Bhartrhari: Vakyapadiya Input by Yves Ramseier TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // 1st काण्ड अनादिनिधनम् ब्रह्म $ शब्दतत्त्वं यद् अक्षरम् & विवर्तते ऽर्थभावेन % प्रक्रिया जगतो यतः ॥ BVaky_1.1 ॥ एकम् एव यद् आम्नातं $ भिन्नशक्तिव्यपाश्रयात् & अपृथक्त्वे ऽपि शक्तिभ्यः % पृथक्त्वेनेव वर्तते ॥ BVaky_1.2 ॥ अध्याहितकलां यस्य $ कालशक्तिम् उपाश्रिताः & जन्मादयो विकाराः षड् % भावभेदस्य योनयः ॥ BVaky_1.3 ॥ एकस्य सर्वबीजस्य $ यस्य चेयम् अनेकधा & भोक्तृभोक्तव्यरूपेण % भोगरूपेण च स्थितिः ॥ BVaky_1.4 ॥ प्राप्त्युपायो ऽनुकारश् च $ तस्य वेदो महर्षिभिः & एको ऽप्य् अनेकवर्त्मेव % समाम्नातः पृथक् पृथक् ॥ BVaky_1.5 ॥ भेदानां बहुमार्गत्वं $ कर्मण्य् एकत्र चाण्गता & शब्दानां यतशक्तित्वं % तस्य शाखासु दृष्यते ॥ BVaky_1.6 ॥ स्मृतयो बहुरूपास् च $ दृष्टादृष्टप्रयोजनाः & तम् एवाश्रित्य लिङ्गेभ्यो % वेदविद्भिः प्रकल्पिताः ॥ BVaky_1.7 ॥ तस्यार्थवादरूपाणि $ निश्रिताः स्वविकल्पजाः & एकत्विनां द्वैतिनां च % प्रवादा बहुधागता ॥ BVaky_1.8 ॥ सत्या विसुद्धिस् तत्रोक्ता $ विद्यैवेकपदागमा & युक्ता प्रणवरूपेण % सर्ववादाविरोधिना ॥ BVaky_1.9 ॥ विधातुस् तस्य लोकानाम् $ अङ्गोपाङ्गनिबन्धनाः & विद्याभेदाः प्रतायन्ते % ज्नानसंस्कारहेतवः ॥ BVaky_1.10 ॥ आसन्नं ब्रह्मणस् तस्य $ तपसाम् उत्तमं तपः & प्रथमं छन्दसाम् अङ्गम् % आहुर् व्याकरणं बुधाः ॥ BVaky_1.11 ॥ प्राप्तरूपविभागाया $ यो वाचः परमो रसः & यत् तत् पुण्यतमं ज्योतिस् % तस्य मार्गो ऽयम् आन्जसस्ः ॥ BVaky_1.12 ॥ अर्थप्रवृत्तितत्त्वानां $ शब्दा एव निबन्धनम् & तत्त्वावबोद्जः शब्दानं % नास्ति व्याकरणाद् ऋते ॥ BVaky_1.13 ॥ तद् द्वारम् अपवर्गस्य $ वाङ्मलानां चिकित्सितम् & पवित्रं सर्वविद्यानाम् % अधिविद्यं प्रकासते ॥ BVaky_1.14 ॥ यथार्थजातयः सर्वाः $ सबाकृतिनिबन्धनाः & तथैव लोके विद्यानाम् % एसा विद्या परायनम् ॥ BVaky_1.15 ॥ इदम् आद्यं पदस्थानं $ सिद्धिसोपानपर्वणाम् & इयं सा मोक्षमाणानाम् % अजिह्मा राजपद्धतिः ॥ BVaky_1.16 ॥ अत्रातीतविपर्यासः $ केवलाम् अनुपस्यति & छन्दस्यस् छन्दसां योनिम् % आत्मा छन्दोमयीं तनुम् ॥ BVaky_1.17 ॥ प्रत्यस्थमितभेदाया $ यद् वाचो रूपम् उत्तमम् & यद् अस्मिन्न् एव तमसि % ज्योतिः सुद्धं विवर्तते ॥ BVaky_1.18 ॥ वैकृतं समति क्रान्ता $ मूर्तिव्यापारदर्शनम् & व्यतीत्यालोकतमसी % प्रकाशं यम् उपासते ॥ BVaky_1.19 ॥ यत्र वाचो निमेत्तानि $ चिह्नानीवाक्षरस्मृतेः & शब्दपूर्वेण योगेन % भासन्ते प्रतिबिम्बवत् ॥ BVaky_1.20 ॥ अथर्वणाम् अङ्गिरसां $ सांनाम् ऋग्यजुषस्य च & यस्मिन्न् उच्चावचा वर्णाः % पृथक्स्थितपरिग्रहाः ॥ BVaky_1.21 ॥ यद् एकं प्रक्रियाभेदैर् $ बहुधा प्रविभज्यते & तद् व्याकरणं आगम्य % परं ब्रह्माधिगम्यते ॥ BVaky_1.22 ॥ नित्याः शब्दार्थसंबन्धास् $ तत्राम्नाता महर्षिभिः & सूत्राणां सानुतन्त्राणां % भाष्याणां च प्रणेतृभिः ॥ BVaky_1.23 ॥ अपोद्धारपदार्थाः ये $ ये चार्थाः स्थितलक्षणाः & अन्वाख्येयाश् च ये शब्दा % ये चापि प्रतिपादकाः ॥ BVaky_1.24 ॥ कार्यकारणभावेन $ योग्यभावेन च स्थिताः & धर्मे ये प्रत्यये चाङ्गं % संबन्धाः साध्वसाधुषु ॥ BVaky_1.25 ॥ ते लिङ्गैश् च स्वशब्दैश् च $ शास्त्रे ऽस्मिन्न् उपवर्णिताः & स्मृत्यर्थम् अनुगम्यन्ते % के चिद् एव यथागमम् ॥ BVaky_1.26 ॥ शिष्टेभ्य आगमात् सिद्धाः $ साधवो धर्मसाधनम् & अर्थप्रत्यायनाभेदे % विपरीतास् त्व् असाधवः ॥ BVaky_1.27 ॥ नित्यत्वे कृतकत्वे वा $ तेषाम् आदिर् न विद्यते & प्राणिनाम् इव सा चैषा % व्यवस्थानित्यतोच्यते ॥ BVaky_1.28 ॥ नानर्थिकाम् इमां कश् चिद् $ व्यवस्थां कर्तुम् अर्हति & तस्मान् निबध्यते शिष्टैः % साधुत्वविषया स्मृतिः ॥ BVaky_1.29 ॥ न चागमाद् ऋते धर्मस् $ तर्केण व्यवतिष्ठते & ऋषीणाम् अपि यज् ज्ञानं % तद् अप्य् आगमपूर्वकम् ॥ BVaky_1.30 ॥ धर्मस्य चाव्यवच्छिन्नाः $ पन्थानो ये व्यवस्थिताः & न तांल् लोकप्रसिद्धत्वात् % कश् चित् तर्केण बाधते ॥ BVaky_1.31 ॥ अवस्थादेशकालानां $ भेदाद् भिन्नासु शक्तिषु & भावानाम् अनुमानेन % प्रसिद्धिर् अतिदुर्लभा ॥ BVaky_1.32 ॥ निर्ज्ञातशक्तेर् द्रव्यस्य $ तां तान् अर्थक्रियां प्रति & विशिष्टद्रव्यसंबन्धे % सा शक्तिः प्रतिबध्यते ॥ BVaky_1.33 ॥ यत्नेनानुमितो ऽप्य् अर्थः $ कुशलैर् अनुमातृभिः & अभियुक्ततरैर् अन्यैर् % अन्यथैवोपपाद्यते ॥ BVaky_1.34 ॥ परेषाम् असमाख्येयम् $ अभ्यासाद् एव जायते & मणिरूप्यादिविज्ञानं % तद्विदां नानुमानिकम् ॥ BVaky_1.35 ॥ प्रत्यक्षम् अनुमानं च $ व्यतिक्रम्य व्यवस्थिताः & पितृरक्षःपिशाचानां % कर्मजा एव सिद्धयः ॥ BVaky_1.36 ॥ आविर्भूतप्रकाशानाम् $ अनुपप्लुतचेतसाम् & अतीतानागतज्ञानं % प्रत्यक्षान् न विशिष्यते ॥ BVaky_1.37 ॥ अतीन्द्रियान् असंवेद्यान् $ पश्यन्त्य् आर्षेण चक्षुषा & ये भावान् वचनं तेषां % नानुमानेन बाधते ॥ BVaky_1.38 ॥ यो यस्य स्वम् इव ज्ञानं $ दर्शनं नातिशङ्कते & स्थितं प्रत्यक्षपक्षे तं % कथम् अन्यो निवर्तयेत् ॥ BVaky_1.39 ॥ इदं पुण्यम् इदं पापम् $ इत्य् एतस्मिन् पदद्वये & आचण्डालमनुष्याणाम् % अल्पं शास्त्रप्रयोजनम् ॥ BVaky_1.40 ॥ चैतन्यम् इव यश् चायम् $ अविच्छेदेन वर्तते & आगमस् तम् उपासीनो % हेतुवादैर् न बाध्यते ॥ BVaky_1.41 ॥ हस्तस्पर्शाद् इवान्धेन $ विषमे पथि धावता & अनुमानप्रधानेन % विनिपातो न दुर्लभः ॥ BVaky_1.42 ॥ तस्माद् अकृतकं शास्त्रं $ स्मृतिं च सनिबन्धनाम् & आश्रित्यारभ्यते शिष्टैः % साधुत्वविषया स्मृतिः ॥ BVaky_1.43 ॥ द्वाव् उपादानशब्देषु $ शब्दौ शब्दविदो विदुः & एको निमित्तं शब्दानाम् % अपरो ऽर्थे प्रयुज्यते ॥ BVaky_1.44 ॥ अविभक्तो विभक्तेभ्यो $ जायते ऽर्थस्य वाचकः & शब्दस् तत्रार्थरूपात्मा % संबन्धम् उपगच्छति ॥ BVaky_1.45 ॥ आत्मभेदं तयोः के चिद् $ अस्तीत्य् आहुः पुराणगाः & बुद्धिभेदाद् अभिन्नस्य % भेदम् एके प्रचक्षते ॥ BVaky_1.46 ॥ अरणिस्थं यथा ज्योतिः $ प्रकाशान्तरकारणम् & तद्वच् छब्दो ऽपि बुद्धिस्थः % श्रुतीनां कारणं पृथक् ॥ BVaky_1.47 ॥ वितर्कितः पुरा बुद्ध्या $ क्व चिद् अर्थे निवेशितः & करणेभ्यो विवृत्तेन % ध्वनिना सो ऽनुगृह्यते ॥ BVaky_1.48 ॥ नादस्य क्रमजातत्वान् $ न पूर्वो न परश् च सः & अक्रमः क्रमरूपेण % भेदवान् इव जायते ॥ BVaky_1.49 ॥ प्रतिबिम्बं यथान्यत्र $ स्थितं तोयक्रियावशात् & तत्प्रवृत्तिम् इवान्वेति % स धर्मः स्फोटनादयोः ॥ BVaky_1.50 ॥ आत्मरूपं यथा ज्ञाने $ ज्ञेयरूपं च दृश्यते & अर्थरूपं तथा शब्दे % स्वरूपं च प्रकाशते ॥ BVaky_1.51 ॥ आण्डभावम् इवापन्नो $ यः क्रतुः शब्दसंज्ञकः & वृत्तिस् तस्य क्रियारूपा % भागशो भजते क्रमम् ॥ BVaky_1.52 ॥ यथैकबुद्धिविषया $ मूर्तिर् आक्रियते पटे & मूर्त्यन्तरस्य त्रितयम् % एवं शब्दे ऽपि दृश्यते ॥ BVaky_1.53 ॥ यथा प्रयोक्तुः प्राग् बुद्धिः $ शब्देष्व् एव प्रवर्तते & व्यवसायो ग्रहीतॄणाम् % एवं तेष्व् एव जायते ॥ BVaky_1.54 ॥ अर्थोपसर्जनीभूतान् $ अभिधेयेषु केषु चित् & चरितार्थान् परार्थत्वान् % न लोकः प्रतिपद्यते ॥ BVaky_1.55 ॥ ग्राह्यत्वं ग्राहकत्वं च $ द्वे शक्ती तेजसो यथा & तथैव सर्वशब्दानाम् % एते पृथग् अवस्थिते ॥ BVaky_1.56 ॥ विषयत्वम् अनापन्नैः $ शब्दैर् नार्थः प्रकाश्यते & न सत्तयैव ते ऽर्थानाम् % अगृहीताः प्रकाशकाः ॥ BVaky_1.57 ॥ अतो ऽनिर्ज्ञातरूपत्वात् $ किम् आहेत्य् अभिधीयते & नेन्द्रियाणां प्रकाश्ये ऽर्थे % स्वरूपं गृह्यते तथा ॥ BVaky_1.58 ॥ भेदेनावगृहीतौ द्वौ $ शब्दधर्माव् अपोद्धृतौ & भेदकारेषु हेतुत्वम् % अविरोधेन गच्छतः ॥ BVaky_1.59 ॥ वृद्ध्यादयो यथा शब्दाः $ स्वरूपोपनिबन्धनाः & आदैच्प्रत्यायितैः शब्दैः % संबन्धं यान्ति संज्ञिभिः ॥ BVaky_1.60 ॥ अग्निशब्दस् तथैवायम् $ अग्निशब्दनिबन्धनः & अग्निश्रुत्यैति संबन्धम् % अग्निशब्दाभिधेयया ॥ BVaky_1.61 ॥ यो य उच्चार्यते शब्दो $ नियतं न स कार्यभाक् & अन्यप्रत्यायने शक्तिर् % न तस्य प्रतिबध्यते ॥ BVaky_1.62 ॥ उच्चरन् परतन्त्रत्वाद् $ गुणः कार्यैर् न युज्यते & तस्मात् तदर्थैः कार्याणां % संबन्धः परिकल्प्यते ॥ BVaky_1.63 ॥ सामान्यम् आश्रितं यद् यद् $ उपमानोपमेययोः & तस्य तस्योपमानेषु % धर्मो ऽन्यो व्यतिरिच्यते ॥ BVaky_1.64 ॥ गुणः प्रकर्षहेतुर् यः $ स्वातन्त्र्येणोपदिश्यते & तस्याश्रिताद् गुणाद् एव % प्रकृष्टत्वं प्रतीयते ॥ BVaky_1.65 ॥ तस्याभिधेयभावेन $ यः शब्दः समवस्थितः & तसाप्य् उच्चारणे रूपम् % अन्यत् तस्माद् विविच्यते ॥ BVaky_1.66 ॥ प्राक् सम्ज्ञिनाभिसंबन्धात् $ संज्ञा रूपपदार्थिका & षष्ट्याश् च प्रथमायाश् च % निमित्तत्वाय कल्पते ॥ BVaky_1.67 ॥ तत्रार्थवत्त्वात् प्रथमा $ संज्ञाशब्दाद् विधीयते & अस्येते व्यतिरेकश् च % तदर्थाद् एव जायते ॥ BVaky_1.68 ॥ स्वं रूपम् इति कैश् चित् तु $ व्यक्तिः संज्ञोपदिश्यते & जातेः कार्याणि संसृष्टा % जातिस् तु प्रतिपद्यते ॥ BVaky_1.69 ॥ संज्ञिनीं व्यक्तिम् इच्छन्ति $ सूत्रे ग्राह्याम् अथापरे & जातिप्रत्यायिता व्यक्तिः % प्रदेशेषूपतिष्ठते ॥ BVaky_1.70 ॥ कार्यत्वे नित्यतायां वा $ के चिद् एकत्ववादिनः & कार्यत्वे नित्यतायां वा % के चिन् नानात्ववादिनः ॥ BVaky_1.71 ॥ पदभेदे ऽपि वर्णानाम् $ एकत्वं न निवर्तते & वाक्येषु पदम् एकं च % भिन्नेष्व् अप्य् उपलभ्यते ॥ BVaky_1.72 ॥ न वर्णव्यतिरेकेण $ पदम् अन्यच् च विद्यते & वाक्यं वर्णपदाभ्यां च % प्रविभागो न कश् चन ॥ BVaky_1.73 ॥ पदे न वर्णा विद्यन्ते $ वर्णेष्व् अवयवा न च & वाक्यात् पदानाम् अत्यन्तं % प्रविभागो न कश् चन ॥ BVaky_1.74 ॥ भिन्नदर्शनम् आश्रित्य $ व्यवहारो ऽनुगम्यते & तत्र यन् मुख्यम् एकेषां % तत्रान्येषां विपर्ययः ॥ BVaky_1.75 ॥ स्फोतस्याभिन्नकालस्य $ ध्वनिकालानुपातिनः & ग्रहणोपाधिभेदेन % वृत्तिभेदं प्रचक्षते ॥ BVaky_1.76 ॥ स्वभावभेदान् नित्यत्वे $ ह्रस्वदीर्घप्लुतादिषु & प्राकृतस्य ध्वनेः कालः % शब्दस्येत्य् उपचर्यते ॥ BVaky_1.77 ॥ शब्दस्य ग्रहणे हेतुः $ प्राकृतो ध्वनिर् इष्यते & स्थितिभेदनिमित्तत्वं % वैकृतः प्रतिपद्यते ॥ BVaky_1.78 ॥ शब्दस्योर्ध्वम् अभिव्यक्तेर् $ वृत्तिभेदं तु वैकृतः & ध्वनयः समुपोहन्ते % स्फोटात्मा तैर् न भिद्यते ॥ BVaky_1.79 ॥ इन्द्रियस्यैवसंस्कारः $ शब्दस्यैवोभवस्य वा & क्रियते ध्वनिभिर् वादास् % त्रयो ऽभिव्यक्तिवादिनाम् ॥ BVaky_1.80 ॥ इन्द्रियस्यैव संस्कारः $ समाधानाञ्जनादिभिः & विषयस्य तु संस्कारः % तद्गन्धप्रतिपत्तये ॥ BVaky_1.81 ॥ चक्षुषः प्राप्यकारित्वे $ तेजसा तु द्वयोर् अपि & विषयेन्द्रिययोर् इष्टा % संस्कारः स क्रमो ध्वनेः ॥ BVaky_1.82 ॥ स्फोटरूपाविभागेन $ ध्वनेर् ग्रहणम् इष्यते & कैश् चित् ध्वनिर् असंवेद्यः % स्वतन्त्रो ऽन्यैः प्रकल्पितः ॥ BVaky_1.83 ॥ यथानुवाकः श्लोको वा $ सोढत्वम् उपगच्छते & आवृत्त्या न तु स ग्रन्थः % प्रत्यावृत्ति निरूप्यते ॥ BVaky_1.84 ॥ प्रत्ययैर् अनुपाख्येयैर् $ ग्रहणानुगुणैस् तथा & ध्वनिप्रकाशिते शब्दे % स्वरूपम् अवधार्यते ॥ BVaky_1.85 ॥ नादैर् आहितबीजायाम् $ अन्त्येन ध्वनिना सह & आवृत्तपरिपाकायां % बुद्धौ शब्दो ऽवधार्यते ॥ BVaky_1.86 ॥ असतश् चान्तराले yठ$ छब्दान् अस्तीति मन्यते & प्रतिपत्तुर् अशक्तिः सा % ग्रहणोपाय एव सः ॥ BVaky_1.87 ॥ भेदानुकारो ज्ञानस्य $ वाचश् चोपप्लवो ध्रुवः & क्रमोपसृष्टरूपा वाग् % ज्ञानं ज्ञेयव्यपाश्रयम् ॥ BVaky_1.88 ॥ *ज्ञेयेन न विना ज्ञानं $ व्यवहारे ऽवतिष्ठते & नालब्धक्रमया वाचा % कश् चिद् अर्थो ऽभिधीयते ॥ BVaky_1.89 *// यथाद्यसंख्याग्रहणम् $ उपायः प्रतिपत्तये & संख्यान्तराणां भेदे ऽपि % तथा शब्दान्तरश्रुतिः ॥ BVaky_1.90 ॥ प्रत्येकं व्यञ्जका भिन्न $ वर्णवाक्यपदेषु ये & तेषाम् अत्यन्तभेदे ऽपि % संकीर्णा इव शक्तयः ॥ BVaky_1.91 ॥ यथैव दर्शनैः पूर्वैर् $ दूरात् संतमसे ऽपि वा & अन्यथाकृत्य विषयम् % अन्यथैवाध्यवस्यति ॥ BVaky_1.92 ॥ व्यज्यमाने तथा वाक्ये $ वाक्याभिव्यक्तिहेतुभिः & भागावग्रहरूपेण % पूर्वं बुद्धिः प्रवर्तते ॥ BVaky_1.93 ॥ यथानुपूर्वीनियमो $ विकारे क्षीरबीजयोः & तथैव प्रतिपत्तॄणां % नियतो बुद्धिषु क्रमः ॥ BVaky_1.94 ॥ भागवत्स्व् अपि तेष्व् एव $ रूपभेदो ध्वनेः क्रमात् & निर्भागेष्व् अभ्युपायो वा % भागभेदप्रकल्पनम् ॥ BVaky_1.95 ॥ अनेकव्यक्त्यभिव्यङ्ग्या $ जातिः स्फोट इति स्मृता & कैश् चित् व्यक्तय एवास्य % ध्वनित्वेन प्रकल्पिताः ॥ BVaky_1.96 ॥ अविकारस्य शब्दस्य $ निमित्तैर् विकृतो ध्वनिः & उपलब्धौ निमित्तत्वम् % उपयाति प्रकाशवत् ॥ BVaky_1.97 ॥ न चानित्येष्व् अभिव्यक्तिर् $ नियमेन व्यवस्थिता & आश्रयैर् अपि नित्यानां % जातीनां व्यक्तिर् इष्यते ॥ BVaky_1.98 ॥ देशादिभिश् च संबन्धो $ दृष्टः कायवताम् अपि & देशभेदविकल्पे ऽपि % न भेदो ध्वनिशब्दयोः ॥ BVaky_1.99 ॥ ग्रहणग्राह्ययोः सिद्धा $ योग्यता नियता यथा & व्यङ्ग्यव्यञ्जकभावे ऽपि % तथैव स्फोटनादयोः ॥ BVaky_1.100 // सदृशग्रहणानां च $ गन्धादीनां प्रकाशकम् & निमित्तं नियतं लोके % प्रतिद्रव्यम् अवस्थितम् ॥ BVaky_1.101 // प्रकाशकानां भेदांश् च $ प्रकाश्यो ऽर्थो ऽनुवर्तते & तैलोदकादिभेदे तत् % प्रत्यक्षं प्रतिबिम्बके ॥ BVaky_1.102 // विरुद्धपरिमाणेषु $ वज्रादर्शतलादिषु & पर्वतादिसरूपाणां % भावानां नास्ति संभवः ॥ BVaky_1.103 // तस्माद् अभिन्नकालेषु $ वर्णवाक्यपदादिषु & वृत्तिकालः स्वकालश् च % नादभेदाद् विभज्यते ॥ BVaky_1.104 // यः संयोगविभागाभ्यां $ करणैर् उपजन्यते & स स्फोटः शब्दजाः शब्दा % ध्वनयो ऽन्यैर् उदाहृताः ॥ BVaky_1.105 // अल्पे महति वा शब्दे $ स्फोटकालो न भिद्यते & परस् तु शब्दसंतानः % प्रचयापचयात्मकः ॥ BVaky_1.106 // दूरात् प्रभेव दीपस्य $ ध्वनिमात्रं तु लक्ष्यते & घण्टादूनां च शब्देषु % व्यक्तो भेदः स दृश्यते ॥ BVaky_1.107 // द्रव्याभिघातात् प्रचितौ $ भिन्नौ दीर्घप्लुताव् अपि & कम्पे तूपरते जाता % नादा वृत्तेर् विशेषकाः ॥ BVaky_1.108 // अनवस्थितकम्पे ऽपि $ करणे ध्वनयो ऽपरे & स्फोटाद् एवोपजायन्ते % ज्वाला ज्वालान्तराद् इव ॥ BVaky_1.109 // वायोर् अणूनां ज्ञानस्य $ शब्दत्वापत्तिर् इष्यते & कैश् चिद् दर्शनभेदो हि % प्रवादेष्व् अनवस्थितः ॥ BVaky_1.110 // *लब्धक्रियाः प्रयत्नेन $ वक्तुर् इच्च्चानुवर्तिना & स्थानेष्व् अभिहतो वायुः % शब्दत्वं प्रतिपद्यते ॥ BVaky_1.111 *// *तस्य कारणसामर्थ्याद् $ वेगप्रचयधर्मणः & संनिपाताद् विभज्यन्ते % सारवत्यो ऽपि मूर्तयः ॥ BVaky_1.112 *// *अणवः सर्वशक्तित्वाद् $ भेदसंसर्गवृत्तयः & छायातपतमःशब्द- % भावेन परिणामिनः ॥ BVaky_1.113 *// *स्वशक्तौ व्यज्यमानायां $ प्रयत्नेन समीरिताः & अभ्राणीव प्रचीयन्ते % शब्दाख्याः परमाणवः ॥ BVaky_1.114 *// *अथायम् आन्तरो ज्ञाता $ सूक्ष्मवागात्मनि स्थितः & व्यक्तये स्वस्य रूपस्य % शब्दत्वेन विवर्तते ॥ BVaky_1.115 *// *स मनोभावम् आपद्य $ तेजसा पाकम् आगतः & वायुम् आविशति प्राणम् % अथासौ समुदीर्यते ॥ BVaky_1.116 *// *अन्तःकरणतत्त्वस्य $ वायुर् आश्रयतां गतः & तद्धर्मेण समाविष्टस् % तेजसैव विवर्तते ॥ BVaky_1.117 *// *विभजन् स्वात्मनो ग्रन्थ्㤠$ छ्रुतिरूपैः पृथग्विधैः & प्राणो वर्णान् अभिव्यज्य % वर्णेष्व् एवोपलीयते ॥ BVaky_1.118 *// *आत्मा बुद्ध्या समर्थ्यार्थान् $ मनो युङ्क्ते विवक्षया & मनः कायाग्निम् आहन्ति % स प्रेरयति मारुतम् ॥ BVaky_1.119 *// अजस्रवृत्तिर् यः शब्दः $ सूक्ष्मत्वान् नोपलभ्यते & व्यजनाद् वायुर् इव स % स्वनिमित्तात् प्रतीयते ॥ BVaky_1.120 // तस्य प्राणे च या शक्तिर् $ या च बुद्धौ व्यवस्थिता & विवर्तमाना स्थानिषु % सैषा भेदं प्रपद्यते ॥ BVaky_1.121 // शब्देष्व् एवाश्रिता शक्तिर् $ विश्वस्यास्य निबन्धनी & यन्नेत्रः प्रतिभात्मायं % भेदरूपः प्रतायते ॥ BVaky_1.122 // शब्दादिभेदः शब्देन $ व्याख्यातो रूप्यते यतः & तस्माद् अर्थविधाः सर्वाः % शब्दमात्रासु निश्रिताः ॥ BVaky_1.123 // (षड्गादिभेदः a) शब्दस्यपरिणामो ऽयम् $ इत्य् आम्नायविदो विदुः & छन्दोभ्य एव प्रथमम् % एतद् विश्वं प्रवर्तते ॥ BVaky_1.124 // विभज्य बहुधात्मानं $ स च्छन्दस्यः प्रजापतिः & छन्दोमयीभिर् मात्राभिर् % बहुधैव विवेश तम् ॥ BVaky_1.125 // साध्वी वाग् भूयसी येषु $ पुरुषेषु व्यवस्थिता & अधिकं वर्तते तेषु % पुण्यं रूपं प्रजापतेः ॥ BVaky_1.126 // प्राजापत्यं महत् तेजस् $ तत्पात्रैर् इव संवृत्तम् & शरीरभेदे विदुषां % स्वां योनिम् उपधावति ॥ BVaky_1.127 // यद् एतन् मण्डलं भास्वद् $ धाम चित्रस्य राधसः & तद्भावम् अभिसंभूय % विद्यायां प्रविलीयते ॥ BVaky_1.128 // इतिकर्तव्यता लोके $ सर्वा शब्दव्यपाश्रया & यां पूर्वाहितसंस्कारो % बालो ऽपि प्रतिपद्यते ॥ BVaky_1.129 // आद्यः कारणविन्यासः $ प्राणस्योर्ध्वं समीरणम् & स्थानानाम् अभिघातश् च % न विना शब्दभावनाम् ॥ BVaky_1.130 // न सो ऽस्ति प्रत्ययो लोके $ यः शब्दानुगमाद् ऋते & अनुविद्धम् इव ज्ञानं % सर्वं शब्देन भासते ॥ BVaky_1.131 // वाग्रूपता चेत् उत्क्रामेद् $ अवबोधस्य शाश्वती & न प्रकाशः प्रकाशेत % सा हि प्रत्यवमर्शिनी ॥ BVaky_1.132 // सा सर्वविद्याशिल्पानां $ कलानां चोपबन्धनी & तद्वशाद् अभिनिष्पन्नं % सर्वं वस्तु विभज्यते ॥ BVaky_1.133 // सैषा संसारिणां संज्ञा $ बहिर् अन्तश् च वर्तते & तन्मात्राम् अव्यतिक्रान्तं % चैतन्यं सर्वजातिषु ॥ BVaky_1.134 // अर्थक्रियासु वाक् सर्वान् $ समीहयति देहिनः & तदुत्क्रान्तौ विसंज्ञो ऽयं % दृश्यते काष्टकुड्यवत् ॥ BVaky_1.135 // *भेदोद्ग्राहविवर्तेन $ लब्धाकारपरिग्रहा & आम्नाता सर्वविद्यासु % वाग् एव प्रकृतिः परा ॥ BVaky_1.136 *// *एकत्वम् अनतिक्रान्ता $ वाङ्नेत्रा वाङ्निबन्धनाः & पृथक् प्रत्यवभासन्ते % वाग्विभागा गवादयः ॥ BVaky_1.137 *// *षड्द्वारं षडधिष्ठानां $ [षट्प्र]बोधां षडव्ययाम् & ते मृत्युम् अतिवर्तन्ते % ये वै वाचम् उपासते ॥ BVaky_1.138 *// प्रविभागे यथा कर्ता $ तया कार्ये प्रवर्तते & अविभागे तथा सैव % कार्यत्वेनावतिष्ठते ॥ BVaky_1.139 // *प्रविभज्यात्मनात्मानं $ सृष्ट्वा भावान् पृथग्विधान् & सर्वेश्वरः सर्वमयः % स्वप्ने भोक्ता प्रवर्तते ॥ BVaky_1.140 *// स्वमात्रा परमात्रा वा $ श्रुत्या प्रक्रम्यते यथा & तथैव रूढताम् एति % तया ह्य् अर्थो विधीयते ॥ BVaky_1.141 // अत्यन्तम् अतथाभूते $ निमित्ते श्रुत्यपाश्रयात् & दृश्यते ऽलातचक्रादौ % वस्त्वाकारनिरूपणा ॥ BVaky_1.142 // अपि प्रयोक्तुर् आत्मानं $ शब्दम् अन्तर् अवस्थितम् & प्राहुर् महान्तम् ऋषभं % येन सायुज्यम् इष्यते ॥ BVaky_1.143 // तस्माद् यः शब्दसंस्कारः $ सा सिद्धिः परमात्मनः & तस्य प्रवृत्तितत्त्वज्ञस् % तद् ब्रह्मामृतम् अश्नुते ॥ BVaky_1.144 // *प्राणवृत्तिम् अतिक्रान्ते $ वाचस् तत्त्वे व्यवस्थितः & क्रमसंहारयोगेन % संहृत्यात्मानम् आत्मनि ॥ BVaky_1.145 *// *वाचः संस्कारम् आधाय $ वाचं ज्ञाने निवेश्य च & विभज्य बन्धनान्य् अस्याः % कृत्वा तां छिन्नबन्धनाम् ॥ BVaky_1.146 *// *ज्योतिर् आन्तरम् आसाद्य $ च्छिन्नग्रन्थिपरिग्रहः & कारणज्योतिषैकत्वं % छित्त्वा ग्रन्थीन् प्रवर्तते ॥ BVaky_1.147 *// न जात्व् अकर्तृकम् कश् चिद् $ आगमं प्रतिपद्यते & बीजं सर्वागमापाये % त्रय्य् एवातो व्यवस्थिता ॥ BVaky_1.148 // अस्तं यातेषु वादेषु $ कर्तृष्व् अन्येष्व् असत्स्व् अपि & श्रुतिस्मृत्युदितं धर्मं % लोको न व्यतिवर्तते ॥ BVaky_1.149 // ज्ञाने स्वाभाविके नार्थः $ शास्त्रैः कश् चन विद्यते & धर्मो ज्ञानस्य हेतुश् चेत् % तस्याम्नायो निबन्धनम् ॥ BVaky_1.150 // वेदशास्त्राविरोधी च $ तर्कश् चक्शुर् अपश्यताम् & रूपमात्राद् धि वाक्यार्थः % केवलं नातितिष्ठति ॥ BVaky_1.151 // सतो ऽविवक्षा पारार्थ्यं $ व्यक्तिर् अर्थस्य लैङ्गिकी & इति न्यायो बहुविधस् % तर्केण प्रविभज्यते ॥ BVaky_1.152 // शब्दानाम् एव सा शक्तिस् $ तर्को यः पुरुषाश्रयः & स शब्दानुगतो न्यायो % 'नागमेष्व् अनिबन्धनः ॥ BVaky_1.153 // *यद् उदुम्बरवर्णानां $ घटीनां मण्डलं महत् & पीतं न गमयेत् स्वर्गं % किं तत् क्रतुगतं नयेत् ॥ BVaky_1.154 *// रूपादयो यथा दृष्टाः $ पर्यर्थं यतशक्तयः & शब्दास् तथैव दृश्यन्ते % विषापहरणादिषु ॥ BVaky_1.155 // यथैषां तत्र सामर्थ्यं $ धर्मे ऽप्य् एवं प्रतीयताम् & साधूनां साधुभिस् तस्माद् % वाच्यम् अभ्युदयार्थिनाम् ॥ BVaky_1.156 // सर्वो ऽदृष्टफलान् अर्थान् $ आगमात् प्रतिपद्यते & विपरीतं च सर्वत्र % शक्यते वक्तुम् आगमे ॥ BVaky_1.157 // साधुत्वज्ञानविषया $ सेयं व्याकरणस्मृतिः & अविच्छेदेन शिष्टानाम् % इदं स्मृतिनिबन्धनम् ॥ BVaky_1.158 // वैखर्या मध्यमायाश् च $ पश्यन्त्याश् चैतद् अद्भुतम् & अनेकतीर्थभेदायास् % त्रय्या चाचः परं परम् ॥ BVaky_1.159 // *गौर् इव प्रक्षरत्य् एका $ रसम् उत्तमशालिनी & दिव्यादिव्येन रूपेण % भारती गौः शुचिस्मिता ॥ BVaky_1.160 *// *एतयोर् अन्तरं पश्य $ सूक्ष्मयोः स्पन्दमानयोः & प्राणापानान्तरे नित्यम् % एका सर्वस्य तिष्ठति ॥ BVaky_1.161 *// *अन्या त्व् अप्रेर्यमाणैव $ विना प्राणेन वर्तते & जायते हि ततः प्राणो % वाचम् आप्याययन् पुनः ॥ BVaky_1.162 *// *प्राणेनाप्यायिता सैवं $ व्यवहारनिबन्धनी & सर्वस्योच्छ्वासम् आसाद्य % न वाग् वदति कर्हि चित् ॥ BVaky_1.163 *// *घोषिणी जातनिर्घोषा $ अघोषा च प्रवर्तते & तयोर् अपि च घोषिण्या % निर्घोषैव गरीयसी ॥ BVaky_1.164 *// *स्थानेषु विवृते वायौ $ कृतवर्णपरिग्रहा & वैखरी वाक् प्रयोक्तॄणां % प्राणवृत्तिनिबन्धना ॥ BVaky_1.165 *// *केवलं बुद्ध्युपादान- $ क्रमरूपानुपातिनी & प्राणवृत्तिम् अतिक्रम्य % मध्यमा वाक् प्रवर्तते ॥ BVaky_1.166 *// *अविभागा तु पश्यन्ती $ सर्वतः संहृतक्रमा & स्वरूपज्योतिर् एवान्तः % सूक्ष्मा वाग् अनपायिनी ॥ BVaky_1.167 *// *पीयूषापूर्यमाणापि $ नित्यम् आगन्तुभिर् मलैः & अन्त्या कलेव सोमस्य % नात्यन्तम् अभिधीयते ॥ BVaky_1.168 *// *यस्यां दृष्टस्वरूपायाम् $ अधिकारो निवर्तते & पुरुषे षोडशकले % ताम् आहुर् अमृतां कलाम् ॥ BVaky_1.169 *// *प्राप्तोपरागरूपा सा $ विप्लवैर् अनुषङ्गिभिः & वैखरी सत्त्वमात्रेव % गुणैर् न व्यवकीर्यते ॥ BVaky_1.170 *// तद्विभागाविभागाभ्यां $ क्रियमाणाम् अवस्थितम् & स्वभावज्ञैस् तु भावानां % दृश्यन्ते शब्दशक्तयः ॥ BVaky_1.171 // अनादिम् अव्यवच्छिन्नां $ श्रुतिम् आहुर् अकर्तृकाम् & शिष्टैर् निबध्यमाना तु % न व्यवच्छिद्यते स्मृतिः ॥ BVaky_1.172 // अविभागाद् विवृत्तानाम् $ अभिख्या स्वप्नवच् छ्रुतौ & भावतत्त्वं तु विज्ञाय % लिङ्गेभ्यो विहिता स्मृतिः ॥ BVaky_1.173 // कायवाग्बुद्धिविषया $ ये मलाः समवस्थिताः & चिकित्सालक्षणाध्यात्म- % शास्त्रैस् तेषां विशुद्धयः ॥ BVaky_1.174 // शब्दः संस्कारहीनो यो $ गौर् इति प्रयुयुक्ष्यते & तम् अपभ्रंशम् इच्छन्ति % विशिष्टार्थनिवेशिनम् ॥ BVaky_1.175 // अस्वगोण्यादयः शब्दाः $ साधवो विषयान्तरे & निमित्तभेदात् सर्वत्र % साधुत्वं च व्यवस्थितम् ॥ BVaky_1.176 // ते साधुष्व् अनुमानेन $ प्रत्ययोत्पत्तिहेतवः & तादात्म्यम् उपगम्येव % शब्दार्थस्य प्रकाशकाः ॥ BVaky_1.177 // न शिष्टैर् अनुगम्यन्ते $ पर्याया इव साधवः & ते यतः स्मृतिशास्त्रेण % तस्मात् साक्षाद् अवाचकाः ॥ BVaky_1.178 // अंब्वंब्व् इति यथा बालः $ शिक्षमाणो ऽपभाषते & अव्यक्तं तद्विदां तेन % व्यक्तौ भवति निश्चयः ॥ BVaky_1.179 // एवं साधौ प्रयोक्तव्ये $ यो ऽपभ्रंशः प्रयुज्यते & तेन साधुव्यवहितः % कश् चिद् अर्थो ऽभिधीयते ॥ BVaky_1.180 // पारंपर्याद् अपभ्रंशा $ विगुणेष्व् अभिधातृषु & प्रसिद्धिम् आगता येन % तेषां साधुर् अवाचकः ॥ BVaky_1.181 // दैवी वाग् व्यतिकीर्णेयम् $ अशक्तैर् अभिधातृभिः & अनित्यदर्शिनां त्व् अस्मिन् % वादे बुद्धिविपर्ययः ॥ BVaky_1.182 // उभयेषाम् अविच्छेदाद् $ अन्यशब्दविवक्षया & यो ऽन्यः प्रयुज्यते शब्दो % न सो ऽर्थस्याभिधायकः ॥ BVaky_1.183 // आख्यातं शब्दसंघातो $ जातिः संघातवर्तिनी & एको ऽनवयवः शब्दः % क्रमो बुद्ध्यनुसंहृतिः ॥ BVaky_2.1 ॥ पदम् आद्यं पृथक् सर्वं $ पदं सापेक्षम् इत्य् अपि & वाक्यं प्रति मतिर् भिन्ना % बहुधा न्यायदर्शिनाम् ॥ BVaky_2.2 ॥ निघातादिव्यवस्थार्थं $ शास्त्रे यत् परिभाषितम् & साकाङ्क्षावयवं तेन % न सर्वं तुल्यलक्षणं ॥ BVaky_2.3 ॥ साकाङ्क्षावयवं भेदे $ परानाकाङ्क्षशब्दकम् & कर्मप्रधानं गुणवद् % एकार्थं वाक्यम् उच्यते ॥ BVaky_2.4 ॥ संबोधनपदं यच् च $ तत् क्रियाया विशेषकम् & तथा तिङन्तं तत्राहुस् % तिङन्तस्य विशेषकम् ॥ BVaky_2.5 ॥ यथानेकम् अपि क्त्वान्तं $ तिङन्तस्य विशेषकम् & तथा तिङन्तं तत्राहुस् % तिङन्तस्य विशेषकम् ॥ BVaky_2.6 ॥ यथैक एव सर्वार्थ- $ प्रकाशः प्रविभज्यते & दृश्यभेदानुकारेण % वाक्यार्थावगमस् तथा ॥ BVaky_2.7 ॥ चित्रस्यैकस्य रूपस्य $ यथा भेदनिदर्शनैः & नीलादिभिः समाख्यानं % क्रियते भिन्नलक्षणैः ॥ BVaky_2.8 ॥ तथैवैकस्य वाक्यस्य $ निराकाङ्क्षस्य सर्वतः & शब्दान्तरैः समाख्यानं % साकाङ्क्षैर् अनुगम्यते ॥ BVaky_2.9 ॥ यथा पदे विभज्यन्ते $ प्रकृतिप्रत्ययादयः & अपोद्धारस् तथा वाक्ये % पदानाम् उपपद्यते ॥ BVaky_2.10 ॥ वर्णान्तरसरूपत्वं $ वर्णभागेषु दृष्यते & पदान्तरसरूपाश् च % पदभागा इव स्थिताः ॥ BVaky_2.11 ॥ भागैर् अनर्थकैर् युक्ता $ वृषभोदकयावकाः & अन्वयव्यतिरेकौ तु % व्यवहारनिबन्धनम् ॥ BVaky_2.12 ॥ शब्दस्य न विभागो ऽस्ति $ कुतो ऽर्थस्य भविष्यति & विभागैः प्रक्रियाभेदम् % अविद्वान् प्रतिपद्यते ॥ BVaky_2.13 ॥ ब्राह्मणार्थो यथा नास्ति $ कश् चिद् ब्राह्मणकम्बले & देवदत्तादयो वाक्ये % थतैव स्युर् अनर्थकाः ॥ BVaky_2.14 ॥ सामान्यार्थस् तिरोभूतो $ न विशेषे ऽवतिष्ठते & उपात्तस्य कुतस् त्यागो % निवृत्तः क्वावतिष्ठताम् ॥ BVaky_2.15 ॥ अशाब्दो यदि वाक्यार्थः $ पदार्थो ऽपि तथा भवेत् & एवं सति च संबन्धः % शब्दस्यार्थेन हीयते ॥ BVaky_2.16 ॥ विशेशशब्दाः केषां चित् $ सामान्यप्रतिरूपकाः & शब्दान्तराभिसंबन्धाद् % व्यज्यन्ते प्रतिपत्तृषु ॥ BVaky_2.17 ॥ तेषां तु कृत्स्नो वाक्यार्थः $ प्रतिभेदं समाप्यते & व्यक्तोपव्यञ्जना सिद्धिर् % अर्थस्य प्रतिपतृषु ॥ BVaky_2.18 ॥ स व्यक्तः क्रमव्ठछब्द $ उपांशु यम् अधीयते & अक्रमस् तु वितत्येव % बुद्धिर् यत्रावतिष्ठते ॥ BVaky_2.19 ॥ यथोत्क्षेपविशेषे ऽपि $ कर्मभेदो न गृह्यते & आवृत्तौ व्यज्यते जातिः % कर्मभिर् भ्रमणादिभिः ॥ BVaky_2.20 ॥ वर्णवाक्यपदेष्व् एवं $ तुल्योपव्यञ्जना श्रुतिः & अत्यन्तभेदे तत्त्वस्य % सरूपेव प्रतीयते ॥ BVaky_2.21 ॥ नित्येषु च कुतः पूर्वं $ परं वा परमार्थतः & एकस्यैव तु सा शक्तिर् % यद् एवम् अवभासते ॥ BVaky_2.22 ॥ चिरं क्षिप्रम् इति ज्ञाने $ कालभेदाद् ऋते यथा & भिन्नकाले प्रकाशेते % स धर्मो ह्रस्वदीर्घयोः ॥ BVaky_2.23 ॥ न नित्यः क्रममात्राभिः $ कालो भेदम् इहार्हति & व्यावर्तिनीनां मात्राणाम् % अभावे कीदृशः क्रमः ॥ BVaky_2.24 ॥ ताभ्यो या जायते बुद्धिर् $ एका सा भागवर्जिता & सा हि स्वशक्त्या भिन्नेव % क्रमप्रत्यवमर्शिनी ॥ BVaky_2.25 ॥ क्रमोल्लेखानुषङ्गेण $ तस्यां यद् बीजम् आहितम् & तत्त्वनानात्वयोस् तस्य % निरुक्तिर् नावतिष्ठते ॥ BVaky_2.26 ॥ भावनासमये त्व् एतत् $ क्रमसामर्थ्यम् अक्रमम् & व्यावृत्तभेदो येनार्थो % भेदवान् उपलभ्यते ॥ BVaky_2.27 ॥ पदानि वाक्ये तान्य् एव $ वर्णास् ते च पदे यदि & वर्णेषु वर्णभागानां % भेदः स्यात् परमाणुवत् ॥ BVaky_2.28 ॥ भागानाम् अनुपश्लेषान् $ न वर्णो न पदं भवेत् & तेषाम् अव्यपदेश्यत्वात् % किम् अन्यद् व्यपदिश्यताम् ॥ BVaky_2.29 ॥ यद् अन्तःशब्दतत्त्वं तु $ भागैर् एकं प्रकाशितम् & तम् आहुर् अपरे शब्दं % तस्य वाक्ये तथैकताम् ॥ BVaky_2.30 ॥ अर्थभागैस् तथा तेषाम् $ अन्तरो ऽर्थः प्रकाश्यते & एकस्यैवात्मनो भेदौ % शब्दार्थाव् अपृथक्स्थितौ ॥ BVaky_2.31 ॥ प्रकाशकप्रकाश्यत्वं $ कार्यकारणरूपता & अन्तर्मात्रात्मनस् तस्य % शब्दतत्त्वस्य सर्वदा ॥ BVaky_2.32 ॥ तस्यैवास्तित्वनास्तित्वे $ सामर्थ्ये समवस्थिते & अक्रमे क्रमनिर्भासे % व्यवहारनिबन्धने ॥ BVaky_2.33 ॥ संप्रत्ययप्रमाणत्वात् $ पदार्थास्तित्वकल्पने & पदार्थाभ्युच्चये त्यागाद् % आनर्थक्यं प्रसज्यते ॥ BVaky_2.34 ॥ राजशब्देन राजार्थो $ भिन्नरूपेण गम्यते & वृत्ताव् आख्यातसदृशं % पदम् अन्यत् प्रयुज्यते ॥ BVaky_2.35 ॥ यथाश्वकर्ण इत्य् उक्ते $ विनैवाश्वेन गम्यते & कश् चिद् एव विशिष्टो ऽर्थः % सर्वेषु प्रत्ययस् तथा ॥ BVaky_2.36 ॥ वाक्येषु अर्थान्तरगतः $ सादृश्यपरिकल्पने & केषां चित् रूढिशब्दत्वं % शास्त्र एवानुगम्यते ॥ BVaky_2.37 ॥ उपादायापि ये हेयास् $ तान् उपायान् प्रचक्षते & उपायानां च नियमो % नावश्यम् अवतिष्ठते ॥ BVaky_2.38 ॥ अर्थं कथं चित् पुरुषः $ कश् चित् संप्रतिपद्यते & संसृष्टा वा विभक्ता चा % भेदा वाक्यनिबन्धनाः ॥ BVaky_2.39 ॥ सो ऽयम् इत्य् अभिसंबन्धो $ बुद्ध्या प्रक्रम्यते यदा & वाक्यार्थस्य तदैको ऽपि % वर्णः प्रत्यायकः क्व चित् ॥ BVaky_2.40 ॥ केवलेन पदेनार्थो $ यावान् एवाभिधीयते & वाक्यस्थं तावतो ऽर्थस्य % तद् आहुर् अभिधायकम् ॥ BVaky_2.41 ॥ संबन्धे सति यत् त्व् अन्यद् $ आधिक्यम् उपजायते & वाक्यार्तम् एव तं प्राहुर् % अनेकपदसंश्रयम् ॥ BVaky_2.42 ॥ स त्व् अनेकपदस्थो ऽपि $ प्रतिभेदं समाप्यते & जातिवत् समुदाये ऽपि % संख्यावत् कल्प्यते ऽपरैः ॥ BVaky_2.43 ॥ सर्वभेदानुगुण्यं तु $ सामान्यम् अपरे विदुः & तद् अर्थान्तरसंसर्गाद् % भजते भेदरूपताम् ॥ BVaky_2.44 ॥ भेदान् आकाङ्क्षतस् तस्य $ या परिप्लवमामता & अवच्छिनत्ति संबन्धस् % तां विशेषे निवेशयन् ॥ BVaky_2.45 ॥ कार्यानुमेयः संबन्धो $ रूपं तस्य न विद्यते & असत्त्वभूतम् अत्यन्तम् % अतस् तं प्रतिजानते ॥ BVaky_2.46 ॥ नियतं साधने साध्यं $ क्रिया नियतसाधना & स संनिधानमात्रेण % नियमः संप्रकाशते ॥ BVaky_2.47 ॥ गुणभावेन साकाङ्क्षं $ तत्र नाम प्रवर्तते & साध्यत्वेन निमित्तानि % क्रियापदम् अपेक्षते ॥ BVaky_2.48 ॥ सन्त एव विशेषा ये $ पदार्थेष्व् अविभाविताः & ते क्रमाद् अनुगम्यन्ते % न वाक्यम् अभिधायकम् ॥ BVaky_2.49 ॥ शब्दानां क्रममात्रे च $ नान्यः शब्दो ऽस्ति वाचकः & क्रमो हि धर्मः कालस्य % तेन वाक्यं न विद्यते ॥ BVaky_2.50 ॥ ये च संभविनो भेदाः $ पदार्थेष्व् अविभाविताः & ते संनिधाने व्यज्यन्ते % न तु वर्णेष्व् अयं क्रमः ॥ BVaky_2.51 ॥ वर्णानां च पदानां च $ क्रममात्रनिवेशिनी & पदाख्या वाक्यसंज्ञा च % शब्दत्वं नेष्यते तयोः ॥ BVaky_2.52 ॥ समाने ऽपि तु शब्दत्वे $ दृष्टः संप्रत्ययः पदात् & प्रतिवर्णं त्व् असौ नास्ति % पदस्यार्थम् अतो विदुः ॥ BVaky_2.53 ॥ यथा सावयवा वर्णा $ विना वाच्येन केन चित् & अर्थवन्तः समुदिता % वाक्यम् अप्य् एवम् इष्यते ॥ BVaky_2.54 ॥ अनर्थकान्य् अपायत्वात् $ पदार्थेनार्थवन्ति वा & क्रमेणोच्चरितान्य् आहुर् % वाक्यार्थं भिन्नलक्षणम् ॥ BVaky_2.55 ॥ नित्यत्वे समुदायानां $ जातेर् वा परिकल्पने & एकस्यैकार्थताम् आहुर् % वाक्यस्याव्यभिचारिणीम् ॥ BVaky_2.56 ॥ अभेदपूर्वकाभेदाः $ कल्पिता वाक्यवादिभिः & भेदपूर्वान् अभेदांस् तु % मन्यन्ते पददर्शिनः ॥ BVaky_2.57 ॥ पदप्रकृतिभावश् च $ वृत्तिभेदेन वर्ण्यते & पदानां संहिता योनिः % संहिता वा पदाश्रया ॥ BVaky_2.58 ॥ पदाम्नायश् च यद्य् अन्यः $ संहिताया निदर्शकः & नित्यस् तत्र कथं कार्यं % पदं लक्षणदर्शनात् ॥ BVaky_2.59 ॥ प्रतिवर्णम् असंवेद्यः $ पदार्थप्रत्ययो यथा & पदेश्व् एवम् असंवेद्यं % वाक्यार्थस्य निरूपणम् ॥ BVaky_2.60 ॥ वाक्यार्थः संनिविशते $ पदेषु सहवृत्तिषु & यथा तथैव वर्णेषु % पदार्थः सहवृत्तिषु ॥ BVaky_2.61 ॥ सूक्ष्मं ग्राह्यं यथान्येन $ संसृष्टं सह गृह्यते & वर्णो ऽप्य् अन्येन वर्णेन % संबद्धो वाचकस् तथा ॥ BVaky_2.62 ॥ पदस्योच्चारणाद् अर्थो $ यथा कश् चिन् निरूप्यते & वर्णानाम् अपि सांनिध्यात् % तथा सो ऽर्थः प्रतीयते ॥ BVaky_2.63 ॥ प्राप्तस्य यस्य सामर्थ्यान् $ नियमार्था पुनः श्रुतिः & तेनात्यन्तं विशेषेण % सामान्यं यदि बाध्यते ॥ BVaky_2.64 ॥ यजेतेति ततो द्रव्यं $ प्राप्तं सामर्थ्यलक्षणम् & व्रीहिश्रुत्या निवर्तेत % न स्यात् प्रतिनिधिस् तथा ॥ BVaky_2.65 ॥ तस्माद् व्रीहित्वम् अधिकं $ व्रीहिशब्दः प्रकल्पयेत् & द्रव्यत्वम् अविरुद्धत्वात् % प्राप्त्यर्थः सन् न बाधते ॥ BVaky_2.66 ॥ तेन चापि व्यवच्छिन्ने $ द्रव्यत्वे सहचारिणि & असंभवाद् विशेषाणां % तत्रान्येषाम् अदर्शनम् ॥ BVaky_2.67 ॥ न च सामान्यवत् सर्वे $ क्रियाशब्देन लक्षिताः & विशेषा न हि सर्वेषां % सतां शब्दो ऽभिधायकः ॥ BVaky_2.68 ॥ शुक्लादयो गुणाः सन्तो $ यथा तत्राविवक्षिताः & तथाविवक्षा भेदानां % द्रव्यत्वसहचारिणाम् ॥ BVaky_2.69 ॥ असंनिधौ प्रतिनिधिर् $ मा भून् नित्यस्य कर्मणः & काम्यस्य वा प्रवृत्तस्य % लोप इत्य् उपपद्यते ॥ BVaky_2.70 ॥ विशिष्टैव क्रिया येन $ वाक्यार्थः परिकल्प्यते & द्रव्याभावे प्रतिनिधौ % तस्य तत् स्यात् क्रियान्तरम् ॥ BVaky_2.71 ॥ निर्ज्ञातार्थं पदं यच् च $ तदर्थे प्रतिपादिते & पिकादि यद् अविज्ञातं % तत् किम् इत्य् अनुयुज्यते ॥ BVaky_2.72 ॥ सामर्थ्यप्रापितं यच् च $ व्यक्त्यर्थम् अनुषज्यते & श्रुतिर् एवानुषङ्गेण % बाधिका लिङ्गवाक्ययोः ॥ BVaky_2.73 ॥ अप्राप्तो यस् तु शुक्लादिः $ संनिधानेन गम्यते & स यत्नप्रापितो वाक्ये % श्रुतिधर्मविलक्षणः ॥ BVaky_2.74 ॥ अभिन्नम् एव वाक्यं तु $ यद्य् अभिन्नार्थम् इष्यते & तत् सर्वं श्रुतिभूतत्वान् % न श्रुत्यैव विरोत्स्यते ॥ BVaky_2.75 ॥ वाक्यानां समुदायश् च $ य एकार्थप्रसिद्धये & साकाङ्क्षावयवस् तत्र % वाक्यार्थो ऽपि न विद्यते ॥ BVaky_2.76 ॥ प्रासङ्गिकम् इदं कार्यम् $ इदं तन्त्रेण लभ्यते & इदम् आवृत्तिभेदाभ्याम् % अत्र बाधसमुच्चयौ ॥ BVaky_2.77 ॥ ऊहो ऽस्मिन् विषये न्याय्यः $ संबन्धो ऽस्य न बाध्यते & सामान्यस्यातिदेशो ऽयं % विशेषो ऽत्रातिदिश्यते ॥ BVaky_2.78 ॥ अर्थित्वम् अत्र सामर्थ्यम् $ अस्मिन्न् अर्थो न भिद्यते & शास्त्रात् प्राप्ताधिकारो ऽयं % व्युदासो ऽस्य क्रियान्तरे ॥ BVaky_2.79 ॥ इयं श्रुत्या क्रमप्राप्तिर् $ इयम् उच्चारणाद् इति & क्रमो ऽयम् अत्र बलवान् % अस्मिंस् तु न विवक्षितः ॥ BVaky_2.80 ॥ इदं पराङ्गैः संबद्धम् $ अङ्गानाम् अप्रयोजकम् & प्रयोजकम् इदं तेषाम् % अत्रेदं नान्तरीयकम् ॥ BVaky_2.81 ॥ इदं प्रधानं शेषो ऽयं $ विनियोगक्रमस् त्व् अयम् & साक्षाद् अस्योपकारीदम् % इदम् आराद् विशेषकम् ॥ BVaky_2.82 ॥ शक्तिव्यापारभेदो ऽस्मिन् $ फलम् अत्र तु भिद्यते & संबन्धाज् जातभेदो ऽयं % भेदस् तत्राविवक्षितः ॥ BVaky_2.83 ॥ प्रसज्यप्रतिषेधो ऽयं $ पर्युदासो ऽयम् अत्र तु & इदं गौणम् इदं मुख्यं % व्यापीदं गुरु लघ्व् इदम् ॥ BVaky_2.84 ॥ भेदेनाङ्गाङ्गिभावो ऽस्य $ बहुभेदं विकल्प्यते & इदं नियम्यते ऽस्यात्र % योग्यत्वम् उपजायते ॥ BVaky_2.85 ॥ अस्य वाक्यान्तरे दृष्टाल् $ लिङ्गाद् भेदो ऽनुमीयते & अयं शब्दैर् अपोद्धृत्य % पदार्थः प्रविभज्यते ॥ BVaky_2.86 ॥ इति वाक्येषु ये धर्माः $ पदार्थोपनिबन्धनाः & सर्वे तेन प्रकल्पेरन् % पदं चेत् स्यद् अवाचकम् ॥ BVaky_2.87 ॥ अविभक्ते ऽपि वाक्यार्थे $ शक्तिभेदाद् अपोद्धृते & वाक्यान्तरविभागेन % यथोक्तं न विरुध्यते ॥ BVaky_2.88 ॥ यथैवैकस्य गन्धस्य $ भेदेन परिकल्पना & पुष्पादिषु तथा वाक्ये % 'प्य् अर्थभेदो ऽभिधीयते ॥ BVaky_2.89 ॥ गवये नरसिंहे वाप्य् $ एकज्ञानावृते यथा & भागं जात्यन्तरस्यैव % सदृशं प्रतिपद्यते ॥ BVaky_2.90 ॥ अप्रसिद्धं तु यं भागम् $ अदृष्टम् अनुपश्यति & तावत्य् असंविदं मूढः % सर्वत्र प्रतिपद्यते ॥ BVaky_2.91 ॥ तथा पिकादियोगेन $ वाक्ये ऽत्यन्तविलक्षणे & सदृशस्येव संज्ञानम् % असतो ऽर्थस्य मन्यते ॥ BVaky_2.92 ॥ एकस्य भागे सादृश्यं $ भागे भेदश् च लक्ष्यते & निर्भागस्य प्रकाशस्य % निर्भागेणैव चेतसा ॥ BVaky_2.93 ॥ तथैव भागे सादृश्यं $ भागे भेदो ऽवसीयते & भागाभावे ऽपि वाक्यानाम् % अत्यन्तं भिन्नधर्मणाम् ॥ BVaky_2.94 ॥ रूपनाशे पदानां स्यात् $ कथं चावधिकल्पना & अगृहीतावधौ शब्दे % कथं चार्थो विविच्यते ॥ BVaky_2.95 ॥ संसर्ग इव रूपाणां $ शब्दे ऽन्यत्र व्यवस्थितः & नानारूपेषु तद्रूपं % तन्त्रेणापरम् इष्यते ॥ BVaky_2.96 ॥ तस्मिन्न् अभेदे भेदानां $ संसर्ग इव वर्तते & रूपं रूपान्तरात् तस्माद् % अनन्यत् प्रविभज्यते ॥ BVaky_2.97 ॥ शास्त्रे प्रत्यायकस्यापि $ क्वचिद् एकत्वम् आश्रितम् & प्रत्याय्येन क्वचिद् भेदो % ग्रहणग्राह्ययोः स्थितः ॥ BVaky_2.98 ॥ ऊ इत्य् अभेदम् आश्रित्य $ यथासंख्यं प्रकल्पितम् & लृलुटोर् ग्रहणे भेदो % ग्राह्याभ्यां परिकल्पितः ॥ BVaky_2.99 ॥ यस्येत्य् एतद् अणो रूपं $ संज्ञिनाम् अभिधायकम् & न हि प्रतीयमानेन % ग्रहणस्यास्ति संभवः ॥ BVaky_2.100 // ऊ इत्य् एतद् अभिन्नं च $ भिन्नवाक्यनिबन्धनम् & भेदेन ग्रहणं यस्य % पररूपम् इव द्वयोः ॥ BVaky_2.101 // प्लुतस्याङ्गविवृद्धिं च $ समाहारम् अचोस् तथा & व्युदस्यता पुनर् भेदः % शब्देष्व् अत्यन्तम् आश्रितः ॥ BVaky_2.102 // अर्धर्चादिषु शब्देषु $ रूपभेदः क्रमाद् यथा & तन्त्रात् तथैकशब्दत्वे % भिन्नानां श्रुतिर् अन्यथा ॥ BVaky_2.103 // संहिताविषये वर्णाः $ स्वरूपेणाविकारिणः & शब्दान्तरत्वं यान्तीव % शक्त्यन्तरपरिग्रहात् ॥ BVaky_2.104 // इन्द्रियादिविकारेण $ दृष्टं ग्राह्येषु वस्तुषु & आत्मत्यागाद् ऋते भिन्नं % ग्रहणं स क्रमः श्रुतौ ॥ BVaky_2.105 // अभिधानक्रियाभेदाच् $ छब्देष्व् अविकृतेष्व् अपि & रूपम् अत्यन्तभेदेन % तद् एवैकं प्रकाशते ॥ BVaky_2.106 // ऋचो वा गीतिमात्रं वा $ साम द्रव्यान्तरं न तु & गीतिभेदात् तु गृह्यन्ते % ता एव विकृता ऋचः ॥ BVaky_2.107 // उपायाच् छ्रुतिसंहारे $ भिन्नानाम् एकशेषिणाम् & तन्त्रेणोच्चारणे तेषां % शास्त्रे साधुत्वम् उच्यते ॥ BVaky_2.108 // परिगृह्य श्रुतिं चैकां $ रूपभेदवताम् अपि & तन्त्रेणोच्चारणं कार्यम् % अन्यथा ते न साधवः ॥ BVaky_2.109 // सरूपाणां च वाक्यानां $ शास्त्रेणाप्रतिपादितम् & तन्त्रेणोच्चारणाद् एकं % रूपं साधूपलभ्यते ॥ BVaky_2.110 // एकस्यानेकरूपत्वं $ नालिकादिपरिग्रहात् & यथा तथैव तन्त्रात् स्याद् % बहूनाम् एकरूपता ॥ BVaky_2.111 // यथा पदसरूपाणां $ वाक्यानां संभवः पृथक् & तथा वाक्यान्तराभावे % स्याद् एषां पृथगर्थता ॥ BVaky_2.112 // अभिधेयः पदस्यार्थो $ वाक्यस्यार्थः प्रयोजनम् & यस्य तस्य न संबन्धो % वाक्यानाम् उपपद्यते ॥ BVaky_2.113 // तत्र क्रियापदान्य् एव $ व्यपेक्षन्ते परस्परम् & क्रियापदानुषक्तस् तु % संबन्धो ऽथ प्रतीयते ॥ BVaky_2.114 // आवृत्तिर् अनुवादो वा $ पदार्थव्यक्तिकल्पने & प्रत्येकं तु समाप्तो ऽर्थः % सहभूतेषु वर्तते ॥ BVaky_2.115 // अविकल्पितवाक्यार्थे $ विकल्पा भावनाश्रयाः & अत्राधिकरणे वादाः % पूर्वेषां बहुधा मताः ॥ BVaky_2.116 // अभ्यासात् प्रतिभाहेतुः $ सर्वः शब्दो ऽपरैः स्मृतः & बालानां च तिरश्चां च % यथार्थप्रतिपादने ॥ BVaky_2.117 // अनागमश् च सो ऽभ्यासः $ समयः कैश् चिद् इष्यते & अनन्तरम् इदं कार्यम् % अस्माद् इत्य् उपदर्शकः ॥ BVaky_2.118 // अस्त्य् अर्थः सर्वशब्दानां $ इति प्रत्याय्यलक्षणम् & अपूर्वदेवतास्वर्गैः % समम् आहुर् गवादिषु ॥ BVaky_2.119 // प्रयोगदर्शनाभ्यासाद् $ आकारावग्रहस् तु यः & न स शब्दस्य विषयः % स हि यत्नान्तराश्रयः ॥ BVaky_2.120 // के चिद् भेदाः प्रकाश्यन्ते $ शब्दैस् तदभिधायिभिः & अनुनिष्पादिनः कांश् चिच् % छब्दार्थान् इति मन्यते ॥ BVaky_2.121 // जातेः प्रत्यायके शब्दे $ या व्यक्तिर् अनुषङ्गिणी & न तद्व्यक्तिगतान् भेद्ठ% जातिशब्दो ऽवलम्बते ॥ BVaky_2.122 // घटादीनां न चाकारान् $ प्रत्याययति वाचकः & वस्तुमात्रनिवेशित्वात् % तद्गतिर् नान्तरीयका ॥ BVaky_2.123 // क्रिया विना प्रयोगेण $ न दृष्टा शब्दचोदिता & प्रयोगस् त्व् अनुनिष्पादी % शब्दार्थ इति गम्यते ॥ BVaky_2.124 // नियतास् तु प्रयोगा ये $ नियतं यच् च साधनम् & तेषां शब्दाभिधेयत्वम् % अपरैर् अनुगम्यते ॥ BVaky_2.125 // समुदायो ऽभिधेयो वाप्य् $ अविकल्पसमुच्चयः & असत्यो वापि संसर्गः % शब्दार्थः कैश् चिद् इष्यते ॥ BVaky_2.126 // असत्योपाधि यत् सत्यं $ तद् वा शब्दनिबन्धनाम् & शब्दो वाप्य् अभिजल्पत्वम् % आगतो याति वाच्यताम् ॥ BVaky_2.127 // सो ऽयम् इत्य् अभिसंबन्धाद् $ रूपम् एकीकृतं यता & शब्दस्यार्थेन तं शब्दम् % अभिजल्पं प्रचक्षते ॥ BVaky_2.128 // तयोर् अपृथगात्मत्वे $ रूढिर् अव्यभिचारिणी & किं चिद् एव क्व चिद् रूपं % प्राधान्येनावतिष्ठते ॥ BVaky_2.129 // लोके ऽर्थरूपतां शब्दः $ प्रतिपन्नः प्रवर्तते & शास्त्रे तूभयरूपत्वं % प्रविभक्तं विवक्षया ॥ BVaky_2.130 // अशक्तेः सर्वशक्तेर् वा $ शब्दैर् एव प्रकल्पिता & एकस्यार्थस्य नियता % क्रियादिपरिकल्पना ॥ BVaky_2.131 // यो वार्थो बुद्धिविषयो $ बाह्यवस्तुनिबन्धनः & स बाह्यं वस्त्व् इति ज्ञातः % शब्दार्थ इति गम्यते ॥ BVaky_2.132 // आकारवन्तः संवेद्या $ व्यक्तिस्मृतिनिबन्धनाः & एते प्रत्यवभासन्ते % संविन्ंआत्रं त्व् अतो ऽन्यथा ॥ BVaky_2.133 // यथेन्द्रियं संनिपतद् $ वैचित्रेणोपदर्शकं & तथैव शब्दाद् अर्थस्य % प्रतिपत्तिर् अनेकधा ॥ BVaky_2.134 // वक्त्रान्यथैव प्रक्रान्तो $ भिन्नेषु प्रतिपत्तृषु & स्वप्रत्ययानुकारेण % शब्दार्थः प्रविभज्यते ॥ BVaky_2.135 // एकस्मिन्न् अपि दृश्ये ऽर्थे $ दर्शनं भिद्यते पृथक् & कालान्तरेण चैको ऽपि % तं पश्यत्य् अन्यथा पुनः ॥ BVaky_2.136 // एकस्यापि च शब्दस्य $ निमित्तैर् अव्यवस्थितैः & एकेन बहुभिश् चार्थो % बहुधा परिकल्प्यते ॥ BVaky_2.137 // तस्माद् अदृष्टतत्त्वानां $ सापराधं बहुच्छलं & दर्शनं वचनं वापि % नित्यम् एवानवस्थितम् ॥ BVaky_2.138 // ऋषीणां दर्शनं यच् च $ तत्त्वे किं चिद् अवस्थितम् & न तेन व्यवहारो ऽस्ति % न तच् छब्दनिबन्धनं ॥ BVaky_2.139 // तलवद् दृश्यते व्योम $ खद्योतो हव्यवाड् इव & नैव चास्ति तलं व्योम्नि % न खद्योते हुताशनः ॥ BVaky_2.140 // तस्मात् प्रत्यक्षम् अप्य् अर्थं $ विद्वान् ईक्षेत युक्तितः & न दर्शनस्य प्रामाण्याद् % दृश्यम् अर्थं प्रकल्पयेत् ॥ BVaky_2.141 // असमाख्येयतत्त्वानाम् $ अर्थानां लौकिकैर् यथा & व्यवहारे समाख्यानं % तत् प्रज्ञो न विकल्पयेत् ॥ BVaky_2.142 // विच्छेदग्रहणे ऽर्थानां $ प्रतिभान्यैव जायते & वाक्यार्थ इति ताम् आहुः % पदार्थैर् उपपादिताम् ॥ BVaky_2.143 // इदं तद् इति सान्येषाम् $ अनाक्येया कथं चन & प्रत्यात्मवृत्ति सिद्धा सा % कर्त्रापि न निरूप्यते ॥ BVaky_2.144 // उपश्लेषम् इवार्थानां $ सा करोत्य् अविचारिता & सार्वरूप्यम् इवापन्ना % विषयत्वेन वर्तते ॥ BVaky_2.145 // साक्शाच् छब्देन जनितां $ भावनानुगमेन वा & इतिकर्तव्यतायां तां % न कश् चिद् अतिवर्तते ॥ BVaky_2.146 // प्रमाणत्वेन तां लोकः $ सर्वः समनुगच्छति & समारम्भाः प्रतायन्ते % तिरश्चाम् अपि तद्वशात् ॥ BVaky_2.147 // यथा द्रव्यविशेषाणां $ परिपाकैर् अयत्नजाः & मदादिशक्तयो दृष्टाः % प्रतिभास् तद्वतां तथा ॥ BVaky_2.148 // स्वरवृत्तिं विकुरुते $ मधौ पुंस्कोकिलस्य कः & जन्त्वादयः कुलायादि- % करणे शिक्षिताः कथम् ॥ BVaky_2.149 // आहारप्रीत्यपद्वेष- $ प्लवनादिक्रियासु कः & जात्यन्वयप्रसिद्धासु % प्रयोक्ता मृगपक्षिणाम् ॥ BVaky_2.150 // भावनानुगताद् एतद् $ आगमाद् एव जायते & आसत्तिविप्रकर्षाभ्याम् % आगमस् तु विशिष्यते ॥ BVaky_2.151 // स्वभाववरणाभास- $ योगादृष्टोपपादिताम् & विशिष्टोपहितां चेति % प्रतिभां षड्विधां विदुः ॥ BVaky_2.152 // यथा संयोगिभिर् द्रव्यैर् $ लक्षिते ऽर्थे प्रयुज्यते & गोशब्दो न त्व् असौ तेषां % विशेशाणां प्रकाशकः ॥ BVaky_2.153 // आकारवर्णावयवैः $ संसृष्टेषु गवादिषु & शब्दः प्रवर्तमानो ऽपि % न तान् अङ्गीकरोत्य् असौ ॥ BVaky_2.154 // संस्थानवर्णावयवैर् $ विशिष्टे ऽर्थे प्रयुज्यते & शब्दो न तस्यावयवे % प्रवृत्तिर् उपलभ्यते ॥ BVaky_2.155 // दुर्लभं कस्य चिल् लोके $ सर्वावयवदर्शनं & कैश् चित् त्व् अवयवैर् दृष्टैर् % अर्थः कृत्सो ऽनुमीयते ॥ BVaky_2.156 // तथा जात्युत्पलादीनां $ गन्धेन सहचारिणाम् & नित्यसंबन्धिनां दृष्टं % गुणानाम् अवधारणम् ॥ BVaky_2.157 // संख्याप्रमाणसंस्थान- $ निरपेक्षः प्रवर्तते & बिन्दौ च समुदाये च % वाचकः सलिलादिषु ॥ BVaky_2.158 // संस्कारादिपरिच्छिन्ने $ तैलादौ यो व्यवस्थितः & आहैकदेशं तत्त्वेन % तस्यावयववर्तिना ॥ BVaky_2.159 // येनार्थेनाभिसंबद्धम् $ अभिधानं प्रयुज्यते & तदर्थापगमे तस्य % प्रयोगो विनिवर्तते ॥ BVaky_2.160 // यांस् तु संभविनो धर्मान् $ अन्तर्णीय प्रयुज्यते & शब्दस् तेषां न सांनिध्यं % नियमेन व्यपेक्षते ॥ BVaky_2.161 // यथा रोमशफादीनां $ व्यभिचारे ऽपि दृश्यते & गोशब्दो न तथा जातेर् % विप्रयोगे प्रवर्तते ॥ BVaky_2.162 // तस्मात् संभविनो ऽर्थस्य $ शब्दात् संप्रत्यये सति & अदृष्टविप्रयोगार्थः % संबन्धित्वेन गम्यते ॥ BVaky_2.163 // वाचिका द्योतिका व स्युर् $ द्वित्वादीनां विभक्तयः & स्याद् वा संख्यावतो ऽर्थस्य % समुदायो ऽभिधायकः ॥ BVaky_2.164 // विना संख्याभिधानाद् वा $ संख्याभेदसमन्वितान् & अर्थान् स्वरूपभेदेन % काम्श् चिद् आहुर् गवादयः ॥ BVaky_2.165 // ये शब्दा नित्यसंबन्धा $ विवेके ज्ञातशक्तयः & अन्वयव्यतिरेकाभ्यां % तेषाम् अर्थो विभज्यते ॥ BVaky_2.166 // यावच् चाव्यभिचारेण $ तयोः शक्यं प्रकल्पनम् & नियमस् तत्र न त्व् एवं % नियमो नुट्शबादिषु ॥ BVaky_2.167 // संभवे नाभिधानस्य $ लक्षणत्वं प्रकल्पते & आपेक्षिक्यो हि संसर्गे % नियताः शब्दशक्तयः ॥ BVaky_2.168 // न कूपसूपयूपानाम् $ अन्वयो ऽर्थस्य दृश्यते & अतो ऽर्थान्तरवाचित्वं % संघातस्यैव गम्यते ॥ BVaky_2.169 // अन्वाख्यानानि भिद्यन्ते $ शब्दव्युत्पत्तिकर्मसु & बहूनां संभवे ऽर्थानां % निमित्तं किं चिद् इष्यते ॥ BVaky_2.170 // वैरवासिष्ठगिरिशास् $ तथैकागारिकादयः & कैश् चित् कथं चिद् आख्याता % निमित्तावधिसंकरैः ॥ BVaky_2.171 // यथा पथः समाख्यानं $ वृक्षवल्मीकपर्वतैः & अविरुद्धं गवादीनां % भिन्नैश् च सहचारिभिः ॥ BVaky_2.172 // अन्यथा च समाख्यानम् $ अवस्थाभेददर्शिभिः & क्रियते किंशुकादीनाम् % एकदेशावधारणं ॥ BVaky_2.173 // कैश् चिन् निर्वचनं भिन्नं $ girater garjater gameþ & gavater gadater वापि % गौर् इत्य् अत्रानुदर्शितम् ॥ BVaky_2.174 // गौर् इत्य् एव स्वरूपाद् वा $ गोशब्दो गोषु वर्तते & व्युत्पाद्यते न वा सर्वं % कैश् चिच् चोभयथेष्यते ॥ BVaky_2.175 // सामान्येनोपदेशश् च $ शास्त्रे लघ्वर्थम् आश्रितः & जात्यन्तरवद् अन्यस्य % विशेषाः प्रतिपादकाः ॥ BVaky_2.176 // अर्थान्तरे च यद् वृत्तं $ तत् प्रकृत्यन्तरं विदुः & तुल्यरूपं न तद् रूढाव् % अन्यस्मिन्न् अनुषज्यते ॥ BVaky_2.177 // भिन्नाव् इजियजी धातू $ नियतौ विषयान्तरे & कैश् चित् कथं चिद् उद्दिष्टौ % चित्रं हि प्रतिपादनम् ॥ BVaky_2.178 // एवं च वालवायादि $ जित्वरीवद् उपाचरेत् & भेदाभेदाभ्युपगमे % न विरोधो ऽस्ति कश् चन ॥ BVaky_2.179 // अडादीनां व्यवस्थार्थं $ पृथक्त्वेन प्रकल्पनम् & धातूपसर्गयोः शास्त्रे % धातुर् एव तु तादृशः ॥ BVaky_2.180 // तथा हि संग्रामयतेः $ सोपसर्गाद् विधिः स्मृतः & क्रियाविशेषाः सम्घाते % प्रक्रम्यन्ते तथाविधाः ॥ BVaky_2.181 // कार्याणाम् अन्तरङ्गत्वम् $ एवं धातूपसर्गयोः & साधनैर् याति संबन्धं % तथाभूतैव सा क्रिया ॥ BVaky_2.182 // प्रयोगार्थेषु सिद्धः सन् $ भेत्तव्यो ऽर्थो विशिष्यते & प्राक् च साधनसंबन्धात् % क्रिया नैवोपजायते ॥ BVaky_2.183 // धातोः साधनयोगस्य $ भाविनः प्रक्रमाद् यथा & धातुत्वं कर्मभावश् च % तथान्यद् अपि दृश्यताम् ॥ BVaky_2.184 // बीजकालेषु संबन्धाद् $ यथा लाक्षारसादयः & वर्णादिपरिणामेन % फलानाम् उपकुर्वते ॥ BVaky_2.185 // बुद्धिस्थाद् अभिसंबन्धात् $ तथा धातूपसर्गयोः & अभ्यन्तरीकृताद् भेदः % पदकाले प्रकाशते ॥ BVaky_2.186 // क्व चित् संभविनो भेदाः $ केवलैर् अनिदर्शिताः & उपसर्गेण संबन्धे % व्यज्यन्ते प्रनिरादिना ॥ BVaky_2.187 // स वाचको विशेषाणां $ संभवाद् द्योतको ऽपि वा & शक्त्याधानाय वा धातोः % सहकारी प्रयुज्यते ॥ BVaky_2.188 // स्थादिभिः केवलैर् यच् च $ गमनादि न गम्यते & तत्रानुमानाद् द्विविधात् % तद्धर्मा प्रादिर् उच्यते ॥ BVaky_2.189 // अप्रयोगे ऽधिपर्योश् च $ यावद् दृष्टं क्रियान्तरम् & तस्याभिधायको धातुः % सह ताभ्याम् अनर्थकः ॥ BVaky_2.190 // तथैव स्वार्थिकाः के चित् $ संघातान्तरवृत्तयः & अनर्थकेन संसृष्टाः % प्रकृत्यर्थानुवादिनः ॥ BVaky_2.191 // निपाता द्योतकाः के चित् $ पृथगर्थप्रकल्पने & आगमा इव के चित् तु % संभूयार्थस्य साधकाः ॥ BVaky_2.192 // उपरिष्टात् पुरस्ताद् वा $ द्योतकत्वं न भिद्यते & तेषु प्रयुज्यमानेषु % भिन्नार्थेष्व् अपि सर्वथा ॥ BVaky_2.193 // चादयो न प्रयुज्यन्ते $ पदत्वे सति केवलाः & प्रत्ययो वाचकत्वे ऽपि % केवलो न प्रयुज्यते ॥ BVaky_2.194 // समुच्चिताभिधाने तु $ व्यतिरेको न विद्यते & असत्त्वभूतो भावश् च % तिङ्पदैर् अभिधीयते ॥ BVaky_2.195 // समुच्चिताभिधाने ऽपि $ विशिष्टार्थाभिधायिनाम् & गुणैर् पदानां संबन्धः % परतन्त्रास् तु चादयः ॥ BVaky_2.196 // जनयित्वा क्रिया का चित् $ संबन्धं विनिवर्तते & श्रूयमाणे क्रियाशब्दे % संबन्धो जायते क्व चित् ॥ BVaky_2.197 // तत्र षष्ठी प्रतिपदं $ समासस्य निवृत्तये & विहिता दर्शनार्थं तु % कारकं प्रत्युदाहृतम् ॥ BVaky_2.198 // स चोपजातः संबन्धो $ विनिवृत्ते क्रियापदे & कर्मप्रवचनीयेन % तत्र तत्र नियम्यते ॥ BVaky_2.199 // येन क्रियापदाक्षेपः $ स कारकविभक्तिभिः & युज्यते विर् यथा तस्य % लिखाव् अनुपसर्गता ॥ BVaky_2.200 // तिष्ठतेर् अप्रयोगश् च $ दृष्टो ऽप्रत्य् अजयन्न् इति & सुन्व् अभीत्य् आभिमुख्ये च % केवलो ऽपि प्रयुज्यते ॥ BVaky_2.201 // कर्मप्रवचनीयत्वं $ क्रियायोगे विधीयते & षत्वादिविनिवृत्त्यर्थं % स्वत्यादीनां विधर्मणाम् ॥ BVaky_2.202 // हेतुहेतुमतोर् योग- $ परिच्छेदे ऽनुना कृते & आरम्भाद् बाध्यते प्राप्ता % तृतीया हेतुलक्षणा ॥ BVaky_2.203 // क्रियाया द्योतको नायं $ न संबन्धस्य वाचकः & नापि क्रियापदाक्षेपि % संबन्धस्य तु भेदकः ॥ BVaky_2.204 // अनर्थकानां संघातः $ सार्थको ऽनर्थकस् तथा & वर्णानां पदम् अर्थेन % युक्तं नावयवाः पदे ॥ BVaky_2.205 // पदानाम् अर्थयुक्तानां $ संघातो भिद्यते पुनः & अर्थान्तरावबोधेन % संबन्धविगमेन च ॥ BVaky_2.206 // सार्थकानर्थकौ भेदे $ संबन्धं नाधिगच्छतः & अधिगच्छत इत्य् एके % कुटीरादिनिदर्शनात् ॥ BVaky_2.107 // अर्थवद्भ्यो विशिष्टार्थः $ संघात उपजायते & नोपजायत इत्य् एके % समासस्वार्थिकादिषु ॥ BVaky_2.208 // के चिद् धि युतसिद्धार्था $ भेदे निर्ज्ञातशक्तयः & अन्वयव्यतिरेकाभ्यां % के चित् कल्पितशक्तयः ॥ BVaky_2.209 // शास्त्रार्थ एव वर्णानाम् $ अर्थवत्त्वे प्रदर्शितः & धात्वादीनां हि शुद्धानां % लौकिको ऽर्थो न विद्यते ॥ BVaky_2.210 // कृत्तद्धितानाम् अर्थश् च $ केवलानाम् अलौकिकः & प्राग् विभक्तेस् तदन्तस्य % तथैवार्थो न विद्यते ॥ BVaky_2.211 // अभिव्यक्ततरो यो ऽर्थः $ प्रत्ययान्तेषु लक्ष्यते & अर्थवत्ताप्रकरणाद् % आश्रितः स तथाविधः ॥ BVaky_2.212 // आत्मभेदो न चेत् कश् चिद् $ वर्णेभ्यः पदवाक्ययोः & अन्योन्यापेक्षया शक्त्या % वर्णः स्याद् अभिधायकः ॥ BVaky_2.213 // वर्णेन केन चिन् न्यूनः $ संघातो यो ऽभिधायकः & न चेच् छब्दान्तरम् असाव् % अन्यूनस् तेन गम्यते ॥ BVaky_2.214 // स तस्मिन् वाचके शब्दे $ निमित्तात् स्मृतिम् आदधत् & साक्षाद् इव व्यवहितं % शब्देनार्थम् उपोहते ॥ BVaky_2.215 // पदवाच्यो यथा नार्थः $ कश् चिद् गौरखरादिषु & सत्य् अपि प्रत्यये ऽत्यन्तं % समुदाये न गम्यते ॥ BVaky_2.216 // समन्वित इवार्थात्मा $ पदार्थैर् यः प्रतीयते & पदार्थदर्शनं तत्र % तथैवानुपकारकम् ॥ BVaky_2.217 // समुदायावयवयोर् $ भिन्नार्थत्वे च वृत्तिषु & युगपद् भेदसंसर्गौ % विरुद्धाव् अनुषङ्गिणौ ॥ BVaky_2.218 // कश् च साधनमात्रार्थान् $ अध्यादीन् परिकल्पयेत् & अप्रयुक्तपदश् चार्थो % बहुव्रीहौ कथं भवेत् ॥ BVaky_2.219 // प्रज्ञुसंज्ञ्वाद्यवयवैर् $ न चास्त्य् अर्थावधारणम् & तस्मात् संघात एवैको % विशिष्टार्थनिबन्धनम् ॥ BVaky_2.220 // गर्गा इत्य् एक एवायं $ बहुष्व् अर्थेषु वर्तते & द्वन्द्वसंज्ञो ऽपि संघातो % बहूनाम् अभिधायकः ॥ BVaky_2.221 // यथैकशेषे भुज्यादिः $ प्रत्येकम् अवतिष्ठते & क्रियैवं द्वन्द्ववाच्ये ऽर्थे % प्रत्येकं प्रविभज्यते ॥ BVaky_2.222 // यच् च द्वन्द्वपदार्थस्य $ तच्छब्देन व्यपेक्षणम् & सापि व्यावृत्तरूपे ऽर्थे % सर्वनामसरूपता ॥ BVaky_2.223 // यथा च खदिरच्छेदे $ भागेषु क्रमवांस् छिदिः & तथा द्वन्द्वपदार्थस्य % भागेषु क्रमदर्शनम् ॥ BVaky_2.224 // सङ्घैकदेशे प्रक्रान्तान् $ यथा सङ्घानुपातिनः & क्रियाविशेषान् मन्यन्ते % स द्वन्द्वावयवे क्रमः ॥ BVaky_2.225 // प्रतिपादयता वृत्तिम् $ अबुद्धान् वाक्यपूर्विकाम् & वृत्तौ पदार्थभेदेन % प्राधान्यम् उपदर्शितम् ॥ BVaky_2.226 // अभेदाद् अभिधेयस्य $ नञ्समासे विकल्पितम् & प्राधान्यं बहुधा भाष्ये % दोषास् तु प्रक्रियागताः ॥ BVaky_2.227 // जहत्स्वार्थविकल्पे च $ सर्वार्थत्यागम् इच्छता & बहुव्रीहिपदार्थस्य % त्यागः सर्वस्य दर्शितः ॥ BVaky_2.228 // शास्त्रे क्व चित् प्रकृत्यर्थः $ प्रत्ययेनाभिधीयते & प्रकृतौ विनिवृत्तायां % प्रत्ययार्थश् च धातुभिः ॥ BVaky_2.229 // यम् अर्थम् आहतुर् भिन्नौ $ प्रत्ययाव् एक एव तम् & क्व चिद् आह पचन्तीति % धातुस् ताभ्यां विना क्व चित् ॥ BVaky_2.230 // अन्वाख्यानस्मृतेर् ये च $ प्रत्ययार्था निबन्धनम् & निर्दिष्टास् ते प्रकृत्यर्थाः % स्मृत्यन्तर उदाहृताः ॥ BVaky_2.231 // प्रसिद्धेर् उद्वमिकरीत्य् $ एवं शास्त्रे ऽभिधीयते & व्यवहाराय मन्यन्ते % शास्त्रार्थप्रक्रिया यतः ॥ BVaky_2.232 // शास्त्रेषु प्रक्रियाभेदैर् $ अविद्यैवोपवर्ण्यते & अनागमविकल्पा तु % स्वयं विद्योपवर्तते ॥ BVaky_2.233 // अनिबद्धं निमित्तेषु $ निरुपाख्यं फलं यथा & तथा विद्याप्य् अनाख्येया % शास्त्रोपायेव लक्ष्यते ॥ BVaky_2.234 // यथाभ्यासं हि वाग् अर्थे $ प्रतिपत्तिं समीहते & स्वभाव इव चानादिर् % मिथ्याभ्यासो व्यवस्थितः ॥ BVaky_2.235 // उत्प्रेक्षते सावयवं $ परमाणुम् अपण्डितः & तथावयविनं युक्तम् % अन्यैर् अवयवैः पुनः ॥ BVaky_2.236 // घटादिदर्शनाल् लोकः $ परिच्छिन्नो ऽवसीयते & समारम्भाच् च भावानाम् % आदिमद् ब्रह्म शाश्वतम् ॥ BVaky_2.237 // उपायाः शिक्षमाणानां $ बालानाम् उपलापनाः & असत्ये वर्त्मनि स्थित्वा % ततः सत्यं समीहते ॥ BVaky_2.238 // अन्यथा प्रतिपद्यार्थं $ पदग्रहणपूर्वकम् & पुनर् वाक्ये तम् एवार्थम् % अन्यथा प्रतिपद्यते ॥ BVaky_2.239 // उपात्ता बहवो ऽप्य् अर्था $ येष्व् अन्ते प्रतिषेधनम् & क्रियते ते निवर्तन्ते % तस्मात् तांस् तत्र नाश्रयेत् ॥ BVaky_2.240 // वृक्षो नास्तीति वाक्यं च $ विशिष्टाभावलक्षणम् & नार्थे न बुद्धौ संबन्धो % निवृत्तेर् अवतिष्ठते ॥ BVaky_2.241 // विच्छेदप्रतिपत्तौ च $ यद्य् अस्तीत्य् अवधार्यते & अशब्दवाच्या सा बुद्धिर् % निवर्त्येत स्थिता कथम् ॥ BVaky_2.242 // अथ यज् ज्ञानम् उत्पन्नं $ तन् मिथ्येति नञा कृतम् & नञो व्यापारभेदे ऽस्मिन्न् % अभावावगतिः कथम् ॥ BVaky_2.243 // निराधारप्रवृत्तौ च $ प्राक्प्रवृत्तिर् नञो भवेत् & अथाधारः स एवास्य % नियमार्था श्रुतिर् भवेत् ॥ BVaky_2.244 // नियमद्योतनार्था वाप्य् $ अनुवादो यथा भवेत् & कश् चिद् एवार्थवांस् तत्र % शब्दः शेषास् त्व् अनर्थकाः ॥ BVaky_2.245 // विरुद्धं चाभिसंबन्धम् $ उदाहार्यादिभिः कृतम् & वाक्ये समाप्ते वाक्यार्थम् % अन्यथा प्रतिपद्यते ॥ BVaky_2.246 // स्तुतिनिन्दाप्रधानेषु $ वाक्येष्व् अर्थो न तादृशः & पदानां प्रविभागेन % यादृशः परिकल्प्यते ॥ BVaky_2.247 // अथासंसृष्ट एवार्थः $ पदेषु समवस्थितः & वाक्यार्थस्याभ्युपायो ऽसाव् % एकस्य प्रतिपादने ॥ BVaky_2.248 // पूर्वं पदेष्व् असंसृष्टो $ यः क्रमाद् उपचीयते & छिन्नग्रथितकल्पत्वात् % तद् विशिष्टतरं विदुः ॥ BVaky_2.249 // एकम् आहुर् अनेकार्थं $ शब्दम् अन्ये परीक्षकाः & निमित्तभेदाद् एकस्य % सार्वार्थ्यं तस्य भिद्यते ॥ BVaky_2.250 // यौगपद्यम् अतिक्रम्य $ पर्याये व्यवतिष्ठते & अर्थप्रकरणाभ्यां वा % योगाच् छब्दान्तरेण वा ॥ BVaky_2.251 // यथा सास्नादिमान् पिण्डो $ गोशब्देनाभिधीयते & तथा स एव गोशब्दो % वाहीके ऽपि व्यवस्थितः ॥ BVaky_2.252 // सर्वशक्तेस् तु तस्यैव $ शब्दस्यानेकधर्मणः & प्रसिद्धिभेदाद् गौणत्वं % मुख्यत्वं चोपजायते ॥ BVaky_2.253 // एको मन्त्रस् तथाध्यात्मम् $ अधिदैवम् अधिक्रतु & असंकरेण सर्वार्थो % भिन्नशक्तिर् अवस्थितः ॥ BVaky_2.254 // गोत्वानुषङ्गो वाहीके $ निमित्तात् कैश् चिद् इष्यते & अर्थमात्रं विपर्यस्तं % शब्दः स्वार्थे व्यवस्थितः ॥ BVaky_2.255 // तथा स्वरूपं शब्दानां $ सर्वार्थेष्व् अनुषज्यते & अर्थमात्रं विपर्यस्तं % स्वरूपे तु श्रुतिः स्थिता ॥ BVaky_2.256 // एकत्वं तु सरूपत्वाच् $ छब्दयोर् गौणमुख्ययोः & प्राहुर् अत्यन्तभेदे ऽपि % भेदमार्गानुदर्शिनः ॥ BVaky_2.257 // सामिधेन्यन्तरं चैवम् $ आवृत्ताव् अनुषज्यते & मन्त्रास् च विनियोगेन % लभन्ते भेदम् ऊहवत् ॥ BVaky_2.258 // तान्य् आम्नायान्तराण्य् एव $ पठ्यते किं चिद् एव तु & अनर्थकानां पाठो वा % शेषस् त्व् अन्यः प्रतीयते ॥ BVaky_2.259 // शब्दस्वरूपम् अर्थस् तु $ पाठे ऽन्यैर् उपवर्ण्यते & अत्यन्तभेदः सर्वेषां % तत्संबन्धात् तु तद्वताम् ॥ BVaky_2.260 // अन्या संस्कारसावित्री $ कर्मण्य् अन्या प्रयुज्यते & अन्या जपप्रबन्धेषु % सा त्व् एकैव प्रतीयते ॥ BVaky_2.261 // अर्थस्वरूपे शब्दानां $ स्वरूपाद् वृत्तिम् इच्छतः & वाक्यरूपस्य वाक्यार्थे % वृत्तिर् अन्यानपेक्षया ॥ BVaky_2.262 // अनेकार्थत्वम् एकस्य $ यैः शब्दस्यानुगम्यते & सिद्ध्यसिद्धिकृता तेषां % गौणमुख्यप्रकल्पना ॥ BVaky_2.263 // अर्थप्रकरणापेक्षो $ यो वा शब्दान्तरैः सह & युक्तः प्रत्याययत्य् अर्थं % तं गौणम् अपरे विदुः ॥ BVaky_2.264 // शुद्धस्योच्चारणे स्वार्थः $ प्रसिद्धो यस्य गम्यते & स मुख्य इति विज्ञेयो % रूपमात्रनिबन्धनः ॥ BVaky_2.265 // यस् त्व् अन्यस्य प्रयोगेण $ यत्नाद् इव नियुज्यते & तम् अप्रसिद्धं मन्यन्ते % गौणार्थाभिनिवेशिनम् ॥ BVaky_2.266 // स्वार्थे प्रवर्तमानो ऽपि $ यस्यार्थं यो ऽवलम्बते & निमित्तं तत्र मुख्यं स्यान् % निमित्ती गौण इष्यते ॥ BVaky_2.267 // पुराराद् इति भिन्ने ऽर्थे $ यौ वर्तेते विरोधिनि & अर्थप्रकरणापेक्षं % तयोर् अप्य् अवधारणम् ॥ BVaky_2.268 // वाक्यस्यार्थात् पदार्थानाम् $ अपोद्धारे प्रकल्पिते & शब्दान्तरेण संबन्धः % कस्यैकस्योपपद्यते ॥ BVaky_2.269 // यच् चाप्य् एकं पदं दृष्टं $ चरितास्तिक्रियं क्व चित् & तद् वाक्यान्तरम् एवाहुर् % न तद् अन्येन युज्यते ॥ BVaky_2.270 // यच् च को ऽयम् इति प्रश्ने $ गौर् अश्व इति चोच्यते & प्रश्न एव क्रिया तत्र % प्रक्रान्ता दर्शनादिका ॥ BVaky_2.271 // नैवाधिकत्वं धर्माणां $ न्यूनता वा प्रयोजिका & आधिक्यम् अपि मन्यन्ते % प्रसिद्धेर् न्यूनतां क्व चित् ॥ BVaky_2.272 // जातिशब्दो ऽन्तरेणापि $ जातिं यत्र प्रयुज्यते & संबन्धिसदृशाद् धर्मात् % तं गौणम् अपरे विदुः ॥ BVaky_2.273 // विपर्यासाद् इवार्थस्य $ यत्रार्थान्तरताम् इव & मन्यन्ते स गवादिस् तु % गौण इत्य् उच्यते क्व चित् ॥ BVaky_2.274 // नियताः साधनत्वेन $ रूपशक्तिसमन्विताः & यथा कर्मसु गम्यन्ते % सीरासिमुसलादयः ॥ BVaky_2.275 // क्रियान्तरे न चैतेषां $ विभवन्ति न शक्तयः & रूपाद् एव तु तादर्थ्यं % नियमेन प्रतीयते ॥ BVaky_2.276 // तथैव रूपशक्तिभ्याम् $ उत्पत्त्या समवस्थितः & शब्दो नियततादर्थ्यः % शक्त्यान्यत्र प्रयुज्यते ॥ BVaky_2.277 // श्रुतिमात्रेण यत्रास्य $ सामर्थ्यम् अवसीयते & तं मुख्यम् अर्थं मन्यन्ते % गौणं यत्नोपपादितम् ॥ BVaky_2.278 // गोयुष्मन्महतां च्व्यर्थे $ स्वार्थाद् अर्थान्तरे स्थितौ & अर्थान्तरस्य तद्भावस् % तत्र मुख्यो ऽपि दृश्यते ॥ BVaky_2.279 // महत्त्वं शुक्लभावं च $ प्रकृतिः प्रतिपद्यते & भेदेनापेक्षिता सा तु % गौणत्वस्य प्रसाधिका ॥ BVaky_2.280 // अग्निसोमादयः शब्दा $ ये स्वरूपपदार्थकाः & संज्ञिभिः संप्रयुज्यन्ते % 'प्रसिद्धेस् तेषु गौणता ॥ BVaky_2.281 // अग्निदत्तस् तु यो ऽग्निः स्यात् $ तत्र स्वार्थोपसर्जनः & शब्दो दत्तार्थवृत्तित्वाद् % गौणत्वं प्रतिपद्यते ॥ BVaky_2.282 // निमित्तभेदात् प्रक्रान्ते $ शब्दव्युत्पत्तिकर्मणि & हरिश्चन्द्रादिषु सुटो % भावाभावौ व्यवस्थितौ ॥ BVaky_2.283 // ऋष्यादौ प्राप्तसंस्कारो $ यः शब्दो ऽन्येन युज्यते & तत्रान्तरङ्गसंस्कारो % बाह्ये ऽर्थे न निवर्तते ॥ BVaky_2.284 // अत्यन्तविपरीतो ऽपि $ यथा यो ऽर्थो ऽवधार्यते & यथासंप्रत्ययं शब्दस् % तत्र मुख्यः प्रयुज्यते ॥ BVaky_2.285 // यद्य् अपि प्रत्ययाधीनम् $ अर्थतत्त्वावधारणम् & न सर्वः प्रत्ययस् तस्मिन् % प्रसिद्ध इव जायते ॥ BVaky_2.286 // दर्शनं सलिले तुल्यं $ मृगतृष्णादिदर्शनैः & भेदात् तु स्पर्शनादीनां % न जलं मृगतृष्णिका ॥ BVaky_2.287 // यद् असाधारणं कार्यं $ प्रसिद्धं रज्जुसर्पयोः & तेन भेदपरिच्छेदस् % तयोस् तुल्ये ऽपि दर्शने ॥ BVaky_2.288 // प्रसिद्धार्थविपर्यास- $ निमित्तं यच् च दृश्यते & यस् तस्माल् लक्ष्यते भेदस् % तम् असत्यं प्रचक्षते ॥ BVaky_2.289 // यच् च निम्नोन्नतं चित्रे $ सरूपं पर्वतादिभिः & न तत्र प्रतिघातादि % कार्यं तद्वत् प्रवर्तते ॥ BVaky_2.290 // स्पर्शप्रबन्धो हस्तेन $ यथा चक्रस्य संततः & न तथालातचक्रस्य % विच्छिन्नं स्पृश्यते हि तत् ॥ BVaky_2.291 // वप्रप्राकारकल्पैश् च $ स्पर्शनावरणे यथा & नगरेषु न ते तद्वद् % गन्धर्वनगरेष्व् अपि ॥ BVaky_2.292 // मृगपश्वादिभिर् यावान् $ मुख्यैर् अर्थः प्रसाध्यते & तावान् न मृन्मयेष्व् अस्ति % तस्मात् ते विषयः कनः ॥ BVaky_2.293 // महान् आव्रियते देशः $ प्रसिद्धैः पर्वतादिभिः & अल्पदेशान्तरावस्थं % प्रतिबिम्बं तु दृश्यते ॥ BVaky_2.294 // मरणादिनिमित्तं च $ यथा मुख्या विषादयः & न ते स्वप्नादिषु स्वस्य % तद्वद् अर्थस्य साधकाः ॥ BVaky_2.295 // देशकालेन्द्रियगतैर् $ भेदैर् यद् दृश्यते ऽन्यथा & यथा प्रसिद्धिर् लोकस्य % तथा तद् अवसीयते ॥ BVaky_2.296 // यच् चोपघातजं ज्ञानं $ यच् च ज्ञानम् अलौकिकम् & न ताभ्यां व्यवहारो ऽस्ति % शब्दा लोकनिबन्धनाः ॥ BVaky_2.297 // घटादिषु यथा दीपो $ येनार्थेन प्रयुज्यते & ततो ऽन्यस्यापि सांनिध्यात् % स करोति प्रकाशनम् ॥ BVaky_2.298 // संसर्गिषु तथार्थेषु $ शब्दो येन प्रयुज्यते & तस्मात् प्रयोजकाद् अन्यान् % अपि प्रत्याययत्य् असौ ॥ BVaky_2.299 // निर्मन्थनं यथारण्योर् $ अग्न्यर्थम् उपपादितम् & धूमम् अप्य् अनभिप्रेतं % जनयत्य् एकसाधनम् ॥ BVaky_2.300 // तथा शब्दो ऽपि कस्मिंश् चित् $ प्रत्याय्ये ऽर्थे विवक्षिते & अविवक्षितम् अप्य् अर्थं % प्रकाशयते संनिधेः ॥ BVaky_2.301 // यथैवात्यन्तसंसृष्टस् $ त्यक्तुम् अर्थो न शक्यते & तथा शब्दो ऽपि संबन्धी % प्रविवक्तुं न शक्यते ॥ BVaky_2.302 // अर्थानां संनिधाने ऽपि $ सति चैषां प्रकाशने & प्रयोजको ऽर्थः शब्दस्य % रूपाभेदे ऽपि गम्यते ॥ BVaky_2.303 // क्व चिद् गुणप्रधानत्वम् $ अर्थानाम् अविवक्षितम् & क्व चित् सांनिध्यम् अप्य् एषां % प्रतिपत्ताव् अकारणम् ॥ BVaky_2.304 // *यच् चानुपात्तं शब्देन $ तत् कस्मिंश् चित् प्रतीयते & क्व चित् प्रधानम् एवार्थो % भवत्य् अयस्य लक्षणम् ॥ BVaky_2.305 *// *आख्यातं तद्धितार्थस्य $ यत् किं चिद् उपदर्शकम् & गुणप्रधानभावस्य % तत्र दृष्टो विपर्ययः ॥ BVaky_2.306 *// *निर्देशे लिङ्गसंख्यानां $ संनिधानम् अकारणम् & प्रमाणम् अर्धह्रसादाव् % अनुपात्तं प्रतीयते ॥ BVaky_2.307 // ह्रस्वस्यार्धं च यद् दृष्टं $ तत् तस्यासंनिधाव् अपि & ह्रस्वस्य लक्षणार्थत्वात् % तद्वद् एवाभिधीयते ॥ BVaky_2.308 // दीर्घप्लुताभ्यां तस्य स्यान् $ मात्रया वा विशेषणम् & जातेर् वा लक्षणाय स्यात् % सर्वथा सप्तपर्णवत् ॥ BVaky_2.309 // गन्तव्यं दृश्यतां सूर्य $ इति कालस्य लक्षणे & ज्ञायतां काल इत्य् एतत् % सोपायम् अभिधीयते ॥ BVaky_2.310 // विध्यत्य् अधनुषेत्य् अत्र $ विशेषेण निदर्श्यते & सामान्यम् आश्रयः शक्तेर् % यः कश् चित् प्रतिपादकः ॥ BVaky_2.311 // काकेभ्यो रक्ष्यतां सर्पिर् $ इति बालो ऽपि चोदितः & उपघातपरे वाक्ये % न श्वादिभ्यो न रक्षति ॥ BVaky_2.312 // प्रक्षालने शरावाणां $ स्थाननिर्मार्जनं तथा & अनुक्तम् अपि रूपेण % भुज्यङ्गत्वात् प्रतीयते ॥ BVaky_2.313 // वाक्यात् प्रकरणाद् अर्थाद् $ औचित्याद् देशकालतः & शब्दार्थाः प्रविभज्यन्ते % न रूपाद् एव केवलात् ॥ BVaky_2.314 // संसर्गो विप्रयोगश् च $ साहचर्यं विरोधिता & अर्थः प्रकरणं लिङ्गं % शब्दस्यान्यस्य संनिधिः ॥ BVaky_2.315 // सामर्थ्यम् औचिती देशः $ कालो व्यक्तिः स्वरादयः & शब्दार्थस्यानवच्छेदे % विशेषस्मृतिहेतवः ॥ BVaky_2.316 // भेदपक्षे ऽपि सारूप्याद् $ भिन्नार्थाः प्रतिपत्तृषु & नियता यान्त्य् अभिव्यक्तिं % शब्दाः प्रकरणादिभिः ॥ BVaky_2.317 // नामाख्यातसरूपा ये $ कार्यान्तरनिबन्धनाः & शब्दा वाक्यस्य तेष्व् अर्थो % न रूपाद् अधिगम्यते ॥ BVaky_2.318 // या प्रवृत्तिनिवृत्त्यर्था $ स्तुतिनिन्दाप्रकल्पना & कुशलः प्रतिपत्ता ताम् % अयथार्थां समीहते ॥ BVaky_2.319 // विधीयमानं यत् क्रर्म $ दृष्टादृष्टप्रयोजनम् & स्तूयते सा स्तुतिस् तस्य % कर्तुर् एव प्रयोजिका ॥ BVaky_2.320 // व्याघ्रादिव्यपदेशेन $ यथा बालो निवर्त्यते & असत्यो ऽपि तथा कश् चित् % प्रत्यवायो ऽभिधीयते ॥ BVaky_2.321 // न संविधानां कृत्वापि $ प्रत्यवाये तथाविधे & शास्त्रेण प्रतिषिद्धे ऽर्थे % विद्वान् कश् चित् प्रवर्तते ॥ BVaky_2.322 // सर्पेषु संविधायापि $ सिद्धैर् मन्त्रौषधादिभिः & नान्यथा प्रतिपत्तव्यं % न दतो गमयेद् इति ॥ BVaky_2.323 // क्व चित् तत्त्वसमाख्यानं $ क्रियते स्तुतिनिन्दयोः & तत्रापि च प्रवृत्तिश् च % निवृत्तिश् चोपदिश्यते ॥ BVaky_2.324 // रूपं सर्वपदार्थानां $ वाक्यार्थोपनिबन्धनम् & सापेक्षा ये तु वाक्यार्थाः % पदार्थैर् एव ते समाः ॥ BVaky_2.325 // वाक्यं तद् अपि मन्यन्ते $ यत् पदं चरितक्रियम् & अन्तरेण क्रियाशब्दं % वाक्यादेर् द्वित्वदर्शनात् ॥ BVaky_2.326 // आख्यातशब्दे नियतं $ साधनं यत्र गम्यते & तद् अप्य् एकं समाप्तार्थं % वाक्यम् इत्य् अभिधीयते ॥ BVaky_2.327 // शब्दव्यवहिता बुद्धिर् $ अप्रयुक्तपदाश्रया & अनुमानं tadarthasya % pratyaye hetur ucyate // BVaky_2.328 // [this verse is only in Rau] apare tu padasyaiva $ tam अर्थं प्रतिजानते & शब्दान्तराभिसंबन्धम् % अन्तरेण व्यवस्थितम् ॥ BVaky_2.329 // यस्मिन्न् उच्चरिते शब्दे $ यदा यो ऽर्थः प्रतीयते & तम् आहुर् अर्थं तस्यैव % नान्यद् अर्थस्य लक्षणम् ॥ BVaky_2.330 // क्रियार्थोपपदेश्व् एवं $ स्थानिनां गम्यते क्रिया & वृत्तौ निरादिभिश् चैवं % क्रान्ताद्यर्थः प्रतीयते ॥ BVaky_2.331 // तानि शब्दान्तराण्य् एव $ पर्याया इव लौकिकाः & अर्थप्रकरणाभ्यां तु % तेषां स्वार्थो नियम्यते ॥ BVaky_2.332 // प्रतिबोधाभ्युपायास् तु $ ये तं तं पुरुषं प्रति & नावश्यं ते ऽभिसंबद्धाः % शब्दा ज्ञेयेन वस्तुना ॥ BVaky_2.333 // असत्यां प्रतिपत्तौ वा $ मिथ्या वा प्रतिपादने & स्वैर् अर्थैर् नित्यसंबन्धास् % ते ते शब्दा व्यवस्थिताः ॥ BVaky_2.334 // यथाप्रकरणं द्वारम् $ इत्य् अस्यां कर्मणः श्रुतौ & बधान देहि वेत्य् एतद् % उपायाद् अवगम्यते ॥ BVaky_2.335 // तत्र साधनवृत्तिर् यः $ शब्दः सत्त्वनिबन्धनः & न स प्रधानभूतस्य % साध्यस्यार्थस्य वाचकः ॥ BVaky_2.336 // स्वार्थमात्रं प्रकाश्यासौ $ सापेक्षो विनिवर्तते & अर्थस् तु तस्य संबन्धी % प्रकल्पयति संनिधिम् ॥ BVaky_2.337 // पारार्थ्यस्याविशिष्टत्वान् $ न शब्दाच् छब्दसंनिधिः & नार्थाच् छब्दस्य सांनिध्यं % न शब्दाद् अर्थसंनिधिः ॥ BVaky_2.338 // नष्टरूपम् इवाख्यातम् $ आक्षिप्तं कर्मवाचिना & यदि प्राप्तं प्रधानत्वं % युगपद् भावसत्त्वयोः ॥ BVaky_2.339 // तैस् तु नामसरूपत्वम् $ आख्यातस्यास्य वर्ण्यते & अन्वयव्यतिरेकाभ्यां % व्यवहारो विभज्यते ॥ BVaky_2.340 // न चापि रूपात् संदेहे $ वाचकत्वं निवर्तते & अर्धं पशोर् इति यथा % सामर्थ्यात् तद् धि कल्पते ॥ BVaky_2.341 // सर्वं सत्त्वपदं शुद्धं $ यदि भावनिबन्धनम् & संसर्गे च विभक्तो ऽस्य % तस्यार्थो न पृथग् यदि ॥ BVaky_2.342 // क्रियाप्रधानम् आख्यातं $ नाम्नां सत्त्वप्रधानता & चत्वारि पदजातानि % सर्वम् एतद् विरुध्यते ॥ BVaky_2.343 // वाक्यस्य बुद्धौ नित्यत्वम् $ अर्थयोगं च लौकिकम् & दृष्ट्वा चतुष्ट्वं नास्तीति % वदत्य् औदुम्बरायणः ॥ BVaky_2.344 // व्याप्तिमांश् च लघुश् चैव $ व्यवहारः पदाश्रयः & लोके शास्त्रे च कार्यार्थं % विभागेनैव कल्पितः ॥ BVaky_2.345 // न लोके प्रतिपत्तॄणाम् $ अर्थयोगात् प्रसिद्धयः & तस्माद् अलौकिको वाक्याद् % अन्यः कश् चिन् न विद्यते ॥ BVaky_2.346 // अन्यत्र श्रूयमाणैश् च $ लिङ्गैर् वाक्यैश् च सूचिताः & स्वार्था एव प्रतीयन्ते % रूपाभेदाद् अलक्षिताः ॥ BVaky_2.347 // उत्सर्गवाक्ये यत् त्यक्तम् $ अशब्दम् इव शब्दवत् & तद् बाधकेषु वाक्येषु % श्रुतम् अन्यत्र गम्यते ॥ BVaky_2.348 // ब्राह्मणानां श्रुतिर् दध्नि $ प्रक्रान्ता माठराद् विना & माठरस् तक्रसंबन्धात् % तत्राचष्टे यथार्थताम् ॥ BVaky_2.349 // अनेकाख्यातयोगे ऽपि $ वाक्यं न्यायापवादयोः & एकम् एवेष्यते कैश् चिद् % भिन्नरूपम् इव स्थितम् ॥ BVaky_2.350 // नियमः प्रतिषेधश् च $ विधिशेषस् तथा सति & द्वितीये यो लुग् आख्यातस् % तच्छेषम् अलुकं विदुः ॥ BVaky_2.351 // निराकाङ्क्षाणि निर्वृत्तौ $ प्रधानानि परस्परम् & तेषाम् अनुपकारित्वात् % कथं स्याद् एकवाक्यता ॥ BVaky_2.352 // विशेषविधिनार्थित्वाद् $ वाक्यशेषो ऽनुमीयते & विधेयवन् निवर्त्ये ऽर्थे % तस्मात् तुल्यं व्यपेक्षणम् ॥ BVaky_2.353 // संज्ञाशब्दैकदेशो यस् $ तस्य लोपो न विद्यते & विशिष्टरूपा सा संज्ञा % कृता च न निवर्तते ॥ BVaky_2.354 // संज्ञान्तराच् च दत्तादेर् $ नान्या संज्ञा प्रतीयते & संज्ञिनं देवदत्ताख्यं % दत्तशब्दः कथं वदेत् ॥ BVaky_2.355 // सर्वैर् अवयवैस् तुल्यं $ संबन्धं समुदायवत् & के चिच् छब्दस्वरूपाणां % मन्यन्ते सर्वसंज्ञिभिः ॥ BVaky_2.356 // वर्णानाम् अर्थवत्त्वं तु $ संज्ञानां संज्ञिभिर् भवेत् & संबद्धो ऽवयवः संज्ञा- % प्रविवेके न कल्पते ॥ BVaky_2.357 // सर्वस्वरूपैर् युगपत् $ संबन्धे सति संज्ञिनः & नैकदेशसरूपेभ्यस् % तत्प्रत्यायनसंभवः ॥ BVaky_2.358 // एकदेशात् तु संघाते $ केषां चिज् जायते स्मृतिः & स्मृतेस् तु विषयाच् छब्दात् % संघातार्थः प्रतीयते ॥ BVaky_2.359 // एकदेशात् स्मृतिर् भिन्ने $ संघाते नियता कथम् & कथं प्रतीयमानः स्याच् % छब्दो ऽर्थस्याभिधायकः ॥ BVaky_2.360 // एकदेशसरूपास् तु $ तैस् तैर् भेदैः समन्विताः & अनुनिष्पादिनः शब्दाः % संज्ञासु समवस्थिताः ॥ BVaky_2.361 // साधारणत्वात् संधिग्धाः $ सामर्थ्यान् नियताश्रयाः & तेषां ये साधवस् तेषु % शास्त्रे लोपादि शिष्यते ॥ BVaky_2.362 // तुल्यायाम् अनुनिष्पत्तौ $ ज्ये-द्रा-घा इत्य् असाधवः & न ह्य् अन्वाख्यायके शास्त्रे % तेषु दत्तादिवत् स्मृतिः ॥ BVaky_2.363 // कृतणत्वाश् च ये शब्दा $ नित्याः खरणसादयः & एकद्रव्योपदेशित्वात् % तान् साधून् संप्रचक्षते ॥ BVaky_2.364 // गोत्राण्य् एव तु तान्य् आहुः $ संज्ञाशक्तिसमन्वयात् & निमित्तापेक्षणं तेषु % स्वार्थे नावश्यम् इष्यते ॥ BVaky_2.365 // व्यवहाराय नियमः $ संज्ञानां संज्ञिनि क्व चित् & नित्य एव तु संबन्धो % डित्थादिषु गवादिवत् ॥ BVaky_2.366 // कृतकत्वाद् अनित्यत्वं $ संबन्धस्योपपद्यते & संज्ञायां सा हि पुरुषैर् % यथाकामं नियुज्यते ॥ BVaky_2.367 // यथा हि पांसुलेखानां $ बालकैर् मधुक्रादयः & संज्ञाः क्रियन्ते सर्वासु % संज्ञास्व् एषैव कल्पना ॥ BVaky_2.368 // वृद्ध्यादीनां च शास्त्रे ऽस्मिञ् $ छक्त्यवच्छेदलक्षणः & अकृत्रिमो हि संबन्धो % विशेषणविशेष्यवत् ॥ BVaky_2.369 // संज्ञा स्वरूपम् आश्रित्य $ निमित्ते सति लौकिकी & का चित् प्रवर्तते का चिन् % निमित्तासंनिधाव् अपि ॥ BVaky_2.370 // शास्त्रे ऽपि महती संज्ञा $ स्वरूपोपनिबन्धना & अनुमानं निमित्तस्य % संनिधाने प्रतीयते ॥ BVaky_2.371 // आवृत्तेर् अनुमानं वा $ सारूप्यात् तत्र गम्यते & शब्दभेदानुमानं वा % शक्तिभेदस्य वा गतिः ॥ BVaky_2.372 // क्व चिद् विषयभेदेन $ कृत्रिमा व्यवतिष्ठते & संख्यायाम् एकविषयं % व्यवस्थानं द्वयोर् अपि ॥ BVaky_2.373 // विषयं कृत्रिमस्यापि $ लौकिकः क्व चिद् उच्चरन् & व्याप्नोति दूरात् संबुद्धौ % तथा हि ग्रहणं द्वयोः ॥ BVaky_2.374 // सङ्घैकशेषद्वन्द्वेषु $ के चित् सामर्थ्यलक्षणम् & प्रत्याश्रयम् अवस्थानं % क्रियाणां प्रतिजानते ॥ BVaky_2.375 // भोजनं फलरूपाभ्याम् $ एकैकस्मिन् समाप्यते & अन्यथा हि व्यवस्थाने % न तदर्थः प्रकल्प्यते ॥ BVaky_2.376 // अन्नादानादि रूपां च $ सर्वे तृप्तिफलां भुजिम् & प्रत्येकं प्रतिपद्यन्ते % न तु नाट्यक्रियाम् इव ॥ BVaky_2.377 // पाद्यवत् सा विभागेन $ सामर्थ्याद् अवतिष्ठते & भुजिः करोति भुज्यर्थं % न तन्त्रेण प्रदीपवत् ॥ BVaky_2.378 // दृश्यादिस् तु क्रियैकापि $ तथाभूतेषु कर्मसु & आवृत्तिम् अन्तरेणापि % समुदायाश्रया भवेत् ॥ BVaky_2.379 // भिन्नव्यापाररूपाणां $ व्यवहारादिदर्शने & कर्तॄणां दर्शनं भिन्नं % संभूयार्थस्य साधकम् ॥ BVaky_2.380 // लक्ष्यस्य लोकसिद्धत्वाच् $ छास्त्रे लिङ्गस्य दर्शनात् & अर्थिष्व् आदैक्षु भेदेन % वृद्धिसंज्ञा समाप्यते ॥ BVaky_2.381 // शतादानप्रधानत्वाद् $ दण्डने शतकर्मके & अर्थिनां गुणभेदे ऽपि % संख्येयो ऽर्थो न भिद्यते ॥ BVaky_2.382 // सङ्घस्यैव विधेयत्वात् $ कार्यवत् प्रतिपादने & तत्र तन्त्रेण संबन्धः % समासाभ्यस्तसंज्ञयोः ॥ BVaky_2.383 // लक्षणार्था श्रुतिर् येषां $ कां चिद् एव क्रियां प्रति & तैर् व्यस्तैश् च समस्तैश् च % स धर्म उपलक्ष्यते ॥ BVaky_2.384 // वृषलैर् न प्रवेष्टव्यम् $ इत्य् एतस्मिन् गृहे यथा & प्रत्येकं संहतानां च % प्रवेशः प्रतिषिध्यते ॥ BVaky_2.385 // संभूय त्व् अर्थलिप्सादि- $ प्रतिषेधोपदेशने & पृथग् अप्रतिषिद्धत्वात् % प्रवृत्तिर् न विरुध्यते ॥ BVaky_2.386 // व्यवायलक्षणार्थात्वाद् $ अट्कुप्वाङादिभिस् तथा & प्रत्येकं वा समस्तैर् वा % णत्वं न प्रतिषिध्यते ॥ BVaky_2.387 // अनुग्रहार्था भोक्तॄणां $ भुजिर् आरभ्यते यदा & देशकालाद्यभेदेन % नानुगृह्णाति तान् असौ ॥ BVaky_2.388 // पात्रादिभेदान् नानात्वं $ यस्यैकस्योपदिश्यते & विपर्यये वा भिन्नस्य % तस्यैकत्वं प्रकल्प्यते ॥ BVaky_2.389 // संहत्यापि च कुर्वाणा $ भेदेन प्रतिपादिताः & स्वं स्वं भोज्यं विभागेन % प्राप्तं संभूय भुञ्जते ॥ BVaky_2.390 // वीप्साया विषयाभावाद् $ विरोधाद् अन्यसंख्यया & द्विधा समाप्त्ययोगाच् च % शतम् सङ्घे ऽवतिष्ठते ॥ BVaky_2.391 // भुजिर् द्वन्द्वैकशेषाभ्यां $ यत्रान्यैः सह शिष्यते & तत्रापि लक्षणार्थत्वाद् % द्विधा वाक्यं समाप्यते ॥ BVaky_2.392 // वाक्यान्तराणां प्रत्येकं $ समाप्तिः कैश् चिद् इष्यते & रूपान्तरेण युक्तानां % वाक्यनां तेन संग्रहः ॥ BVaky_2.393 // न वाक्यस्याभिधेयानि $ भेदवाक्यानि कानि चित् & तस्मिंस् तूच्चरिते भेदांस् % तथान्यान् प्रतिपद्यते ॥ BVaky_2.394 // येषां समस्तो वाक्यार्थः $ प्रतिभेदं समाप्यते & तेषां तदानीं भिन्नस्य % किं पदार्थस्य सत्तया ॥ BVaky_2.395 // अथ तैर् एव जनितः $ सो ऽर्थो भिन्नेषु वर्तते & पूर्वस्यार्थस्य तेन स्याद् % विरोधः सह वा स्थितिः ॥ BVaky_2.396 // सहस्थितौ विरोधित्वं $ स्याद् विशिष्टाविशिष्टयोः & व्यभिचारी तु संबन्धस् % त्यागे ऽर्थस्य प्रसज्यते ॥ BVaky_2.397 // एकः साधारणो वाच्यः $ प्रतिशब्दम् अवस्थितः & सङ्घे सङ्घिषु चार्थात्मा % सम्निधाननिदेशकः ॥ BVaky_2.398 // यथा साधारणे स्वत्वं $ त्यागस्य च फलं धने & प्रीतिश् चाविकला तद्वत् % संबन्धो ऽर्थेन तद्वताम् ॥ BVaky_2.399 // वर्णानाम् अर्थवत्तायां $ तेनैवार्थेन तद्वति & समुदाये न चैकत्वं % भेदेन व्यवतिष्ठते ॥ BVaky_2.400 // एकेनैव प्रदीपेन $ सर्वे साधारणं धनम् & पश्यन्ति तद्वद् एकेन % सुपा संख्याभिधीयते ॥ BVaky_2.401 // नार्थवत्ता पदे वर्णे $ वाक्ये चैवं विशिष्यते & अभ्यासात् प्रक्रमो ऽन्यस् तु % विरुद्ध इव दृश्यते ॥ BVaky_2.402 // विनियोगाद् ऋते शब्दो $ न स्वार्थस्य प्रकाशकः & अर्थाभिधानसंबन्धम् % उक्तिद्वारं प्रचक्षते ॥ BVaky_2.403 // यथा प्रणिहितं चक्षुर् $ दर्शनायोपकल्पते & तथाभिसंहितः शब्दो % भवत्य् अर्थस्य वाचकः ॥ BVaky_2.404 // क्रियाव्यवेतः संबन्धो $ दृष्टः करणकर्मभिः & अभिधानियमस् तस्माद् % अभिधानाभिधेययोः ॥ BVaky_2.405 // बहुष्व् एकाभिधानेषु $ सर्वेष्व् एकार्थकारिषु & यत् प्रयोक्ताभिसंधत्ते % शब्दस् तत्रावतिष्ठते ॥ BVaky_2.406 // आम्नायशब्दान् अभ्यासे $ के चिद् आहुर् अनर्थकान् & स्वरूपमात्रवृत्तींश् च % परेषां प्रतिपादने ॥ BVaky_2.407 // अभिधानक्रियायोगाद् $ अर्थस्य प्रतिपादकान् & नियोगभेदान् मन्यन्ते % तान् एवैकत्वदर्शिनः ॥ BVaky_2.408 // तेषाम् अत्यन्तनानात्वं $ नानात्वव्यवहारिणः & अक्षादीनाम् इव प्राहुर् % एकजातिसमन्वयात् ॥ BVaky_2.409 // प्रयोगाद् अभिसंधानम् $ अन्यद् एषु न विद्यते & विषये यतशक्तित्वात् % स तु तत्र व्यवस्थितः ॥ BVaky_2.410 // नानात्वस्यैव संज्ञानम् $ अर्थप्रकरणादिभिः & न जात्व् अर्थान्तरे वृत्तिर् % अन्यार्थानां कथं चन ॥ BVaky_2.411 // पदरूपम् च यद् वाक्यम् $ अस्तित्वोपनिबन्धनम् & कामं विमर्शस् तत्रायं % न वाक्यावयवे पदे ॥ BVaky_2.412 // यथैवानर्थकैर् वर्णैर् $ विशिष्टो ऽर्थो ऽभिधीयते & पदैर् अनर्थकैर् एवं % विशिष्टो ऽर्थो ऽभिधीयते ॥ BVaky_2.413 // यद् अन्तराले ज्ञानं तु $ पदार्थेषूपजायते & प्रतिपत्तेर् उपायो ऽसौ % प्रक्रमानवधारणात् ॥ BVaky_2.414 // पूर्वैर् अर्थैर् अनुगतो $ यथार्थात्मा परः परः & संसर्ग एव प्रक्रान्तस् % तथान्येष्व् अर्थवस्तुषु ॥ BVaky_2.415 // अङ्गीकृते तु केषां चित् $ साध्येनार्थेन साधने & आराधनियमार्थैव % साधनानां पुनः श्रुतिः ॥ BVaky_2.416 // आधारे नियमाभावात् $ तदाक्षेपो न विद्यते & सामर्थ्यात् संभवस् तस्य % श्रुतिस् त्व् अन्यनिवृत्तये ॥ BVaky_2.417 // क्रिया क्रियान्तराद् भिन्ना $ नियताधारसाधना & प्रक्रान्ता प्रतिपत्तॄणां % भेदाः संबोधहेतवः ॥ BVaky_2.418 // अविभागं तु शब्देभ्यः $ क्रमवद्भ्यो ऽपदक्रमम् & प्रकाशते तदन्येषां % वाक्यं वाक्यार्थ एव च ॥ BVaky_2.419 // स्वरूपं विद्यते यस्य $ तस्यात्मा न निरूप्यते & नास्ति यस्य स्वरूपं तु % तस्यैवात्मा निरूप्यते ॥ BVaky_2.420 // अशब्दम् अपरे ऽर्थस्य $ रूपनिर्धारणं विदुः & अर्थावभासरूपा च % शब्देभ्यो जायते स्मृतिः ॥ BVaky_2.421 // अन्यथैवाग्निसंबन्धाद् $ दाहं दग्धो ऽभिमन्यते & अन्यथा दाहशब्देन % दाहार्थः संप्रतीयते ॥ BVaky_2.422 // पृथङ्निविष्टतत्त्वानां $ पृथगर्थानुपातिनाम् & इन्द्रियाणां यथा कार्यम् % ऋते देहान् न कल्पते ॥ BVaky_2.423 // तथा पदानां सर्वेषां $ पृथगर्थनिवेशिनाम् & वाक्येभ्यः प्रविभक्तानाम् % अर्थवत्ता न विद्यते ॥ BVaky_2.424 // संसर्गरूपं संसृष्टेष्व् $ अर्थवस्तुषु गृह्यते & नात्रोपाख्यायते तत्त्वम् % अपदार्थस्य दर्शनात् ॥ BVaky_2.425 // दर्शनस्यापि यत् सत्यं $ न तथा दर्शनं स्थितम् & वस्तु संसर्गरूपेण % तद् अरूपं निरूप्यते ॥ BVaky_2.426 // अस्तित्वेनानुषक्तो वा $ निवृत्त्यात्मनि वा स्थितः & अर्थो ऽभिधीयते यस्माद् % अतो वाक्यं प्रयुज्यते ॥ BVaky_2.427 // क्रियानुषङ्गेण विना $ न पदार्थः प्रतीयते & सत्यो वा विपरीतो वा % व्यवहारे न सो ऽस्त्य् अतः ॥ BVaky_2.428 // सद् इत्य् एतत् तु यद् वाक्यं $ तद् अभूद् अस्ति नेति वा & क्रियाभिधानसंबन्धम् % अन्तरेण न गम्यते ॥ BVaky_2.429 // आख्यातपदवाच्ये ऽर्थे $ साधनोपनिबन्धने & विना सत्त्वाभिधानेन % नाकाङ्क्षा विनिवर्तते ॥ BVaky_2.430 // प्राधान्यात् तु क्रिया पूर्वम् $ अर्थस्य प्रविभज्यते & साध्यप्रयुक्तान्य् अङ्गानि % फलं तस्य प्रयोजकम् ॥ BVaky_2.431 // प्रयोक्तैवाभिसंधत्ते $ साध्यसाधनरूपताम् & अर्थस्य चाभिसंबन्ध- % कल्पनां प्रसमीहते ॥ BVaky_2.432 // पचिक्रियां करोतीति $ कर्मत्वेनाभिधीयते & पक्तिः करणरूपं तु % साध्यत्वेन प्रतीयते ॥ BVaky_2.433 // यो ऽंशो येनोपकारेण $ प्रयोक्तॄणां विवक्षितः & अर्थस्य सर्वशक्तित्वात् % स तथैव व्यवस्थितः ॥ BVaky_2.434 // आराद्वृत्तिषु संबन्धः $ कदा चिद् अभिधीयते & आश्लिष्टो यो ऽनुपश्लिष्टः % स कदा चित् प्रतीयते ॥ BVaky_2.435 // संसृष्टानां विभक्तत्वं $ संसर्गश् च विवेकिनाम् & नानात्मकानाम् एकत्वं % नानात्वं च विपर्यये ॥ BVaky_2.436 // सर्वात्मकत्वाद् अर्थस्य $ नैरात्म्याद् वा व्यवस्थितम् & अत्यन्तयतशक्तित्वाच् % छब्द एव निबन्धनम् ॥ BVaky_2.437 // वस्तूपलक्षणः शब्दो $ नोपकारस्य वाचकः & न स्वशक्तिः पदार्थानां % संस्प्रष्टुं तेन शक्यते ॥ BVaky_2.438 // संबन्धिधर्मा संयोगः $ स्वशब्देनाभिधीयते & संबन्धः समवायस् तु % संबन्धित्वेन गम्यते ॥ BVaky_2.439 // लक्षणाद् व्यवतिष्ठन्ते $ पदार्था न तु वस्तुतः & उपकारात् स एवार्थः % कथं चिद् अनुगम्यते ॥ BVaky_2.440 // वाक्यार्थो यो ऽभिसंबन्धो $ न तस्यात्मा क्व चित् स्थितः & व्यवहारे पदार्थानां % तम् आत्मानं प्रचक्षते ॥ BVaky_2.441 // पदार्थे समुदाये वा $ समाप्तो नैव वा क्व चित् & पदार्थरूपभेदेन % तस्यात्मा प्रविभज्यते ॥ BVaky_2.442 // अन्वाख्यानाय यो भेदः $ प्रतिपत्तिनिबन्धनम् & साकाङ्क्षावयवं भेदे % तेनान्यद् उपवर्ण्यते ॥ BVaky_2.443 // अनेकशक्तेर् एकस्य $ प्रविभागो ऽनुगम्यते & एकार्थत्वं हि वाक्यस्य % मात्रयापि प्रतीयते ॥ BVaky_2.444 // संप्रत्ययार्थाद् बाह्यो ऽर्थः $ सन्न् असन् वा विभज्यते & बाह्यीकृत्य विभागस् तु % शक्त्यपोद्धारलक्षणः ॥ BVaky_2.445 // प्रत्ययार्थात्मनियताः $ शक्तयो न व्यवस्थिताः & अन्यत्र च ततो रूपं % न तासाम् उपलभ्यते ॥ BVaky_2.446 // बहुश्व् अपि तिङन्तेषु $ साकाङ्क्षेष्व् एकवाक्यता & तिङा तिङ्भ्यो निघातस्य % पर्युदासस् तथार्थवान् ॥ BVaky_2.447 // एकतिङ् यस्य वाक्यं तु $ शास्त्रे नियतलक्षणम् & तस्यातिङ्ग्रहणेनार्थो % वाक्यभेदान् न विद्यते ॥ BVaky_2.448 // तिङन्तान्तरयुक्तेषु $ युक्तयुक्तेषु वा पुनः & मृगः पश्यत यातीति % भेदाभेदौ न तिष्ठतः ॥ BVaky_2.449 // इतिकर्तव्यतार्थस्य $ सामर्थ्याद् यत्र काङ्क्ष्यते & अशब्दलक्षणाकाङ्क्षं % समाप्तार्थं तद् उच्यते ॥ BVaky_2.450 // तत्त्वान्वाख्यानमात्रे तु $ यावान् अर्थो ऽनुषज्यते & विनापि तत्प्रयोगेण % श्रुतेर् वाक्यं समाप्यते ॥ BVaky_2.451 // चिङ्क्रम्यमाणो ऽधीष्वात्र $ जपंश् चङ्क्रमणं कुरु & तादर्थ्यस्याविशेषे ऽपि % शब्दाद् भेदः प्रतीयते ॥ BVaky_2.452 // फलवन्तः क्रियाभेदाः $ क्रियान्तरनिबन्धनाः & असंख्याताः क्रमोद्देशैर् % एकाख्यातनिदर्शिताः ॥ BVaky_2.453 // निवृतभेदा सर्वैव $ क्रियाख्याते ऽभिधीयते & श्रुतेर् अशक्या भेदानां % प्रविभागप्रकल्पना ॥ BVaky_2.454 // अश्वमेधेन यक्ष्यन्ते $ राजानः सत्त्रम् आसते & ब्राह्मणा इति नाख्यात- % रूपाद् भेदः प्रतीयते ॥ BVaky_2.455 // सकृच् छ्रुता सप्तदशस्व् $ अनावृत्तापि या क्रिया & प्रजापत्येषु सामर्थ्यात् % सा भेदं प्रतिपद्यते ॥ BVaky_2.456 // देवदत्तादिषु भुजिः $ प्रत्येकम् अवतिष्ठते & प्रतिस्वतन्त्रं वाक्यं वा % भेदेन प्रतिपद्यते ॥ BVaky_2.457 // उच्चारणे तु वाक्यानाम् $ अन्यद् रूपं न गृह्यते & प्रतिपत्तौ तु भिन्नानाम् % अन्यद् रूपं प्रतीयते ॥ BVaky_2.458 // एकं ग्रहणवाक्यं च $ सामान्येनाभिधीयते & कर्तरीति यथा तच् च % पश्वादिषु विभज्यते ॥ BVaky_2.459 // यदि आकाङ्क्षा निवर्तेत $ तद्भूतस्य सकृच् छ्रुतौ & नैवान्येनाभिसंबन्धं % तद् उपेयात् कथं चन ॥ BVaky_2.460 // एकरूपम् अनेकार्थं $ तस्माद् उपनिबन्धनम् & योनिर् विभागवाक्यानां % तेभ्यो ऽनन्यद् इव स्थितम् ॥ BVaky_2.461 // क्व चित् क्रिया व्यक्तिभागैर् $ उपकारे प्रवर्तते & सामान्यभाग एवास्याः % क्व चिद् अर्थस्य साधकः ॥ BVaky_2.462 // कालभिन्नाश् च ये भेदा $ ये चाप्य् उष्ट्रासिकादिषु & प्रक्रमे जातिभागस्य % शब्दात्मा तैर् न भिद्यते ॥ BVaky_2.463 // एकसंख्येषु भेदेषु $ भिन्ना जात्यादिभिः क्रियाः & भेदेन विनियुज्यन्ते % तच्छब्दस्य सकृच् छ्रुतौ ॥ BVaky_2.464 // अक्षादेषु यथा भिन्ना $ भक्षिभञ्जिदिविक्रियाः & प्रयोगकालाभेदे ऽपि % प्रतिभेदं पृथक् स्थिताः ॥ BVaky_2.465 // अक्षिणां तन्त्रिणां तन्त्रम् $ उपायस् तुल्यरूपता & एषां क्रमो विभक्तानां % तन्निबद्धा सकृच् छ्रुतिः ॥ BVaky_2.466 // द्वाव् अप्य् उपायौ शब्दानां $ प्रयोगे समवस्थितौ & क्रमो वा यौगपद्यं वा % यौ लोको नातिवर्तते ॥ BVaky_2.467 // क्रमे विभज्यते रूपं $ यौगपद्ये न भिद्यते & क्रिया तु यौगपद्ये ऽपि % क्रमरूपानुपातिनी ॥ BVaky_2.468 // भेदसंसर्गशक्ती द्वे $ शब्दाद् भिन्ने इव स्थिते & यौगपद्ये ऽप्य् अनेकेन % प्रयोगे भिद्यते श्रुतिः ॥ BVaky_2.469 // अभिन्नो रूपभेदेन $ य एको ऽर्थो विवक्षितः & तस्यावयवधर्मेण % समुदायो ऽनुगम्यते ॥ BVaky_2.470 // भेदनिर्वचने त्व् अस्य $ प्रत्येदं वा समाप्यते & श्रुतिर् वचनभिन्ना वा % वाक्यभेदे ऽवतिष्ठते ॥ BVaky_2.471 // तत्रैकवचनान्तो वा $ सो ऽक्षशब्दः प्रयुज्यते & प्रत्येकं वा बहुत्वेन % प्रविभागो यथाश्रुति ॥ BVaky_2.472 // द्विष्ठानि यानि वाक्यानि $ तेष्व् अप्य् एकत्वदर्शिनाम् & अनेकशक्तेर् एकस्य % स्वशक्तिः प्रविभज्यते ॥ BVaky_2.473 // अत्यन्तभिन्नयोर् वा स्यात् $ प्रयोगे तन्त्रलक्षणः & उपायस् तत्र संसर्गः % प्रतिपत्तृषु भिद्यते ॥ BVaky_2.474 // भेदेनाधिगतौ पूर्वं $ शब्दौ तुल्यश्रुती पुनः & तन्त्रेण प्रतिपत्तारः % प्रयोक्त्रा प्रतिपादिताः ॥ BVaky_2.475 // एकस्यापि विवक्षायाम् $ अनुनिष्पद्यते परः & विनाभिसंधिना शब्दः % शक्तिरूपः प्रकाशते ॥ BVaky_2.476 // अनेका शक्तिर् एकस्य $ युगपच् छ्रूयते क्व चित् & अग्निः प्रकाशदाहाभ्याम् % एकत्रापि नियुज्यते ॥ BVaky_2.477 // आवृत्तिशक्तिभिन्नार्थे $ वाक्ये सकृद् अपि श्रुते & लिङ्गाद् वा तन्त्रधर्माद् वा % विभागो व्यवतिष्ठते ॥ BVaky_2.478 // संप्रसारणसंज्ञायां $ लिङ्गाभ्यां वर्णवाक्ययोः & प्रविभागस् तथा सूत्र % एकस्मिन्न् एव जायते ॥ BVaky_2.479 // तथा द्विर्वचने ऽचीति $ तन्त्रोपायाद् अलक्षणः & एकशेषेण निर्देशो % भाष्य एव प्रदर्शितः ॥ BVaky_2.480 // प्रायेण संक्षेपरुचीन् $ अल्पविद्यापरिग्रहान् & संप्राप्य वैयाकरणान् % संग्रहे ऽस्तम् उपागते ॥ BVaky_2.481 // कृते ऽथ पातञ्जलिना $ गुरुणा तीर्थदर्शिना & सर्वेसं न्यायबीजानां % महाभाष्ये निबन्धने ॥ BVaky_2.482 // अलब्धगाधे गाम्भीर्याद् $ उत्तान इव सौष्ठवात् & तस्मिन्न् अकृतबुद्धीनाम् % नैवावास्थित निश्चयः ॥ BVaky_2.483 // वैजिसौभवहर्यक्षैः $ शुष्कतर्कानुसारिभिः & आर्षे विप्लाविते ग्रन्थे % संग्रहप्रतिकञ्चुके ॥ BVaky_2.484 // यः पातञ्जलिशिष्येभ्यो $ भ्रष्टो व्याकरणागमः & कालेन दाक्षिणात्येषु % ग्रन्थमात्रो व्यवस्थितः ॥ BVaky_2.485 // पर्वताद् आगमं लब्ध्वा $ भाष्यबीजानुसारिभिः & स नीतो बहुशाखत्वं % चान्द्राचार्यादिभिः पुनः ॥ BVaky_2.486 // न्यायप्रस्थानमार्गांस् तान् $ अभ्यस्य स्वम् च दर्शनम् & प्रणीतो गुरुणास्माकम् % अयम् आगमसंग्रहः ॥ BVaky_2.487 // वर्त्मनाम् अत्र केषाम् चिद् $ वस्तुमात्रम् उदाहृतम् & काण्डे तृतीये न्यक्षेन % भविष्यति विचारणा ॥ BVaky_2.488 // प्रज्ञा विवेकं लभते $ भिन्नैर् आगमदर्शनैः & कियद् वा शक्यम् उन्नेतुं % स्वतर्कम् अनुधावता ॥ BVaky_2.489 // तत् तद् उत्प्रेक्षमाणानां $ पुराणैर् आगमैर् विना & अनुपासितवृद्धानां % विद्या नातिप्रसीदति ॥ BVaky_2.490 // 3,1: जातिसमुद्देश द्विधा कैश् चित् पदं भिन्नं $ चतुर्धा पञ्चधापि वा & अपोद्धृत्यैव वाक्येभ्यः % प्रकृतिप्रत्ययादिवत् ॥ BVaky_3,1.1 // पदार्थानाम् अपोद्धारे $ जातिर् वा द्रव्यम् एव वा & पदार्थौ सर्वशब्दानां % नित्याव् एवोपवर्णितौ ॥ BVaky_3,1.2 // केषां चित् साहचर्येण $ जातिः शक्त्युपलक्षणम् & खदिरादिष्व् अशक्तेषु % शक्तः प्रतिनिधीयते ॥ BVaky_3,1.3 // अस्वातन्त्र्यफलो बन्धिः $ प्रमाणादीव शिष्यते & अतो जात्यभिधाने ऽपि % शक्तिहीनं न गृह्यते ॥ BVaky_3,1.4 // संश्लेषमात्रं बध्नातिर् $ यदि स्यात् तु विवक्षितः & शक्त्याश्रये ततो लिङ्गं % प्रमाणाद्यनुशासनम् ॥ BVaky_3,1.5 // स्वा जातिः प्रथमं शब्दैः $ सर्वैर् एवाभिधीयते & ततो ऽर्थजातिरूपेषु % तदध्यारोपकल्पना ॥ BVaky_3,1.6 // यथा रक्ते गुणे तत्त्वं $ कषाये व्यपदिश्यते & संयोगिसन्निकर्षाच् च % वस्त्रादिष्व् अपि गृह्यते ॥ BVaky_3,1.7 // तथा शब्दार्थसंबन्धाच् $ छब्दे जातिर् अवस्थिता & व्यपदेशे ऽर्थजातीनां % जातिकार्याय कल्पते ॥ BVaky_3,1.8 // जातिशब्दैकशेषे सा $ जातीनां जातिर् इष्यते & शब्दजातय इत्य् अत्र % तज्जातिः शब्दजातिषु ॥ BVaky_3,1.9 // या शब्दजातिः शब्देषु $ शब्देभ्यो भिन्नलक्षणा & जातिः सा शब्दजातित्वम् % अव्यतिक्रम्य वर्तते ॥ BVaky_3,1.10 // अर्थजात्यभिधाने ऽपि $ सर्वे जात्यभिधायिनः & व्यापारलक्षणा यस्मात् % पदार्थाः समवस्थिताः ॥ BVaky_3,1.11 // जातौ पदार्थे जातिर् वा $ विशेषो वापि जातिवत् & शब्दैर् अपेक्ष्यते यस्माद् % अतस् ते जातिवाचिनः ॥ BVaky_3,1.12 // द्रव्यधर्मा पदार्थे तु $ द्रव्ये सर्वो ऽर्थ उच्यते & द्रव्यधर्माश्रयाद् द्रव्यम् % अतः सर्वो ऽर्थ इष्यते ॥ BVaky_3,1.13 // अनुप्रवृत्तिधर्मो वा $ जातिः स्यात् सर्वजातिषु & व्यावृत्तिधर्मसामान्यं % विशेषे जातिर् इष्यते ॥ BVaky_3,1.14 // संयोगिधर्मभेदेन $ देशे च परिकल्पिते & तेषु देशेषु सामान्यम् % आकाशस्यापि विद्यते ॥ BVaky_3,1.15 // अदेशानां घटादीनां $ देशाः संबन्धिनो यथा & आकाशस्याप्य् अदेशस्य % देशाः संबन्धिनस् तथा ॥ BVaky_3,1.16 // भिन्नवस्त्वाश्रया बुद्धिः $ संयोगिष्व् अनुवर्तते & समवायिषु भेदस्य % ग्रहणं विनिवर्तते ॥ BVaky_3,1.17 // अतः संयोगिदेशानां $ गौणत्वं परिकल्प्यते & अविवेकात् प्रदेशेभ्यो % मुख्यत्वं समवायिनाम् ॥ BVaky_3,1.18 // अनुप्रवृत्तिरूपा या $ प्रख्या ताम् आकृतिं विदुः & के चिद् व्यावृत्तिरूपां तु % द्रव्यत्वेन प्रचक्षते ॥ BVaky_3,1.19 // भिन्ना इति परोपाधिर् $ अभिन्ना इति वा पुनः & भावात्मसु प्रपञ्चो ऽयं % संसृष्टेष्व् एव जायते ॥ BVaky_3,1.20 // नैकत्वं नापि नानात्वं $ न सत्त्वम् न च नास्तिता & आत्मतत्त्वेषु भावानाम् % असंसृष्टेषु विद्यते ॥ BVaky_3,1.21 // सर्वशक्त्यात्मभूतत्वं $ एकस्यैवेति निर्णये & भावानाम् आत्मभेदस्य % कल्पना स्याद् अनर्थिका ॥ BVaky_3,1.22 // तस्माद् द्रव्यादयः सर्वाः $ शक्तयो भिन्नलक्षणाः & संसृष्टाः पुरुषार्थस्य % साधिका न तु केवलाः ॥ BVaky_3,1.23 // यथैव चेन्द्रियादीनाम् $ आत्मभूता समग्रता & तथा संबन्धिसंबन्ध- % संसर्गे ऽपि प्रतीयते ॥ BVaky_3,1.24 // न तद् उत्पद्यते किं चिद् $ यस्य जातिर् न विद्यते & आत्माभिव्यक्तये जातिः % कारणानां प्रयोजिका ॥ BVaky_3,1.25 // कारणेषु पदं कृत्वा $ नित्यानित्येषु जातयः & क्व चित् कार्येष्व् अभिव्यक्तिम् % उपयान्ति पुनः पुनः ॥ BVaky_3,1.26 // निर्वर्त्त्यमानं यत् कर्म $ जातिस् तत्रापि साधनम् & स्वाश्रयस्याभिनिष्पत्त्यै % सा क्रियाणां प्रयोजिका ॥ BVaky_3,1.27 // विधौ वा प्रतिषेधे वा $ ब्राह्मणत्वादि साधनम् & व्यक्त्याश्रितास्रिता जातेः % संख्याजातिर् विशेषिका ॥ BVaky_3,1.28 // यथा जलादिभिर् व्यक्तं $ मुखम् एवाभिधीयते & तथा द्रव्यैर् अभिव्यक्ता % जातिर् एवाभिधीयते ॥ BVaky_3,1.29 // यथेन्द्रियगतो भेद $ इन्द्रियग्रहणाद् ऋते & इन्द्रियार्थेष्व् अदृश्यो ऽपि % ज्ञानभेदाय कल्पते ॥ BVaky_3,1.30 // तथात्मरूपग्रहणात् $ केषां चिद् व्यक्तयो विना & सामान्यज्ञानभेदानाम् % उपयान्ति निमित्तताम् ॥ BVaky_3,1.31 // सत्यासत्यौ तु यौ भागौ $ प्रतिभावं व्यवस्थितौ & सत्यं यत् तत्र सा जातिर् % असत्या व्यक्तयः स्मृताः ॥ BVaky_3,1.32 // संबन्धिभेदात् सत्तैव $ भिद्यमाना गवादिषु & जातिर् इत्य् उच्यते तस्यां % सर्वे शब्दा व्यवस्थिताः ॥ BVaky_3,1.33 // तां प्रातिपदिकार्थं च $ धात्वर्थं च प्रचक्षते & सा नित्या सा महान् आत्मा % ताम् आहुस् त्वतलादयः ॥ BVaky_3,1.34 // प्राप्तक्रमा विशेषेषु $ क्रिया सैवाभिधीयते & क्रमरूपस्य संहारे % तत् सत्त्वम् इति कथ्यते ॥ BVaky_3,1.35 // सैव भावविकारेषु $ षड् अवस्थाः प्रपद्यते & क्रमेण शक्तिभिः स्वाभिर् % एवं प्रत्यवभासते ॥ BVaky_3,1.36 // आत्मभूतः क्रमो ऽप्य् अस्या $ यत्रेदं कालदर्शनम् & पौर्वापर्यादिरूपेण % प्रविभक्तम् इव स्थितम् ॥ BVaky_3,1.37 // तिरोभावाभ्युपगमे $ भावानां सैव नास्तिता & लब्धक्रमे तिरोभावे % नश्यतीति प्रतीयते ॥ BVaky_3,1.38 // पूर्वस्मात् प्रच्युता धर्माद् $ अप्राप्ता चोत्तरं पदम् & तदन्तराले भेदानाम् % आश्रयाज् जन्म कथ्यते ॥ BVaky_3,1.39 // आश्रयः स्वात्ममात्रा वा $ भावा वा व्यतिरेकिनः & स्वशक्तयो वा सत्ताया % भेददर्शनहेतवः ॥ BVaky_3,1.40 // पृथिव्यादिष्व् अभिव्यक्तौ $ न संस्थानम् अपेक्षते & अनुच्छिन्नाश्रयाज् जातिर् % अनित्ये ऽप्य् आश्रये स्थिता ॥ BVaky_3,1.41 // अनुच्छेद्याश्रयाम् एके $ सर्वां जातिं प्रचक्षते & न यौगपद्यं प्रलये % सर्वस्येति व्यवस्थिताः ॥ BVaky_3,1.42 // प्रकृतौ प्रविलीनेषु $ भेदेष्व् एकत्वदर्शिनाम् & द्रव्यसत्त्वं प्रपद्यन्ते % स्वाश्रया एव जातयः ॥ BVaky_3,1.43 // ब्राह्मणत्वादयो भावाः $ सर्वप्राणिष्व् अवस्थिताः & अभिव्यक्ताः स्वकार्याणां % साधका इत्य् अपि स्मृतिः ॥ BVaky_3,1.44 // चित्रादिष्व् अप्य् अभिव्यक्तिर् $ जातीनां कैश्चिद् इष्यते & प्राण्याश्रितास् तु ताः प्राप्तौ % निमित्तं पुण्यपापयोः ॥ BVaky_3,1.45 // ज्ञानं त्व् अस्मद् विशिष्टानां $ तासु सर्वेन्द्रियम् विदुः & आभ्यासान् मणिरूप्यादि- % विशेषेष्व् इव तद्विदाम् ॥ BVaky_3,1.46 // जात्युत्पलादिगन्धादौ $ भेदतत्त्वं यद् आश्रितम् & तद् भावप्रत्ययैर् लोके % 'नित्यत्वान् नाभिधीयते ॥ BVaky_3,1.47 // अस्वशब्दाभिधानास् तु $ नरसिंहादिजातयः & सरूपावयवेवान्या % तासु श्रुतिर् अवस्थिता ॥ BVaky_3,1.48 // जात्यवस्थापरिच्छेदे $ संख्या संख्यात्वम् एव वा & विप्रकर्षे ऽपि संसर्गाद् % उपकाराय कल्पते ॥ BVaky_3,1.49 // लक्षणा शब्दसंस्कारे $ व्यापारः कार्यसिद्धये & संख्याकर्मादिशक्तीनां % श्रुतिसाम्ये ऽपि दृश्यते ॥ BVaky_3,1.50 // न विना संख्यया कश् चित् $ सत्त्वभूतो ऽर्थ उच्यते & अतः सर्वस्य निर्देशे % संख्या स्याद् अविवक्षिता ॥ BVaky_3,1.51 // एकत्वं वा बहुत्वं वा $ केषां चिद् अविवक्षितम् & तद् धि जात्यभिधानाय % द्वित्वं तु स्याद् विवक्षितम् ॥ BVaky_3,1.52 // यद्य् एतौ व्याधितौ स्यातां $ देयं स्याद् इदम् औषधम् & इत्य् एवं लक्षणे ऽर्थस्य % द्वित्वं स्याद् अविवक्षितम् ॥ BVaky_3,1.53 // एकादिशब्दवाच्यायाः $ कर्मस्व् अङ्गत्वम् इष्यते & संख्यायाः खनति द्वाभ्याम् % इति रूपाद् धि साश्रिता ॥ BVaky_3,1.54 // यजेत पशुनेत्य् अत्र $ संस्कारस्यापि संभवे & यथा जातिस् तथैकत्वं % साधनत्वेन गम्यते ॥ BVaky_3,1.55 // लिङ्गात् तु स्यात् द्वितीयादेस् $ तद् एकत्वं विवक्षितम् & एकार्थविषयत्वे च % तल् लिङ्गं जातिसंख्ययोः ॥ BVaky_3,1.56 // अन्यत्राविहितस्यैव $ स विधिः प्रथमं पशोः & क्रियायाम् अङ्गभावश् च % तत् त्व् एतस्माद् विवक्षितम् ॥ BVaky_3,1.57 // ग्रहास् त्व् अन्यत्र विहिता $ भिन्नसंख्याः पृथक् पृथक् & प्राजापत्या नवेत्य् एवम्- % आदिभेदसमन्विताः ॥ BVaky_3,1.58 // अङ्गत्वेन प्रतीतानां $ संमार्गे त्व् अङ्गिनां पुनः & निर्देशं प्रति या संख्या % सा कथं स्याद् विवक्षिता ॥ BVaky_3,1.59 // नान्यत्र विधिर् अस्तीति $ संस्कारो नापि चाङ्गिता & हेतुः संख्याविवक्षाया % यत्नात् सा हि विवक्षिता ॥ BVaky_3,1.60 // संमार्जने विशेषश् च $ न ग्रहे क्व चिद् आश्रितः & विहितास् ते च संस्कार्याः % सर्वेषाम् आश्रयस् ततः ॥ BVaky_3,1.61 // प्रत्याश्रयं समाप्तायां $ जाताव् एकेन चेत् क्रिया & पशुना न प्रकल्पेत % तत् स्याद् एव प्रकल्पनम् ॥ BVaky_3,1.62 // एकेन च प्रसिद्धायां $ क्रियायां यदि संभवात् & पश्वन्तरम् उपादेयम् % उपादानम् अनर्थकम् ॥ BVaky_3,1.63 // यथैवाहितगर्भायां $ गर्भाधानाम् अनर्थकम् & तथैकेन प्रसिद्धायां % पश्वन्तरम् अनर्थकम् ॥ BVaky_3,1.64 // तावतार्थस्य सिद्धत्वाद् $ एकत्वस्याव्यतिक्रमम् & के चिद् इच्छन्ति न त्व् अत्र % संख्याङ्गत्वेन गृह्यते ॥ BVaky_3,1.65 // द्वितीयादि तु यल् लिङ्गम् $ उक्तन्यायानुवादि तत् & न संख्या साधनत्वेन % जातिवत् तेन गम्यते ॥ BVaky_3,1.66 // अन्वयव्यतिरेकाभ्यां $ संख्याभ्युपगमे सति & युक्तं यत् साधनत्वं स्यान् % न त्व् अन्यार्थोपलक्षणं ॥ BVaky_3,1.67 // साधनत्वे पदार्थस्य $ सामर्थ्यं न प्रहीयते & संख्याव्यापारधर्मो ऽतस् % तेन लिङ्गेन गम्यते ॥ BVaky_3,1.68 // अपूर्वस्य विधेयत्वात् $ प्राधान्यम् अवसीयते & विहितस्य परार्थत्वाच् % छेशभावः प्रतीयते ॥ BVaky_3,1.69 // संमार्गस्य विधेयत्वात् $ अन्यत्र विहिते ग्रहे & विधिवाक्ये श्रुता संख्या % लक्षणायां न बाध्यते ॥ BVaky_3,1.70 // विधिवाक्यान्तरे संख्या $ पशोर् नास्ति विरोधिनी & तस्मात् सगुण एवासौ % सहैकत्वेन गम्यते ॥ BVaky_3,1.71 // निर्ज्ञातद्रव्यसंबन्धे $ यः कर्मण्य् उपदिश्यते & गुनस् तेनार्थिता तस्य % द्रव्येणेव प्रतीयते ॥ BVaky_3,1.72 // कश्चिद् एव गुणो द्रव्ये $ यथा सामर्थ्यलक्षणः & आधारो ऽपि गुणस्यैवं % प्राप्तः सामर्थ्यलक्षणः ॥ BVaky_3,1.73 // तयोस् तु पृथगर्थित्वे $ संबन्धो यः प्रतीयते & न तस्मिन्न् उपघातो ऽस्ति % कल्प्यम् अन्यन् न चाश्रुतम् ॥ BVaky_3,1.74 // क्रियया यो ऽभिसंबन्धः $ स श्रुतिप्रापितस् तयोः & आश्रयाश्रयिणोर् वाक्यान् % नियमस् त्व् अवतिष्ठते ॥ BVaky_3,1.75 // तत्र द्रव्यगुणाभावे $ प्रत्येकं स्याद् विकल्पनम् & श्रुतिप्राप्तो हि संबन्धो % बलवान् वाक्यलक्षणात् ॥ BVaky_3,1.76 // यदा तु जातिः शक्तिर् वा $ क्रियां प्रत्य् उपदिश्यते & सामर्थ्यात् संनिधीयेते % तत्र द्रव्यगुणौ तदा ॥ BVaky_3,1.77 // जातीनां च गुणानां च $ तुल्ये ऽङ्गत्वे क्रियां प्रति & गुणाः प्रतिनिधीयन्ते % छागादीनां न जातयः ॥ BVaky_3,1.78 // व्यक्तिशक्तेः समासन्ना $ जातयो न तथा गुणाः & साक्षाद् द्रव्यं क्रियायोगि % गुणस् तस्माद् विकल्पते ॥ BVaky_3,1.79 // साम्येनान्यतराभावे $ विकल्पः कैश्चिद् इष्यते & अतद्गुणो ऽतश् छागः स्यान् % मेषो वा तद्गुणो भवेत् ॥ BVaky_3,1.80 // जातेर् आश्रितसंख्यायाः $ प्रवृत्तिर् उपलभ्यते & संख्याविशेषम् उत्सृज्य % क्वचित् सैव प्रवर्तते ॥ BVaky_3,1.81 // पराङ्गभूतं सामान्यं $ युज्यते द्रव्यसंख्यया & स्वार्थं प्रवर्तमानं तु % न संख्याम् अवलम्बते ॥ BVaky_3,1.82 // यजेत पशुनेत्य् अत्र $ यज्यर्थायां पशुश्रुतौ & कृतार्थैकेन पशुना % प्रधानं भवति क्रिया ॥ BVaky_3,1.83 // यावतां संभवो यस्य $ स कुर्यात् तावतां यदि & आलम्भनं गुणैस् तेन % प्रधानं स्यात् प्रयोजितम् ॥ BVaky_3,1.84 // संमृज्यमानतन्त्रे तु $ ग्रहे यत्र क्रियाश्रुतिः & संख्याविशेषग्रहणं % नैव तत्राद्रियामहे ॥ BVaky_3,1.85 // शिष्यमाणपरे वाक्ये $ यद् एकग्रहणं कृतम् & शेषे विशिष्टसंख्ये ऽपि % व्यक्तं तल् लिङ्गदर्शनम् ॥ BVaky_3,1.86 // समासप्रत्ययविधौ $ यथा निपतिता श्रुतिः & गुणानां परतन्त्राणां % न्यायेनैवोपपद्यते ॥ BVaky_3,1.87 // गुणे ऽपि नाङ्गीक्रियते $ प्रधानान्तरसिद्धये & संख्या कर्ता तथा कर्मण्य् % अविशिष्टः प्रतीयते ॥ BVaky_3,1.88 // यस्यान्यस्य प्रसक्तस्य $ नियमार्था पुनः श्रुतिः & निवृत्तौ चरितार्थत्वात् % संख्या तत्राविवक्षिता ॥ BVaky_3,1.89 // सरूपसमुदायात् तु $ विभक्तिर् या विधीयते & एकस् तत्रार्थवान् सिद्धः % समुदायस्य वाचकः ॥ BVaky_3,1.90 // प्रत्ययस्य प्रधानस्य $ समासस्यापि वा विधौ & सिद्धः संख्याविवक्षायां % सर्वथानुग्रहो गुणे ॥ BVaky_3,1.91 // अभेदरूपं सादृश्यम् $ आत्मभूताश् च शक्तयः & जातिपर्यायवाचित्वम् % एषाम् अप्य् उपवर्ण्यते ॥ BVaky_3,1.92 // दण्डोपादित्सया दण्डं $ यद्य् अपि प्रतिपद्यते & न तस्माद् एव सामर्थ्यात् % स दण्डीति प्रतीयते ॥ BVaky_3,1.93 // नेच्छानिमित्ताद् इच्छावान् $ इति ज्ञानम् प्रवर्तते & तस्मात् सत्य् अपि सामर्थ्ये % बुद्धिर् अर्थान्तराश्रया ॥ BVaky_3,1.94 // स्वभावो व्यपदेश्यो वा $ सामर्थ्यं वावतिष्ठते & सर्वस्यान्ते यतस् तस्माद् % व्यवहारो न कल्पते ॥ BVaky_3,1.95 // यदा भेदान् परित्यज्य $ बुद्ध्यैक इव गृह्यते & व्यक्त्यात्मैव तदा तत्र % बुद्धिर् एका प्रवर्तते ॥ BVaky_3,1.96 // भेदरूपैर् अनुस्यूतं $ यदैकम् इव मन्यते & समूहावग्रहा बुद्धिर् % बहुभ्यो जायते तदा ॥ BVaky_3,1.97 // *यदा सहविवक्षायाम् $ एकबुद्धिनिबन्धनः & बद्धावयवविच्छेदः % समुदायो ऽभिधीयते ॥ BVaky_3,1.98 *// *प्रतिक्रियं समाप्तत्वाद् $ एको भेदसमन्वितः & द्वन्द्वे द्वित्वादिभेदेन % तदासाव् उपगम्यते ॥ BVaky_3,1.99 *// सकृत्प्रवृत्ताव् एकत्वम् $ आवृत्तौ सदृशात्मताम् & भिन्नात्मकानां व्यक्तीनां % भेदापोहात् प्रपद्यते ॥ BVaky_3,1.100 // अनुप्रवृत्तेति यथा- $ भिन्ना बुद्धिः प्रतीयते & अर्थो व्यावृत्तरूपो ऽपि % तथा तत्त्वेन गृह्यते ॥ BVaky_3,1.101 // सरूपाणां च सर्वेषां $ न भेदोपनिपातिनः & विद्यन्ते वाचकाः शब्दा % नापि भेदो ऽवधार्यते ॥ BVaky_3,1.102 // ज्ञानशब्दार्थविषया $ विशेषा ये व्यवस्थिताः & तेषां दुरवधारत्वाज् % ज्ञानाद्येकत्वदर्शनम् ॥ BVaky_3,1.103 // ज्ञानेष्व् अपि यथार्थेषु $ तथा सर्वेषु जातयः & संसर्गदर्शने सन्ति % ताश् चार्थस्य प्रसाधिकाः ॥ BVaky_3,1.104 // ज्ञेयस्थम् एव सामान्यं $ ज्ञानानाम् उपकारकम् & न जातु ज्ञेयवज् ज्ञानं % पररूपेण रूप्यते ॥ BVaky_3,1.105 // यथा ज्योतिः प्रकाशेन $ नान्येनाभिप्रकाश्यते & ज्ञानाकारस् तथान्येन % न ज्ञानेनोपगृह्यते ॥ BVaky_3,1.106 // *न चात्मसमवेतस्य $ सामान्यस्यावधारणे & ज्ञानशक्तिः समर्था स्याज् % ज्ञातस्यान्यस्य वस्तुनः ॥ BVaky_3,1.107 *// *अयौगपद्ये ज्ञानानाम् $ अस्येत्य् अग्रहणं न च & यथोपलब्धि स्मरणम् % उपलब्धे च जायते ॥ BVaky_3,1.108 *// घटज्ञानम् इति ज्ञानं $ घटज्ञानविलक्षणम् & घट इत्य् अपि यज् ज्ञानं % विषयोपनिपाति तत् ॥ BVaky_3,1.109 // यतो विषयरूपेण $ ज्ञानरूपं न गृह्यते & अर्थरूपविविक्तं च % स्वरूपं नावधार्यते ॥ BVaky_3,1.110 // 3,2: द्रव्यसमुद्देशः आत्मा वस्तु स्वभावश् च $ शरीरं तत्त्वम् इत्य् अपि & द्रव्यम् इत्य् अस्य पर्यायास् % तच् च नित्यम् इति स्मृतम् ॥ BVaky_3,2.1 // सत्यं वस्तु तदाकारैर् $ असत्यैर् अवधार्यते & असत्योपाधिभिः शब्दैः % सत्यम् एवाभिधीयते ॥ BVaky_3,2.2 // अध्रुवेण निमित्तेन $ देवदत्तगृहं यथा & गृहीतं गृहशब्देन % शुद्धम् एवाभिधीयते ॥ BVaky_3,2.3 // सुवर्णादि यथा युक्तम् $ स्वैर् आकारैर् अपायिभिः & रुचकाद्यभिधानानां % शुद्धम् एवैति वाच्यताम् ॥ BVaky_3,2.4 // आकारैश् च व्यवच्छेदात् $ सार्वार्थ्यम् अवरुध्यते & यथैव चक्षुरादीनां % सामर्थ्यं नालिकादिभिः ॥ BVaky_3,2.5 // तेष्व् आकारेषु यः शब्दस् $ तथाभूतेषु वर्तते & तत्त्वात्मकत्वात् तेनापि % नित्यम् एवाभिधीयते ॥ BVaky_3,2.6 // न तत्त्वातत्त्वयोर् भेद $ इति वृद्धेभ्य आगमः & अतत्त्वम् इति मन्यन्ते % तत्त्वम् एवाविचारितम् ॥ BVaky_3,2.7 // विकल्परूपं भजते $ तत्त्वम् एवाविकल्पितम् & न चात्र कालभेदो ऽस्ति % कालभेदश् चगृह्यते ॥ BVaky_3,2.8 // यथा विषयधर्माणां $ ज्ञाने ऽत्यन्तम् असंभवः & तदात्मेव च तत् सिद्धम् % अत्यन्तम् अतदात्मकम् ॥ BVaky_3,2.9 // तथा विकाररूपाणां $ तत्त्वे ऽत्यन्तम् असंभवः & तदात्मेव च तत् तत्त्वम् % अत्यम्न्तम् अतदात्मकम् ॥ BVaky_3,2.10 // सत्यम् आकृतिसंहारे $ यद् अन्ते व्यवतिष्ठते & तन् नित्यं शब्दवाच्यं तच् % छब्दात् तच् च न भिद्यते ॥ BVaky_3,2.11 // न तद् अस्ति न तन् नास्ति $ न तद् एकं न तत् पृथक् & न संसृष्टं विभक्तं वा % विकृतं न च नान्यथा ॥ BVaky_3,2.12 // तन् नास्ति विद्यते तच् च $ तद् एकं तत् पृथक् पृथक् & संसृष्टं च विभक्तं च % विकृतं तत् तद् अन्यथा ॥ BVaky_3,2.13 // तस्य शब्दार्थसंबन्ध- $ रूपम् एकस्य दृश्यते & तद् दृश्यं दर्शनं द्रष्टा % दर्शने च प्रयोजनम् ॥ BVaky_3,2.14 // विकारापगमे सत्यं $ सुवर्णं कुण्डले यथा & विकारापगमे सत्यां % तथाहुः प्रकृतिं पराम् ॥ BVaky_3,2.15 // वाच्या सा सर्वशब्दानां $ शब्दाश् च न पृथक् ततः & अपृथक्त्वे च संबन्धस् % तयोर् नानात्मनोर् इव ॥ BVaky_3,2.16 // आत्मा परः प्रियो द्वेष्यो $ वक्ता वाच्यं प्रयोजनम् & विरुद्धानि यथैकस्य % स्वप्ने रूपाणि चेतसः ॥ BVaky_3,2.17 // अजन्मनि तथा नित्ये $ पौर्वापर्यविवर्जिते & तत्त्वे जन्मादिरूपत्वं % विरुद्धम् उपलभ्यते ॥ BVaky_3,2.18 // 3.3: संबन्धसमुद्देश ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः $ स्वरूपं च प्रतीयते & शब्दैर् उच्चरितैस् तेषां % संबन्धः समवस्थितः ॥ BVaky_3,3.1 // प्रतिपत्तुर् भवत्य् अर्थे $ ज्ञाने वा संशयः क्वचित् & स्वरूपेषूपलभ्येषु % व्यभिचारो न विद्यते ॥ BVaky_3,3.2 // अस्यायं वाचको वाच्य $ इति षष्ठ्या प्रतीयते & योगः शब्दार्थयोस् तत्त्वम् % अप्य् अतो व्यपदिश्यते ॥ BVaky_3,3.3 // नाभिधानं स्वधर्मेण $ संबन्धस्यास्ति वाचकम् & अत्यन्तपरतन्त्रत्वाद् % रूपं नास्यापदिश्यते ॥ BVaky_3,3.4 // उपकारात् स यत्रास्ति $ धर्मस् तत्रानुगम्यते & शक्तीनाम् अपि सा शक्तिर् % गुणानाम् अप्य् असौ गुणः ॥ BVaky_3,3.5 // तद्धर्मणोस् तु ताच्छब्द्यं $ संयोगसमवाययोः & तयोर् अप्य् उपकारार्था % नियतास् तदुपाधयः ॥ BVaky_3,3.6 // का चिद् एव हि सावस्था $ कार्यप्रसवसूचिता & कस्य चित् केन चिद् यस्यां % संयोग उपजायते ॥ BVaky_3,3.7 // निरात्मकानाम् उत्पत्तौ $ नियमः क्वचिद् एव यः & तेनैवाव्यपवर्गश् च % प्राप्तभेदे स यत्कृतः ॥ BVaky_3,3.8 // आत्मान्तरस्य येनात्मा $ तदात्मेवावधार्यते & यतश् चैकत्वनानात्वं % तत्त्वं नाध्यवसीयते ॥ BVaky_3,3.9 // तां शक्तिं समवायाख्यां $ शक्तीनाम् उपकारिणीम् & हेदाभेदाव् अतिक्रान्ताम् % अन्यथैव व्यवस्थिताम् ॥ BVaky_3,3.10 // धर्मं सर्वपदार्थानाम् $ अतीतः सर्वलक्षणः & अनुगृह्णाति संबन्ध % इति पूर्वेभ्य आगमः ॥ BVaky_3,3.11 // पदार्थीकृत एवान्यैः $ सर्वत्राभ्युपगम्यते & संबन्धस् तेन शब्दार्थः % प्रविभक्तुं न शक्यते ॥ BVaky_3,3.12 // समवायात् स्व आधारः $ स्वा च जातिः प्रतीयते & एकार्थसमवायात् तु % गुणाः स्वाधार एव ये ॥ BVaky_3,3.13 // द्रव्यत्वसत्तासंयोगाः $ स्वान्याधारोपबन्धनाः & तत्प्रदेशविभागाश् च % गुणा द्वित्वादयश् च ये ॥ BVaky_3,3.14 // के चित् स्वाश्रयसंयुक्ताः $ के चित् तत्समवायिनः & संयुक्तसमवेतेषु % समवेतास् तथापरे ॥ BVaky_3,3.15 // स्वाश्रयेण तु संयुक्तैः $ संयुक्तं विभु गम्यते & समवायस्य संबन्धो % नापरस् तत्र दृश्यते ॥ BVaky_3,3.16 // संबन्धस्याविशिष्टत्वान् $ न चात्र नियमो भवेत् & तस्माच्छब्दार्थयोर् नैवं % संबन्धः परिकल्प्यते ॥ BVaky_3,3.17 // अदृष्टवृत्तिलाभेन $ यथा संयोग आत्मनः & क्व चित् स्वस्वामियोगाख्यो % 'भेदे ऽन्यत्रापि स क्रमः ॥ BVaky_3,3.18 // प्राप्तिं तु समवायाख्यां $ वाच्यधर्मातिवर्तिनीम् & प्रयोक्ता प्रतिपत्ता वा % न शब्दैर् अनुगच्छति ॥ BVaky_3,3.19 // अवाच्यम् इति यद् वाच्यं $ तद् अवाच्यतया यदा & वाच्यम् इत्यवसीयेत % वाच्यम् एव तदा भवेत् ॥ BVaky_3,3.20 // अथाप्य् अवाच्यम् इत्य् एवं, $ न तद् वाच्यं प्रतीयते & विवक्षितास्य यावस्था % सैव नाध्यवसीयते ॥ BVaky_3,3.21 // तथान्यथा सर्वथा च $ यस्यावाच्यत्वम् उच्यते & तत्रापि नैव सावस्था % तैः शब्दैः प्रतिषिध्यते ॥ BVaky_3,3.22 // न हि संशयरूपे ऽर्थे $ शेषत्वेन व्यवस्थिते & अव्युदासे स्वरूपस्य % संशयो ऽन्यः प्रवर्तते ॥ BVaky_3,3.23 // यदा च निर्णयज्ञाने $ निर्णयत्वेन निर्णयः & प्रक्रम्यते तदा ज्ञानं % स्वधर्मे नावतिष्ठते ॥ BVaky_3,3.24 // सर्वं मिथ्या ब्रवीमीति $ नैतद् वाक्यं विवक्ष्यते & तस्य मिथ्याभिधाने हि % प्रक्रान्तो ऽर्थो न गम्यते ॥ BVaky_3,3.25 // न च वाचकरूपेण $ प्रवृत्तस्यास्ति वाच्यता & प्रतिपाद्यं न तत् तत्र % येनान्यत् प्रतिपाद्यते ॥ BVaky_3,3.26 // असाधिका प्रतिज्ञेति $ नेयम् एवाभिधीयते & यथा, तथास्य धर्मो ऽपि % नात्र कश्चित् प्रतीयते ॥ BVaky_3,3.27 // व्यापारस्यापरो यस्मान् $ न व्यापारो ऽस्ति कश्चन & विरोधम् अनवस्थां वा % तस्मात् सर्वत्र नाश्रयेत् ॥ BVaky_3,3.28 // इन्द्रियाणां स्वविषयेष्व् $ अनादिर् योग्यता यथा & अनादिर् अर्थैः शब्दानां % संबन्धो योग्यता तथा ॥ BVaky_3,3.29 // असाधुर् अनुमानेन $ वाचकः कैश्चिद् इष्यते & वाचकत्वाविशेषे वा % नियमः पुण्यपापयोः ॥ BVaky_3,3.30 // संबन्धशब्दे संबन्धो $ योग्यताञ्ं प्रति योग्यता & समयाद् योग्यतासंविन् % मातापुत्रादियोगवत् ॥ BVaky_3,3.31 // शब्दः कारणम् अर्थस्य $ स हि तेनोपजन्यते & तथा च बुद्धिविषयाद् % अर्थाच् छब्दः प्रतीयते ॥ BVaky_3,3.32 // भोजनाद्य् अपि मन्यन्ते $ बुद्ध्यर्थे यद् असंभवि & बुद्ध्यर्थाद् एव बुद्ध्यर्थे % जाते तद् अपि दृश्यते ॥ BVaky_3,3.33 // अनित्येष्व् अपि नित्यत्वम् $ अभिधेयात्मना स्थितम् & अनित्यत्वं स्वशक्तिर् वा % सा च नित्यान् न भिद्यते ॥ BVaky_3,3.34 // शब्देनार्थस्य संस्कारो $ दृष्टादृष्टप्रयोजनः & क्रियते सो ऽभिसंबन्धम् % अन्तरेण कथं भवेत् ॥ BVaky_3,3.35 // नावश्यम् अभिधेयेषु $ संस्कारः स तथाविधः & दृस्यते न च संबन्धस् % तथाभूतो विवक्षितः ॥ BVaky_3,3.36 // सति प्रत्ययहेतुत्वं $ संबन्ध उपपद्यते & शब्दस्यार्थे यतस् तत्र % संबन्धो ऽस्तीति गम्यते ॥ BVaky_3,3.37 // नित्ये ऽनित्ये ऽपि वाप्य् अर्थे $ पुरुषेण कथंचन & संबन्धो ऽकृतसंबन्धैः % शब्दैः कर्तुं न शक्यते ॥ BVaky_3,3.38 // व्यपदेशे पदार्थानाम् $ अन्या सत्तौपचारिकी & सर्वावस्थासु सर्वेषाम् % आत्मरूपस्य दर्शिका ॥ BVaky_3,3.39 // स्फटिकादि यथा द्रव्यं $ भिन्नरूपैर् उपाश्रयैः & स्वशक्तियोगात् संबन्धं % ताद्रूप्येणेव गच्छति ॥ BVaky_3,3.40 // तद्वच् छब्दो ऽपि सत्तायाम् $ अस्यां पूर्वं व्यवस्थितः & धर्मैर् उपैति संबन्धम् % अविरोधिविरोधिभिः ॥ BVaky_3,3.41 // एवं च प्रतिषेध्येषु $ प्रतिषेधप्रकॢप्तये & आश्रितेषूपचारेण % प्रतिषेधः प्रवर्तते ॥ BVaky_3,3.42 // आत्मलाभस्य जन्माख्या $ सता लभ्यं च लभ्यते & यदि सज् जायते कस्माद् % अथासज् जायते कथम् ॥ BVaky_3,3.43 // सतो हि गन्तुर् गमनं, $ सति गम्ये प्रवर्तते & गन्तृवच् चेन् न जन्मार्थो, % न चेत् तद्वन् न जायते ॥ BVaky_3,3.44 // उपचर्य तु कर्तारम् $ अभिधानप्रवृत्तये & पुनश् च कर्मभावेन % तां क्रियां च तदाश्रयाम् ॥ BVaky_3,3.45 // अथोपचारसत्तैवं $ विधेयस् तत्र लादयः & जन्मना तु विरोधित्वान् % मुख्या सत्ता न विद्यते ॥ BVaky_3,3.46 // आत्मानम् आत्मना बिभ्रद् $ अस्तीति व्यपदिश्यते & अन्तर्भावाच् च तेनासौ % कर्मणा न सकर्मकः ॥ BVaky_3,3.47 // प्राक् च सत्ताभिसंबन्धान् $ मुख्या सत्ता कथं भवेत् & असंश् च नास्तेः कर्ता स्याद् % उपचारस् तु पूर्ववत् ॥ BVaky_3,3.48 // तस्माद् भिन्नेषु धर्मेषु $ विरोधिष्व् अविरोधिनीम् & विरोधिख्यापनायैव % शब्दैस् तैस् तैर् उपाश्रिताम् ॥ BVaky_3,3.49 // अभिन्नकालाम् अर्थेषु $ भिन्नकालेष्व् अवस्थिताम् & प्रवृत्तिहेतुं सर्वेषां % शब्दानाम् औपचारिकीम् ॥ BVaky_3,3.50 // एतां सत्तां पदार्थो हि $ न कश् चिद् अतिवर्तते & सा च संप्रतिसत्तायाः % पृथग् भाश्ये निदर्शिता ॥ BVaky_3,3.51 // प्रदेशस्यैकदेशं वा $ परतो वा निरूपणम् & विपर्ययम् अभावं वा % व्यवहारो ऽनुवर्तते ॥ BVaky_3,3.52 // यथेन्द्रियस्य वैगुण्यान् $ मात्राध्यारोपवान् इव & जायते प्रत्ययो ऽर्थेभ्यस् % तथैवोद्देशजा मतिः ॥ BVaky_3,3.53 // अकृत्स्नविषयाभासं $ शब्दः प्रत्ययम् आश्रितः & अर्थम् आहान्यरूपेण % स्वरूपेणानिरूपितम् ॥ BVaky_3,3.54 // रूपणव्यपदेशाभ्यां $ लौकिके वर्त्मनि स्थितौ & ज्ञानं प्रत्य् अभिलापं च % सदृशौ बालपण्डितौ ॥ BVaky_3,3.55 // सर्वार्थरूपता शुद्धिर् $ ज्ञानस्य निरुपाश्रया & ततो ऽप्य् अस्य परां शुद्धिम् % एके प्राहुर् अरूपिकाम् ॥ BVaky_3,3.56 // उपप्लवो हि ज्ञानस्य $ बाह्याकारानुपातिता & कालुष्यम् इव तत् तस्य % संसर्गे व्यतिभेदजम् ॥ BVaky_3,3.57 // यथा च ज्ञानम् आलेखाद् $ अशुद्धौ व्यवतिष्ठते & तथोपाश्रयवान् अर्थः % स्वरूपाद् विप्रकृष्यते ॥ BVaky_3,3.58 // एवम् अर्थस्य शब्दस्य $ ज्ञानस्य च विपर्यये & भावाभावाव् अभेदेन % व्यवहारानुपातिनौ ॥ BVaky_3,3.59 // यथा भावम् उपाश्रित्य $ तदभावो ऽनुगम्यते & तथाभावम् उपाश्रित्य % तद्भावो ऽप्य् अनुगम्यते ॥ BVaky_3,3.60 // नाभावो जायते भावो $ नैति भावो ऽनुपाख्यताम् & एकस्माद् आत्मनो ऽनन्यौ % भावाभावौ विकल्पितौ ॥ BVaky_3,3.61 // अभावस्यानुपाख्यत्वात् $ कारणं न प्रसाधकम् & सोपाख्यस्य तु भावस्य % कारणं किं करिश्यति ॥ BVaky_3,3.62 // तस्मात् सर्वम् अभावो वा $ भावो वा सर्वम् इष्यते & न त्व् अवस्थान्तरं किं चिद् % एकस्मात् सत्यतः स्थितम् ॥ BVaky_3,3.63 // तस्मान् नाभावम् इच्छन्ति $ ये लोके भाववादिनः & अभाववादिनो वापि % न भावं तत्त्वलक्षणम् ॥ BVaky_3,3.64 // अद्वये चैव सर्वस्मिन् $ स्वभावाद् एकलक्षणे & परिकल्पेषु मर्यादा % विचित्रैवोपलभ्यते ॥ BVaky_3,3.65 // चतस्रो हि यथावस्था $ निरुपाख्ये प्रकल्पिताः & एवं द्वैविध्यम् अप्य् एतद् % भावाभावव्यपाश्रयम् ॥ BVaky_3,3.66 // अविरोधी विरोधी वा $ सन्न् असन् वापि युक्तितः & क्रमवान् अक्रमो वापि % नाभाव उपपद्यते ॥ BVaky_3,3.67 // अविरोधी विरोधी वा $ सन्न् असन् वापि तत्त्वतः & क्रमवान् अक्रमो वापि % तेन भावो न विद्यते ॥ BVaky_3,3.68 // अभावे त्रिषु कालेषु $ न भेदस्यास्ति संभवः & तस्मिन्न् असति भावे ऽपि % त्रैकाल्यं नावतिष्ठते ॥ BVaky_3,3.69 // आत्मतत्त्वपरित्यागः $ परतो नोपपद्यते & आत्मतत्त्वं तु परतः % स्वतो वा नोपकल्पते ॥ BVaky_3,3.70 // तत्त्वे विरोधो नानात्व $ उपकारो न कश् चन & तत्त्वान्यत्वपरित्यागे % व्यवहारो निवर्तते ॥ BVaky_3,3.71 // यत्र द्रष्टा च दृश्यं च $ दर्शनं चाविकल्पितम् & तस्यैवार्थस्य सत्यत्वं % श्रितास् त्रय्यन्तवेदिनः ॥ BVaky_3,3.72 // सामान्यं वा विशेषं वा $ यस्माद् आहुर् विशेषवत् & शब्दास् तस्माद् असत्येषु % भेदेष्व् एव व्यवस्थिताः ॥ BVaky_3,3.73 // न ह्य् अभावस्य सद्भावे $ भावस्यात्मा प्रहीयते & न चाभावस्य नास्तित्वे % भावस्यात्मा प्रसूयते ॥ BVaky_3,3.74 // न शाबलेयस्यास्तित्वं $ बाहुलेयस्य बाधकम् & न शाबलेयो नास्तीति % बाहुलेयः प्रकल्पते ॥ BVaky_3,3.75 // अभावो यदि वस्तु स्यात् $ तत्रेयं स्यात् विचारणा & ततश् च तदभावे ऽपि % स्याद् विचार्यम् इदं पुनः ॥ BVaky_3,3.76 // अवस्तु स्याद् अतीतं यद् $ व्यवहारस्य गोचरम् & तत्र वस्तुगतो भेदो % न निर्वचनम् अर्हति ॥ BVaky_3,3.77 // अपदे ऽर्थे पदन्यासः $ कारणस्य न विद्यते & अथ च प्रागसद्भावः % कारणे सति दृष्यते ॥ BVaky_3,3.78 // का तस्य प्रागवस्थेति $ वस्त्वाश्रितम् इदं पुनः & प्राग् अवस्थेति न ह्य् एतद् % द्वयम् अप्य् अस्त्य् अवस्तुनि ॥ BVaky_3,3.79 // न चोर्ध्वम् अस्ति नास्तीति $ वचनायानिबन्धनम् & अलं स्याद् अपदस्थानम् % एतद् वाचः प्रचक्षते ॥ BVaky_3,3.80 // अत्यद्भुता त्व् इयं वृत्तिर् $ यद् अभागं यद् अक्रमम् & भावानां प्राग् अभूतानाम् % आत्मतत्त्वं प्रकाशते ॥ BVaky_3,3.81 // विकल्पोत्थापितेनैव $ सर्वो भावेन लौकिकः & मुख्येनेव पदार्थेन % व्यवहारो विधीयते ॥ BVaky_3,3.82 // भावशक्तिम् अतश् चैनां $ मन्यन्ते नित्यवादिनः & भावम् एव क्रमम् प्राहुर् % न भावाद् अपरः क्रमः ॥ BVaky_3,3.83 // क्रमान् न यौगपद्यस्य $ कश् चिद् भेदो ऽस्ति तत्त्वतः & यथैव भावान् नाभावः % कश् चिद् अन्यो ऽवसीयते ॥ BVaky_3,3.84 // कालस्याप्य् अपरं कालं $ निर्दिशन्त्य् एव लौकिकाः & न च निर्देशमात्रेण % व्यतिरेको ऽनुगम्यते ॥ BVaky_3,3.85 // आधारं कल्पयन् बुद्ध्या $ नाभावे व्यवतिष्ठते & अवस्तुष्व् अपि नोत्प्रेक्षा % कस्य चित् प्रतिबध्यते ॥ BVaky_3,3.86 // तस्माच् छक्तिविभागेन $ नित्यः सदसदात्मकः & एको ऽर्थः शब्दवाच्यत्वे % बहुरूपः प्रकाशते ॥ BVaky_3,3.87 // व्यवहारश् च लोकस्य $ पदार्थैः परिकल्पितैः & शास्त्रे पदार्थः कार्यार्थं % लौकिकः प्रविभज्यते ॥ BVaky_3,3.88 // 3,4: भूयोद्रव्यसमुद्देशः संसर्गरूपात् संभूताः $ संविद्रूपाद् अपोद्धृताः & शास्त्रे विभक्ता वाक्यार्थात् % प्रकृतिप्रत्ययार्थवत् ॥ BVaky_3,4.1 // निमित्तभूताः साधुत्वे $ शास्त्राद् अनुमितात्मकाः & के चित् पदार्था वक्ष्यन्ते % संक्शेपेण यथागमम् ॥ BVaky_3,4.2 // वस्तूपलक्षणं यत्र $ सर्वनाम प्रयुज्यते & द्रव्यम् इत्य् उच्यते सो ऽर्तो % भेद्यत्वेन विवक्शितः ॥ BVaky_3,4.3 // 3,5: गुणसमुदेश संसर्गि भेदकं यद् यत् $ सव्यापारं प्रतीयते & गुणत्वं परतन्त्रत्वात् % तस्य शास्त्र उदाहृतम् ॥ BVaky_3,5.1 // द्रव्यस्याव्यपदेशस्य $ य उपादीयते गुणः & भेदको व्यपदेशाय % तत्प्रकर्षो ऽभिधीयते ॥ BVaky_3,5.2 // सर्वस्यैव प्रधानस्य $ न विना भेदहेतुना & प्रकर्षो विद्यते नापि % 'शब्दस्योपैति वाच्यताम् ॥ BVaky_3,5.3 // विद्यमानाः प्रधानेषु $ न सर्वे भेदहेतवः & विशेषशब्दैर् उच्यन्ते % व्यावृत्तार्थाभिधायिभिः ॥ BVaky_3,5.4 // वस्तूपलक्षणे तत्र $ विशेषो व्यापृतो यदि & प्रकर्षो नियमाभावात् % स्याद् अविज्ञातहेतुकः ॥ BVaky_3,5.5 // सर्वं च सर्वतो ऽवश्यं $ नियमेन प्रकृष्यते & संसर्गिणा निमित्तेन % निकृष्टेनाधिकेन वा ॥ BVaky_3,5.6 // नापेक्षते निमित्तं च $ प्रकर्षे व्यापृतं यदि & द्रव्यस्य स्याद् उपादानं % प्रकर्षं प्रत्य् अनर्थकं ॥ BVaky_3,5.7 // सव्यापारो गुणस् तस्मात् $ स्वप्रकर्षनिबन्धनः & द्रव्यात्मानं भिनत्त्य् एव % स्वप्रकर्षं निवेशयन् ॥ BVaky_3,5.8 // अरूपं पररूपेण $ द्रव्यम् आख्यायते यथा & अप्रकर्षं प्रकर्षेण % गुणस्याविश्यते तथा ॥ BVaky_3,5.9 // 3,6: दिक्समुद्देश दिक् साधनम् क्रिया काल $ इति वस्त्वभिधायिनः & शक्तिरूपे पदार्थानाम् % अत्यन्तम् अनवस्थिताः ॥ BVaky_3,6.1 // व्यतिरेकस्य यो हेतुर् $ अवधिप्रतिपाद्ययोः & ऋज्व् इत्य् एवम् यतो ऽन्येन % विना बुद्धिः प्रवर्तते ॥ BVaky_3,6.2 // कर्मनो जातिभेदानाम् $ अभिव्यक्तिर् यदाश्रया & सा स्वैर् उपाधिभिर् भिन्ना % शक्तिर् दिग् इति कथ्यते ॥ BVaky_3,6.3 // परापरत्वे मूर्तिनां $ देशभेदनिबन्धने & तत एव प्रकल्पेते % क्रमरूपे तु कालतः ॥ BVaky_3,6.4 // आकाशस्य प्रदेशेन $ भागैश् चान्यैः पृथक् पृथक् & सा संयोगविभागानाम् % उपाधित्वाय कल्पते ॥ BVaky_3,6.5 // दिशो व्यवस्था देशानां $ दिग्व्यवस्था न विद्यते & शक्तयः खलु भावानाम् % उपकारप्रभाविताः ॥ BVaky_3,6.6 // प्रत्यस्तरूपा भावेषु $ दिक् पूर्वेत्य् अभिधीयते & पूर्वबुद्धिर् यतो दिक् सा % समाख्यामात्रम् अन्यथा ॥ BVaky_3,6.7 // स्वाङ्गाद् व्यवस्था या लोके $ न तस्याम् नियता दिशः & प्रत्यङ्मुखस्य यत् पश्चात् % तत् पुरस्ताद् विपर्यये ॥ BVaky_3,6.8 // देशव्यवस्थानियमो $ दिक्षु न व्यवतिष्ठते & रूढम् अप्य् अपरत्वेन % पूर्वम् इत्य् अभिधीयते ॥ BVaky_3,6.9 // अतो भाषितपुंस्कत्वात् $ पुंवद्भावो न सिध्यति & अस्मिन्न् अर्थे न शब्देन % प्रसवः क्व चिद् उच्यते ॥ BVaky_3,6.10 // दिक्शक्तेर् अभिधाने तु $ नियतं दिशि दर्शनम् & पूर्वादिनां यथा षष्टेर् % जीवितस्यावधारणे ॥ BVaky_3,6.11 // छायाभाभ्यां नगादीनाम् $ भागभेदः प्रकल्पते & अतद्धर्मसु भावेषु % भागभेदो न कल्पते ॥ BVaky_3,6.12 // परमाणोर् अभागस्य $ दिशा भागो विधीयते & भागप्रकल्पनाशक्तिं % प्रथमां तां प्रचक्षते ॥ BVaky_3,6.13 // अदेशाश् चाप्य् अभागाश् च $ निष्क्रमा निरुपाश्रयाः & भावाः संसर्गिरूपात् तु % शक्तिभेदः प्रकल्पते ॥ BVaky_3,6.14 // निर्भागