप्रवृत्तिधर्मो वा BVaky_3,1.14a अनुप्रवृत्तिरूपा या BVaky_3,1.19a अनुप्रवृत्तेति यथा- BVaky_3,1.101a अनुप्राप्तः प्रतीयते BVaky_3,8.10b अनुबन्धश् च सिद्धे ऽर्थे BVaky_3,12.12a अनुबन्धस्वरादिभ्यः BVaky_3,14.79c अनुभूय स्वतन्त्रताम् BVaky_3,7.54b अनुमानप्रधानेन BVaky_1.42c अनुमानप्रयोजनम् BVaky_3,13.12d अनुमानं तदर्थस्य BVaky_2.328c अनुमानं निमित्तस्य BVaky_2.371c अनुमानं विवक्षायाः BVaky_3,14.198c अनुमानात् प्रतीयते BVaky_3,7.85d अनुयातीव सो ऽन्येषां BVaky_3,14.324c अनुवादो यथा भवेत् BVaky_2.245b अनुविद्धम् इव ज्ञानं BVaky_1.131c अनुस्यूतेव भेदाभ्याम् BVaky_3,14.29a अनुस्यूतेव संसृष्टैर् BVaky_3,14.93a अनेक इति पश्चाच् च BVaky_3,14.293c अनेकतीर्थभेदायास् BVaky_1.159c अनेकधर्मवचनाः BVaky_3,14.265a अनेकपदसंश्रयम् BVaky_2.42d अनेकरूपा लक्ष्यन्ते BVaky_3,8.14c अनेकव्यक्तिवर्तिनीम् BVaky_3,8.21b अनेकव्यक्त्यभिव्यङ्ग्या BVaky_1.96a अनेकशक्तेर् एकस्य BVaky_2.444a अनेकशक्तेर् एकस्य BVaky_2.473c अनेकस्माद् अस इति BVaky_3,14.282a अनेकाख्यातयोगे ऽपि BVaky_2.350a अनेकार्थत्वम् एकस्य BVaky_2.263a अनेका शक्तिर् एकस्य BVaky_2.477a अन्तरालप्रवृत्तिभिः BVaky_3,9.82d अन्तरालं तद् एतयोः BVaky_3,14.106d अन्तरेण कथं भवेत् BVaky_3,3.35d अन्तरेण क्रियाशब्दं BVaky_2.326c अन्तरेण न गम्यते BVaky_2.429d अन्तरेण व्यवस्थितम् BVaky_2.329d अन्तरेन चशब्दस्य BVaky_3,14.191a अन्तरो ऽर्थः प्रकाश्यते BVaky_2.31b अन्तर्णीय प्रयुज्यते BVaky_2.161b अन्तर्भवेच् च संबन्धः BVaky_3,14.222a अन्तर्भावाच् च तेनासौ BVaky_3,3.47c अन्तर्भूतक्रियान्तरैः BVaky_3,7.67b अन्तर्भूतणिजर्थानां BVaky_3,7.73a अन्तर्भूतविभक्त्यर्थे BVaky_3,14.228a अन्तर्भूतं निमित्तं च BVaky_3,14.509a अन्तर्भूते तु करणे BVaky_3,14.457a अन्तर्मात्रात्मनस् तस्य BVaky_2.32c अन्तःकरणतत्त्वस्य BVaky_1.117a अन्तःकरणतत्त्वस्य BVaky_3,7.41c अन्तःकरणधर्मो वा BVaky_3,6.23a अन्तःकरणवृत्तौ च BVaky_3,14.92a अन्ते या वा क्रियाभागे BVaky_3,8.22a अन्त्या कलेव सोमस्य BVaky_1.168c अन्त्येन ध्वनिना सह BVaky_1.86b अन्त्ये वात्मनि या सत्ता BVaky_3,8.24a अन्नादानादि रूपां च BVaky_2.377a अन्यतश् चापि लादेशान् BVaky_3,12.1c अन्यत् तस्माद् विविच्यते BVaky_1.66d अन्यत् त्व् अकथितं स्मृतम् BVaky_3,7.71d अन्यत्र च ततो रूपं BVaky_2.446c अन्यत्र दृष्टकर्मेन्द्रो BVaky_3,14.565c अन्यत्र वर्तमानं सद् BVaky_3,14.405a अन्यत्र विहिते ग्रहे BVaky_3,1.70b अन्यत्र श्रूयमाणैश् च BVaky_2.347a अन्यत्राविहितस्यैव BVaky_3,1.57a अन्यथाकृत्य विषयम् BVaky_1.92c अन्यथा च समाख्यानम् BVaky_2.173a अन्यथा ते न साधवः BVaky_2.109d अन्यथा दाहशब्देन BVaky_2.422c अन्यथा प्रतिपद्यते BVaky_2.239d अन्यथा प्रतिपद्यते BVaky_2.246d अन्यथा प्रतिपद्यार्थं BVaky_2.239a अन्यथा हि व्यवस्थाने BVaky_2.376c अन्यथैव व्यवस्थिताम् BVaky_3,3.10d अन्यथैव समर्थ्यते BVaky_3,14.330d अन्यथैवाग्निसंबन्धाद् BVaky_2.422a अन्यथैवाध्यवस्यति BVaky_1.92d अन्यथैवोपपाद्यते BVaky_1.34d अन्यद् एवेति गम्यते BVaky_3,14.390d अन्यद् एषु न विद्यते BVaky_2.410b अन्यद् रूपं न गृह्यते BVaky_2.458b अन्यद् रूपं प्रतीयते BVaky_2.458d अन्यप्रत्यायने शक्तिर् BVaky_1.62c अन्यशब्दविवक्षया BVaky_1.183b अन्यस्मिन्न् अनुषज्यते BVaky_2.177d अन्यस्य विनिवर्तकम् BVaky_3,14.143b अन्यः कश् चिन् न विद्यते BVaky_2.346d अन्यः कायवतां विधिः BVaky_3,6.17d अन्या जपप्रबन्धेषु BVaky_2.261c अन्या त्व् अप्रेर्यमाणैव BVaky_1.162a अन्यार्थानां कथं चन BVaky_2.411d अन्या श्यामा तु तद्रूपा BVaky_3,14.382c अन्या सत्तौपचारिकी BVaky_3,3.39b अन्या संस्कारसावित्री BVaky_2.261a अन्यासाम् अस्ति संभवः BVaky_3,11.15d अन्यासां तु तदाख्यता BVaky_3,8.15d अन्यूनस् तेन गम्यते BVaky_2.214d अन्येन व्यपदिष्टस्य BVaky_3,7.161a अन्येषाम् उभयोः स्थितम् BVaky_3,14.399b अन्यैर् अवयवैः पुनः BVaky_2.236d अन्यैस् तु भावैर् अन्येषां BVaky_3,9.35a अन्यैस् तु मानं जात्यादि BVaky_3,14.375a अन्यो द्रव्याद् विभक्त्यर्थः BVaky_3,7.165c अन्योन्यापेक्षया शक्त्या BVaky_2.213c अन्वयव्यतिरेकाभ्याम् BVaky_3,14.19a अन्वयव्यतिरेकाभ्यां BVaky_2.166c अन्वयव्यतिरेकाभ्यां BVaky_2.209c अन्वयव्यतिरेकाभ्यां BVaky_2.340c अन्वयव्यतिरेकाभ्यां BVaky_3,1.67a अन्वयव्यतिरेकाभ्यां BVaky_3,14.34c अन्वयव्यतिरेकाभ्यां BVaky_3,14.202c अन्वयव्यतिरेकौ च BVaky_3,11.30a अन्वयव्यतिरेकौ तु BVaky_2.12c अन्वयाद् गम्यते सो ऽर्थो BVaky_3,14.96a अन्वयो ऽर्थस्य दृश्यते BVaky_2.169b अन्वाख्यानस्मृतेर् ये च BVaky_2.231a अन्वाख्यानाद् धि साधुत्वम् BVaky_3,14.271c अन्वाख्यानानि भिद्यन्ते BVaky_2.170a अन्वाख्यानाय भेदास् तु BVaky_3,14.72c अन्वाख्यानाय यो भेदः BVaky_2.443a अन्वाख्येयत्वम् अर्हति BVaky_3,14.276b अन्वाख्येयाश् च ये शब्दा BVaky_1.24c अन्वाख्येयास् तथा शास्त्रम् BVaky_3,14.75c अपदं जायते सर्वं BVaky_3,9.26c अपदार्थस्य दर्शनात् BVaky_2.425d अपदे ऽर्थे पदन्यासः BVaky_3,3.78a अपरे तु पदस्यैव BVaky_2.329a अपरे ब्राह्मणादीनां BVaky_3,14.303a अपरैर् अनुगम्यते BVaky_2.125d अपरैर् उपवर्ण्यते BVaky_3,8.39d अपरो ऽर्थे प्रयुज्यते BVaky_1.44d अपाकृतो वा तेनायं BVaky_3,14.501c अपायविषयं ध्रौव्यं BVaky_3,7.138c अपि तेषां न कल्पते BVaky_3,14.64d अपि प्रत्याययत्य् असौ BVaky_2.299d अपि प्रयोक्तुर् आत्मानं BVaky_1.143a अपि लोकव्यवस्थया BVaky_3,14.44b अपूर्वदेवतास्वर्गैः BVaky_2.119c अपूर्वस्य विधेयत्वात् BVaky_3,1.69a अपूर्वं कालशक्तिं वा BVaky_3,7.34a अपृथक्त्वे च संबन्धस् BVaky_3,2.16c अपृथक्त्वे ऽपि शक्तिभ्यः BVaky_1.2c अपृथक्शब्दवाच्यस्य BVaky_3,14.355a अपृथक्शब्दवाच्यापि BVaky_3,14.357a अपेक्षणीया शुद्धे ऽर्थे BVaky_3,14.498c अपेक्षमानः संबन्धं BVaky_3,14.240a अपेक्षितक्रियं चेति BVaky_3,7.136c अपोद्धारपदार्थाः ये BVaky_1.24a अपोद्धारश् च सामान्यम् BVaky_3,14.144a अपोद्धारस् तथा वाक्ये BVaky_2.10c अपोद्धारे प्रकल्पिते BVaky_2.269b अपोद्धारे विवक्षिते BVaky_3,13.6b अपोद्धृत्यैव वाक्येभ्यः BVaky_3,1.1c अप्छालिबीजसंयोगे BVaky_3,9.106a अप्य् अतो व्यपदिश्यते BVaky_3,3.3d अप्य् अपेक्षानिबन्धनम् BVaky_3,14.408d अप्रकर्षं प्रकर्षेण BVaky_3,5.9c अप्रयुक्तपदश् चार्थो BVaky_2.219c अप्रयुक्तपदाश्रया BVaky_2.328b अप्रयुक्तं त्रिरात्रादि BVaky_3,7.155c अप्रयोगस् तथा भवेत् BVaky_3,14.211d अप्रयोगे ऽधिपर्योश् च BVaky_2.190a अप्रयोगे न विद्यते BVaky_3,14.502d अप्रवृत्तिर् अदर्शनम् BVaky_3,14.130b अप्रसिद्धं तु यं भागम् BVaky_2.91a अप्राप्ता चोत्तरं पदम् BVaky_3,1.39b अप्राप्तो यस् तु शुक्लादिः BVaky_2.74a अबहिःसाधनाधीना BVaky_3,9.110a अबुद्धान् वाक्यपूर्विकाम् BVaky_2.226b अबुधप्रतिपत्तये BVaky_3,14.98b अबुधः प्रतिपद्यते BVaky_3,14.574d अबुधान् प्रति वृत्तिं च BVaky_3,14.95a अबुधान् प्रत्य् उपायाश् च BVaky_3,14.50a अब्रह्मणादिषु नञः BVaky_3,14.250c अभाव इति भावस्य BVaky_3,14.264a अभाववादिनो वापि BVaky_3,3.64c अभावस् तस्य वृत्तिषु BVaky_3,14.130d अभावस्यानुपाख्यत्वात् BVaky_3,3.62a अभावात् केवलायास् तु BVaky_3,14.452a अभावान् न प्रकल्पते BVaky_3,7.152b अभावावगतिः कथम् BVaky_2.243d अभावे कीदृशः क्रमः BVaky_2.24d अभावे त्रिषु कालेषु BVaky_3,3.69a अभावे ऽपि भृशादिषु BVaky_3,14.433d अभावो यदि वस्तु स्यात् BVaky_3,3.76a अभावो वा लुको यत्र BVaky_3,14.132a अभिख्या स्वप्नवच् छ्रुतौ BVaky_1.173b अभिजल्पं प्रचक्षते BVaky_2.128d अभिधानक्रियाभेदाच् BVaky_2.106a अभिधानक्रियायोगाद् BVaky_2.408a अभिधानप्रवृत्तये BVaky_3,3.45b अभिधानं न विद्यते BVaky_3,14.212b अभिधानं प्रयुज्यते BVaky_2.160b अभिधानं प्रवर्तते BVaky_3,8.3d अभिधानाभिधेययोः BVaky_2.405d अभिधानियमस् तस्माद् BVaky_2.405c अभिधाने ऽपि संख्यायाः BVaky_3,14.231a अभिधाविषयो यतः BVaky_3,14.186d अभिधेयः पदस्यार्थो BVaky_2.113a अभिधेयात्मना स्थितम् BVaky_3,3.34b अभिधेयाश्रयं द्वयम् BVaky_3,14.156d अभिधेयेषु केषु चित् BVaky_1.55b अभिन्नकालाम् अर्थेषु BVaky_3,3.50a अभिन्नम् अपि शब्दस्य BVaky_3,9.65c अभिन्नम् एव वाक्यं तु BVaky_2.75a अभिन्नम् श्रूयते क्व चित् BVaky_3,14.603b अभिन्नव्यपदेशार्हम् BVaky_3,14.106c अभिन्नं वा न विद्यते BVaky_3,14.568d अभिन्ना इति वा पुनः BVaky_3,1.20b अभिन्नो रूपभेदेन BVaky_2.470a अभिप्रायानुरोधो ऽपि BVaky_3,7.124c अभियुक्ततरैर् अन्यैर् BVaky_1.34c अभिव्यक्ततरो यो ऽर्थः BVaky_2.212a अभिव्यक्ताः स्वकार्याणां BVaky_3,1.44c अभिव्यक्तिनिमित्तस्य BVaky_3,9.65a अभिव्यक्तिर् यदाश्रया BVaky_3,6.3b अभिव्यङ्क्तुं न शक्नुतः BVaky_3,14.10d अभेदग्रहणाद् एष BVaky_3,7.113c अभेदपूर्वकाभेदाः BVaky_2.57a अभेदप्रक्रमे ऽत्यन्तं BVaky_3,14.60c अभेदरूपं सादृश्यम् BVaky_3,1.92a अभेदस्य विवक्षायाम् BVaky_3,14.394a अभेदाख्यम् उपग्राहि BVaky_3,14.113c अभेदाच् च विशिष्यते BVaky_3,7.100b अभेदाद् अभिधेयस्य BVaky_2.227a अभेदे त्व् एकशब्दत्वाच् BVaky_3,14.333a अभेदेन क्रियैका तु BVaky_3,7.142a अभेदेन प्रतीयते BVaky_3,14.164d अभेदेन प्रतीयते BVaky_3,14.515b अभेदेन समन्वयात् BVaky_3,14.184d अभेदेनाभिधीयते BVaky_3,14.530d अभेदेनोपमानस्य BVaky_3,14.591a अभेदेनोपसम्ग्रहः BVaky_3,8.27b अभेदे यदि कालस्य BVaky_3,9.63a अभेदे लिङ्गसंख्याभ्यां BVaky_3,14.135a अभेदैकत्वसंख्यायां BVaky_3,14.111c अभेदैकत्वसंख्या वा BVaky_3,14.100a अभेदोपनिबन्धनः BVaky_3,7.153d अभेदो हि विशेषाणाम् BVaky_3,14.142c अभेद्ये भेद्यभावो ऽपि BVaky_3,11.5c अभ्यन्तरीकृताद् भेदः BVaky_2.186c अभ्यस्य स्वम् च दर्शनम् BVaky_2.487b अभ्यासात् प्रक्रमो ऽन्यस् तु BVaky_2.402c अभ्यासात् प्रतिभाहेतुः BVaky_2.117a अभ्यासाद् एव जायते BVaky_1.35b अभ्यासे तुल्यरूपत्वान् BVaky_3,14.74c अभ्राणीव प्रचीयन्ते BVaky_1.114c अमुख्यसंभवे तत्र BVaky_3,14.268a अयथार्थां समीहते BVaky_2.319d अयनप्रविभागश् च BVaky_3,9.43a अयम् अस्याम् इयं त्व् अस्माद् BVaky_3,7.19c अयम् आगमसंग्रहः BVaky_2.487d अयम् एव तु सूत्रेण BVaky_3,14.574a अयं पदार्थ एतस्मिन् BVaky_3,14.279a अयं पूर्वेभ्य आगमः BVaky_3,14.20d अयं शब्दैर् अपोद्धृत्य BVaky_2.86c अयुक्तम् इति वर्ण्यते BVaky_3,14.458b अयोगो लिङ्गसंख्याभ्यां BVaky_3,14.308c अयौगपद्ये ज्ञानानाम् BVaky_3,1.108a अरणिस्थं यथा ज्योतिः BVaky_1.47a अराज्ञि येषां धर्माणां BVaky_3,14.559a अरूपं पररूपेण BVaky_3,5.9a अर्थक्रियासु वाक् सर्वान् BVaky_1.135a अर्थजात्यभिधाने ऽपि BVaky_3,1.11a अर्थतत्त्वावधारणम् BVaky_2.286b अर्थप्रकरणादिभिः BVaky_2.411b अर्थप्रकरणादिभिः BVaky_3,14.481d अर्थप्रकरणापेक्षं BVaky_2.268c अर्थप्रकरणापेक्षो BVaky_2.264a अर्थप्रकरणाभ्यां तु BVaky_2.332c अर्थप्रकरणाभ्यां वा BVaky_2.251c अर्थप्रत्यायनाभेदे BVaky_1.27c अर्थप्रवृत्तितत्त्वानां BVaky_1.13a अर्थभागैस् तथा तेषाम् BVaky_2.31a अर्थभेदः प्रतीयते BVaky_3,12.27b अर्थभेदे ऽपि सारूप्यात् BVaky_3,14.193c अर्थभेदो लुबन्तेषु BVaky_3,14.598c अर्थमात्रं विपर्यस्तं BVaky_2.255c अर्थमात्रं विपर्यस्तं BVaky_2.256c अर्थम् आहान्यरूपेण BVaky_3,3.54c अर्थयोगं च लौकिकम् BVaky_2.344b अर्थयोगात् प्रसिद्धयः BVaky_2.346b अर्थरूपविविक्तं च BVaky_3,1.110c अर्थरूपं तथा शब्दे BVaky_1.51c अर्थवत्ता न विद्यते BVaky_2.424d अर्थवत्ताप्रकरणाद् BVaky_2.212c अर्थवत्त्वे प्रदर्शितः BVaky_2.210b अर्थवद्भ्यो विशिष्टार्थः BVaky_2.208a अर्थवन्तः समुदिता BVaky_2.54c अर्थवस्तुषु गृह्यते BVaky_2.425b अर्थवान् परिकल्पितः BVaky_3,14.19b अर्थस् तु तस्य संबन्धी BVaky_2.337c अर्थस्य चाभिसंबन्ध- BVaky_2.432c अर्थस्य प्रतिपतृषु BVaky_2.18d अर्थस्य प्रतिपादकान् BVaky_2.408b अर्थस्य प्रविभज्यते BVaky_2.431b अर्थस्य विनिवृत्तत्वाल् BVaky_3,14.45a अर्थस्य सर्वशक्तित्वात् BVaky_2.434c अर्थस्यानुगमं कं चिद् BVaky_3,14.76a अर्थस्यानेकशक्तित्वे BVaky_3,14.105c अर्थस्यापि परिग्रहः BVaky_3,14.581b अर्थस्वरूपे शब्दानां BVaky_2.262a अर्थं कथं चित् पुरुषः BVaky_2.39a अर्थः कृत्सो ऽनुमीयते BVaky_2.156d अर्थः प्रकरणं लिङ्गं BVaky_2.315c अर्थाच् छब्दः प्रतीयते BVaky_3,3.32d अर्थात् प्रकरणाद् वापि BVaky_3,14.445a अर्थात् प्रतीतम् अन्योन्यं BVaky_3,12.23a अर्थात्मन्य् अविशेषेण BVaky_3,14.483c अर्थात्मा भिद्यते भावे BVaky_3,8.59c अर्थात्मा व्यपदिश्यते BVaky_3,14.16d अर्थात् सर्वाणि कर्माणि BVaky_3,14.292c अर्थानाम् अविवक्षितम् BVaky_2.304b अर्थानां लौकिकैर् यथा BVaky_2.142b अर्थानां संनिधाने ऽपि BVaky_2.303a अर्थान्तरस्य तद्भावस् BVaky_2.279c अर्थान्तराभिधानाच् च BVaky_3,14.81a अर्थान्तराभिधायित्वं BVaky_3,14.33a अर्थान्तरावबोधेन BVaky_2.206c अर्थान्तरे च यद् वृत्तं BVaky_2.177a अर्थान् स्वरूपभेदेन BVaky_2.165c अर्थाभिधानसंबन्धम् BVaky_2.403c अर्थावभासरूपा च BVaky_2.421c अर्थाः सर्वे विवक्षया BVaky_3,14.571d अर्थित्वम् अत्र सामर्थ्यम् BVaky_2.79a अर्थिनां गुणभेदे ऽपि BVaky_2.382c अर्थिष्व् आदैक्षु भेदेन BVaky_2.381c अर्थे बुद्धिः प्रवर्तते BVaky_3,14.93b अर्थेषु शक्तिभेदानां BVaky_3,7.6c अर्थो द्वन्द्वस्य तत्र स्याद् BVaky_3,14.206c अर्थोपसर्जनीभूतान् BVaky_1.55a अर्थो ऽभिधीयते यस्माद् BVaky_2.427c अर्थो भेदे ऽपि सर्वाभिर् BVaky_3,14.525c अर्थो व्यावृत्तरूपो ऽपि BVaky_3,1.101c अर्धर्चादिषु शब्देषु BVaky_2.103a अर्धं च पिप्पली चेति BVaky_3,14.479c अर्धं पशोर् इति यथा BVaky_2.341c अर्हतेश् च क्रिया कर्त्री BVaky_3,14.560a अर्हार्थे ऽपि वतिः सिद्धः BVaky_3,14.552c अलब्धगाधे गाम्भीर्याद् BVaky_2.483a अलं स्याद् अपदस्थानम् BVaky_3,3.80c अलातचक्रवद् रूपं BVaky_3,8.8c अलुकश् चैकवद्भावस् BVaky_3,14.107a अल्पदेशान्तरावस्थं BVaky_2.294c अल्पविद्यापरिग्रहान् BVaky_2.481b अल्पं शास्त्रप्रयोजनम् BVaky_1.40d अल्पे महति वा छिद्रे BVaky_3,9.71a अल्पे महति वा शब्दे BVaky_1.106a अवच्छिनत्ति संबन्धस् BVaky_2.45c अवच्छेदम् इवाधाय BVaky_3,14.11c अवच्छेदो विधीयते BVaky_3,14.261b अवधित्वं पृथक् पृथक् BVaky_3,7.141b अवधित्वेन चापेक्षा- BVaky_3,6.21a अवधिप्रतिपाद्ययोः BVaky_3,6.2b अवबोधस्य शाश्वती BVaky_1.132b अवर्षादिषु दोसश् च BVaky_3,14.316c अवर्षासु ततो ऽसिद्धिर् BVaky_3,14.305c अवश्यं ब्राह्मणे कश् चित् BVaky_3,14.270a अवस्तुपतिते ज्ञात्वा BVaky_3,6.24c अवस्तुष्व् अपि नोत्प्रेक्षा BVaky_3,3.86c अवस्तु स्याद् अतीतं यद् BVaky_3,3.77a अवस्था तादृशी नास्ति BVaky_3,14.327a अवस्थादेशकालानां BVaky_1.32a अवस्थाभेददर्शिभिः BVaky_2.173b अवस्था व्यतिकीर्येरन् BVaky_3,9.5c अवस्थां पञ्चमीम् आहुर् BVaky_3,7.60a अवाच्यम् इति यद् वाच्यं BVaky_3,3.20a अवाच्यस्योपकारित्व BVaky_3,14.358c अविकल्पसमुच्चयः BVaky_2.126b अविकल्पितवाक्यार्थे BVaky_2.116a अविकारस्य शब्दस्य BVaky_1.97a अविग्रहा गतादिस्था BVaky_3,14.68a अविच्छेदेन वर्तते BVaky_1.41b अविच्छेदेन शिष्टानाम् BVaky_1.158c अविद्यमानब्राह्मण्यो BVaky_3,14.301a अविद्यमानभेदत्वात् BVaky_3,14.402c अविद्यैवोपवर्ण्यते BVaky_2.233b अविद्वान् प्रतिपद्यते BVaky_2.13d अविनाशो गुरुत्वस्य BVaky_3,7.150a अविप्रयोगः साधुत्वे BVaky_3,14.77a अविभक्तं तद् उच्यते BVaky_3,14.100d अविभक्ते ऽपि वाक्यार्थे BVaky_2.88a अविभक्तो विभक्तेभ्यो BVaky_1.45a अविभागं तु शब्देभ्यः BVaky_2.419a अविभागा तु पश्यन्ती BVaky_1.167a अविभागाद् विवृत्तानाम् BVaky_1.173a अविभागे तथा सैव BVaky_1.139c अविभागेन वर्तन्ते BVaky_3,14.101c अविरुद्धं गवादीनां BVaky_2.172c अविरुद्धा, विरुद्धाभिर् BVaky_3,13.4c अविरोधिविरोधिभिः BVaky_3,3.41d अविरोधी विरोधी वा BVaky_3,3.67a अविरोधी विरोधी वा BVaky_3,3.68a अविरोधेन गच्छतः BVaky_1.59d अविर्भावतिरोभाव- BVaky_3,13.17c अविवक्षितम् अप्य् अर्थं BVaky_2.301c अविवेकात् प्रदेशेभ्यो BVaky_3,1.18c अविशिष्टस्य पर्यायो BVaky_3,14.271a अविशिष्टं कृताकृतात् BVaky_3,14.267d अविशिष्टः प्रतीयते BVaky_3,1.88d अविशिष्टः सतान्येन BVaky_3,7.10@c अविशिष्टार्थवृत्तित्वं BVaky_3,14.191c अविशिष्टो भवत्य् अन्यैः BVaky_3,7.123c अवृष्टयो यथा वर्सा BVaky_3,14.302a अव्यक्तव्यञ्जनाव्यक्तेर् BVaky_3,13.10c अव्यक्तं तद्विदां तेन BVaky_1.179c अव्यतिक्रम्य वर्तते BVaky_3,1.10d अव्ययानां च यो धर्मो BVaky_3,14.106a अव्ययेषु वतेर् न च BVaky_3,14.495b अव्ययेषु वतेः पाठः BVaky_3,14.522a अव्युदासे स्वरूपस्य BVaky_3,3.23c अशक्तेः सर्वशक्तेर् वा BVaky_2.131a अशक्तैर् अभिधातृभिः BVaky_1.182b अशब्दम् अपरे ऽर्थस्य BVaky_2.421a अशब्दम् इव शब्दवत् BVaky_2.348b अशब्दलक्षणाकाङ्क्षं BVaky_2.450c अशब्दवाच्यात् संबन्धाद् BVaky_3,14.346c अशब्दवाच्या सा बुद्धिर् BVaky_2.242c अशब्दवाच्यो यो भेदः BVaky_3,14.370a अशाब्दो यदि वाक्यार्थः BVaky_2.16a अशुक्ल इति कृष्णादिर् BVaky_3,14.289a अशुद्धौ व्यवतिष्ठते BVaky_3,3.58b अशोभनम् असंबद्धम् BVaky_3,14.458c अश्मादीनां पुनः पुनः BVaky_3,14.17b अश्रुता गम्यते क्रिया BVaky_3,14.515d अश्रुताश् च प्रतीयन्ते BVaky_3,14.516a अश्वमेधेन यक्ष्यन्ते BVaky_2.455a असतश् च क्रमो नास्ति BVaky_3,9.36a असतश् चान्तराले yठBVaky_1.87a असतः स्यात् प्रधानता, BVaky_3,14.259b असताप्य् अनभिव्यक्तं BVaky_3,14.261c असता ब्राह्मणेन च BVaky_3,14.297b असताभ्यन्तरीकृतम् BVaky_3,14.313d असति वा सति वापि BVaky_3,12.5c असतैव तु भेदानां BVaky_3,14.314c असतो ऽर्थस्य मन्यते BVaky_2.92d असत्त्वभूतम् अत्यन्तम् BVaky_2.46c असत्त्वभूतो भावश् च BVaky_2.195c असत्त्वभूतो व्यापारः BVaky_3,14.519a असत्त्वं प्रति निश्चयः BVaky_3,13.11d असत्या व्यक्तयः स्मृताः BVaky_3,1.32d असत्यां प्रतिपत्तौ वा BVaky_2.334a असत्ये वर्त्मनि स्थित्वा BVaky_2.238c असत्यैर् अवधार्यते BVaky_3,2.2b असत्योपाधिभिः शब्दैः BVaky_3,2.2c असत्योपाधि यत् सत्यं BVaky_2.127a असत्यो ऽपि तथा कश् चित् BVaky_2.321c असत्यो वापि संसर्गः BVaky_2.126c असत्सामान्यवृत्तिर् वा BVaky_3,14.311a असदाकाशनिश्रयम् BVaky_3,7.112d असद् इत्य् अपि सत्त्वेन BVaky_3,14.307c असन्न् इति समासे ऽस्मिन् BVaky_3,14.254c असन् निवर्तते तस्माद् BVaky_3,8.20a असन् ब्राह्मण इत्य् आभ्यां BVaky_3,14.298c असन् मूर्तिनिरूपितम् BVaky_3,7.112b असमाख्येयतत्त्वानाम् BVaky_2.142a असमाप्तगुणं सिद्धेर् BVaky_3,14.383c असमासे समासे च BVaky_3,14.51a असम्यगुपदेशाद् वा BVaky_3,14.281a असंकरेण सर्वार्थो BVaky_2.254c असंख्याताः क्रमोद्देशैर् BVaky_2.453c असंख्यासमुदायत्वात् BVaky_3,11.21a असंनिधौ प्रतिनिधिर् BVaky_2.70a असंभवात् तु संबन्धे BVaky_3,14.223a असंभवाद् विशेषाणां BVaky_2.67c असंभवे ऽपि वा वृत्तेः BVaky_3,14.433a असंश् च नास्तेः कर्ता स्याद् BVaky_3,3.48c असंसृष्टेषु विद्यते BVaky_3,1.21d असाक्षाद् धारयत् क्रियाम् BVaky_3,7.148b असाधिका प्रतिज्ञेति BVaky_3,3.27a असाधुत्वनिवृत्त्यर्थं BVaky_3,14.88c असाधुर् अनुमानेन BVaky_3,3.30a असाध्या व्यक्तिरूपेण BVaky_3,8.21c असास्नो गौर् इति यथा, BVaky_3,14.299a असिद्धा तं प्रति क्रिया BVaky_3,8.50b असिद्धिम् लिङ्गसंख्ययोः BVaky_3,14.201d अस्तं यातेषु वादेषु BVaky_1.149a अस्तित्वं च प्रतिज्ञाय BVaky_3,13.11a अस्तित्वं वस्तुमात्रस्य BVaky_3,9.113a अस्तित्वेनानुषक्तो वा BVaky_2.427a अस्तित्वोपनिबन्धनम् BVaky_2.412b अस्तीति व्यपदिश्यते BVaky_3,3.47b अस्तीत्य् आहुः पुराणगाः BVaky_1.46b अस्त्य् अर्थः सर्वशब्दानां BVaky_2.119a अस्त्रीपूर्वपदत्वात् तु BVaky_3,14.419a अस्पृशन्न् अपि पाणिना BVaky_3,8.33b अस्माद् इत्य् उपदर्शकः BVaky_2.118d अस्मिन्न् अर्थे न शब्देन BVaky_3,6.10c अस्मिन्न् अर्थो न भिद्यते BVaky_2.79b अस्मिन् वतिर् उदाहृतः BVaky_3,14.579d अस्मिन् सूत्रे प्रतीयते BVaky_3,14.582d अस्मिंस् तु न विवक्षितः BVaky_2.80d अस्य वाक्यान्तरे दृष्टाल् BVaky_2.86a अस्यादीनां तु कर्तृत्वे BVaky_3,7.96a अस्यादीनां विदारणे BVaky_3,7.29b अस्यायं वाचको वाच्य BVaky_3,3.3a अस्यां त्व् अन्तर्बहिर्भावः BVaky_3,6.23c अस्यां पूर्वं व्यवस्थितः BVaky_3,3.41b अस्येते व्यतिरेकश् च BVaky_1.68c अस्येत्य् अग्रहणं न च BVaky_3,1.108b अस्येदम् इति वा यत्र BVaky_3,14.350a अस्यैता इति तत्रार्थे BVaky_3,14.238c अस्वगोण्यादयः शब्दाः BVaky_1.176a अस्वतन्त्रे स्वतन्त्रत्वं BVaky_3,11.5a अस्वशब्दाभिधानास् तु BVaky_3,1.48a अस्वातन्त्र्यफलो बन्धिः BVaky_3,1.4a अस्वाधीनस्थितिं विदुः BVaky_3,9.22d अहितेषु यथा लौल्यात् BVaky_3,7.80a अंब्वंब्व् इति यथा बालः BVaky_1.179a आकाङ्क्षावत् प्रतीयते BVaky_3,14.165b आकाङ्क्षावान् प्रवर्तते BVaky_3,14.24b आकारवन्तः संवेद्या BVaky_2.133a आकारवर्णावयवैः BVaky_2.154a आकारावग्रहस् तु यः BVaky_2.120b आकारैश् च व्यवच्छेदात् BVaky_3,2.5a आकाशम् एव केषां चिद् BVaky_3,7.151a आकाशस्य प्रदेशेन BVaky_3,6.5a आकाशस्य यथा भेदश् BVaky_3,7.111a आकाशस्यापि विद्यते BVaky_3,1.15d आकाशस्याप्य् अदेशस्य BVaky_3,1.16c आकाशात् सर्वमूर्तयः BVaky_3,7.153b आकृतिः सर्वशब्दानां BVaky_3,14.317a आकृतेर् उपकारो ऽयं BVaky_3,14.334c आकृतेर् एकशब्दता BVaky_3,14.339b आकृतेर् द्रव्यपक्षेन BVaky_3,14.332c आकृतौ वापि सामान्ये BVaky_3,14.400a आकृतौ वा प्रधानत्वम् BVaky_3,14.337c आक्रीड इव कालस्य BVaky_3,9.72a आक्षिप्तं कर्मवाचिना BVaky_2.339b आक्षेपाच् च प्रयोगे.न BVaky_3,14.73a आख्यातपदवाच्यया BVaky_3,14.252b आख्यातपदवाच्ये ऽर्थे BVaky_2.430a आख्यातपदवाच्ये ऽर्थे BVaky_3,9.99a आख्यातशब्दे नियतं BVaky_2.327a आख्यातशब्दे भागाभ्यां BVaky_3,8.47a आख्यातशब्दैर् अर्थो ऽसाव् BVaky_3,8.30a आख्यातस्यास्य वर्ण्यते BVaky_2.340b आख्यातं तद्धितार्थस्य BVaky_2.306a आख्यातं शब्दसंघातो BVaky_2.1a आख्यातानुपयोगे तु BVaky_3,7.72c आख्यातेष्व् एकशब्दाया BVaky_3,14.340c आख्यातैर् अभिधीयते BVaky_3,8.11d आख्यायते च शास्त्रेण BVaky_3,14.155a आगतो याति वाच्यताम् BVaky_2.127d आगमस् तम् उपासीनो BVaky_1.41c आगमस् तु विशिष्यते BVaky_2.151d आगमं प्रतिपद्यते BVaky_1.148b आगमा इव के चित् तु BVaky_2.192c आगमाच् छास्त्रसदृशो BVaky_3,11.9c आगमात् प्रतिपद्यते BVaky_1.157b आगमाद् एव जायते BVaky_2.151b आचण्डालमनुष्याणाम् BVaky_1.40c आचयापचयाः पृथक् BVaky_3,9.13b आचार्यो मातुलश् चेति BVaky_3,8.64a आण्डभावम् इवापन्नो BVaky_1.52a आतेश् च भेदहेतुत्वान् BVaky_3,14.134a आतौ तस्य समाप्तत्वाद् BVaky_3,8.57c आत्मतत्त्वपरित्यागः BVaky_3,3.70a आत्मतत्त्वं तु परतः BVaky_3,3.70c आत्मतत्त्वं प्रकाशते BVaky_3,3.81d आत्मतत्त्वेन गृह्येत BVaky_3,9.89c आत्मतत्त्वेषु भावानाम् BVaky_3,1.21c आत्मत्यागाद् ऋते भिन्नं BVaky_2.105c आत्मनेपदम् अन्येसां BVaky_3,12.6c आत्मभूतः क्रमो ऽप्य् अस्या BVaky_3,1.37a आत्मभूताश् च शक्तयः BVaky_3,1.92b आत्मभूता समग्रता BVaky_3,1.24b आत्मभेदं तयोः के चिद् BVaky_1.46a आत्मभेदे ऽपि सत्य् एवम् BVaky_3,7.97a आत्मभेदो न चेत् कश् चिद् BVaky_2.213a आत्मरूपस्य दर्शिका BVaky_3,3.39d आत्मरूपं तु भावानां BVaky_3,13.27c आत्मरूपं यथा ज्ञाने BVaky_1.51a आत्मलाभस्य जन्माख्या BVaky_3,3.43a आत्मा छन्दोमयीं तनुम् BVaky_1.17d आत्मा तु न विकल्प्यते BVaky_3,9.80b आत्मानम् आत्मना बिभ्रद् BVaky_3,3.47a आत्मानो न समूहिनाम् BVaky_3,8.6b आत्मान्तरस्य येनात्मा BVaky_3,3.9a आत्मान्तरानां येनात्मा BVaky_3,11.13a आत्मा परः प्रियो द्वेष्यो BVaky_3,2.17a आत्मा बुद्ध्या समर्थ्यार्थान् BVaky_1.119a आत्माभिव्यक्तये जातिः BVaky_3,1.25c आत्मा भेदानपेक्षो ऽस्य BVaky_3,14.114c आत्मा वस्तु स्वभावश् च BVaky_3,2.1a आत्मैक इव गृह्यते BVaky_3,8.20d आदित्यग्रहनक्षत्र- BVaky_3,9.76a आदिभेदसमन्विताः BVaky_3,1.58d आदिमद् ब्रह्म शाश्वतम् BVaky_2.237d आदेशैः सम्ज्नया वापि BVaky_3,14.125c आदैच्प्रत्यायितैः शब्दैः BVaky_1.60c आद्यः कारणविन्यासः BVaky_1.130a आधारत्वम् इव प्राप्तास् BVaky_3,7.68a आधारधर्मान् सामान्यं BVaky_3,14.345c आधारभेदाद् भिन्नायाम् BVaky_3,14.444a आधारभेदाद् भेदो यः BVaky_3,14.363a आधारशक्तिः प्रथमा BVaky_3,7.151c आधारं कल्पयन् बुद्ध्या BVaky_3,3.86a आधारे नियमाभावात् BVaky_2.417a आधारेषु पदन्यासं BVaky_3,14.406a आधारो ऽपि गुणस्यैवं BVaky_3,1.73c आधिक्यम् अपि मन्यन्ते BVaky_2.272c आधिक्यम् उपजायते BVaky_2.42b आधिक्यम् उपजायते BVaky_3,14.544d आधिक्यं तुल्यशब्देन BVaky_3,14.542a आनर्थक्यं प्रसज्यते BVaky_2.34d आपत्त्यापादने तत्र BVaky_3,7.64c आपादयति कारणैः BVaky_3,9.18d आपि के चापरार्थत्वान् BVaky_3,14.119a आपेक्षिक्यो हि संसर्गे BVaky_2.168c आप्तप्रयोगा दृश्यन्ते BVaky_3,12.7c आभासोपगमो व्यक्तिः BVaky_3,7.53a आभ्यासान् मणिरूप्यादि- BVaky_3,1.46c आमिश्र एव प्रक्रान्तः BVaky_3,9.97a आमिश्रे न प्रसिध्यति BVaky_3,9.98b आम्नाता सर्वविद्यासु BVaky_1.136c आम्नायशब्दान् अभ्यासे BVaky_2.407a आरभन्ते पुनः पुनः BVaky_3,7.92b आरभ्यन्ते पचादयः BVaky_3,12.18b आरम्भश् च क्रिया चैव BVaky_3,9.33a आरम्भस्याक्रियार्थत्वे BVaky_3,14.539a आरम्भाद् बाध्यते प्राप्ता BVaky_2.203c आरम्भेण न योगस्य BVaky_3,7.134c आराच् छब्दवद् एकस्य BVaky_3,14.275a आराद् अप्य् उपकारित्वे BVaky_3,7.102c आराद् एवोपकुर्वते BVaky_3,7.94b आराद्वृत्तिषु संबन्धः BVaky_2.435a आराधनियमार्थैव BVaky_2.416c आर्षे विप्लाविते ग्रन्थे BVaky_2.484c आलम्भनं गुणैस् तेन BVaky_3,1.84c आविर्भावतिरोभावौ BVaky_3,8.26a आविर्भावस् तिरोभावः BVaky_3,13.13a आविर्भावस् तिरोभावः BVaky_3,14.322c आविर्भूतप्रकाशानाम् BVaky_1.37a आविश्येवानुसंधत्ते BVaky_3,9.42a आविष्टलिङ्गता तस्यां BVaky_3,14.318a आविष्टसंख्यो वाक्ये ऽसौ BVaky_3,14.287a आविष्टं यद् अपायेन BVaky_3,7.139c आवृत्तपरिपाकायां BVaky_1.86c आवृत्ताव् अनुषज्यते BVaky_2.258b आवृत्तिम् अन्तरेणापि BVaky_2.379c आवृत्तिर् अनुवादो वा BVaky_2.115a आवृत्तिवर्गसंख्येया BVaky_3,11.22c आवृत्तिशक्तिभिन्नार्थे BVaky_2.478a आवृत्तिः परिगण्यते BVaky_3,11.24d आवृत्तेर् अनुमानं वा BVaky_2.372a आवृत्तौ व्यज्यते जातिः BVaky_2.20c आवृत्तौ सदृशात्मताम् BVaky_3,1.100b आवृत्त्या न तु स ग्रन्थः BVaky_1.84c आवेशो लिङ्गसंख्याभ्यां BVaky_3,14.151a आशंसायां विपर्ययः BVaky_3,9.105b आशास्यमानतन्त्रत्वाद् BVaky_3,9.105a आश्रयत्वे च कल्पिते BVaky_3,14.189d आश्रयत्वे नियुज्यते BVaky_3,14.14d आश्रयस्यानुपादाने BVaky_3,14.345a आश्रयं प्रतिपद्यते BVaky_3,14.187b आश्रयः समवायि च BVaky_3,14.167a आश्रयः स्वात्ममात्रा वा BVaky_3,1.40a आश्रयाज् जन्म कथ्यते BVaky_3,1.39d आश्रयाणां च नित्यत्वम् BVaky_3,9.21a आश्रयाणां हि लिङ्गैः सा BVaky_3,14.319a आश्रयात् सो ऽन्तरङ्गत्वात् BVaky_3,9.96c आश्रयाद् उपकारिणी BVaky_3,7.28d आश्रयाद् भेदवत्तायाः BVaky_3,14.109a आश्रयाद् यो गुणे भेदो BVaky_3,14.367a आश्रयान्तरमानाय BVaky_3,14.376c आश्रयाश्रयिणोर् वाक्यान् BVaky_3,1.75c आश्रयाश्रयिधर्मेणेत्य् BVaky_3,14.20c आश्रयाश्रयिभेदो हि BVaky_3,11.18c आश्रये लिङ्गसंख्याभ्याम् BVaky_3,14.153a आश्रयैर् अपि नित्यानां BVaky_1.98c आश्रयैर् आकृतेः सह BVaky_3,14.342b आश्रयैर् इव युज्यते BVaky_3,14.165d आश्रयो नाभिधीयते BVaky_3,14.23b आश्रितक्रमरूपत्वात् BVaky_3,8.1c आश्रितक्रमरूपत्वाद् BVaky_3,8.3c आश्रितक्रमरूपेण BVaky_3,8.29c आश्रितं व्यपदिश्यते BVaky_3,14.153b आश्रितः स तथाविधः BVaky_2.212d आश्रितातिशयत्वं तु BVaky_3,7.93c आश्रितानां च नित्यता BVaky_3,9.21b आश्रितावधिभावं तु BVaky_3,7.24c आश्रिते ऽतिशयो यतः BVaky_3,7.75b आश्रिते तूभयार्थता BVaky_3,14.358d आश्रिते त्व् आश्रयकृतं BVaky_3,14.359a आश्रितेषूपचारेण BVaky_3,3.42c आश्रितो विनिवर्तकः BVaky_3,14.142d आश्रित्यारभ्यते शिष्टैः BVaky_1.43c आश्रित्यैवं विचारणा BVaky_3,14.250b आश्रियमानप्राधान्यो BVaky_3,14.378c आश्रीयते ततो ऽत्यन्तं BVaky_3,7.75c आश्लिष्टो यो ऽनुपश्लिष्टः BVaky_2.435c आसत्तिविप्रकर्षाभ्याम् BVaky_2.151c आसन्न एव द्रव्यत्वात् BVaky_3,14.243c आसन्नं ब्रह्मणस् तस्य BVaky_1.11a आसन्नो ऽर्थो ग्रहीष्यते BVaky_3,14.581d आस्थितं कर्म यत् तत्र BVaky_3,7.135c आहारप्रीत्यपद्वेष- BVaky_2.150a आहितोत्तरशक्तित्वात् BVaky_3,8.14a आहुर् द्वन्द्वैकशेषयोः BVaky_3,14.29d आहुर् भेदे व्यवस्थितम् BVaky_3,14.499d आहुर् व्याकरणं बुधाः BVaky_1.11d आहुः परार्थवचने BVaky_3,14.95c आहुः संसर्गवादिनः BVaky_3,11.12b आहैकदेशं तत्त्वेन BVaky_2.159c इच्छा चिकीर्शतीत्य् अत्र BVaky_3,9.104a इतराभिर् विभक्तिभिः BVaky_3,14.525d इतरेतरयोगस् तु BVaky_3,14.30a इतिकर्तव्यतायां तां BVaky_2.146c इतिकर्तव्यतार्थस्य BVaky_2.450a इतिकर्तव्यता लोके BVaky_1.129a इति कालस्य लक्षणे BVaky_2.310b इति के चित् प्रचक्षते BVaky_3,14.232d इति ज्ञानम् प्रवर्तते BVaky_3,1.94b इति तत्रोपचर्यते BVaky_3,14.461b इति तत्रोपपद्यते BVaky_3,14.514d इति तद्वचनः शब्दः BVaky_3,14.279c इति तस्योपकारिनः BVaky_3,14.144b इति तेन प्रतीयते BVaky_3,9.35d इति न त्व् एवमादिषु BVaky_3,14.560d इति न्यायो बहुविधस् BVaky_1.152c इति पूर्वेभ्य आगमः BVaky_3,3.11d इति पूर्वेभ्य आगमः BVaky_3,7.164b इति प्रत्याय्यलक्षणम् BVaky_2.119b इति बालो ऽपि चोदितः BVaky_2.312b इति बुद्धिर् निवर्त्यते BVaky_3,14.154d इति भिन्नो ऽभिधीयते BVaky_3,14.392d इति भेदो विवक्षया BVaky_3,7.19d इति रूढिर् व्यवस्थिता BVaky_3,14.458d इति रूपाद् धि साश्रिता BVaky_3,1.54d इति वस्त्वभिधायिनः BVaky_3,6.1b इति वाक्येषु ये धर्माः BVaky_2.87a इति वृत्तिस् तथा भवेत् BVaky_3,14.545b इति वृत्तिः प्रसज्यते BVaky_3,14.507d इति वृद्धेभ्य आगमः BVaky_3,2.7b इति शास्त्रव्यवस्थया BVaky_3,14.153d इति षष्ठ्या प्रतीयते BVaky_3,3.3b इति सूत्र उदाहृतम् BVaky_3,14.469b इति सूत्रे ऽपदिश्यते BVaky_3,14.386d इति सूत्रे प्रतीयते BVaky_3,7.138b इत्थंभावे ऽपि सादृश्यं BVaky_3,14.624a इत्य् अत्र द्रव्यगुणयोः BVaky_3,14.538c इत्य् अत्राप्य् अभिधीयते BVaky_3,14.289d इत्य् अन्यैर् अपदिश्यते BVaky_3,14.406d इत्य् अभिन्नः प्रतीयते BVaky_3,14.302d इत्य् अयं शेषविषयः BVaky_3,12.23c इत्य् अर्थग्रहणं कृतम् BVaky_3,14.226d इत्य् अर्थस्य निदर्शने BVaky_3,14.578b इत्य् अविच्छिन्न आगमः BVaky_3,8.24d इत्य् अस्यां कर्मणः श्रुतौ BVaky_2.335b इत्याद्या भेदहेतवः BVaky_3,7.150d इत्य् आम्नायविदो विदुः BVaky_1.124b इत्य् एकवचनश्रुतिः BVaky_3,14.592d इत्य् एकादश कल्पनाः BVaky_3,9.38d इत्य् एतद् उपपद्यते BVaky_3,14.478d इत्य् एतस्मिन् गृहे यथा BVaky_2.385b इत्य् एतस्मिन् पदद्वये BVaky_1.40b इत्य् एवमादिभिर् भेदस् BVaky_3,14.528c इत्य् एवं लक्षणे ऽर्थस्य BVaky_3,1.53c इदम् अत्रेति भावानाम् BVaky_3,7.152a इदम् आद्यं पदस्थानं BVaky_1.16a इदम् आराद् विशेषकम् BVaky_2.82d इदम् आवृत्तिभेदाभ्याम् BVaky_2.77c इदं गौणम् इदं मुख्यं BVaky_2.84c इदं तद् इति सान्येषाम् BVaky_2.144a इदं तन्त्रेण लभ्यते BVaky_2.77b इदं नियम्यते ऽस्यात्र BVaky_2.85c इदं पराङ्गैः संबद्धम् BVaky_2.81a इदं पुण्यम् इदं पापम् BVaky_1.40a इदं प्रधानं शेषो ऽयं BVaky_2.82a इदं वेयम् अयं वेति BVaky_3,13.30a इदं स्मृतिनिबन्धनम् BVaky_1.158d इन्द्रियग्रहणाद् ऋते BVaky_3,1.30b इन्द्रियस्यैवसंस्कारः BVaky_1.80a इन्द्रियस्यैव संस्कारः BVaky_1.81a इन्द्रियाणां यथा कार्यम् BVaky_2.423c इन्द्रियाणां स्वविषयेष्व् BVaky_3,3.29a इन्द्रियादि यथादृष्टं BVaky_3,13.31c इन्द्रियादिविकारेण BVaky_2.105a इन्द्रियार्थमनःकर्तृ- BVaky_3,7.12a इन्द्रियार्थेष्व् अदृश्यो ऽपि BVaky_3,1.30c इन्द्रियैर् अन्यथाप्राप्तौ BVaky_3,8.8a इयम् उच्चारणाद् इति BVaky_2.80b इयं श्रुत्या क्रमप्राप्तिर् BVaky_2.80a इयं सा मोक्षमाणानाम् BVaky_1.16c इवशब्दप्रयोगे तु BVaky_3,14.543a इवशब्दस्य विद्यते BVaky_3,14.564b इवशब्देन संबन्धे BVaky_3,14.547a इवार्थे यच् च वचनं BVaky_3,14.533a इवे द्रव्यादिविषयः BVaky_3,14.537a इवे यो व्यतिरेको ऽत्र BVaky_3,14.544a इषेश् च गमिसंस्पर्शाद् BVaky_3,7.84a इष्टयोर् लिङ्गसंख्ययोः BVaky_3,14.305d इष्टः स्त्रीप्रत्ययो भवेत् BVaky_3,14.411d इष्टा सा शेषविषये BVaky_3,14.548c इष्टो ऽभेदाद् ऋते तत्र BVaky_3,14.127c इष्यते चानुपादानो BVaky_3,14.344c इष्यते वृत्तिवाक्ययोः BVaky_3,14.53d इह मानोपमानयोः BVaky_3,14.389d उक्तन्यायानुवादि तत् BVaky_3,1.66b उक्तः क्व चिद् उपग्रहः BVaky_3,12.4b उक्तिद्वारं प्रचक्षते BVaky_2.403d उच्चरन् परतन्त्रत्वाद् BVaky_1.63a उच्चारणे तु वाक्यानाम् BVaky_2.458a उच्यते ब्राह्मणश्रुतेः BVaky_3,14.492b उच्यते शास्त्रविग्रहे BVaky_3,14.420d उच्यते सत् तद् अन्यथा BVaky_3,14.307b उच्यन्ते साधनाश्रयाः BVaky_3,14.532d उत्कृष्टसमवेतायां BVaky_3,14.163c उत्तरं न विरुध्यते BVaky_3,7.23d उत्तान इव सौष्ठवात् BVaky_2.483b उत्पत्तिः प्रसवो ऽन्येषां BVaky_3,13.27a उत्पत्तेः प्राग् असद्भावो BVaky_3,7.10@a उत्पत्तौ च स्थितौ चैव BVaky_3,9.3a उत्पत्त्या समवस्थितः BVaky_2.277b उत्प्रेक्षते सावयवं BVaky_2.236a उत्सर्गवाक्ये यत् त्यक्तम् BVaky_2.348a उदकासेचनादयः BVaky_3,8.9b उदकासेचनादिनां BVaky_3,8.9c उदयास्तमयावृत्त्या BVaky_3,9.75a उदाहार्यादिभिः कृतम् BVaky_2.246b उद्देशेन विभक्त्यर्था BVaky_3,7.164c उन्मीलननिमीलने BVaky_3,9.56d उपकारप्रभाविताः BVaky_3,6.6d उपकारः प्रतीयते BVaky_3,7.13d उपकारात् स एवार्थः BVaky_2.440c उपकारात् स यत्रास्ति BVaky_3,3.5a उपकाराय कल्पते BVaky_3,1.49d उपकाराय गृह्यन्ते BVaky_3,14.453c उपकारार्थम् आश्रितः BVaky_3,7.14b उपकारास् तु भिद्यन्ते BVaky_3,7.149c उपकारि गुणः शेषः BVaky_3,14.336c उपकारि च संस्त्यानं BVaky_3,14.177a उपकारे प्रवर्तते BVaky_2.462b उपकारो न कश् चन BVaky_3,3.71b उपकुर्वत् क्रियासिद्धौ BVaky_3,7.148c उपघातपरे वाक्ये BVaky_2.312c उपचर्य तु कर्तारम् BVaky_3,3.45a उपचारसतो ऽर्थस्य BVaky_3,14.272c उपचारस् तु पूर्ववत् BVaky_3,3.48d उपचारो हि मुख्यस्य BVaky_3,8.13c उपन्यासात् प्रसज्यते BVaky_3,14.267b उपप्लवो हि ज्ञानस्य BVaky_3,3.57a उपमा तु न विद्यते BVaky_3,8.55d उपमातुम् न शक्यते BVaky_3,8.58d उपमानविधित्वाच् च BVaky_3,8.61c उपमानविवक्षायां BVaky_3,14.449a उपमानसमासादौ BVaky_3,14.38c उपमानस्य तत्रान्यैः BVaky_3,14.599c उपमानस्य भेदाच् च BVaky_3,14.593a उपमानस्य संभवः BVaky_3,14.444b उपमानस्वरो न स्यात् BVaky_3,14.412c उपमानं ततो न तैः BVaky_3,8.54d उपमानं तद् उच्यते BVaky_3,14.361d उपमानं तद् उच्यते BVaky_3,14.377d उपमानं न विद्यते BVaky_3,14.567b उपमानं प्रचक्षते BVaky_3,14.383d उपमानं प्रचक्षते BVaky_3,14.407d उपमानं प्रसिद्धत्वात् BVaky_3,14.374a उपमानं महीक्षिताम् BVaky_3,14.554d उपमानं विधीयते BVaky_3,8.56b उपमानं समस्तानाम् BVaky_3,14.603a उपमानं समाप्यते BVaky_3,14.449d उपमानान्तरं तत्र BVaky_3,14.577c उपमानाभिसंबन्धाद् BVaky_3,14.579c उपमानाविवक्षायां BVaky_3,14.557a उपमानाविवक्षायां BVaky_3,14.578c उपमाने क्रियावृत्तिम् BVaky_3,14.503a उपमानेषु दृश्यते BVaky_3,14.602d उपमानेष्व् अनिर्दिष्टः BVaky_3,14.415c उपमानोपमेयत्वं BVaky_3,14.439c उपमानोपमेयत्वे BVaky_3,14.441a उपमानोपमेययोः BVaky_1.64b उपमानोपमेययोः BVaky_3,14.362b उपमानोपमेययोः BVaky_3,14.378b उपमानोपमेययोः BVaky_3,14.380d उपमानोपमेययोः BVaky_3,14.514b उपमानोपमेययोः BVaky_3,14.555b उपमार्थो न कश् चन BVaky_3,14.365b उपमार्थो न विद्यते BVaky_3,8.57d उपमार्थो न विद्यते BVaky_3,14.395b उपमेयगतो भेद BVaky_3,14.602c उपमेयत्वम् आधिक्ये BVaky_3,14.374c उपमेयस्य तत्रात्मा BVaky_3,14.567c उपमेयस्य भिन्नत्वाद् BVaky_3,14.385c उपमेयं तु यद् वाच्यं BVaky_3,14.425a उपमेयं समासेन BVaky_3,14.409c उपमेयात्मनि श्यामो BVaky_3,14.415a उपमेये क्रियाश्रुतिः BVaky_3,14.503b उपमेये छ इष्यते BVaky_3,14.615d उपमेये न गम्यते BVaky_3,14.601d उपमेयेन संबन्धात् BVaky_3,14.546a उपमेये ऽनुमियते BVaky_3,14.384d उपमेयेषु भिन्नेषु BVaky_3,14.595a उपमेये स्थितो धर्मः BVaky_3,14.384a उपयाति प्रकाशवत् BVaky_1.97d उपयान्ति निमित्तताम् BVaky_3,1.31d उपयान्ति पुनः पुनः BVaky_3,1.26d उपयुक्ते निमित्तानां BVaky_3,9.108a उपरिष्टात् पुरस्ताद् वा BVaky_2.193a उपलक्षणमात्रार्था BVaky_3,14.424a उपलब्धे च जायते BVaky_3,1.108d उपलब्धौ निमित्तत्वम् BVaky_1.97c उपश्लेषम् इवार्थानां BVaky_2.145a उपश्लेषस्य चाभेदस् BVaky_3,7.149a उपसर्गाद् वतौ सिद्धा BVaky_3,14.580c उपसर्गेण संबन्धे BVaky_2.187c उपात्तविषयं तथा BVaky_3,7.136b उपात्तस्य कुतस् त्यागो BVaky_2.15c उपात्तं च प्रकृत्यर्थो BVaky_3,14.164a उपात्तापेक्षितापायः BVaky_3,7.147c उपात्ता बहवो ऽप्य् अर्था BVaky_2.240a उपादानम् अनर्थकम् BVaky_3,1.63d उपादानम् अनर्थकम् BVaky_3,14.206d उपादानम् अनर्थकम् BVaky_3,14.310d उपादानविकल्पाश् च BVaky_3,13.3a उपादानं प्रयोगेषु BVaky_3,14.469c उपादाय निरादयः BVaky_3,14.257b उपादाय प्रकल्पते BVaky_3,9.68b उपादायापि ये हेयास् BVaky_2.38a उपाधित्वाय कल्पते BVaky_3,6.5d उपाधिभूताम् आश्रित्य BVaky_3,14.1.26c उपाधिभूता या संख्या BVaky_3,14.125a उपाधिभेदाद् अर्थेषु BVaky_3,13.24a उपाधी कर्तृकर्मनोः BVaky_3,10.1b उपाधेः कस्य चिद् वाक्ये BVaky_3,14.465a उपायमात्रं नानात्वं BVaky_3,14.97a उपायस् तत्र संसर्गः BVaky_2.474c उपायस् तुल्यरूपता BVaky_2.466b उपायः प्रतिपत्तये BVaky_1.90b उपायाच् छ्रुतिसंहारे BVaky_2.108a उपायाद् अवगम्यते BVaky_2.335d उपायानां च नियमो BVaky_2.38c उपायान् प्रतिपत्तीनां BVaky_3,14.77c उपायाः प्रतिपत्तये BVaky_3,9.67d उपायाः प्रतिपत्तये BVaky_3,13.26b उपायाः शिक्षमाणानां BVaky_2.238a उपाये तत्त्वदर्शित्वाद् BVaky_3,14.53c उपांशु यम् अधीयते BVaky_2.19b उभयप्रतिपादनम् BVaky_3,14.421d उभयस् तत्र तुल्यार्थो BVaky_3,14.118a उभयस्थम् अपेक्षते BVaky_3,14.513d उभयं तन् न विद्यते BVaky_3,14.436d उभयेषाम् अविच्छेदाद् BVaky_1.183a उभयोर् अपि वर्तते BVaky_3,14.365d उभशब्दे न तत् तथा BVaky_3,14.117d उभाव् अप्य् अध्रुवौ मेषौ BVaky_3,7.140a उभे इति ततः स्वार्थे BVaky_3,14.119c उम्भ्यर्थे वर्तमानस्य BVaky_3,12.14a उष्ट्रावयवतुल्येषु BVaky_3,14.531a ऊ इत्य् अभेदम् आश्रित्य BVaky_2.99a ऊ इत्य् एतद् अभिन्नं च BVaky_2.101a ऊहस् तथोपमानानाम् BVaky_3,14.591c ऊहो ऽस्मिन् विषये न्याय्यः BVaky_2.78a ऋचो वा गीतिमात्रं वा BVaky_2.107a ऋज्व् इत्य् एवम् यतो ऽन्येन BVaky_3,6.2c ऋज्व् एतद् अस्येत्य् एतच् च BVaky_3,6.22c ऋतुधामा निरूप्यते BVaky_3,9.45d ऋते क्रियाया ग्रहणात् BVaky_3,14.539c ऋते देहान् न कल्पते BVaky_2.423d ऋत्वाद्याख्योपजायते BVaky_3,9.32d ऋषीणाम् अपि यज् ज्ञानं BVaky_1.30c ऋषीणां दर्शनं यच् च BVaky_2.139a ऋष्यादौ प्राप्तसंस्कारो BVaky_2.284a एकजातिव्यपेक्षायां BVaky_3,14.390a एकजातिसमन्वयात् BVaky_2.409d एकज्ञानावृते यथा BVaky_2.90b एकताम् इव निश्चित्य BVaky_3,13.26c एकतिङ् यस्य वाक्यं तु BVaky_2.448a एकत्रापि नियुज्यते BVaky_2.477d एकत्वपरिकल्पना BVaky_3,7.57d एकत्वम् अनतिक्रान्ता BVaky_1.137a एकत्वम् आसां शक्तीनां BVaky_3,6.24a एकत्वम् इव ता व्यक्तीर् BVaky_3,9.18c एकत्वम् एक इत्य् अत्र BVaky_3,11.31a एकत्वयोगम् आसाद्य BVaky_3,14.286a एकत्वसमुदायो वा BVaky_3,11.17a एकत्वस्याव्यतिक्रमम् BVaky_3,1.65b एकत्वं चोपगच्छति BVaky_3,14.15b एकत्वं तु सरूपत्वाच् BVaky_2.257a एकत्वं न निवर्तते BVaky_1.72b एकत्वं वा बहुत्वं वा BVaky_3,1.52a एकत्वं सङ्घसङ्घिनोः BVaky_3,14.394b एकत्वाद् अक्रमात्मकः BVaky_3,8.19b एकत्वाद् एकशब्दत्वं BVaky_3,14.317c एकत्वाभ्यां समुत्पन्नम् BVaky_3,11.16c एकत्वावृत्तिभावाभ्यां BVaky_3,8.42a एकत्विनां द्वैतिनां च BVaky_1.8c एकत्वे तुल्यरूपत्वाच् BVaky_3,14.341a एकत्वे ऽत्यन्तभेदे वा, BVaky_3,14.364c एकत्वे द्वित्वम् इत्य् एवं BVaky_3,11.17c एकत्वेनोपवर्ण्यते BVaky_3,14.354b एकत्वे ऽपि क्रियाख्याते BVaky_3,12.16a एकत्वे बुद्धिसहिते BVaky_3,11.16a एकदेशसरूपास् तु BVaky_2.361a एकदेशात् तु संघाते BVaky_2.359a एकदेशात् स्मृतिर् भिन्ने BVaky_2.360a एकदेशावधारणं BVaky_2.173d एकदेशेषु वर्तन्ते BVaky_3,14.265c एकदेशे समूहे च BVaky_3,7.58a एकद्रव्योपदेशित्वात् BVaky_2.364c एकद्वयोर् यञादिनां BVaky_3,14.123a एकप्रख्यानिबन्धनः BVaky_3,14.188d एकबुद्धिनिबन्धनः BVaky_3,1.98b एकम् आहुर् अनेकार्थं BVaky_2.250a एकम् एव यद् आम्नातं BVaky_1.2a एकम् एवेष्यते कैश् चिद् BVaky_2.350c एकम् एवोपलभ्यते BVaky_3,9.87b एकरूपम् अनेकार्थं BVaky_2.461a एकविंशतिसंख्वावां BVaky_3,11.20a एकशेषश् च नोच्यते BVaky_3,14.110b एकशेषेण निर्देशो BVaky_2.480c एकशेषो न वक्तव्यो BVaky_3,14.333c एकश् च द्व्यात्मको ऽर्थो ऽसौ BVaky_3,14.210a एकश् च सो ऽर्थः सत्ताख्यः BVaky_3,8.63a एकसंख्येषु भेदेषु BVaky_2.464a एकस् तत्रार्थवान् सिद्धः BVaky_3,1.90c एकस्मात् सत्यतः स्थितम् BVaky_3,3.63d एकस्माद् आत्मनो ऽनन्यौ BVaky_3,3.61c एकस्मिन्न् अपि दृश्ये ऽर्थे BVaky_2.136a एकस्मिन्न् एव जायते BVaky_2.479d एकस्मिन् प्रतिषिद्धे ऽपि BVaky_3,14.290c एकस्य कार्यनिर्ज्ञानात् BVaky_3,14.563a एकस्य च प्रधानत्वात् BVaky_3,14.283a एकस्य प्रचयो दृष्टः BVaky_3,11.28a एकस्य प्रतिपादने BVaky_2.248d एकस्य बुद्ध्यवस्थाभिर् BVaky_3,7.104a एकस्य भागे सादृश्यं BVaky_2.93a एकस्य शक्तयस् तिस्रः BVaky_3,9.49a एकस्य सर्वबीजस्य BVaky_1.4a एकस्यानेकरूपत्वं BVaky_2.111a एकस्यापि च शब्दस्य BVaky_2.137a एकस्यापि प्रतीयेत BVaky_3,14.605a एकस्यापि विवक्षायाम् BVaky_2.476a एकस्यार्थस्य नियता BVaky_2.131c एकस्यालोकवत् स्थितिः BVaky_3,9.53b एकस्यां बुद्ध्यनावृत्त्या, BVaky_3,11.20c एकस्यैकार्थताम् आहुर् BVaky_2.56c एकस्यैव तु सा शक्तिर् BVaky_2.22c एकस्यैवात्मनो भेदौ BVaky_2.31c एकस्यैवेति निर्णये BVaky_3,1.22b एकं ग्रहणवाक्यं च BVaky_2.459a एकः समानो धर्मश् चेद् BVaky_3,14.514a एकः समूहो धर्मान् स BVaky_3,14.209c एकः साधारणो वाच्यः BVaky_2.398a एकः सो ऽप्य् असदध्यासाद् BVaky_3,8.11c एकाख्यातनिदर्शिताः BVaky_2.453d एकात्मत्वे व्यपेक्षिते BVaky_3,14.181d एकादशाभिर् आकारैर् BVaky_3,9.37c एकादिशब्दवाच्यायाः BVaky_3,1.54a एकादीनां प्रसिद्ध्या तु BVaky_3,11.32c एका प्रख्योपजायते BVaky_3,14.29b एकाभिधान एको ऽर्थो BVaky_3,8.45a एकार्थत्वं हि वाक्यस्य BVaky_2.444c एकार्थविषयत्वे च BVaky_3,1.56c एकार्थविषयौ शब्दौ BVaky_3,14.314a एकार्थसमवायात् तु BVaky_3,3.13c एकार्थसमवेतयोः BVaky_3,14.22b एकार्थं वाक्यम् उच्यते BVaky_2.4d एकार्थीभाव एवातः BVaky_3,14.45c एकार्थे वर्तमानाभ्याम् BVaky_3,14.297a एकार्थो विकृतो नञा BVaky_3,14.284b एका सर्वस्य तिष्ठति BVaky_1.161d एका सा भागवर्जिता BVaky_2.25b एकेन च प्रसिद्धायां BVaky_3,1.63a एकेन बहुभिश् चार्थो BVaky_2.137c एकेन यत्र सादृश्यं BVaky_3,14.604c एकेनावयवो युक्तः BVaky_3,14.609c एकेनैव प्रदीपेन BVaky_2.401a एके प्राहुर् अरूपिकाम् BVaky_3,3.56d एकैकम् वोपमीयते BVaky_3,14.603d एकैकस्मिन् समाप्यते BVaky_2.376b एकैव वा सती शक्तिर् BVaky_3,7.146a एको धात्वर्थविगमाद् BVaky_3,14.19c एको ऽनवयवः शब्दः BVaky_2.1c एको निमित्तं शब्दानाम् BVaky_1.44c एको ऽपि गुणभेदेन BVaky_3,11.18a एको ऽप्य् अनेकवर्त्मेव BVaky_1.5c एको भेदसमन्वितः BVaky_3,1.99b एको मन्त्रस् तथाध्यात्मम् BVaky_2.254a एको ऽर्थः शब्दवाच्यत्वे BVaky_3,3.87c एको ऽर्थः स तथा स्थितः BVaky_3,7.97b एतद् वाचः प्रचक्षते BVaky_3,3.80d एतद् विश्वं प्रवर्तते BVaky_1.124d एतम् उत्क्रामतो नूनं BVaky_3,14.589a एतयोर् अन्तरं पश्य BVaky_1.161a एताभ्याम् अवगम्यते BVaky_3,10.2b एतावत् साधनं साध्यम् BVaky_3,8.46a एतावद् इति कल्पना BVaky_3,8.46b एतावांश् चैव भेदो ऽयम् BVaky_3,7.153c एतां सत्तां पदार्थो हि BVaky_3,3.51a एते पृथग् अवस्थिते BVaky_1.56d एते प्रत्यवभासन्ते BVaky_2.133c एतैः शब्दैर् यथाभूतः BVaky_3,14.570a एवम् अर्थस्य शब्दस्य BVaky_3,3.59a एवम्भूता च सावस्था BVaky_3,14.189a एवं च परिकल्पने BVaky_3,7.65b एवं च प्रतिषेध्येषु BVaky_3,3.42a एवं च वालवायादि BVaky_2.179a एवं च सति पूर्वेण BVaky_3,14.536a एवं जातिमति द्रव्ये BVaky_3,14.25a एवं तस्मिन्न् अनाश्रिते BVaky_3,14.483b एवं तु युक्तवद्भावाद् BVaky_3,14.594a एवं तेष्व् एव जायते BVaky_1.54d एवं द्वैविध्यम् अप्य् एतद् BVaky_3,3.66c एवं धातूपसर्गयोः BVaky_2.182b एवं प्रत्यवभासते BVaky_3,1.36d एवं भाष्ये निदर्शितम् BVaky_3,7.143d एवंभूते प्रतीयते BVaky_3,14.271d एवंभूतो ऽभिधीयते BVaky_3,8.30b एवं मात्रातुरीयस्य BVaky_3,9.66a एवं यदि स्यात् सामान्यं BVaky_3,14.216c एवं यस्याभिसंबन्धो BVaky_3,14.212c एवं युक्तं त्वतल्विधौ BVaky_3,14.282d एवंरूपः प्रकाशते BVaky_3,9.7d एवं वा तत् प्रतीयते BVaky_3,11.16d एवं शब्दे ऽपि दृश्यते BVaky_1.53d एवं शास्त्रे ऽभिधीयते BVaky_2.232b एवं सति च संबन्धः BVaky_2.16c एवं साधौ प्रयोक्तव्ये BVaky_1.180a एवैकं तत्र संभवेत् BVaky_3,9.95d एषाम् अप्य् उपवर्ण्यते BVaky_3,1.92d एषां क्रमो विभक्तानां BVaky_2.466c एसा विद्या परायनम् BVaky_1.15d ऐन्द्रमन्त्रे प्रयुज्यते BVaky_3,14.565b ऐवं चासंभवे सति BVaky_3,14.456b ओदनं पचतिः सो ऽसाव् BVaky_3,7.85c औचित्याद् देशकालतः BVaky_2.314b औदासीन्येन यत् प्राप्यं BVaky_3,7.46a कटादिषु विवक्ष्यते BVaky_3,7.62d कण्टकैर् भेदहेतुभिः BVaky_3,14.300b कथम् अन्यो निवर्तयेत् BVaky_1.39d कथम् चित् कैश् चिद् उच्यते BVaky_3,8.63b कथं चार्थो विविच्यते BVaky_2.95d कथं चावधिकल्पना BVaky_2.95b कथं चित् प्रतिपद्यते BVaky_3,14.197d कथं चित् समवस्थितः BVaky_3,14.195b कथं चिद् अनुगम्यते BVaky_2.440d कथं चिद् अभिवर्धते BVaky_3,13.15d कथं प्रचययोगः स्यात् BVaky_3,9.64c कथं प्रतीयमानः स्याच् BVaky_2.360c कथं भवितुम् अर्हति BVaky_3,14.462d कथं सादृश्यकल्पना BVaky_3,14.529d कथं साधनयोगिता BVaky_3,8.43b कथं स्याद् एकवाक्यता BVaky_2.352d कथं ह्य् अवयवो ऽन्यस्य BVaky_3,14.393a कदा चिद् अभिधीयते BVaky_2.435b कम्पे तूपरते जाता BVaky_1.108c करणत्वं तदा स्मृतम् BVaky_3,7.90d करणत्वं प्रतीयते BVaky_3,7.98b करणत्वं यतो नास्ति BVaky_3,7.145c करणत्वादिभिर् ज्ञाताः BVaky_3,7.21a करणत्वादिसंभवः BVaky_3,7.18d करणस्य स्वकक्ष्यायां BVaky_3,7.74a करणानां न विद्यते BVaky_3,7.93b करणे ध्वनयो ऽपरे BVaky_1.109b करणेन हि सर्वेषां BVaky_3,7.94c करणेभ्यो विवृत्तेन BVaky_1.48c करणे शिक्षिताः कथम् BVaky_2.149d करणेषु तु संस्कारम् BVaky_3,7.92a करणैर् उपजन्यते BVaky_1.105b करोति याभ्यां भावानाम् BVaky_3,9.56c करोतीव पदार्थताम् BVaky_3,14.503d करोतेर् आत्मनेपदे BVaky_3,12.15b करोतेर् भिन्नधर्मणः BVaky_3,12.14b कर्तरीति यथा तच् च BVaky_2.459c कर्ता कर्त्रन्तरापेक्षः BVaky_3,7.25c कर्ता भवति जन्मनः BVaky_3,7.10@d कर्तुर् इच्छोपजायते BVaky_3,7.80b कर्तुर् एव प्रयोजिका BVaky_2.320d कर्तृकर्मव्यवहिताम् BVaky_3,7.148a कर्तृत्वं करणत्वं च BVaky_3,7.104c कर्तृत्वं करणत्वादेर् BVaky_3,7.23c कर्तृत्वं च पृथक् पृथक् BVaky_3,7.141d कर्तृत्वं प्रतिपद्यते BVaky_3,7.64b कर्तृत्वं बाधकं ततः BVaky_3,7.97d कर्तृत्वेन समाश्रितः BVaky_3,7.122b कर्तृधर्मविवक्षायां BVaky_3,7.103c कर्तृभेदात् तदर्थेषु BVaky_3,9.31a कर्तृष्व् अन्येष्व् असत्स्व् अपि BVaky_1.149b कर्तृस्थभावकः शेतिर् BVaky_3,14.167c कर्तॄणां दर्शनं भिन्नं BVaky_2.380c कर्तैव विहितां शास्त्रे BVaky_3,7.125c कर्त्रन्तराणां व्यापारे BVaky_3,7.54c कर्त्रभिप्रायता सूत्रे BVaky_3,12.9a कर्त्रा न्यक्कृतशक्तयः BVaky_3,7.20b कर्त्रापि न निरूप्यते BVaky_2.144d कर्म चोपवसौ स्मृतम् BVaky_3,7.155d कर्मजा एव सिद्धयः BVaky_1.36d कर्मणस् त्व् आप्तुम् इष्टत्व BVaky_3,7.75a कर्मणा न सकर्मकः BVaky_3,3.47d कर्मणो ऽकर्मिका क्रिया BVaky_3,7.88d कर्मणो ऽपि स्वकक्ष्यायां BVaky_3,7.74c कर्मण्य् अन्या प्रयुज्यते BVaky_2.261b कर्मण्य् एकत्र चाण्गता BVaky_1.6b कर्मत्वम् अकथाश्रयम् BVaky_3,7.72b कर्मत्वम् उपजायते BVaky_3,7.67d कर्मत्वं करणत्वं च BVaky_3,14.391a कर्मत्वं चोपजायते BVaky_3,7.104d कर्मत्वेनाभिधीयते BVaky_2.433b कर्म द्वेधा व्यवस्थितम् BVaky_3,7.49d कर्मनो जातिभेदानाम् BVaky_3,6.3a कर्मप्रधानं गुणवद् BVaky_2.4c कर्मप्रवचनीयत्वं BVaky_2.202a कर्मप्रवचनीयेन BVaky_2.199c कर्मप्रवचनीयैस् तु BVaky_3,7.158c कर्मभिर् भ्रमणादिभिः BVaky_2.20d कर्मभेदो न गृह्यते BVaky_2.20b कर्म शास्त्रे प्रदर्शितम् BVaky_3,7.48d कर्म संपद्यते ततः BVaky_3,7.54d कर्मस्थभावकत्वं स्याद् BVaky_3,7.65c कर्मस्व् अङ्गत्वम् इष्यते BVaky_3,1.54b कर्मस्व् अङ्गीकृतेषु च BVaky_3,14.290b कर्मापदिष्टयोः प्राप्तिस् BVaky_3,14.168c कर्मापदिष्टांल्लभते BVaky_3,7.55c कर्मार्था च क्रियोत्पत्ति- BVaky_3,7.128c कलानां चोपबन्धनी BVaky_1.133b कलाभिः पृथगर्थाभिः BVaky_3,9.57a कल्पते ताम् क्रियाम् विदुः BVaky_3,8.15b कल्पते पररूपेण BVaky_3,8.32c कल्पनामात्रहेतुकः BVaky_3,9.64d कल्पना स्याद् अनर्थिका BVaky_3,1.22d कल्पनां प्रसमीहते BVaky_2.432d कल्पनोपनिबन्धनम् BVaky_3,7.8d कल्पिता वाक्यवादिभिः BVaky_2.57b कल्पितौ व्यावहारिकौ BVaky_3,8.26d कल्प्यते कुब्जखञ्जवत् BVaky_3,14.258d कल्प्यम् अन्यन् न चाश्रुतम् BVaky_3,1.74d कश् च साधनमात्रार्थान् BVaky_2.219a कश् चित् कदा चित् अर्थात्मा BVaky_3,14.401c कश् चित् तद्धर्मवचनो BVaky_3,14.466c कश् चित् तद्वति वर्तते BVaky_3,14.620d कश् चित् तर्केण बाधते BVaky_1.31d कश् चित् प्रतिविवक्षितः BVaky_3,9.109b कश् चित् संप्रतिपद्यते BVaky_2.39b कश् चिद् अन्यो ऽवसीयते BVaky_3,3.84d कश् चिद् अर्थो ऽभिधीयते BVaky_1.89d कश् चिद् अर्थो ऽभिधीयते BVaky_1.180d कश्चिद् एव गुणो द्रव्ये BVaky_3,1.73a कश् चिद् एव विशिष्टो ऽर्थः BVaky_2.36c कश् चिद् एवार्थवांस् तत्र BVaky_2.245c कश् चिद् गौरखरादिषु BVaky_2.216b कश् चिद् धर्मो निवर्तितः BVaky_3,14.269d कश् चिद् ब्राह्मणकम्बले BVaky_2.14b कश् चिद् भेदो ऽस्ति तत्त्वतः BVaky_3,3.84b कश् चिद् वेदाप्रकाशे ऽपि BVaky_3,8.33c कषाये व्यपदिश्यते BVaky_3,1.7b कस्य चिच् छब्दसंस्कारे BVaky_3,13.19c कस्य चित् केन चिद् यस्यां BVaky_3,3.7c कस्य चित् प्रतिबध्यते BVaky_3,3.86d कस्य चित् प्रतिबध्यते BVaky_3,12.17b कस्य चिद् विनिवर्तते BVaky_3,14.573d कस्यैकस्योपपद्यते BVaky_2.269d काकतालीयम् इत्य् अत्र BVaky_3,14.607c काकस्य तालेन यथा BVaky_3,14.615a काकस्यागमनं यथा BVaky_3,14.610b काकेभ्यो रक्ष्यतां सर्पिर् BVaky_2.312a का चित् प्रलीयते का चित् BVaky_3,13.15c का चित् प्रवर्तते का चिन् BVaky_2.370c का चिद् एव हि सावस्था BVaky_3,3.7a काण्डे तृतीये न्यक्षेन BVaky_2.488c का तस्य प्रागवस्थेति BVaky_3,3.79a कामचारे च सत्य् एवम् BVaky_3,14.259a कामं विमर्शस् तत्रायं BVaky_2.412c काम्यस्य वा प्रवृत्तस्य BVaky_2.70c काम्श् चिद् आहुर् गवादयः BVaky_2.165d कायवाग्बुद्धिविषया BVaky_1.174a कारकं नियतक्रियम् BVaky_3,7.25b कारकं प्रत्युदाहृतम् BVaky_2.198d कारणज्योतिषैकत्वं BVaky_1.147c कारणस्य न विद्यते BVaky_3,3.78b कारणं कार्यभावेन BVaky_3,7.106a कारणं किं करिश्यति BVaky_3,3.62d कारणं न प्रसाधकम् BVaky_3,3.62b कारणाख्या प्रवर्तते BVaky_3,14.407b कारणानां प्रयोजिका BVaky_3,1.25d कारणानुविधायित्वाद् BVaky_3,9.20a कारणेभ्यः प्रवर्तते BVaky_3,7.108b कारणेषु पदं कृत्वा BVaky_3,1.26a कारणे सति दृष्यते BVaky_3,3.78d कार्यकारणभावेन BVaky_1.25a कार्यकारणभावेन BVaky_3,8.2a कार्यकारणयोः क्रमः BVaky_3,7.113d कार्यकारणरूपता BVaky_2.32b कार्यत्वेनावतिष्ठते BVaky_1.139d कार्यत्वे नित्यतायां वा BVaky_1.71a कार्यत्वे नित्यतायां वा BVaky_1.71c कार्यत्वेनोपजायते BVaky_3,7.106d कार्यप्रसवसूचिता BVaky_3,3.7b कार्यवत् प्रतिपादने BVaky_2.383b कार्यशब्दं तदा लब्ध्वा BVaky_3,7.106c कार्यस् तत्र स्वरादिवत् BVaky_3,14.522b कार्यं तद्वत् प्रवर्तते BVaky_2.290d कार्यं सत्ताश्रयं शास्त्राद् BVaky_3,14.130a कार्याणाम् अन्तरङ्गत्वम् BVaky_2.182a कार्याणाम् इव संभवः BVaky_3,14.223d कार्यानुमेयः संबन्धो BVaky_2.46a कार्यान्तरनिबन्धनाः BVaky_2.318b कार्यार्थं व्यपदिश्यते BVaky_3,9.103d कार्योत्पत्तौ समर्थं वा BVaky_3,9.89a काल इत्य् अभिधीयते BVaky_3,9.77d काल एव हि विश्वात्मा BVaky_3,9.12c काल एवोपपद्यते BVaky_3,9.40d कालतत्त्वं विकल्पते BVaky_3,9.73d कालभावाध्वदेशानाम् BVaky_3,7.67a कालभिन्नाश् च ये भेदा BVaky_2.463a कालभेदश् चगृह्यते BVaky_3,2.8d कालभेदस्य संभवः BVaky_3,8.5d कालभेदाद् ऋते यथा BVaky_2.23b कालभेदे गतिः कथम् BVaky_3,9.94b कालम् एके प्रचक्षते BVaky_3,9.1b कालम् एवावलम्बते BVaky_3,7.154d कालविच्छेदरूपेण BVaky_3,7.42a कालवृत्त्यनुपातिनः BVaky_3,9.44b कालशक्तिम् उपाश्रिताः BVaky_1.3b कालस्य वृत्तिर् आत्मापि BVaky_3,9.71c कालस्य समवस्थिताः BVaky_3,9.49b कालस्याप्य् अपरं कालं BVaky_3,3.85a कालस्याव्यतिपाते ऽपि BVaky_3,9.75c कालं कालविदो विदुः BVaky_3,9.76d कालः कालवताम् एकः BVaky_3,9.68c कालाख्यां लभते विभुः BVaky_3,9.14d कालात् क्रिया विभज्यन्त BVaky_3,7.153a कालात्मानम् अनाश्रित्य BVaky_3,9.58c कालादयो भिन्नकक्ष्यं BVaky_3,7.68c कालाद् एवं क्रियागतिः BVaky_3,9.28d कालाधिकरणं तथा BVaky_3,9.47d कालानुपाति यद् रूपं BVaky_3,8.12a कालान्तरेण चैको ऽपि BVaky_2.136c कालुष्यम् इव तत् तस्य BVaky_3,3.57c काले काल्यास् तरब् भवेत् BVaky_3,14.161b कालेन दाक्षिणात्येषु BVaky_2.485c काले निधाय स्वं रूपं BVaky_3,9.39a कालो भेदम् इहार्हति BVaky_2.24b कालो भेदाय कल्पते BVaky_3,9.8d कालो व्यक्तिः स्वरादयः BVaky_2.316b काल्यां कालाद् द्वितीयान्तात् BVaky_3,14.161a काश्यपस्येति तेनायं BVaky_3,14.605c काश्यपा इति लोपः स्यात् BVaky_3,14.593c कां चिद् एव क्रियां प्रति BVaky_2.384b किम् अन्यद् व्यपदिश्यताम् BVaky_2.29d किमर्थम् अतथाभूते BVaky_3,14.278a किम् आहेत्य् अभिधीयते BVaky_1.58b किम् चित् सामान्यम् आश्रित्य BVaky_3,10.8c कियद् वा शक्यम् उन्नेतुं BVaky_2.489c किं चित् काष्ठादिभस्मवत् BVaky_3,7.50b किं चित् सर्वत्र वर्तते BVaky_3,14.371b किं चिद् अस्ति प्रयोजनम् BVaky_3,14.467d किं चिद् एकं प्रवर्तते BVaky_3,14.595b किं चिद् एव क्व चिद् रूपं BVaky_2.129c किं चिद् एव प्रवर्तकम् BVaky_3,13.20b किं चिद् गुणान्तरोत्पत्त्या BVaky_3,7.50c किं चिद् दर्शनम् अन्येन BVaky_3,14.17c किं चिद् यत्रास्ति सामान्यं BVaky_3,14.397a किं तत् क्रतुगतं नयेत् BVaky_1.154d किं पदार्थस्य सत्तया BVaky_2.395d कुटीरादिनिदर्शनात् BVaky_2.107d कुट्याः प्रसवयोगिता BVaky_3,13.25d कुड्यस्यावरणे शक्तिर् BVaky_3,7.29a कुतश् चिद् आहृत्य पदम् BVaky_3,7.65a कुतो ऽप्य् अद्भुतया वृत्त्या BVaky_3,9.17c कुतो ऽर्थस्य भविष्यति BVaky_2.13b कुत्सनोपाधयश् च ये BVaky_3,14.432b कुत्साप्रशंसातिशयैः BVaky_3,14.1a कुत्सितत्वेन कुत्स्यो वा BVaky_3,14.4a कुत्सितस्था तु या कुत्सा BVaky_3,14.2c कुमार्य इति तेन स्यात् BVaky_3,14.180c कुमार्यगारे न ह्य् अस्ति BVaky_3,14.122c कुमार्यां भेदसंभवात् BVaky_3,14.180d कुमार्याः स्वार्थिके ङीप् स्यात् BVaky_3,14.162c कुशलः प्रतिपत्ता ताम् BVaky_2.319c कुशलैर् अनुमातृभिः BVaky_1.34b कृत इत्व् अभिधीयते BVaky_3,14.266b कृतकत्वाद् अनित्यत्वं BVaky_2.367a कृतणत्वाश् च ये शब्दा BVaky_2.364a कृतपूर्व्यादिषु स्थिता BVaky_3,14.68d कृतवर्णपरिग्रहा BVaky_1.165b कृतशब्दः प्रवर्तते BVaky_3,14.66d कृतहस्तवद् इत्य् एतत् BVaky_3,14.558a कृतं द्वन्द्वैकवद्भावे BVaky_3,14.43c कृता च न निवर्तते BVaky_2.354d कृतार्थत्वान् निवर्तते BVaky_3,8.18b कृतार्थैकेन पशुना BVaky_3,1.83c कृतां भेदो न कश् चन BVaky_3,8.43d कृते ऽथ पातञ्जलिना BVaky_2.482a कृते बुद्ध्यैव भेदानाम् BVaky_3,14.189c कृत्तद्धितानाम् अर्थश् च BVaky_2.211a कृत्तद्धिताभिधेयानां BVaky_3,14.328a कृत्रिमा व्यवतिष्ठते BVaky_2.373b कृत्वसुज्विषया यापि BVaky_3,14.439a कृत्वा तां छिन्नबन्धनाम् BVaky_1.146d कृत्वोपैति तदाश्रयम् BVaky_3,14.406b कृत्वो ऽर्थप्रत्यये यथा BVaky_3,14.437d कृत्स्नार्थवृत्तेः साधुत्वम् BVaky_3,14.226c कृष्णशब्दः प्रयुज्यते BVaky_3,14.9b कृष्णादिव्यपदेशश् च BVaky_3,14.487a कॢपि संपद्यमाने या BVaky_3,7.115a के चिच् छब्दस्वरूपाणां BVaky_2.356c के चित् कल्पितशक्तयः BVaky_2.209d के चित् तत्समवायिनः BVaky_3,3.15b के चित् पदार्था वक्ष्यन्ते BVaky_3,4.2c के चित् पुमांसो भाषन्ते BVaky_3,14.576a के चित् संख्यान्तरं विदुः BVaky_3,14.113b के चित् संयोगिनो दण्डाद् BVaky_3,14.234a के चित् सामर्थ्यलक्षणम् BVaky_2.375b के चित् स्वाश्रयसंयुक्ताः BVaky_3,3.15a के चिद् आहुर् अनर्थकान् BVaky_2.407b के चिद् आहुः कथम् च न BVaky_3,7.34d के चिद् इच्छन्ति न त्व् अत्र BVaky_3,1.65c के चिद् इच्छन्ति वृत्तिषु BVaky_3,14.26b के चिद् एकत्ववादिनः BVaky_1.71b के चिद् एव यथागमम् BVaky_1.26d के चिद् एवोपकारिनः BVaky_3,8.40b के चिद् धि युतसिद्धार्था BVaky_2.209a के चिद् बुद्ध्यनुसंहार- BVaky_3,9.57c के चिद् भेदाः प्रकाश्यन्ते BVaky_2.121a के चिद् वृत्तौ द्वयोस् तथा BVaky_3,14.37b के चिद् व्यावृत्तिरूपां तु BVaky_3,1.19c के चिन् नानात्ववादिनः BVaky_1.71d केवलस्य विमिश्रत्वं BVaky_3,9.97c केवलं नातितिष्ठति BVaky_1.151d केवलं बुद्ध्युपादान- BVaky_1.166a केवलं लभते यदि BVaky_3,14.345b केवलः प्रत्यये यतः BVaky_3,14.519b केवलानाम् अलौकिकः BVaky_2.211b केवलानां तु भावानां BVaky_3,14.475a केवलाम् अनुपस्यति BVaky_1.17b केवलेन पदेनार्थो BVaky_2.41a केवले न प्रयुज्यते BVaky_3,8.10d केवलैर् अनिदर्शिताः BVaky_2.187b केवलो न प्रयुज्यते BVaky_2.194d केवलो ऽपि प्रयुज्यते BVaky_2.201d केषां चिच् छक्तिवर्त्मनी BVaky_3,9.56b केषां चिज् जातिगुणयोर् BVaky_3,14.22a केषां चिज् जायते स्मृतिः BVaky_2.359b केषां चित् तदभिव्यक्ति- BVaky_3,7.52c केषां चित् रूढिशब्दत्वं BVaky_2.37c केषां चित् साहचर्येण BVaky_3,1.3a केषां चिद् अविवक्षितम् BVaky_3,1.52b केषां चिद् देवदत्तादेर् BVaky_3,7.62a केषां चिद् भावशक्तयः BVaky_3,9.59b केषां चिद् वर्तमानत्वाच् BVaky_3,9.54c केषां चिद् व्यक्तयो विना BVaky_3,1.31b केषां चिन् न व्यपेक्षते BVaky_3,7.85b केसां चित् कर्त्रभिप्राये BVaky_3,12.6a केसां चित् त्यक्तभेदेषु BVaky_3,14.184a केसां चित् समवस्थिताः BVaky_3,13.4b केसां चिद् अन्ये तु कृताः BVaky_3,12.11c कैश् चिच् चोभयथेष्यते BVaky_2.175d कैश् चित् कथं चिद् आख्याता BVaky_2.171c कैश् चित् कथं चिद् उद्दिष्टौ BVaky_2.178c कैश् चित् त्व् अवयवैर् दृष्टैर् BVaky_2.156c कैश् चित् ध्वनिर् असंवेद्यः BVaky_1.83c कैश् चित् व्यक्तय एवास्य BVaky_1.96c कैश् चित् सर्वत्र वर्ण्यते BVaky_3,13.30d कैश् चित् स्वार्थपरार्थता BVaky_3,12.5b कैश् चिद् अत्रानुवर्ण्यते BVaky_3,12.23d कैश् चिद् अत्रेष्यते कृषिः BVaky_3,12.26b कैश् चिद् अभ्युपगम्यते BVaky_3,14.619d कैश् चिद् एकस् तथाश्रयः BVaky_3,14.53b कैश् चिद् गुणप्रधानत्वं BVaky_3,14.338a कैश् चिद् दर्शनभेदो हि BVaky_1.110c कैश् चिन् निर्वचनं भिन्नं BVaky_2.174a को ऽन्यथा स्थापयिष्यति BVaky_3,6.18d कौटिल्ये यङ्विधौ यथा BVaky_3,14.41d क्तान्तं भावाभिधायि तत् BVaky_3,14.67b क्त्वान्ते च तुमुनन्ते च BVaky_3,14.255a क्त्वान्ते ऽधिकरणत्वे ऽपि BVaky_3,7.86c क्त्वान्ते भावाभिधायिनि BVaky_3,7.83b क्यङन्ते सुदुरादयः BVaky_3,14.535b क्रमप्रत्यवमर्शिनी BVaky_2.25d क्रममात्रनिवेशिनी BVaky_2.52b क्रमरूपस्य संहारे BVaky_3,1.35c क्रमरूपं कथं भवेत् BVaky_3,9.86d क्रमरूपं च दर्शितम् BVaky_3,7.8b क्रमरूपानुपातिनी BVaky_1.166b क्रमरूपानुपातिनी BVaky_2.468d क्रमरूपेण लक्ष्यते BVaky_3,7.42d क्रमरूपे तु कालतः BVaky_3,6.4d क्रमवद्भ्यो ऽपदक्रमम् BVaky_2.419b क्रमवन्त इवाक्रमाः BVaky_3,8.14d क्रमवान् अक्रमो वापि BVaky_3,3.67c क्रमवान् अक्रमो वापि BVaky_3,3.68c क्रमवान् इव दृश्यते BVaky_3,9.46b क्रमसंहारयोगेन BVaky_1.145c क्रमसामर्थ्यम् अक्रमम् BVaky_2.27b क्रमस् तास् तदभेदाच् च BVaky_3,9.60c क्रमं तु यदि बाधित्वा BVaky_3,14.510a क्रमः समुपलभ्यते BVaky_3,9.52d क्रमात् सदसतां तेषाम् BVaky_3,8.6a क्रमान् न यौगपद्यस्य BVaky_3,3.84a क्रमेण शक्तिभिः स्वाभिर् BVaky_3,1.36c क्रमेणोच्चरितान्य् आहुर् BVaky_2.55c क्रमे विभज्यते रूपं BVaky_2.468a क्रमोपसृष्टरूपा वाग् BVaky_1.88c क्रमो बुद्ध्यनुसंहृतिः BVaky_2.1d क्रमो ऽयम् अत्र बलवान् BVaky_2.80c क्रमोल्लेखानुषङ्गेण BVaky_2.26a क्रमो वा यौगपद्यं वा BVaky_2.467c क्रमो हि धर्मः कालस्य BVaky_2.50c क्रान्ताद्यर्थः प्रतीयते BVaky_2.331d क्रान्ताद्यर्थेष्व् असंभवः BVaky_3,14.40b क्रियते किंशुकादीनाम् BVaky_2.173c क्रियते गमिकर्मणः BVaky_3,7.84d क्रियते ते निवर्तन्ते BVaky_2.240c क्रियते ध्वनिभिर् वादास् BVaky_1.80c क्रियते परिकल्पना BVaky_3,7.6d क्रियते प्रतिपत्तये BVaky_3,14.56d क्रियते भिन्नलक्षणैः BVaky_2.8d क्रियते सो ऽभिसंबन्धम् BVaky_3,3.35c क्रियते स्तुतिनिन्दयोः BVaky_2.324b क्रियमाणाम् अवस्थितम् BVaky_1.171b क्रियया यस्य संबन्धो BVaky_3,14.252c क्रियया यो ऽभिसंबन्धः BVaky_3,1.75a क्रिययेति तृतीया च BVaky_3,14.463a क्रिययोर् अपवर्गिण्योर् BVaky_3,9.27a क्रियाकारकपूर्वकः BVaky_3,7.156b क्रियाकालादयो यथा BVaky_3,14.408b क्रियाकाले त्व् अभिव्यक्तेर् BVaky_3,7.28c क्रियाकाले निरूप्यते BVaky_3,7.29d क्रियाकृता विशेषाणां BVaky_3,7.51a क्रिया क्रियान्तराद् भिन्ना BVaky_2.418a क्रियाख्याते ऽभिधीयते BVaky_2.454b क्रिया चेत् सेति गम्यते BVaky_3,14.464d क्रिया चैवाश्रये सर्वा BVaky_3,8.56c क्रियाणाम् अभिनिष्पत्तौ BVaky_3,7.1c क्रियाणाम् एव सदृश्वे BVaky_3,14.537c क्रियाणाम् एव साध्यत्वात् BVaky_3,7.79c क्रियाणां जातिभिन्नानां BVaky_3,8.58a क्रियाणां परिकल्प्यते BVaky_3,8.8d क्रियाणां प्रतिजानते BVaky_2.375d क्रियाणां विद्यमानत्वाद् BVaky_3,14.451c क्रियाणां समुदाये तु BVaky_3,7.132a क्रिया तत्र व्यवस्थिता BVaky_3,7.66b क्रिया तत्रोपजायते BVaky_3,14.611b क्रियातिपत्तिर् अत्यन्तं BVaky_3,9.91a क्रिया तु यौगपद्ये ऽपि BVaky_2.468c क्रियातुल्ये प्रसज्यते BVaky_3,14.511b क्रियात्मा व्यपदिश्यते BVaky_3,7.113b क्रियात्र श्रूयते पुनः BVaky_3,14.534d क्रिया त्व् आश्रीयते यस्मिन् BVaky_3,14.502a क्रियादिपरिकल्पना BVaky_2.131d क्रिया द्रव्येण लक्ष्यते BVaky_3,14.294b क्रियाधर्मसमन्विताः BVaky_3,14.438b क्रियाधिश्रयणादिका BVaky_3,12.8d क्रिया नियतसाधना BVaky_2.47b क्रियानुत्पत्तिलक्षणा BVaky_3,9.91b क्रियानुषङ्गेण विना BVaky_2.428a क्रिया नैवोपजायते BVaky_2.183d क्रियान्तरनिबन्धनाः BVaky_2.453b क्रियान्तरपरिच्छेद- BVaky_3,9.77a क्रियान्तरे न चैतेषां BVaky_2.276a क्रियान्तरेषु सापेक्षाः BVaky_3,14.453a क्रियान्या ब्राह्मणादिवत् BVaky_3,14.498b क्रियान्यैः पूर्वम् इष्यते BVaky_3,7.32d क्रियापदम् अपेक्षते BVaky_2.48d क्रियापदानुषक्तस् तु BVaky_2.114c क्रियाप्रधानम् आख्यातं BVaky_2.343a क्रियाप्रबन्धरूपं यद् BVaky_3,9.90a क्रियाप्रवृत्ताव् आख्याता BVaky_3,12.5a क्रियाप्रवृत्तौ यो हेतुस् BVaky_3,8.16a क्रियाप्रसङ्गात् सर्वेषु BVaky_3,14.290a क्रियाभिधानसंबन्धम् BVaky_2.429c क्रियाभिर् युज्यते भेदैर् BVaky_3,14.185c क्रियाभिव्यज्यते नित्या BVaky_3,9.16c क्रियाभेदात् तथैकस्मिन्न् BVaky_3,9.32c क्रियाभेदाद् यथैकस्मिंस् BVaky_3,9.32a क्रियाभेदानुपातिभिः BVaky_3,7.21b क्रियाभेदाय कालस् तु BVaky_3,9.2c क्रियाभेदेन दृष्टानाम् BVaky_3,14.17a क्रियाभेदो निदर्श्यते BVaky_3,12.10d क्रियाभेदोपलक्षणम् BVaky_3,12.9b क्रियाम् अन्ये तु मन्यन्ते BVaky_3,8.37a क्रियामात्राभिधायित्वाद् BVaky_3,14.495a क्रियामात्रे न कल्पते BVaky_3,14.494d क्रियामात्रेन तुल्यत्वे BVaky_3,14.520c क्रियाया द्योतको नायं BVaky_2.204a क्रियाया न श्रुताद् यस्माद् BVaky_3,14.449c क्रियाया ब्राह्मणादिषु BVaky_3,14.448d क्रियाया भेदकं यथा BVaky_3,14.340b क्रियायाम् अङ्गभावश् च BVaky_3,1.57c क्रियायाम् आत्मसाध्यायां BVaky_3,7.122c क्रियायास् तु श्रुतिर् यस्मात् BVaky_3,14.496c क्रियायां यदि संभवात् BVaky_3,1.63b क्रियायां वा विधीयते BVaky_3,14.163d क्रियायां समवेतायां BVaky_3,14.612a क्रियायां साधने द्रव्ये BVaky_3,14.584a क्रियायां सो ऽभिधीयते BVaky_3,7.156d क्रियायां हेतुर् इष्यते BVaky_3,7.25d क्रियायाः कैश् चिद् इष्यते BVaky_3,7.32b क्रियायाः परिनिष्पत्तिर् BVaky_3,7.90a क्रियायाः प्रेरकं कर्म BVaky_3,7.128a क्रियायाः श्रवणे सापि BVaky_3,14.517c क्रियायाः साधनाधार- BVaky_3,14.256a क्रियायै करणं तस्य BVaky_3,7.26a क्रियायोगश् च कल्पते BVaky_3,14.182d क्रियायोगे ऽपि तस्यासौ BVaky_3,7.166c क्रियायोगे विधीयते BVaky_2.202b क्रियायोगो न कल्पते BVaky_3,14.205d क्रियायोगो न कल्पते BVaky_3,14.220d क्रियायोगो न कल्पते BVaky_3,14.310b क्रियार्थोपपदेश्व् एवं BVaky_2.331a क्रिया लोके विवक्षिताः BVaky_3,14.508b क्रियावतस् तु ग्रहणात् BVaky_3,14.520a क्रियावति क्रियायां तु BVaky_3,14.506c क्रियावतो ऽपि सादृश्ये BVaky_3,14.505a क्रियावतो ऽभिधेयत्वात् BVaky_3,14.521c क्रियावतोश् च सादृश्ये BVaky_3,14.524a क्रियावत्ता प्रतीयते BVaky_3,14.517d क्रियावद् अपि कार्याणां BVaky_3,14.446c क्रियावद्वचनाच् छब्दात् BVaky_3,14.504c क्रियावधेर् अवच्छेद- BVaky_3,7.100c क्रियावाच्य् उपपद्यते BVaky_3,14.435d क्रियावान् नोपमीयते BVaky_3,14.442d क्रिया विना प्रयोगेण BVaky_2.124a क्रियाविशेषवचने BVaky_3,12.11a क्रियाविशेषान् मन्यन्ते BVaky_2.225c क्रियाविशेषाः सम्घाते BVaky_2.181c क्रिया विषयभेदेन BVaky_3,12.3a क्रियावृत्तेस् तृतीयान्तस्य्- BVaky_3,14.456a क्रियाव्यवस्था त्व् अन्येषां BVaky_3,7.66c क्रियाव्यवेतः संबन्धो BVaky_2.405a क्रिया व्यापारभेदेषु BVaky_3,8.23c क्रियाशब्दश्रुतौ भेदो BVaky_3,14.533c क्रियाशब्दः प्रतीयते BVaky_3,14.497d क्रियाशब्दाः क्रियान्तरे BVaky_3,14.453b क्रियाशब्देन लक्षिताः BVaky_2.68b क्रियाश्रुतिश् च प्रक्रान्ते BVaky_3,14.291a क्रिया समानजातिया BVaky_3,14.443a क्रियासमूहो भुज्यादिर् BVaky_3,9.82c क्रियासंबन्धिनो ऽसतः BVaky_3,14.306b क्रियासंसिद्धये ऽर्थेषु BVaky_3,7.35c क्रियासिद्धेः प्रतीयते BVaky_3,7.98d क्रियासिद्धौ प्रकर्षो ऽयं BVaky_3,7.95a क्रियासिद्धौ व्यवस्थिताः BVaky_3,7.53d क्रियासु विनियुज्यते BVaky_3,7.163d क्रिया सैवाभिधीयते BVaky_3,1.35b क्रियास् तु सहचारिण्यो BVaky_3,14.509c क्रियां प्रत्य् उपदिश्यते BVaky_3,1.77b क्रियां वा कालम् एव वा BVaky_3,7.34b क्रियाः स समवस्थिताः BVaky_3,9.29b क्रिये तत्र विवक्षिते BVaky_3,7.140d क्रियेति प्रतिजानते BVaky_3,8.25d क्रियेति प्रथमान्ता सा BVaky_3,14.462c क्रियेति व्यपदिश्यते BVaky_3,8.4d क्रियेत्य् उपाधिः प्राथम्यात् BVaky_3,14.435a क्रियैवं द्वन्द्ववाच्ये ऽर्थे BVaky_2.222c क्रियैवाध्येतरि स्थिता BVaky_3,14.492d क्रियोपलक्षिते तस्मात् BVaky_3,14.497c क्रियोपाधिश् च सन् भूत- BVaky_3,9.37a क्रियोपाधिः प्रसिध्यति BVaky_3,14.553b क्रीडाया, जीविकायाश् च BVaky_3,14.41a क्रीडायाम् इति दृश्यते BVaky_3,14.468d क्रीणीष्व वपते धत्ते BVaky_3,12.7a क्रीते चापि न गम्यते BVaky_3,14.127b क्व चिच् छास्त्राश्रयान् विधीन् BVaky_3,7.55d क्व चित् कार्येष्व् अभिव्यक्तिम् BVaky_3,1.26c क्व चित् किं चिद् विवक्ष्यते BVaky_3,7.2d क्व चित् क्रिया व्यक्तिभागैर् BVaky_2.462a क्व चित् तत्त्वसमाख्यानं BVaky_2.324a क्व चित् तस्य विशेषणम् BVaky_3,12.2b क्व चित् तु शब्दसंस्कारो BVaky_3,14.327c क्व चित् प्रधानम् एवार्थो BVaky_2.305c क्व चित् संभविनो भेदाः BVaky_2.187a क्व चित् संहन्यते पुनः BVaky_3,8.34b क्व चित् साधनम् एवासौ BVaky_3,12.2a क्व चित् सांनिध्यम् अप्य् एषां BVaky_2.304c क्वचित् सैव प्रवर्तते BVaky_3,1.81d क्व चित् स्वस्वामियोगाख्यो BVaky_3,3.18c क्व चिद् अन्यत्र सा स्थिता BVaky_3,11.3b क्व चिद् अप्य् अनपाश्रिता BVaky_3,7.33b क्व चिद् अप्य् अनपाश्रिताम् BVaky_3,8.37b क्व चिद् अर्थस्य गम्यते BVaky_3,12.1b क्व चिद् अर्थस्य साधकः BVaky_2.462d क्व चिद् अर्थः प्रतीयते BVaky_3,12.8b क्व चिद् अर्थे निवेशितः BVaky_1.48b क्व चिद् आह पचन्तीति BVaky_2.230c क्वचिद् एकत्वम् आश्रितम् BVaky_2.98b क्व चिद् एकाच्त्वम् उच्यते BVaky_3,14.18d क्व चिद् एति निमित्तताम् BVaky_3,14.114d क्व चिद् एव व्यवस्थितम् BVaky_3,14.386b क्व चिद् एव व्यवस्थिताः BVaky_3,14.400b क्व चिद् गुणप्रधानत्वम् BVaky_2.304a क्व चिद् धर्मः प्रतीयते BVaky_3,7.119b क्व चिद् धर्मो न विद्यते BVaky_3,14.270b क्व चिद् वाक्ये प्रयुज्यते BVaky_3,14.52b क्व चिद् विषयभेदेन BVaky_2.373a क्व चिन् मञ्चादिवत् स्थितः BVaky_3,14.151b क्वथितोदकवच् चैषाम् BVaky_3,13.16a क्षणमासर्तुभेदभाक् BVaky_3,9.68d क्षत्रिया इति दृश्यते BVaky_3,14.385b क्षत्रियादौ न विद्यते BVaky_3,14.279b क्षत्रियादौ पदं कृत्वा BVaky_3,14.263a क्षत्रियाद्य् अपदिश्यते BVaky_3,14.297d क्षत्रियाध्ययनादिभिः BVaky_3,14.490d खदिरं जातिभेदेन BVaky_3,14.300c खदिरादिष्व् अशक्तेषु BVaky_3,1.3c खद्योत उपमीयते BVaky_3,14.617b खद्योतो हव्यवाड् इव BVaky_2.140b खन्दे शब्दः प्रतीयते BVaky_3,14.479d खर्जूरात् प्रतिपद्यते BVaky_3,14.300d गच्छतीत्य् अवधारयन् BVaky_3,8.16d गच्छन्तीव तदात्मताम् BVaky_3,14.380b गतशब्दश् च वृत्तिषु BVaky_3,14.52d गतिर् विना त्व् अवधिना BVaky_3,7.143a गतीश् च ज्योतिषां ध्रुवा BVaky_3,9.43b गन्तव्यं दृश्यतां सूर्य BVaky_2.310a गन्तृवच् चेन् न जन्मार्थो, BVaky_3,3.44c गन्धर्वनगरेष्व् अपि BVaky_2.292d गन्धादीनां प्रकाशकम् BVaky_1.101b गन्धानां सति भेदे तु BVaky_3,14.372c गन्धेन सहचारिणाम् BVaky_2.157b गमकत्वान् निवर्तते BVaky_3,14.47d गमनं कारकस्येति BVaky_3,14.447c गमनादि न गम्यते BVaky_2.189b गमिर् एव भ्रमिर् यथा BVaky_3,7.137b गम्यते भेदहेतुभिः BVaky_3,14.273d गम्येत साधनं ह्य् अत्र BVaky_3,7.120c गर्गा इत्य् एक एवायं BVaky_2.221a गर्गादयो लुका तेषां BVaky_3,14.82c गर्गेभ्यः प्रत्ययो भवेत् BVaky_3,14.161d गर्भाधानाम् anarthakam BVaky_3,1.64b gavater gadater वापि BVaky_2.174c गवये नरसिंहे वाप्य् BVaky_2.90a गवयेन समो ऽनद्वान् BVaky_3,14.545a गवयो व्यपदिश्यते BVaky_3,14.299b गवां यथा वज्रपाणिस् BVaky_3,14.213c गवां विशेषणत्वेन BVaky_3,14.238a गार्गीपुत्रे न स क्रमः BVaky_3,14.134d गार्ग्यात् स्यात् तच् च नेष्यते BVaky_3,14.162b गावेधुके चरौ दृष्टा BVaky_3,14.592a गिरतेर् गर्जतेर् गमेः BVaky_2.174b गीतिभेदात् तु गृह्यन्ते BVaky_2.107c गुणक्रियाणां कर्तारः BVaky_3,7.20a गुणक्रियायां स्वातन्त्र्यात् BVaky_3,7.127a गुणगुण्यभिधायिनोः BVaky_3,14.8b गुणजातेस् तथैकता BVaky_3,14.364b गुणतुल्ये वतिर् भवेत् BVaky_3,14.508d गुणत्वम् इतरेषां च BVaky_3,14.259c गुणत्वं परतन्त्रत्वात् BVaky_3,5.1c गुणत्वाद् वोपसर्जनम् BVaky_3,14.411b गुणधर्म गुणाविष्टं BVaky_3,14.25c गुणधर्मस्य कस्य चित् BVaky_3,13.24b गुणप्रधानताभेदः BVaky_3,10.7a गुणप्रधानभावस्य BVaky_2.306c गुणप्रधानभावेन BVaky_3,14.205c गुणभावविपर्ययः BVaky_3,14.120b गुणभावविपर्ययः BVaky_3,14.187d गुणभावस् तु वर्ण्यते BVaky_3,14.338d गुणभावेन साकाङ्क्षं BVaky_2.48a गुणभावो ऽभिधेयत्वं BVaky_3,14.336a गुणभूतसमुच्चयः BVaky_3,14.199b गुणभूतसमुच्चितः BVaky_3,14.199d गुणभूतस्य नानात्वाद् BVaky_3,14.339a गुणभूतैर् अवयवैः BVaky_3,8.4a गुणभेदस्य संभवात् BVaky_3,14.431b गुणमात्राभिधायित्वं BVaky_3,14.26a गुणमात्राभिधायित्वं BVaky_3,14.175a गुणमात्रे प्रयुज्येत BVaky_3,14.170c गुणयोर् नियतो भेदो BVaky_3,14.364a गुणशब्दस्य दर्शनात् BVaky_3,14.580b गुणस् तस्माद् विकल्पते BVaky_3,1.79d गुणस् तस्माद् विशेषणम् BVaky_3,14.27d गुणस्य चात्मना द्रव्यं BVaky_3,14.351c गुणस्य भेदकाले तु BVaky_3,14.352a गुणस्याविश्यते तथा BVaky_3,5.9d गुणस्यास्य यदि श्रुतिः BVaky_3,14.424b गुणः कार्यैर् न युज्यते BVaky_1.63b गुणः प्रकर्षहेतुर् यः BVaky_1.65a गुणा इत्य् एव बुद्धेर् वा BVaky_3,13.18a गुणा द्वित्वादयश् च ये BVaky_3,3.14d गुणानाम् अप्य् असौ गुणः BVaky_3,3.5d गुणानाम् अवधारणम् BVaky_2.157d गुणानाम् आश्रयाद् भेदः BVaky_3,14.373a गुणानाम् आश्रयैः सह BVaky_3,14.147b गुणानां परतन्त्राणां BVaky_3,1.87c गुणावस्था गुणास् तथा BVaky_3,13.1d गुणास् तत्रोपजायन्ते BVaky_3,9.20c गुणाः प्रतिनिधीयन्ते BVaky_3,1.78c गुणाः स्वाधार एव ये BVaky_3,3.13d गुणे न चोपमानस्थे BVaky_3,14.413a गुणे ऽपि नाङ्गीक्रियते BVaky_3,1.88a गुणेषु व्यतिरिच्यते BVaky_3,7.157b गुणे स्वाश्रयवर्तिनि BVaky_3,14.163b गुणैर् न व्यवकीर्यते BVaky_1.170d गुणैर् पदानां संबन्धः BVaky_2.196c गुणैस् ते ऽप्य् एकदेशस्थाः BVaky_3,14.487c गुणो द्विष्ठो ऽभिधीयते BVaky_3,14.387b गुणो नोपप्लवादयः BVaky_3,14.416d गुणो ऽन्येषां निवर्तकः BVaky_3,14.489d गुणो भेदे ऽप्य् अभेदेन BVaky_3,14.427c गुणो विशेषणत्वेन BVaky_3,14.136c गुणो ऽसाव् आश्रितैकत्वो BVaky_3,14.363c गुनस् तेनार्थिता तस्य BVaky_3,1.72c गुरुगिश्यपितापुत्र- BVaky_3,14.408a गुरुणा तीर्थदर्शिना BVaky_2.482b गुरुत्वं परिमीयेत BVaky_3,9.28c गृहीतं गृहशब्देन BVaky_3,2.3c गृह्यन्ते समवस्थिताः BVaky_3,14.176d गृह्येत यदि साधनम् BVaky_3,14.168b गोत्राण्य् एव तु तान्य् आहुः BVaky_2.365a गोत्वं गोष्व् अस्ति सामान्यं BVaky_3,14.397c गोत्वानुषङ्गो वाहीके BVaky_2.255a गोदाव् इति च दृश्यते BVaky_3,14.115b गोदौ तत्र न सिध्यति BVaky_3,14.111d गोभिस् तदाभिसंबन्धो BVaky_3,14.239c गोभिस् तावत् प्रतीयते BVaky_3,14.212d गोमहिष्यादिजातिभिः BVaky_3,13.4d गोयुष्मन्महतां च्व्यर्थे BVaky_2.279a गोरथादिष्व् अदर्शनात् BVaky_3,14.51b गोविकर्ताक्षवापयोः BVaky_3,14.592b गोशब्देनाभिधीयते BVaky_2.252b गोशब्दो गोषु वर्तते BVaky_2.175b गोशब्दो न तथा जातेर् BVaky_2.162c गोशब्दो न त्व् असौ तेषां BVaky_2.153c गौण इत्य् उच्यते क्व चित् BVaky_2.274d गौणत्वस्य प्रसाधिका BVaky_2.280d गौणत्वं परिकल्प्यते BVaky_3,1.18b गौणत्वं प्रतिपद्यते BVaky_2.282d गौणमुख्यप्रकल्पना BVaky_2.263d गौणं यत्नोपपादितम् BVaky_2.278d गौणार्थाभिनिवेशिनम् BVaky_2.266d गौर् अश्व इति चोच्यते BVaky_2.271b गौर् इति प्रयुयुक्ष्यते BVaky_1.175b गौर् इति व्यपदिश्यते BVaky_3,14.148b गौर् इत्य् अत्रानुदर्शितम् BVaky_2.174d गौर् इत्य् एव स्वरूपाद् वा BVaky_2.175a गौर् इव प्रक्षरत्य् एका BVaky_1.160a गौर्यमात्राभिधायिना BVaky_3,14.493b गौर् वाहीक इति द्वित्वे BVaky_3,14.625a ग्रन्थमात्रो व्यवस्थितः BVaky_2.485d ग्रन्थे पूर्वत्र भेदस् तु BVaky_3,14.245c ग्रहणग्राह्ययोः सिद्धा BVaky_1.100a ग्रहणग्राह्ययोः स्थितः BVaky_2.98d ग्रहणस्यास्ति संभवः BVaky_2.100d ग्रहणं विनिवर्तते BVaky_3,1.17d ग्रहणं स क्रमः श्रुतौ BVaky_2.105d ग्रहणानुगुणैस् तथा BVaky_1.85b ग्रहणे भेदमात्रस्य BVaky_3,14.624c ग्रहणोपाधिभेदेन BVaky_1.76c ग्रहणोपाय एव सः BVaky_1.87d ग्रहास् त्व् अन्यत्र विहिता BVaky_3,1.58a ग्रहे यत्र क्रियाश्रुतिः BVaky_3,1.85b ग्रामे यो लो विधीयते BVaky_3,7.84b ग्राह्यत्वं ग्राहकत्वं च BVaky_1.56a ग्राह्यं वा न तथा स्थितम् BVaky_3,14.92d ग्राह्याभ्यां परिकल्पितः BVaky_2.99d ग्रुत्या ह्य् अर्थो ऽनुसज्यते BVaky_3,14.280d घट इत्य् अपि यज् ज्ञानं BVaky_3,1.109c घटज्ञानम् इति ज्ञानं BVaky_3,1.109a घटज्ञानविलक्षणम् BVaky_3,1.109b घटस्य दृशिकर्मत्वे BVaky_3,7.10a घटादिदर्शनाल् लोकः BVaky_2.237a घटादिभ्यो न दृश्यते BVaky_3,14.128d घटादिषु यथा दीपो BVaky_2.298a घटादीनां न चाकारान् BVaky_2.123a घटीनां मण्डलं महत् BVaky_1.154b घण्टादूनां च शब्देषु BVaky_1.107c घविधौ यच् च संज्ञायाम् BVaky_3,14.469a घृतपाके विवक्षिते BVaky_3,14.446b घोषिणी जातनिर्घोषा BVaky_1.164a चक्षुषः प्राप्यकारित्वे BVaky_1.82a चञ्चत्प्रकारश् चञ्चत्को BVaky_3,14.616a चतस्रो हि यथावस्था BVaky_3,3.66a चतुर्थी सा विकारतः BVaky_3,7.115b चतुर्धान्यत् तु कल्पितम् BVaky_3,7.45d चतुर्धा पञ्चधापि वा BVaky_3,1.1b चत्वारि पदजातानि BVaky_2.343c चन्द्रवक्त्रे ऽनुगम्यते BVaky_3,14.416b चरितार्थान् परार्थत्वान् BVaky_1.55c चरितास्तिक्रियं क्व चित् BVaky_2.270b चशब्दो विनिवर्तते BVaky_3,14.193b चस्य चासत्त्वभूतो ऽर्थः BVaky_3,14.194a चादयो न प्रयुज्यन्ते BVaky_2.194a चादिष्व् अर्थकृतं हि तत् BVaky_3,14.194d चान्द्राचार्यादिभिः पुनः BVaky_2.486d चार्थस्यान्यपदार्थता BVaky_3,14.196b चार्थस्यापगमे ऽपि वा BVaky_3,14.203b चार्थः शब्दे क्व चिद् भेदात् BVaky_3,14.195a चार्थे द्वन्द्वपदानां च BVaky_3,14.39c चार्थो द्वन्द्वनिबन्धनः BVaky_3,14.202d चिकित्सालक्षणाध्यात्म- BVaky_1.174c चिङ्क्रम्यमाणो ऽधीष्वात्र BVaky_2.452a चितिकालश् च भिद्यते BVaky_3,14.325b चितिरूपेण गृह्यते BVaky_3,14.324b चित्रस्यैकस्य रूपस्य BVaky_2.8a चित्रं हि प्रतिपादनम् BVaky_2.178d चित्राणां न च विद्यते BVaky_3,14.213b चित्रादिष्व् अप्य् अभिव्यक्तिर् BVaky_3,1.45a चित्रा विश्वस्य वृत्तयः BVaky_3,9.15b चिनोति चिनुते ऽपि च BVaky_3,12.7b चिरक्षिप्रव्यवस्थानं BVaky_3,9.47c चिरं क्षिप्रम् इति ज्ञाने BVaky_2.23a चिह्नमात्रं तु तारकाः BVaky_3,9.44d चिह्नानीवाक्षरस्मृतेः BVaky_1.20b चैतन्यभागे प्रथमः BVaky_3,10.2c चैतन्यम् इव यश् चायम् BVaky_1.41a चैतन्यवत् स्थिता लोके BVaky_3,6.18a चैतन्यं सर्वजातिषु BVaky_1.134d चैति तद्वद् अतीतताम् BVaky_3,9.54d चैत्रम् ईदृशम् इत्य् आह BVaky_3,14.569c चैत्रशब्दो बहुव्रिहाव् BVaky_3,14.211c चैत्रस्य तत्रागमनं BVaky_3,14.610a चैत्रात् षष्ठी प्रसज्येत BVaky_3,14.493c चैत्रादिश्रवनं भवेत् BVaky_3,14.230b चैत्रार्थे न प्रयुज्यते BVaky_3,14.211b चोभयो ऽन्यत्र दृश्यते BVaky_3,14.121b च्छत्त्रिणो ऽत्र निदर्शनम् BVaky_3,14.32b च्छिन्नग्रन्थिपरिग्रहः BVaky_1.147b छक्त्यवच्छेदलक्षणः BVaky_2.369b छत्त्राद्यर्थे तु वचने BVaky_3,14.561c छत्त्रिणा चाभिसंबन्धाच् BVaky_3,12.22c छत्त्रिशब्दाभिधेयता BVaky_3,12.22d छन्दस्यस् छन्दसां योनिम् BVaky_1.17c छन्दोभ्य एव प्रथमम् BVaky_1.124c छन्दोमयीभिर् मात्राभिर् BVaky_1.125c छब्द एव निबन्धनम् BVaky_2.437d छब्दयोर् गौणमुख्ययोः BVaky_2.257b छब्दात् तच् च न भिद्यते BVaky_3,2.11d छब्दान् अस्तीति मन्यते BVaky_1.87b छब्दानां प्रतिपादने BVaky_3,14.341b छब्दार्थान् इति मन्यते BVaky_2.121d छब्दे जातिर् अवस्थिता BVaky_3,1.8b छब्देष्व् अविकृतेष्व् अपि BVaky_2.106b छब्दो ऽर्थस्याभिधायकः BVaky_2.360d छागादीनां न जातयः BVaky_3,1.78d छापेक्षा तद्विषयता BVaky_3,14.607a छायातपतमःशब्द- BVaky_1.113c छायादिपरिणामैश् च BVaky_3,9.45c छायाभाभ्यां नगादीनाम् BVaky_3,6.12a छायायाश् चलनं यथा BVaky_3,7.111b छालीम्ं तान् इति दृश्यते BVaky_3,14.392b छास्त्राच् च वचने सति BVaky_3,14.333b छास्त्रे ऽङ्गत्वेन गृह्यते BVaky_3,14.104d छास्त्रे लिङ्गस्य दर्शनात् BVaky_2.381b छित्त्वा ग्रन्थीन् प्रवर्तते BVaky_1.147d छिन्नग्रथितकल्पत्वात् BVaky_2.249c छेद्यं प्रति व्याप्रियते BVaky_3,7.31c छेशभावः प्रतीयते BVaky_3,1.69d छ्यामे भेदो व्यवस्थितः BVaky_3,14.371d छ्रुतिरूपैः पृथग्विधैः BVaky_1.118b छ्वेतत्वेन प्रकाशते BVaky_3,8.3b जनयत्य् एकसाधनम् BVaky_2.300d जनयित्वा क्रिया का चित् BVaky_2.197a जन्त्वादयः कुलायादि- BVaky_2.149c जन्मना तु विरोधित्वान् BVaky_3,3.46c जन्मना यत् प्रकाश्यते BVaky_3,7.49b जन्मनाशाव् अभेदे ऽपि BVaky_3,7.111c जन्मनाशौ तथापरैः BVaky_3,8.26b जन्मादयो विकाराः षड् BVaky_1.3c जन्माभिव्यक्तिनियमाः BVaky_3,9.10a जन्मैवाश्रितसारूप्यं BVaky_3,8.27c जन्यन्त इव शब्दानाम् BVaky_3,14.571c जन्यन्ते सहचारिभिः BVaky_3,14.473b जन्यमानस्य कर्मणः BVaky_3,7.7b जपंश् चङ्क्रमणं कुरु BVaky_2.452b जराख्या कालशक्तिर् या BVaky_3,9.24a जलयन्त्रभ्रमावेश- BVaky_3,9.14a जलोपलब्ध्यनुगुणाद् BVaky_3,13.8c जहत्स्वार्थविकल्पे च BVaky_2.228a जहाति जातिं द्रव्यं वा BVaky_3,14.496a जहाति सहवृत्ताश् च BVaky_3,9.29a जातयो न तथा गुणाः BVaky_3,1.79b जातयो याः प्रयोजिकाः BVaky_3,9.19b जाताव् एकेन चेत् क्रिया BVaky_3,1.62b जातिकार्याय कल्पते BVaky_3,1.8d जातिद्रव्याभिधायिनोः BVaky_3,14.358b जातिधर्मोपचर्यते BVaky_3,14.347b जातिपर्यायवाचित्वम् BVaky_3,1.92c जातिप्रत्यायिता व्यक्तिः BVaky_1.70c जातिप्रयुक्ता तस्यां तु BVaky_3,9.17a जातिप्रयोगे जात्या चेत् BVaky_3,14.157a जातिभागाश्रया प्रख्या BVaky_3,14.404a जातिभेदे ऽपि पाकेन BVaky_3,14.443c जातिम् अन्ये क्रियाम् आहुर् BVaky_3,8.21a जातिमात्रव्यपेक्षायाम् BVaky_3,14.365a जातिमात्रे विवक्षिते BVaky_3,14.369b जातिर् आश्रीयते यदा BVaky_3,14.355b जातिर् इत्य् अत्र लौकिकम् BVaky_3,14.321b जातिर् इत्य् उच्यते तस्यां BVaky_3,1.33c जातिर् उत्सृष्टसंख्या तु BVaky_3,14.349c जातिर् एवाभिधीयते BVaky_3,1.29d जातिर् न परिकल्प्यते BVaky_3,13.10d जातिर् वा द्रव्यम् एव वा BVaky_3,1.2b जातिवत् तेन गम्यते BVaky_3,1.66d जातिवत् समवस्थिताः BVaky_3,7.35d जातिवत् समुदाये ऽपि BVaky_2.43c जातिशब्दत्वम् उच्यते BVaky_3,14.488d जातिशब्दे ऽनुवर्णितम् BVaky_3,14.359d जातिशब्दैकशेषे सा BVaky_3,1.9a जातिशब्दो ऽन्तरेणापि BVaky_2.273a जातिशब्दो ऽवलम्बते BVaky_2.122d जातिश् चेत् स्त्रीत्वम् एवासौ BVaky_3,14.179a जातिसंख्यासमाहार- BVaky_3,14.223c जातिसंख्यासमाहारैर् BVaky_3,14.181a जातिसंबन्धभेदाच् च BVaky_3,14.12c जातिस् तत्रापि साधनम् BVaky_3,1.27b जातिस् तु प्रतिपद्यते BVaky_1.69d जातिं यत्र प्रयुज्यते BVaky_2.273b जातिः शक्त्युपलक्षणम् BVaky_3,1.3b जातिः संघातवर्तिनी BVaky_2.1b जातिः सा शब्दजातित्वम् BVaky_3,1.10c जातिः सैव क्रिया स्मृता BVaky_3,8.22b जातिः स्फोट इति स्मृता BVaky_1.96b जातिः स्यात् सर्वजातिषु BVaky_3,1.14b जातीनां कैश्चिद् इष्यते BVaky_3,1.45b जातीनां च गुणानां च BVaky_3,1.78a जातीनां जातिर् इष्यते BVaky_3,1.9b जातीनां व्यक्तिर् इष्यते BVaky_1.98d जाते तद् अपि दृश्यते BVaky_3,3.33d जातेर् अन्यद् विशेषणम् BVaky_3,14.158b जातेर् अभेदे भेदे वा BVaky_3,14.401a जातेर् आश्रितसंख्यायाः BVaky_3,1.81a जातेर् एव पदार्थत्वं BVaky_3,14.353c जातेर् द्रव्यं तथोच्यते BVaky_3,14.340d जातेर् या चाविशिष्टता BVaky_3,14.367b जातेर् वा परिकल्पने BVaky_2.56b जातेर् वा लक्षणाय स्यात् BVaky_2.309c जातेश् चाभ्युपगम्यते BVaky_3,14.347d जातेस् तत् प्रतिपद्यते BVaky_3,14.157d जातेः कार्याणि संसृष्टा BVaky_1.69c जातेः प्रत्यायके शब्दे BVaky_2.122a जातौ द्विवचनाभावात् BVaky_3,14.108a जातौ पदार्थे जातिर् वा BVaky_3,1.12a जातौ पूर्वं प्रवृत्तानां BVaky_3,14.346a जातौ वृत्तो यदा द्रव्ये BVaky_3,14.353a जात्यन्तरनिवृत्तये BVaky_3,14.479b जात्यन्तरवद् अन्यस्य BVaky_2.176c जात्यन्तरं न गोर् एव BVaky_3,14.299c जात्यन्वयप्रसिद्धासु BVaky_2.150c जात्यभेदात् स एवायम् BVaky_3,14.392c जात्यवस्थापरिच्छेदे BVaky_3,1.49a जात्याख्यायां न विद्यते BVaky_3,14.109d जात्यादिवद् अवस्थितम् BVaky_3,13.28b जात्या भिन्नां ततः सत्तां BVaky_3,14.263c जात्युत्पलादिगन्धादौ BVaky_3,1.47a जायते प्रत्ययो ऽर्थेभ्यस् BVaky_3,3.53c जायते ऽर्थस्य वाचकः BVaky_1.45b जायते हि ततः प्राणो BVaky_1.162c जायन्ते च विरोधिनः BVaky_3,9.24d जायमानान् न जन्र्नान्यद् BVaky_3,8.28a जायमानेव गम्यते BVaky_3,8.22d जायमानो ऽभिधीयते BVaky_3,7.118d जित्वरीवद् उपाचरेत् BVaky_2.179b जीवतिस् तु क्रियान्तरम् BVaky_3,14.71d जीवतौ प्राणकर्मकः BVaky_3,14.71b जीवतौ प्राणकर्मवत् BVaky_3,14.457d जीविकादिषु भिद्यते BVaky_3,12.3b जीवितस्यावधारणे BVaky_3,6.11d ज्ञातस्यान्यस्य वस्तुनः BVaky_3,1.107d ज्ञानभेदाय कल्पते BVaky_3,1.30d ज्ञानरूपं न गृह्यते BVaky_3,1.110b ज्ञानशक्तिः समर्था स्याज् BVaky_3,1.107c ज्ञानशब्दार्थविषया BVaky_3,1.103a ज्ञानस्य च विपर्यये BVaky_3,3.59b ज्ञानस्य निरुपाश्रया BVaky_3,3.56b ज्ञानं ज्ञेयव्यपाश्रयम् BVaky_1.88d ज्ञानं त्व् अस्मद् विशिष्टानां BVaky_3,1.46a ज्ञानं प्रत्य् अभिलापं च BVaky_3,3.55c ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः BVaky_3,3.1a ज्ञानाकारस् तथान्येन BVaky_3,1.106c ज्ञानाद्येकत्वदर्शनम् BVaky_3,1.103d ज्ञानानाम् उपकारकम् BVaky_3,1.105b ज्ञानानुगतशक्तिं वा BVaky_3,9.58a ज्ञाने ऽत्यन्तम् असंभवः BVaky_3,2.9b ज्ञानेनैवानुसंहृतिः BVaky_3,9.78b ज्ञाने रूपस्य संक्रान्तिर् BVaky_3,9.78a ज्ञाने वा संशयः क्वचित् BVaky_3,3.2b ज्ञानेष्व् अपि यथार्थेषु BVaky_3,1.104a ज्ञाने स्वाभाविके नार्थः BVaky_1.150a ज्ञापकार्था तु सा कृता BVaky_3,14.548b ज्ञायतां काल इत्य् एतत् BVaky_2.310c ज्ञेयरूपं च दृश्यते BVaky_1.51b ज्ञेयस्थम् एव सामान्यं BVaky_3,1.105a ज्ञेया भागास् तथापरे BVaky_3,8.9d ज्ञेयेन न विना ज्ञानं BVaky_1.89a ज्ञेयो ऽर्थस् तेन मीयते BVaky_3,14.375d ज्नानसंस्कारहेतवः BVaky_1.10d ज्यायस्त्वम् अभिधीयते BVaky_3,14.518b ज्ये-द्रा-घा इत्य् असाधवः BVaky_2.363b ज्योतिर् आन्तरम् आसाद्य BVaky_1.147a ज्योतिषां लोकसिद्धया BVaky_3,9.75b ज्योतिः सुद्धं विवर्तते BVaky_1.18d ज्वाला ज्वालान्तराद् इव BVaky_1.109d टाबन्त एव चैत्रादौ BVaky_3,14.410a डयतिश् च पचिश् चैव BVaky_3,14.78c डित्थादिषु गवादिवत् BVaky_2.366d णत्वं न प्रतिषिध्यते BVaky_2.387d णिचा सह विकल्पते BVaky_3,12.6b णिजन्तनियमस् तथा BVaky_3,7.73d णिजन्ते च यथा कर्ता BVaky_3,7.76a ण्यन्ते तां कर्मकर्तरि BVaky_3,7.60b ण्यन्ते ऽपि प्रतिपद्यते BVaky_3,7.59d ण्यन्ते लेनाभिधीयते BVaky_3,7.63d ण्यर्थोपादायिता तस्मान् BVaky_3,12.14c ण्यर्थोपादायिनस् तस्मान् BVaky_3,12.13c ण्वुल्य् अन्यस्मिन् न संभवेत् BVaky_3,14.447d त आश्रये ऽपि विद्यन्त BVaky_3,14.154c तक्षाद्याख्या प्रवर्तते BVaky_3,9.32b तच् च नित्यम् इति स्मृतम् BVaky_3,2.1d तच् चार्थेनापदिश्यते BVaky_3,14.193d तच्छब्दस्य सकृच् छ्रुतौ BVaky_2.464d तच्छब्देन व्यपेक्षणम् BVaky_2.223b तच्छब्दो ऽनुप्रयुज्यते BVaky_3,14.218d तच्छेषम् अलुकं विदुः BVaky_2.351d तज् जन्मेत्य् अपदिश्यते BVaky_3,8.29b तज्जातिः शब्दजातिषु BVaky_3,1.9d तत एव प्रकल्पेते BVaky_3,6.4c ततश् च तदभावे ऽपि BVaky_3,3.76c ततस् तत्रेति न क्रिया BVaky_3,14.221b ततस् तद् द्व्यर्थम् उच्यते BVaky_3,14.36d ततस् तु समवायाख्या BVaky_3,9.18a ततस् ते द्वन्द्वभाविनः BVaky_3,14.23d ततः क्रियावता कर्त्रा BVaky_3,14.67c ततः सत्यं समीहते BVaky_2.238d ततो द्रव्याभिधायिना BVaky_3,14.139b ततो नास्ति प्रयोजनम् BVaky_3,14.42d ततो ऽन्यस्य न सिध्यतः BVaky_3,14.246d ततो ऽन्यस्यापि सांनिध्यात् BVaky_2.298c ततो ऽप्य् अस्य परां शुद्धिम् BVaky_3,3.56c ततो ऽर्थजातिरूपेषु BVaky_3,1.6c ततो विशिष्टैर् आधारैर् BVaky_3,14.256c ततो व्यापाररूपेण BVaky_3,8.38c तत्कर्ता फलभाग् यतः BVaky_3,12.9d तत् कर्म न पुनर् भवेत् BVaky_3,7.167b तत् कस्मिंश् चित् प्रतीयते BVaky_2.305b तत् कालस्य विचेष्टितम् BVaky_3,9.46d तत् कालस्यैव चेष्टितम् BVaky_3,9.70d तत्कालं तत् प्रतीयते BVaky_3,9.108d तत्कालं नानुरुध्यते BVaky_3,9.104d तत् काले ऽन्यत्र शिष्यते BVaky_3,9.93d तत्काले व्यवतिष्ठते BVaky_3,9.99d तत् किम् इत्य् अनुयुज्यते BVaky_2.72d तत् क्रियाया विशेषकम् BVaky_2.5b तत् क्रियेति प्रतियते BVaky_3,8.1d तत् तथैवावतिष्ठते BVaky_3,9.36d तत् तदा तत्र साधनम् BVaky_3,7.12d तत् तद् उत्प्रेक्षमाणानां BVaky_2.490a तत् तद्धर्म प्रकाशते BVaky_3,7.83d तत् तस्यासंनिधाव् अपि BVaky_2.308b तत् तिलादौ न विद्यते BVaky_3,14.24d तत्त्वनानात्वयोस् तस्य BVaky_2.26c तत्त्वम् अप्रचयात्मकम् BVaky_3,9.65d तत्त्वम् एव प्रकाशते BVaky_3,7.39d तत्त्वम् एवाविकल्पितम् BVaky_3,2.8b तत्त्वम् एवाविचारितम् BVaky_3,2.7d तत्त्वं नाध्यवसीयते BVaky_3,3.9d तत्त्वात्मकत्वात् तेनापि BVaky_3,2.6c तत्त्वान्यत्वपरित्यागे BVaky_3,3.71c तत्त्वान्वाख्यानमात्रे तु BVaky_2.451a तत्त्वावबोद्जः शब्दानं BVaky_1.13c तत्त्वासङ्गविवक्षायां BVaky_3,14.381a तत्त्वे किं चिद् अवस्थितम् BVaky_2.139b तत्त्वे जन्मादिरूपत्वं BVaky_3,2.18c तत् त्व् एतस्माद् विवक्षितम् BVaky_3,1.57d तत्त्वे ऽत्यन्तम् असंभवः BVaky_3,2.10b तत्त्वेनाह तथा जाति- BVaky_3,14.348c तत्त्वे वा व्यतिरेके वा BVaky_3,7.38a तत्त्वे विरोधो नानात्व BVaky_3,3.71a तत्पात्रैर् इव संवृत्तम् BVaky_1.127b तत् पुरस्ताद् विपर्यये BVaky_3,6.8d तत् पृथक्त्वान् न भिद्यते BVaky_3,7.40d तत्प्रकर्षो ऽभिधीयते BVaky_3,5.2d तत् प्रकृत्यन्तरं विदुः BVaky_2.177b तत् प्रज्ञो न विकल्पयेत् BVaky_2.142d तत्प्रत्ययविधौ सूत्रे BVaky_3,14.434c तत्प्रत्ययानुकारेण BVaky_3,14.570c तत्प्रत्यायनसंभवः BVaky_2.358d तत्प्रदेशविभागाश् च BVaky_3,3.14c तत् प्रधानं फलं तेषां BVaky_3,12.18c तत्प्रवृत्तिम् इवान्वेति BVaky_1.50c तत्प्रवृत्तेर् निबन्धनम् BVaky_3,7.37d तत् प्राप्यम् इति कथ्यते BVaky_3,7.51d तत्र कारकयोगाया BVaky_3,8.44a तत्र क्रियापदान्य् एव BVaky_2.114a तत्र चाप्य् उपपद्यते BVaky_3,9.87d तत्र चित्रीकृते ऽन्यस्मिन्न् BVaky_3,14.615c तत्र जातिपदार्थत्वं BVaky_3,14.349a तत्र तत्र नियम्यते BVaky_2.199d तत्र तत्र समाप्यते BVaky_3,8.56d तत्र तन्त्रेण संबन्धः BVaky_2.383c तत्र दृष्टो विपर्ययः BVaky_2.306d तत्र द्रव्यगुणाभावे BVaky_3,1.76a तत्र द्रव्यगुणौ तदा BVaky_3,1.77d तत्र नाम प्रवर्तते BVaky_2.48b तत्र नास्ति प्रयोजनम् BVaky_3,14.369d तत्र नैवास्ति संभवः BVaky_3,14.430d तत्र प्रयोगो ऽनियतो BVaky_3,14.147a तत्र भेदेन जायते BVaky_3,14.404d तत्र भेदो न हीयते BVaky_3,14.120d तत्र मुख्यः प्रयुज्यते BVaky_2.285d तत्र मुख्यो ऽपि दृश्यते BVaky_2.279d तत्र यन् मुख्यम् एकेषां BVaky_1.75c तत्र यम् प्रति साध्यत्वम् BVaky_3,8.50a तत्र रूपं यद् अध्यस्तं BVaky_3,9.108c तत्र वस्तुगतो भेदो BVaky_3,3.77c तत्र वा रूढसंबन्धं BVaky_3,14.482c तत्र षष्ठी प्रतिपदं BVaky_2.198a तत्र सत्तानुपादानात् BVaky_3,14.253c तत्र संक्रान्तशक्तयः BVaky_3,9.39d तत्र साधनवृत्तिर् यः BVaky_2.336a तत्र साधुर् भविष्यति BVaky_3,9.96d तत्र स्यात् परिकल्पना BVaky_3,7.121b तत्र स्याल् लिङ्गसंख्ययोः BVaky_3,14.168d तत्र स्वाभाविकं लिङ्गं BVaky_3,14.197a तत्र स्वार्थोपसर्जनः BVaky_2.282b तत्राचष्टे यथार्थताम् BVaky_2.349d तत्रातुल्यविभक्तित्वं BVaky_3,14.477c तत्रात्यन्तम् असंभवि BVaky_3,14.439d तत्रानुमानाद् द्विविधात् BVaky_2.189c तत्रान्तरङ्गसंस्कारो BVaky_2.284c तत्रान्यस्य निवृत्त्यर्थे BVaky_3,14.480c तत्रान्येषाम् अदर्शनम् BVaky_2.67d तत्रान्येषां विपर्ययः BVaky_1.75d तत्रान्यैवाभिधीयते BVaky_3,14.624d तत्रान्यैवोपजायते BVaky_3,14.100b तत्रापि च प्रवृत्तिश् च BVaky_2.324c तत्रापि नैव सावस्था BVaky_3,3.22c तत्रापि प्रतिजानते BVaky_3,14.403d तत्रापि लक्षणार्थत्वाद् BVaky_2.392c तत्राभिधीयमानः सन् BVaky_3,7.157c तत्राभिन्नव्यपेक्षायाम् BVaky_3,14.395a तत्राभिन्ना प्रवर्तते BVaky_3,14.404b तत्राम्नाता महर्षिभिः BVaky_1.23b तत्रार्थवत्त्वात् प्रथमा BVaky_1.68a तत्रार्थे न प्रयुज्यते BVaky_3,14.585b तत्रावयववृत्तित्वाद् BVaky_3,9.106c तत्रासति नञो वृत्तेर् BVaky_3,14.258a तत्रासाधुः प्रसज्यते BVaky_3,14.132d तत्रासौ शब्दसंस्कारः BVaky_3,13.6c तत्राहुर् उपसर्जनम् BVaky_3,14.96d तत्रेप्सिततमं कर्म BVaky_3,7.45c तत्रेयं स्यात् विचारणा BVaky_3,3.76b तत्रेषिणैव निर्भोगः BVaky_3,7.84c तत्रैकवचनं भवेत् BVaky_3,14.318d तत्रैकवचनान्तो वा BVaky_2.472a तत्रैकस्मिन् क्रियाशब्दः BVaky_3,8.10c तत्रैव मतुब् इष्यते BVaky_3,14.27b तत्रैवम् अभिधीयते BVaky_3,14.566d तत्रैव व्यतिरिच्यते BVaky_3,14.6d तत्रैव समवस्थितम् BVaky_3,14.147d तत्रोन्मेषनिमेषाभ्यां BVaky_3,14.617a तत्रोपमानेतरयोः BVaky_3,14.422c तत् सत्त्वम् इति कथ्यते BVaky_3,1.35d तत्समर्थानि चाचरन् BVaky_3,7.125b तत् सर्वं श्रुतिभूतत्वान् BVaky_2.75c तत् सर्वाभिर् विभक्तिभिः BVaky_3,14.87d तत् सहेनाभिधीयते BVaky_3,14.623d तत्संबन्धात् तु तद्वताम् BVaky_2.260d तत्संबन्धे न भिद्यते BVaky_3,9.71b तत् साधनान्तराभावात् BVaky_3,9.110c तत्सिद्धये क्रियायुक्तम् BVaky_3,7.71c तत् सूत्रेणोपदिश्यते BVaky_3,9.98d तत् स्याद् एव प्रकल्पनम् BVaky_3,1.62d तत् स्वधर्मेण गृह्यते BVaky_3,14.144d तत् स्वैर् अवयवैः क्व चित् BVaky_3,14.114b तथा कर्त्रा नियुक्तेषु BVaky_3,7.23a तथा कैश् चित् प्रकल्पितौ BVaky_3,7.111d तथा क्रियागतैर् धर्मैर् BVaky_3,14.532c तथा गर्गतरा इति BVaky_3,14.124b तथा च बुद्धिविषयाद् BVaky_3,3.32c तथा च युक्तवद्भावे BVaky_3,14.319c तथा चाकृतिर् इष्यते BVaky_3,14.328d तथा चाव्यपदेश्यत्वाद् BVaky_3,14.310c तथा जात्युत्पलादीनां BVaky_2.157a तथा तत्त्वेन गृह्यते BVaky_3,1.101d तथा तद् अवसीयते BVaky_2.296d तथा तिङन्तं तत्राहुस् BVaky_2.5c तथा तिङन्तं तत्राहुस् BVaky_2.6c तथात्मरूपग्रहणात् BVaky_3,1.31a तथादेशौ व्यवस्थितौ BVaky_3,14.124d तथा द्रव्यैर् अभिव्यक्ता BVaky_3,1.29c तथा द्वन्द्वपदार्थस्य BVaky_2.224c तथा द्वन्द्वपदेष्व् अपि BVaky_3,14.31d तथा द्विर्वचने ऽचीति BVaky_2.480a तथा धातूपसर्गयोः BVaky_2.186b तथान्यत्वम् उदाहृतम् BVaky_3,14.394d तथान्यथा सर्वथा च BVaky_3,3.22a तथान्यथा सर्वथा चेत्य् BVaky_3,14.502c तथान्यद् अपि दृश्यताम् BVaky_2.184d तथान्याधिगमापेक्षम् BVaky_3,14.407c तथान्यान् प्रतिपद्यते BVaky_2.394d तथान्ये क्षत्रियादयः BVaky_3,14.298d तथान्येष्व् अर्थवस्तुषु BVaky_2.415d तथान्यो ऽर्थो ऽभिधीयते BVaky_3,14.301d तथा पदानां सर्वेषां BVaky_2.424a तथा पिकादियोगेन BVaky_2.92a तथापि तु विशेषणे BVaky_3,9.96b तथा प्रतिकृतिष्व् अपि BVaky_3,14.593d तथा फलविशेषेण BVaky_3,12.10c तथाभावम् उपाश्रित्य BVaky_3,3.60c तथा भावो ऽप्य् असंसृष्टो BVaky_3,11.8c तथाभिनिविशौ कर्म BVaky_3,7.86a तथाभिसंहितः शब्दो BVaky_2.404c तथाभूतः कथं भत्वेत् BVaky_3,14.222d तथाभूता क्रिया या हि BVaky_3,12.9c तथाभूते तथाभावो BVaky_3,14.273c तथाभूतेषु कर्मसु BVaky_2.379b तथाभूतेषु वर्तते BVaky_3,2.6b तथाभूतैव सा क्रिया BVaky_2.182d तथाभूतो ऽनुषज्यते BVaky_3,14.288b तथाभूतो ऽपदिश्यते BVaky_3,14.401d तथाभूतो विवक्षितः BVaky_3,3.36d तथाभेदस्य दर्शनात् BVaky_3,14.182b तथार्थान्तरवर्तिनाम् BVaky_3,14.33b तथार्थेष्व् अनुशासनम् BVaky_3,10.9d तथार्धपिप्पलीत्य् अत्र BVaky_3,14.479a तथावयविनं युक्तम् BVaky_2.236c तथा वाक्यं व्यपेक्षायां BVaky_3,14.46c तथा वाक्यान्तराभावे BVaky_2.112c तथा विकाररूपाणां BVaky_3,2.10a तथा विद्याप्य् अनाख्येया BVaky_2.234c तथाविधे ऽपि बाह्ये ऽर्थे BVaky_3,14.572a तथा विनेषिपुत्राभ्यां BVaky_3,14.72a तथाविवक्षा भेदानां BVaky_2.69c तथा विशेषणं सर्व BVaky_3,14.478c तथा विषयभेदेन BVaky_3,8.52c तथाव्ययकृताम् अपि BVaky_3,8.53b तथा शब्दान्तरश्रुतिः BVaky_1.90d तथा शब्दार्थसंबन्धाच् BVaky_3,1.8a तथा शब्दो ऽपि कस्मिंश् चित् BVaky_2.301a तथा शब्दो ऽपि संबन्धी BVaky_2.302c तथाश्रुतिः प्रसज्येत BVaky_3,14.228c तथा स एव गोशब्दो BVaky_2.252c तथासत्ताभिधानाय BVaky_3,14.262c तथासत्तेः प्रतीयते BVaky_3,14.296b तथा सत्य् अविवक्षिते BVaky_3,14.104b तथा सर्वेषु जातयः BVaky_3,1.104b तथा संबन्धिसंबन्ध- BVaky_3,1.24c तथा संबोधने सर्वां BVaky_3,10.4c तथा सो ऽर्थः प्रतीयते BVaky_2.63d तथास्यात्मा प्रहीयते BVaky_3,9.26d तथा स्वरूपं शब्दानां BVaky_2.256a तथा हि ग्रहणं द्वयोः BVaky_2.374d तथा हि सति सौरभ्ये BVaky_3,14.372a तथा हि संग्रामयतेः BVaky_2.181a तथाहुः प्रकृतिं पराम् BVaky_3,2.15d तथा ह्य् अनुप्रयोगस्य BVaky_3,12.15a तथैकम् एव कर्मापि BVaky_3,7.78c तथैकागारिकादयः BVaky_2.171b तथैकेन प्रसिद्धायां BVaky_3,1.64c तथैव जन्मरूपत्वं BVaky_3,7.107c तथैव प्रतिपत्तॄणां BVaky_1.94c तथैव भागे सादृश्यं BVaky_2.94a तथैव मूर्तिनास्तित्वम् BVaky_3,7.112c तथैव रूढताम् एति BVaky_1.141c तथैव रूपशक्तिभ्याम् BVaky_2.277a तथैव लोके विद्यानाम् BVaky_1.15c तथैव शब्दाद् अर्थस्य BVaky_2.134c तथैव सर्वशब्दानाम् BVaky_1.56c तथैव स्फोटनादयोः BVaky_1.100d तथैव स्वार्थिकाः के चित् BVaky_2.191a तथैवानुपकारकम् BVaky_2.217d तथैवाभ्युपगम्यते BVaky_3,14.349b तथैवार्थो न विद्यते BVaky_2.211d तथैवाव्यपदेश्येभ्यो BVaky_3,13.9a तथैवासंनिधाने ऽपि BVaky_3,7.98c तथैवासौ प्रवर्तते BVaky_3,7.80d तथैवैकस्य वाक्यस्य BVaky_2.9a तथैवोद्देशजा मतिः BVaky_3,3.53d तथोपाश्रयवान् अर्थः BVaky_3,3.58c तदङ्गत्वेन गृह्यते BVaky_3,9.84d तद् अत्यन्तं तथा भवेत् BVaky_3,7.166b तदधीनप्रवृत्तित्वात् BVaky_3,7.101c तदध्यारोपकल्पना BVaky_3,1.6d तदन्तरालदृष्टा वा BVaky_3,9.84a तदन्तराले भेदानाम् BVaky_3,1.39c तद् अन्यद् अभिधीयते BVaky_3,14.350d तद् अन्यद् एव पूर्वेषां BVaky_3,8.31c तद् अप्य् आगमपूर्वकम् BVaky_1.30d तद् अप्य् एकं समाप्तार्थं BVaky_2.327c तदभावो ऽनुगम्यते BVaky_3,3.60b तद् अभूद् अस्ति नेति वा BVaky_2.429b तद् अरूपं निरूप्यते BVaky_2.426d तदर्थम् अभिधीयते BVaky_3,14.118d तदर्थश् चेद् अवयवो BVaky_3,9.95a तदर्थं यद् विचेष्टितम् BVaky_3,8.16b तदर्थं वचनं पुनः BVaky_3,14.557d तदर्थः को विधीयते BVaky_3,14.2d तदर्थाद् एव जायते BVaky_1.68d तद् अर्थान्तरसंसर्गाद् BVaky_2.44c तदर्थापगमे तस्य BVaky_2.160c तदर्था प्रकृतिर् यथा BVaky_3,12.6d तदर्थेनानुगम्यते BVaky_3,8.19d तदर्थे ऽपि न तिष्ठतौ BVaky_3,14.277d तदर्थे प्रतिपादिते BVaky_2.72b तदर्हम् इति नारब्धं BVaky_3,14.562a तदर्हम् इति पठ्यते BVaky_3,14.578d तद् अवाच्यतया यदा BVaky_3,3.20b तद् अस्तीत्य् अनुगम्यते BVaky_3,8.12b तदा कर्म क्रियायोगात् BVaky_3,7.132c तदाक्षेपो न विद्यते BVaky_2.417b तदा जातिपदार्थता BVaky_3,14.355d तदा तैलादिवत् तेषां BVaky_3,14.488c तदात्मन्य् अविभक्ते च BVaky_3,14.94a तदात्मेव च तत् तत्त्वम् BVaky_3,2.10c तदात्मेव च तत् सिद्धम् BVaky_3,2.9c तदात्मेवावधार्यते BVaky_3,3.9b तदा द्रव्यपदार्थता BVaky_3,14.356d तदा द्रव्याभिधायिता BVaky_3,14.521d तदा द्विवचनानेक- BVaky_3,14.178c तदाधिकरणाभेदात् BVaky_3,14.429c तदापायः प्रतीयते BVaky_3,7.4d तदा बाह्यार्थभेदेन BVaky_3,14.596c तदा भेदो न विद्यते BVaky_3,14.332d तदाविष्टे ततो द्रव्ये BVaky_3,14.176c तदाश्रयत्वाद् भेदे ऽपि BVaky_3,7.97c तदाश्रयनिबन्धनः BVaky_3,11.18d तदासत्त्वम् प्रतीयते BVaky_3,14.306d तदा साधुत्वम् उच्यते BVaky_3,14.227d तदासाव् उपगम्यते BVaky_3,1.99d तदा सो ऽम्शः प्रतीयते BVaky_3,14.105b तद् आहुर् अभिधायकम् BVaky_2.41d तदुत्क्रान्तौ विसंज्ञो ऽयं BVaky_1.135c तदुपव्यञ्जना जातिर् BVaky_3,13.1c तद् उपेयात् कथं चन BVaky_2.460d तद् एकत्वं विवक्षितम् BVaky_3,1.56b तद् एकत्वान् न भिद्यते BVaky_3,7.40b तद् एकम् अपि चैकत्वं BVaky_3,11.29a तद् एकं तत् पृथक् पृथक् BVaky_3,2.13b तद् एकं सद् विशिष्यते BVaky_3,14.179d तद् एकैकम् अवस्थितम् BVaky_3,14.596b तद् एव च निदर्शनम् BVaky_3,14.87b तद् एव सिद्ध्यसिद्धिभ्यां BVaky_3,14.398c तद् एवं न प्रयुज्यते BVaky_3,14.613d तद् एवं परिकल्प्यते BVaky_3,14.613b तद् एवेत्य् अवसीयते BVaky_3,14.390b तद् एवैकम् अवस्थितम् BVaky_3,7.42b तद् एवैकं प्रकाशते BVaky_2.106d तद्गतिर् नान्तरीयका BVaky_2.123d तद्गन्धप्रतिपत्तये BVaky_1.81d तद् दृश्यं दर्शनं द्रष्टा BVaky_3,2.14c तद् द्वारम् अपवर्गस्य BVaky_1.14a तद्धर्मणोस् तु ताच्छब्द्यं BVaky_3,3.6a तद्धर्मत्वविवक्षायां BVaky_3,14.563c तद्धर्मत्वं ततो द्वन्द्वे BVaky_3,14.194c तद्धर्मत्वाद् अभेदात् तु BVaky_3,14.128c तद्धर्मा प्रतिपद्यते BVaky_3,9.54b तद्धर्मा प्रादिर् उच्यते BVaky_2.189d तद्धर्मा यजिर् इत्य् एवं BVaky_3,12.26c तद्धर्मार्थः प्रसज्यते BVaky_3,14.240d तद्धर्मेण समाविष्टस् BVaky_1.117c तद्धर्मेण समाश्रयात् BVaky_3,14.381d तद्धर्मैर् न विरुध्यते BVaky_3,14.243d तद्धर्मैर् व्यपदिश्यते BVaky_3,14.158d तद्धर्मैर् व्यपदिश्यते BVaky_3,14.208d तद् धि जात्यभिधानाय BVaky_3,1.52c तद्धितान्तं प्रचीयते BVaky_3,14.596d तद्धितेन विना भवेत् BVaky_3,14.85d तद्धितो योगभेदेन BVaky_3,14.86a तद् धि साधारणं द्वयोः BVaky_3,14.398b तद् बाधकेषु वाक्येषु BVaky_2.348c तद् ब्रह्मामृतम् अश्नुते BVaky_1.144d तद् भावप्रत्ययैर् लोके BVaky_3,1.47c तद्भावम् अभिसंभूय BVaky_1.128c तद्भावान् नोपमीयते BVaky_3,14.443b तद्भावाभ्युच्चये सति BVaky_3,14.89b तद्भावेनोपलक्ष्यते BVaky_3,14.351d तद्भावो ऽप्य् अनुगम्यते BVaky_3,3.60d तद्भूतस्य सकृच् छ्रुतौ BVaky_2.460b तद् रसादौ न विद्यते BVaky_3,14.150d तद्रूप इव लक्ष्यते BVaky_3,11.13b तद्रूपत्वात् स हेमन्त BVaky_3,14.302c तद्रूपे ऽवयवे वृत्तौ BVaky_3,14.99c तद्रूपे वापि संख्येय BVaky_3,11.24c तद्वच् छब्दो ऽपि बुद्धिस्थः BVaky_1.47c तद्वच् छब्दो ऽपि सत्तायाम् BVaky_3,3.41a तद्वतस् तु यद् एकत्वं BVaky_3,11.27c तद्वतां स्यान् निमित्तता BVaky_3,14.233d तद्वति प्रत्ययान् आहुर् BVaky_3,14.234c तद्वत्य् अर्थे ऽवतिष्ठते BVaky_3,14.496d तद्वद् अर्थस्य साधकाः BVaky_2.295d तद्वद् एवाभिधीयते BVaky_2.308d तद्वद् एवाश्रयान्तरे BVaky_3,7.1b तद्वन्तो हि प्रधानत्वात् BVaky_3,14.174a तद्वशाद् अभिनिष्पन्नं BVaky_1.133c तद् वाक्यान्तरम् एवाहुर् BVaky_2.270c तद् वाच्यम् अप्रसिद्धत्वान् BVaky_3,14.276c तद्वान् अर्थः प्रतीयते BVaky_3,14.452b तद्वान् वाप्य् उपमीयते BVaky_3,14.440b तद् वा शब्दनिबन्धनाम् BVaky_2.127b तद्विदां नानुमानिकम् BVaky_1.35d तद्विभागाविभागाभ्यां BVaky_1.171a तद् विशिष्टतरं विदुः BVaky_2.249d तद्विशेषणसंनिधौ BVaky_3,14.283b तद् वृत्तिषु न विद्यते BVaky_3,14.108b तद्वृत्तेः प्रत्ययो भवेत् BVaky_3,14.172d तद् व्याकरणं आगम्य BVaky_1.22c तद्व्यापारविवेके ऽपि BVaky_3,7.55a तन्त्रात् तथैकशब्दत्वे BVaky_2.103c तन्त्रेण प्रतिपत्तारः BVaky_2.475c तन्त्रेणापरम् इष्यते BVaky_2.96d तन्त्रेणोच्चारणं कार्यम् BVaky_2.109c तन्त्रेणोच्चारणाद् एकं BVaky_2.110c तन्त्रेणोच्चारणे तेषां BVaky_2.108c तन्त्रोपायाद् अलक्षणः BVaky_2.480b तन् नास्ति विद्यते तच् च BVaky_3,2.13a तन् नित्यं शब्दवाच्यं तच् BVaky_3,2.11c तन्निबद्धा सकृच् छ्रुतिः BVaky_2.466d तन्निमित्ता यथान्यापि BVaky_3,12.8c तन् निर्वर्त्यं विकार्यं च BVaky_3,7.49c तन् नेप्सिततमं किल BVaky_3,7.70d तन्मात्राम् अव्यतिक्रान्तं BVaky_1.134c तन् मिथ्येति नञा कृतम् BVaky_2.243b तपसाम् उत्तमं तपः BVaky_1.11b तम् अपभ्रंशम् इच्छन्ति BVaky_1.175c तम् अप्रसिद्धं मन्यन्ते BVaky_2.266c तम् अर्थं प्रतिजानते BVaky_2.329b तम् असत्यं प्रचक्षते BVaky_2.289d तम् अस्य लोकयन्त्रस्य BVaky_3,9.4a तमःप्रकाशवत् त्व् एते BVaky_3,9.52a तम् आत्मानं प्रचक्षते BVaky_2.441d तम् आहुर् अपरे शब्दं BVaky_2.30c तम् आहुर् अर्थं तस्यैव BVaky_2.330c तम् एवम्लक्सनम् भावम् BVaky_3,7.34c तम् एवाश्रित्य लिङ्गेभ्यो BVaky_1.7c तम् एवास्यानुवर्तते BVaky_3,9.71d तया कल्पितभेदः सन्न् BVaky_3,14.16c तया कार्ये प्रवर्तते BVaky_1.139b तया छविधिर् इष्यते BVaky_3,14.611d तया जन्म विरुध्यते BVaky_3,9.51d तया विभज्यमानो ऽसौ BVaky_3,9.30c तया ह्य् अर्थो विधीयते BVaky_1.141d तयैकस्यापि नानात्वं BVaky_3,14.13c तयोर् अपि च घोषिण्या BVaky_1.164c तयोर् अपृथगात्मत्वे BVaky_2.129a तयोर् अप्य् अवधारणम् BVaky_2.268d तयोर् अप्य् उपकारार्था BVaky_3,3.6c तयोर् अवस्थयोर् भेदाद् BVaky_3,14.14c तयोर् द्विवचनं भवेत् BVaky_3,11.17d तयोर् नानात्मनोर् इव BVaky_3,2.16d तयोर् भिन्ना श्रुतिर् भवेत् BVaky_3,14.139d तयोस् तु पृथगर्थित्वे BVaky_3,1.74a तयोस् तुल्ये ऽपि दर्शने BVaky_2.288d तयोः प्रवृत्ताव् उत्सर्गो BVaky_3,14.589c तयोः शक्यं प्रकल्पनम् BVaky_2.167b तयोः श्रुतिविशेषेण BVaky_3,10.1c तयोः सदसतोश् चासाव् BVaky_3,8.20c तयोः समासप्रकृतेर् BVaky_3,14.614c तरबादिर् विधीयते BVaky_3,14.3d तर्कश् चक्शुर् अपश्यताम् BVaky_1.151b तर्केण प्रविभज्यते BVaky_1.152d तर्केण व्यवतिष्ठते BVaky_1.30b तर्को यः पुरुषाश्रयः BVaky_1.153b तलवद् दृश्यते व्योम BVaky_2.140a तल् लिङ्गं जातिसंख्ययोः BVaky_3,1.56d तसाप्य् उच्चारणे रूपम् BVaky_1.66c तस्माच् छक्तिविभागेन BVaky_3,3.87a तस्माच्छब्दार्थयोर् नैवं BVaky_3,3.17c तस्माट् टाबादिसंभवः BVaky_3,14.174d तस्मात् तदर्थैः कार्याणां BVaky_1.63c तस्मात् तदाश्रयं लिङ्गं BVaky_3,14.138c तस्मात् तद् उभयं सह BVaky_3,7.145d तस्मात् तांस् तत्र नाश्रयेत् BVaky_2.240d तस्मात् तुल्यं व्यपेक्षणम् BVaky_2.353d तस्मात् ते विषयः कनः BVaky_2.293d तस्मात् त्यजन्न् इमान् भावान् BVaky_3,6.19c तस्मात् प्रत्यक्षम् अप्य् अर्थं BVaky_2.141a तस्मात् प्रयोजकाद् अन्यान् BVaky_2.299c तस्मात् सगुण एवासौ BVaky_3,1.71c तस्मात् सति गुणत्वे ऽपि BVaky_3,14.414a तस्मात् सत्य् अपि सामर्थ्ये BVaky_3,1.94c तस्मात् सद् उपलक्ष्यते BVaky_3,14.196d तस्मात् सप्त विकल्पा ये BVaky_3,14.329c तस्मात् सर्वत्र नाश्रयेत् BVaky_3,3.28d तस्मात् सर्वम् अभावो वा BVaky_3,3.63a तस्मात् संघात एवैको BVaky_2.220c तस्मात् संभविनो ऽर्थस्य BVaky_2.163a तस्मात् साक्षाद् अवाचकाः BVaky_1.178d तस्मात् सामान्यशब्दत्व- BVaky_3,14.602a तस्मात् स्त्र्यन्तः समस्यते BVaky_3,14.412d तस्माद् अकृतकं शास्त्रं BVaky_1.43a तस्माद् अदृष्टतत्त्वानां BVaky_2.138a तस्माद् अनुपकारे वा BVaky_3,14.92c तस्माद् अभिन्नकालेषु BVaky_1.104a तस्माद् अर्थविधाः सर्वाः BVaky_1.123c तस्माद् अलौकिको वाक्याद् BVaky_2.346c तस्माद् अवधिभेदेन BVaky_3,9.111a तस्माद् अवस्थिते ऽप्य् अर्थे BVaky_3,12.17a तस्माद् उपनिबन्धनम् BVaky_2.461b तस्माद् एव व्यवस्थितः BVaky_3,14.115d तस्माद् गत्यर्थकर्मत्वे BVaky_3,7.133c तस्माद् द्रव्यादयः सर्वाः BVaky_3,1.23a तस्माद् द्विवचनाट् टापश् BVaky_3,14.121a तस्माद् भाष्ये ऽप्य् उदाहृता BVaky_3,14.35b तस्माद् भिन्नेषु धर्मेषु BVaky_3,3.49a तस्माद् यत् करणं द्रव्यं BVaky_3,7.167a तस्माद् यः शब्दसंस्कारः BVaky_1.144a तस्माद् वृत्तिर् न कस्य चित् BVaky_3,14.498d तस्माद् व्रीहित्वम् अधिकं BVaky_2.66a तस्मान् नात्रात्मनेपदम् BVaky_3,12.27d तस्मान् नाभावम् इच्छन्ति BVaky_3,3.64a तस्मान् नावयवे स्थितः BVaky_3,14.496b तस्मान् नास्त्य् अकृतार्थता BVaky_3,14.60b तस्मान् निबध्यते शिष्टैः BVaky_1.29c तस्मिन्न् अकृतबुद्धीनाम् BVaky_2.483c तस्मिन्न् अन्यार्थवर्तिनौ BVaky_3,14.314b तस्मिन्न् अभेदे भेदानां BVaky_2.97a तस्मिन्न् असति भावे ऽपि BVaky_3,3.69c तस्मिन् सति न शिष्यते BVaky_3,14.107b तस्मिंस् तूच्चरिते भेदांस् BVaky_2.394c तस्य कारणसामर्थ्याद् BVaky_1.112a तस्य च प्रतिबिम्बकम् BVaky_3,9.40b तस्य चेत् प्रतिपादने BVaky_3,14.425b तस्य तत् स्यात् क्रियान्तरम् BVaky_2.71d तस्य तस्योपमानेषु BVaky_1.64c तस्य द्रव्यात्मनो भवेत् BVaky_3,7.167d तस्य न स्यात् प्रतिश्रुतिः BVaky_3,14.216d तस्य नास्ति व्यतिक्रमः BVaky_3,9.74b तस्य प्रवृत्तितत्त्वज्ञस् BVaky_1.144c तस्य प्राणे च या शक्तिर् BVaky_1.121a तस्य भावो न विद्यते BVaky_3,14.129d तस्य मार्गो ऽयम् आन्जसस्ः BVaky_1.12d तस्य मिथ्याभिधाने हि BVaky_3,3.25c तस्य लोपो न विद्यते BVaky_2.354b तस्य वाक्ये तथैकताम् BVaky_2.30d तस्य वृत्तिः प्रसज्यते BVaky_3,14.445d तस्य वेदो महर्षिभिः BVaky_1.5b तस्य शब्दार्थसंबन्ध- BVaky_3,2.14a तस्य शाखासु दृष्यते BVaky_1.6d तस्य शास्त्र उदाहृतम् BVaky_3,5.1d तस्य स्वरूपभेदस् तु BVaky_3,14.325c तस्यातिङ्ग्रहणेनार्थो BVaky_2.448c तस्यात्मा न निरूप्यते BVaky_2.420b तस्यात्मा प्रविभज्यते BVaky_2.442d तस्यात्मा बहुधा भिन्नो BVaky_3,9.6a तस्यात्यन्तं न विद्यते BVaky_3,14.469d तस्याध्रौव्यं प्रचक्षते BVaky_3,7.139d तस्यापि व्यवतिष्ठते BVaky_3,7.108d तस्याभिधायको धातुः BVaky_2.190c तस्याभिधेयभावेन BVaky_1.66a तस्याभिन्नस्य कालस्य BVaky_3,9.48a तस्याम् एवोभयं तस्माद् BVaky_3,14.420c तस्याम्नायो निबन्धनम् BVaky_1.150d तस्यार्थवादरूपाणि BVaky_1.8a तस्यार्थो न पृथग् यदि BVaky_2.342d तस्यावयवधर्मेण BVaky_2.470c तस्यावयववर्तिना BVaky_2.159d तस्या वाक्येष्व् असंभवः BVaky_3,14.39b तस्याश्रिताद् गुणाद् एव BVaky_1.65c तस्यास् तु शक्तेः पूर्वादि- BVaky_3,6.20a तस्यां यद् बीजम् आहितम् BVaky_2.26b तस्यैकत्वं प्रकल्प्यते BVaky_2.389d तस्यैवात्मा निरूप्यते BVaky_2.420d तस्यैवार्थस्य सत्यत्वं BVaky_3,3.72c तस्यैवास्तित्वनास्तित्वे BVaky_2.33a तं गौणम् अपरे विदुः BVaky_2.264d तं गौणम् अपरे विदुः BVaky_2.273d तं पश्यत्य् अन्यथा पुनः BVaky_2.136d तं मुख्यम् अर्थं मन्यन्ते BVaky_2.278c ता एव विकृता ऋचः BVaky_2.107d तादर्थ्यम् आनुलोम्येन BVaky_3,7.27c तादर्थ्यस्याविशेषे ऽपि BVaky_2.452c तादात्म्यम् उपगम्येव BVaky_1.177c तादात्म्यं व्यज्यते तथा BVaky_3,14.261d तादृशो ऽर्थो न लौकिकः BVaky_3,14.34b ताद्धर्म्यम् इव लक्ष्यते BVaky_3,9.75d ताद्रूप्येणेव गच्छति BVaky_3,3.40d तानि धात्वन्तराण्य् एव BVaky_3,7.57a तानि शब्दान्तराण्य् एव BVaky_2.332a तान् उपायान् प्रचक्षते BVaky_2.38b तान् एवैकत्वदर्शिनः BVaky_2.408d तान् भेदेन प्रचक्षते BVaky_3,14.93d तान्य् आम्नायान्तराण्य् एव BVaky_2.259a तान् साधून् संप्रचक्षते BVaky_2.364d ताभिः क्रियावतः पुत्राद् BVaky_3,14.508c ताभिः स्वशक्तिभिः सर्वं BVaky_3,9.59c ताभ्याम् उभाभ्यां द्रव्यात्मा BVaky_3,14.367c ताभ्याम् एवापरं पदम् BVaky_3,14.33d ताभ्यां सर्वप्रवृत्तीनाम् BVaky_3,8.27a ताभ्यो या जायते बुद्धिर् BVaky_2.25a ताम् आहुर् अमृतां कलाम् BVaky_1.169d ताम् आहुर् वर्तमानताम् BVaky_3,9.90d ताम् आहुस् त्वतलादयः BVaky_3,1.34d तारकादर्शनादिभिः BVaky_3,12.10b तालशब्दौ तथा स्थितौ BVaky_3,14.612d तालस्य पतनं यथा BVaky_3,14.610d तावतार्थस्य सिद्धत्वाद् BVaky_3,1.65a तावत् तद्वृद्धियोगेन BVaky_3,9.73c तावत् परेषां रूपेण BVaky_3,8.17c तावत्य् असंविदं मूढः BVaky_2.91c तावद् अत्रोपदिश्यते BVaky_3,8.62b तावद् एव प्रतीयते BVaky_3,14.423d तावान् एव क्षणः कालो BVaky_3,9.69c तावान् न मृन्मयेष्व् अस्ति BVaky_2.293c तावान् हिमवतो ऽप्य् असौ BVaky_3,9.34b ताव् एव संनिपतितौ BVaky_3,14.11a ता व्यक्तीर् अनुगृह्णाति BVaky_3,9.21c ताश् चापरिमिता इव BVaky_3,7.36b ताश् चार्थस्य प्रसाधिकाः BVaky_3,1.104d तासाम् आत्मसु विद्यते BVaky_3,6.27d तासां स्वामी गवाम् इति BVaky_3,14.239b तासु श्रुतिर् अवस्थिता BVaky_3,1.48d तासु सर्वेन्द्रियम् विदुः BVaky_3,1.46b तास् तिस्रो ऽपि व्यवस्थिताः BVaky_3,9.60b तां क्रियाम् अपरे विदुः BVaky_3,8.35d तां क्रियां च तदाश्रयाम् BVaky_3,3.45d तां तान् अर्थक्रियां प्रति BVaky_1.33b तां प्रातिपदिकार्थं च BVaky_3,1.34a तां विशेषे निवेशयन् BVaky_2.45d तां शक्तिं समवायाख्यां BVaky_3,3.10a तां संख्यां तादृशीं विदुः BVaky_3,11.22d तां संख्यां तादृशीं विदुः BVaky_3,14.101d ताः स एवानुजानाति BVaky_3,9.15c ताः सर्वा व्यक्तिम् आयान्ति BVaky_3,9.19c तिङन्तस्य विशेषकम् BVaky_2.5d तिङन्तस्य विशेषकम् BVaky_2.6b तिङन्तस्य विशेषकम् BVaky_2.6d तिङन्तान्तरयुक्तेषु BVaky_2.449a तिङन्तैर् अन्तरेणेवम् BVaky_3,8.54c तिङन्तैर् न विशिष्यते BVaky_3,14.438d तिङा तिङ्भ्यो निघातस्य BVaky_2.447c तिङाम् असत्त्ववाचित्वाद् BVaky_3,14.436c तिङ्क्षु संबन्धिनां यतः BVaky_3,8.55b तिङ्पदैर् अभिधीयते BVaky_2.195d तिरश्चाम् अपि तद्वशात् BVaky_2.147d तिरोभवन्ति ते सर्वे BVaky_3,9.25c तिरोभावाभ्युपगमे BVaky_3,1.38a तिलशब्दः प्रवर्तते BVaky_3,14.9d तिलाकाशकटादिषु BVaky_3,7.149b तिले पूर्वम् उपात्ते वा BVaky_3,14.27a तिष्ठतीत्य् अनुषज्यते BVaky_3,14.293d तिष्ठतेर् अप्रयोगश् च BVaky_2.201a तिसृभिश् च प्रवृत्तिभिः BVaky_3,14.323b तिस्रो जातय एवैताः BVaky_3,13.4a तिस्रो भावस्य भावस्य BVaky_3,9.59a तु बाह्यात् संबन्धिनो BVaky_3,14.541b तुलया संमितं तुल्यम् BVaky_3,14.514c तुल्यत्वं क्रिययोर् इति BVaky_3,14.491d तुल्यधर्मा सितादिभिः BVaky_3,14.170b तुल्यम् अध्ययनं विशाम् BVaky_3,14.444d तुल्यम् इत्य् अन्यथा कल्प्यो BVaky_3,14.523c तुल्ययोर् अव्ययीभावे BVaky_3,14.621c तुल्यरूपसमन्विताः BVaky_3,7.58d तुल्यरूपं न तद् रूढाव् BVaky_2.177c तुल्यरूपं यथाख्यातं BVaky_3,14.300a तुल्यरूपासमन्वयात् BVaky_3,14.55d तुल्यरूपाः स्वभावतः BVaky_3,14.265d तुल्यशब्दे नपुंसकम् BVaky_3,14.506d तुल्यशब्दो हि तं धर्मम् BVaky_3,14.513c तुल्यशब्दो हि वाचकः BVaky_3,14.542d तुल्यश्रुतित्वात् तत्त्वे ऽपि BVaky_3,14.47a तुल्यं ज्ञातं द्विजातिना BVaky_3,14.527b तुल्यं भुक्तं द्विजातिना BVaky_3,14.526b तुल्यं मधुरयाधीये BVaky_3,14.529a तुल्यं विप्रेण दीयताम् BVaky_3,14.527d तुल्यं विप्रेण पश्यति BVaky_3,14.526d तुल्यायाम् अनुनिष्पत्तौ BVaky_2.363a तुल्यार्थेष्व् अपि चावश्यं BVaky_3,12.12c तुल्यार्थैर् इति या तस्यास् BVaky_3,14.525a तुल्ये ऽङ्गत्वे क्रियां प्रति BVaky_3,1.78b तुल्ये तद्विषयापेक्षम् BVaky_3,14.544c तुल्योपव्यञ्जना श्रुतिः BVaky_2.21b तुल्यौ पक्षाव् उभौ यतः BVaky_3,14.495d तृणपर्णलतादीनि BVaky_3,9.41a तृणराजस्य वा दधत् BVaky_3,9.73b तृतीयं नास्ति किं चन BVaky_3,9.85b तृतीयान्तं क्रियेत्य् एतद् BVaky_3,14.468a तृतीयाया न कश् चन BVaky_3,14.528d तृतीयाया न भिद्यते BVaky_3,14.525b तृतीया साधने ऽपि वा BVaky_3,14.436b तृतीया हेतुलक्षणा BVaky_2.203d तृतीयो ऽप्य् आश्रितो भेदो BVaky_3,14.450a ते क्रमाद् अनुगम्यन्ते BVaky_2.49c ते क्षत्रियादिभिर् वाच्या BVaky_3,14.315a तेजसा तु द्वयोर् अपि BVaky_1.82b तेजसा पाकम् आगतः BVaky_1.116b तेजसैव विवर्तते BVaky_1.117d ते जातिगुणसंबन्ध- BVaky_3,14.486c ते ते शब्दा व्यवस्थिताः BVaky_2.334d ते त्व् अभेदेन सामर्थ्य- BVaky_3,14.37c तेन चापि व्यवच्छिन्ने BVaky_2.67a तेन च्छस्य विधानात् प्राग् BVaky_3,14.608c तेन तुल्यम् इति प्राप्ते BVaky_3,14.553a तेन भावो न विद्यते BVaky_3,3.68d तेन भूतभविष्यन्तौ BVaky_3,9.85c तेन भेदपरिच्छेदस् BVaky_2.288c तेन यत् तत् तृतीयान्तं BVaky_3,14.464c तेन लिङ्गेन गम्यते BVaky_3,1.68d तेन वाक्यं न विद्यते BVaky_2.50d तेन विश्वं विभज्यते BVaky_3,9.4d तेन साधुव्यवहितः BVaky_1.180c तेनात्यन्तं न मीयते BVaky_3,14.382d तेनात्यन्तं विशेषेण BVaky_2.64c तेनाध्यारोप एव स्याद् BVaky_3,8.55c तेनान्यत् परिगृह्यते BVaky_3,14.321d तेनान्यद् उपवर्ण्यते BVaky_2.443d तेनास्मिन् विषये भिन्नम् BVaky_3,14.568c तेनास्य चितिरूपं च BVaky_3,14.325a ते निमित्तादिभेदेन BVaky_3,7.89c तेनेत्य् अस्मात् प्रतीयते BVaky_3,14.462b तेनेत्य् अस्य हि संबन्धः BVaky_3,14.463c तेनैवार्थेन तद्वति BVaky_2.400b तेनैवाव्यपवर्गश् च BVaky_3,3.8c तेनोपचरितैकत्वं BVaky_3,14.484c ते पुनर् द्रव्यकर्मसु BVaky_3,7.68b ते भेदे ऽपि विभक्तीनां BVaky_3,14.470c तेभ्यष् टाबादयस् तच् च BVaky_3,14.177c तेभ्यः सत्त्वाभिधायिभ्यो BVaky_3,14.584c तेभ्यः स्युः प्रत्ययास् तदा BVaky_3,14.173d तेभ्यो ऽनन्यद् इव स्थितम् BVaky_2.461d ते मृत्युम् अतिवर्तन्ते BVaky_1.138c ते यतः स्मृतिशास्त्रेण BVaky_1.178c ते राजनि नियम्यन्ते BVaky_3,14.559c ते लिङ्गैश् च स्वशब्दैश् च BVaky_1.26a ते विष्णुमित्रा इति च BVaky_3,14.32c तेषाम् अज्ञातशक्तीनां BVaky_3,14.192c तेषाम् अत्यन्तनानात्वं BVaky_2.409a तेषाम् अत्यन्तभेदे ऽपि BVaky_1.91c तेषाम् अनुपकारित्वात् BVaky_2.352c तेषाम् अन्येन तत्त्वेन BVaky_3,7.110c तेषाम् अर्थो विभज्यते BVaky_2.166d तेषाम् अव्यपदेश्यत्वात् BVaky_2.29c तेषाम् असत्त्ववाचित्वं BVaky_3,14.438c तेषाम् आत्मैव वा तथा BVaky_3,7.15b तेषाम् आदिर् न विद्यते BVaky_1.28b तेषाम् उद्वत इत्य् अत्र BVaky_3,14.587c तेषां आत्मैव वा तथा BVaky_3,11.2b तेषां तदानीं भिन्नस्य BVaky_2.395c तेषां तु कृत्स्नो वाक्यार्थः BVaky_2.18a तेषां दुरवधारत्वाज् BVaky_3,1.103c तेषां प्रत्ययरूपेण BVaky_3,14.474c तेषां भिन्ननिमित्तत्वान् BVaky_3,14.432c तेषां ये साधवस् तेषु BVaky_2.362c तेषां वा स्यात् प्रधानता BVaky_3,14.259d तेषां शब्दाभिधेयत्वम् BVaky_2.125c तेषां साधुर् अवाचकः BVaky_1.181d तेषां स्वार्थो नियम्यते BVaky_2.332d तेषु दत्तादिवत् स्मृतिः BVaky_2.363d तेषु देशेषु सामान्यम् BVaky_3,1.15c तेषु प्रयुज्यमानेषु BVaky_2.193c तेषु वृत्तिर् न विद्यते BVaky_3,14.137d तेषु वृत्तौ तु लभते BVaky_3,7.22c तेषु शब्दो न वर्तते BVaky_3,14.475d तेष्व् अप्य् एकत्वदर्शिनाम् BVaky_2.473b तेष्व् आकारेषु यः शब्दस् BVaky_3,2.6a ते संनिधाने व्यज्यन्ते BVaky_2.51c ते साधुष्व् अनुमानेन BVaky_1.177a तेसां भवति संख्यया BVaky_3,14.472d तैक्ष्ण्यगौरवकाठिन्य- BVaky_3,7.31a तैक्ष्ण्यादि करणं विदुः BVaky_3,7.96b तैक्ष्ण्यादीनां स्वतन्त्रत्वे BVaky_3,7.96c तैर् व्यस्तैश् च समस्तैश् च BVaky_2.384c तैलपाकेन तुल्ये च BVaky_3,14.446a तैलादौ जातिशब्दो ऽत्र BVaky_3,14.485c तैलादौ यो व्यवस्थितः BVaky_2.159b तैलेन भोजने ऽप्राप्ते BVaky_3,14.296c तैलोदकादिभेदे तत् BVaky_1.102c तैस् तु नामसरूपत्वम् BVaky_2.340a तैस् तैर् भेदैः समन्विताः BVaky_2.361b तैः शब्दैः प्रतिषिध्यते BVaky_3,3.22d तौ विशेषे व्यवस्थितौ BVaky_3,14.10b त्यक्तुम् अर्थो न शक्यते BVaky_2.302b त्यज्यन्ते व्यभिचारिणः BVaky_3,14.559d त्यागरूपं प्रहातव्ये BVaky_3,7.135a त्यागस्य च फलं धने BVaky_2.399b त्यागः सर्वस्य दर्शितः BVaky_2.228d tyàgà"ngaü कर्मणेप्सितम् BVaky_3,7.129b त्यागाद् भेदो निवर्तते BVaky_3,14.112d त्यागाभ्युच्चयधर्मताम् BVaky_3,14.95d त्यागे ऽर्थस्य प्रसज्यते BVaky_2.397d त्रयः पक्षा विचारिताः BVaky_3,14.249d त्रयः सत्त्वादिधर्मास् ते BVaky_3,13.14c त्रयो ऽध्वानो व्यवस्थिताः BVaky_3,9.52b त्रयो ऽभिव्यक्तिवादिनाम् BVaky_1.80d त्रय्या चाचः परं परम् BVaky_1.159d त्रय्य् एवातो व्यवस्थिता BVaky_1.148d त्रितयं न समस्यते BVaky_3,14.63d त्रिधापादानम् उच्यते BVaky_3,7.136d त्रिपक्षी नोपपद्यते BVaky_3,14.253d त्रिपदाद् भिद्यते स्वरः BVaky_3,14.62b त्रैकाल्यं नावतिष्ठते BVaky_3,3.69d त्र्यक्षे वा 'पि व्यवस्थितः BVaky_3,14.213d त्वचिसारस्य वा वृद्धिं BVaky_3,9.73a त्वम् अन्यो भवसीत्य् एषा BVaky_3,7.121a थतैव स्युर् अनर्थकाः BVaky_2.14d थाथादिस्वर एव तु BVaky_3,14.63b दण्डने शतकर्मके BVaky_2.382b दण्डोपादित्सया दण्डं BVaky_3,1.93a दत्तशब्दः कथं वदेत् BVaky_2.355d दर्शनस्यापि यत् सत्यं BVaky_2.426a दर्शनं चाविकल्पितम् BVaky_3,3.72b दर्शनं नातिशङ्कते BVaky_1.39b दर्शनं भिद्यते पृथक् BVaky_2.136b दर्शनं li"ngadar÷anaiþ BVaky_3,7.114d दर्शनं वचनं वापि BVaky_2.138c दर्शनं सलिले तुल्यं BVaky_2.287a दर्शनात् प्रत्ययो भवेत् BVaky_3,14.446d दर्शनाद् अनुमानाद् वा BVaky_3,7.51c दर्शनादर्शनेनैकं BVaky_3,9.61a दर्शनादर्शने सताम् BVaky_3,9.49d दर्शनाद्यभिधायिनाम् BVaky_3,7.65d दर्शनाद् विभुर् इष्यते BVaky_3,6.17b दर्शनायोपकल्पते BVaky_2.404b दर्शने च प्रयोजनम् BVaky_3,2.14d दर्शनेनापदिश्यते BVaky_3,14.17d दर्शयन् भेदहेतुभिः BVaky_3,14.569b दस्युहेन्द्र इवेत्य् एतद् BVaky_3,14.565a दस्योर् अभिनिपातस् तु BVaky_3,14.610c दासे धर्मो ऽनुसज्यते BVaky_3,12.21b दास्याः पतिर् इति व्यक्तो BVaky_3,14.115a दाहं दग्धो ऽभिमन्यते BVaky_2.422b दाहार्थः संप्रतीयते BVaky_2.422d दिक्कालपरिकल्पना BVaky_3,6.18b दिक् पूर्वेत्य् अभिधीयते BVaky_3,6.7b दिक्शक्तेर् अभिधाने तु BVaky_3,6.11a दिक्षु न व्यवतिष्ठते BVaky_3,6.9b दिक् साधनम् क्रिया काल BVaky_3,6.1a दिग्विशेषाद् अवच्छेद BVaky_3,7.150c दिग्व्यवस्था न विद्यते BVaky_3,6.6b दिव्यादिव्येन रूपेण BVaky_1.160c दिशा भागो विधीयते BVaky_3,6.13b दिशो व्यवस्था देशानां BVaky_3,6.6a दिष्टिप्रस्थसुवर्णादि BVaky_3,9.2a दीयतां ब्राह्मणायेव BVaky_3,14.527c दीर्घप्लुताभ्यां तस्य स्यान् BVaky_2.309a दुर्लभं कस्य चिल् लोके BVaky_2.156a दुह्यादिवन् नयत्यादौ BVaky_3,7.72a दुह्यादीनां णिजन्तवत् BVaky_3,7.73b दुःखा दुरुपपादा च BVaky_3,14.35a दूरात् प्रभेव दीपस्य BVaky_1.107a दूरात् संतमसे ऽपि वा BVaky_1.92b दूरान्तिकव्यवस्थानम् BVaky_3,9.47a दृशीक्ष्योः सदृशे ऽप्य् अर्थे BVaky_3,12.13a दृश्यते काकतालवत् BVaky_3,14.614b दृश्यते काष्टकुड्यवत् BVaky_1.135d दृश्यते ऽन्यविशेषणम् BVaky_3,14.269b दृश्यते भेदनिर्भासः BVaky_3,9.63c दृश्यते यः स्वशक्तिभिः BVaky_3,9.72b दृश्यते ऽलातचक्रादौ BVaky_1.142c दृश्यन्ते तत्त्वम् आसां तु BVaky_3,7.36c दृश्यन्ते शब्दशक्तयः BVaky_1.171d दृश्यभेदानुकारेण BVaky_2.7c दृश्यम् अर्थं प्रकल्पयेत् BVaky_2.141d दृश्यादिस् तु क्रियैकापि BVaky_2.379a दृश्यादिः कर्मकर्त्रादि- BVaky_3,14.221c दृष्टवच् छब्दसंस्कार- BVaky_3,13.28c 'दृष्टश् चावध्यसंकरे BVaky_3,6.22b दृष्टं ग्राह्येषु वस्तुषु BVaky_2.105b दृष्टं निमित्तं केसां चिज् BVaky_3,13.28a दृष्टं यद्य् उपलक्षितम् BVaky_3,14.172b दृष्टः करणकर्मभिः BVaky_2.405b दृष्टः कायवताम् अपि BVaky_1.99b दृष्टः प्रतिनिधिस् तथा BVaky_3,7.26b दृष्टः संप्रत्ययः पदात् BVaky_2.53b दृष्टादृष्टप्रयोजनम् BVaky_2.320b दृष्टादृष्टप्रयोजनः BVaky_3,3.35b दृष्टादृष्टप्रयोजनाः BVaky_1.7b दृष्टादृष्टं तद् एव तु BVaky_3,9.61b दृष्टा धर्मान्तराश्रये BVaky_3,6.21d दृष्टो गार्ग्यतरे भेदस् BVaky_3,14.124a दृष्टो ऽत्यन्तम् असंभवः BVaky_3,14.559b दृष्टो ऽप्रत्य् अजयन्न् इति BVaky_2.201b दृष्टो ह्य् अव्यतिरेके ऽपि BVaky_3,7.43a दृष्ट्वा चतुष्ट्वं नास्तीति BVaky_2.344c दृष्ट्वैव परिकल्पितम् BVaky_3,14.76b दृस्यते न च संबन्धस् BVaky_3,3.36c देयं स्याद् इदम् औषधम् BVaky_3,1.53b देवदत्तगृहं यथा BVaky_3,2.3b देवदत्तादयो वाक्ये BVaky_2.14c देवदत्तादिकुत्सायां BVaky_3,14.2a देवदत्तादिषु भुजिः BVaky_2.457a देवदत्तैव कथ्यते BVaky_3,14.420b देशकालाद्यभेदेन BVaky_2.388c देशकालेन्द्रियगतैर् BVaky_2.296a देशभेदनिबन्धने BVaky_3,6.4b देशभेदप्रकल्पनात् BVaky_3,7.151b देशभेदविकल्पे ऽपि BVaky_1.99c देशव्यवस्थानियमो BVaky_3,6.9a देशादिभिश् च संबन्धो BVaky_1.99a देशाः संबन्धिनस् तथा BVaky_3,1.16d देशाः संबन्धिनो यथा BVaky_3,1.16b देशे च परिकल्पिते BVaky_3,1.15b देशो ऽधिकरणं ततः BVaky_3,7.155b दैत्यानां वारुणा यथा BVaky_3,7.30b दैवी वाग् व्यतिकीर्णेयम् BVaky_1.182a दोषास् तु प्रक्रियागताः BVaky_2.227d द्योतकत्वं न भिद्यते BVaky_2.193b द्योतकत्वान् न कल्पेत BVaky_3,14.196c द्योतकत्वान् न युज्यते BVaky_3,14.204b द्योतकः स प्रयुज्यते BVaky_3,14.543d द्योतकाश् चादयस् तस्य BVaky_3,14.195c द्योतकेन नियम्यते BVaky_3,14.192d द्यौः क्षमा वायुर् आदित्यः BVaky_3,7.41a द्रव्यत्वम् अविरुद्धत्वात् BVaky_2.66c द्रव्यत्वसत्तासंयोगाः BVaky_3,3.14a द्रव्यत्वसहचारिणाम् BVaky_2.69d द्रव्यत्वेन प्रचक्षते BVaky_3,1.19d द्रव्यत्वे सहचारिणि BVaky_2.67b द्रव्यधर्मस् तथा गुणे BVaky_3,11.5d द्रव्यधर्मानतिक्रान्तो BVaky_3,14.248a द्रव्यधर्मानपेक्षणात् BVaky_3,14.205b द्रव्यधर्मा पदार्थे तु BVaky_3,1.13a द्रव्यधर्माश्रयाद् द्रव्यम् BVaky_3,1.13c द्रव्यधर्मो न हीयते BVaky_3,14.242b द्रव्यपक्षे ऽपि कश् चन BVaky_3,14.329b द्रव्यभेदसमन्वयात् BVaky_3,14.339d द्रव्यभेदे ऽपि चैकत्वात् BVaky_3,14.318c द्रव्यम् आख्यायते यथा BVaky_3,5.9b द्रव्यमात्रस्य तु प्रैषे BVaky_3,7.126a द्रव्यमात्रस्य निर्देशे BVaky_3,14.245a द्रव्यमात्रे ऽपि निर्दिष्टे BVaky_3,14.416a द्रव्यम् आश्रीयते यदा BVaky_3,14.356b द्रव्यम् इत्य् अस्य पर्यायास् BVaky_3,2.1c द्रव्यम् इत्य् उच्यते सो ऽर्तो BVaky_3,4.3c द्रव्यम् एवाश्रयस् तयोः BVaky_3,14.164b द्रव्ययोर् वाभिधित्सितः BVaky_3,14.428b द्रव्यवद् गुणशब्दे ऽपि BVaky_3,14.454c द्रव्यवृत्तिर् अयं यदा BVaky_3,14.227b द्रव्यशब्दो ऽवतिष्ठते BVaky_3,14.612b द्रव्यसङ्घस्य भेदिका BVaky_3,11.19d द्रव्यसत्त्वं प्रपद्यन्ते BVaky_3,1.43c द्रव्यस्य क्रिययोः पृथक् BVaky_3,7.81b द्रव्यस्य ग्रहणं चात्र BVaky_3,14.246a द्रव्यस्य तदपाश्रयः BVaky_3,14.334b द्रव्यस्य सति संस्पर्शे BVaky_3,14.355c द्रव्यस्य सति संस्पर्शे BVaky_3,14.356a द्रव्यस्य स्याद् उपादानं BVaky_3,5.7c द्रव्यस्यानभिधानात् तु BVaky_3,14.218c द्रव्यस्यान्यपदार्थत्वे BVaky_3,14.303c द्रव्यस्याभ्युपगम्यते BVaky_3,14.330b द्रव्यस्याव्यपदेशस्य BVaky_3,5.2a द्रव्यस्वभावो न ध्रौव्यम् BVaky_3,7.138a द्रव्यं तदाश्रयो भेदो BVaky_3,14.347c द्रव्यं तु यद् यथाभूतं BVaky_3,7.166a द्रव्यं तु लिङ्गसंख्यावद् BVaky_3,14.313c द्रव्यं नाम पदार्थो यो BVaky_3,14.335c द्रव्यं भेदाय कल्पते BVaky_3,14.25d द्रव्यं शुद्धस्य यो धर्मः BVaky_3,14.244c द्रव्याकारादिभेदेन BVaky_3,7.36a द्रव्याणां शक्तयस् तथा BVaky_3,7.30d द्रव्यात्मन्य् अनुषज्यते BVaky_3,14.349d द्रव्यात्मा गुणसंसर्ग- BVaky_3,14.12a द्रव्यात्मानस् त्रयस् तस्माद् BVaky_3,14.20a द्रव्यात्मानं भिनत्त्य् एव BVaky_3,5.8c द्रव्यात्मा नापहीयते BVaky_3,7.166d द्रव्यात्मा स तु संसर्गाद् BVaky_3,9.7c द्रव्यादिविषयो हेतुः BVaky_3,7.25a द्रव्यादिसमवायिनीम् BVaky_3,13.5d द्रव्याभावान् न कल्पते BVaky_3,14.334d द्रव्याभावे प्रतिनिधौ BVaky_2.71c द्रव्याभिघातात् प्रचितौ BVaky_1.108a द्रव्याभिधानपक्षो ऽपि BVaky_3,14.109c द्रव्याभिधानेन विना BVaky_3,14.23c द्रव्याभिधायी कृष्णादिर् BVaky_3,14.24a द्रव्यावस्था तृतीया तु BVaky_3,14.14a द्रव्याश्रितत्वं हि तयोस् BVaky_3,14.246c द्रव्ये क्रियाः प्रवर्तन्त BVaky_3,14.181c द्रव्ये गोषुचरादयः BVaky_3,14.108d द्रव्ये चानुक्तधर्मिणि BVaky_3,14.441b द्रव्येणेव प्रतीयते BVaky_3,1.72d द्रव्ये न गुणभावो ऽस्ति BVaky_3,14.337a द्रव्ये ऽनिर्ज्ञातजातीये BVaky_3,14.9a द्रव्ये वापि क्रियायां वा BVaky_3,14.451a द्रव्येष्व् एव विधीयते BVaky_3,14.184b द्रव्ये सर्वो ऽर्थ उच्यते BVaky_3,1.13b द्रव्योपलक्षणार्थत्वं BVaky_3,14.171c द्वन्द्वसंज्ञो ऽपि संघातो BVaky_2.221c द्वन्द्वस्त्र्यतिशयेषु ये BVaky_3,14.159b द्वन्द्वस् त्व् अर्थस्य वाचकः BVaky_3,14.204d द्वन्द्वे द्वित्वादिभेदेन BVaky_3,1.99c द्वन्द्वैकदेशिनोर् उक्ता BVaky_3,14.305a द्वयम् अप्य् अस्त्य् अवस्तुनि BVaky_3,3.79d द्वयं विशेष्यते तेन BVaky_3,14.513a द्वयोर् इवार्थयोर् अत्र BVaky_3,14.609a द्वयोः प्रतिविधानाच् च BVaky_3,14.518a द्वयोः समानयोर् धर्म BVaky_3,14.362a द्वाभ्यां स किल शक्तिभ्यां BVaky_3,9.50a द्वाव् अप्य् उपायौ शब्दानां BVaky_2.467a द्वाव् अप्य् एताव् अलौकिकौ BVaky_3,14.78d द्वाव् उपादानशब्देषु BVaky_1.44a द्विगूनां भिन्नसंख्यता BVaky_3,14.597b द्वितीय इव गृह्यते BVaky_3,14.12d द्वितीयादि तु यल् लिङ्गम् BVaky_3,1.66a द्वितीयेन भविष्यति BVaky_3,14.556d द्वितीये ऽनुप्रदर्शितः BVaky_3,14.245d द्वितीये यो लुग् आख्यातस् BVaky_2.351c द्वित्वं तु स्याद् विवक्षितम् BVaky_3,1.52d द्वित्वं स्याद् अविवक्षितम् BVaky_3,1.53d द्वित्वादियोनिर् एकत्वं BVaky_3,11.15a द्वित्वादिषु तथैकत्वं BVaky_3,14.285c द्वित्वादीनां विभक्तयः BVaky_2.164b द्वित्वोपसर्जने सङ्घे BVaky_3,14.117a द्विदशा इति संख्यया BVaky_3,11.24b द्विधा कैश् चित् पदं भिन्नं BVaky_3,1.1a द्विधा वाक्यं समाप्यते BVaky_2.392d द्विधा समाप्त्ययोगाच् च BVaky_2.391c द्विपदे तेन यगपत् BVaky_3,14.63c द्विरूपा व्यवतिष्ठते BVaky_3,7.146b द्विवृत्तिर् वा विवक्षितः BVaky_3,14.427d द्विशब्दस् तत्र वर्तते BVaky_3,14.117b द्विष्ठं कैश् चित् प्रतीयते BVaky_3,14.427b द्विष्ठानि यानि वाक्यानि BVaky_2.473a द्विष्ठो ऽप्य् असौ परार्थत्वाद् BVaky_3,7.157a द्विसाध्या चेद् विवक्षिता BVaky_3,7.142b द्वे एव कालस्य विभोः BVaky_3,9.56a द्वेधात्मा व्यवतिष्ठते BVaky_3,7.96d द्वे शक्ती तेजसो यथा BVaky_1.56b द्वैरूप्यं भजते क्रिया BVaky_3,7.135d द्वौ तु तत्र तमोरूपाव् BVaky_3,9.53a द्वौ दशेत्य् अस्ति संभवः BVaky_3,11.23b द्व्यर्थम् अर्थान्तरे वापि BVaky_3,14.96c द्व्यादयो ऽप्य् एकतां गताः BVaky_3,14.284d द्व्यादिनां च द्विपुत्रादौ BVaky_3,14.116a द्व्यादिभ्यस् तेषु तच्छब्दो BVaky_3,14.286c द्व्येकयोर् इति निर्देशात् BVaky_3,11.32a धनुषा विध्यतीत्य् अत्र BVaky_3,7.145a धर्मस् तत्रानुगम्यते BVaky_3,3.5b धर्मस्य चाव्यवच्छिन्नाः BVaky_1.31a धर्मं सर्वपदार्थानाम् BVaky_3,3.11a धर्मः समानः श्यामादिर् BVaky_3,14.378a धर्मः साधारणो द्वयोः BVaky_3,14.450b धर्माणां तद्वता भेदाद् BVaky_3,7.100a धर्मान्तराणाम् अध्यास- BVaky_3,9.33c धर्मान्तरेषु तद् रूपम् BVaky_3,9.107c धर्मा मूर्तिषु सर्वासु BVaky_3,13.13c धर्मेणान्येन भिद्यते BVaky_3,14.378d धर्मे ऽप्य् एवं प्रतीयताम् BVaky_1.156b धर्मे ये प्रत्यये चाङ्गं BVaky_1.25c धर्मैर् अभ्युदितैः शब्दे BVaky_3,7.103a धर्मैर् उपैति संबन्धम् BVaky_3,3.41c धर्मैः संसर्गिभिस् ततः BVaky_3,9.11b धर्मो ज्ञानस्य हेतुश् चेत् BVaky_1.150c धर्मो ऽन्यो व्यतिरिच्यते BVaky_1.64d धर्मो ऽर्हतिक्रियाकर्ता BVaky_3,14.557c धर्मो ऽसौ गुणवाचिनाम् BVaky_3,14.344d धर्मो ऽस्ति वचनान्तरे BVaky_3,14.107d धातवः कुट्टिचर्चिवत् BVaky_3,14.69d धातुत्वं कर्मभावश् च BVaky_2.184c धातुना कृतम् इत्य् एवम् BVaky_3,14.582c धातुरूपनिबन्धना BVaky_3,8.48b धातुर् एव तु तादृशः BVaky_2.180d धातुस् तत्र न वर्तते BVaky_3,12.19d धातुस् ताभ्यां विना क्व चित् BVaky_2.230d धातुः साध्यस्य वाचकः BVaky_3,8.53d धातूपसर्गयोः शास्त्रे BVaky_2.180c धातोर् अर्थान्तरे वृत्तेर् BVaky_3,7.88a धातोः साधनयोगस्य BVaky_2.184a धातौ धात्वर्थकल्पना BVaky_3,14.580d धातौ भागश् च मुण्डिवत् BVaky_3,14.76d धात्वर्थस् तद्विशेषश् चाप्य् BVaky_3,12.4a धात्वर्थं च प्रचक्षते BVaky_3,1.34b धात्वर्थः कर्मविषयो BVaky_3,14.292a धात्वर्थेनोपजनितं BVaky_3,14.582a धात्वर्थेनोपसंग्रहात् BVaky_3,7.88b धात्वर्थो गन्धनादिः स्याद् BVaky_3,12.4c धात्वर्थोद्देशभेदेन BVaky_3,7.70c धात्वादीनां हि शुद्धानां BVaky_2.210c धानादिषु यथा स्थितम् BVaky_3,12.22b धाम चित्रस्य राधसः BVaky_1.128b धूमम् अप्य् अनभिप्रेतं BVaky_2.300c ध्रुवावधिर् अपायो ऽपि BVaky_3,7.137c ध्रौव्यं पाते तु वाजिनः BVaky_3,7.139b ध्वनतीत्य् आश्रितक्रमः BVaky_3,8.2b ध्वनयः समुपोहन्ते BVaky_1.79c ध्वनयो ऽन्यैर् उदाहृताः BVaky_1.105d ध्वनिकालानुपातिनः BVaky_1.76b ध्वनित्वेन प्रकल्पिताः BVaky_1.96d ध्वनिना सो ऽनुगृह्यते BVaky_1.48d ध्वनिप्रकाशिते शब्दे BVaky_1.85c ध्वनिमात्रं तु लक्ष्यते BVaky_1.107b ध्वनिर् इत्य् एव कथ्यते BVaky_3,8.2d ध्वनिः क्रमनिवृत्तौ तु BVaky_3,8.2c ध्वनेर् ग्रहणम् इष्यते BVaky_1.83b न कदा चित् प्रयुज्यते BVaky_3,14.465d न कदा चिद् विकल्पते BVaky_3,14.402b न कश् चिद् अतिवर्तते BVaky_2.146d न कश् चिद् अतिवर्तते BVaky_3,3.51b न कश् चिद् अपि विद्यते BVaky_3,14.325d न कश् चिद् उपकारो ऽस्ति BVaky_3,14.396c न कश् चिद् उपलभ्यते BVaky_3,11.8d न कश् चिद् विद्यते तयोः BVaky_3,14.533d न का चिद् इवयोगे BVaky_3,14.541a न किं चिद् अवतिष्ठते BVaky_3,9.114b न किं चिद् अवभासते BVaky_3,11.8b न कूपसूपयूपानाम् BVaky_2.169a न केवलौ द्रव्यगुणौ BVaky_3,14.440a न क्रियाग्रहणं कृतम् BVaky_3,7.131d न क्रियावाचिनां तस्मात् BVaky_3,8.18c न क्रियेत्य् अपदिश्यन्ते BVaky_3,14.437c नक्षत्राख्या पृथक् तेषु BVaky_3,9.44c न खद्योते हुताशनः BVaky_2.140d न गन्तृगतिभेदेन BVaky_3,9.74c नगरेषु न ते तद्वद् BVaky_2.292c न गोत्वं शाबलेयस्य BVaky_3,14.148a न ग्रहे क्व चिद् आश्रितः BVaky_3,1.61b न ग्राह्यं स्यात् तथा स्थितम् BVaky_3,14.91d न च किं चिन् निवर्तते BVaky_3,9.61d न च गौरखरादिषु BVaky_3,14.40d न च तेन विरुध्यते BVaky_3,9.100d न च निर्देशमात्रेण BVaky_3,3.85c न च भूतम् अनुत्पन्नं BVaky_3,9.91c न च लिङ्गम् पचादिनां BVaky_3,8.62c न च लौकिकम् एकत्वं BVaky_3,6.27c न च वाचकरूपेण BVaky_3,3.26a न च वासिष्ठगार्ग्यवत् BVaky_3,14.55b न च विच्छिन्नरूपो ऽपि BVaky_3,9.83a न च सद् भिद्यते ततः BVaky_3,7.109d न च स प्रतिषिध्यते BVaky_3,14.335d न च सामान्यवत् सर्वे BVaky_2.68a न च सामान्यशब्दत्वाद् BVaky_3,14.515c न च सांप्रतिकी कुत्सा BVaky_3,14.5a न चागमाद् ऋते धर्मस् BVaky_1.30a न चात्मसमवेतस्य BVaky_3,1.107a न चात्र कालभेदो ऽस्ति BVaky_3,2.8c न चात्र धारिर् न प्राणा BVaky_3,14.71c न चात्र नियमो भवेत् BVaky_3,3.17b न चानित्येष्व् अभिव्यक्तिर् BVaky_1.98a न चापि रूपात् संदेहे BVaky_2.341a न चाभावस्य नास्तित्वे BVaky_3,3.74c न चालम् अनुमानाय BVaky_3,13.12a न चास्त्य् अर्थावधारणम् BVaky_2.220b न चास्य विनिवर्तते BVaky_3,8.51d न चित्रगुर् विशेषाणां BVaky_3,14.215c न चेच् छब्दान्तरम् असाव् BVaky_2.214c न चेत् तद्वन् न जायते BVaky_3,3.44d न चेत् स्त्र्यर्थो विवक्ष्यते BVaky_3,14.419d न चेयं गुणकल्पना BVaky_3,8.13b न चैवंविषयः कश् चिद् BVaky_3,14.304a न चोर्ध्वम् अस्ति नास्तीति BVaky_3,3.80a न जलं मृगतृष्णिका BVaky_2.287d न जातिगुणशब्देषु BVaky_3,14.486a न जातु ज्ञेयवज् ज्ञानं BVaky_3,1.105c न जात्व् अकर्तृकम् कश् चिद् BVaky_1.148a न जात्व् अर्थान्तरे वृत्तिर् BVaky_2.411c न ज्ञानेनोपगृह्यते BVaky_3,1.106d नञः श्रुतिर् अनर्थिका BVaky_3,14.270d नञः श्रुतिर् अनर्थिका BVaky_3,14.275d नञा योगं प्रचक्षते BVaky_3,14.303d नञार्थो विनिवर्त्यते BVaky_3,14.276d नञासत्ताभिधायिना BVaky_3,14.255d नञा संबध्यते क्रिया BVaky_3,14.253b नञो रूपाविकल्पनात् BVaky_3,14.315d नञो व्यापारभेदे ऽस्मिन्न् BVaky_2.243c नञ् प्रयुक्तो विशेषकः BVaky_3,14.268d नञ्युक्ताः क्षत्रियादयः BVaky_3,14.285b नञ्योगाद् उपचर्यते BVaky_3,14.285d नञ्विशिष्टः प्रसज्यते BVaky_3,14.271b नञ्समसे यतस् तत्र BVaky_3,14.249c नञ्समासबहुव्रीहि- BVaky_3,14.159a नञ्समासे न दृश्यते BVaky_3,14.255b नञ्समासेन यस्य न BVaky_3,14.304d नञ्समासे ऽपि स क्रमः BVaky_3,14.257d नञ्समासे विकल्पितम् BVaky_2.227b नञ्स्नञाव् अपवादस्य BVaky_3,14.588c नञ्स्नञौ विहितौ येन BVaky_3,14.590a न तच् छब्दनिबन्धनं BVaky_2.139d न तत् तेषु विवक्ष्यते BVaky_3,8.60d न तत्त्वम् अनुगम्यते BVaky_3,14.354d न तत्त्वातत्त्वयोर् भेद BVaky_3,2.7a न तत्र कश् चित् सादृश्यं BVaky_3,14.572c न तत्र प्रतिघातादि BVaky_2.290c न तत्रेच्छन्ति सप्तमीम् BVaky_3,7.86d न तथा दर्शनं स्थितम् BVaky_2.426b न तथालातचक्रस्य BVaky_2.291c न तद् अन्येन युज्यते BVaky_2.270d न तदर्थः प्रकल्प्यते BVaky_2.376d न तद् अस्ति न तन् नास्ति BVaky_3,2.12a न तदाभ्युपगम्यते BVaky_3,14.353d न तद् उत्पद्यते किं चिद् BVaky_3,1.25a न तद् एकं न तत् पृथक् BVaky_3,2.12b न तद् वाच्यं प्रतीयते BVaky_3,3.21b न तद्व्यक्तिगतान् भेद्ठBVaky_2.122c न तन्त्रेण प्रदीपवत् BVaky_2.378d न तम् एव पुनः प्रति BVaky_3,8.50d न तस्माद् एव सामर्थ्यात् BVaky_3,1.93c न तस्मिन्न् उपघातो ऽस्ति BVaky_3,1.74c न तस्मिन् युष्मदाश्रया BVaky_3,7.117b न तस्य प्रतिबध्यते BVaky_1.62d न तस्यात्मा क्व चित् स्थितः BVaky_2.441b न तस्याम् नियता दिशः BVaky_3,6.8b न तान् अङ्गीकरोत्य् असौ BVaky_2.154d न ताभ्यां व्यवहारो ऽस्ति BVaky_2.297c न तावत् प्रत्यभिज्ञानं BVaky_3,14.573c न तासाम् उपलभ्यते BVaky_2.446d न तांल् लोकप्रसिद्धत्वात् BVaky_1.31c नतिर् आवर्जनेत्य् एवं BVaky_3,7.14c न तु नाट्यक्रियाम् इव BVaky_2.377d न तुल्यार्थत्वहेतुके BVaky_3,14.546d न तुल्यार्थाः पचादिभिः BVaky_3,12.13d न तुल्यो ऽस्ति क्रियावता BVaky_3,14.517b न तु वर्णेष्व् अयं क्रमः BVaky_2.51d न तृतीया विधीयते BVaky_3,14.547b न तेन व्यवहारो ऽस्ति BVaky_2.139c न ते स्वप्नादिषु स्वस्य BVaky_2.295c न त्व् अन्यद् उपसेचनम् BVaky_3,14.296d न त्व् अन्यार्थोपलक्षणं BVaky_3,1.67d न त्व् अवस्थान्तरं किं चिद् BVaky_3,3.63c न त्व् अस्ति गौर् इवेत्य् अत्र BVaky_3,14.545c न दतो गमयेद् इति BVaky_2.323d न दर्शनस्य प्रामाण्याद् BVaky_2.141c न दुह्यादौ तथा कर्ता BVaky_3,7.76c न दृष्टा शब्दचोदिता BVaky_2.124b न नित्यग्रहणं युक्तं BVaky_3,14.41c न नित्यः क्रममात्राभिः BVaky_2.24a न निमित्तसरूपता BVaky_3,14.90d न निर्वचनम् अर्हति BVaky_3,3.77d ननु चानभिधेयत्वे BVaky_3,14.334a न पदार्थः प्रतीयते BVaky_2.428b न पूर्वो न परश् च सः BVaky_1.49b न प्रकर्षाश्रयो यथा BVaky_3,7.74b न प्रकाशः प्रकाशेत BVaky_1.132c न प्रयोगाविपर्यये BVaky_3,13.23d न प्रातिपदिकं तत्र BVaky_3,14.435c न प्रातिपदिकार्थश् च BVaky_3,14.6c न भविष्यत् तथाविधम् BVaky_3,9.91d न भावं तत्त्वलक्षणम् BVaky_3,3.64d न भावाद् अपरः क्रमः BVaky_3,3.83d न भेदस्यास्ति संभवः BVaky_3,3.69b न भेदो ध्वनिशब्दयोः BVaky_1.99d न भेदोपनिपातिनः BVaky_3,1.102b न यङन्तः प्रयुज्यते BVaky_3,14.74d न यौगपद्यं प्रलये BVaky_3,1.42c नरसिंहादिजातयः BVaky_3,1.48b न राज्ञि व्यतिरिच्यते BVaky_3,8.51b न रूपम् अवधार्यते BVaky_3,14.475b न रूपाद् अधिगम्यते BVaky_2.318d न रूपाद् एव केवलात् BVaky_2.314d न लाभादि प्रयोजनम् BVaky_3,12.18d न लिङ्गेन विशेष्यते BVaky_3,14.134b न लोकः प्रतिपद्यते BVaky_1.55d न लोके प्रतिपत्तॄणाम् BVaky_2.346a न वर्णव्यतिरेकेण BVaky_1.73a न वर्णो न पदं भवेत् BVaky_2.29b न वाक्यम् अभिधायकम् BVaky_2.49d न वाक्यस्याभिधेयानि BVaky_2.394a न वाक्यावयवे पदे BVaky_2.412d न वाग् वदति कर्हि चित् BVaky_1.163d न विना भेदहेतुना BVaky_3,5.3b न विना शब्दभावनाम् BVaky_1.130d न विना संख्यया कश् चित् BVaky_3,1.51a न विभक्त्यर्थकल्पना BVaky_3,14.232b न विरोधो ऽस्ति कश् चन BVaky_2.179d न विशेषे ऽवतिष्ठते BVaky_2.15b न विशेष्ये न भेदके BVaky_3,14.466b न वृत्तिवत् परार्थस्य BVaky_3,14.338c न वृत्तौ विद्यते क्व चित् BVaky_3,14.56b न वैयाकरणः सदा BVaky_3,14.575b न व्यवच्छिद्यते स्मृतिः BVaky_1.172d न व्यापारो ऽस्ति कश्चन BVaky_3,3.28b न शक्तीनां तथा भेदो BVaky_3,6.27a न शब्दाच् छब्दसंनिधिः BVaky_2.338b न शब्दाद् अर्थसंनिधिः BVaky_2.338d न शब्दैर् अनुगच्छति BVaky_3,3.19d न शाबलेयस्यास्तित्वं BVaky_3,3.75a न शाबलेयो नास्तीति BVaky_3,3.75c न शास्त्रे कश् चिद् आश्रितः BVaky_3,14.335b न शिष्टैर् अनुगम्यन्ते BVaky_1.178a न शुक्लो नापि चासितः BVaky_3,9.7b नश्यतीति प्रतीयते BVaky_3,1.38d न श्यामाद्युपसर्जनम् BVaky_3,14.410d न श्रुत्यैव विरोत्स्यते BVaky_2.75d न श्वादिभ्यो न रक्षति BVaky_2.312d नष्टरूपम् इवाख्यातम् BVaky_2.339a न सत्तयैव ते ऽर्थानाम् BVaky_1.57c न सत्त्वम् न च नास्तिता BVaky_3,1.21b न सन्त्य् अन्या विभक्तयः BVaky_3,14.550d न स प्रतिनिधीयते BVaky_3,7.26d न स प्रधानभूतस्य BVaky_2.336c न सम्यग् वापि कुत्सितः BVaky_3,14.4b न सर्वत्र स्वभावतः BVaky_3,14.309d न सर्वं तुल्यलक्षणं BVaky_2.3d न सर्वः प्रत्ययस् तस्मिन् BVaky_2.286c न सर्वे भेदहेतवः BVaky_3,5.4b न सर्वेष्व् एकधर्मता BVaky_3,12.12d न स शब्दस्य विषयः BVaky_2.120c न संख्याम् अवलम्बते BVaky_3,1.82d न संख्यायां न संख्येये BVaky_3,11.23a न संख्या साधनत्वेन BVaky_3,1.66c न संबन्धस्य वाचकः BVaky_2.204b न संभवति सिद्धत्वे BVaky_3,8.45c न संविधानां कृत्वापि BVaky_2.322a न संसृष्टं विभक्तं वा BVaky_3,2.12c न संस्थानम् अपेक्षते BVaky_3,1.41b न सूत्रे न च विग्रहे BVaky_3,14.467b न सो ऽर्थस्याभिधायकः BVaky_1.183d न सो ऽर्थः प्रतिषिध्यते BVaky_3,14.288d न सो ऽस्ति प्रत्ययो लोके BVaky_1.131a न स्यात् तत्रात्मनेपदम् BVaky_3,12.26d न स्यात् तेनात्र सम्शयः BVaky_3,14.391d न स्यात् प्रतिनिधिस् तथा BVaky_2.65d न स्यात् प्रत्ययलक्षणात् BVaky_3,14.122b न स्यात् प्राप्तविभाषासौ BVaky_3,12.25c न स्याद् अतिशयस् तथा BVaky_3,7.74d न स्याद् अत्यन्तभूतत्वम् BVaky_3,9.95c न स्याद् भेदः पदत्रये BVaky_3,14.61b न स्वशक्तिः पदार्थानां BVaky_2.438c न स्वार्थस्य प्रकाशकः BVaky_2.403b न हि प्रतीयमानेन BVaky_2.100c न हि ब्राह्मण इत्य् अत्र BVaky_3,14.501a न हि भिन्नम् अभिन्नं वा BVaky_3,9.6c न हि वस्तु व्यवस्थितम् BVaky_3,7.91b न हि संशयरूपे ऽर्थे BVaky_3,3.23a न ह्य् अन्वाख्यायके शास्त्रे BVaky_2.363c न ह्य् अभावस्य सद्भावे BVaky_3,3.74a न ह्य् आत्मा कस्य चिद् भेत्तुं BVaky_3,9.34c नाकाङ्क्षा विनिवर्तते BVaky_2.430d नाग इत्य् अपदिश्यते BVaky_3,8.31d 'नागमेष्व् अनिबन्धनः BVaky_1.153d नात्यन्तम् अभिधीयते BVaky_1.168d नात्यन्ताय मिमीते यत् BVaky_3,14.388a नात्र कश्चित् प्रतीयते BVaky_3,3.27d नात्रोपाख्यायते तत्त्वम् BVaky_2.425c नादभेदाद् विभज्यते BVaky_1.104d नादस्य क्रमजातत्वान् BVaky_1.49a नादा वृत्तेर् विशेषकाः BVaky_1.108d नादैर् आहितबीजायाम् BVaky_1.86a नाधिक्यम् उपमाने ऽस्ति BVaky_3,14.543c नानर्थिकाम् इमां कश् चिद् BVaky_1.29a नाना चित्रा इति यथा BVaky_3,14.241a नानात्मकानाम् एकत्वं BVaky_2.436c नानात्वव्यवहारिणः BVaky_2.409b नानात्वस्यैव संज्ञानम् BVaky_2.411a नानात्वं च विपर्यये BVaky_2.436d नानात्वं चावहीयेत BVaky_3,6.28c नानात्वं चेन् न कल्पयेत् BVaky_3,6.28b नानात्वं जनयन्तीव BVaky_3,13.29c नानात्वं वेति कल्पने BVaky_3,6.24b नानात्वाभिनिवेशिनः BVaky_3,13.29b नानात्वेनेव गृह्यते BVaky_3,14.405d नानाद्रव्यव्यवस्थितम् BVaky_3,9.28b नानाभूते ऽपि वृत्तः सन् BVaky_3,14.241c नानारूपेषु तद्रूपं BVaky_2.96c नानार्थसमवेतयोः BVaky_3,9.27b नानिमित्ता हि शब्दस्य BVaky_3,14.274c नानुगृह्णाति तान् असौ BVaky_2.388d नानुप्राप्तो निमित्तिना BVaky_3,14.90b नानुमानेन बाधते BVaky_1.38d नान्यत्र विधिर् अस्तीति BVaky_3,1.60a नान्यथा प्रतिपत्तव्यं BVaky_2.323c नान्यद् अर्थस्य लक्षणम् BVaky_2.330d नान्यः शब्दो ऽस्ति वाचकः BVaky_2.50b नान्या संज्ञा प्रतीयते BVaky_2.355b नान्येनाभिप्रकाश्यते BVaky_3,1.106b नापत्ये नियमो भवेत् BVaky_3,14.83d नापरस् तत्र दृश्यते BVaky_3,3.16d नापाय इति गम्यते BVaky_3,7.143b नापि क्रियापदाक्षेपि BVaky_2.204c नापि भेदो ऽवधार्यते BVaky_3,1.102d नापेक्षते निमित्तं च BVaky_3,5.7a नाभाव उपपद्यते BVaky_3,3.67d नाभावे व्यवतिष्ठते BVaky_3,3.86b नाभावो जायते भावो BVaky_3,3.61a नाभिधानं स्वधर्मेण BVaky_3,3.4a नाभिमन्येत सत्यतः BVaky_3,14.77d नाभेद उपजायते BVaky_3,14.119b नाभेदः प्रतिपूर्वयोः BVaky_3,12.13b नाभेदेन न भेदेन BVaky_3,14.387a नामशब्दाः प्रवर्तन्ते BVaky_3,8.30c नामाख्यातवद् इष्यते BVaky_3,14.338b नामाख्यातसरूपा ये BVaky_2.318a नाम्नां सत्त्वप्रधानता BVaky_2.343b नार्थवत्ता पदे वर्णे BVaky_2.402a नार्थाच् छब्दस्य सांनिध्यं BVaky_2.338c नार्थे न बुद्धौ संबन्धो BVaky_2.241c नार्थो योगेन विद्यते BVaky_3,14.539b नालब्धक्रमया वाचा BVaky_1.89c नालिकादिपरिग्रहात् BVaky_2.111b नालिकाविवराश्रिते BVaky_3,9.70b नालिकासलिलादिषु BVaky_3,9.64b नावश्यम् अभिधेयेषु BVaky_3,3.36a नावश्यम् अवतिष्ठते BVaky_2.38d नावश्यं तादृशो भवेत् BVaky_3,14.133d नावश्यं ते ऽभिसंबद्धाः BVaky_2.333c नावश्यं विषयत्वेन BVaky_3,13.31a नाशः संस्त्यानम् इत्य् अपि BVaky_3,13.27b नाश्रितं तच् च लौकिकम् BVaky_3,14.320d नास्ति तेन क्रियाश्रुतेः BVaky_3,14.519d नास्ति यस्य स्वरूपं तु BVaky_2.420c नास्ति व्याकरणाद् ऋते BVaky_1.13d नास्तीत्य् अप्य् अपदे नास्ति BVaky_3,7.109c नास्त्य् उत्तरपदे पुनः BVaky_3,14.121d निकृष्टात् तमबादयः BVaky_3,14.160b निकृष्टेनाधिकेन वा BVaky_3,5.6d निघातादिव्यवस्थार्थं BVaky_2.3a नित्य एव तु संबन्धो BVaky_2.366c नित्यत्वान् न विरुध्यते BVaky_3,10.7d 'नित्यत्वान् नाभिधीयते BVaky_3,1.47d नित्यत्वे कृतकत्वे वा BVaky_1.28a नित्यत्वे समुदायानां BVaky_2.56a नित्यम् आगन्तुभिर् मलैः BVaky_1.168b नित्यम् एकं विभु द्रव्यं BVaky_3,9.1c नित्यम् एवानवस्थितम् BVaky_2.138d नित्यम् एवाभिधीयते BVaky_3,2.6d नित्यसंबन्धिनां दृष्टं BVaky_2.157c नित्यस् तत्र कथं कार्यं BVaky_2.59c नित्यं युक्तवद् इष्यते BVaky_3,14.595d नित्यं सर्वः प्रयुज्यते BVaky_3,14.48b नित्यः सदसदात्मकः BVaky_3,3.87b नित्याधीनस्थितित्वाच् च BVaky_3,9.10c नित्यानित्येषु जातयः BVaky_3,1.26b नित्याव् एवोपवर्णितौ BVaky_3,1.2d नित्यासत्त्वाभिधायित्वात् BVaky_3,14.518c नित्याः खरणसादयः BVaky_2.364b नित्याः शब्दार्थसंबन्धास् BVaky_1.23a नित्याः षट् शक्तयो ऽअन्येषां BVaky_3,7.35a नित्ये ऽनित्ये ऽपि वाप्य् अर्थे BVaky_3,3.38a नित्ये ऽर्थे नोपपद्यते BVaky_3,9.97d नित्येषु च कुतः पूर्वं BVaky_2.22a निदेशस्थायितादयः BVaky_3,14.516b निपाता द्योतकाः के चित् BVaky_2.192a निपातो लिङ्गसंख्याभ्यां BVaky_3,14.204c निमित्ततुल्या गोदादौ BVaky_3,14.155c निमित्तत्वं तदोपैति BVaky_3,14.492c निमित्तत्वं प्रतीयते BVaky_3,14.609b निमित्तत्वं स्थितिर् मता BVaky_3,13.18b निमित्तत्वाय कल्पते BVaky_1.67d निमित्तत्वाय कल्पते BVaky_3,7.69d निमित्तत्वाय कल्पते BVaky_3,14.221d निमित्तत्वाय कल्पते BVaky_3,14.239d निमित्तत्वेन गम्यन्ते BVaky_3,14.441c निमित्तत्वे विवक्षिते BVaky_3,8.29d निमित्तदर्शनाद् अर्थे BVaky_3,13.30c निमित्तनियमः शब्दात् BVaky_3,7.158a निमित्तभावः साधुत्वे BVaky_3,13.24c निमित्तभावो भावानाम् BVaky_3,7.14a निमित्तभूताः साधुत्वे BVaky_3,4.2a निमित्तभेदात् प्रक्रान्ते BVaky_2.283a निमित्तभेदात् सर्वत्र BVaky_1.176c निमित्तभेदाद् एकस्य BVaky_2.250c निमित्तभेदाद् एकैव BVaky_3,7.37a निमित्तम् अनुरुध्यते BVaky_3,14.241b निमित्तम् अपि चास्यार्थः BVaky_3,14.207c निमित्तम् अब्बिधेयं वा BVaky_3,14.236c निमित्तम् आश्रयत्वेन BVaky_3,14.168a निमित्तम् एकम् इत्य् अत्र BVaky_3,11.27a निमित्तवति बुद्धेश् च BVaky_3,14.90c निमित्तव्यतिरेकेण BVaky_3,11.28c निमित्तं कालम् एवाहुर् BVaky_3,9.3c निमित्तं किं चिद् इष्यते BVaky_2.170d निमित्तं गुणयोः स्थितम् BVaky_3,14.379d निमित्तं तत्र मुख्यं स्यान् BVaky_2.267c निमित्तं त्व् अवतिष्ठते BVaky_3,14.116d निमित्तं द्वित्वजन्मनि BVaky_3,11.16b निमित्तं नियतं लोके BVaky_1.101c निमित्तं पुण्यपापयोः BVaky_3,1.45d निमित्तं पुनर् अन्यत्र BVaky_3,14.405c निमित्तं यच् च दृश्यते BVaky_2.289b निमित्तं लिङ्गसंख्ययोः BVaky_3,14.167b निमित्तं व्यवतिष्ठते BVaky_3,13.31b निमित्तं स विभक्त्यर्थः BVaky_3,14.235c निमित्तं संज्ञयोस् तत्र BVaky_3,7.146c निमित्तं संप्रचक्षते BVaky_3,7.152d निमित्तं हेतुर् इष्यते BVaky_3,7.24b निमित्तात् कैश् चिद् इष्यते BVaky_2.255b निमित्तात् तत् प्रकल्पते BVaky_3,14.451b निमित्तात् तद्वतो ऽर्थस्य BVaky_3,14.341c निमित्तात् संशयस्य वा BVaky_3,14.281b निमित्तात् स्मृतिम् आदधत् BVaky_2.215b निमित्तानुविधानं च BVaky_3,14.309c निमित्तानुविधाने च BVaky_3,14.205a निमित्तानुविधाने च BVaky_3,14.310a निमित्तानुविधायित्वात् BVaky_3,14.24c निमित्तानुविधायित्वात् BVaky_3,14.240c निमित्तानुविधायित्वाद् BVaky_3,14.154a निमित्तानुविधायित्वाद् BVaky_3,14.201c निमित्तानुविधायिनः BVaky_3,14.308b निमित्तान्तरहेतुकः BVaky_3,14.454b निमित्तापेक्षणं तेषु BVaky_2.365c निमित्तावधिसंकरैः BVaky_2.171d निमित्तावस्थम् एवातस् BVaky_3,14.144c निमित्तासंनिधाव् अपि BVaky_2.370d निमित्ती गौण इष्यते BVaky_2.267d निमित्ते प्रत्ययः पूर्वो BVaky_3,14.90a निमित्तेभ्यः प्रवर्तन्ते BVaky_3,7.124a निमित्ते श्रुत्यपाश्रयात् BVaky_1.142b निमित्ते सति लौकिकी BVaky_2.370b निमित्तैर् अभिसंबन्धाद् BVaky_3,14.13a निमित्तैर् अव्यवस्थितैः BVaky_2.137b निमित्तैर् विकृतो ध्वनिः BVaky_1.97b निमित्तैर् व्यपदिश्यन्ते BVaky_3,14.145c नियतग्रहणा लोके BVaky_3,7.11c नियतं दिशि दर्शनम् BVaky_3,6.11b नियतं न स कार्यभाक् BVaky_1.62b नियतं यच् च साधनम् BVaky_2.125b नियतं साधने साध्यं BVaky_2.47a नियता चाद्युदात्तता BVaky_3,10.6b नियताधारसाधना BVaky_2.418b नियता यान्त्य् अभिव्यक्तिं BVaky_2.317c नियतासु विभक्तिषु BVaky_3,14.548d नियतास् तदुपाधयः BVaky_3,3.6d नियतास् तु प्रयोगा ये BVaky_2.125a नियताः शब्दशक्तयः BVaky_2.168d नियताः शब्दशक्तयः BVaky_3,12.14d नियताः साधनत्वेन BVaky_2.275a नियतैर् एव युज्यते BVaky_3,14.319b नियतो न प्रयुज्यते BVaky_3,14.534b नियतो बुद्धिषु क्रमः BVaky_1.94d नियतो विषयो यतः BVaky_3,14.59d नियतौ विषयान्तरे BVaky_2.178b नियमद्योतनार्था वाप्य् BVaky_2.245a नियमस् तत्र न त्व् एवं BVaky_2.167c नियमस् त्व् अवतिष्ठते BVaky_3,1.75d नियमः क्वचिद् एव यः BVaky_3,3.8b नियमः पुण्यपापयोः BVaky_3,3.30d नियमः प्रतिषेधश् च BVaky_2.351a नियमः संप्रकाशते BVaky_2.47d नियमाच् छेष इष्यते BVaky_3,7.72d नियमात् कर्मसंज्ञायाः BVaky_3,7.127c नियमार्था पुनः श्रुतिः BVaky_2.64b नियमार्था पुनः श्रुतिः BVaky_3,1.89b नियमार्था पुनः श्रुतिः BVaky_3,14.432d नियमार्था श्रुतिर् भवेत् BVaky_2.244d नियमार्थो ऽयम् उच्यते BVaky_3,14.557b नियमेन प्रकृष्यते BVaky_3,5.6b नियमेन प्रतीयते BVaky_2.276d नियमेन प्रतीयते BVaky_3,14.84d नियमेन व्यपेक्षते BVaky_2.161d नियमेन व्यवस्थिता BVaky_1.98b नियमे वाभिधाने वा BVaky_3,14.536c नियमो न तु वस्तुनि BVaky_3,7.103b नियमो नुट्शबादिषु BVaky_2.167d नियोगभेदान् मन्यन्ते BVaky_2.408c निरपेक्षः प्रवर्तते BVaky_2.158b निराकाङ्क्षस्य सर्वतः BVaky_2.9b निराकाङ्क्षाणि निर्वृत्तौ BVaky_2.352a निरात्मकानाम् उत्पत्तौ BVaky_3,3.8a निराधारप्रवृत्तौ च BVaky_2.244a निरीहेष्व् अपि भावेषु BVaky_3,7.8c निरुक्तिर् नावतिष्ठते BVaky_2.26d निरुपाख्यं फलं यथा BVaky_2.234b निरुपाख्ये प्रकल्पिताः BVaky_3,3.66b निरुपाख्यो ऽपि कल्पते BVaky_3,14.262d निर्घोषैव गरीयसी BVaky_1.164d निर्ज्ञातद्रव्यसंबन्धे BVaky_3,1.72a निर्ज्ञातपरिमाणा सा BVaky_3,9.77c निर्ज्ञातशक्तेर् द्रव्यस्य BVaky_1.33a निर्ज्ञातसाधनाधारे BVaky_3,14.293a निर्ज्ञातार्थं पदं यच् च BVaky_2.72a निर्ज्ञातो ऽर्थो विशेषणम् BVaky_3,14.7b निर्णयत्वेन निर्णयः BVaky_3,3.24b निर्दिशन्त्य् एव लौकिकाः BVaky_3,3.85b निर्दिश्यन्त उपाधयः BVaky_3,14.470d निर्दिष्टविषयं किं चिद् BVaky_3,7.136a निर्दिष्टास् ते प्रकृत्यर्थाः BVaky_2.231c निर्देशश् चान्यथा शास्त्रे BVaky_3,10.7c निर्देशं प्रति या संख्या BVaky_3,1.59c निर्देशे चरितार्थत्वाल् BVaky_3,8.61a निर्देशे लिङ्गसंख्यानां BVaky_2.307a निर्देशो ऽयं विचार्यते BVaky_3,14.434d निर्धारणादिविषये BVaky_3,14.42a निर्धारणे विभक्ते यो BVaky_3,7.147a निर्भागस्य प्रकाशस्य BVaky_2.93c निर्भागात्मकता तुल्या BVaky_3,6.15a निर्भागेणैव चेतसा BVaky_2.93d निर्भागेष्व् अभ्युपायो वा BVaky_1.95c निर्भासोपगमो यो ऽयं BVaky_3,9.46a निर्भुक्ते ऽपि कृतादिभिः BVaky_3,14.66b निर्मन्थनं यथारण्योर् BVaky_2.300a निर्वर्त्त्यमानं यत् कर्म BVaky_3,1.27a निर्वर्त्यत्वं प्रचक्षते BVaky_3,7.47d निर्वर्त्यत्वात् प्रधानता BVaky_3,9.99b निर्वर्त्यं च विकार्यं च BVaky_3,7.45a निर्वर्त्यं च विकार्यं च BVaky_3,7.48c निर्वर्त्यादिषु तत् पूर्वम् BVaky_3,7.54a निर्वर्त्यो वा विकार्यो वा BVaky_3,7.79a निर्वृत्तिरूपम् एकस्य BVaky_3,9.86a निर्वृत्तिरूपं निर्वृत्तेः BVaky_3,9.88c निर्वृत्ते वा विरोधिनि BVaky_3,9.92b निवर्तते यद् वचनं BVaky_3,14.129c निवर्तमाने कर्मत्वे BVaky_3,7.56c निवर्त्येत स्थिता कथम् BVaky_2.242d निवर्त्ये ऽथ समुच्चिते BVaky_3,14.192b निवृतभेदा सर्वैव BVaky_2.454a निवृत्त इव दृश्यते BVaky_3,9.82b निवृत्तप्रेषणं कर्म BVaky_3,7.56a निवृत्तप्रेषणं कर्म BVaky_3,7.63a निवृत्तप्रेषणाद् धातोः BVaky_3,7.60c निवृत्तः क्वावतिष्ठताम् BVaky_2.15d निवृत्तिप्रभवाश् चैव BVaky_3,9.43c निवृत्तिर् द्योत्यते नञा BVaky_3,14.251b निवृत्तिश् चोपदिश्यते BVaky_2.324d निवृत्तेर् अवतिष्ठते BVaky_2.241d निवृत्ते ऽवयवस् तस्मिन् BVaky_3,14.274a निवृत्तौ चरितार्थत्वात् BVaky_3,1.89c निवृत्त्यनुगमः कृतः BVaky_3,14.51d निवृत्त्यर्था श्रुतिर् येषां BVaky_3,14.489a निवृत्त्यात्मनि वा स्थितः BVaky_2.427b निश्रिताः स्वविकल्पजाः BVaky_1.8b निष्क्रमं निर्निबन्धनम् BVaky_3,9.26b निष्क्रमा निरुपाश्रयाः BVaky_3,6.14b निष्क्रियो ऽपि प्रयुज्यते BVaky_3,7.76d निष्ठा चेत्य् अभिधीयते BVaky_3,9.33b निष्ठायां कर्मविषया BVaky_3,7.160a निष्पत्ताव् अवधिः कश् चित् BVaky_3,9.109a निष्पत्तिमात्रे कर्तृत्वं BVaky_3,7.18a निष्पदौ भूतकालता BVaky_3,9.107b निस्कृष्टेष्व् अपि भेदेषु BVaky_3,14.190a नीदुहिप्रकृतौ च यत् BVaky_3,7.77b नीलम् उत्पलम् इत्य् अत्र BVaky_3,14.466a नीलादिभिः समाख्यानं BVaky_2.8c नीलोत्पलाद्य् अपि तथा BVaky_3,14.54c नीहाराभ्रसमावृताः BVaky_3,14.302b नेच्छानिमित्ताद् इच्छावान् BVaky_3,1.94a नेन्द्रियाणां प्रकाश्ये ऽर्थे BVaky_1.58c नेयम् एवाभिधीयते BVaky_3,3.27b नेष्टस्वार्थस्य वाचकः BVaky_3,14.424d नैकत्वम् अस्त्य् अनानात्वं BVaky_3,6.26a नैकत्वं नापि नानात्वं BVaky_3,1.21a नैकत्वं व्यवतिष्ठेत BVaky_3,6.28a नैकदेशसरूपेभ्यस् BVaky_2.358c नैकदेशो विभाष्यते BVaky_3,14.59b नैको न चाप्य् अनेको ऽस्ति BVaky_3,9.7a नैतद् वाक्यं विवक्ष्यते BVaky_3,3.25b नैति भावो ऽनुपाख्यताम् BVaky_3,3.61b नैरात्म्याद् वा व्यवस्थितम् BVaky_2.437b नैव चास्ति तलं व्योम्नि BVaky_2.140c नैव तत्राद्रियामहे BVaky_3,1.85d नैवं कश् चन दृश्यते BVaky_3,14.598d नैवंजातीयकं शास्त्रे BVaky_3,14.414c नैवं तित्तिरिकल्माष्याम् BVaky_3,14.411c नैवाधिकत्वं धर्माणां BVaky_2.272a नैवान्येनाभिसंबन्धं BVaky_2.460c नैवावास्थित निश्चयः BVaky_2.483d नैवास्ति नैव नास्तीति BVaky_3,8.32a नैषां सत्ताम् अनुद्गृह्य BVaky_3,9.23c नोच्यते तेन शब्देन BVaky_3,11.29c नोपकारस्य वाचकः BVaky_2.438b नोपजायत इत्य् एके BVaky_2.208c नोपमानस्य संभवः BVaky_3,14.364d नोपमार्थो ऽस्ति कश् चन BVaky_3,14.440d नोपश्लेसः स्मृतेर् अपि BVaky_3,14.91b नोपात्तं त्यजते क्व चित् BVaky_3,14.476d न्यक्कर्तृषु च गर्गेषु BVaky_3,14.162a न्यक्कारिणि तथा गार्ग्ये BVaky_3,14.161c न्यक्कारिणि स्युर् उत्कृष्टे BVaky_3,14.160c न्यक्तायाम् अपि संपूर्णैः BVaky_3,7.20c न्यग्भावना न्यग्भवनं BVaky_3,7.59a न्यग्भावना न्यग्भवनं BVaky_3,7.59c न्यग्भावस् त्व् एव कर्तरि BVaky_3,7.95b न्यग्भावापादनाद् अपि BVaky_3,7.101b न्यग्रोधे प्लक्षता यथा BVaky_3,12.21d न्यायप्रस्थानमार्गांस् तान् BVaky_2.487a न्यायेनायुक्तम् इत्य् अत्र BVaky_3,14.457c न्यायेनैवोपपद्यते BVaky_3,1.87d न्याय्यं तस्याश् च वर्ण्यते BVaky_3,14.317d न्यूनता वा प्रयोजिका BVaky_2.272b न्यूनेषु च समाप्तार्थम् BVaky_3,8.56a पक्तिः करणरूपं तु BVaky_2.433c पक्त्वा भुज्यत इत्य् अत्र BVaky_3,7.85a पक्षे स्त्रीप्रत्ययस्य च BVaky_3,14.421b पचाव् अनुक्तं यत् कर्म BVaky_3,7.83a पचिक्रियां करोतीति BVaky_2.433a पचिरूपादिभेदवत् BVaky_3,8.63d पचिसिध्यतिवद् विदुः BVaky_3,7.57b पचिस् तत्रात्मनेपदम् BVaky_3,12.20b पञ्चपूल्यादिषु तथा BVaky_3,14.597c पञ्चाला इति दृश्यते BVaky_3,14.478b पञ्चालानां प्रदेशो ऽपि BVaky_3,14.480a पञ्चालान् कुरुभिर् यदा BVaky_3,7.4b पटादीनां विशेषकाः BVaky_3,14.487d पटावयववृत्तास् तु BVaky_3,14.488a [पट्वीमृद्व्योः समासे तु BVaky_3,14.28a पठ्यते किं चिद् एव तु BVaky_2.259b पततीत्य् अभिधीयते BVaky_3,8.57b पतिमाणम् अनर्थकम् BVaky_3,14.127d पदकाले प्रकाशते BVaky_2.186d पदग्रहणपूर्वकम् BVaky_2.239b पदत्वे सति केवलाः BVaky_2.194b पदप्रकृतिभावश् च BVaky_2.58a पदभागा इव स्थिताः BVaky_2.11d पदभेदे ऽपि वर्णानाम् BVaky_1.72a पदम् अन्यच् च विद्यते BVaky_1.73b पदम् अन्यत् प्रयुज्यते BVaky_2.35d पदम् अन्यत् प्रयुज्यते BVaky_3,14.417d पदम् आद्यं पृथक् सर्वं BVaky_2.2a पदयोर् उपजायते BVaky_3,14.6b पदरूपम् च यद् वाक्यम् BVaky_2.412a पदवाच्यो यथा नार्थः BVaky_2.216a पदस्यार्थम् अतो विदुः BVaky_2.53d पदस्योच्चारणाद् अर्थो BVaky_2.63a पदं चेत् स्यद् अवाचकम् BVaky_2.87d पदं तस्यां प्रयुज्यते BVaky_3,14.36b पदं यथैव वृक्षादि BVaky_3,14.54a पदं लक्षणदर्शनात् BVaky_2.59d पदं वाक्ये पदे धातुर् BVaky_3,14.76c पदं सापेक्षम् इत्य् अपि BVaky_2.2b पदं स्वार्थादयः सर्वे BVaky_3,14.1c पदाख्या वाक्यसंज्ञा च BVaky_2.52c पदात् ताभ्यां पदं तथा BVaky_3,14.79b पदानाम् अर्थयुक्तानां BVaky_2.206a पदानाम् उपपद्यते BVaky_2.10d पदानां प्रविभागेन BVaky_2.247c पदानां संहिता योनिः BVaky_2.58c पदानि वाक्ये तान्य् एव BVaky_2.28a पदान्तरसरूपाश् च BVaky_2.11c पदान्तरस्थस्यार्थस्य BVaky_3,14.204a पदाम्नायश् च यद्य् अन्यः BVaky_2.59a पदार्थदर्शनं तत्र BVaky_2.217c पदार्थप्रत्ययो यथा BVaky_2.60b पदार्थरूपभेदेन BVaky_2.442c पदार्थव्यक्तिकल्पने BVaky_2.115b पदार्थस्यागतिर् भवेत् BVaky_3,14.225d पदार्थः प्रविभज्यते BVaky_2.86d पदार्थः समवस्थितः BVaky_3,14.273b पदार्थः सहवृत्तिषु BVaky_2.61d पदार्था न तु वस्तुतः BVaky_2.440b पदार्थानाम् अपोद्धारे BVaky_3,1.2a पदार्थानुपघातेन BVaky_3,14.269a पदार्थानुपघातेन BVaky_3,14.272a पदार्थाभ्युच्चये त्यागाद् BVaky_2.34c पदार्थास्तित्वकल्पने BVaky_2.34b पदार्थाः समवस्थिताः BVaky_3,1.11d पदार्थीकृत एवान्यैः BVaky_3,3.12a पदार्थेनार्थवन्ति वा BVaky_2.55b पदार्थे वर्तते कथम् BVaky_3,14.274b पदार्थेषूपजायते BVaky_2.414b पदार्थेष्व् अविभाविताः BVaky_2.49b पदार्थेष्व् अविभाविताः BVaky_2.51b पदार्थे समुदाये वा BVaky_2.442a पदार्थैर् उपपादिताम् BVaky_2.143d पदार्थैर् एव ते समाः BVaky_2.325d पदार्थैर् यः प्रतीयते BVaky_2.217b पदार्थैः परिकल्पितैः BVaky_3,3.88b पदार्थोपनिबन्धनाः BVaky_2.87b पदार्थो ऽपि तथा भवेत् BVaky_2.16b पदार्थौ सर्वशब्दानां BVaky_3,1.2c पदे न वर्णा विद्यन्ते BVaky_1.74a पदेश्व् एवम् असंवेद्यं BVaky_2.60c पदेषु समवस्थितः BVaky_2.248b पदेषु सहवृत्तिषु BVaky_2.61b पदैर् अनर्थकैर् एवं BVaky_2.413c पन्थानो ये व्यवस्थिताः BVaky_1.31b परतन्त्रस्य यल् लिङ्गम् BVaky_3,13.6a परतन्त्रास् तु चादयः BVaky_2.196d परतस् तत्र लक्षणम् BVaky_3,7.93d परतो नोपपद्यते BVaky_3,3.70b परतो भिद्यते सर्वम् BVaky_3,9.80a परतो वा निरूपणम् BVaky_3,3.52b परत्वे चापरत्वे च BVaky_3,11.4a परधर्मस्य न ह्य् अत्र BVaky_3,11.10c परधर्मो यथा गुणे BVaky_3,11.5b परमाणुम् अपण्डितः BVaky_2.236b परमाणोर् अभागस्य BVaky_3,6.13a परमाणोर् घटस्य च BVaky_3,6.15b परमार्थे तयोर् एष BVaky_3,6.26c परमार्थे तु नैकत्वं BVaky_3,7.39a परया बाध्यते ऽपरा BVaky_3,7.146d पररूपम् इव द्वयोः BVaky_2.101d पररूपेण भिद्यते BVaky_3,9.80d पररूपेण रूप्यते BVaky_3,1.105d परवल्लिङ्गता यतः BVaky_3,14.305b परश् चेन् न पदाद् असौ BVaky_3,10.6d परस् तु शब्दसंतानः BVaky_1.106c परस्मिन् साधनं मता BVaky_3,7.17b परस्मैपदम् अन्यत्र BVaky_3,12.20c parasyà"ngasya कर्मत्वान् BVaky_3,7.131c परं ब्रह्माधिगम्यते BVaky_1.22d परं वा परमार्थतः BVaky_2.22b पराङ्गभूतं सामान्यं BVaky_3,1.82a परानाकाङ्क्षशब्दकम् BVaky_2.4b परापरत्वे मूर्तिनां BVaky_3,6.4a परापेक्षे यथा भावे BVaky_3,14.407a परार्थ इति कल्पना BVaky_3,14.336d परार्थत्वेन शेषत्वं BVaky_3,14.7c परार्थं शेषभावं यो BVaky_3,14.136a परार्थानुगमात्मके BVaky_3,14.64b परिकल्पेषु मर्यादा BVaky_3,3.65c परिगृह्य श्रुतिं चैकां BVaky_2.109a परिच्छिन्नपरिग्रहः BVaky_3,14.185b परिच्छिन्नो ऽवसीयते BVaky_2.237b परिच्छेदः कथं भवेत् BVaky_3,9.27d परिच्छेदाद् धि सादृश्यम् BVaky_3,14.389c परिच्छेदे ऽनुना कृते BVaky_2.203b परिछिन्ने प्रवर्तते BVaky_3,14.247b परितस् तु परिच्छिन्नं BVaky_3,8.12c परिपाकैर् अयत्नजाः BVaky_2.148b परिमाणम् न विद्यते BVaky_3,14.180b परिमाणविकल्पेन BVaky_3,9.66c परिमाणं क्रियावताम् BVaky_3,9.1d परिमाणं च यत् तयोः BVaky_3,6.15d परिमाणं स्वभावतः BVaky_3,14.1.26b परिमाणाधिके तत्र BVaky_3,14.86c परिस्पन्दम् अथापरे BVaky_3,9.76b परेषाम् असमाख्येयम् BVaky_1.35a परेषां प्रतिपादने BVaky_2.407d परोपकारतत्त्वानां BVaky_3,11.7a पर्यर्थं यतशक्तयः BVaky_1.155b पर्याया इव लौकिकाः BVaky_2.332b पर्याया इव साधवः BVaky_1.178b पर्याये व्यवतिष्ठते BVaky_2.251b पर्युदासस् तथार्थवान् BVaky_2.447d पर्युदासे तु नियतं BVaky_3,14.291c पर्युदासो ऽयम् अत्र तु BVaky_2.84b पर्वताद् आगमं लब्ध्वा BVaky_2.486a पर्वतादिसरूपाणां BVaky_1.103c पर्वतादिस्थितिस् तस्मात् BVaky_3,9.80c पवित्रं सर्वविद्यानाम् BVaky_1.14c पशुना न प्रकल्पेत BVaky_3,1.62c पशू रुद्र इव ह्य् एताव् BVaky_3,14.592c पशोर् नास्ति विरोधिनी BVaky_3,1.71b पश्यति ब्राह्मणम् इव BVaky_3,14.526c पश्यन्ति तद्वद् एकेन BVaky_2.401c पश्यन्त्य् आर्षेण चक्षुषा BVaky_1.38b पश्यन्त्याश् चैतद् अद्भुतम् BVaky_1.159b पश्वन्तरम् अनर्थकम् BVaky_3,1.64d पश्वन्तरम् उपादेयम् BVaky_3,1.63c पश्वादिषु विभज्यते BVaky_2.459d पाकादयस् तृतीयान्ताः BVaky_3,14.437a पाकादेर् अप्रयोगे तु BVaky_3,14.600c पाकौ पाका इति यथा BVaky_3,14.344a पाचकादिपदस्था चेन् BVaky_3,14.253a पाचके पचतिस् तथा BVaky_3,14.78b पाठः कदा चित् कर्तव्यस् BVaky_3,14.495c पाठाद् यैर् अविभक्तित्वं BVaky_3,14.587a पाठे ऽन्यैर् उपवर्ण्यते BVaky_2.260b पातागमनयोः काक- BVaky_3,14.612c पात्रादिभेदान् नानात्वं BVaky_2.389a पाद्यवत् सा विभागेन BVaky_2.378a पारतन्त्र्यं तथा स्थितौ BVaky_3,9.22b पारंपर्याद् अपभ्रंशा BVaky_1.181a पारार्थ्यम् अविवक्षितम् BVaky_3,12.23b पारार्थ्यस्याविशिष्टत्वान् BVaky_2.338a पिकादि यद् अविज्ञातं BVaky_2.72c पितृरक्षःपिशाचानां BVaky_1.36c पित्रोः कर्तृत्वम् उच्यते BVaky_3,7.19b पीतं न गमयेत् स्वर्गं BVaky_1.154c पीयूषापूर्यमाणापि BVaky_1.168a पुण्यं रूपं प्रजापतेः BVaky_1.126d पुत्रस्य जन्मनि यथा BVaky_3,7.19a पुत्रस्यार्थः प्रधानत्वं BVaky_3,8.51c पुत्रादिषु न विद्यते BVaky_3,14.516d पुत्रादौ गुणशब्देभ्यः BVaky_3,14.511c पुत्रीयतौ न पुत्रो ऽस्ति BVaky_3,14.70a पुत्रीयायां क्रियान्तरम् BVaky_3,14.72b पुत्रेण तुल्यः कपिल BVaky_3,14.507c पुनर् एवावलम्बते BVaky_3,6.19d पुनर् नोपैति दर्शनम् BVaky_3,9.55d पुनर् वाक्ये तम् एवार्थम् BVaky_2.239c पुनर् विपरिवर्तते BVaky_3,9.53d पुनर् विभजते वक्ता BVaky_3,7.4c पुनश् च कर्मभावेन BVaky_3,3.45c पुनश् च प्रतिसंहारे BVaky_3,14.89c पुनश् चाप्य् एकशब्दत्वं BVaky_3,14.359c पुनस् तेनोपदिश्यते BVaky_3,14.576d पुनः प्रत्यवमर्शेन BVaky_3,14.312c पुरस्तात् तद् विचारितम् BVaky_3,14.345d पुराणैर् आगमैर् विना BVaky_2.490b पुराराद् इति भिन्ने ऽर्थे BVaky_2.268a पुरुशादिविपर्ययः BVaky_3,10.7b पुरुषस्य विपर्यये BVaky_3,7.120b पुरुषार्थे ऽवतिष्ठते BVaky_3,14.429b पुरुषेण कथंचन BVaky_3,3.38b पुरुषेषु व्यवस्थिता BVaky_1.126b पुरुषे षोडशकले BVaky_1.169c पुरुषेष्व् अनवस्थिताः BVaky_3,14.98d पुरुषो न तु वर्तते BVaky_3,10.2d पुरोडाशाभिधानं च BVaky_3,12.22a पुष्पादिषु तथा वाक्ये BVaky_2.89c पुंल्लिङ्गेन विशेषणम् BVaky_3,14.506b पुंवद् इत्य् अस्य दर्शनात् BVaky_3,14.588b पुंवद्भावस्य सिद्ध्यर्थं BVaky_3,14.421a पुंवद्भावो न सिध्यति BVaky_3,6.10b पुंवद्भावो न सिध्यति BVaky_3,14.418d पुंवद्भावो भविष्यति BVaky_3,14.419b पुंशब्दे स्त्र्यभिधायिनि BVaky_3,14.152d पूजोपाधिश् च यो दृष्टः BVaky_3,14.432a पूज्यते कुत्सितत्वेन BVaky_3,14.5c पूर्वकायादिवद् भवेत् BVaky_3,14.477d पूर्वबुद्धिर् यतो दिक् सा BVaky_3,6.7c पूर्वभागस् तु यज् जातात् BVaky_3,8.29a पूर्वम् अस्येति षष्ठ्य् एव BVaky_3,6.21c पूर्वम् इत्य् अभिधीयते BVaky_3,6.9d पूर्वयोगेन सिध्यति BVaky_3,14.539d पूर्ववद्ग्रहणं प्राप्ते BVaky_3,12.15c पूर्वशब्दप्रयोगाच् च BVaky_3,14.476a पूर्वसूत्रे च यो विधिः BVaky_3,14.533b पूर्वसूत्रे विधीयते BVaky_3,14.537d पूर्वस्मात् प्रच्युता धर्माद् BVaky_3,1.39a पूर्वस्मिन् या क्रिया सैव BVaky_3,7.17a पूर्वस्यार्थस्य तेन स्याद् BVaky_2.396c पूर्वं पदेष्व् असंसृष्टो BVaky_2.249a पूर्वं बुद्धिः प्रवर्तते BVaky_1.93d पूर्वादिनां यथा षष्टेर् BVaky_3,6.11c पूर्वादिनां विपर्यासो BVaky_3,6.22a पूर्वापराणां धर्मेण BVaky_3,8.19c पूर्वाभ्याम् एव योगाभ्यां BVaky_3,14.552a पूर्वाम् अवस्थाम् आश्रित्य BVaky_3,14.566a पूर्वावस्थाम् अविजहत् BVaky_3,7.118a पूर्वां पूर्वां क्रियां प्रति BVaky_3,7.131b पूर्वेण न वतिर् भवेत् BVaky_3,14.538d पूर्वेण प्रत्ययो भवेत् BVaky_3,14.541d पूर्वेषां बहुधा मताः BVaky_2.116d पूर्वैर् अर्थैर् अनुगतो BVaky_2.415a पूर्वोक्तस्य विपर्यये BVaky_3,14.511d पूर्वोत्तरैस् तथा भागैः BVaky_3,8.11a पृच्छ्यादेर् लोड् विधीयते BVaky_3,7.126b पृथक्त्वाद् भिन्नलक्षणम् BVaky_3,7.39b पृथक्त्वेन प्रकल्पनम् BVaky_2.180b पृथक्त्वेनेव वर्तते BVaky_1.2d पृथक्त्वैकत्वरूपेण BVaky_3,7.39c पृथक् प्रत्यवभासन्ते BVaky_1.137c पृथक्स्थितपरिग्रहाः BVaky_1.21d पृथग् अप्रतिषिद्धत्वात् BVaky_2.386c पृथगर्थनिवेशिनाम् BVaky_2.424b पृथगर्थप्रकल्पने BVaky_2.192b पृथगर्थानुपातिनाम् BVaky_2.423b पृथग् द्वयोः श्रुतो ऽप्य् एष BVaky_3,14.424c पृथग् भाश्ये निदर्शिता BVaky_3,3.51d पृथङ्निविष्टतत्त्वानां BVaky_2.423a पृथिव्यादिष्व् अभिव्यक्तौ BVaky_3,1.41a पृथुप्रभृतयो नृपाः BVaky_3,14.554b पौर्वापर्यविनाकृताः BVaky_3,9.5d पौर्वापर्यविवर्जिते BVaky_3,2.18b पौर्वापर्यं न भिद्यते BVaky_3,14.81b पौर्वापर्यादिरूपेण BVaky_3,1.37c 'प्य् अर्थभेदो ऽभिधीयते BVaky_2.89d प्रकर्षस्याभिधायकः BVaky_3,14.3b प्रकर्षं प्रत्य् अनर्थकं BVaky_3,5.7d प्रकर्षे व्यापृतं यदि BVaky_3,5.7b प्रकर्षो नियमाभावात् BVaky_3,5.5c प्रकर्षो विद्यते नापि BVaky_3,5.3c प्रकल्पयति भावानां BVaky_3,11.3c प्रकल्पयति संनिधिम् BVaky_2.337d प्रकल्पिता यथा शास्त्रे BVaky_3,8.47c प्रकल्प्य बहुरूपताम् BVaky_3,14.18b प्रकल्प्यं विषयान्तरम् BVaky_3,14.459d प्रकारमात्रे वर्तित्वा BVaky_3,14.620c प्रकारवचनः कश् चित् BVaky_3,14.620a प्रकारवति संस्थितः BVaky_3,14.620b प्रकारः कैश् चिद् इष्यते BVaky_3,14.619b प्रकाराधारभेदेन BVaky_3,14.426a प्रकाराः सर्व एव वा BVaky_3,14.500b प्रकाशकप्रकाश्यत्वं BVaky_2.32a प्रकाशकानां भेदांश् च BVaky_1.102a प्रकाशते तदन्येषां BVaky_2.419c प्रकाशयते संनिधेः BVaky_2.301d प्रकाशं यम् उपासते BVaky_1.19d प्रकाशः प्रविभज्यते BVaky_2.7b प्रकाशान्तरकारणम् BVaky_1.47b प्रकाशे तत एव वा BVaky_3,8.33d प्रकाश्यो ऽर्थो ऽनुवर्तते BVaky_1.102b प्रकृतां ताम् अतस् त्यक्त्वा BVaky_3,14.547c प्रकृतिप्रत्ययादयः BVaky_2.10b प्रकृतिप्रत्ययादिवत् BVaky_3,1.1d प्रकृतिप्रत्ययार्थवत् BVaky_3,4.1d प्रकृतिप्रत्ययाव् ऊह्यौ BVaky_3,14.79a प्रकृतिर् वेति संशये BVaky_3,7.114b प्रकृतिश् चेत् तृतीयान्ता BVaky_3,14.462a प्रकृतिं प्राणिनां तां हि BVaky_3,6.18c प्रकृतिः परिणामिनी BVaky_3,7.47b प्रकृतिः प्रतिपद्यते BVaky_2.280b प्रकृतिः साधनानां सा BVaky_3,8.39a प्रकृतीनाम् न विद्यते BVaky_3,14.176b प्रकृतेर् अविशिष्टत्वात् BVaky_3,14.511a प्रकृतेस् तु विवक्षायां BVaky_3,7.48a प्रकृतेः स्याद् विपर्यये BVaky_3,6.19b प्रकृतेः स्याद् विलिङ्गता BVaky_3,14.160d प्रकृतौ प्रविलीनेषु BVaky_3,1.43a प्रकृतौ विनिवृत्तायां BVaky_2.229c प्रकृतौ समवस्थिता BVaky_3,14.125b प्रकृत्यर्थविशेषणे BVaky_3,14.520b प्रकृत्यर्थश् च यद्य् असौ BVaky_3,14.171b प्रकृत्यर्थश् च संस्त्यानं BVaky_3,14.175c प्रकृत्यर्थस्य यद्य् अपि BVaky_3,14.435b प्रकृत्यर्थानुवादिनः BVaky_2.191d प्रकृत्यर्थे विशिष्टे ऽपि BVaky_3,14.507a प्रकृत्यर्थो न कल्प्यते BVaky_3,11.30d प्रकृत्यर्थो हि नाधिकः BVaky_3,14.162d प्रकृत्या प्रत्ययेन वा BVaky_3,14.169d प्रकृत्युच्छेदसंभूतं BVaky_3,7.50a प्रकृष्ट इति शुक्लादि- BVaky_3,14.3a प्रकृष्टत्वं प्रतीयते BVaky_1.65d प्रकृष्टस्य प्रकर्षे तु BVaky_3,14.3c प्रक्रमानवधारणात् BVaky_2.414d प्रक्रमे जातिभागस्य BVaky_2.463c प्रक्रम्यते तदा ज्ञानं BVaky_3,3.24c प्रक्रम्यन्ते तथाविधाः BVaky_2.181d प्रक्रान्ता दर्शनादिका BVaky_2.271d प्रक्रान्ता प्रतिपत्तॄणां BVaky_2.418c प्रक्रान्ता माठराद् विना BVaky_2.349b प्रक्रान्तो ऽर्थो न गम्यते BVaky_3,3.25d प्रक्रिया जगतो यतः BVaky_1.1d प्रक्रियायां न विद्यते BVaky_3,6.23d प्रक्षालने शरावाणां BVaky_2.313a प्रख्या ताम् आकृतिं विदुः BVaky_3,1.19b प्रख्यायते न शुक्लादि- BVaky_3,14.103c प्रचयः परिकल्प्यते BVaky_3,9.35b प्रचयापचयात्मकः BVaky_1.106d प्रचयापचयौ गतः BVaky_3,9.31b प्रचयेन प्रचीयते BVaky_3,9.65b प्रचये भिद्यमाने तु BVaky_3,14.598a प्रचेतुं वापि शक्यते BVaky_3,9.34d प्रजापत्येषु सामर्थ्यात् BVaky_2.456c प्रज्ञया यन् निगृह्यते BVaky_3,9.39b प्रज्ञाया वाच एव वा BVaky_3,7.109b प्रज्ञा विवेकं लभते BVaky_2.489a प्रज्ञुसंज्ञ्वाद्यवयवैर् BVaky_2.220a प्रणीतो गुरुणास्माकम् BVaky_2.487c प्रतिक्रियं समाप्तत्वाद् BVaky_3,1.99a प्रतिद्रव्यम् अवस्थितम् BVaky_1.101d प्रति द्रव्यस्य नाश्रितः BVaky_3,14.336b प्रतिपत्ताव् अकारणम् BVaky_2.304d प्रतिपत्तिनिबन्धनम् BVaky_2.443b प्रतिपत्तिर् अनेकधा BVaky_2.134d प्रतिपत्तिं समीहते BVaky_2.235b प्रतिपत्तुर् अशक्तिः सा BVaky_1.87c प्रतिपत्तुर् भवत्य् अर्थे BVaky_3,3.2a प्रतिपत्तृषु भिद्यते BVaky_2.474d प्रतिपत्तेर् उपायेषु BVaky_3,14.354c प्रतिपत्तेर् उपायो ऽसौ BVaky_2.414c प्रतिपत्तौ तु भिन्नानाम् BVaky_2.458c प्रतिपन्नः प्रवर्तते BVaky_2.130b प्रतिपादयता वृत्तिम् BVaky_2.226a प्रतिपाद्यं न तत् तत्र BVaky_3,3.26c प्रतिबन्धस् तिरोभावः BVaky_3,9.11c प्रतिबन्धं च नोत्सृजेत् BVaky_3,9.5b प्रतिबन्धाभ्यनुज्ञाभ्यां BVaky_3,9.4c प्रतिबन्धाभ्यनुज्ञाभ्यां BVaky_3,9.30a प्रतिबन्धाभ्यनुज्ञाभ्यां BVaky_3,9.70a प्रतिबन्धे स्वतन्त्रता BVaky_3,7.150b प्रतिबिम्बकधर्मेण BVaky_3,14.326c प्रतिबिम्बं तु दृश्यते BVaky_2.294d प्रतिबिम्बं यथान्यत्र BVaky_1.50a प्रतिबोधाभ्युपायास् तु BVaky_2.333a प्रतिभद्धाश् च यास् तेन BVaky_3,9.15a प्रतिभान्यैव जायते BVaky_2.143b प्रतिभावं व्यवस्थितौ BVaky_3,1.32b प्रतिभास् तद्वतां तथा BVaky_2.148d प्रतिभां षड्विधां विदुः BVaky_2.152d प्रतिभेदम् समूहिसु BVaky_3,8.5b प्रतिभेदं पृथक् स्थिताः BVaky_2.465d प्रतिभेदं समाप्यते BVaky_2.18b प्रतिभेदं समाप्यते BVaky_2.43b प्रतिभेदं समाप्यते BVaky_2.395b प्रतिवर्णम् असंवेद्यः BVaky_2.60a प्रतिवर्णं त्व् असौ नास्ति BVaky_2.53c प्रतिशब्दम् अवस्थितः BVaky_2.398b प्रतिषेधप्रकॢप्तये BVaky_3,3.42b प्रतिषेधः प्रवर्तते BVaky_3,3.42d प्रतिषेधे विवक्षिते BVaky_3,14.264b प्रतिषेधो न कल्पते BVaky_3,14.264d प्रतिषेधो निरर्थकः BVaky_3,14.319d प्रतिषेधोपदेशने BVaky_2.386b प्रतिषेध्यो यथाभूतस् BVaky_3,14.288a प्रतिस्वतन्त्रं वाक्यं वा BVaky_2.457c प्रतीतत्वात् तदर्थस्य BVaky_3,12.25a प्रतीयमानधर्मान्यो BVaky_3,14.465c प्रत्यक्ता परभावश् चाप्य् BVaky_3,10.1a प्रत्यक्षम् अनुमानं च BVaky_1.36a प्रत्यक्षम् इव कंसादीन् BVaky_3,7.5c प्रत्यक्षं प्रतिबिम्बके BVaky_1.102d प्रत्यक्षान् न विशिष्यते BVaky_1.37d प्रत्यङ्मुखस्य यत् पश्चात् BVaky_3,6.8c प्रत्ययत्वं न सिध्यति BVaky_3,14.178d प्रत्ययस्य प्रधानस्य BVaky_3,1.91a प्रत्ययस्य विधौ तत्र BVaky_3,14.595c प्रत्ययं तयपं हित्वा BVaky_3,14.121c प्रत्ययः पुनर् उच्यते BVaky_3,14.537b प्रत्ययः प्रतिपाद्यते BVaky_3,14.504d प्रत्ययाणाम् प्रयोजकाः BVaky_3,14.174b प्रत्ययात्मोपजायते BVaky_3,14.570b प्रत्ययान्तेषु लक्ष्यते BVaky_2.212b प्रत्ययाय प्रयुज्यते BVaky_3,14.279d प्रत्ययार्थविशेषणम् BVaky_3,14.510b प्रत्ययार्थविशेषणे BVaky_3,14.518d प्रत्ययार्थविशेषणे BVaky_3,14.524b प्रत्ययार्थश् च धातुभिः BVaky_2.229d प्रत्ययार्थात्मनियताः BVaky_2.446a प्रत्ययार्था निबन्धनम् BVaky_2.231b प्रत्ययार्थाविशेषणात् BVaky_3,14.507b प्रत्ययाव् एक एव तम् BVaky_2.230b प्रत्ययेन विना प्रादिस् BVaky_3,14.585a प्रत्ययेन विना यदि BVaky_3,14.83b प्रत्यये न विशिष्यते BVaky_3,14.366d प्रत्ययेनाभिधीयते BVaky_2.229b प्रत्ययेनाभिधीयते BVaky_3,7.82b प्रत्ययेनाभिधीयते BVaky_3,8.49d प्रत्यये हेतुर् उच्यते BVaky_2.328d प्रत्ययैर् अनुपाख्येयैर् BVaky_1.85a प्रत्ययोत्पत्तिहेतवः BVaky_1.177b प्रत्ययो न निवर्तते BVaky_3,14.505d प्रत्ययो ऽन्येन युज्यते BVaky_3,14.609d प्रत्ययो वाचकत्वे ऽपि BVaky_2.194c प्रत्ययौ वर्तमानताम् BVaky_3,9.101b प्रत्यवस्थं तु कालस्य BVaky_3,9.12a प्रत्यवाये तथाविधे BVaky_2.322b प्रत्यवायो ऽभिधीयते BVaky_2.321d प्रत्यस्तरूपा भावेषु BVaky_3,6.7a प्रत्यस्तरूपां भावेषु BVaky_3,8.25c प्रत्यस्थमितभेदाया BVaky_1.18a प्रत्याख्याते ऽन्यथा सूत्रे BVaky_3,14.110c प्रत्याख्यानं न संभवेत् BVaky_3,14.561d प्रत्याख्यानं समं भवेत् BVaky_3,7.134d प्रत्याख्याने तु योगस्य BVaky_3,14.108c प्रत्यात्मवृत्ति सिद्धा सा BVaky_2.144c प्रत्याययति वाचकः BVaky_2.123b प्रत्याययन्ती भेदस्य BVaky_3,14.503c प्रत्याय्येन क्वचिद् भेदो BVaky_2.98c प्रत्याय्ये ऽर्थे विवक्षिते BVaky_2.301b प्रत्यावृत्ति निरूप्यते BVaky_1.84d प्रत्याश्रयम् अवस्थानं BVaky_2.375c प्रत्याश्रयं समाप्तायां BVaky_3,1.62a प्रत्यासन्ने क्रियां प्रति BVaky_3,14.25b प्रत्य् उपाधिः कथं भवेत् BVaky_3,14.459b प्रत्येकम् अवतिष्ठते BVaky_2.222b प्रत्येकम् अवतिष्ठते BVaky_2.457b प्रत्येकम् अवतिष्ठते BVaky_3,14.605d प्रत्येकं च समूहो ऽसौ BVaky_3,14.30c प्रत्येकं जातिवद् वृत्तिस् BVaky_3,14.31c प्रत्येकं तु समाप्तो ऽर्थः BVaky_2.115c प्रत्येकं तेन भिद्यते BVaky_3,14.606d प्रत्येकं प्रतिपद्यन्ते BVaky_2.377c प्रत्येकं प्रविभज्यते BVaky_2.222d प्रत्येकं वा बहुत्वेन BVaky_2.472c प्रत्येकं वा समस्तैर् वा BVaky_2.387c प्रत्येकं वा समूहिनः BVaky_3,8.14b प्रत्येकं व्यञ्जका भिन्न BVaky_1.91a प्रत्येकं संहतानां च BVaky_2.385c प्रत्येकं स्याद् विकल्पनम् BVaky_3,1.76b प्रत्येदं वा समाप्यते BVaky_2.471b प्रथमं छन्दसाम् अङ्गम् BVaky_1.11c प्रथमं तच् च कारकम् BVaky_3,8.39b प्रथमं तद् अविद्यायां BVaky_3,9.62c प्रथमा शिष्यते पुनः BVaky_3,14.86d प्रथमां तां प्रचक्षते BVaky_3,6.13d प्रथमां युष्मदो विदुः BVaky_3,10.4d प्रथमे पुरुषे सति BVaky_3,10.3b प्रदेशस्यैकदेशं वा BVaky_3,3.52a प्रदेशानां निवर्तकाः BVaky_3,14.217b प्रदेशान्तरबाधकाः BVaky_3,14.217d प्रदेशे दर्शनं तेषाम् BVaky_3,14.481c प्रदेशे ऽप्य् उपलभ्यते BVaky_3,14.484d प्रदेशेषूपतिष्ठते BVaky_1.70d प्रदेशे समुदाये वा BVaky_3,14.489c प्रधानकर्म कथितं BVaky_3,7.71a प्रधानकल्पनाभावे BVaky_3,14.580a प्रधानत्वं न हीयते BVaky_3,7.162d प्रधानधर्माव्यावृत्तिर् BVaky_3,14.283c प्रधानभूतां तादर्थ्याद् BVaky_3,8.15c प्रधानम् अत्र भेद्यत्वाद् BVaky_3,14.284a प्रधानम् अनुरुध्यते BVaky_3,7.81d प्रधानम् अन्यार्थतया BVaky_3,14.236a प्रधानविषया शक्तिः BVaky_3,7.82a प्रधानस्य तथा न स्याद् BVaky_3,14.413c प्रधानस्य प्रसिद्धये BVaky_3,7.92d प्रधानं तु प्रतीयते BVaky_3,14.277b प्रधानं भवति क्रिया BVaky_3,1.83d प्रधानं मृगदुग्धादौ BVaky_3,14.134c प्रधानं स्यात् प्रयोजितम् BVaky_3,1.84d प्रधानानि परस्परम् BVaky_2.352b प्रधानानुग्रहात् साम्याद् BVaky_3,14.510c प्रधानान्तरसिद्धये BVaky_3,1.88b प्रधानासंभवे युक्ता BVaky_3,14.452c प्रधानेतरयोर् यत्र BVaky_3,7.81a प्रधाने ऽप्य् उपयुज्यते BVaky_3,7.157d प्रधाने ऽभ्यन्तरीकृतः BVaky_3,14.312b प्रधाने याति शेषताम् BVaky_3,7.162b प्रधाने यान्ति कर्तृताम् BVaky_3,7.21d प्रधानेषु गुणेषु वा BVaky_3,14.65b प्रधानेषु प्रतीयते BVaky_3,14.470b प्रपर्णप्रपलाशादौ BVaky_3,14.52c प्रमाणत्वेन तां लोकः BVaky_2.147a प्रमाणम् अर्धह्रसादाव् BVaky_2.307c प्रमाणादीव शिष्यते BVaky_3,1.4b प्रमाणाद्यनुशासनम् BVaky_3,1.5d प्रयत्नेन समीरिताः BVaky_1.114b प्रयुक्तानां हि शब्दानां BVaky_3,14.561a प्रयुक्तेन च संबन्धाच् BVaky_3,14.230a प्रयुक्ते न प्रयुज्यते BVaky_3,14.216b प्रयुक्तैर् आश्रयैर् भिन्नो BVaky_3,14.311c प्रयुज्यन्ते त्यदादयः BVaky_3,14.343d प्रयोक्ता प्रतिपत्ता वा BVaky_3,3.19c प्रयोक्ता मृगपक्षिणाम् BVaky_2.150d प्रयोक्तृधर्मः शब्दार्थे BVaky_3,9.105c प्रयोक्तॄणां विवक्षितः BVaky_2.434b प्रयोक्तैवाभिसंधत्ते BVaky_2.432a प्रयोक्त्रा प्रतिपादिताः BVaky_2.475d प्रयोग उपलभ्यते BVaky_3,14.465b प्रयोगकालाभेदे ऽपि BVaky_2.465c प्रयोगदर्शनाभ्यासाद् BVaky_2.120a प्रयोगभेदाद् धातूनां BVaky_3,14.18a प्रयोगमात्रे न्यग्भावं BVaky_3,7.123a प्रयोगवाक्वं यल् लोके BVaky_3,14.613c प्रयोगस् तत्र विद्यते BVaky_3,8.18d प्रयोगस् त्व् अनुनिष्पादी BVaky_2.124c प्रयोगं द्वन्द्वभाविनाम् BVaky_3,14.191b प्रयोगः शूरशब्दस्य BVaky_3,14.431c प्रयोगः सो ऽपि चैतस्य BVaky_3,14.564c प्रयोगाख्येन कर्मणा BVaky_3,9.16d प्रयोगाद् अभिसंधानम् BVaky_2.410a प्रयोगाद् एकसंख्यता BVaky_3,14.600b प्रयोगार्थेषु सिद्धः सन् BVaky_2.183a प्रयोगे कस्य कल्प्यताम् BVaky_3,14.463b प्रयोगे तन्त्रलक्षणः BVaky_2.474b प्रयोगे भिद्यते श्रुतिः BVaky_2.469d प्रयोगेष्व् एव साधुत्वं BVaky_3,14.146c प्रयोगे समवस्थितौ BVaky_2.467b प्रयोगो न पुनर् भवेत् BVaky_3,14.457b प्रयोगो न हि विद्यते BVaky_3,14.250d प्रयोगोपनिबन्धनाः BVaky_3,9.10b प्रयोगो विनिवर्तते BVaky_2.160d प्रयोगो विप्रयोगश् च BVaky_3,13.23a प्रयोजकम् इदं तेषाम् BVaky_2.81c प्रयोजकास् तु ये भावाः BVaky_3,9.25a प्रयोजको ऽर्थः शब्दस्य BVaky_2.303c प्रवर्तयति कालो ऽपि BVaky_3,9.41c प्रवर्तेरंस् तृतीयैव BVaky_3,14.549c प्रवादा बहुधागता BVaky_1.8d प्रवादेष्व् अनवस्थितः BVaky_1.110d प्रविकासिप्रभो ऽल्पो ऽपि BVaky_3,14.618a प्रविभक्तम् इव स्थितम् BVaky_3,1.37d प्रविभक्तं विवक्षया BVaky_2.130d प्रविभक्तं स्वभावतः BVaky_3,9.57b प्रविभक्तुं न शक्यते BVaky_3,3.12d प्रविभज्यात्मनात्मानं BVaky_1.140a प्रविभागप्रकल्पना BVaky_2.454d प्रविभागस् तथा सूत्र BVaky_2.479c प्रविभागे यथा कर्ता BVaky_1.139a प्रविभागो न कश् चन BVaky_1.73d प्रविभागो न कश् चन BVaky_1.74d प्रविभागो ऽनुगम्यते BVaky_2.444b प्रविभागो यथाश्रुति BVaky_2.472d प्रविवक्तुं न शक्यते BVaky_2.302d प्रविवेके च दर्शनात् BVaky_3,7.102b प्रविवेके न कल्पते BVaky_2.357d प्रवृत्तस्यास्ति वाच्यता BVaky_3,3.26b प्रवृत्तानां निवर्तनात् BVaky_3,7.101d प्रवृत्तानां पुनर् वृत्तिर् BVaky_3,14.354a प्रवृत्ता या क्रियां प्रति BVaky_3,9.77b प्रवृत्तिम् अनपायिनीम् BVaky_3,8.37d प्रवृत्तिमन्तः सर्वे ऽर्थास् BVaky_3,14.323a प्रवृत्तिर् इति सामान्यं BVaky_3,14.322a प्रवृत्तिर् उपपद्यते BVaky_3,14.274d प्रवृत्तिर् उपलभ्यते BVaky_2.155d प्रवृत्तिर् उपलभ्यते BVaky_3,1.81b प्रवृत्तिर् उभयोस् तयोः BVaky_3,14.57d प्रवृत्तिर् एव प्रथमं BVaky_3,7.33a प्रवृत्तिर् न विरुध्यते BVaky_2.386d प्रवृत्तिर् लिङ्गसंख्ययोः BVaky_3,14.155d प्रवृत्तिर् वा निवृत्तिर् वा BVaky_3,14.280c प्रवृत्तिहेतुं सर्वेषां BVaky_3,3.50c प्रवृत्तिः पुरुषस्यास्ति BVaky_3,7.117c प्रवृत्तीर् विश्वगाश्रयाः BVaky_3,14.324d प्रवृत्तेर् एकरूपत्वं BVaky_3,13.17a प्रवृत्तौ भिन्नशब्दायां BVaky_3,14.342c प्रवृत्त्या वावतिष्ठते BVaky_3,13.17d प्रवेशः प्रतिषिध्यते BVaky_2.385d प्रशस्तत्वेन कुत्स्यते BVaky_3,14.5d प्रश्न एव क्रिया तत्र BVaky_2.271c प्रष्ठादिषु न जायैव BVaky_3,14.84c प्रसक्तं विनिवर्तते BVaky_3,14.577d प्रसक्तादर्शनं स्मृतम् BVaky_3,14.131b प्रसक्तानुप्रसक्तस् तु BVaky_3,14.579a प्रसक्ताम् अपकर्षति BVaky_3,14.263d प्रसक्ते शास्त्रम् आरब्धं BVaky_3,14.135c प्रसङ्गविनिवृत्तये BVaky_3,14.602b प्रसज्यप्रतिषेधने BVaky_3,14.291b प्रसज्यप्रतिषेधो ऽयं BVaky_2.84a प्रसवः क्व चिद् उच्यते BVaky_3,6.10d प्रसिद्ध इव जायते BVaky_2.286d प्रसिद्धन्यायकरणो BVaky_3,14.456c प्रसिद्धभेदं यत्रान्यद् BVaky_3,14.567a प्रसिद्धभेदा व्यापारा BVaky_3,9.81a प्रसिद्धम् अपि दुर्ज्ञानम् BVaky_3,14.574c प्रसिद्धम् ह्य् उपलक्षणम् BVaky_3,14.607d प्रसिद्धं रज्जुसर्पयोः BVaky_2.288b प्रसिद्धार्थविपर्यास- BVaky_2.289a प्रसिद्धास् तु विशेषेण BVaky_3,14.481a प्रसिद्धिभेदाद् गौणत्वं BVaky_2.253c प्रसिद्धिम् आगता येन BVaky_1.181c प्रसिद्धिर् अतिदुर्लभा BVaky_1.32d प्रसिद्धिर् द्रव्यशब्दयोः BVaky_3,14.8d प्रसिद्धिं करणत्वस्य BVaky_3,7.99c प्रसिद्धेन हृतः शब्दो BVaky_3,14.74a प्रसिद्धेनोपमीयते BVaky_3,14.555d प्रसिद्धेर् अविवक्षातः BVaky_3,7.88c प्रसिद्धेर् उद्वमिकरीत्य् BVaky_2.232a प्रसिद्धेर् न्यूनतां क्व चित् BVaky_2.272d प्रसिद्धेष्व् एव दृश्यते BVaky_3,14.558b 'प्रसिद्धेस् तेषु गौणता BVaky_2.281d प्रसिद्धैः पर्वतादिभिः BVaky_2.294b प्रसिद्धो यस्य गम्यते BVaky_2.265b प्रसिद्धो यो गुणाश्रयः BVaky_3,14.376b प्रस्थादि तेन मेयात्मा BVaky_3,14.360c प्रस्थादिभ्यः शसो विधिः BVaky_3,14.128b प्रस्थादीनाम् असाधुत्वं BVaky_3,14.85c प्रस्थानं गम्यते शुद्धे BVaky_3,14.277c प्रहाणम् इति चात्मनः BVaky_3,9.11d prà"n निमित्तान्तरोद्भूतं BVaky_3,7.32a प्राकृतस्य ध्वनेः कालः BVaky_1.77c प्राकृतः स विधीयते BVaky_3,7.117d प्राकृते ऽर्थे णिज् उच्यते BVaky_3,7.60d प्राकृते व्यवतिष्ठते BVaky_3,7.61d प्राकृतो ध्वनिर् इष्यते BVaky_1.78b प्राक् च जात्यभिसंबन्धात् BVaky_3,14.343a प्राक् च सत्ताभिसंबन्धान् BVaky_3,3.48a प्राक् च साधनसंबन्धात् BVaky_2.183c प्राक्प्रवृत्तिर् नञो भवेत् BVaky_2.244b प्राक् प्रासादादिहेतुके BVaky_3,14.546b प्राक् समासात् पदार्थानां BVaky_3,14.251a प्राक् सम्ज्ञिनाभिसंबन्धात् BVaky_1.67a प्राग् अन्यतः शक्तिलाभान् BVaky_3,7.101a प्राग् अवस्थेति न ह्य् एतद् BVaky_3,3.79c प्राग् असत्त्वाभिधायित्वं BVaky_3,14.309a प्राग् आक्षिप्यावतिष्ठते BVaky_3,14.292d प्राग् आश्रयो हि भेदाय BVaky_3,14.312a प्राग् एवाङ्गीकृतं द्रव्यम् BVaky_3,14.294c प्राग् वा वृत्तेर् उदाहृतम् BVaky_3,14.428d प्राग् विभक्तेस् तदन्तस्य BVaky_2.211c प्राग् विरुद्धक्रियोत्पादान् BVaky_3,9.92a प्राग् वृत्तेर् जातिवाचित्वं BVaky_3,14.40c प्राग् वृत्तेर् युक्तवद्भावे BVaky_3,14.112a प्राग् वृत्तेस् तच् च गृह्यते BVaky_3,14.28d प्राजापत्यं महत् तेजस् BVaky_1.127a प्राजापत्या नवेत्य् एवम्- BVaky_3,1.58c प्राणवृत्तिनिबन्धना BVaky_1.165d प्राणवृत्तिम् अतिक्रम्य BVaky_1.166c प्राणवृत्तिम् अतिक्रान्ते BVaky_1.145a प्राणस्योर्ध्वं समीरणम् BVaky_1.130b प्राणापानान्तरे नित्यम् BVaky_1.161c प्राणिनाम् इव सा चैषा BVaky_1.28c प्राणेनाप्यायिता सैवं BVaky_1.163a प्राणैर् विना यथा धारिर् BVaky_3,14.71a प्राणो वर्णान् अभिव्यज्य BVaky_1.118c प्राण्याश्रितास् तु ताः प्राप्तौ BVaky_3,1.45c प्रातिलोम्यानुलोम्याभ्यां BVaky_3,7.27a प्रादयो ये व्यवस्थिताः BVaky_3,14.584b प्राधान्य एव तस्येष्टो BVaky_3,14.237c प्राधान्यम् अवसीयते BVaky_3,1.69b प्राधान्यम् उपजायते BVaky_3,14.352b प्राधान्यम् उपदर्शितम् BVaky_2.226d प्राधान्यं बहुधा भाष्ये BVaky_2.227c प्राधान्यं विग्रहान्तरे BVaky_3,14.414b प्राधान्यं स्वगुणे लब्ध्वा BVaky_3,7.162a प्राधान्यात् तु क्रिया पूर्वम् BVaky_2.431a प्राधान्याभिहितः कथम् BVaky_3,14.222b प्राधान्येन प्रतीयते BVaky_3,8.40d प्राधान्येनाभिधीयते BVaky_3,14.186b प्राधान्येनाभिधीयन्ते BVaky_3,8.41c प्राधान्येनावतिष्ठते BVaky_2.129d प्राधान्येनाश्रिताः पूर्वं BVaky_3,14.260a प्राधान्ये ऽप्य् अपरे विदुः BVaky_3,14.201b प्राधान्ये सति सिध्यति BVaky_3,14.282b प्राप्तक्रमा विशेषेषु BVaky_3,1.35a प्राप्तभेदे स यत्कृतः BVaky_3,3.8d प्राप्तम् अन्यत् प्रतीयते BVaky_3,14.290d प्राप्तरूपविभागाया BVaky_1.12a प्राप्तस्य यस्य सामर्थ्यान् BVaky_2.64a प्राप्तं तत्रात्मनेपदम् BVaky_3,12.24d प्राप्तं संभूय भुञ्जते BVaky_2.390d प्राप्तं सामर्थ्यलक्षणम् BVaky_2.65b प्राप्तः सामर्थ्यलक्षणः BVaky_3,1.73d प्राप्ताभिमुख्यो ह्य् अर्थात्मा BVaky_3,7.163c प्राप्तिमात्रे ऽप्य् अनिश्चिते BVaky_3,14.80b प्राप्तिं तु समवायाख्यां BVaky_3,3.19a प्राप्तिः प्रगृह्यसंज्ञाया BVaky_3,14.122a प्राप्तेर् अप्रचितं पुनः BVaky_3,7.87b प्राप्ते विभाषा क्रियते BVaky_3,12.27c प्राप्तोपरागरूपा सा BVaky_1.170a प्राप्त्यर्थः सन् न बाधते BVaky_2.66d प्राप्त्युपायो ऽनुकारश् च BVaky_1.5a प्राप्यं चेति त्रिधा मतम् BVaky_3,7.45b प्राप्ये संसर्गदर्शनम् BVaky_3,7.135b प्राप्यो वा साधनाश्रयः BVaky_3,7.79b प्रायेण संक्षेपरुचीन् BVaky_2.481a प्रारभेते सह क्रियाम् BVaky_3,12.19b प्रासङ्गिकम् इदं कार्यम् BVaky_2.77a प्रासादे मधुराश्रुतिः BVaky_3,14.531d प्राहुर् अत्यन्तभेदे ऽपि BVaky_2.257c प्राहुर् महान्तम् ऋषभं BVaky_1.143c प्रीतिश् चाविकला तद्वत् BVaky_2.399c प्रेरणानुमतिभ्यां च BVaky_3,7.129c प्रेषणाध्येषणे कुर्वंस् BVaky_3,7.125a प्रेषणान्तरसंबन्धे BVaky_3,7.63c प्रेषणे कर्मतां गतः BVaky_3,7.127b प्रोक्ता प्रतिपदं षष्ठी BVaky_3,7.159c प्लक्षशब्दस्य सांनिध्यान् BVaky_3,12.21c प्लवनादिक्रियासु कः BVaky_2.150b प्लुतस्याङ्गविवृद्धिं च BVaky_2.102a फलजन्मेति चोच्यते BVaky_3,9.109d फलप्रसवरूपे तु BVaky_3,9.107a फलम् अत्र तु भिद्यते BVaky_2.83b फलवन्तः क्रियाभेदाः BVaky_2.453a फलव्यक्तिः प्रजायते BVaky_3,9.17b फलं तस्य प्रयोजकम् BVaky_2.431d फलं फलापदेशो वा BVaky_3,8.31a फलं भोक्ता फलस्य च BVaky_3,8.36d फलानाम् उपकुर्वते BVaky_2.185d फलेनापि प्रवर्तिताः BVaky_3,8.41d बद्धावयवविच्छेदः BVaky_3,1.98c बधान देहि वेत्य् एतद् BVaky_2.335c बन्धुताभेदरूपेण BVaky_3,8.49a बन्धुशब्दे व्यवस्थिता BVaky_3,8.49b बलवान् वाक्यलक्षणात् BVaky_3,1.76d बहिरङ्गा क्रियाश्रुतिः BVaky_3,14.512b बहिर् अन्तश् च वर्तते BVaky_1.134b बहिर् एवं प्रकाशते BVaky_3,6.23b बहुधा तेन भिद्यते BVaky_3,9.72d बहुधा न्यायदर्शिनाम् BVaky_2.2d बहुधा परिकल्प्यते BVaky_2.137d बहुधा प्रविभज्यते BVaky_1.22b बहुधैव विवेश तम् BVaky_1.125d बहुभेदं विकल्प्यते BVaky_2.85b बहुभ्यो जायते तदा BVaky_3,1.97d बहुरूपस्य भावेषु BVaky_3,9.72c बहुरूपः प्रकाशते BVaky_3,3.87d बहुलग्रहणान् नास्ति BVaky_3,14.57c बहुव्रीहिपदार्थस्य BVaky_2.228c बहुव्रीहिर् न विद्यते BVaky_3,14.238d बहुव्रीहिर् विवक्षिते BVaky_3,14.237d बहुव्रीहिस् तथा भवेत् BVaky_3,14.241d बहुव्रीहिं तथैव च BVaky_3,14.234d बहुव्रीहिः प्रकल्पते BVaky_3,14.304b बहुव्रीहेस् तथा सति BVaky_3,14.229b बहुव्रीहौ कथं भवेत् BVaky_2.219d बहुश्व् अपि तिङन्तेषु BVaky_2.447a बहुषु स्याद् अञो विधिः BVaky_3,14.593b बहुष्व् अर्थेषु वर्तते BVaky_2.221b बहुष्व् एकाभिधानेषु BVaky_2.406a बहूनाम् अभिधायकः BVaky_2.221d बहूनाम् एकरूपता BVaky_2.111d बहूनां चानवस्थानाद् BVaky_3,9.87a बहूनां संभवे ऽर्थानां BVaky_2.170c बहूनां संभवे ऽर्थानां BVaky_3,8.40a बह्व् अपेक्ष्यम् अतस् तस्याम् BVaky_3,14.421c बाधकं तन् निपातनम् BVaky_3,14.588d बाधको ऽवयवस्वरः BVaky_3,14.58d बाधको ऽवयवस्वरः BVaky_3,14.62d बाधनान् नोपपद्यते BVaky_3,14.589d बाधिका लिङ्गवाक्ययोः BVaky_2.73d बाधिता विनिवर्तेत BVaky_3,14.551c बालकैर् मधुक्रादयः BVaky_2.368b बालानाम् उपलापनाः BVaky_2.238b बालानां च तिरश्चां च BVaky_2.117c बालो ऽपि प्रतिपद्यते BVaky_1.129d बाहुलेयस्य बाधकम् BVaky_3,3.75b बाहुलेयः प्रकल्पते BVaky_3,3.75d बाह्यवस्तुनिबन्धनः BVaky_2.132b बाह्यं तत्राभिधीयते BVaky_3,14.409d बाह्यं वा सत्यतः स्थितम् BVaky_3,9.58b बाह्याकारानुपातिता BVaky_3,3.57b बाह्यात् संबन्धिनो विना BVaky_3,14.543b बाह्यीकृत्य विभागस् तु BVaky_2.445c बाह्ये ङिषि च सत्य् अपि BVaky_3,14.412b बाह्ये ऽर्थे न निवर्तते BVaky_2.284d बाह्यो नास्त्य् आश्रयो द्वन्द्वे BVaky_3,14.208a बाह्यो भेदो निवर्तते BVaky_3,14.116b बिन्दौ च समुदाये च BVaky_2.158c बीजकालेषु संबन्धाद् BVaky_2.185a बीजं सर्वागमापाये BVaky_1.148c बीजाद् बुद्धिर् जले ऽसति BVaky_3,13.8d बुद्धयः प्रतिपत्तॄणां BVaky_3,14.473c बुद्धिप्रवृत्तिरूपं च BVaky_3,7.6a बुद्धिभेदाद् अभिन्नस्य BVaky_1.46c बुद्धिर् अर्थान्तराश्रया BVaky_3,1.94d बुद्धिरूपप्रकल्पितम् BVaky_3,7.7d बुद्धिर् एका प्रवर्तते BVaky_3,1.96d बुद्धिर् यत्रावतिष्ठते BVaky_2.19d बुद्धिशब्दौ प्रवर्तेते BVaky_3,7.110a बुद्धिसत्ताम् अथापरे BVaky_3,8.25b बुद्धिस्थाद् अभिसंबन्धात् BVaky_2.186a बुद्धिं तज्जातिम् अन्ये तु BVaky_3,8.25a बुद्धिः सत्तान्तराश्रया BVaky_3,14.263b बुद्धेर् बुद्ध्यन्तरं प्रति BVaky_3,14.396d बुद्धेर् विषयतां गतान् BVaky_3,7.5b बुद्धेर् विषयतां प्राप्ते BVaky_3,14.280a बुद्धौ नाना व्यवस्थिताः BVaky_3,14.20b बुद्धौ रूपं निरूप्यते BVaky_3,8.7d बुद्धौ शब्दो ऽवधार्यते BVaky_1.86d बुद्धौ स्थितेषु तेष्व् एवम् BVaky_3,11.10a बुद्ध्यन्तरम् उपाश्रिताः BVaky_3,14.94b बुद्ध्यर्थाद् एव बुद्ध्यर्थे BVaky_3,3.33c बुद्ध्यर्थे यद् असंभवि BVaky_3,3.33b बुद्ध्यवग्रहभेदाच् च BVaky_3,9.69a बुद्ध्यवस्थानिबन्धनम् BVaky_3,14.624b बुद्ध्यवस्थानिबन्धनः BVaky_3,7.3b बुद्ध्यवस्थानिबन्धनः BVaky_3,7.10@b बुद्ध्यवस्थापरिग्रहात् BVaky_3,14.569d बुद्ध्यवस्थाविभागेन BVaky_3,14.571a बुद्ध्या कल्पितरूपेषु BVaky_3,13.7a बुद्ध्या तु परिगृह्यते BVaky_3,9.113b बुद्ध्या नानात्वकल्पना BVaky_3,14.16b बुद्ध्या प्रकल्पिताभेदः BVaky_3,8.4c बुद्ध्या प्रक्रम्यते यदा BVaky_2.40b बुद्ध्या भेदः प्रकल्प्यते BVaky_3,14.563d बुद्ध्यावस्था विभज्यन्ते BVaky_3,14.15c बुद्ध्या समीहितैकत्वान् BVaky_3,7.4a बुद्ध्यैक इव गृह्यते BVaky_3,1.96b बुद्ध्यैकं भिद्यते भिन्नम् BVaky_3,14.15a बुधिजानातिचितिभिः BVaky_3,10.3a बृहत्क इति चापरे BVaky_3,14.616b बृहत्क इति तत्रैष BVaky_3,14.618c ब्रवीति पचतेर् अर्थं BVaky_3,7.61a ब्राह्मणक्षत्रियादिभिः BVaky_3,14.258b ब्राह्मणक्षत्रिवादवः BVaky_3,14.260d ब्राह्मणत्वं यथापन्ना BVaky_3,14.285a ब्राह्मणत्वादयो भावाः BVaky_3,1.44a ब्राह्मणत्वादि साधनम् BVaky_3,1.28b ब्राह्मणत्वेन चासत्त्वाद् BVaky_3,14.307a ब्राह्मणस्येव पाण्डुराः BVaky_3,14.538b ब्राह्मणा इति नाख्यात- BVaky_2.455c ब्राह्मणाद् इव वैश्यात् त्वम् BVaky_3,14.528a ब्राह्मणादिस्थया वाक्येष्व् BVaky_3,14.252a ब्राह्मणाध्ययने तत्र BVaky_3,14.490a ब्राह्मणाध्ययने वृत्तिर् BVaky_3,14.491a ब्राह्मणानां श्रुतिर् दध्नि BVaky_2.349a ब्राह्मणानां स्वतन्त्रता BVaky_3,7.116d ब्राह्मणायेव दातव्यं BVaky_3,14.494a ब्राह्मणार्थो यथा नास्ति BVaky_2.14a ब्राह्मणावयवान् दन्तान् BVaky_3,14.540c ब्राह्मणेन समो ऽध्येतेत्य् BVaky_3,14.522c ब्राह्मणेनेव विज्ञातं BVaky_3,14.527a ब्राह्मणो ऽब्राह्मणस् तस्माद् BVaky_3,14.267a ब्राह्मण्यादौ यदा वृत्तास् BVaky_3,14.173c भक्षिभञ्जिदिविक्रियाः BVaky_2.465b भक्ष्यादिविषयापत्त्या BVaky_3,7.87c भजते क्रमरूपतां BVaky_3,9.30d भजते भेदरूपताम् BVaky_2.44d भवतौ यत् पचादिनां BVaky_3,8.62a भवतौ समवस्थितम् BVaky_3,8.62d भवत्य् अयस्य लक्षणम् BVaky_2.305d भवत्य् अर्थस्य वाचकः BVaky_2.404d भविष्यति प्रकृत्यर्थे BVaky_3,9.104c भविष्यति विचारणा BVaky_2.488d भविष्यत्प्रतिषेधनम् BVaky_3,9.106d भविष्यदाश्रयापेक्षे BVaky_3,14.248c भविष्यद्वर्तमानताः BVaky_3,9.37b भविष्यंश् च चतुर्विधः BVaky_3,9.38b भागप्रकल्पनाशक्तिं BVaky_3,6.13c भागभेदपरिग्रहे BVaky_3,14.189b भागभेदप्रकल्पनम् BVaky_1.95d भागभेदः प्रकल्पते BVaky_3,6.12b भागभेदो न कल्पते BVaky_3,6.12d भागयोर् इव कल्पना BVaky_3,11.20d भागयोः प्रतिपद्यते BVaky_3,14.209d भागवत्स्व् अपि तेष्व् एव BVaky_1.95a भागशश् चावतिष्ठते BVaky_3,14.185d भागशस् तूपलब्धस्य BVaky_3,8.7c भागशः प्रविभज्यते BVaky_3,8.38b भागशो भजते क्रमम् BVaky_1.52d भागं जात्यन्तरस्यैव BVaky_2.90c भागः प्रकाशितः कश् चिच् BVaky_3,14.104c भागः शक्त्यन्तरं तत्र BVaky_3,6.15c भागानाम् अनुपश्लेषान् BVaky_2.29a भागा बहिर् अवस्थिताः BVaky_3,7.41d भागाभावे ऽपि वाक्यानाम् BVaky_2.94c भागाभ्यां वर्तते विना BVaky_3,14.54d भागावग्रहरूपेण BVaky_1.93c भागे भेदश् च लक्ष्यते BVaky_2.93b भागे भेदो ऽवसीयते BVaky_2.94b भागेषु क्रमदर्शनम् BVaky_2.224d भागेषु क्रमवांस् छिदिः BVaky_2.224b भागैर् अनर्थकैर् युक्ता BVaky_2.12a भागैर् अनुगता इव BVaky_3,14.69b भागैर् इव प्रकॢप्तिश् च BVaky_3,8.35c भागैर् इव विकल्पितैः BVaky_3,14.75b भागैर् एकं प्रकाशितम् BVaky_2.30b भागैश् चान्यैः पृथक् पृथक् BVaky_3,6.5b भारती गौः शुचिस्मिता BVaky_1.160d भाव इत्य् एव कथ्यते BVaky_3,8.12d भाव एव हि धात्वर्थ BVaky_3,8.24c भावगर्हाभिधायिना BVaky_3,14.74b भावतत्त्वदृशः शिष्टाः BVaky_3,13.21a भावतत्त्वं तु विज्ञाय BVaky_1.173c भावनानुगताद् एतद् BVaky_2.151a भावनानुगमेन वा BVaky_2.146b भावनासमये त्व् एतत् BVaky_2.27a भावभेदस्य योनयः BVaky_1.3d भावम् एव क्रमम् प्राहुर् BVaky_3,3.83c भावरूपप्रकाशिनी BVaky_3,9.50d भावशक्तिम् अतश् चैनां BVaky_3,3.83a भावस् तत्र विशिष्यते BVaky_3,14.129b भावस्यात्मा प्रसूयते BVaky_3,3.74d भावस्यात्मा प्रहीयते BVaky_3,3.74b भावात्मसु प्रपञ्चो ऽयं BVaky_3,1.20c भावाद् अन्यत् पचादिसु BVaky_3,8.61d भावानाम् अनुमानेन BVaky_1.32c भावानाम् आत्मभेदस्य BVaky_3,1.22c भावानां न विरुध्यते BVaky_3,14.328b भावानां नास्ति संभवः BVaky_1.103d भावानां प्राग् अभूतानाम् BVaky_3,3.81c भावानां वरणात्मकः BVaky_3,9.50b भावानां सहचारिणाम् BVaky_3,14.471b भावानां सैव नास्तिता BVaky_3,1.38b भावाभावव्यपाश्रयम् BVaky_3,3.66d भावाभावाव् अभेदेन BVaky_3,3.59c भावाभावौ घटादिनाम् BVaky_3,8.33a भावाभावौ विकल्पितौ BVaky_3,3.61d भावाभावौ व्यवस्थितौ BVaky_2.283d भावा वा व्यतिरेकिनः BVaky_3,1.40b भावास् ततो निवर्तन्ते BVaky_3,9.39c भावास् तेष्व् अस्वशब्देषु BVaky_3,7.9c भावाः संसर्गिरूपात् तु BVaky_3,6.14c भाविनः प्रक्रमाद् यथा BVaky_2.184b भाविनां चैव यद् रूपं BVaky_3,9.40a भाविनो बहिरङ्गस्य BVaky_3,14.140a भाविनो भूततागतिः BVaky_3,9.95b भावेन परिणामिनः BVaky_1.113d भावेषु व्यवहारा ये BVaky_3,6.25c भावेष्व् एव पदन्यासः BVaky_3,7.109a भावो यावन् न जायते BVaky_3,8.17b भावो वा सर्वम् इष्यते BVaky_3,3.63b भाव्य् आसीद् इति सूत्रेण BVaky_3,9.93c भाष्य एव प्रदर्शितः BVaky_2.480d भाष्य एवोपवर्णिता BVaky_3,13.16d भाष्यबीजानुसारिभिः BVaky_2.486b भाष्याणां च प्रणेतृभिः BVaky_1.23d भाष्ये नोदाहृतं कस्मात् BVaky_3,12.24c भाष्ये भविष्यत्कालेति BVaky_3,9.103c भाष्ये युजिर् उदाहृतः BVaky_3,14.456d भासन्ते प्रतिबिम्बवत् BVaky_1.20d भिद्यते न क्रियाश्रुतिः BVaky_3,14.536d भिद्यते न तु लिङ्गाख्यो BVaky_3,12.16c भिद्यते प्रतिपत्तृणां BVaky_3,7.114c भिद्यन्ते बहुधा पुनः BVaky_3,7.89d भिद्यन्ते यत्र बुद्धयः BVaky_3,14.572b भिद्यमानं तद् ईप्सितम् BVaky_3,7.87d भिद्यमाना गवादिषु BVaky_3,1.33b भिन्नकक्ष्यं प्रतीयते BVaky_3,7.70b भिन्नकाले प्रकाशेते BVaky_2.23c भिन्नकालेष्व् अवस्थिताम् BVaky_3,3.50b भिन्नदर्शनम् आश्रित्य BVaky_1.75a भिन्नद्रव्यगतिर् भवेत् BVaky_3,14.110d 'भिन्नधर्मा, निमित्ततः BVaky_3,14.243b भिन्नम् अत्राधिकरणं BVaky_3,14.28c भिन्नम् आवृत्तिभेदेन BVaky_3,9.76c भिन्नयोर् धर्मयोर् एकः BVaky_3,14.387c भिन्नरूपम् इव स्थितम् BVaky_2.350d भिन्नरूपेण गम्यते BVaky_2.35b भिन्नरूपेसु यल् लिङ्गं BVaky_3,14.166a भिन्नरूपैर् उपाश्रयैः BVaky_3,3.40b भिन्नवस्त्वाश्रया बुद्धिः BVaky_3,1.17a भिन्नवाक्यनिबन्धनम् BVaky_2.101b भिन्नव्यापाररूपाणां BVaky_2.380a भिन्नशक्तिर् अवस्थितः BVaky_2.254d भिन्नशक्तिव्यपाश्रयात् BVaky_1.2b भिन्नसङ्घाभिधायिनाम् BVaky_3,14.30b भिन्नसंख्याः पृथक् पृथक् BVaky_3,1.58b भिन्नस्याभेदवचनात् BVaky_3,14.128a भिन्नं कालस्य दर्शनम् BVaky_3,9.62b भिन्नं संबन्धिभेदेन BVaky_3,14.235a भिन्नं स्वैर् उपसर्जनैः BVaky_3,14.236b भिन्ना इति परोपाधिर् BVaky_3,1.20a भिन्ना जात्यादिभिः क्रियाः BVaky_2.464b भिन्नात्मकानां व्यक्तीनां BVaky_3,1.100c भिन्ना दिक् तेन भेदेन BVaky_3,6.20c भिन्नाधारः प्रतीयते BVaky_3,14.363d भिन्नानाम् उपमेयनाम् BVaky_3,14.603c भिन्नानाम् एकशेषिणाम् BVaky_2.108b भिन्नानां श्रुतिर् अन्यथा BVaky_2.103d भिन्ना प्रतिकृतिः सह BVaky_3,14.605b भिन्ना बुद्धिः प्रतीयते BVaky_3,1.101b भिन्नार्थत्वे च वृत्तिषु BVaky_2.218b भिन्नार्थाः प्रतिपत्तृषु BVaky_2.317b भिन्नार्थेष्व् अपि सर्वथा BVaky_2.193d भिन्नार्थोपनिपातिता BVaky_3,14.591b भिन्नाव् इजियजी धातू BVaky_2.178a भिन्ना शक्तिः प्रतीयते BVaky_3,7.37b भिन्ना संख्याभिधीयते BVaky_3,14.600d भिन्नाः पाकादयः क्रियाः BVaky_3,14.443d भिन्नाः संबोधनोपायाः BVaky_3,14.98c भिन्ने ऽधिकरणे वृत्तेस् BVaky_3,14.430c भिन्नेन यस्य भेद्यानाम् BVaky_3,14.377c भिन्नेषु प्रतिपत्तृषु BVaky_2.135b भिन्नेषु सहचारिषु BVaky_3,14.32d भिन्नेष्व् अप्य् उपलभ्यते BVaky_1.72d भिन्नैर् आगमदर्शनैः BVaky_2.489b भिन्नैश् च सहचारिभिः BVaky_2.172d भिन्नो जनपदान्तरात् BVaky_3,14.480b भिन्नौ दीर्घप्लुताव् अपि BVaky_1.108b भीत्रादीनां च यो विधिः BVaky_3,7.147b भुजिर् आरभ्यते यदा BVaky_2.388b भुजिर् द्वन्द्वैकशेषाभ्यां BVaky_2.392a भुजिः करोति भुज्यर्थं BVaky_2.378c भुजौ शक्त्यन्तरे ऽप्य् उक्ते BVaky_3,7.83c भुज्यङ्गत्वात् प्रतीयते BVaky_2.313d भूतयोर् अश्वपीठयोः BVaky_3,10.9b भूतं भविष्यद् इत्य् एतौ BVaky_3,9.101a भूतं भावि च कथ्यते BVaky_3,9.114d भूतः पञ्चविधस् तत्र BVaky_3,9.38a भूतादयः षडाख्याश् च BVaky_3,14.173a भूतादिष्व् अविवक्षितम् BVaky_3,14.177d भूतानां तन्निबन्धनाः BVaky_3,9.43d भूता सत्तेति सत्तायाः BVaky_3,9.79c भूतेष्व् अर्थक्रिया यथा BVaky_3,11.14b भूतो घट इतीयं च BVaky_3,9.79a भृग्वादयः प्रयुज्येरन् BVaky_3,14.83c भेत्तव्यो ऽर्थो विशिष्यते BVaky_2.183b भेद इत्य् अपदिश्यते BVaky_3,14.398d भेद एव प्रतीयते BVaky_3,14.332b भेद एव विभाषाया BVaky_3,14.59c भेदकः कैश् चिद् आश्रयः BVaky_3,14.344b भेदकारेषु हेतुत्वम् BVaky_1.59c भेदकार्यं न कल्पते BVaky_3,14.141d भेदकार्यं प्रतीयते BVaky_3,14.571b भेदको व्यपदेशाय BVaky_3,5.2c भेदतत्त्वं यद् आश्रितम् BVaky_3,1.47b भेददर्शनहेतवः BVaky_3,1.40d भेदधर्मेष्व् अवस्थितः BVaky_3,14.248b भेदनिर्वचने त्व् अस्य BVaky_2.471a भेदपक्षे ऽपि सारूप्याद् BVaky_2.317a भेदपूर्वान् अभेदांस् तु BVaky_2.57c भेदभावनयैतच् च BVaky_3,14.417a भेदम् अभ्युपगच्छता BVaky_3,14.359b भेदमात्रनिबन्धनाः BVaky_3,14.486d भेदमात्रे प्रवर्तते BVaky_3,14.357b भेदमार्गानुदर्शिनः BVaky_2.257d भेदम् एके प्रचक्षते BVaky_1.46d भेदरूपसमावेशे BVaky_3,14.104a भेदरूपस् तु गृह्यते BVaky_3,14.103d भेदरूपः प्रतायते BVaky_1.122d भेदरूपैर् अनुस्यूतं BVaky_3,1.97a भेदवत्यो ऽपि शक्तयः BVaky_3,7.119d भेदवद्भ्याम् इवान्वितः BVaky_3,14.209b भेदवाक्यं तु यन् ण्यन्ते BVaky_3,7.77a भेदवाक्यानि कानि चित् BVaky_2.394b भेदवान् इव जायते BVaky_1.49d भेदवान् उपलभ्यते BVaky_2.27d भेदसंसर्गकल्पना BVaky_3,14.97d भेदसंसर्गवृत्तयः BVaky_1.113b भेदसंसर्गशक्ती द्वे BVaky_2.469a भेदस् तत्र तदाश्रितः BVaky_3,12.16d भेदस् तत्रापि दृश्यते BVaky_3,6.16b भेदस् तत्राविवक्षितः BVaky_2.83d भेदस् तेष्व् अनपेक्षितः BVaky_3,14.489b भेदस्य च विवक्षायां BVaky_3,7.131a भेदस्य परिकल्पनात् BVaky_3,14.562d भेदस्यैव व्यपेक्षायाम् BVaky_3,14.390c भेदहेतुत्वम् आश्रित्य BVaky_3,11.2c भेदहेतुस् तद् इष्यते BVaky_3,13.31d भेदहेतोस् तथा गुणे BVaky_3,11.4d भेदः कश् चिद् अपाश्रितः BVaky_3,14.501b भेदः पूर्वेण कर्मणा BVaky_3,7.75d भेदः संख्याविशेषो वा BVaky_3,14.133a भेदः स्यात् परमाणुवत् BVaky_2.28d भेदा इव त्रयः सिद्धा BVaky_3,9.48c भेदा एव विकल्पिताः BVaky_3,14.145b भेदात् तु स्पर्शनादीनां BVaky_2.287c भेदात् सदसदात्मनः BVaky_3,9.33d भेदाद् आश्रीयते पृथक् BVaky_3,14.12b भेदाद् भिन्नासु शक्तिषु BVaky_1.32b भेदाधिष्ठानया योगस् BVaky_3,14.472c भेदान् आकाङ्क्षतस् तस्य BVaky_2.45a भेदानाम् अपसारणात् BVaky_3,14.60d भेदानां अनुमेयत्वान् BVaky_3,8.60c भेदानां बहुमार्गत्वं BVaky_1.6a भेदानां वा परित्यागात् BVaky_3,14.102a भेदानुकारो ज्ञानस्य BVaky_1.88a भेदापोहात् प्रपद्यते BVaky_3,1.100d भेदापोहेन वर्तते BVaky_3,14.102d भेदाभावात् प्रतीयते BVaky_3,14.5b भेदाभावाद् उदाहृताः BVaky_3,14.535d भेदाभावान् न कल्पते BVaky_3,9.86b भेदाभावान् न संख्यायां BVaky_3,11.23c भेदाभावान् न सिध्यति BVaky_3,14.123d भेदा भाष्यानुसारेण BVaky_3,14.159c भेदाभेदनिदर्शनम् BVaky_3,14.43b भेदाभेदविधायिनीम् BVaky_3,11.12d भेदाभेदविभागस् तु BVaky_3,14.143c भेदाभेदविभागो हि BVaky_3,11.1c भेदाभेदविमर्शेन BVaky_3,14.368c भेदाभेदविवक्षा च BVaky_3,7.133a भेदाभेदव्यतीतेषु BVaky_3,11.12c भेदाभेदव्यपाश्रयात् BVaky_3,8.59b भेदाभेदसमन्वये BVaky_3,8.42b भेदाभेदसमन्वितम् BVaky_3,14.405b भेदाभेदसमन्वितः BVaky_3,14.210b भेदाभेदसमन्विताः BVaky_3,7.35b भेदाभेदाभ्युपगमे BVaky_2.179c भेदाभेदाव् उपादाय BVaky_3,14.18c भेदाभेदौ न तिष्ठतः BVaky_2.449d भेदाभेदौ पृथग्भावः BVaky_3,7.144a भेदाम्शोपनिपातिभिः BVaky_3,8.8b भेदा य एते चत्वारः BVaky_3,7.89a भेदायैवोपकल्पते BVaky_3,6.20d भेदा लोके व्यवस्थिताः BVaky_3,13.9d भेदा वाक्यनिबन्धनाः BVaky_2.39d भेदाश् च शबलादयः BVaky_3,14.397d भेदाश्रयं तदाख्यानम् BVaky_3,14.380c भेदास् तत्पूर्वका यतः BVaky_3,11.15b भेदाः संबोधहेतवः BVaky_2.418d भेदे च परिकल्पिते BVaky_3,7.104b 'भेदे तस्य विवक्षिते BVaky_3,14.331b भेदे तुल्या श्रुतिर् यथा BVaky_3,11.4b भेदेन ग्रहणं यस्य BVaky_2.101c भेदेन तु विवक्षायां BVaky_3,14.225a भेदेन तु समाख्यातं BVaky_3,11.9a भेदेन तु समाख्याने BVaky_3,14.585c भेदेन परिकल्पना BVaky_2.89b भेदेन प्रतिपद्यते BVaky_2.457d भेदेन प्रतिपादने BVaky_3,14.11b भेदेन प्रतिपादितम् BVaky_3,7.78d भेदेन प्रतिपादिताः BVaky_2.390b भेदेन प्रत्ययो लोके BVaky_3,14.55c भेदेन विनियुज्यन्ते BVaky_2.464c भेदेन व्यवतिष्ठते BVaky_2.400d भेदेन व्यवहारो हि BVaky_3,9.112c भेदेनाङ्गाङ्गिभावो ऽस्य BVaky_2.85a भेदेनाधिगतौ पूर्वं BVaky_2.475a भेदेनापेक्षिता सा तु BVaky_2.280c भेदेनावगृहीतौ द्वौ BVaky_1.59a भेदे निर्ज्ञातशक्तयः BVaky_2.209b भेदेनैवाश्रितं यतः BVaky_3,14.391b 'भेदे ऽन्यत्रापि स क्रमः BVaky_3,3.18d भेदे ऽपि तु प्रकाराख्या BVaky_3,14.619c भेदे ऽपि तुल्यरूपत्वाच् BVaky_3,14.392a भेदे ऽपि तुल्यरूपत्वाद् BVaky_3,7.57c भेदे ब्राह्मणशब्दस्य BVaky_3,14.278c भेदे वृत्तिर् न विद्यते BVaky_3,14.39d भेदे वृत्तिः प्रयुज्यते BVaky_3,14.119d भेदेष्व् एकत्वदर्शिनाम् BVaky_3,1.43b भेदेष्व् एव व्यवस्थिताः BVaky_3,3.73d भेदे सति निरादीनां BVaky_3,14.40a भेदे सामान्यवाचिता BVaky_3,14.38b भेदैर् धर्मान्तराश्रयैः BVaky_3,9.6b भेदैर् यद् दृश्यते ऽन्यथा BVaky_2.296b भेदो जात्युत्पलादिषु BVaky_3,14.372b भेदो ऽत्यन्तं न विद्यते BVaky_3,6.26d भेदो दाशतयस्य वा BVaky_3,9.66b भेदोद्ग्राहविवर्तेन BVaky_1.136a भेदो ऽन्यत्राविवक्षितः BVaky_3,14.179b भेदो बुद्ध्या प्रकल्प्यते BVaky_3,7.3d भेदो भावान्तराश्रयः BVaky_3,6.20b भेदो भेदेन दर्शितः BVaky_3,14.574b भेदो भेदेन दर्शितः BVaky_3,14.622d भेदो ऽयम् अविवक्षितः BVaky_3,14.245b भेदो वाक्यसमासयोः BVaky_3,14.50d भेद्यत्वेन विवक्शितः BVaky_3,4.3d भेद्यस्यार्थस्य वर्ण्यते BVaky_3,14.375b भोक्तृभोक्तव्यरूपेण BVaky_1.4c भोगरूपेण च स्थितिः BVaky_1.4d भोजनं फलरूपाभ्याम् BVaky_2.376a भोजनाद्य् अपि मन्यन्ते BVaky_3,3.33a भोज्यते ब्राह्मण इव BVaky_3,14.526a भ्रष्टो व्याकरणागमः BVaky_2.485b मञ्चशब्दो यथाधेयं BVaky_3,14.348a मञ्चेष्व् एव व्यवस्थितः BVaky_3,14.348b मणिमड्डूकखद्योतान् BVaky_3,14.616c मणिरूप्यादिविज्ञानं BVaky_1.35c मणौ शब्दः प्रयुज्यते BVaky_3,14.618d मतुपः श्रवनं भवेत् BVaky_3,14.149b मतुपो ऽपि तदर्थत्वाद् BVaky_3,14.219c मतुब्लोपात् प्रकल्पते BVaky_3,14.219b मतुब्लोपाद् अपेक्षिते BVaky_3,14.183b मदादिशक्तयो दृष्टाः BVaky_2.148c मधुन्य् आहितशक्तयः BVaky_3,14.101b मधुरामातृशब्दाभ्याम् BVaky_3,14.530c मधुरायाम् इव गृहा BVaky_3,14.538a मधुरायाश् च मातुश् च BVaky_3,14.529c मधुरावयवे वृत्तिर् BVaky_3,14.540a मधुराविषयः पाठः BVaky_3,14.530a मधौ पुंस्कोकिलस्य कः BVaky_2.149b मध्यमा वाक् प्रवर्तते BVaky_1.166d मध्यमे कैश् चिद् इष्यते BVaky_3,10.4b मनः कायाग्निम् आहन्ति BVaky_1.119c मनुष्यलुब्विशेषाणाम् BVaky_3,14.156c मनो युङ्क्ते विवक्षया BVaky_1.119b मन्त्रास् च विनियोगेन BVaky_2.258c मन्यन्ते तम् उपग्रहम् BVaky_3,12.1d मन्यन्ते नित्यवादिनः BVaky_3,3.83b मन्यन्ते पददर्शिनः BVaky_2.57d मन्यन्ते स गवादिस् तु BVaky_2.274c मन्यन्ते सर्वसंज्ञिभिः BVaky_2.356d मरणादिनिमित्तं च BVaky_2.295a महत्त्वं शुक्लभावं च BVaky_2.280a महत्त्वादीनि साधनम् BVaky_3,7.10b महाकष्टश्रितेत्य् एवं BVaky_3,14.61a महान् आव्रियते देशः BVaky_2.294a महान् य उपलभ्यते BVaky_3,14.618b महाभाष्ये निबन्धने BVaky_2.482d महारण्यम् अतीते तु BVaky_3,14.62a माठरस् तक्रसंबन्धात् BVaky_2.349c मातापुत्रादियोगवत् BVaky_3,3.31d मात्र एवोपवर्णिताः BVaky_3,14.37d मात्रम् एव निवर्त्यते BVaky_3,14.295d मात्रयापि प्रतीयते BVaky_2.444d मात्रया वा विशेषणम् BVaky_2.309b मात्रं तु परिकल्पितम् BVaky_3,13.28d मात्रं संबोधनं विदुः BVaky_3,7.163b मात्राणाम् हि तिरोभावे BVaky_3,14.180a मात्राणां परिणामा ये BVaky_3,9.44a मात्रा तुल्यं स्मरामि ताम् BVaky_3,14.529b मात्राध्यारोपवान् इव BVaky_3,3.53b मात्रा मात्रावतां तथा BVaky_3,9.41d मात्रे वृत्तस्य दृश्यते BVaky_3,14.226b मानमेयाभिसंबन्ध- BVaky_3,14.85a मानं प्रति समीपं वा BVaky_3,14.389a मानं सा तेन मीयते BVaky_3,14.382b मा भून् नित्यस्य कर्मणः BVaky_2.70b मार्गभेदो ऽस्ति कश् चन BVaky_3,9.74d मितस् तु स्वेन मानेन BVaky_3,14.376a मिथ्याभ्यासो व्यवस्थितः BVaky_2.235d मिथ्या वा प्रतिपादने BVaky_2.334b मिमानाम् आश्रयान्तरम् BVaky_3,14.383b मुक्त्वा मध्यं न विद्यते BVaky_3,9.85d मुखम् एवाभिधीयते BVaky_3,1.29b मुखेषूष्ट्रश्रुतिर् यथा BVaky_3,14.531b मुख्यत्वं चोपजायते BVaky_2.253d मुख्यत्वं समवायिनाम् BVaky_3,1.18d मुख्यस्य विनिवृत्तये BVaky_3,14.268b मुख्या सत्ता कथं भवेत् BVaky_3,3.48b मुख्या सत्ता न विद्यते BVaky_3,3.46d मुख्येनेव पदार्थेन BVaky_3,3.82c मुख्येभ्य इव लिङ्गेभ्यो BVaky_3,13.9c मुख्यैर् अर्थः प्रसाध्यते BVaky_2.293b मुण्डिसूत्र्वादयो ऽसद्भिर् BVaky_3,14.69a मूर्तिभेदाय कल्पते BVaky_3,9.2b मूर्तिभेदो विवक्षितः BVaky_3,14.486b मूर्तिभ्यो मूर्तिधर्माणाम् BVaky_3,14.182a मूर्तिर् आक्रियते पटे BVaky_1.53b मूर्तिव्यापारदर्शनम् BVaky_1.19b मूर्तीनां तेन भिन्नानाम् BVaky_3,9.13a मूर्त्यन्तरस्य त्रितयम् BVaky_1.53c मृगतृष्णादिदर्शनैः BVaky_2.287b मृगतृष्णासु जायते BVaky_3,13.8b मृगपश्वादिभिर् यावान् BVaky_2.293a मृगः पश्यत यातीति BVaky_2.449c मृगीव चपलेत्य् अत्र BVaky_3,14.418c मृगो धावति पश्येति BVaky_3,8.52a मेघाः शैल इवेत्य् उक्ते BVaky_3,14.606a मेषयोः स्वक्रियापेक्षं BVaky_3,7.141c मेषान्तरक्रियापेक्षम् BVaky_3,7.141a मेषाव् अपाये कर्तारौ BVaky_3,7.142c मेषो वा तद्गुणो भवेत् BVaky_3,1.80d य आत्मनेपदाद् भेदः BVaky_3,12.1a य उपादीयते गुणः BVaky_3,5.2b य एकार्थप्रसिद्धये BVaky_2.76b य एको ऽर्थो विवक्षितः BVaky_2.470b यच् च कर्तुर् अनीप्सितम् BVaky_3,7.46b यच् च को ऽयम् इति प्रश्ने BVaky_2.271a यच् च ज्ञानम् अलौकिकम् BVaky_2.297b यच् च द्वन्द्वपदार्थस्य BVaky_2.223a यच् च निम्नोन्नतं चित्रे BVaky_2.290a यच् चानुपात्तं शब्देन BVaky_2.305a यच् चाप्य् एकं पदं दृष्टं BVaky_2.270a यच् चोपघातजं ज्ञानं BVaky_2.297a यजेत पशुनेत्य् अत्र BVaky_3,1.55a यजेत पशुनेत्य् अत्र BVaky_3,1.83a यजेतेति ततो द्रव्यं BVaky_2.65a यज्यर्थायां पशुश्रुतौ BVaky_3,1.83b यत आत्मा प्रहीयते BVaky_3,9.25d यतश् चात्र क्रियाश्रुतिः BVaky_3,14.497b यतश् चाविषयः सो ऽस्यास् BVaky_3,14.60a यतश् चैकत्वनानात्वं BVaky_3,3.9c यतस् तद् आकृतौ शास्त्रम् BVaky_3,14.330c यतः प्रकल्पते भेदो BVaky_3,6.16a यतो विषयरूपेण BVaky_3,1.110a यत् किं चिद् उपदर्शकम् BVaky_2.306b यत् क्रमेणेव दर्शनम् BVaky_3,8.35b यत् क्रियायाः प्रयोजकम् BVaky_3,7.71b यत् तच् छब्दनिबन्धनम् BVaky_3,14.326d यत् तत् पुण्यतमं ज्योतिस् BVaky_1.12c यत् ti"nante ऽभिधीयते BVaky_3,7.86b यत् तु तावद् विवक्षितम् BVaky_3,7.138d यत् तु मूर्तिगतं साम्यं BVaky_3,14.623c यत्नात् सा हि विवक्षिता BVaky_3,1.60d यत्नाद् इव नियुज्यते BVaky_2.266b यत्नेनानुमितो ऽप्य् अर्थः BVaky_1.34a यत् पदं चरितक्रियम् BVaky_2.326b यत् पृथक्त्वम् असंदिग्धं BVaky_3,7.40a यत् प्रधानं न तस्यास्ति BVaky_3,14.351a यत् प्रयोक्ताभिसंधत्ते BVaky_2.406c यत् प्रायेणोपलक्षितम् BVaky_3,14.482d यत्र तत्त्वं न विद्यते BVaky_3,14.393d यत्र द्रष्टा च दृश्यं च BVaky_3,3.72a यत्र प्रतिविधानार्थः BVaky_3,12.20a यत्र वाचो निमेत्तानि BVaky_1.20a यत्राख्याते प्रयुज्यते BVaky_3,14.293b यत्रान्यैः सह शिष्यते BVaky_2.392b यत्रापेक्ष्यं प्रतीयते BVaky_3,14.445b यत्रार्थान्तरताम् इव BVaky_2.274b यत्रार्थे प्रत्ययाभेदो BVaky_3,14.402a यत्रेदं कालदर्शनम् BVaky_3,1.37b यत्रोभौ स्वामिदासौ तु BVaky_3,12.19a यत् सत् तद् उपलभ्यते BVaky_3,8.20b यत्संबन्धेन भावानां BVaky_3,9.49c यत् सो ऽयम् इति संबन्धाद् BVaky_3,14.150a यथा, तथास्य धर्मो ऽपि BVaky_3,3.27c यथा कर्मसु गम्यन्ते BVaky_2.275c यथा कश् चिन् निरूप्यते BVaky_2.63b यथाकामं नियुज्यते BVaky_2.367d यथा गतिमतां गतीः BVaky_3,9.42b यथा गरुड इत्य् एतद् BVaky_3,14.604a यथा गुडतिलादीनां BVaky_3,14.600a यथा गौरादिभिस् तेषाम् BVaky_3,14.261a यथा गौर् इति शुक्लादेर् BVaky_3,14.212a यथा गौर् इति सम्घातः BVaky_3,8.7a यथा ग्रामादिकर्मभिः BVaky_3,14.68b यथा चक्रस्य संततः BVaky_2.291b यथा च खदिरच्छेदे BVaky_2.224a यथा च ज्ञानम् आलेखाद् BVaky_3,3.58a यथा च भागाः पचतेर् BVaky_3,8.9a यथा च संनिधानेन BVaky_3,7.98a यथा चित्रगुर् इत्य् एतत् BVaky_3,14.216a यथा जलादिभिर् व्यक्तं BVaky_3,1.29a यथा जातिस् तथैकत्वं BVaky_3,1.55c यथा ज्योतिः प्रकाशेन BVaky_3,1.106a यथा तक्षादिशब्दानां BVaky_3,13.20c यथा तत्राविवक्षिताः BVaky_2.69b यथा तथैव तन्त्रात् स्याद् BVaky_2.111c यथा तथैव वर्णेषु BVaky_2.61c यथा तथोपमानेषु BVaky_3,14.455c यथा तदर्थैर् व्यापारैः BVaky_3,7.113a यथा तद्वद् गतिर् भवेत् BVaky_3,7.121d यथा तन्तुः शकुन्तिकाः BVaky_3,9.15d यथा तुलायां हस्ते वा BVaky_3,9.28a यथा दण्डः प्रहरणं BVaky_3,14.468c यथाद्यसंख्याग्रहणम् BVaky_1.90a यथा द्रव्यविशेषाणां BVaky_2.148a यथा द्व्यादौ प्रयुज्यते BVaky_3,14.287b यथाधिश्रयणादिषु BVaky_3,14.31b यथाध्ययनयोः साम्यम् BVaky_3,14.532a यथा निपतिता श्रुतिः BVaky_3,1.87b यथानिर्देशम् अर्थाः स्युर् BVaky_3,10.8a यथानुपूर्वीनियमो BVaky_1.94a यथानुवाकः श्लोको वा BVaky_1.84a यथानेकम् अपि क्त्वान्तं BVaky_2.6a यथान्यद् व्यपदिश्यते BVaky_3,14.298b यथा पथः समाख्यानं BVaky_2.172a यथा पदसरूपाणां BVaky_2.112a यथा पदे विभज्यन्ते BVaky_2.10a यथाप्रकरणं द्वारम् BVaky_2.335a यथा प्रकर्षः सर्वत्र BVaky_3,14.454a यथा प्रणिहितं चक्षुर् BVaky_2.404a यथा प्रदेशाः सामान्य- BVaky_3,14.217c यथा प्रयोक्तुः प्राग् बुद्धिः BVaky_1.54a यथा प्रसिद्धिर् लोकस्य BVaky_2.296c यथा प्रसिद्धे ऽप्य् एकत्वे BVaky_3,13.29a यथा बालो निवर्त्यते BVaky_2.321b यथा भावम् उपाश्रित्य BVaky_3,3.60a यथाभूतेषु वस्तुषु BVaky_3,7.110b यथा भेदनिदर्शनैः BVaky_2.8b यथाभ्यासं हि वाग् अर्थे BVaky_2.235a यथा मुख्या विषादयः BVaky_2.295b यथा यो ऽर्थो ऽवधार्यते BVaky_2.285b यथा रक्ते गुणे तत्त्वं BVaky_3,1.7a यथा राजा भवेति च BVaky_3,10.5d यथा राज्ञा नियुक्तेषु BVaky_3,7.22a यथा रूपेण रूपवान् BVaky_3,14.103b यथा रोमशफादीनां BVaky_2.162a यथार्थजातयः सर्वाः BVaky_1.15a यथार्थप्रतिपादने BVaky_2.117d यथार्थः संप्रतीयते BVaky_3,14.289b यथार्थात्मा परः परः BVaky_2.415b यथा लाक्षारसादयः BVaky_2.185b यथा विषयधर्माणां BVaky_3,2.9a यथा व्युत्परयः पुच्छौ BVaky_3,14.535a यथा शक्तिमताम् स्थितिः BVaky_3,6.27b यथाश्वकर्ण इत्य् उक्ते BVaky_2.36a यथा सङ्घानुपातिनः BVaky_2.225b यथा सत्ताभिधानाय BVaky_3,14.262a यथा समूहप्रचये BVaky_3,14.597a यथा सलिलनिर्भासा BVaky_3,13.8a यथासंख्यं प्रकल्पितम् BVaky_2.99b यथासंप्रत्ययं शब्दस् BVaky_2.285c यथा संयोग आत्मनः BVaky_3,3.18b यथा संयोगिभिर् द्रव्यैर् BVaky_2.153a यथा साधारणे स्वत्वं BVaky_2.399a यथा सामर्थ्यलक्षणः BVaky_3,1.73b यथा सावयवा वर्णा BVaky_2.54a यथा सास्नादिमान् पिण्डो BVaky_2.252a यथा स्रोतो ऽनुकर्षति BVaky_3,9.41b यथा स्वशब्दाभिहिते BVaky_3,14.211a यथा हि पांसुलेखानां BVaky_2.368a यथाहेः कुण्डलीभावो BVaky_3,7.107a यथेत्य् अस्मिन् विवक्षिते BVaky_3,14.565d यथेन्द्रियगतो भेद BVaky_3,1.30a यथेन्द्रियस्य वैगुण्यान् BVaky_3,3.53a यथेन्द्रियं संनिपतद् BVaky_2.134a यथैक एव सर्वार्थ- BVaky_2.7a यथैकदेशकरणात् BVaky_3,14.266a यथैकबुद्धिविषया BVaky_1.53a यथैकशेषे भुज्यादिः BVaky_2.222a यथैको व्यपदिश्यते BVaky_3,8.64b यथैव चक्षुरादीनां BVaky_3,2.5c यथैव चेन्द्रियादीनाम् BVaky_3,1.24a यथैव डित्थे दवतिः BVaky_3,14.78a यथैव तसिलादिषु BVaky_3,14.586d यथैव दर्शनैः पूर्वैर् BVaky_1.92a यथैव ब्राह्मणादयः BVaky_3,14.453d यथैव भावान् नाभावः BVaky_3,3.84c यथैव मृगदुग्धादौ BVaky_3,14.419c यथैव सहचारिणि BVaky_3,14.181b यथैवाकाशनास्तित्वम् BVaky_3,7.112a यथैवात्यन्तसंसृष्टस् BVaky_2.302a यथैवाद्बुतया वृत्त्या BVaky_3,9.26a यथैवानर्थकैर् वर्णैर् BVaky_2.413a यथैवाविषयं ज्ञानं BVaky_3,11.8a यथैवाहितगर्भायां BVaky_3,1.64a यथैवैकम् अपादानं BVaky_3,7.78a यथैवैकस्य गन्धस्य BVaky_2.89a यथैषां तत्र सामर्थ्यं BVaky_1.156a यथोक्तं न विरुध्यते BVaky_2.88d यथोत्क्षेपविशेषे ऽपि BVaky_2.20a यथोपलक्षणार्थत्वं BVaky_3,10.9c यथोपलक्ष्यते कालस् BVaky_3,12.10a यथोपलब्धि स्मरणम् BVaky_3,1.108c यथोपलब्धि स्मरणं BVaky_3,9.87c यथौषधिरसाः सर्वे BVaky_3,14.101a यद् अन्तराले ज्ञानं तु BVaky_2.414a यद् अन्तःशब्दतत्त्वं तु BVaky_2.30a यद् अन्ते व्यवतिष्ठते BVaky_3,2.11b यद् अन्वाख्यायकं वाक्यं BVaky_3,14.613a यद् अभागं यद् अक्रमम् BVaky_3,3.81b यद् अम्भसि प्रक्षरणं BVaky_3,9.70c यद् असज् जायते सद् वा BVaky_3,7.49a यद् असाधारणं कार्यं BVaky_2.288a यद् अस्मिन्न् एव तमसि BVaky_1.18c यदा क्रियानिमित्तं तु BVaky_3,14.521a यदा गुणे तदा तद्वद् BVaky_3,7.82c यदा च निर्णयज्ञाने BVaky_3,3.24a यदा जात्यन्तरं बाह्यं BVaky_3,14.297c यदा तत्र पटादयः BVaky_3,14.488b यदा तद्वान् प्रवर्तते BVaky_3,14.238b यदा तु जातिः शक्तिर् वा BVaky_3,1.77a यदा तु व्यपदिश्येते BVaky_3,14.146a यदा त्व् आश्रयभेदेन BVaky_3,14.332a यदा निमित्तैस् तद्वन्तो BVaky_3,14.380a यदा प्रत्यवमर्शस् तु BVaky_3,14.239a यदा प्रत्युपमेयं तु BVaky_3,14.596a यदा भेदान् परित्यज्य BVaky_3,1.96a यदा यो ऽर्थः प्रतीयते BVaky_2.330b यदा वाच्या प्रतीयते BVaky_3,14.317b यदा वाव्यवतिष्ठते BVaky_3,7.106b यदा विषयभिन्नं तत् BVaky_3,14.306c यदा स विषयो णिचः BVaky_3,7.126d यदा सहविवक्षायाम् BVaky_3,1.98a यदा सहविवक्षां ताम् BVaky_3,14.29c यदा संबन्धवज् जातिः BVaky_3,14.357c यदि आकाङ्क्षा निवर्तेत BVaky_2.460a यदि गृह्येत साधनम् BVaky_3,14.586b यदि तु व्यतिरेकेण BVaky_3,14.549a यदि न प्रतिबध्नीयात् BVaky_3,9.5a यदि प्राप्तं प्रधानत्वं BVaky_2.339c यदि भावनिबन्धनम् BVaky_2.342b यदि भिन्नाधिकरणो BVaky_3,14.418a यदि भेदं विशेषयेत् BVaky_3,14.477b यदि भेदाश् च के चन BVaky_3,14.397b यदि षष्ठीद्वितीयान्तान् BVaky_3,14.160a यदि सज् जायते कस्माद् BVaky_3,3.43c यदि सर्वत्र कल्प्यते BVaky_3,14.254b यदि स्यात् तु विवक्षितः BVaky_3,1.5b यदि स्याद् ब्राह्मणश्रुतेः BVaky_3,14.491b यदि स्याद् वचनान्तरम् BVaky_3,11.30b यद् उदुम्बरवर्णानां BVaky_1.154a यद् उपव्यञ्जनं जातेः BVaky_3,14.482a यद् एकग्रहणं कृतम् BVaky_3,1.86b यद् एकत्र विशेषणं BVaky_3,14.513b यद् एकत्वम् असंदिग्धं BVaky_3,7.40c यद् एकं प्रक्रियाभेदैर् BVaky_1.22a यद् एतन् मण्डलं भास्वद् BVaky_1.128a यद् एवम् अवभासते BVaky_2.22d यदैकत्वं विवक्षितम् BVaky_3,7.132b यदैकम् इव मन्यते BVaky_3,1.97b यद् औपम्यं प्रतीयते BVaky_3,14.434b यद् यच् चाप्य् अन्यपूर्वकम् BVaky_3,7.46d यद् यदा यदनुग्राहि BVaky_3,7.12c यद् यद् आश्रीयते तत् तद् BVaky_3,14.143a यद् यद् धर्मे ऽङ्गताम् एति BVaky_3,13.21c यद्य् अन्यो विद्यते ऽवधिः BVaky_3,7.142d यद्य् अपि प्रतिपद्यते BVaky_3,1.93b यद्य् अपि प्रत्ययाधीनम् BVaky_2.286a यद्य् अप्य् अत्र विशेषणम् BVaky_3,14.272b यद्य् अप्य् उपवसिर् देश- BVaky_3,7.154a यद्य् अप्य् उपाधिर् अन्यत्र BVaky_3,14.534a यद्य् अप्य् उभयकर्मजे BVaky_3,7.140b यद्य् अप्य् उभयवृत्तित्वं BVaky_3,14.277a यद्य् अप्य् एकार्थवृत्तिता BVaky_3,14.28b यद्य् अभिन्नार्थम् इष्यते BVaky_2.75b यद्य् अस्तीत्य् अवधार्यते BVaky_2.242b यद्य् आख्यातं निबन्धनम् BVaky_3,8.44b यद्य् एकत्वं न कल्पयेत् BVaky_3,6.28d यद्य् एतौ व्याधितौ स्यातां BVaky_3,1.53a यद् वाचो रूपम् उत्तमम् BVaky_1.18b यद् विद्यायां न विद्यते BVaky_3,9.62d यद्व्यापाराद् अनन्तरम् BVaky_3,7.90b यन् निर्वृत्ताश्रयं कर्म BVaky_3,7.87a यन्नेत्रः प्रतिभात्मायं BVaky_1.122c यम् अर्थम् आहतुर् भिन्नौ BVaky_2.230a ययोर् अतर्किता प्राप्तिर् BVaky_3,14.614a यल् लिङ्गम् उपलभ्यते BVaky_3,8.60b यल् लोको ऽप्य् अनुवर्तते BVaky_3,11.9b यश् च तुल्यश्रुतिर् दृष्टः BVaky_3,14.484a यश् च भेदवतां क्रमः BVaky_3,14.106b यश् चापकर्षपर्यन्तम् BVaky_3,8.10a यश् चाप्रवृत्तिधर्मार्थश् BVaky_3,14.324a यस् तस्माल् लक्ष्यते भेदस् BVaky_2.289c यस् त्व् अन्यस्य प्रयोगेण BVaky_2.266a यस्मात् कुत्सादिहेतवः BVaky_3,14.1d यस्मात् तत्रान्तरङ्गत्वाद् BVaky_3,14.62c यस्माद् आहुर् विशेषवत् BVaky_3,3.73b यस्माद् भिन्नैर् अपि द्रव्यैस् BVaky_3,14.179c यस्माद् विशेषस् तेनात्र BVaky_3,14.141c यस्मान् न प्रतिषिध्यते BVaky_3,14.61d यस्मिन्न् आश्रियते क्व चित् BVaky_3,14.499b यस्मिन्न् उच्चरिते शब्दे BVaky_2.330a यस्मिन्न् उच्चावचा वर्णाः BVaky_1.21c यस्य चेयम् अनेकधा BVaky_1.4b यस्य जातिर् न विद्यते BVaky_3,1.25b यस्य तद् विषयान्तरे BVaky_3,14.460b यस्य तस्य न संबन्धो BVaky_2.113c यस्य नाश्रियते तस्य BVaky_3,7.47c यस्य नास्ति क्रियायोगः BVaky_3,14.206a यस्य सो ऽत्र व्यपेक्ष्यते BVaky_3,14.370d यस्यान्यत्रोपजायते BVaky_3,7.161b यस्यान्यस्य प्रसक्तस्य BVaky_3,1.89a यस्यार्थस्य प्रसिद्ध्यर्थम् BVaky_3,12.18a यस्यार्थं यो ऽवलम्बते BVaky_2.267b यस्यावाच्यत्वम् उच्यते BVaky_3,3.22b यस्यां दृष्टस्वरूपायाम् BVaky_1.169a यस्यां संसृज्यते द्वयम् BVaky_3,14.14b यस्येत्य् एतद् अणो रूपं BVaky_2.100a यस्यैकस्योपदिश्यते BVaky_2.389b यः कर्मण्य् उपदिश्यते BVaky_3,1.72b यः कश् चित् प्रतिपादकः BVaky_2.311d यः क्रतुः शब्दसंज्ञकः BVaky_1.52b यः क्रमाद् उपचीयते BVaky_2.249b यः पातञ्जलिशिष्येभ्यो BVaky_2.485a यः शब्दश् चरितार्थत्वाद् BVaky_3,14.583a यः शब्दः समवस्थितः BVaky_1.66b यः शब्दानुगमाद् ऋते BVaky_1.131b यः शब्दो ऽन्येन युज्यते BVaky_2.284b यः समासादनाद् भेदः BVaky_3,9.113c यः संबन्धिगतो भेदः BVaky_3,14.601a यः संयोगविभागाभ्यां BVaky_1.105a या च बुद्धौ व्यवस्थिता BVaky_1.121b या तस्यां वतिर् इष्यते BVaky_3,14.560b याति तल्लिङ्गसंख्यताम् BVaky_3,14.311d यातीत्य् अत्रेष्यते वतिः BVaky_3,14.512d यादृशः परिकल्प्यते BVaky_2.247d यादृशो ब्राह्मणो भवेत् BVaky_3,14.301b या निमित्तसरूपता BVaky_3,14.13b यान्ति कर्मत्वम् उत्तरम् BVaky_3,7.68d यान्तीवान्यपदार्थत्वं BVaky_3,14.315c या परिप्लवमामता BVaky_2.45b या पुत्रे व्यवतिष्ठते BVaky_3,14.70d या प्रवृत्तिनिवृत्त्यर्था BVaky_2.319a याभ्यां चैकम् अनेकार्थं BVaky_3,14.33c या यथार्थाभिधायिनः BVaky_3,14.622b या लिङ्गेन न युज्यते BVaky_3,14.327b यावच् चाव्यभिचारेण BVaky_2.167a यावतां संभवो यस्य BVaky_3,1.84a यावत् प्रख्या न भिद्यते BVaky_3,14.573b यावत् सिद्धम् असिद्धं वा BVaky_3,8.1a यावद् दृष्टं क्रियान्तरम् BVaky_2.190b यावद्द्रव्यम् अवस्थिता BVaky_3,7.28b यावस्था व्यपदिश्यते BVaky_3,14.566b यावान् अर्थो ऽनुषज्यते BVaky_2.451b यावान् एवाभिधीयते BVaky_2.41b यावांश् च द्व्यणुकादीनां BVaky_3,9.34a या व्यक्तिर् अनुषङ्गिणी BVaky_2.122b या शब्दजातिः शब्देषु BVaky_3,1.10a या संख्यासु प्रवर्तते BVaky_3,11.22b या सामान्याश्रया संज्ञा BVaky_3,14.57a यां पूर्वाहितसंस्कारो BVaky_1.129c यांल् लोको नातिवर्तते BVaky_3,9.48d यांस् तु संभविनो धर्मान् BVaky_2.161a याः पुत्रे रूढसंबन्धाः BVaky_3,14.508a युक्तम् औपयिकं राज्ञ BVaky_3,14.578a युक्तयुक्तेषु वा पुनः BVaky_2.449b युक्तं नावयवाः पदे BVaky_2.205d युक्तं यत् साधनत्वं स्यान् BVaky_3,1.67c युक्तं शास्त्रे तद् अश्रुतम् BVaky_3,14.461d युक्तः प्रत्याययत्य् अर्थं BVaky_2.264c युक्तादिनां न शास्त्रेण BVaky_3,14.51c युक्ता प्रणवरूपेण BVaky_1.9c युक्ते स्त्रीत्वम् अवस्थितम् BVaky_3,13.25b युक्तो ऽद्रव्यैर् अकर्मकः BVaky_3,7.69b युगपच् च द्विधर्मभाक् BVaky_3,8.45b युगपच् छ्रूयते क्व चित् BVaky_2.477b युगपद् धर्मभेदेन BVaky_3,12.19c युगपद् भावसत्त्वयोः BVaky_2.339d युगपद् भेदसंसर्गौ BVaky_2.218c युगपद् वर्तमानत्वं BVaky_3,9.54a युगपद्वाचिता सा तु BVaky_3,14.35c युगपन् न विवक्ष्यन्ते BVaky_3,7.144c युगमन्वन्तराणि वा BVaky_3,9.69d युज्यते ऽङ्गीकृताधिक्यं BVaky_3,14.87c युज्यते द्रव्यसंख्यया BVaky_3,1.82b युज्यते प्रत्यवायेन BVaky_3,14.80c युज्यते ब्राह्मणादिभिः BVaky_3,14.256d युज्यते विर् यथा तस्य BVaky_2.200c युज्यन्ते तद्वता सह BVaky_3,14.49d युज्यन्ते साधनाधारैर् BVaky_3,14.257c युधिष्ठिरान्तास् ते ऽन्येषाम् BVaky_3,14.554c युष्मत्पिता त्वत्पितेति BVaky_3,14.124c युष्मदर्थस्य सिद्धत्वान् BVaky_3,10.6a युष्मदः प्रथमान्तस्य BVaky_3,10.6c ये च संभविनो भेदाः BVaky_2.51a ये चापि प्रतिपादकाः BVaky_1.24d ये चाप्य् उष्ट्रासिकादिषु BVaky_2.463b ये चार्थाः स्थितलक्षणाः BVaky_1.24b ये चाव्ययकृतः के चित् BVaky_3,14.438a ये तं तं पुरुषं प्रति BVaky_2.333b ये धर्मा नियतास् तेषां BVaky_3,14.516c ये धर्मा भेदहेतुषु BVaky_3,14.154b येन क्रियापदाक्षेपः BVaky_2.200a येन तद्धर्म गम्यते BVaky_3,14.361b येन तद्वांस् तदाश्रयः BVaky_3,14.313b येन तन् मानम् उच्यते BVaky_3,14.360b येन सायुज्यम् इष्यते BVaky_1.143d येनान्यत् प्रतिपाद्यते BVaky_3,3.26d येनार्थेन प्रयुज्यते BVaky_2.298b येनार्थेनाभिसंबद्धम् BVaky_2.160a येनैव हेतुना श्यामा BVaky_3,14.366a येनैव हेतुना हंसः BVaky_3,8.57a ये ऽन्तराल इव स्थिताः BVaky_3,9.67b ये भावान् वचनं तेषां BVaky_1.38c ये भिन्नार्थाभिधायिनः BVaky_3,14.82b ये मलाः समवस्थिताः BVaky_1.174b ये लोके भाववादिनः BVaky_3,3.64b ये वै वाचम् उपासते BVaky_1.138d ये शब्दा नित्यसंबन्धा BVaky_2.166a ये शब्देषु व्यवस्थिताः BVaky_3,13.3d येषाम् अपूज्यमानत्वं BVaky_3,14.64a येषां समस्तो वाक्यार्थः BVaky_2.395a येषु ण्यर्थो ऽभिधीयते BVaky_3,12.7d येषु प्रत्यर्थवृत्तिषु BVaky_3,14.472b येषु भेदो निवर्तते BVaky_3,14.381b येषु शब्देष्व् अपेक्षितम् BVaky_3,14.177b येषूपमेयवचनः BVaky_3,14.599a येष्व् अन्ते प्रतिषेधनम् BVaky_2.240b येसां गुरुकुलादिना BVaky_3,14.49b येसां शास्त्रं विधायकम् BVaky_3,10.8b ये स्वरूपपदार्थकाः BVaky_2.281b यैर् अप्रयुक्तैः संस्कारः BVaky_3,14.470a यैः शब्दस्यानुगम्यते BVaky_2.263b योगः शब्दार्थयोस् तत्त्वम् BVaky_3,3.3c योगाच् छब्दान्तरेण वा BVaky_2.251d योगाच् छुक्लं पटा इति BVaky_3,14.135b योगादृष्टोपपादिताम् BVaky_2.152b योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां BVaky_3,9.114a योगे दिग्लक्षणो विधिः BVaky_3,6.21b योगे शत्त्र्यादिभिर् यथा BVaky_3,14.493d योगो भवति कर्मणाम् BVaky_3,14.67d योग्यताञ्ं प्रति योग्यता BVaky_3,3.31b योग्यता नियता यथा BVaky_1.100b योग्यत्वम् उपजायते BVaky_2.85d योग्यभावेन च स्थिताः BVaky_1.25b योद्धृत्वं योद्धृषु स्थितम् BVaky_3,7.22b योनिर् विभागवाक्यानां BVaky_2.461c यो ऽन्यः प्रयुज्यते शब्दो BVaky_1.183c यो ऽपभ्रंशः प्रयुज्यते BVaky_1.180b यो ऽपि स्वाभाविको भेदः BVaky_3,14.568a यो य उच्चार्यते शब्दः BVaky_3,14.455a यो य उच्चार्यते शब्दो BVaky_1.62a यो यस्य स्वम् इव ज्ञानं BVaky_1.39a यो ऽर्थ आश्रितनानात्वः BVaky_3,14.403a यो वाचः परमो रसः BVaky_1.12b यो वार्थो बुद्धिविषयो BVaky_2.132a यो वावयवभेदाभ्यां BVaky_3,14.209a यो वा शब्दान्तरैः सह BVaky_2.264b यो ऽश्वे यः पीठ इत्य् अत्र BVaky_3,10.9a यो हि गौर् इति विज्ञाने BVaky_3,14.395c यो ऽंशो येनोपकारेण BVaky_2.434a यौगपद्यम् अतिक्रम्य BVaky_2.251a यौगपद्ये न भिद्यते BVaky_2.468b यौगपद्ये ऽप्य् अनेकेन BVaky_2.469c यौ भेदाव् आश्रितस् तत्स्थे BVaky_3,14.210c यौ लोको नातिवर्तते BVaky_2.467d यौ वर्तेते विरोधिनि BVaky_2.268b यौष्माकस् तावकश् चेति BVaky_3,14.123c रसम् उत्तमशालिनी BVaky_1.160b रसादिभ्यश् च नास्ति सः BVaky_3,14.149d राजत्वेन प्रसिद्धा ये BVaky_3,14.554a राजत्वेन प्रसिद्धे च BVaky_3,14.558c राजदन्ताहिताग्न्यादि- BVaky_3,14.81c राजन्य् एव विवक्षिते BVaky_3,14.556b राजवद् रूपम् अस्येति BVaky_3,14.556a राजवद् वर्तते राजेत्य् BVaky_3,14.553c राजशब्देन राजार्थो BVaky_2.35a राजा जयपराजयौ BVaky_3,7.22d राजादीनाम् उपाश्रिते BVaky_3,14.47b राजानम् अर्हति च्छत्त्रम् BVaky_3,14.560c राजानः सत्त्रम् आसते BVaky_2.455b राजाश्वादिश् च विषयः BVaky_3,14.608a राजाश्वादिषु सर्वथा BVaky_3,14.81d राज्ञः पुत्रस्य नप्तेति BVaky_3,8.51a राज्ञि भृत्यत्वमापन्ने BVaky_3,7.121c राज्ञि राजवद् इत्य् अपि BVaky_3,14.558d रुचकाद्यभिधानानां BVaky_3,2.4c रुच्यर्थादिषु शास्त्रेण BVaky_3,7.130c रुतैर् मृगशकुन्तानां BVaky_3,9.45a रुहौ शुद्धे प्रतीयते BVaky_3,7.59b रूढम् अप्य् अपरत्वेन BVaky_3,6.9c रूढयोगाः क्रियागुणाः BVaky_3,14.441d रूढाः सन्ति पदार्थवत् BVaky_3,14.509d रूढित्वस्य निवृत्तये BVaky_3,14.240b रूढिनिष्ठाघञादिनाम् BVaky_3,8.53c रूढिर् अव्यभिचारिणी BVaky_2.129b रूढिशब्देषु यद्य् अपि BVaky_3,14.509b रूढीनाम् इव रूढिभिः BVaky_3,14.26d रूढ्यरूढिविभागो ऽपि BVaky_3,14.56c रूपणव्यपदेशाभ्यां BVaky_3,3.55a रूपत्वजातियोगाच् च BVaky_3,11.26c रूपत्वादीनि साधनम् BVaky_3,7.10d रूपनाशे पदानां स्यात् BVaky_2.95a रूपनिर्धारणं विदुः BVaky_2.421b रूपभेदवताम् अपि BVaky_2.109b रूपभेदः क्रमाद् यथा BVaky_2.103b रूपभेदात् प्रकल्पते BVaky_3,14.13d रूपभेदान् निवर्तकः BVaky_3,14.215b रूपभेदो ध्वनेः क्रमात् BVaky_1.95b रूपम् अत्यन्तभेदेन BVaky_2.106c रूपमात्रनिबन्धनः BVaky_2.265d रूपमात्राद् धि वाक्यार्थः BVaky_1.151c रूपम् एकस्य दृश्यते BVaky_3,2.14b रूपम् एकीकृतं यता BVaky_2.128b रूपवज् ज्ञापितस् तस्माद् BVaky_3,14.581c रूपवान् वा विधीयते BVaky_3,14.132b रूपशक्तिसमन्विताः BVaky_2.275b रूपस्य चात्ममात्रानां BVaky_3,13.15a रूपस्य दृशिकर्मत्वे BVaky_3,7.10c रूपं तस्य न विद्यते BVaky_2.46b रूपं न रूपम् अप्य् एवं BVaky_3,11.25c रूपं नास्यापदिश्यते BVaky_3,3.4d रूपं रूपान्तरात् तस्माद् BVaky_2.97c रूपं सर्वपदार्थानां BVaky_2.325a रूपं साधूपलभ्यते BVaky_2.110d रूपाच् च शब्दसंस्कारः BVaky_3,14.138a रूपात् सामान्यवाचित्वं BVaky_3,14.428c रूपादयो यथा दृष्टाः BVaky_1.155a रूपाद् एव तु तादर्थ्यं BVaky_2.276c रूपाद् भेदः प्रतीयते BVaky_2.455d रूपान्तरवतां सताम् BVaky_3,14.377b रूपान्तरेण युक्तानां BVaky_2.393c रूपान्तरेण संस्पर्शो BVaky_3,14.377a रूपाभेदाच् च तद् द्रव्यम् BVaky_3,14.165a रूपाभेदात् तु वाचकः BVaky_3,14.215d रूपाभेदात् त्व् अनिर्ज्ञाता BVaky_3,14.534c रूपाभेदात् प्रतीयते BVaky_3,14.191d रूपाभेदाद् अलक्षितः BVaky_3,14.141b रूपाभेदाद् अलक्षिता BVaky_3,14.251d रूपाभेदाद् अलक्षिताः BVaky_2.347d रूपाभेदाद् विशेषं तम् BVaky_3,14.10c रूपाभेदेन वर्तते BVaky_3,14.150b रूपाभेदे ऽपि गम्यते BVaky_2.303d रूपे रूपम् इति स्मृतम् BVaky_3,11.26d लकृत्यक्तखलर्थानां BVaky_3,8.53a लक्षणत्वं प्रकल्पते BVaky_2.168b लक्षणं तस्य कथ्यते BVaky_3,14.322b लक्षणं तं प्रचक्षते BVaky_3,9.57d लक्षणाद् व्यवतिष्ठन्ते BVaky_2.440a लक्षणायां न बाध्यते BVaky_3,1.70d लक्षणार्था क्रियाश्रुतिः BVaky_3,14.452d लक्षणार्था श्रुतिर् येषां BVaky_2.384a लक्षणा शब्दसंस्कारे BVaky_3,1.50a लक्षणे लक्षणं विदुः BVaky_3,7.24d लक्षिते ऽर्थे प्रयुज्यते BVaky_2.153b लक्ष्यन्ते परिणामेन BVaky_3,9.13c लक्ष्यस्य लोकसिद्धत्वाच् BVaky_2.381a लघ्वर्थम् उपदर्शिताः BVaky_3,13.26d लब्धक्रमे तिरोभावे BVaky_3,1.38c लब्धक्रियाः प्रयत्नेन BVaky_1.111a लब्धपाकासु शक्तिषु BVaky_3,9.16b लब्धाकारपरिग्रहा BVaky_1.136b लभते विषयान्तरे BVaky_3,7.161d लभते संप्रदानताम् BVaky_3,7.129d लभन्ते भेदम् ऊहवत् BVaky_2.258d लस्य कर्मणि भावे च BVaky_3,7.69c लादेशैः स क्रियाभेदो BVaky_3,12.3c लिखाव् अनुपसर्गता BVaky_2.200d लिङ्गत्वेनानुदर्शिताः BVaky_3,13.13d लिङ्गप्रत्यवमर्शेन BVaky_3,14.190c लिङ्गभेदात् तथा सिद्धात् BVaky_3,13.22c लिङ्गम् एवं प्रकल्पते BVaky_3,11.11d लिङ्गम् एवं समर्थ्यते BVaky_3,14.590d लिङ्गम् लिङ्गपरित्यागे BVaky_3,14.152a लिङ्गसंख्यानिमित्तस्य BVaky_3,14.229c लिङ्गसंख्याभिधायिनाम् BVaky_3,14.228d लिङ्गसंख्याविशेषणम् BVaky_3,14.246b लिङ्गसंख्ये गुणानां ते BVaky_3,14.140c लिङ्गसंख्ये न सिध्यतः BVaky_3,14.316b लिङ्गसंख्ये प्रपद्यते BVaky_3,14.190d लिङ्गसंख्ये प्रपद्यते BVaky_3,14.210d लिङ्गसंख्ये प्रपद्यते BVaky_3,14.248d लिङ्गसंख्ये प्रसिध्यतः BVaky_3,14.342d लिङ्गसंख्ये व्यवस्थिते BVaky_3,14.203d लिङ्गसंख्ये स्वभावतः BVaky_3,14.146b लिङ्गसंख्ये स्वभावतः BVaky_3,14.200b लिङ्गस्यानाश्रये सति BVaky_3,14.327d लिङ्गस्यैकस्य सिद्धये BVaky_3,14.594d लिङ्गं तत् तत् प्रचक्षते BVaky_3,13.21d लिङ्गं न व्यतिकीर्यते BVaky_3,6.22d लिङ्गं न संभवत्य् एव BVaky_3,14.321c लिङ्गं प्रति न भेदो ऽस्ति BVaky_3,14.329a लिङ्गं भावे ऽविवक्सितम् BVaky_3,8.61b लिङ्गात् तु स्यात् द्वितीयादेस् BVaky_3,1.56a लिङ्गाद् भेदो ऽनुमीयते BVaky_2.86b लिङ्गाद् वा तन्त्रधर्माद् वा BVaky_2.478c लिङ्गानां लिङ्गतत्त्वज्ञैर् BVaky_3,13.2c लिङ्गानां सप्त वर्णिताः BVaky_3,13.3b लिङ्गानि चास्य भिद्यन्ते BVaky_3,8.63c लिङ्गाभावो हि लिङ्गस्य BVaky_3,14.242c लिङ्गाभ्यां वर्णवाक्ययोः BVaky_2.479b लिङ्गेभ्यो विहिता स्मृतिः BVaky_1.173d लिङ्गेष्व् अपि च संभवः BVaky_3,13.7b लिङ्गैर् वाक्यैश् च सूचिताः BVaky_2.347b लिङ्गोपव्यञ्जनाद् ऋते BVaky_3,14.84b लिन्गेषु नियमस् तथा BVaky_3,13.20d लुक् तत्राप्य् उपलक्षणम् BVaky_3,14.183d लुक् तद्धितलुकीति स्याल् BVaky_3,14.183c लुग् अन्वाख्यायते तस्माद् BVaky_3,14.149c लुगादि न विरुध्यते BVaky_3,14.45b लुप्तोपमानि तान्य् आहुस् BVaky_3,14.381c लुबन्तप्रचयो भवेत् BVaky_3,14.597d लुबन्तस्य प्रधानत्वात् BVaky_3,14.158c लुबन्ते संनिपतितं BVaky_3,14.158a लुम् मनुष्ये तथोक्तं स्याल् BVaky_3,14.594c लृलुटोर् ग्रहणे भेदो BVaky_2.99c लोकरूढा स्वभावतः BVaky_3,14.155b लोकलिङ्गपरिग्रहे BVaky_3,14.320b लोकस् तत्रानुगम्यते BVaky_3,6.25d लोके यत्रोपलभ्यते BVaky_3,13.23b लोके यद् अभिधीयते BVaky_3,14.577b लोके ऽर्थरूपतां शब्दः BVaky_2.130a लोके शास्त्रे च कार्यार्थं BVaky_2.345c लोके संख्यानिबन्धनः BVaky_3,11.1d लोको न व्यतिवर्तते BVaky_1.149d लोको ऽप्य् आगमम् आश्रितः BVaky_3,11.6b लोप इत्य् उपपद्यते BVaky_2.70d लोपस् तस्याभिधीयते BVaky_3,14.583d लोष्टादिषु विपर्ययात् BVaky_3,14.281d लौकिकः क्व चिद् उच्चरन् BVaky_2.374b लौकिकः प्रविभज्यते BVaky_3,3.88d लौकिके वर्त्मनि स्थितौ BVaky_3,3.55b लौकिको ऽर्थो न भिद्यते BVaky_3,14.249b लौकिको ऽर्थो न विद्यते BVaky_2.210d वक्तव्यं केन धर्मेण BVaky_3,14.491c वक्तव्या सविभक्तिता BVaky_3,14.587d वक्ता द्वन्द्वस् तु तद्वताम् BVaky_3,14.195d वक्ता वाच्यं प्रयोजनम् BVaky_3,2.17b वक्तुम् इष्टे क्रियावता BVaky_3,14.505b वक्तुर् इच्च्चानुवर्तिना BVaky_1.111b वक्त्रान्यथैव प्रक्रान्तो BVaky_2.135a वक्ष्यति ब्राह्मणश्रुतिः BVaky_3,14.540d वचनं कुण्डलाश्रयम् BVaky_3,7.115d वचनं क्षत्रियाश्रयम् BVaky_3,14.385d वचनं च प्रसज्यते BVaky_3,14.138d वचनाद् अनुगम्यते BVaky_3,14.418b वचनाद् अवसीयताम् BVaky_3,7.165b वचनाद् आश्रयस्य ये BVaky_3,14.140b वचनानां च संभवः BVaky_3,14.333d वचनान्तरयोगे हि BVaky_3,14.288c वचनायानिबन्धनम् BVaky_3,3.80b वचने नियमः शास्त्राद् BVaky_3,14.330a वज्रादर्शतलादिषु BVaky_1.103b वतिप्रकरणं तद् धि BVaky_3,14.590c वतिशेषो ऽभिधीयते BVaky_3,14.579b वतिः स्वार्थे विधीयते BVaky_3,14.584d वत्यन्तावयवे वाक्ये BVaky_3,14.434a वत्यन्तेष्व् अनुगम्यते BVaky_3,14.587b वत्यर्थं नञ्स्नञाव् इति BVaky_3,14.589b वत्यर्थं नावगाहेते BVaky_3,14.588a वत्यर्थेनापदिश्यते BVaky_3,14.523b वदत्य् औदुम्बरायणः BVaky_2.344d वधादिर् उपमेये ऽर्थे BVaky_3,14.611c वधो यस्य तु दस्युना BVaky_3,14.615b वनम् वृक्षा इति यथा BVaky_3,8.59a वप्रप्राकारकल्पैश् च BVaky_2.292a वयस्विनि परिच्छेदः BVaky_3,14.127a वरणादिषु शिष्यते BVaky_3,14.111b वर्णत्वेनोपचर्यते BVaky_3,14.19d वर्णभागेषु दृष्यते BVaky_2.11b वर्णवाक्यपदादिषु BVaky_1.104b वर्णवाक्यपदेषु ये BVaky_1.91b वर्णवाक्यपदेष्व् एवं BVaky_2.21a वर्णः प्रत्यायकः क्व चित् BVaky_2.40d वर्णः स्याद् अभिधायकः BVaky_2.213d वर्णादिपरिणामेन BVaky_2.185c वर्णानाम् अपि सांनिध्यात् BVaky_2.63c वर्णानाम् अर्थवत्तायां BVaky_2.400a वर्णानाम् अर्थवत्त्वं तु BVaky_2.357a वर्णानां च पदानां च BVaky_2.52a वर्णानां पदम् अर्थेन BVaky_2.205c वर्णान्तरसरूपत्वं BVaky_2.11a वर्णास् ते च पदे यदि BVaky_2.28b वर्णेन केन चिन् न्यूनः BVaky_2.214a वर्णेभ्यः पदवाक्ययोः BVaky_2.213b वर्णेषु वर्णभागानां BVaky_2.28c वर्णेष्व् अवयवा न च BVaky_1.74b वर्णेष्व् एवोपलीयते BVaky_1.118d वर्णो ऽप्य् अन्येन वर्णेन BVaky_2.62c वर्तते कुत्सितश्रुतिः BVaky_3,14.2b वर्तते गृहतुल्ये च BVaky_3,14.531c वर्तते निष्पदिर् यदा BVaky_3,9.106b वर्तते परधर्मेण BVaky_3,14.350c वर्तते ब्राह्मणश्रुतिः BVaky_3,14.490b वर्तते ब्राह्मणादिवत् BVaky_3,14.286d वर्तते यो बहुष्व् अर्थो BVaky_3,14.331a वर्तते ऽवयवे नापि BVaky_3,14.476c वर्तन्ते ब्राह्मणादयः BVaky_3,14.483d वर्तमानत्वम् आगतः BVaky_3,9.55b वर्तमानो द्विधाख्यात BVaky_3,9.38c वर्तमानो ऽभिधीयते BVaky_3,14.415b वर्तयन्तः प्रकल्पिताम् BVaky_3,14.95b वर्त्मनाम् अत्र केषाम् चिद् BVaky_2.488a वसताव् अप्रयुक्ते ऽपि BVaky_3,7.155a वस्तु किं चन विद्यते BVaky_3,9.6d वस्तुतस् तद् अनिर्देश्यं BVaky_3,7.91a वस्तुनो ग्रहनाद् विना BVaky_3,8.32b वस्तुमात्रनिवेशित्वात् BVaky_2.123c वस्तुमात्रम् उदाहृतम् BVaky_2.488b वस्तु वा तद्विरोधि यत् BVaky_3,8.31b वस्तु संसर्गरूपेण BVaky_2.426c वस्तूपलक्षणं यत्र BVaky_3,4.3a वस्तूपलक्षणं सत्त्वे BVaky_3,14.343c वस्तूपलक्षणः शब्दो BVaky_2.438a वस्तूपलक्षणे तत्र BVaky_3,5.5a वस्त्रादिष्व् अपि गृह्यते BVaky_3,1.7d वस्त्वन्तरनिबन्धनः BVaky_3,9.112d वस्त्वन्तरम् उपक्षिप्तम् BVaky_3,14.232c वस्त्व् अन्यद् अनुगम्यते BVaky_3,8.32d वस्त्वाकारनिरूपणा BVaky_1.142d वस्त्वाश्रितम् इदं पुनः BVaky_3,3.79b वाक्य एव प्रयुज्यते BVaky_3,14.73d वाक्यनां तेन संग्रहः BVaky_2.393d वाक्यभेदान् न विद्यते BVaky_2.448d वाक्यभेदे ऽवतिष्ठते BVaky_2.471d वाक्यम् अप्य् एवम् इष्यते BVaky_2.54d वाक्यम् इत्य् अभिधीयते BVaky_2.327d वाक्यरूपस्य वाक्यार्थे BVaky_2.262c वाक्यशेषः समर्थ्यते BVaky_3,14.464b वाक्यशेषो ऽनुमीयते BVaky_2.353b वाक्यशेषो ऽश्रुतो भवेत् BVaky_3,14.523d वाक्यस्थं तावतो ऽर्थस्य BVaky_2.41c वाक्यस्य बुद्धौ नित्यत्वम् BVaky_2.344a वाक्यस्यार्थः प्रयोजनम् BVaky_2.113b वाक्यस्यार्थात् पदार्थानाम् BVaky_2.269a वाक्यस्याव्यभिचारिणीम् BVaky_2.56d वाक्यं तद् अपि मन्यन्ते BVaky_2.326a वाक्यं न्यायापवादयोः BVaky_2.350b वाक्यं प्रति मतिर् भिन्ना BVaky_2.2c वाक्यं वर्णपदाभ्यां च BVaky_1.73c वाक्यं वाक्यार्थ एव च BVaky_2.419d वाक्यं वा स्याद् विभाषितम् BVaky_3,14.86b वाक्यात् पदानाम् अत्यन्तं BVaky_1.74c वाक्यात् प्रकरणाद् अर्थाद् BVaky_2.314a वाक्यादेर् द्वित्वदर्शनात् BVaky_2.326d वाक्यानाम् उपपद्यते BVaky_2.113d वाक्यानां समुदायश् च BVaky_2.76a वाक्यानां संभवः पृथक् BVaky_2.112b वाक्यान्तरविभागेन BVaky_2.88c वाक्यान्तराणां प्रत्येकं BVaky_2.393a वाक्याभिव्यक्तिहेतुभिः BVaky_1.93b वाक्यार्तम् एव तं प्राहुर् BVaky_2.42c वाक्यार्थ इति ताम् आहुः BVaky_2.143c वाक्यार्थस्य तदैको ऽपि BVaky_2.40c वाक्यार्थस्य निरूपणम् BVaky_2.60d वाक्यार्थस्याभ्युपायो ऽसाव् BVaky_2.248c वाक्यार्थं भिन्नलक्षणम् BVaky_2.55d वाक्यार्थः परिकल्प्यते BVaky_2.71b वाक्यार्थः संनिविशते BVaky_2.61a वाक्यार्थात् समपोद्धृताः BVaky_3,7.164d वाक्यार्थाद् अतदर्थेषु BVaky_3,9.94c वाक्यार्थावगमस् तथा BVaky_2.7d वाक्यार्थोपनिबन्धनम् BVaky_2.325b वाक्यार्थो ऽपि न विद्यते BVaky_2.76d वाक्यार्थो यो ऽभिसंबन्धो BVaky_2.441a वाक्ये चैवं विशिष्यते BVaky_2.402b वाक्ये ऽत्यन्तविलक्षणे BVaky_2.92b वाक्ये दृष्टं यद् अत्यन्तम् BVaky_3,14.130c वाक्येनावचनात् तथा BVaky_3,14.41b वाक्ये ऽपि तेन नैकत्व- BVaky_3,14.295c वाक्ये ऽपि नियता धर्माः BVaky_3,14.37a वाक्ये प्रक्रम्यते तदा BVaky_3,14.146d वाक्येभ्यः प्रविभक्तानाम् BVaky_2.424c वाक्ये यद्य् अपि दृश्यते BVaky_3,14.237b वाक्ये शब्दः प्रयुज्यते BVaky_3,14.466d वाक्येषु अर्थान्तरगतः BVaky_2.37a वाक्येषु पदम् एकं च BVaky_1.72c वाक्येष्व् अपि नियम्यते BVaky_3,12.3d वाक्येष्व् अर्थो न तादृशः BVaky_2.247b वाक्ये सकृद् अपि श्रुते BVaky_2.478b वाक्ये समाप्ते वाक्यार्थम् BVaky_2.246c वाक्ये संपद्यतेः कर्ता BVaky_3,7.116a वाग् एव प्रकृतिः परा BVaky_1.136d वाग्रूपता चेत् उत्क्रामेद् BVaky_1.132a वाग्विभागा गवादयः BVaky_1.137d वाङ्नेत्रा वाङ्निबन्धनाः BVaky_1.137b वाङ्मलानां चिकित्सितम् BVaky_1.14b वाचकत्वं निवर्तते BVaky_2.341b वाचकत्वाविशेषे वा BVaky_3,3.30c वाचकः कैश्चिद् इष्यते BVaky_3,3.30b वाचकः सलिलादिषु BVaky_2.158d वाचको नानुवर्तते BVaky_3,14.207b वाचकौ मध्यमोत्तमौ BVaky_3,10.1d वाचम् आप्याययन् पुनः BVaky_1.162d वाचश् चैवात्र संभवः BVaky_3,14.323d वाचश् चोपप्लवो ध्रुवः BVaky_1.88b वाचस् तत्त्वे व्यवस्थितः BVaky_1.145b वाचं ज्ञाने निवेश्य च BVaky_1.146b वाचः संस्कारम् आधाय BVaky_1.146a वाचिका द्योतिका व स्युर् BVaky_2.164a वाचिका द्योतिका वापि BVaky_3,14.99a वाच्यधर्मातिवर्तिनीम् BVaky_3,3.19b वाच्यम् अभ्युदयार्थिनाम् BVaky_1.156d वाच्यम् इत्यवसीयेत BVaky_3,3.20c वाच्यम् एव तदा भवेत् BVaky_3,3.20d वाच्यं तेनैव शब्देन BVaky_3,14.356c वाच्या वा सर्वनामभिः BVaky_3,14.315b वाच्या सा सर्वशब्दानां BVaky_3,2.16a वाच्यास् ते लिङ्गसंख्ययोः BVaky_3,14.159d वादे बुद्धिविपर्ययः BVaky_1.182d वायुम् आविशति प्राणम् BVaky_1.116c वायुर् आश्रयतां गतः BVaky_1.117b वायुस् तत्रैव कालात्मा BVaky_3,9.42c वायोर् अणूनां ज्ञानस्य BVaky_1.110a वाहीके ऽपि व्यवस्थितः BVaky_2.252d वाहीको न द्विर् उच्यते BVaky_3,14.625d विकल्परूपं भजते BVaky_3,2.8a विकल्पवति वा वृत्तिर् BVaky_3,14.192a विकल्पसंनियोगाभ्यां BVaky_3,13.3c विकल्पः कैश्चिद् इष्यते BVaky_3,1.80b विकल्पातीततत्त्वेषु BVaky_3,6.25a विकल्पाद्यभिधेयस्य BVaky_3,14.196a विकल्पा भावनाश्रयाः BVaky_2.116b विकल्पाभ्युच्चयाभ्यां वा BVaky_3,14.97c विकल्पाः सप्त दर्शिताः BVaky_3,13.2d विकल्पेनैव सर्वत्र BVaky_3,7.134a विकल्पोत्थापितेनैव BVaky_3,3.82a विकारापगमे सत्यं BVaky_3,2.15a विकारापगमे सत्यां BVaky_3,2.15c विकारे क्षीरबीजयोः BVaky_1.94b विकारो जन्मनः कर्ता BVaky_3,7.114a विकार्यं कैश् चिद् अन्यथा BVaky_3,7.48b विकृतं तत् तद् अन्यथा BVaky_3,2.13d विकृतं न च नान्यथा BVaky_3,2.12d विगुणेष्व् अभिधातृषु BVaky_1.181b विग्रहान्तरकल्पनात् BVaky_3,14.552b विग्रहे न प्रयुज्यते BVaky_3,14.468b विचित्राः प्रतिपत्तये BVaky_3,14.50b विचित्रैवोपलभ्यते BVaky_3,3.65d विच्छिन्नं स्पृश्यते हि तत् BVaky_2.291d विच्छेदग्रहणे ऽर्थानां BVaky_2.143a विच्छेदप्रतिपत्तौ च BVaky_2.242a वितर्कितः पुरा बुद्ध्या BVaky_1.48a विद्यते दर्शनादिभिः BVaky_3,7.52b विद्यते लक्षणार्थत्वं BVaky_3,14.519c विद्यन्ते वाचकाः शब्दा BVaky_3,1.102c विद्यमानासु संख्यासु BVaky_3,14.113a विद्यमानाः प्रधानेषु BVaky_3,5.4a विद्या नातिप्रसीदति BVaky_2.490d विद्याभेदाः प्रतायन्ते BVaky_1.10c विद्यायां प्रविलीयते BVaky_1.128d विद्यैवेकपदागमा BVaky_1.9b विद्वान् ईक्षेत युक्तितः BVaky_2.141b विद्वान् कश् चित् प्रवर्तते BVaky_2.322d विधत्ते क्रमरूपताम् BVaky_3,9.42d विधातव्येन वस्तुना BVaky_3,10.5b विधातुस् तस्य लोकानाम् BVaky_1.10a विधिभिः प्रतिषेधैश् च BVaky_3,14.43a विधिवाक्यान्तरे संख्या BVaky_3,1.71a विधिवाक्ये श्रुता संख्या BVaky_3,1.70c विधिशेषस् तथा सति BVaky_2.351b विधीयमानं यत् क्रर्म BVaky_2.320a विधेयत्वान् न गम्यते BVaky_3,14.607b विधेयवन् निवर्त्ये ऽर्थे BVaky_2.353c विधेयस् तत्र लादयः BVaky_3,3.46b विधौ वा प्रतिषेधे वा BVaky_3,1.28a विध्यत्य् अधनुषेत्य् अत्र BVaky_2.311a विना तेन न संख्यानाम् BVaky_3,11.15c विनाद्रव्याभिधायिताम् BVaky_3,14.337b विनापायविवक्षया BVaky_3,7.145b विनापि तत्प्रयोगेण BVaky_2.451c विना प्राणेन वर्तते BVaky_1.162b विना बुद्धिः प्रवर्तते BVaky_3,6.2d विनाभिसंधिना शब्दः BVaky_2.476c विना वाच्येन केन चित् BVaky_2.54b विना विभक्त्या संबन्धो BVaky_3,14.230c विनाशायैव तत् शृष्टम् BVaky_3,9.22c विनाशे चापि तद्वताम् BVaky_3,9.3b विनाशे ऽप्य् अपदार्थता BVaky_3,8.28b विना सत्त्वाभिधानेन BVaky_2.430c विना संख्याभिधानाद् वा BVaky_2.165a विनिपातो न दुर्लभः BVaky_1.42d विनियोगक्रमस् त्व् अयम् BVaky_2.82b विनियोगविशेषांश् च BVaky_3,7.92c विनियोगाद् ऋते शब्दो BVaky_2.403a विनिवृत्ते क्रियापदे BVaky_2.199b विनैकत्वेन नेतरत् BVaky_3,6.26b विनैव पुत्रानुगमाद् BVaky_3,14.70c विनैव प्रत्ययैर् वृत्तौ BVaky_3,14.82a विनैवाश्वेन गम्यते BVaky_2.36b विपरीतं च सर्वत्र BVaky_1.157c विपरीतार्थवृत्तित्वं BVaky_3,7.120a विपरीतास् त्व् असाधवः BVaky_1.27d विपर्ययम् अभावं वा BVaky_3,3.52c विपर्यये वा भिन्नस्य BVaky_2.389c विपर्यासाद् इवार्थस्य BVaky_2.274a विप्रकर्षे ऽपि संसर्गाद् BVaky_3,1.49c विप्रयोगे प्रवर्तते BVaky_2.162d विप्लवैर् अनुषङ्गिभिः BVaky_1.170b विप्सासादृश्ययोर् वृत्तिर् BVaky_3,14.622a विभक्त इव दृश्यते BVaky_3,14.312d विभक्तयोनि यत् कार्यं BVaky_3,7.108a विभक्तं प्रतिपत्तृभिः BVaky_3,14.44d विभक्ताः कल्पितात्मानो BVaky_3,14.69c विभक्ताः प्रतिपद्यते BVaky_3,9.37d विभक्तिपरिणामे च BVaky_3,14.459c विभक्तिपरिणामेन BVaky_3,14.467c विभक्तिभिर् नियोगः स्याद् BVaky_3,14.586c विभक्तिभेदो नियमाद् BVaky_3,14.8a विभक्तिर् या विधीयते BVaky_3,1.90b विभक्तिवाच्यः स्वार्थत्वान् BVaky_3,14.116c विभक्तिश्रवणाद् ऋते BVaky_3,11.29b विभक्तिस् तत्र वर्तते BVaky_3,11.27d विभक्तेनात्मना स्थितम् BVaky_3,9.3d विभक्तेश् चावतिष्ठते BVaky_3,14.510d विभक्त्यन्तरयोगो हि BVaky_3,14.460a विभक्त्यन्तरसंबन्धः BVaky_3,14.460c विभक्त्यन्तरं आश्रितम् BVaky_3,14.547d विभक्त्यर्थप्रधानत्वात् BVaky_3,14.221a विभक्त्यर्थप्रधाने च BVaky_3,14.220c विभक्त्यर्थाभिधानाद् वा BVaky_3,14.218a विभक्त्यर्थेन चाविष्टं BVaky_3,14.244a विभक्त्यर्थेन भिद्यते BVaky_3,11.31d विभक्त्यर्थे ऽव्ययीभाव- BVaky_3,7.165a विभक्त्यर्थो ऽन्य इष्यते BVaky_3,7.43d विभक्त्या तु सहोच्यते BVaky_3,11.29d विभक्त्यादिभिर् एवासाव् BVaky_3,7.13c विभक्त्या नाभिधीयते BVaky_3,11.27b विभक्त्या विद्यते विना BVaky_3,14.230d विभक्त्या व्यज्यते विना BVaky_3,14.125d विभजन् स्वात्मनो ग्रन्थ्㤠BVaky_1.118a विभज्य बन्धनान्य् अस्याः BVaky_1.146c विभज्य बहुधात्मानं BVaky_1.125a विभवन्ति न शक्तयः BVaky_2.276b विभागम् इव मन्यन्ते BVaky_3,14.94c विभागः परमार्थतः BVaky_3,8.46d विभागः परिकल्पितः BVaky_3,14.585d विभागेन समाख्याने BVaky_3,14.36c विभागेनैव कल्पितः BVaky_2.345d विभागे प्रविभक्ते तु BVaky_3,7.140c विभागैः प्रक्रियाभेदम् BVaky_2.13c विभागो व्यवतिष्ठते BVaky_2.478d विभाषा लुङ् न कल्पते BVaky_3,14.123b विभुत्वम् एतद् एवाहुर् BVaky_3,6.17c विम्शत्यादिसु सान्यस्व BVaky_3,11.19c विरुद्ध इव दृश्यते BVaky_2.402d विरुद्धपरिमाणेषु BVaky_1.103a विरुद्धम् उपलभ्यते BVaky_3,2.18d विरुद्धं चाभिसंबन्धम् BVaky_2.246a विरुद्धानि यथैकस्य BVaky_3,2.17c विरुद्धाव् अनुषङ्गिणौ BVaky_2.218d विरुद्धाश्रयरूपताम् BVaky_3,9.101d विरुद्धे ऽर्थे स्वभावतः BVaky_3,14.275b विरूपावयवक्रियाः BVaky_3,9.81b विरोधम् अनवस्थां वा BVaky_3,3.28c विरोधः सह वा स्थितिः BVaky_2.396d विरोधात् क्रियया तस्मात् BVaky_3,14.442c विरोधाद् अन्यसंख्यया BVaky_2.391b विरोधान् न तदाश्रये BVaky_3,11.23d विरोधिख्यापनायैव BVaky_3,3.49c विरोधित्वात् प्रसज्येत BVaky_3,14.320c विरोधित्वेन वर्तते BVaky_3,14.242d विरोधिष्व् अविरोधिनीम् BVaky_3,3.49b विरोधी वा निवर्तते BVaky_3,14.96b विवक्षा च व्यवस्थिता BVaky_3,13.24d विवक्षा दृश्यते यतः BVaky_3,7.91d विवक्षानियमाश्रयः BVaky_3,13.19b विवक्षितनिबन्धना BVaky_3,12.5d विवक्षितास्य यावस्था BVaky_3,3.21c विवक्ष्यते यदा तत्र BVaky_3,7.90c विवर्तते ऽर्थभावेन BVaky_1.1c विवर्तमाना स्थानिषु BVaky_1.121c विविभक्तिः प्रकृत्यर्थं BVaky_3,14.459a विवेके ज्ञातशक्तयः BVaky_2.166b विशिष्ट एव चन्द्रस्थो BVaky_3,14.416c विशिष्टकालता पूर्वं BVaky_3,9.96a विशिष्टकालसंबन्धाद् BVaky_3,9.9a विशिष्टकालसंबन्धाल् BVaky_3,9.16a विशिष्टगुणभिन्ने ऽर्थे BVaky_3,14.417c विशिष्टग्रहणे सति BVaky_3,14.341d विशिष्टत्वं न सिध्यति BVaky_3,9.94d विशिष्टद्रव्यसंबन्धे BVaky_1.33c विशिष्टम् अवधिं तं तम् BVaky_3,9.68a विशिष्टम् उपलभ्यते BVaky_3,14.131d विशिष्टरूपा सा संज्ञा BVaky_2.354c विशिष्टं साधनं विदुः BVaky_3,7.17d विशिष्टाभावलक्षणम् BVaky_2.241b विशिष्टार्थनिबन्धनम् BVaky_2.220d विशिष्टार्थनिवेशिनम् BVaky_1.175d विशिष्टार्थानुपातिनि BVaky_3,14.247d विशिष्टार्थाभिधायिनाम् BVaky_2.196b विशिष्टा वा स्तनादयः BVaky_3,13.1b विशिष्टाश्रयवाचिनाम् BVaky_3,14.224b विशिष्टे ऽर्थे प्रयुज्यते BVaky_2.155b विशिष्टे ऽर्थे व्यवस्थितम् BVaky_3,14.54b विशिष्टैव क्रिया येन BVaky_2.71a विशिष्टोपहितां चेति BVaky_2.152c विशिष्टो ऽर्थः प्रतीयते BVaky_3,14.4d विशिष्टो ऽर्थो ऽभिधीयते BVaky_2.413b विशिष्टो ऽर्थो ऽभिधीयते BVaky_2.413d विशेशशब्दाः केषां चित् BVaky_2.17a विशेशाणां प्रकाशकः BVaky_2.153d विशेष इति गम्यते BVaky_3,14.399d विशेष एव प्रक्रान्ता BVaky_3,14.260c विशेष एव सामान्यं BVaky_3,14.142a विशेषकर्मसंबन्धे BVaky_3,14.66a विशेषणविशेष्यत्वम् BVaky_3,14.64c विशेषणविशेष्यत्वं BVaky_3,14.6a विशेषणविशेष्यत्वं BVaky_3,14.21c विशेषणविशेष्यत्वं BVaky_3,14.255c विशेषणविशेष्यत्वं BVaky_3,14.258c विशेषणविशेष्ययोः BVaky_3,14.94d विशेषणविशेष्यवत् BVaky_2.369d विशेषणविशेस्यत्वं BVaky_3,14.53a विशेषणं ततो धर्म्ठBVaky_3,14.157c विशेषणं तदाक्षेपात् BVaky_3,9.99c विशेषणं ब्राह्मणादि BVaky_3,14.306a विशेषणाद् विशेष्ये ऽर्थे BVaky_3,14.89a विशेषणानां चाजातेर् BVaky_3,14.153c विशेषदर्शनं यत्र BVaky_3,7.66a विशेषनिरपेक्षो ऽन्यः BVaky_3,14.66c विशेषम् अनुरुध्यते BVaky_3,7.154b विशेषलाभः सर्वत्र BVaky_3,7.52a विशेषविधिनार्थित्वाद् BVaky_2.353a विशेषविषया च या BVaky_3,14.57b विशेषवृत्तिं तं सर्वम् BVaky_3,14.499c विशेषवृत्तेर् अपि च BVaky_3,14.141a विशेषशब्दैर् उच्यन्ते BVaky_3,5.4c विशेषस्मृतिहेतवः BVaky_2.316d विशेषस्याप्रयोगे तु BVaky_3,14.316a विशेषः श्रूयमाणो ऽपि BVaky_3,14.65a विशेषा इति वर्ण्यन्ते BVaky_3,14.500c विशेषाद् भिद्यते यथा BVaky_3,7.100d विशेषा न हि सर्वेषां BVaky_2.68c विशेषा यद्य् अपि श्रुताः BVaky_3,14.137b विशेषा यद्य् अपि श्रुताः BVaky_3,14.214b विशेषा ये व्यवस्थिताः BVaky_3,1.103b विशेषावचनात् तत्र BVaky_3,14.270c विशेषास् त इहाश्रिताः BVaky_3,14.400d विशेषास् तस्य ते मताः BVaky_3,9.8b विशेषाः प्रतिपादकाः BVaky_2.176d विशेषाः प्राप्यमाणस्य BVaky_3,7.53c विशेषे ऽङ्गीकृते तथा BVaky_3,14.85b विशेषेच्छा तु तादृशी BVaky_3,14.70b विशेषे जातिर् इष्यते BVaky_3,1.14d विशेषेण निदर्श्यते BVaky_2.311b विशेषेषु विशिष्टता BVaky_3,11.11b विशेषेष्व् इव तद्विदाम् BVaky_3,1.46d विशेषे समवस्थितः BVaky_3,14.426b विशेषेसु व्यवस्थितम् BVaky_3,14.166b विशेषैर् भिन्नरूपैस् तद् BVaky_3,14.165c विशेषैः क्षत्रियादिभिः BVaky_3,14.311b विशेषो ऽत्रातिदिश्यते BVaky_2.78d विशेषो वापि जातिवत् BVaky_3,1.12b विशेषो व्यापृतो यदि BVaky_3,5.5b विशेषौ तत्र हि श्रुतौ BVaky_3,14.208b विशेष्यं स्याद् अनिर्ज्ञातं BVaky_3,14.7a विशेष्येषु यथाभूतः BVaky_3,14.273a विशेसाद् भिद्यते यतः BVaky_3,14.142b विश्वस्यानेकधर्मणः BVaky_3,7.2b विश्वस्यास्य निबन्धनी BVaky_1.122b विषमे पथि धावता BVaky_1.42b विषयत्वम् अनापन्नैः BVaky_1.57a विषयत्वं प्रति क्रिये BVaky_3,7.64d विषयत्वेन वर्तते BVaky_2.145d विषयस् तत्र भिद्यते BVaky_3,9.92d विषयस्य तु संस्कारः BVaky_1.81c विषयं कृत्रिमस्यापि BVaky_2.374a विषयान्तरवर्तिना BVaky_3,14.73b विषयेण भविष्यता BVaky_3,9.103b विषये ऽदर्शनात् तत्र BVaky_3,14.583c विषयेन्द्रिययोर् इष्टा BVaky_1.82c विषये यतशक्तित्वात् BVaky_2.410c विषये विद्यते वतेः BVaky_3,14.564d विषये ऽस्मिन् विभक्तयः BVaky_3,14.549b विषयोपनिपाति तत् BVaky_3,1.109d विषयो ऽप्य् उपपद्यते BVaky_3,14.570d विषाणात् समवायिनः BVaky_3,14.234b विषादिषु भयादिभ्यस् BVaky_3,7.80c विषापहरणादिषु BVaky_1.155d विहितस्य परार्थत्वाच् BVaky_3,1.69c विहिता दर्शनार्थं तु BVaky_2.198c विहितास् ते च संस्कार्याः BVaky_3,1.61c वीप्साया विषयाभावाद् BVaky_2.391a वृक्षवल्मीकपर्वतैः BVaky_2.172b वृक्षस्य पर्णं पततीत्य् BVaky_3,7.143c वृक्षाद्यर्थान्वयस् तस्माद् BVaky_3,7.43c वृक्षो नास्तीति वाक्यं च BVaky_2.241a वृत्तं वृत्तौ प्रयुज्यते BVaky_3,14.409b वृत्ताव् अपि न हीयते BVaky_3,14.48d वृत्ताव् अवयवस्यात्त्वं BVaky_3,14.61c वृत्ताव् आख्यातसदृशं BVaky_2.35c वृत्तिकालः स्वकालश् च BVaky_1.104c वृत्तिभेदं तु वैकृतः BVaky_1.79b वृत्तिभेदं प्रचक्षते BVaky_1.76d वृत्तिभेदेन वर्ण्यते BVaky_2.58b वृत्तिम् एके प्रचक्षते BVaky_3,14.89d वृत्तिर् अन्यपदार्थे या BVaky_3,14.39a वृत्तिर् अन्यानपेक्षया BVaky_2.262d वृत्तिर् अभ्युपगम्यते BVaky_3,14.278d वृत्तिर् अभ्युपगम्यते BVaky_3,14.614d वृत्तिर् जन्मवतां स्मृता BVaky_3,9.23d वृत्तिर् न स्याद् गवादिषु BVaky_3,14.451d वृत्तिर् या तस्य शास्वती BVaky_3,9.30b वृत्तिलाभः प्रकल्पते BVaky_3,9.9b वृत्तिशब्दो ऽन्य एवायं BVaky_3,14.214c वृत्तिषु प्रतिपद्यते BVaky_3,14.136b वृत्तिस् तस्य क्रियारूपा BVaky_1.52c वृत्तिस् तस्य न विद्यते BVaky_3,14.252d वृत्तिं वर्तयताम् एवम् BVaky_3,14.98a वृत्तिः कृष्णतिलेष्व् इष्टा BVaky_3,14.22c वृत्तेर् अभिन्नरूपत्वात् BVaky_3,14.137c वृत्तो ऽक्तपरिमाणके BVaky_3,14.485b वृत्तौ तच् चोपजायते BVaky_3,14.113d वृत्तौ तस्य प्रधानत्वात् BVaky_3,14.287c वृत्तौ नित्यं न विद्यते BVaky_3,14.65d वृत्तौ नित्यं प्रयुज्यते BVaky_3,14.118b वृत्तौ निरादिभिश् चैवं BVaky_2.331c वृत्तौ पदार्थभेदेन BVaky_2.226c वृत्तौ यथा गताद्यर्थम् BVaky_3,14.257a वृत्तौ यो युक्तवद्भावो BVaky_3,14.111a वृत्तौ विशिष्टरूपत्वाच् BVaky_3,14.193a वृत्तौ विशेषणाकाङ्क्षा- BVaky_3,14.47c वृत्तौ विशेषवृत्तित्वाद् BVaky_3,14.38a वृत्तौ सङ्घीभवन्तीति BVaky_3,7.116c वृत्तौ संख्याविशेषाणां BVaky_3,14.112c वृत्त्यवृत्त्योः प्रयोगज्ञैर् BVaky_3,14.44c वृद्धिसंज्ञा समाप्यते BVaky_2.381d वृद्ध्यादयो यथा शब्दाः BVaky_1.60a वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् BVaky_2.369a वृषभोदकयावकाः BVaky_2.12b वृषलैर् न प्रवेष्टव्यम् BVaky_2.385a वेगप्रचयधर्मणः BVaky_1.112b वेदविद्भिः प्रकल्पिताः BVaky_1.7d वेदशास्त्राविरोधी च BVaky_1.151a वैकृतं समति क्रान्ता BVaky_1.19a वैकृतः प्रतिपद्यते BVaky_1.78d वैखरी वाक् प्रयोक्तॄणां BVaky_1.165c वैखरी सत्त्वमात्रेव BVaky_1.170c वैखर्या मध्यमायाश् च BVaky_1.159a वैचित्रेणोपदर्शकं BVaky_2.134b वैजिसौभवहर्यक्षैः BVaky_2.484a वैनतेयेन हस्तिनाम् BVaky_3,14.604d वैयाकरणवद् ब्रूते BVaky_3,14.575a वैयाकरणवद् ब्रूष्वेत्य् BVaky_3,14.575c वैरवासिष्ठगिरिशास् BVaky_2.171a वैश्यायेत्य् एवमादिषु BVaky_3,14.494b व्यक्तये स्वस्य रूपस्य BVaky_1.115c व्यक्तवाचो विशेषणम् BVaky_3,12.2d व्यक्तं तल् लिङ्गदर्शनम् BVaky_3,1.86d व्यक्तिभागाश्रया बुद्धिस् BVaky_3,14.404c व्यक्तिर् अप्य् उपजायते BVaky_3,14.346d व्यक्तिर् अर्थस्य लैङ्गिकी BVaky_1.152b व्यक्तिरूपाश्रये ततः BVaky_3,14.190b व्यक्तिशक्तेः समासन्ना BVaky_3,1.79a व्यक्तिस्मृतिनिबन्धनाः BVaky_2.133b व्यक्तिः संज्ञोपदिश्यते BVaky_1.69b व्यक्तीनाम् आत्मधर्मो ऽसाव् BVaky_3,14.188c व्यक्तेषु व्यक्तरूपाणां BVaky_3,13.10a व्यक्तोपव्यञ्जना सिद्धिर् BVaky_2.18c व्यक्तो भेदः स दृश्यते BVaky_1.107d व्यक्तौ पदार्थे शब्दादेर् BVaky_3,7.7a व्यक्तौ भवति निश्चयः BVaky_1.179d व्यक्त्यर्थम् अनुषज्यते BVaky_2.73b व्यक्त्यात्मैव तदा तत्र BVaky_3,1.96c व्यक्त्याश्रितास्रिता जातेः BVaky_3,1.28c व्यग्राणां वा समग्रता BVaky_3,7.107b व्यङ्ग्यव्यञ्जकभावे ऽपि BVaky_1.100c व्यजनाद् वायुर् इव स BVaky_1.120c व्यज्यन्ते प्रतिपत्तृषु BVaky_2.17d व्यज्यन्ते प्रनिरादिना BVaky_2.187d व्यज्यन्ते विजिगीषूणां BVaky_3,7.30c व्यज्यमाने तथा वाक्ये BVaky_1.93a व्यतिकीर्णेन वर्तते BVaky_3,14.368d व्यतिक्रमे ऽपि मात्राणां BVaky_3,9.74a व्यतिक्रम्य व्यवस्थिताः BVaky_1.36b व्यतिरिक्तस्य साधुत्वे BVaky_3,14.87a व्यतिरिक्तं तद् उच्यते BVaky_3,7.38b व्यतिरेक इवाश्रयः BVaky_3,14.545d व्यतिरेकम् उपाश्रित्य BVaky_3,7.15c व्यतिरेकस्य दर्शनात् BVaky_3,14.88b व्यतिरेकस्य यो हेतुर् BVaky_3,6.2a व्यतिरेकः स धर्मौ द्वौ BVaky_3,7.161c व्यतिरेके च सत्य् एवं BVaky_3,14.149a व्यतिरेके वतेर् भावो BVaky_3,14.546c व्यतिरेको न विद्यते BVaky_2.195b व्यतिरेको ऽनुगम्यते BVaky_3,3.85d व्यतिरेको ऽन्वये ऽसति BVaky_3,7.43b व्यतिहारो विशेषणम् BVaky_3,12.4d व्यतीत्यालोकतमसी BVaky_1.19c व्यपदिष्टः स्वसाधनैः BVaky_3,14.292b व्यपदेशस् तम् आकाश- BVaky_3,7.152c व्यपदेशिवद् एकस्मिन् BVaky_3,14.16a व्यपदेशे पदार्थानाम् BVaky_3,3.39a व्यपदेशे ऽर्थजातीनां BVaky_3,1.8c व्यपदेशो न विद्यते BVaky_3,14.608d व्यपदेशो ऽभिधेयेन BVaky_3,14.335a व्यपदेश्यम् अनेनेति BVaky_3,14.379c व्यपेक्ष न निवर्तते BVaky_3,14.455d व्यपेक्षन्ते परस्परम् BVaky_2.114b व्यपेक्षैव यतः स्थिता BVaky_3,14.42b व्यभिचारं प्रदर्शयेत् BVaky_3,14.549d व्यभिचारान् निमित्तस्य BVaky_3,14.132c व्यभिचारी तु संबन्धस् BVaky_2.397c व्यभिचारे तथा सिद्धे BVaky_3,14.550a व्यभिचारे निमित्तस्य BVaky_3,9.93a व्यभिचारे ऽपि दृश्यते BVaky_2.162b व्यभिचारे स्वधर्मो ऽपि BVaky_3,14.576c व्यभिचारो न दृश्यते BVaky_3,7.133d व्यभिचारो न विद्यते BVaky_3,3.2d व्यर्था बाह्यार्थकल्पना BVaky_3,14.92b व्यवधानम् इवोपैति BVaky_3,9.82a व्यवसायस् तथारम्भे BVaky_3,7.16c व्यवसाये त्व् अनन्तरा BVaky_3,7.16b व्यवसायो ग्रहीतॄणाम् BVaky_1.54c व्यवस्थानं द्वयोर् अपि BVaky_2.373d व्यवस्थानित्यतोच्यते BVaky_1.28d व्यवस्थां कर्तुम् अर्हति BVaky_1.29b व्यवस्थितविभाषा च BVaky_3,14.46a व्यवहर्तुं न शक्यते BVaky_3,9.58d व्यवहारनिबन्धनम् BVaky_2.12d व्यवहारनिबन्धनी BVaky_1.163b व्यवहारनिबन्धने BVaky_2.33d व्यवहारश् च लोकस्य BVaky_3,3.88a व्यवहारस्य गोचरम् BVaky_3,3.77b व्यवहारस्य सिद्धत्वान् BVaky_3,8.13a व्यवहारः पदाश्रयः BVaky_2.345b व्यवहारः समाश्रितः BVaky_3,14.368b व्यवहारः स वर्ण्यते BVaky_3,11.9d व्यवहारात्मनि स्थितः BVaky_3,9.69b व्यवहारादिदर्शने BVaky_2.380b व्यवहारानुपातिनौ BVaky_3,3.59d व्यवहाराय नियमः BVaky_2.366a व्यवहाराय मन्यन्ते BVaky_2.232c व्यवहारार्थम् आश्रिता BVaky_3,14.35d व्यवहारास् तथौपम्यम् BVaky_3,14.408c व्यवहारे क्रियाकृताः BVaky_3,9.48b व्यवहारे न सो ऽस्त्य् अतः BVaky_2.428d व्यवहारे पदार्थानां BVaky_2.441c व्यवहारे ऽवतिष्ठते BVaky_1.89b व्यवहारे समाख्यानं BVaky_2.142c व्यवहारो न कल्पते BVaky_3,1.95d व्यवहारो न विद्यते BVaky_3,7.110d व्यवहारो निवर्तते BVaky_3,3.71d व्यवहारो ऽनुगम्यते BVaky_1.75b व्यवहारो ऽनुवर्तते BVaky_3,3.52d व्यवहारो विधीयते BVaky_3,3.82d व्यवहारो विभज्यते BVaky_2.340d व्यवायलक्षणार्थात्वाद् BVaky_2.387a व्याख्यातारो विभज्यार्थांस् BVaky_3,14.93c व्याख्यातो रूप्यते यतः BVaky_1.123b व्याख्यातो वृत्तिवाक्ययोः BVaky_3,14.133b व्याघ्रशब्दो मृगे स्थितः BVaky_3,14.430b व्याघ्रशब्दो यदा शौर्यात् BVaky_3,14.429a व्याघ्रादिव्यपदेशेन BVaky_2.321a व्याघ्रादौ लिङ्गदर्शनम् BVaky_3,14.413d व्याचष्टे प्रतिपत्तये BVaky_3,11.6d व्यापार इति कथ्यते BVaky_3,9.12d व्यापारभेदः संख्यायास् BVaky_3,14.115c व्यापारभेदापेक्षायां BVaky_3,7.18c व्यापारलक्षणा यस्मात् BVaky_3,1.11c व्यापारवान् न कृत्स्नस्य BVaky_3,14.450c व्यापारव्यतिरेकेण BVaky_3,9.1a व्यापारसमुदायस्य BVaky_3,14.31a व्यापारस्य विवक्षिते BVaky_3,14.504b व्यापारस्यापरो यस्मान् BVaky_3,3.28a व्यापारं जातिभागस्य BVaky_3,14.403c व्यापारं याति भेदाख्यैस् BVaky_3,14.114a व्यापारः कार्यसिद्धये BVaky_3,1.50b व्यापारः क्व चिद् इष्यते BVaky_3,13.19d व्यापाराज् जातिभागस्य BVaky_3,14.102c व्यापाराणां ततो ऽन्यत्वम् BVaky_3,8.39c व्यापाराणां पचादयः BVaky_3,7.58b व्यापाराः सिद्धसाधनाः BVaky_3,8.41b व्यापारेणैव सादृश्ये BVaky_3,14.504a व्यापारे तन्निमित्तानां BVaky_3,14.91c व्यापारे तु विवक्षिते BVaky_3,14.396b व्यापारे फलसिद्धये BVaky_3,9.108b व्यापारे ऽवधिभेदेन BVaky_3,9.92c व्यापारो जातिभागस्य BVaky_3,14.428a व्यापारो ऽत्र व्यवस्थितः BVaky_3,9.12b व्यापारो यः सकर्मके BVaky_3,7.62b व्यापारो व्यवधीयते BVaky_3,7.94d व्यापि सौक्ष्म्यं क्व चिद् याति BVaky_3,8.34a व्यापीदं गुरु लघ्व् इदम् BVaky_2.84d व्याप्तिमांश् च लघुश् चैव BVaky_2.345a व्याप्नोति दूरात् संबुद्धौ BVaky_2.374c व्यावर्तिनीनां मात्राणाम् BVaky_2.24c व्यावृत्तभेदो येनार्थो BVaky_2.27c व्यावृत्तानां विशेषाणां BVaky_3,14.396a व्यावृत्तार्थाभिधायिभिः BVaky_3,5.4d व्यावृत्तिधर्मसामान्यं BVaky_3,1.14c व्युत्पत्तिर् अनवस्थिता BVaky_3,14.77b व्युत्पाद्यते न वा सर्वं BVaky_2.175c व्युदस्ता कर्तृकर्मनोः BVaky_3,8.44d व्युदस्यता पुनर् भेदः BVaky_2.102c व्युदासो ऽस्य क्रियान्तरे BVaky_2.79d व्यूहापेक्षं प्रयुज्यते BVaky_3,14.604b व्रीहिर् यथोदकं तेन BVaky_3,9.29c व्रीहिशब्दः प्रकल्पयेत् BVaky_2.66b व्रीहिश्रुत्या निवर्तेत BVaky_2.65c व्वाख्याता मधुराश्रुतेः BVaky_3,14.540b शक्तयस् तास् तथाश्रयैः BVaky_3,7.11d शक्तयः खलु भावानाम् BVaky_3,6.6c शक्तयः शक्तिमन्तश् च BVaky_3,7.9a शक्तयो न व्यवस्थिताः BVaky_2.446b शक्तयो भिन्नलक्षणाः BVaky_3,1.23b शक्तः प्रतिनिधीयते BVaky_3,1.3d शक्तिभिः सा नियम्यते BVaky_3,9.17d शक्तिभेदस्य वा गतिः BVaky_2.372d शक्तिभेदः प्रकल्पते BVaky_3,6.14d शक्तिभेदाद् अपोद्धृते BVaky_2.88b शक्तिमन्तो रसादयः BVaky_3,7.11b शक्तिमात्रासमूहस्य BVaky_3,7.2a शक्तिमान् गृह्यते तदा BVaky_3,7.31d शक्तिर् अप्रतिबन्धिका BVaky_3,9.51b शक्तिरूपः प्रकाशते BVaky_2.476d शक्तिरूपे पदार्थानाम् BVaky_3,6.1c शक्तिर् गुणाश्रया तत्र BVaky_3,7.81c शक्तिर् दिग् इति कथ्यते BVaky_3,6.3d शक्तिर् भेदस्य बाधिका BVaky_3,9.18b शक्तिव्यापारभेदो ऽस्मिन् BVaky_2.83a शक्तिस् तु वर्तमानाख्या BVaky_3,9.50c शक्तिहीनं न गृह्यते BVaky_3,1.4d शक्तीनाम् अपि सा शक्तिर् BVaky_3,3.5c शक्तीनाम् उपकारिणीम् BVaky_3,3.10b शक्तीनां संप्रयोगस्य BVaky_3,9.9c शक्तीर् एकाधिकरणे BVaky_3,7.33c शक्त्यन्तरपरिग्रहात् BVaky_2.104d शक्त्यन्तरविरोधिनी BVaky_3,9.24b शक्त्यपोद्धारलक्षणः BVaky_2.445d शक्त्यात्मदेवतापक्षैर् BVaky_3,9.62a शक्त्याधानाय वा धातोः BVaky_2.188c शक्त्यान्यत्र प्रयुज्यते BVaky_2.277d शक्त्याश्रये ततो लिङ्गं BVaky_3,1.5c शक्यते वक्तुम् आगमे BVaky_1.157d शतम् सङ्घे ऽवतिष्ठते BVaky_2.391d शतादानप्रधानत्वाद् BVaky_2.382a शनैर् इदम् इदं क्षिप्रम् BVaky_3,9.35c शब्दजातय इत्य् अत्र BVaky_3,1.9c शब्दतत्त्वस्य सर्वदा BVaky_2.32d शब्दतत्त्वं यद् अक्षरम् BVaky_1.1b शब्दत्वं नेष्यते तयोः BVaky_2.52d शब्दत्वं प्रतिपद्यते BVaky_1.111d शब्दत्वापत्तिर् इष्यते BVaky_1.110b शब्दत्वेन विवर्तते BVaky_1.115d शब्दधर्माव् अपोद्धृतौ BVaky_1.59b शब्दधर्मे व्यपेक्षिते BVaky_3,14.197b शब्दपूर्वेण योगेन BVaky_1.20c शब्दप्रमाणको लोकः BVaky_3,7.38c शब्दप्रवृत्तिधर्मात् तु BVaky_3,7.154c शब्दप्रवृत्तिर् न त्व् अस्ति BVaky_3,14.281c शब्दभेदानुमानं वा BVaky_2.372c शब्दम् अन्तर् अवस्थितम् BVaky_1.143b शब्दम् अन्ये परीक्षकाः BVaky_2.250b शब्दमात्रासु निश्रिताः BVaky_1.123d शब्दयोः कैश् चिद् इष्यते BVaky_3,14.21b शब्दव्यवहिता बुद्धिर् BVaky_2.328a शब्दव्यापार एव वा BVaky_3,9.100b शब्दव्युत्पत्तिकर्मणि BVaky_2.283b शब्दव्युत्पत्तिकर्मसु BVaky_2.170b शब्दसंस्कार इत्य् अपि BVaky_3,13.2b शब्दसंस्कारमात्रकम् BVaky_3,13.30b शब्दस् तत्रार्थरूपात्मा BVaky_1.45c शब्दस् तत्रावतिष्ठते BVaky_2.406d शब्दस् तेषां न सांनिध्यं BVaky_2.161c शब्दस्य ग्रहणे हेतुः BVaky_1.78a शब्दस्य न विभागो ऽस्ति BVaky_2.13a शब्दस्यपरिणामो ऽयम् BVaky_1.124a शब्दस्य वृत्तिर् यद्य् अस्ति BVaky_3,14.275c शब्दस्य शक्तिः स त्व् एष BVaky_3,12.17c शब्दस्यानेकधर्मणः BVaky_2.253b शब्दस्यान्यस्य संनिधिः BVaky_2.315d शब्दस्यार्थेन तं शब्दम् BVaky_2.128c शब्दस्यार्थेन हीयते BVaky_2.16d शब्दस्यार्थे यतस् तत्र BVaky_3,3.37c शब्दस्येत्य् उपचर्यते BVaky_1.77d शब्दस्यैवोभवस्य वा BVaky_1.80b 'शब्दस्योपैति वाच्यताम् BVaky_3,5.3d शब्दस्योर्ध्वम् अभिव्यक्तेर् BVaky_1.79a शब्दस्वरूपम् अर्थस् तु BVaky_2.260a शब्दः कश् चित् तम् एवार्थं BVaky_3,14.197c शब्दः कारणम् अर्थस्य BVaky_3,3.32a शब्दः प्रत्ययम् आश्रितः BVaky_3,3.54b शब्दः प्रवर्तमानो ऽपि BVaky_2.154c शब्दः शेषास् त्व् अनर्थकाः BVaky_2.245d शब्दः सत्त्वनिबन्धनः BVaky_2.336b शब्दः सर्वपदार्थाना BVaky_3,11.7c शब्दः संस्कारहीनो यो BVaky_1.175a शब्दः स्वार्थे व्यवस्थितः BVaky_2.255d शब्दा एव निबन्धनम् BVaky_1.13b शब्दाख्याः परमाणवः BVaky_1.114d शब्दा ज्ञेयेन वस्तुना BVaky_2.333d शब्दात् कर्ता प्रतीयते BVaky_3,7.103d शब्दात्मनि न विद्यते BVaky_3,9.66d शब्दात्मा तैर् न भिद्यते BVaky_2.463d शब्दात् संप्रत्यये सति BVaky_2.163b शब्दाद् अन्यन् न विद्यते BVaky_3,14.198d शब्दाद् अर्थाः प्रतायन्ते BVaky_3,14.198a शब्दाद् अर्थे प्रतीयते BVaky_3,14.280b शब्दादिनां गुणे गुणे BVaky_3,13.14b शब्दादिभेदः शब्देन BVaky_1.123a शब्दाद् भिन्ने इव स्थिते BVaky_2.469b शब्दाद् भेदः प्रतीयते BVaky_2.452d शब्दानाम् एव सा शक्तिस् BVaky_1.153a शब्दानाम् औपचारिकीम् BVaky_3,3.50d शब्दानां क्रममात्रे च BVaky_2.50a शब्दानां जातिवाचिनाम् BVaky_3,14.346b शब्दानां यतशक्तित्वं BVaky_1.6c शब्दान्तरत्वं यान्तीव BVaky_2.104c शब्दान्तरत्वाद् अत्यन्त- BVaky_3,14.50c शब्दान्तरत्वाद् युक्तादिः BVaky_3,14.52a शब्दान्तरत्वाद् वाक्ये तु BVaky_3,14.65c शब्दान्तरत्वाद् वाक्येषु BVaky_3,14.137a शब्दान्तरत्वाद् वाक्येषु BVaky_3,14.214a शब्दान्तरत्वान् नैवास्ति BVaky_3,7.77c शब्दान्तरं विभक्त्या तु BVaky_3,14.461c शब्दान्तरानां भिन्ने ऽर्थ BVaky_3,13.26a शब्दान्तराभिसंबन्धम् BVaky_2.329c शब्दान्तराभिसंबन्धाद् BVaky_2.17c शब्दान्तराभिसंबन्धे BVaky_3,14.426c शब्दान्तरेण संबन्धः BVaky_2.269c शब्दान्तरे ऽपि चैकत्वम् BVaky_3,14.250a शब्दान्तरैः समाख्यानं BVaky_2.9c शब्दा यथा विभज्यन्ते BVaky_3,14.75a शब्दार्थ इति गम्यते BVaky_2.124d शब्दार्थ इति गम्यते BVaky_2.132d शब्दार्थस्य प्रकाशकाः BVaky_1.177d शब्दार्थस्यानवच्छेदे BVaky_2.316c शब्दार्थः कैश् चिद् इष्यते BVaky_2.126d शब्दार्थः प्रविभज्यते BVaky_2.135d शब्दार्थाव् अपृथक्स्थितौ BVaky_2.31d शब्दार्थांस् तान् अतो विदुः BVaky_3,14.473d शब्दार्थाः प्रविभज्यन्ते BVaky_2.314c शब्दार्थेषु व्यवस्थिताः BVaky_3,13.21b शब्दा लिङ्गे ऽपि स क्रमः BVaky_3,13.29d शब्दा लोकनिबन्धनाः BVaky_2.297d शब्दा वाक्यस्य तेष्व् अर्थो BVaky_2.318c शब्दाश् च न पृथक् ततः BVaky_3,2.16b शब्दास् तत् त्व् अविवक्षायां BVaky_3,14.471c शब्दास् तथैव दृश्यन्ते BVaky_1.155c शब्दास् तस्माद् असत्येषु BVaky_3,3.73c शब्दास् ते प्रतिपत्तॄणाम् BVaky_3,9.67c शब्दाः प्रकरणादिभिः BVaky_2.317d शब्दाः सङ्घाभिधायिनः BVaky_3,14.265b शब्दे द्रव्याभिधायिनि BVaky_3,14.22d शब्देनार्थम् उपोहते BVaky_2.215d शब्देनार्थस्य संस्कारो BVaky_3,3.35a शब्दे ऽन्यत्र व्यवस्थितः BVaky_2.96b शब्दे भेदो न गम्यते BVaky_3,14.480d शब्देभ्यो जायते स्मृतिः BVaky_2.421d शब्देभ्यो भिन्नलक्षणा BVaky_3,1.10b शब्देष्व् अत्यन्तम् आश्रितः BVaky_2.102d शब्देष्व् एव प्रवर्तते BVaky_1.54b शब्देष्व् एवाश्रिता शक्तिर् BVaky_1.122a शब्दैर् अपेक्ष्यते यस्माद् BVaky_3,1.12c शब्दैर् उच्चरितैस् तेषां BVaky_3,3.1c शब्दैर् एव प्रकल्पिता BVaky_2.131b शब्दैर् एव प्रकाश्यते BVaky_3,7.66d शब्दैर् एव व्यपाश्रितः BVaky_3,13.6d शब्दैर् एवानुशज्यते BVaky_3,9.105d शब्दैर् नार्थः प्रकाश्यते BVaky_1.57b शब्दैर् नियतशक्तिभिः BVaky_3,14.105d शब्दैस् तदभिधायिभिः BVaky_2.121b शब्दैस् तदभिधायिभिः BVaky_3,14.362d शब्दैस् तैस् तैर् उपाश्रिताम् BVaky_3,3.49d शब्दैः कर्तुं न शक्यते BVaky_3,3.38d शब्दो दत्तार्थवृत्तित्वाद् BVaky_2.282c शब्दो ऽदर्शनपूर्वकः BVaky_3,13.12b शब्दो द्रव्येषु वर्तते BVaky_3,14.348d शब्दो न तस्यावयवे BVaky_2.155c शब्दो नियततादर्थ्यः BVaky_2.277c शब्दो ऽन्यो न प्रयुज्यते BVaky_3,14.599b शब्दोपजनितो ऽर्थात्मा BVaky_3,13.2a शब्दोपहितरूपांश् च BVaky_3,7.5a शब्दो येन प्रयुज्यते BVaky_2.299b शब्दो वाप्य् अभिजल्पत्वम् BVaky_2.127c शब्दौ तुल्यश्रुती पुनः BVaky_2.475b शब्दौ शब्दविदो विदुः BVaky_1.44b शयितव्यादिभिस् तेषु BVaky_3,14.440c शयितव्यादिषु क्रिया BVaky_3,14.439b शरीरभेदे विदुषां BVaky_1.127c शरीरं तत्त्वम् इत्य् अपि BVaky_3,2.1b शस्त्रिं स्वेन गुणेनातो BVaky_3,14.383a शस्त्रीकल्पेति चोच्यते BVaky_3,14.422b शस्त्रीकुमार्योः सदृशः BVaky_3,14.379a शस्त्री तत्र प्रतीयते BVaky_3,14.366b शस्त्री यथेयम् श्यामेति BVaky_3,14.423c शस्त्रीव शस्त्रीश्यामेति BVaky_3,14.420a शस्त्र्यादिनाम् उपादाने BVaky_3,14.369c शस्त्र्यां प्रसिद्धं श्यामत्वं BVaky_3,14.382a शान्तहेतूपकारः सन् BVaky_3,9.55c शास्त्र एव न वाक्ये ऽस्ति BVaky_3,8.46c शास्त्र एवानुगम्यते BVaky_2.37d शास्त्रदृष्टिस् तु शास्त्रस्य BVaky_3,14.80a शास्त्रप्रवृत्तिभेदे ऽपि BVaky_3,14.249a शास्त्रम् आरभ्यते तत्र BVaky_3,13.23c शास्त्रं चक्षुर् अपश्यताम् BVaky_3,14.80d शास्त्रं स्यात् प्रतिपादकम् BVaky_3,14.200d शास्त्रात् प्राप्ताधिकारो ऽयं BVaky_2.79c शास्त्राद् अनुमितात्मकाः BVaky_3,4.2b शास्त्रान्वाख्यानसमये BVaky_3,14.268c शास्त्राभ्यासाच् च भेदो ऽयम् BVaky_3,14.458a शास्त्रारम्भाद् भविष्यतः BVaky_3,14.224d शास्त्रार्थ एव वर्णानाम् BVaky_2.210a शास्त्रार्थप्रक्रिया यतः BVaky_2.232d शास्त्रार्थो ऽपि न दृश्यते BVaky_3,14.34d शास्त्रे क्व चित् प्रकृत्यर्थः BVaky_2.229a शास्त्रेण प्रतिषिद्धे ऽर्थे BVaky_2.322c शास्त्रेणानुगमः सताम् BVaky_3,14.561b शास्त्रेणाप्रतिपादितम् BVaky_2.110b शास्त्रे तूभयरूपत्वं BVaky_2.130c शास्त्रे ऽधिकरणं स्मृतम् BVaky_3,7.148d शास्त्रे निमित्तभावेन BVaky_3,14.169a शास्त्रे नियतलक्षणम् BVaky_2.448b शास्त्रे ऽन्वाख्यायते विधिः BVaky_3,12.17d शास्त्रे पदार्थः कार्यार्थं BVaky_3,3.88c शास्त्रे ऽपि महती संज्ञा BVaky_2.371a शास्त्रे प्रत्यायकस्यापि BVaky_2.98a शास्त्रे भेदेन दर्शितम् BVaky_3,7.78b शास्त्रे यत् परिभाषितम् BVaky_2.3b शास्त्रे लघ्वर्थम् आश्रितः BVaky_2.176b शास्त्रे लिङ्गं गुणावस्था BVaky_3,14.328c शास्त्रे लोपादि शिष्यते BVaky_2.362d शास्त्रे वचनम् उच्यते BVaky_3,14.331d शास्त्रे विभक्ता वाक्यार्थात् BVaky_3,4.1c शास्त्रेषु प्रक्रियाभेदैर् BVaky_2.233a शास्त्रे साधुत्वम् उच्यते BVaky_2.108d शास्त्रे ऽस्मिन्न् उपवर्णिताः BVaky_1.26b शास्त्रैस् तेषां विशुद्धयः BVaky_1.174d शास्त्रैः कश् चन विद्यते BVaky_1.150b शास्त्रोपायेव लक्ष्यते BVaky_2.234d शिक्षमाणो ऽपभाषते BVaky_1.179b शिष्टेभ्य आगमात् सिद्धाः BVaky_1.27a शिष्टैर् निबध्यमाना तु BVaky_1.172c शिष्टैः शास्त्रं न तान् प्रति BVaky_3,14.79d शिष्यमाणपरे वाक्ये BVaky_3,1.86a शुक्ल इत्य् अपदिश्यते BVaky_3,14.148d शुक्लत्वं बाहुलेयस्य BVaky_3,14.148c शुक्लादयो गुणाः सन्तो BVaky_2.69a शुक्लादिनां प्रतिक्षणम् BVaky_3,13.15b शुक्लादिवत् ततो लोपस् BVaky_3,14.150c शुक्लादिवल् लिङ्गसंख्ये BVaky_3,14.224c शुक्लादिषु मतुब्लोपो BVaky_3,14.88a शुक्लादिष्व् आश्रयद्रव्यं BVaky_3,14.186a शुक्लादौ सति निष्पन्ने BVaky_3,14.625c शुद्धद्रव्यविशेषणम् BVaky_3,11.31b शुद्धम् आश्रीयते यदा BVaky_3,14.178b शुद्धम् एवाभिधीयते BVaky_3,2.3d शुद्धम् एवैति वाच्यताम् BVaky_3,2.4d शुद्धस्योच्चारणे स्वार्थः BVaky_2.265a शुद्धं चेति द्विधा स्थितम् BVaky_3,14.244b शुद्धायाः संभवान् न स्यात् BVaky_3,14.448c शुद्धे च काले व्याख्यातम् BVaky_3,9.98a शुद्धे तु संविधानार्थे BVaky_3,12.26a शुष्कतर्कानुसारिभिः BVaky_2.484b शूरशब्दप्रयोगे तु BVaky_3,14.430a शेषत्वं यदि कल्प्यते BVaky_3,12.25b शेषत्वेन व्यवस्थिते BVaky_3,3.23b शेषत्वे वापि कारकम् BVaky_3,7.130b शेषभेदस् तु सप्तमी BVaky_3,7.44d शेषलक्षणया षष्ठ्या BVaky_3,7.160c शेषस् त्व् अन्यः प्रतीयते BVaky_2.259d शेषे विशिष्टसंख्ये ऽपि BVaky_3,1.86c शौण्डार्धर्चपुरोडाश- BVaky_3,14.32a शौर्पिके मासजाते च BVaky_3,14.1.26a श्याम इत्य् एवम् आश्रिते BVaky_3,14.379b श्यामत्वम् उपमाने चेद् BVaky_3,14.409a श्यामत्वम् एकं गुणयोर् BVaky_3,14.365c श्यामत्वम् एव सामान्यम् BVaky_3,14.399a श्यामत्वे सो ऽविवक्षितः BVaky_3,14.363b श्याममात्रे न वर्तते BVaky_3,14.370b श्यामादीनाम् उदाहृता BVaky_3,14.38d श्यामादौ ये ऽवसीयन्ते BVaky_3,14.400c श्यामाशब्दस् तथा भवेत् BVaky_3,14.410b श्यामा शस्त्री यथा श्यामा BVaky_3,14.422a श्यामेत्य् एतद् अपेक्ष्यते BVaky_3,14.422d श्यामेत्य् एवं प्रयुज्यते BVaky_3,14.423b श्यामेत्य् एवाभिधियेत BVaky_3,14.369a श्यामेव शस्त्री कन्येति BVaky_3,14.298a श्यामेषु केषु चित् किं चित् BVaky_3,14.371a श्यामेषु केषु चिद् वृत्तिर् BVaky_3,14.370c श्रितास् त्रय्यन्तवेदिनः BVaky_3,3.72d श्रुतम् अन्यत्र गम्यते BVaky_2.348d श्रुतायाम् अश्रुतायां वा BVaky_3,7.156c श्रुतिधर्मविलक्षणः BVaky_2.74d श्रुतिप्राप्तो हि संबन्धो BVaky_3,1.76c श्रुतिमात्रेण यत्रास्य BVaky_2.278a श्रुतिम् आहुर् अकर्तृकाम् BVaky_1.172b श्रुतिर् एवानुषङ्गेण BVaky_2.73c श्रुतिर् वचनभिन्ना वा BVaky_2.471c श्रुतिसाम्ये ऽपि दृश्यते BVaky_3,1.50d श्रुतिस् त्व् अन्यनिवृत्तये BVaky_2.417d श्रुतिस्मृत्युदितं धर्मं BVaky_1.149c श्रुतीनां कारणं पृथक् BVaky_1.47d श्रुतेर् अशक्या भेदानां BVaky_2.454c श्रुतेर् वाक्यं समाप्यते BVaky_2.451d श्रुतेः सामान्यवृत्तयः BVaky_3,14.260b श्रुतो ऽथ वोपमानस्थ BVaky_3,14.384c श्रुतो ऽन्यत्रानुमीयते BVaky_3,14.384b श्रुत्या प्रक्रम्यते यथा BVaky_1.141b श्रूयते ऽन्यः प्रतीयते BVaky_3,14.387d श्रूयते वचनं यत्र BVaky_3,14.129a श्रूयमाणक्रिये पुनः BVaky_3,7.159b श्रूयमाणे क्रियाशब्दे BVaky_2.197c श्रूयमानं तु वचनं BVaky_3,14.131c श्रोत्रियक्षेत्रियादिनां BVaky_3,14.55a श्वासप्रबन्धैर् मण्डूकः BVaky_3,14.617c श्वेते श्वेतत इत्य् एतच् BVaky_3,8.3a षट् कर्माख्यादिभेदेन BVaky_3,7.44c [षट्प्र]बोधां षडव्ययाम् BVaky_1.138b षट् शक्तीर् नातिवर्तते BVaky_3,7.36d षट्सु भावविकारेषु BVaky_3,8.26c षड् अवस्थाः प्रपद्यते BVaky_3,1.36b षड्द्वारं षडधिष्ठानां BVaky_1.138a षत्वादिविनिवृत्त्यर्थं BVaky_2.202c षष्ट्याश् च प्रथमायाश् च BVaky_1.67c षष्ठीतृतीये तत्र स्तस् BVaky_3,14.542c षष्ठी न श्रूयते यथा BVaky_3,14.228b षष्ठी नानुप्रयुज्यते BVaky_3,14.218b षष्ठी भेदाश्रया भवेत् BVaky_3,14.112b षष्ठी विधीयते तत्र BVaky_3,14.541c षष्ठी सा गृह्यते पुनः BVaky_3,14.551d षष्ठ्यन्ताद् अधिके तस्माद् BVaky_3,14.163a षष्ठ्यर्थस्याभिधाने तु BVaky_3,14.231c षष्ठ्वाः सा लेन संबन्धे BVaky_3,8.44c षष्थी च प्रतिषिध्यते BVaky_3,7.160b षोढा कर्तृत्वम् एवाहुस् BVaky_3,7.37c sa"ngha÷ च्व्यन्तस्य कथ्यते BVaky_3,7.116b स एक इति गम्यते BVaky_3,14.402d स एकः प्रतिपद्यते BVaky_3,9.31d स एवाब्राह्मणे क्रमः BVaky_3,14.266d स एवाश्रियते यदि BVaky_3,14.194b स एवेत्य् अपदिश्यते BVaky_3,14.403b स कदा चित् प्रतीयते BVaky_2.435d स करोति प्रकाशनम् BVaky_2.298d स कलाः कलयन् सर्वाः BVaky_3,9.14c स कारकविभक्तिभिः BVaky_2.200b स कुर्यात् तावतां यदि BVaky_3,1.84b सकृच् छ्रुता सप्तदशस्व् BVaky_2.456a सकृत्प्रवृत्ताव् एकत्वम् BVaky_3,1.100a सक्रियस्य प्रयोगस् तु BVaky_3,7.126c सक्रियः सन् प्रयुज्यते BVaky_3,7.76b सगुणस् तु प्रकृत्यर्थो BVaky_3,11.31c स घञादिनिबन्धनः BVaky_3,8.48d स घञादिस्व् अपि क्रमः BVaky_3,8.47d सङ्घवृत्त्युपदेशवत् BVaky_3,14.43d सङ्घस्यैव विधेयत्वात् BVaky_2.383a सङ्घः संख्येति कथ्यते BVaky_3,11.19b सङ्घिनोर् न त्व् अभेदो ऽस्ति BVaky_3,14.394c सङ्घे सङ्घिषु चार्थात्मा BVaky_2.398c सङ्घैकदेशे प्रक्रान्तान् BVaky_2.225a सङ्घैकशेषद्वन्द्वेषु BVaky_2.375a सङ्घो भेदं प्रकल्पयेत् BVaky_3,11.18b स च गोषुचरादीनां BVaky_3,14.107c स च धर्मः समासेषु BVaky_3,14.27c स चापूर्वापरिभूत BVaky_3,8.19a स चायम् अव्ययीभावे BVaky_3,14.622c स चिरक्षिप्रबुद्धिवत् BVaky_3,9.63d स चोपजातः संबन्धो BVaky_2.199a स च्छन्दस्यः प्रजापतिः BVaky_1.125b स ण्यन्तः पचतेर् अर्थे BVaky_3,7.61c सततं न वियुज्यन्ते BVaky_3,14.323c स तत्र न विवक्षितः BVaky_3,9.113d स तथैव व्यवस्थितः BVaky_2.434d स तस्मिन् वाचके शब्दे BVaky_2.215a सतः सत्ता निवर्त्यते BVaky_3,14.307d सताम् इन्द्रियसंबन्धात् BVaky_3,9.112a सताम् एके प्रचक्षते BVaky_3,7.107d सता लभ्यं च लभ्यते BVaky_3,3.43b सतां शब्दो ऽभिधायकः BVaky_2.68d सति गम्ये प्रवर्तते BVaky_3,3.44b सति चैषां प्रकाशने BVaky_2.303b सति प्रत्ययहेतुत्वं BVaky_3,3.37a 'सति मुख्यार्थसंभवे BVaky_3,14.278b सतिशिष्टबलियस्त्वात् BVaky_3,14.63a सतिशिष्टबलीयस्त्वाद् BVaky_3,14.412a सती वाविद्यमाना वा BVaky_3,7.47a स तु तत्र व्यवस्थितः BVaky_2.410d स तेभ्यो व्यतिरिक्तो वा BVaky_3,7.15a सतो ऽपि चात्मतत्त्वं यत् BVaky_3,9.36c सतो ऽविवक्षा पारार्थ्यं BVaky_1.152a सतो हि गन्तुर् गमनं, BVaky_3,3.44a सत्तयैवाभिसंबन्धो BVaky_3,14.254a सत्तान्या परिकल्प्यताम् BVaky_3,14.254d सत्ता भूताभिधीयते BVaky_3,9.79d सत्ताया एव भूतता BVaky_3,9.79b सत्ता वा, कर्तृकर्मनाम् BVaky_3,8.23b सत्ता वा समवायिनी BVaky_3,8.23d सत्ता स्वशक्तियोगेन BVaky_3,8.36a सत्तैका व्यवतिष्ठते BVaky_3,8.28d सत्त्वधर्मसमन्वयात् BVaky_3,14.437b सत्त्वभावस् तु यस् तस्याः BVaky_3,8.48c सत्त्वभूतो ऽर्थ उच्यते BVaky_3,1.51b सत्त्ववृत्तस्य शेषे वा BVaky_3,14.436a सत्त्वाद् अव्यतिरेकेण BVaky_3,9.60a सत्त्वादिषु च मात्रासु BVaky_3,11.14c सत्यतो न परामृशेत् BVaky_3,6.24d सत्य् अपि प्रत्ययार्थत्वे BVaky_3,14.535c सत्य् अपि प्रत्यये ऽत्यन्तं BVaky_2.216c सत्यम् आकृतिसंहारे BVaky_3,2.11a सत्यम् एवाभिधीयते BVaky_3,2.2d सत्यं यत् तत्र सा जातिर् BVaky_3,1.32c सत्यं वस्तु तदाकारैर् BVaky_3,2.2a सत्या विसुद्धिस् तत्रोक्ता BVaky_1.9a सत्यासत्यौ तु यौ भागौ BVaky_3,1.32a सत्यो वा विपरीतो वा BVaky_2.428c स त्व् अनेकपदस्थो ऽपि BVaky_2.43a स त्व् एकेन निदर्श्यते BVaky_3,14.552d सत्सु प्रत्ययरूपो ऽसौ BVaky_3,8.17a स दण्डीति प्रतीयते BVaky_3,1.93d सद् अपि प्रतिपद्यते BVaky_3,14.572d सद् अपीच्छाक्यचः कर्म BVaky_3,14.73c सदसत्त्वं न भिद्यते BVaky_3,9.60d सदसत्त्वं प्रयोजकम् BVaky_3,11.10d सदसद्रूपम् एकं स्याद् BVaky_3,9.88a सद् असद् वापि चैतन्यम् BVaky_3,10.2a सद् असद् वापि तेनैकं BVaky_3,9.86c सद् असद् वापि वस्तु स्यात् BVaky_3,9.85a सदादर्शनम् इच्छतः BVaky_3,13.11b सद् इत्य् एतत् तु यद् वाक्यं BVaky_2.429a सदृशग्रहणानां च BVaky_1.101a सदृशस् त्वं तवैवेति BVaky_3,14.566c सदृशस् त्वं तवैवेति BVaky_3,14.577a सदृशस्येव संज्ञानम् BVaky_2.92c सदृशस्योपलक्षणम् BVaky_3,14.621b सदृशं प्रतिपद्यते BVaky_2.90d सदृशादिषु यत् कर्म- BVaky_3,7.64a सदृशाः प्रतिपादकाः BVaky_3,14.72d सदृशीभिः प्रवृत्तिभिः BVaky_3,9.14b सदृशौ बालपण्डितौ BVaky_3,3.55d सदैवास्ति च नास्ति च BVaky_3,9.59d स द्वन्द्वावयवे क्रमः BVaky_2.225d सद्वस्तुविषयैर् यान्ति BVaky_3,8.6c स धर्म उपलक्ष्यते BVaky_2.384d स धर्मः प्रतिषिध्यते BVaky_3,14.286b स धर्मः स्फोटनादयोः BVaky_1.50d स धर्मो नाभिधीयते BVaky_3,7.13b स धर्मो व्यतिरिक्तो वा BVaky_3,11.2a स धर्मो ह्रस्वदीर्घयोः BVaky_2.23d स न स्याद् अन्यधर्मणः BVaky_3,14.244d स निमित्तम् अपेक्षते BVaky_3,14.454d स नीतो बहुशाखत्वं BVaky_2.486c सन्त एव विशेषा ये BVaky_2.49a सन्न् अर्थः परिकल्प्यते BVaky_3,14.262b सन्न् असन् वापि तत्त्वतः BVaky_3,3.68b सन्न् असन् वापि युक्तितः BVaky_3,3.67b सन्न् असन् वार्थरूपेषु BVaky_3,7.3c सन्न् असन् वा विभज्यते BVaky_2.445b स पदार्थस् तथाविधः BVaky_3,9.97b सप्तपर्णादिवद् भेदो BVaky_3,14.56a सप्तमीग्रहणाद् विना BVaky_3,14.550b सप्तम्य् अपि न तत्रास्ति BVaky_3,14.548a सप्तम्या ज्ञापकार्थया BVaky_3,14.551b सप्तम्य् एवोच्यते सर्वा BVaky_3,14.550c सप्ताद्या भेदयोनयः BVaky_3,7.44b स प्रयोगे प्रतीयते BVaky_3,14.601b स प्रस्थादौ न विद्यते BVaky_3,14.151d स प्रातिपदिकार्थश् च BVaky_3,14.222c स प्रासादादिहेतुकः BVaky_3,14.544b स प्रेरयति मारुतम् BVaky_1.119d सबाकृतिनिबन्धनाः BVaky_1.15b स बाह्यं वस्त्व् इति ज्ञातः BVaky_2.132c स बाह्याभ्यन्तरे क्रमः BVaky_3,8.59d स भिन्नस् तैर् व्यवस्थानां BVaky_3,9.8c स भेदानां विधायकः BVaky_3,14.198b स भेदो ऽध्यवसीयते BVaky_3,14.502b समत्वं विषमत्वं वा BVaky_3,9.31c स मनोभावम् आपद्य BVaky_1.116a समन्यद्रव्यवृत्तित्वान् BVaky_3,14.308a समन्वित इवार्थात्मा BVaky_2.217a समम् आहुर् गवादिषु BVaky_2.119d समयः कैश् चिद् इष्यते BVaky_2.118b समयाद् योग्यतासंविन् BVaky_3,3.31c समवस्थापितक्रमः BVaky_3,8.11b समवायस्य संबन्धो BVaky_3,3.16c समवायात् स्व आधारः BVaky_3,3.13a समवायिषु भेदस्य BVaky_3,1.17c समवेतस् तथाध्रुवे BVaky_3,7.137d समवेता परिच्छेद्ये BVaky_3,11.3a समवेतास् तथापरे BVaky_3,3.15d समस्तानां प्रतीयते BVaky_3,14.606b समाख्यामात्रम् अन्यथा BVaky_3,6.7d समाधानाञ्जनादिभिः BVaky_1.81b समाने ऽपि तु शब्दत्वे BVaky_2.53a समाप्तार्थं तद् उच्यते BVaky_2.450d समाप्तार्थं तु युज्यते BVaky_3,14.1b समाप्तिः कैश् चिद् इष्यते BVaky_2.393b समाप्तो नैव वा क्व चित् BVaky_2.442b समाप्यते ततो भेदे BVaky_3,8.5c समाम्नातः पृथक् पृथक् BVaky_1.5d समारम्भाच् च भावानाम् BVaky_2.237c समारम्भाः प्रतायन्ते BVaky_2.147c समारोप्याभिधातृभिः BVaky_3,7.6b समास उपमानानां BVaky_3,14.362c समासप्रतिषेधानां BVaky_3,14.42c समासप्रत्ययविधौ BVaky_3,1.87a समासस्तत्र नेष्यते BVaky_3,7.160d समासस्य निवर्तकम् BVaky_3,14.447b समासस्य निवृत्तये BVaky_2.198b समासस्य निवृत्तये BVaky_3,7.159d समासस्यापि वा विधौ BVaky_3,1.91b समासस्यास्ति संभवः BVaky_3,14.429d समासस्वार्थिकादिषु BVaky_2.208d समासाख्या विधीयते BVaky_3,14.45d समासाभ्यस्तसंज्ञयोः BVaky_2.383d समासे द्रव्यवाचिता BVaky_3,14.309b समासेनाभिधीयते BVaky_3,14.235d समासे ऽप्य् अनुषज्यते BVaky_3,14.431d समासे ऽप्य् उपवर्ण्यते BVaky_3,14.417b समासे श्रूयते स्वार्थो BVaky_3,14.313a समासो द्रव्यसामान्ये BVaky_3,14.247c समासो ऽन्यत्र शिष्यते BVaky_3,14.46d समासो वचनान्तरे BVaky_3,14.122d समासो ऽवयवे यदि BVaky_3,14.58b समाहारम् अचोस् तथा BVaky_2.102b समीपे परिकल्प्यते BVaky_3,14.388d समीहयति देहिनः BVaky_1.135b स मुख्य इति विज्ञेयो BVaky_2.265c समुच्चयवतो ऽर्थस्य BVaky_3,14.201a समुच्चयवतो ऽर्थस्य BVaky_3,14.207a समुच्चयविकल्पयोः BVaky_3,14.471d समुच्चयस् तदाधारस् BVaky_3,14.208c समुच्चयस् तु क्रियते BVaky_3,14.472a समुच्चयस्य प्राधान्ये BVaky_3,14.200c समुच्चयो निमित्तं चेत् BVaky_3,14.202a समुच्चयो वापि भवेद् BVaky_3,14.199c समुच्चयो विकल्पो वा BVaky_3,14.500a समुच्चितनिमित्तत्वे BVaky_3,14.203a समुच्चितस्य प्राधान्ये BVaky_3,14.200a समुच्चितः स्याद् द्वन्द्वार्थो BVaky_3,14.199a समुच्चिताभिधाने तु BVaky_2.195a समुच्चिताभिधाने ऽपि BVaky_2.196a समुदायत्वम् आश्रितम् BVaky_3,14.448b समुदायम् उपक्रम्य BVaky_3,14.36a समुदायस्य वाचकः BVaky_3,1.90d समुदायस्य वृत्तौ च BVaky_3,14.59a समुदायः प्रदेशो वेत्य् BVaky_3,14.483a समुदायाद् अपोद्धृतः BVaky_3,14.169b समुदायान्तरत्वाच् च BVaky_3,14.34a समुदायाभिधायि च BVaky_3,14.477a समुदायावयवयोर् BVaky_2.218a समुदायाश्रया भवेत् BVaky_2.379d समुदाये न गम्यते BVaky_2.216d समुदाये न चैकत्वं BVaky_2.400c समुदायेन संबन्धो BVaky_3,14.49a समुदाये व्यवस्थितः BVaky_3,14.484b समुदाये व्यवस्थितः BVaky_3,14.501d समुदाये व्यवस्थिताः BVaky_3,14.481b समुदायेषु वर्तन्ते BVaky_3,14.471a समुदायो ऽनुगम्यते BVaky_2.470d समुदायो ऽभिधायकः BVaky_2.164d समुदायो ऽभिधीयते BVaky_3,1.98d समुदायो ऽभिधेयो वाप्य् BVaky_2.126a समूहत्वे तु तन् न स्यात् BVaky_3,11.21c समूहश् च द्वयोस् तथा BVaky_3,11.28b समूहस् त्व् एक एव सः BVaky_3,14.97b समूहः क्रमजन्मनाम् BVaky_3,8.4b समूहः स तत्बाभूतः BVaky_3,8.5a समूहान् न निवर्तते BVaky_3,14.476b समूहावग्रहा बुद्धिर् BVaky_3,1.97c समूहिषु समाप्यते BVaky_3,14.30d समूहे च प्रदेशे च BVaky_3,14.478a समूहो बन्ध्ववस्था तु BVaky_3,8.49c सम्कीर्णेवोपलभ्यते BVaky_3,9.83d सम्ज्ञानार्थैर् न चैतन्य- BVaky_3,10.3c सम्ज्ञाविषयभेदार्थं BVaky_3,14.131a सम्ज्ञा सा हि सितादिषु BVaky_3,11.25d सम्निधाननिदेशकः BVaky_2.398d सम्बन्धिभेदाद् अर्थात्मा BVaky_3,8.64c स यत्नप्रापितो वाक्ये BVaky_2.74c स योगो नावगाहते BVaky_3,14.590b सरणस्योपपद्यते BVaky_3,8.52d सरणे देवदत्तस्य BVaky_3,7.139a सरूपसमुदायात् तु BVaky_3,1.90a सरूपं पर्वतादिभिः BVaky_2.290b सरूपाणां च वाक्यानां BVaky_2.110a सरूपाणां च सर्वेषां BVaky_3,1.102a सरूपावयवक्रियाः BVaky_3,9.81d सरूपावयवेवान्या BVaky_3,1.48c सरूपेव प्रतीयते BVaky_2.21d सर्पेषु संविधायापि BVaky_2.323a सर्व एव स्वभूतये BVaky_3,7.124b सर्व एवाभिधीयते BVaky_3,11.1b सर्व एवोपकारिनः BVaky_3,14.474b सर्वतः संहृतक्रमा BVaky_1.167b सर्वत्र तस्य कार्यस्य BVaky_3,6.17a सर्वत्र प्रतिपद्यते BVaky_2.91d सर्वत्र व्यतिरिच्यते BVaky_3,14.374b सर्वत्र समवस्थिताः BVaky_3,13.14d सर्वत्र सहजा शक्तिर् BVaky_3,7.28a सर्वत्राभ्युपगम्यते BVaky_3,3.12b सर्वत्राविष्टलिङ्गत्वं BVaky_3,14.320a सर्वत्रैव यतो ऽसिद्धं BVaky_3,14.555c सर्वत्रैव विशेषस् तु BVaky_3,14.133c सर्वत्रैवास्ति कारके BVaky_3,7.18b सर्वथानुग्रहो गुणे BVaky_3,1.91d सर्वथा सप्तपर्णवत् BVaky_2.309d सर्वदा स तु सन् धर्मः BVaky_3,7.29c सर्वदा सर्वथा भावात् BVaky_3,7.2c सर्वद्रव्यगतिश् चैवम् BVaky_3,14.110a सर्वनामत्वम् उच्यते BVaky_3,13.18d सर्वनाम प्रयुज्यते BVaky_3,4.3b सर्वनामसरूपता BVaky_2.223d सर्वनामाभिधेयता BVaky_3,14.343b सर्वपश्चाद् अपेक्ष्यते BVaky_3,14.236d सर्वप्राणिष्व् अवस्थिताः BVaky_3,1.44b सर्वभेदसमन्वयः BVaky_3,14.109b सर्वभेदानुगुण्यं तु BVaky_2.44a सर्वमूर्त्यात्मभूतानां BVaky_3,13.14a सर्वम् एतद् विरुध्यते BVaky_2.343d सर्वरूपस्य तत्त्वस्य BVaky_3,8.35a सर्वरूपा व्यवस्थिता BVaky_3,8.36b सर्ववादाविरोधिना BVaky_1.9d सर्वशक्तेस् तु तस्यैव BVaky_2.253a सर्वशक्त्यात्मभूतत्वं BVaky_3,1.22a सर्वसंयोगिनां मता BVaky_3,7.151d सर्वस्य परिहारार्थं BVaky_3,14.448a सर्वस्य वान्यथाभावस् BVaky_3,7.167c सर्वस्यान्ते यतस् तस्माद् BVaky_3,1.95c सर्वस्येति व्यवस्थिताः BVaky_3,1.42d सर्वस्यैकत्वकल्पने BVaky_3,9.88b सर्वस्यैव प्रधानस्य BVaky_3,5.3a सर्वस्योक्तिः सकृच्छ्रुतौ BVaky_3,14.425d सर्वस्योच्छ्वासम् आसाद्य BVaky_1.163c सर्वस्वरूपैर् युगपत् BVaky_2.358a सर्वं च सर्वतो ऽवश्यं BVaky_3,5.6a सर्वं चाकथितं कर्म BVaky_3,7.70a सर्वं मिथ्या ब्रवीमीति BVaky_3,3.25a सर्वं वस्तु विभज्यते BVaky_1.133d सर्वं वाप्य् एकदेशो वा BVaky_3,14.499a सर्वं शब्देन भासते BVaky_1.131d सर्वं सत्त्वपदं शुद्धं BVaky_2.342a सर्वः शब्दो ऽपरैः स्मृतः BVaky_2.117b सर्वः समनुगच्छति BVaky_2.147b सर्वात्मकत्वाद् अर्थस्य BVaky_2.437a सर्वादयो विशेषास् तु BVaky_3,14.217a सर्वार्थत्यागम् इच्छता BVaky_2.228b सर्वार्थरूपता शुद्धिर् BVaky_3,3.56a सर्वार्थेष्व् अनुषज्यते BVaky_2.256b सर्वावयवदर्शनं BVaky_2.156b सर्वावयववृत्तिभिः BVaky_3,14.487b सर्वावस्थासु सर्वेषाम् BVaky_3,3.39c सर्वा शब्दव्यपाश्रया BVaky_1.129b सर्वासां भेदयोगिना BVaky_3,9.13d सर्वास्व् एवं प्रतीयते BVaky_3,11.14d सर्वां जातिं प्रचक्षते BVaky_3,1.42b सर्वे जात्यभिधायिनः BVaky_3,1.11b सर्वे तृप्तिफलां भुजिम् BVaky_2.377b सर्वे तेन प्रकल्पेरन् BVaky_2.87c सर्वे धर्मा बलाहके BVaky_3,7.144d सर्वे शब्दा व्यवस्थिताः BVaky_3,1.33d सर्वेश्वरः सर्वमयः BVaky_1.140c सर्वेषाम् आश्रयस् ततः BVaky_3,1.61d सर्वेषाम् उपकारिणाम् BVaky_3,14.7d सर्वेषाम् उपसंग्रहः BVaky_3,14.314d सर्वेषां जातिवाचिनाम् BVaky_3,14.303b सर्वेषां शब्दवाच्यता BVaky_3,14.474d सर्वेषु प्रत्ययस् तथा BVaky_2.36d सर्वेष्व् एकार्थकारिषु BVaky_2.406b सर्वेष्व् एकार्थकारिषु BVaky_3,7.23b सर्वेसं न्यायबीजानां BVaky_2.482c सर्वे संसर्गवादिनाम् BVaky_3,7.9b सर्वे साधारणं धनम् BVaky_2.401b सर्वैर् अकर्मकैर् योगे BVaky_3,7.67c सर्वैर् अवयवैस् तुल्यं BVaky_2.356a सर्वैर् एवाभिधीयते BVaky_3,1.6b सर्वैर् विशिष्टास् तैर् अर्थैर् BVaky_3,14.473a सर्वैव हि क्रियान्येन BVaky_3,9.83c सर्वैवावयवक्रिया BVaky_3,9.84b सर्वो ऽदृष्टफलान् अर्थान् BVaky_1.157a सर्वो नेन्द्रियगोचरः BVaky_3,8.7b सर्वो भावेन लौकिकः BVaky_3,3.82b सलिङ्गस्य ससंख्यस्य BVaky_3,14.225c सलिङ्गस्य ससंख्यस्य BVaky_3,14.227c सलिङ्गं च ससंख्यं च BVaky_3,14.139a स वाचको विशेषाणां BVaky_2.188a स विधिः पक्तिभावयोः BVaky_3,8.64d स विधिः प्रथमं पशोः BVaky_3,1.57b स विना देवदत्तादेः BVaky_3,7.62c स विशेषो ऽवरुध्यते BVaky_3,7.158d स व्यक्तः क्रमव्ठछब्द BVaky_2.19a सव्यापारतरः कश् चित् BVaky_3,7.119a सव्यापारं प्रतीयते BVaky_3,5.1b सव्यापारं प्रतीयते BVaky_3,7.120d सव्यापारः प्रतीयते BVaky_3,14.367d सव्यापारा गुणास् तत्र BVaky_3,14.425c सव्यापारो गुणस् तस्मात् BVaky_3,5.8a स शब्दानुगतो न्यायो BVaky_1.153c स शब्दो वर्तते पुनः BVaky_3,14.353b स शास्त्रेणानुगम्यते BVaky_3,7.38d स श्रुतिप्रापितस् तयोः BVaky_3,1.75b स संनिधानमात्रेण BVaky_2.47c स सादृश्यस्य विषय BVaky_3,14.406c स साध्यः स्यात् कथं पुनः BVaky_3,8.45d स सूत्रे व्यपदिश्यते BVaky_3,14.136d सस्नाभावः प्रतीयते BVaky_3,14.299d स स्फोटः शब्दजाः शब्दा BVaky_1.105c स स्वरूपनिबन्धनः BVaky_3,14.455b सहकारी प्रयुज्यते BVaky_2.188d सहचारि च कर्मसु BVaky_3,14.482b सह ताभ्याम् अनर्थकः BVaky_2.190d सहभूतेषु वर्तते BVaky_2.115d सहयोगे स्वयोगे ऽतः BVaky_3,7.162c सहशब्दो ऽभिधायकः BVaky_3,14.621d सहस्थितौ विरोधित्वं BVaky_2.397a स हि तेनोपजन्यते BVaky_3,3.32b स हि भेत्तुं न शक्यते BVaky_3,9.36b स हि यत्नान्तराश्रयः BVaky_2.120d स हेतुर् देवदत्तायाः BVaky_3,14.366c सहैकत्वेन गम्यते BVaky_3,1.71d स ह्य् अपूर्वापरो भावः BVaky_3,7.42c संकराद् वा गुणान्तरैः BVaky_3,14.373d संकरो व्यवहाराणां BVaky_3,6.19a संकीर्णा इव शक्तयः BVaky_1.91d संकेतोपनिबन्धनाः BVaky_3,6.25b संक्रान्तम् इव दृश्यते BVaky_3,14.326b संक्रान्तरूपम् एकत्र BVaky_3,9.90c संक्शेपेण यथागमम् BVaky_3,4.2d संक्ःयासामान्यरूपेण BVaky_3,14.105a संख्या कर्ता तथा कर्मण्य् BVaky_3,1.88c संख्याकर्मादिशक्तीनां BVaky_3,1.50c संख्याकार्यं विधीयते BVaky_3,11.21b संख्या खलतिकादिषु BVaky_3,14.156b संख्याङ्गत्वेन गृह्यते BVaky_3,1.65d संख्या च ताभ्याम् द्रव्यात्मा BVaky_3,14.166c संख्याजातिर् विशेषिका BVaky_3,1.28d संख्या तत्राविवक्षिता BVaky_3,1.89d संख्यात्मा स तथाविधः BVaky_3,14.102b संख्यात्वं न निवर्तते BVaky_3,14.231b संख्यानजातियोगात् तु BVaky_3,11.26a संख्या नाम न संख्यास्ति BVaky_3,11.25a संख्यानां वा विभक्तयः BVaky_3,14.99b संख्यान्तरम् अपेक्षते BVaky_3,14.295b संख्यान्तरसरूपयोः BVaky_3,11.20b संख्यान्तरं तथानेक BVaky_3,14.289c संख्यान्तराणां भेदे ऽपि BVaky_1.90c संख्यान्या भेदिका ततः BVaky_3,11.28d संख्या पूलेषु भिद्यते BVaky_3,14.598b संख्याप्रमाणसंस्थान- BVaky_2.158a संख्याभेदसमन्वितान् BVaky_2.165b संख्या भेदं तथात्मनः BVaky_3,11.3d संख्याभेदो निवर्तते BVaky_3,14.99d संख्याभ्युपगमे सति BVaky_3,1.67b संख्यामात्रे ऽपि संभवः BVaky_3,11.32b संख्याया भेद इष्यते BVaky_3,14.599d संख्यायाम् एकविषयं BVaky_2.373c संख्यायाः खनति द्वाभ्याम् BVaky_3,1.54c संख्यायेते दशद्वर्गौ BVaky_3,11.24a संख्यावत् कल्प्यते ऽपरैः BVaky_2.43d संख्यावान् सत्त्वभूतो ऽर्थः BVaky_3,11.1a संख्याविशेषग्रहणं BVaky_3,1.85c संख्याविशेषम् उत्सृज्य BVaky_3,1.81c संख्याव्यापारधर्मो ऽतस् BVaky_3,1.68c संख्याशब्दाभिधेयत्वं BVaky_3,11.4c संख्या सर्वस्य भेदिका BVaky_3,9.2d संख्या संख्यात्वम् एव वा BVaky_3,1.49b संख्या संख्येति कथ्यते BVaky_3,11.26b संख्यासु संख्या लिङ्गेषु BVaky_3,11.11c संख्यास् तत्रोपलभ्यन्ते BVaky_3,8.42c संख्या स्याद् अविवक्षिता BVaky_3,1.51d संख्यां भेदेन वर्तते BVaky_3,14.1.26d संख्येति व्यपदिश्यते BVaky_3,11.2d संख्येयसङ्घसंख्यान- BVaky_3,11.19a संख्येयान्तरतन्त्रासु BVaky_3,11.22a संख्येयान्तरम् उच्यते BVaky_3,14.291d संख्येयार्थत्वम् उच्यते BVaky_3,11.32d संख्येयावयवक्रियाः BVaky_3,8.42d संख्येयो ऽर्थो न भिद्यते BVaky_2.382d संख्यैव प्रतिषेधेन BVaky_3,14.295a संख्वावांल् लिङ्गवाम्श् चार्थो BVaky_3,14.243a संग्रहप्रतिकञ्चुके BVaky_2.484d संग्रहे ऽस्तम् उपागते BVaky_2.481d संघात उपजायते BVaky_2.208b संघातस्यैव गम्यते BVaky_2.169d संघातान्तरवृत्तयः BVaky_2.191b संघातार्थः प्रतीयते BVaky_2.359d संघाते नियता कथम् BVaky_2.360b संघातो भिद्यते पुनः BVaky_2.206b संघातो यो ऽभिधायकः BVaky_2.214b संज्ञानां संज्ञिनि क्व चित् BVaky_2.366b संज्ञानां संज्ञिभिर् भवेत् BVaky_2.357b संज्ञान्तराच् च दत्तादेर् BVaky_2.355a संज्ञान्तरैर् अनाख्यातं BVaky_3,7.46c संज्ञायां सा हि पुरुषैर् BVaky_2.367c संज्ञा रूपपदार्थिका BVaky_1.67b संज्ञाशक्तिसमन्वयात् BVaky_2.365b संज्ञाशब्दाद् विधीयते BVaky_1.68b संज्ञाशब्दैकदेशो यस् BVaky_2.354a संज्ञासंज्ञित्वम् एव च BVaky_3,14.21d संज्ञासु समवस्थिताः BVaky_2.361d संज्ञा स्वरूपम् आश्रित्य BVaky_2.370a संज्ञास्व् एषैव कल्पना BVaky_2.368d संज्ञाः क्रियन्ते सर्वासु BVaky_2.368c संज्ञिनं देवदत्ताख्यं BVaky_2.355c संज्ञिनाम् अभिधायकम् BVaky_2.100b संज्ञिनीं व्यक्तिम् इच्छन्ति BVaky_1.70a संज्ञिभिः संप्रयुज्यन्ते BVaky_2.281c संज्ञे स्याताम् उभे यदि BVaky_3,7.134b संज्ञैषेति यथोच्यते BVaky_3,11.25b संदर्शनं प्रार्थनायां BVaky_3,7.16a संदर्शने तु चैतन्यं BVaky_3,7.17c संनिधानम् अकारणम् BVaky_2.307b संनिधानेन गम्यते BVaky_2.74b संनिधाने निमित्तानां BVaky_3,13.20a संनिधाने प्रतीयते BVaky_2.371d संनिपाताद् विभज्यन्ते BVaky_1.112c संनिपाते तयोर् यान्या BVaky_3,14.611a संपूर्नत्वात् तद् अन्यस्माद् BVaky_3,14.399c संप्रत्ययप्रमाणत्वात् BVaky_2.34a संप्रत्ययानुकारो वा BVaky_3,9.100a संप्रत्ययार्थाद् बाह्यो ऽर्थः BVaky_2.445a संप्रदानाख्यम् उच्यते BVaky_3,7.130d संप्रदानादियोगश् च BVaky_3,14.494c संप्रसारणसंज्ञायां BVaky_2.479a संप्राप्य वैयाकरणान् BVaky_2.481c संबद्धो ऽवयवः संज्ञा- BVaky_2.357c संबद्धो वाचकस् तथा BVaky_2.62d संबध्यते क्रिया तद्वत् BVaky_3,14.68c संबध्यते पदं तत्र BVaky_3,14.139c संबन्दिभिर् विशिष्टानाम् BVaky_3,14.233a संबन्ध उपजायते BVaky_3,14.542b संबन्ध उपपद्यते BVaky_3,3.37b संबन्धम् अपरे विदुः BVaky_3,14.235b संबन्धम् उपगच्छति BVaky_1.45d संबन्धम् उपगच्छति BVaky_3,14.157b संबन्धविगमेन च BVaky_2.206d संबन्धशब्दे संबन्धो BVaky_3,3.31a संबन्धसहचारिणि BVaky_3,14.223b संबन्धस् तेन शब्दार्थः BVaky_3,3.12c संबन्धस्य च संबन्दी BVaky_3,14.220a संबन्धस्य तु भेदकः BVaky_2.204d संबन्धस्य न गृह्यते BVaky_3,7.158b संबन्धस्याविशिष्टत्वान् BVaky_3,3.17a संबन्धस्यास्ति वाचकम् BVaky_3,3.4b संबन्धस्योपपद्यते BVaky_2.367b संबन्धं चक्षुरादिभिः BVaky_3,8.6d संबन्धं नाधिगच्छतः BVaky_2.107b संबन्धं यान्ति संज्ञिभिः BVaky_1.60d संबन्धं विनिवर्तते BVaky_2.197b संबन्धं समुदायवत् BVaky_2.356b संबन्धः कारकेभ्यो ऽन्यः BVaky_3,7.156a संबन्धः परिकल्प्यते BVaky_1.63d संबन्धः परिकल्प्यते BVaky_3,3.17d संबन्धः समवस्थितः BVaky_3,3.1d संबन्धः समवायस् तु BVaky_2.439c संबन्धः साधनं क्व चित् BVaky_3,7.12b संबन्धाज् जातभेदो ऽयं BVaky_2.83c संबन्धानां निमित्तता BVaky_3,14.233b संबन्धाः साध्वसाधुषु BVaky_1.25d संबन्धित्वेन गम्यते BVaky_2.163d संबन्धित्वेन गम्यते BVaky_2.439d संबन्धिधर्मा संयोगः BVaky_2.439a संबन्धिनाम् अतो भेद BVaky_3,14.601c संबन्धिना विनैकेन BVaky_3,9.27c संबन्धिनि निमित्ते तु BVaky_3,14.242a संबन्धिभिन्नसंबन्ध- BVaky_3,14.247a संबन्धिभेदात् सत्तैव BVaky_3,1.33a संबन्धिशब्दः सापेक्षो BVaky_3,14.48a संबन्धिसदृशाद् धर्मात् BVaky_2.273c संबन्धी नियतो रूढश् BVaky_3,14.213a संबन्धे सति यत् त्व् अन्यद् BVaky_2.42a संबन्धे सति संज्ञिनः BVaky_2.358b संबन्धैर् वा विशिष्टानां BVaky_3,14.233c संबन्धो ऽकृतसंबन्धैः BVaky_3,3.38c संबन्धो जायते क्व चित् BVaky_2.197d संबन्धो ऽथ प्रतीयते BVaky_2.114d संबन्धो ऽन्यः प्रसज्यते BVaky_3,14.220b संबन्धो यः प्रतीयते BVaky_3,1.74b संबन्धो योग्यता तथा BVaky_3,3.29d संबन्धो ऽर्थेन तद्वताम् BVaky_2.399d संबन्धो ऽस्तीति गम्यते BVaky_3,3.37d संबन्धो ऽस्य न बाध्यते BVaky_2.78b संबोधनपदं यच् च BVaky_2.5a संबोधनं न लोके ऽस्ति BVaky_3,10.5a संबोधनं न वाक्यार्थ BVaky_3,7.164a संबोधनार्थः सर्वत्र BVaky_3,10.4a संभवत्य् उपमात्रापि BVaky_3,14.562c संभवत्य् उपसर्जनम् BVaky_3,14.414d संभवाद् अवतिष्ठते BVaky_3,8.13d संभवाद् द्योतको ऽपि वा BVaky_2.188b संभवे नाभिधानस्य BVaky_2.168a संभावनात् क्रियासिद्धौ BVaky_3,7.122a संभूय त्व् अर्थलिप्सादि- BVaky_2.386a संभूयार्थस्य साधकम् BVaky_2.380d संभूयार्थस्य साधकाः BVaky_2.192d संमार्गस्य विधेयत्वात् BVaky_3,1.70a संमार्गे त्व् अङ्गिनां पुनः BVaky_3,1.59b संमार्जने विशेषश् च BVaky_3,1.61a संमूर्छित इवार्थात्मा BVaky_3,7.118c संमृज्यमानतन्त्रे तु BVaky_3,1.85a संयुक्तसमवेतेषु BVaky_3,3.15c संयुक्तं विभु गम्यते BVaky_3,3.16b संयोग उपजायते BVaky_3,3.7d संयोगभेदाद् भिन्नात्मा BVaky_3,7.137a संयोगसमवाययोः BVaky_3,3.6b संयोगिधर्मभेदेन BVaky_3,1.15a संयोगिष्व् अनुवर्तते BVaky_3,1.17b संयोगिसन्निकर्षाच् च BVaky_3,1.7c संयोगिसमवायिनाम् BVaky_3,7.149d संविद्रूपाद् अपोद्धृताः BVaky_3,4.1b संविधातुश् च सांनिध्याद् BVaky_3,12.21a संविधानं पचादिनां BVaky_3,12.8a संविन्ंआत्रं त्व् अतो ऽन्यथा BVaky_2.133d संशयं व्यपकर्षतः BVaky_3,14.11d संशयो ऽन्यः प्रवर्तते BVaky_3,3.23d संश्लेषमात्रं बध्नातिर् BVaky_3,1.5a संसर्ग इव रूपाणां BVaky_2.96a संसर्ग इव वर्तते BVaky_2.97b संसर्ग एव प्रक्रान्तस् BVaky_2.415c संसर्गदर्शने सन्ति BVaky_3,1.104c संसर्गरुपं सइंख्यानाम् BVaky_3,14.100c संसर्गरूपं संसृष्टेष्व् BVaky_2.425a संसर्गरूपात् संभूताः BVaky_3,4.1a संसर्गश् च विवेकिनाम् BVaky_2.436b संसर्गश्रुतिर् अर्थेषु BVaky_3,14.352c संसर्गिणा निमित्तेन BVaky_3,5.6c संसर्गिनां तु ये भेदा BVaky_3,9.8a संसर्गि भेदकं यद् यत् BVaky_3,5.1a संसर्गिषु तथार्थेषु BVaky_2.299a संसर्गे कश् चिद् एसां तु BVaky_3,8.40c संसर्गे च विभक्तो ऽस्य BVaky_2.342c संसर्गे ऽपि प्रतीयते BVaky_3,1.24d संसर्गे व्यतिभेदजम् BVaky_3,3.57d संसर्गो विप्रयोगश् च BVaky_2.315a संसृज्यन्ते च भावानां BVaky_3,7.119c संसृष्टं च विभक्तं च BVaky_3,2.13c संसृष्टं सह गृह्यते BVaky_2.62b संसृष्टानां विभक्तत्वं BVaky_2.436a संसृष्टा वा विभक्ता चा BVaky_2.39c संसृष्टाः पुरुषार्थस्य BVaky_3,1.23c संसृष्टाः प्रत्ययेष्व् अर्थाः BVaky_3,14.474a संसृष्टेषु गवादिषु BVaky_2.154b संसृष्टेष्व् अपि निर्भागे BVaky_3,11.14a संसृष्टेष्व् एव जायते BVaky_3,1.20d संस्कारप्रतिपत्तिभिः BVaky_3,7.128d संस्कारसहिताज् ज्ञानान् BVaky_3,14.91a संस्कारस्यापवर्तनात् BVaky_3,14.229d संस्कारस्यापि संभवे BVaky_3,1.55b संस्कारः स क्रमो ध्वनेः BVaky_1.82d संस्कारः स तथाविधः BVaky_3,3.36b संस्कारादिपरिच्छिन्ने BVaky_2.159a संस्काराद् उपघाताद् वा BVaky_3,14.485a संस्काराद्यभिधायिनि BVaky_3,12.20d संस्कारो नापि चाङ्गिता BVaky_3,1.60b संस् तु रूपरसादिनाम् BVaky_3,14.23a संस्त्यानवति वाश्रये BVaky_3,14.170d संस्त्यानवत्सु टाबादिर् BVaky_3,14.184c संस्त्यानस्य तथा सति BVaky_3,14.171d संस्त्यानं प्रत्ययस्यार्थः BVaky_3,14.178a संस्त्याने केवले वृत्तिः BVaky_3,14.176a संस्त्यानेन क्व चिद् द्रव्यं BVaky_3,14.172a संस्त्यानेनोपलक्षिते BVaky_3,14.173b संस्थानवर्णावयवैर् BVaky_2.155a संस्थानैः स्वैर् असिर् यदा BVaky_3,7.31b संस्पर्शस् तस्य धातुना BVaky_3,7.77d संस्पृशन् धर्मम् उत्तरम् BVaky_3,7.118b संस्पृश्यावयवांस् ते ऽपि BVaky_3,14.49c संस्प्रष्टुं तेन शक्यते BVaky_2.438d संहत्यापि च कुर्वाणा BVaky_2.390a संहरन्त इव क्रमम् BVaky_3,8.30d संहिताया निदर्शकः BVaky_2.59b संहिता वा पदाश्रया BVaky_2.58d संहिताविषये वर्णाः BVaky_2.104a संहृत्यात्मानम् आत्मनि BVaky_1.145d सा कथं स्याद् विवक्षिता BVaky_3,1.59d सा करोत्य् अविचारिता BVaky_2.145b साकल्येनापरिज्ञानाद् BVaky_3,14.361c साकल्येनावधार्यते BVaky_3,14.360d साकाङ्क्षत्वाद् गुणत्वेन BVaky_3,14.188a साकाङ्क्षावयवस् तत्र BVaky_2.76c साकाङ्क्षावयवं तेन BVaky_2.3c साकाङ्क्षावयवं भेदे BVaky_2.4a साकाङ्क्षावयवं भेदे BVaky_2.443c साकाङ्क्षेष्व् एकवाक्यता BVaky_2.447b साकाङ्क्षैर् अनुगम्यते BVaky_2.9d सा क्रिया काल इष्यते BVaky_3,9.78d सा क्रिया कैश् चिद् इष्यते BVaky_3,8.24b सा क्रियाणां प्रयोजिका BVaky_3,1.27d साक्शाच् छब्देन जनितां BVaky_2.146a साक्षाद् अस्योपकारीदम् BVaky_2.82c साक्षाद् इव व्यवहितं BVaky_2.215c साक्षाद् एव न वर्तते BVaky_3,14.352d साक्षाद् द्रव्यं क्रियायोगि BVaky_3,1.79c सागराः सरितो दिशः BVaky_3,7.41b सा च नित्यान् न भिद्यते BVaky_3,3.34d सा च संप्रतिसत्तायाः BVaky_3,3.51c सा चास्मिन् वर्तमानता BVaky_3,9.89d सा त्व् एकैव प्रतीयते BVaky_2.261d सादृश्यग्रहणं सूत्रे BVaky_3,14.621a सादृश्यपरिकल्पने BVaky_2.37b सादृश्यमात्रं सामान्यं BVaky_3,14.427a सादृश्यम् उपलभ्यते BVaky_3,14.372d सादृश्यम् एव सर्वत्र BVaky_3,14.619a सादृश्यम् गिरिणैकेन BVaky_3,14.606c सादृश्यं तत् प्रचक्षते BVaky_3,14.401b सादृश्यं तत्र दृष्टं हि BVaky_3,14.490c सादृश्यं नावधार्यते BVaky_3,8.58b सादृश्यं प्रत्युदाहृतम् BVaky_3,14.625b सादृश्यं योग्यता कैश् चिद् BVaky_3,14.623a सादृश्यं स्यात् क्रियावतोः BVaky_3,14.521b सादृश्यात् सति भेदे तु BVaky_3,9.84c सादृश्याद् उपमेयार्थ- BVaky_3,14.388c सादृश्येन प्रतीयते BVaky_3,14.389b सादृश्वेन प्रचक्षते BVaky_3,14.616d साधकत्वं प्रकृष्यते BVaky_3,7.95d साधका इत्य् अपि स्मृतिः BVaky_3,1.44d साधनत्वं तथा सिद्धं BVaky_3,7.7c साधनत्वं निरूप्यते BVaky_3,7.9d साधनत्वं प्रसिद्धं च BVaky_3,8.55a साधनत्वाय कल्पते BVaky_3,7.16d साधनत्वेन कल्प्यते BVaky_3,7.15d साधनत्वेन गम्यते BVaky_3,1.55d साधनत्वेन मन्यते BVaky_3,7.5d साधनत्वेन साधनम् BVaky_3,14.582b साधनत्वे पदार्थस्य BVaky_3,1.68a साधनव्यवहारश् च BVaky_3,7.3a साधनं गुणभावेन BVaky_3,14.340a साधनं तत्र कर्मादि BVaky_3,12.2c साधनं यत्र गम्यते BVaky_2.327b साधनं सहजं कैश् चित् BVaky_3,7.32c साधनानां पुनः श्रुतिः BVaky_2.416d साधनानां प्रयोजकः BVaky_3,7.122d साधनाश्रयसंख्यया BVaky_3,12.16b साधनैकार्थकारित्वे BVaky_3,8.37c साधनैर् याति संबन्धं BVaky_2.182c साधनैर् व्यपदिष्टे च BVaky_3,7.159a साधनोपनिबन्धने BVaky_2.430b साधर्म्यम् अव्ययेन स्याद् BVaky_3,14.229a साधवस् ते बिदादिवत् BVaky_3,14.88d साधवो धर्मसाधनम् BVaky_1.27b साधवो विषयान्तरे BVaky_1.176b साधवो विषयान्तरे BVaky_3,13.22b साधारणत्वात् संधिग्धाः BVaky_2.362a साधारणं ब्रुवन् धर्म BVaky_3,14.386a साधिका न तु केवलाः BVaky_3,1.23d साधुत्वज्ञानविषया BVaky_1.158a साधुत्वम् अनुगम्यते BVaky_3,13.22d साधुत्वम् अनुगम्यते BVaky_3,14.82d साधुत्वम् अयथाकालं BVaky_3,9.98c साधुत्वविषया स्मृतिः BVaky_1.29d साधुत्वविषया स्मृतिः BVaky_1.43d साधुत्वं च व्यवस्थितम् BVaky_1.176d साधुत्वं न प्रकल्पते BVaky_3,9.93b साधुत्वं न विभक्त्यर्थ- BVaky_3,14.226a साधूनां साधुभिस् तस्माद् BVaky_1.156c साध्यत्वात् तत्र चाख्यातैर् BVaky_3,8.41a साध्यत्वात् तत्र सिद्धेन BVaky_3,14.294a साध्यत्वेन क्रिया तत्र BVaky_3,8.48a साध्यत्वेन निमित्तानि BVaky_2.48c साध्यत्वेन प्रतीयते BVaky_2.433d साध्यत्वेनाभिधीयते BVaky_3,8.1b साध्यत्वे वा तिङन्तेन BVaky_3,8.43c साध्यप्रयुक्तान्य् अङ्गानि BVaky_2.431c साध्यसाधनरूपता BVaky_3,8.52b साध्यसाधनरूपताम् BVaky_2.432b साध्यसाधनवर्तिता BVaky_3,8.47b साध्यस्यापरिनिष्पत्तेः BVaky_3,8.54a साध्यस्यार्थस्य वाचकः BVaky_2.336d साध्यः सन्न् अभिधीयते BVaky_3,8.17d साध्या च साधनं चैव BVaky_3,8.36c साध्येनार्थेन साधने BVaky_2.416b साध्येव व्यवतिष्ठते BVaky_3,8.38d साध्वी वाग् भूयसी येषु BVaky_1.126a सा नित्या सा महान् आत्मा BVaky_3,1.34c सा निमित्तसरूपता BVaky_3,11.13d सापराधं बहुच्छलं BVaky_2.138b सापि द्रव्यपदार्थता BVaky_3,14.357d सापि व्यावृत्तरूपे ऽर्थे BVaky_2.223c सापेक्षत्वं प्रकल्पते BVaky_3,14.413b सापेक्षत्वं प्रधानानाम् BVaky_3,14.282c सापेक्षा ये तु वाक्यार्थाः BVaky_2.325c सापेक्षे वा पृथक् पृथक् BVaky_3,11.17b सापेक्षो विनिवर्तते BVaky_2.337b सा भेदं प्रतिपद्यते BVaky_2.456d साम द्रव्यान्तरं न तु BVaky_2.107b सामर्थ्यप्रापितं यच् च BVaky_2.73a सामर्थ्यम् अवसीयते BVaky_2.278b सामर्थ्यम् अविशेषोक्तम् BVaky_3,14.44a सामर्थ्यम् उपरुध्यते BVaky_3,12.11b सामर्थ्यम् औचिती देशः BVaky_2.316a सामर्थ्यं न प्रहीयते BVaky_3,1.68b सामर्थ्यं नालिकादिभिः BVaky_3,2.5d सामर्थ्यं वावतिष्ठते BVaky_3,1.95b सामर्थ्यं साधनं विदुः BVaky_3,7.1d सामर्थ्यात् तद् धि कल्पते BVaky_2.341d सामर्थ्यात् स प्रतीयते BVaky_3,14.415d सामर्थ्यात् संनिधीयेते BVaky_3,1.77c सामर्थ्यात् संभवस् तस्य BVaky_2.417c सामर्थ्याद् अनपेक्षस्य BVaky_3,14.445c सामर्थ्याद् अनुमीयते BVaky_3,14.460d सामर्थ्याद् अवतिष्ठते BVaky_2.378b सामर्थ्याद् अवसीयते BVaky_3,14.485d सामर्थ्याद् यत्र काङ्क्ष्यते BVaky_2.450b सामर्थ्यान् नियताश्रयाः BVaky_2.362b सामर्थ्ये समवस्थिते BVaky_2.33b सामानाधिकरण्यस्य BVaky_3,14.8c सामानाधिकरण्यं च BVaky_3,14.21a सामानाधिकरण्यं च BVaky_3,14.182c सामानाधिकरण्यं च BVaky_3,14.523a सामानाधिकरण्यं चेन् BVaky_3,14.219a सामानाधिकरण्ये तु BVaky_3,14.183a सामानाधिकरण्ये ऽपि BVaky_3,14.431a सामानाधिकरैण्ये ऽपि BVaky_3,14.174c सामान्यज्ञानभेदानाम् BVaky_3,1.31c सामान्यप्रतिरूपकाः BVaky_2.17b सामान्यभाग एवास्याः BVaky_2.462c सामान्यभूता सा पूर्वं BVaky_3,8.38a सामान्यभूतो द्रव्यात्मा BVaky_3,14.185a सामान्यम् अथ वा भवेत् BVaky_3,9.88d सामान्यम् अपरे विदुः BVaky_2.44b सामान्यम् आकृतिर् भावो BVaky_3,14.321a सामान्यम् आश्रयः शक्तेर् BVaky_2.311c सामान्यम् आश्रितं यद् यद् BVaky_1.64a सामान्यवचनः कथम् BVaky_3,14.426d सामान्यवचनः शब्द BVaky_3,14.386c सामान्यविषयो यतः BVaky_3,14.138b सामान्यस्यातिदेशो ऽयं BVaky_2.78c सामान्यस्याभिधायकः BVaky_3,14.214d सामान्यस्यावधारणे BVaky_3,1.107b सामान्यं कश् चिद् एकस्मिञ् BVaky_3,14.371c सामान्यं कारकं तस्य BVaky_3,7.44a सामान्यं यत् तद् अत्यन्तं BVaky_3,14.147c सामान्यं यदि बाध्यते BVaky_2.64d सामान्यं वाविकल्पितम् BVaky_3,14.500d सामान्यं वा विशेषं वा BVaky_3,3.73a सामान्यं वोपदिश्यते BVaky_3,14.188b सामान्यं श्यामतान्यैव BVaky_3,14.398a सामान्याख्याविशेसिताः BVaky_3,14.145d सामान्यानाम् असंबन्धात् BVaky_3,14.10a सामान्यार्थस् तिरोभूतो BVaky_2.15a सामान्ये कैश् चिद् इष्यते BVaky_3,14.46b सामान्ये नञ् व्यवस्थितः BVaky_3,14.256b सामान्ये न निरूप्यते BVaky_3,14.143d सामान्येन प्रदर्शिताः BVaky_3,7.89b सामान्येनाभिधीयते BVaky_2.459b सामान्येनोपदेशश् च BVaky_2.176a सामान्ये भाव इत्य् अत्र BVaky_3,8.60a सामान्ये वा विवक्षिते BVaky_3,14.225b सामान्येष्व् अपि सामान्यं BVaky_3,11.11a सामान्ये समवस्थितम् BVaky_3,14.388b सामिधेन्यन्तरं चैवम् BVaky_2.258a साम्यं कृत्स्नेन विद्यते BVaky_3,14.450d साम्यं वा स्थितिर् उच्यते BVaky_3,13.17b साम्येनान्यतराभावे BVaky_3,1.80a साम्ये वा न निवर्तते BVaky_3,14.374d सारवत्यो ऽपि मूर्तयः BVaky_1.112d सारूप्यात् तत्र गम्यते BVaky_2.372b सारूप्यात् तु तद् एवेदम् BVaky_3,14.461a सार्थकानर्थकौ भेदे BVaky_2.107a सार्थको ऽनर्थकस् तथा BVaky_2.205b सार्वरूप्यम् इवापन्ना BVaky_2.145c सार्वार्थ्यम् अवरुध्यते BVaky_3,2.5b सार्वार्थ्यं तस्य भिद्यते BVaky_2.250d सा लिङ्गैर् व्यपदिश्यते BVaky_3,13.7d सावस्था द्योत्यते नञा BVaky_3,14.272d सा व्यक्तेर् अनुनिष्पादे BVaky_3,8.22c सा शक्तिः प्रतिबध्यते BVaky_1.33d सा शक्तीः प्रतिबध्नाति BVaky_3,9.24c सा सर्वविद्याशिल्पानां BVaky_1.133a सा संख्या न निवर्तते BVaky_3,14.287d सा संयोगविभागानाम् BVaky_3,6.5c सा साध्येवोपलभ्यते BVaky_3,8.21d सा सिद्धिः परमात्मनः BVaky_1.144b सा स्वैर् उपाधिभिर् भिन्ना BVaky_3,6.3c साहचर्यं विरोधिता BVaky_2.315b साहचर्येण भिद्यन्ते BVaky_3,9.81c सा हि प्रत्यवमर्शिनी BVaky_1.132d सा हि स्वशक्त्या भिन्नेव BVaky_2.25c सा ह्य् अर्थस्य विधायिका BVaky_3,14.15d सांनाम् ऋग्यजुषस्य च BVaky_1.21b सिद्धम् इत्य् अपदिश्यते BVaky_3,9.110d सिद्धये लिङ्गसंख्ययोः BVaky_3,14.135d सिद्धरूपो ऽभिधीयते BVaky_3,7.79d सिद्धस्य विषयान्तरे BVaky_3,14.563b सिद्धस्याभिमुखीभाव- BVaky_3,7.163a सिद्धस्यार्थस्य पाकादेः BVaky_3,8.43a सिद्धं पूर्वेण कर्मत्वं BVaky_3,7.73c सिद्धः संख्याविवक्षायां BVaky_3,1.91c सिद्धः साधनम् इष्यते BVaky_3,7.14d सिद्धा तु यस्मिन् साध्यत्वं BVaky_3,8.50c सिद्धा मुख्यैव भूतता BVaky_3,9.111b सिद्धासत्त्वाभिधायिता BVaky_3,14.520d सिद्धिर् दृष्टिविषादिषु BVaky_3,7.52d सिद्धिर् यत्र न गम्यते BVaky_3,7.51b सिद्धिर् यत्र विवक्षिता BVaky_3,9.110b सिद्धिसोपानपर्वणाम् BVaky_1.16b सिद्धे तु साधनाकाङ्क्षा BVaky_3,8.18a सिद्धेश् च प्रक्रमे साध्यम् BVaky_3,8.58c सिद्धे हि दर्शने किं स्याद् BVaky_3,13.12c सिद्धैर् मन्त्रौषधादिभिः BVaky_2.323b सिद्धो ऽत्रापि वतेर् विधिः BVaky_3,14.536b सिद्धो वचनभेदश् च BVaky_3,14.339c सिद्धौ सत्यां हि सामान्यं BVaky_3,7.95c सिद्ध्यसिद्धिकृता तेषां BVaky_2.263c सिद्ध्यसिद्धिकृतो भेद BVaky_3,14.555a सिध्यतिर् न विना णिचा BVaky_3,7.61b सिम्हशब्देन संबन्धे BVaky_3,14.493a सीरासिमुसलादयः BVaky_2.275d सुनिर्मृष्ट इवादर्शे BVaky_3,9.40c सुन्व् अभीत्य् आभिमुख्ये च BVaky_2.201c सुपा संख्याभिधीयते BVaky_2.401d सुवर्णपिण्डे प्रकृतौ BVaky_3,7.115c सुवर्णं कुण्डले यथा BVaky_3,2.15b सुवर्णादि यथा युक्तम् BVaky_3,2.4a सुवर्णादिविकारवत् BVaky_3,7.50d सुसूक्ष्मजटकेशादौ BVaky_3,14.58a सूक्ष्मत्वान् नोपलभ्यते BVaky_1.120b सूक्ष्मयोः स्पन्दमानयोः BVaky_1.161b सूक्ष्मवागात्मनि स्थितः BVaky_1.115b सूक्ष्मं ग्राह्यं यथान्येन BVaky_2.62a सूक्ष्मा वाग् अनपायिनी BVaky_1.167d सूत्रधारं प्रचक्षते BVaky_3,9.4b सूत्रस्थेन न विद्यते BVaky_3,14.463d सूत्रं प्रत्ययशासनम् BVaky_3,14.152b सूत्रं व्याकरणान्तरे BVaky_3,14.562b सूत्राणां सानुतन्त्राणां BVaky_1.23c सूत्रारम्भान् न चैतस्माद् BVaky_3,14.564a सूत्रे ग्राह्याम् अथापरे BVaky_1.70b सूत्रे च प्रथमाभावान् BVaky_3,14.410c सूत्रेण प्रतिपादिते BVaky_3,14.140d सूत्रे ऽपि नित्यग्रहणं BVaky_3,14.118c सूत्रे श्रुतश् च द्विष्ठो ऽसाव् BVaky_3,14.515a सृष्ट्वा भावान् पृथग्विधान् BVaky_1.140b सेयं व्याकरणस्मृतिः BVaky_1.158b सैव नाध्यवसीयते BVaky_3,3.21d सैव भावविकारेषु BVaky_3,1.36a सैव सत्ता विशिष्यते BVaky_3,9.112b सैवात्राविष्टलिङ्गता BVaky_3,14.329d सैषा भेदं प्रपद्यते BVaky_1.121d सैषा संसारिणां संज्ञा BVaky_1.134a सो ऽक्षशब्दः प्रयुज्यते BVaky_2.472b सोढत्वम् इति कर्मणः BVaky_3,7.53b सोढत्वम् उपगच्छते BVaky_1.84b सोपसर्गाद् विधिः स्मृतः BVaky_2.181b सोपस्कारेषु सूत्रेषु BVaky_3,14.464a सोपाख्यत्वम् अनाश्रित्य BVaky_3,14.264c सोपाख्यस्य तु भावस्य BVaky_3,3.62c सोपायम् अभिधीयते BVaky_2.310d सो ऽपि बुद्धिनिबन्धनः BVaky_3,14.568b सो ऽबुधप्रतिपत्तये BVaky_3,7.147d सो ऽभिन्नो व्यपदिश्यते BVaky_3,14.166d सो ऽयम् इत्य् अनुपग्रहः BVaky_3,8.54b सो ऽयम् इत्य् अपि वा श्रुतिः BVaky_3,14.350b सो ऽयम् इत्य् अभिसंबन्धाज् BVaky_3,14.347a [सो ऽयम् इत्य् अभिसंबन्धात् BVaky_3,14.83a सो ऽयम् इत्य् अभिसंबन्धात् BVaky_3,14.152c सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_2.128a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.117c सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.164c सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.187a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.224a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.227a सो ऽयम् इत्य् अभिसंबन्धाद् BVaky_3,14.342a सो ऽयम् इत्य् अभिसंबन्धे BVaky_3,14.84a सो ऽयम् इत्य् अभिसंबन्धे BVaky_3,14.151c सो ऽयम् इत्य् अभिसंबन्धो BVaky_2.40a सो ऽयम् एकत्वनानात्वे BVaky_3,14.368a सो ऽर्थो भिन्नेषु वर्तते BVaky_2.396b सो ऽविरामान् निवर्तते BVaky_3,9.83b सो ऽव्ययेनाभिधीयते BVaky_3,7.165d स्तनकेशादिसंबन्धो BVaky_3,13.1a स्तनादीनां तु दर्शनात् BVaky_3,13.10b स्तुतिनिन्दाप्रकल्पना BVaky_2.319b स्तुतिनिन्दाप्रधानेषु BVaky_2.247a स्तूयते सा स्तुतिस् तस्य BVaky_2.320c स्तोकस्य वाभिनिर्वृत्तेर् BVaky_3,7.99a स्तोकादीनां प्रचक्षते BVaky_3,7.99d स्त्रीति बुद्धेः समन्वयः BVaky_3,13.5b स्त्रीत्वं तु प्रत्ययार्थत्वाद् BVaky_3,14.186c स्त्रीत्वं स्वभावसिद्धो वा BVaky_3,14.187c स्त्रीत्वादीनां व्यवस्था हि BVaky_3,13.7c स्त्रीत्वाभिधानपक्षे ऽपि BVaky_3,14.120a स्त्रीवत् पुंवच् च योषितः BVaky_3,14.576b स्त्रीशब्दे वर्ण्यते यदा BVaky_3,14.175b स्त्रीशब्दो गुणशब्दत्वात् BVaky_3,14.170a स्त्र्यर्थस् तस्येच्छया योगः BVaky_3,14.169c स्त्र्यर्थः संस्त्यानवद् द्रव्यं BVaky_3,14.171a स्थादिभिः केवलैर् यच् च BVaky_2.189a स्थाननिर्मार्जनं तथा BVaky_2.313b स्थानानाम् अभिघातश् च BVaky_1.130c स्थानिनां गम्यते क्रिया BVaky_2.331b स्थानेषु विवृते वायौ BVaky_1.165a स्थानेष्व् अभिहतो वायुः BVaky_1.111c स्थाल्या पच्यत इत्य् एषा BVaky_3,7.91c स्थावराणां च वृत्तिभिः BVaky_3,9.45b स्थितस्यानुग्रहस् तैस् तैर् BVaky_3,9.11a स्थितं तोयक्रियावशात् BVaky_1.50b स्थितं प्रत्यक्षपक्षे तं BVaky_1.39c स्थितः संसर्गिभिर् भावैः BVaky_3,9.23a स्थितिभागस्य हेतवः BVaky_3,9.25b स्थितिभेदनिमित्तत्वं BVaky_1.78c स्थितिर् इत्य् अपदिश्यते BVaky_3,13.27d स्थितिर् इत्य् अभिधीयते BVaky_3,8.27d स्थितिर् नियमपूर्विका BVaky_3,9.10d स्थितिश् चेति विरोधिनः BVaky_3,7.144b स्थितिश् चेत्य् अथ भिद्यते BVaky_3,14.322d स्थितिश् चेत्य् अनपायिनः BVaky_3,13.13b स्थितिस् तेन प्रकल्पते BVaky_3,9.21d स्थिते तु प्रतिपादनम् BVaky_3,10.8d स्थितेश् च सर्वलिङ्गानां BVaky_3,13.18c स्थितेषु सर्वलिङ्गेषु BVaky_3,13.19a स्थूलेन तुल्यो यातीति BVaky_3,14.512a स्नेहान्तराद् अवच्छेदस् BVaky_3,14.296a स्पन्दमानप्रभो मणिः BVaky_3,14.617d स्पर्शनावरणे यथा BVaky_2.292b स्पर्शप्रबन्धो हस्तेन BVaky_2.291a स्फटिकादि यथा द्रव्यं BVaky_3,3.40a स्फोटकालो न भिद्यते BVaky_1.106b स्फोटरूपाविभागेन BVaky_1.83a स्फोटात्मा तैर् न भिद्यते BVaky_1.79d स्फोटाद् एवोपजायन्ते BVaky_1.109c स्फोतस्याभिन्नकालस्य BVaky_1.76a स्मरणं मातृकर्मकम् BVaky_3,14.530b स्मृतयो बहुरूपास् च BVaky_1.7a स्मृतिं च सनिबन्धनाम् BVaky_1.43b स्मृतेस् तु विषयाच् छब्दात् BVaky_2.359c स्मृत्यन्तर उदाहृताः BVaky_2.231d स्मृत्यर्थम् अनुगम्यन्ते BVaky_1.26c स्मृत्यर्थम् अनुषज्यते BVaky_3,12.12b स्याताम् असति तस्मिम्श् च BVaky_3,11.30c स्यात् प्रातिपदिकार्थता BVaky_3,14.231d स्यात् स्यात् तत्रान्तरङ्गत्वाद् BVaky_3,14.58c स्याद् अन्य इति चोच्यते BVaky_3,14.393b स्याद् अन्यो वेत्य् अनिश्चितम् BVaky_3,14.608b स्याद् अविज्ञातहेतुकः BVaky_3,5.5d स्याद् एतल् लिङ्गदर्शनम् BVaky_3,14.433b स्याद् एषां पृथगर्थता BVaky_2.112d स्याद् ग्राम्यपगुसङ्घवत् BVaky_3,14.318b स्याद् वा संख्यावतो ऽर्थस्य BVaky_2.164c स्याद् वा सामान्यधर्मता BVaky_3,14.308d स्याद् विचार्यम् इदं पुनः BVaky_3,3.76d स्याद् विशिष्टाविशिष्टयोः BVaky_2.397b स्यान् निमित्तानुवर्तनम् BVaky_3,14.202b स्योपयोगः प्रकाश्यते BVaky_3,10.3d स्रोतोवद् अपकर्षति BVaky_3,7.33d स्वकक्ष्यासु प्रकर्षश् च BVaky_3,7.93a स्वकाल एव साधुत्वे BVaky_3,9.94a स्वकालम् अनुरुध्यते BVaky_3,9.104b स्वक्रियावयवे स्थितम् BVaky_3,7.56b स्वक्रियास्व् अनुगृह्यते BVaky_3,9.23b स्वच्छे छाया इवाम्भसि BVaky_3,9.19d स्वजातिव्यक्तिहेतवः BVaky_3,9.20d स्वतन्त्रपरतन्त्रत्वे BVaky_3,7.8a स्वतन्त्रैर् मुक्तसंशयैः BVaky_3,7.123d स्वतन्त्रो ऽन्यैः प्रकल्पितः BVaky_1.83d स्वतन्त्रो ऽसौ न विद्यते BVaky_3,14.206b स्वतर्कम् अनुधावता BVaky_2.489d स्वतो वा नोपकल्पते BVaky_3,3.70d स्वतो वाप्य् अनुगम्यते BVaky_3,14.373b स्वत्यादीनां विधर्मणाम् BVaky_2.202d स्वधर्मद् विप्रकृष्यते BVaky_3,11.7d स्वधर्मश् च निवर्तते BVaky_3,14.449b स्वधर्माद् अन्यधर्मेण BVaky_3,11.6c स्वधर्मेण प्रवर्तते BVaky_3,14.376d स्वधर्मेणाभिधीयते BVaky_3,7.127d स्वधर्मे नावतिष्ठते BVaky_3,3.24d स्वधर्मैर् युज्यते ततः BVaky_3,14.207d स्वनिमित्तात् प्रतीयते BVaky_1.120d स्वप्ने भोक्ता प्रवर्तते BVaky_1.140d स्वप्ने रूपाणि चेतसः BVaky_3,2.17d स्वप्रकर्षनिबन्धनः BVaky_3,5.8b स्वप्रकर्षं निवेशयन् BVaky_3,5.8d स्वप्रत्ययानुकारेण BVaky_2.135c स्वबुद्ध्या तम् अपोद्धृत्य BVaky_3,11.6a स्वबुद्ध्या प्रविभज्यते BVaky_3,14.567d स्वभाव इव चानादिर् BVaky_2.235c स्वभावज्ञैस् तु भावानां BVaky_1.171c स्वभावतः प्रवर्तन्ते BVaky_3,7.58c स्वभावतो निवृत्तानां BVaky_3,14.251c स्वभावभेदान् नित्यत्वे BVaky_1.77a स्वभाववरणाभास- BVaky_2.152a स्वभावसिद्धे द्वन्द्वस्य BVaky_3,14.203c स्वभावाद् अपरार्थत्वात् BVaky_3,14.120c स्वभावाद् एकलक्षणे BVaky_3,3.65b स्वभावेन व्यवस्थिता BVaky_3,7.133b स्वभावो व्यपदेश्यो वा BVaky_3,1.95a स्वमात्रा परमात्रा वा BVaky_1.141a स्वयं विद्योपवर्तते BVaky_2.233d स्वरभेदाद् यथा शब्दाः BVaky_3,13.22a स्वरवृत्तिं विकुरुते BVaky_2.149a स्वरितं समुपस्थितम् BVaky_3,12.15d स्वरितेतां निवर्तिका BVaky_3,12.25d स्वरितेतो ञितस् तथा BVaky_3,12.11d स्वरूपज्योतिर् एवान्तः BVaky_1.167c स्वरूपम् अनिरूपनात् BVaky_3,14.351b स्वरूपम् अवधार्यते BVaky_1.85d स्वरूपमात्रवृत्तींश् च BVaky_2.407c स्वरूपं गृह्यते तथा BVaky_1.58d स्वरूपं च प्रकाशते BVaky_1.51d स्वरूपं च प्रतीयते BVaky_3,3.1b स्वरूपं नावधार्यते BVaky_3,1.110d स्वरूपं विद्यते यस्य BVaky_2.420a स्वरूपाद् विप्रकृष्यते BVaky_3,3.58d स्वरूपाद् वृत्तिम् इच्छतः BVaky_2.262b स्वरूपेणानिरूपितम् BVaky_3,3.54d स्वरूपेणाविकारिणः BVaky_2.104b स्वरूपे तु श्रुतिः स्थिता BVaky_2.256d स्वरूपेषूपलभ्येषु BVaky_3,3.2c स्वरूपोपनिबन्धना BVaky_2.371b स्वरूपोपनिबन्धनाः BVaky_1.60b स्वव्यापारविशिष्टानाम् BVaky_3,8.23a स्वव्यापारे व्यवस्थितम् BVaky_3,7.55b स्वशक्तयो वा सत्ताया BVaky_3,1.40c स्वशक्तियोगात् संबन्धं BVaky_3,3.40c स्वशक्तिः प्रविभज्यते BVaky_2.473d स्वशक्तौ व्यज्यमानायां BVaky_1.114a स्वशक्त्यैवं प्रकाशते BVaky_3,8.34d स्वशब्दाभिहिते केन BVaky_3,14.4c स्वशब्देनाभिधीयते BVaky_2.439b स्वशब्दैर् अभिधाने तु BVaky_3,7.13a स्वस्मिन्न् आत्मनि तत्रान्यद् BVaky_3,9.114c स्वस्य कर्तुः प्रयोजकम् BVaky_3,7.63b स्वं रूपम् इति कैश् चित् तु BVaky_1.69a स्वं रूपम् इति चैतस्मिन्न् BVaky_3,14.581a स्वं स्वं भोज्यं विभागेन BVaky_2.390c svà"ngasaüyoginaþ पाशा BVaky_3,7.30a स्वाख्ययैवोपचर्यते BVaky_3,7.132d स्वाङ्गादिसमुदायवत् BVaky_3,11.21d स्वाङ्गाद् व्यवस्था या लोके BVaky_3,6.8a स्वा च जातिः प्रतीयते BVaky_3,3.13b स्वा जातिर् व्यक्तिरूपेण BVaky_3,7.108c स्वा जातिः प्रथमं शब्दैः BVaky_3,1.6a स्वातन्त्र्यम् उत्तरं लब्ध्वा BVaky_3,7.21c स्वातन्त्र्यं कर्तुर् उच्यते BVaky_3,7.102d स्वातन्त्र्याद् एव निश्रितः BVaky_3,7.123b स्वातन्त्र्येणोपदिश्यते BVaky_1.65b स्वातन्त्र्येनाभिधायकः BVaky_3,11.7b स्वातन्त्र्ये ऽपि प्रयोक्तार BVaky_3,7.94a स्वान्याधारोपबन्धनाः BVaky_3,3.14b स्वामिनि व्यतिरेकश् च BVaky_3,14.237a स्वार्थमात्रं प्रकाश्यासौ BVaky_2.337a स्वार्थवत् सा व्यपेक्षास्य BVaky_3,14.48c स्वार्थस्यैव प्रसिद्धये BVaky_3,7.124d स्वार्थं प्रवर्तमानं तु BVaky_3,1.82c स्वार्था एव प्रतीयन्ते BVaky_2.347c स्वार्थाद् अर्थान्तरे स्थितौ BVaky_2.279b स्वार्थिकाः प्रत्ययास् तदा BVaky_3,14.175d स्वार्थे नावश्यम् इष्यते BVaky_2.365d स्वार्थे प्रवर्तमानो ऽपि BVaky_2.267a स्वाश्रयस्याभिनिष्पत्त्यै BVaky_3,1.27c स्वाश्रया एव जातयः BVaky_3,1.43d स्वाश्रयेण तु संयुक्तैः BVaky_3,3.16a स्वाश्रये समवेतानां BVaky_3,7.1a स्वाश्रयैर् व्यपदिष्टस्य BVaky_3,14.331c स्वाहेन्द्रशत्रुर् वर्धस्व BVaky_3,10.5c स्वां योनिम् उपधावति BVaky_1.127d स्वे कर्तृत्वे ऽवतिष्ठते BVaky_3,7.56d स्वेन धर्मेण तत् तथा BVaky_3,9.89b स्वैर् अर्थैर् नित्यसंबन्धास् BVaky_2.334c स्वैर् आकारैर् अपायिभिः BVaky_3,2.4b स्वैर् व्यापारैः समन्विताः BVaky_3,7.20d स्वैः सामान्यविशेषैश् च BVaky_3,7.11a हरितक्यादिषु व्यक्तिः BVaky_3,14.156a हरिश्चन्द्रादिषु सुटो BVaky_2.283c हलैः कृषति पञ्चभिः BVaky_3,12.24b हस्तस्पर्शाद् इवान्धेन BVaky_1.42a हस्तिन्यां वडवायां च BVaky_3,13.5a हायनाख्यां प्रपद्यते BVaky_3,9.29d हित्वा स्वधर्मान् वर्तन्ते BVaky_3,14.284c हिमारण्ये महत्त्वेन BVaky_3,13.25a हेतुजन्मव्यपेक्षातः BVaky_3,9.109c हेतुत्वानुगतं तु तत् BVaky_3,7.27d हेतुत्वे कर्मसंज्ञायां BVaky_3,7.130a हेतुत्वेनावतिष्ठते BVaky_3,9.9d हेतुधर्मव्यपेक्षणे BVaky_3,9.111d हेतुपकाराद् आक्षिप्तो BVaky_3,9.55a हेतुभ्यस् तारकादिषु BVaky_3,13.9b हेतुर् अर्थस्य साधकः BVaky_3,7.27b हेतुवादैर् न बाध्यते BVaky_1.41d हेतुसंज्ञां प्रपद्यते BVaky_3,7.125d हेतुहेतुमतोर् योग- BVaky_2.203a हेतुः कर्तुः प्रयोजकः BVaky_3,7.128b हेतुः संख्याविवक्षाया BVaky_3,1.60c हेतुः सो ऽस्ति गवान्तरे BVaky_3,14.395d हेत्वर्था तु क्रिया तस्मान् BVaky_3,7.26c हेदाभेदाव् अतिक्रान्ताम् BVaky_3,3.10c हेमन्तो ऽन्याश्रयो यतः BVaky_3,14.316d होतव्यसदृशो होतेत्य् BVaky_3,14.442a होतव्यादिषु यस्माच् च BVaky_3,14.498a ह्रस्वदीर्घप्लुतादिषु BVaky_1.77b ह्रस्वदीर्घप्लुतादिषु BVaky_3,9.63b ह्रस्वदीर्घप्लुतावृत्त्या BVaky_3,9.64a ह्रस्वस्य लक्षणार्थत्वात् BVaky_2.308c ह्रस्वस्यार्धं च यद् दृष्टं BVaky_2.308a ह्रस्वोपाधिविशिष्टायाः BVaky_3,13.25c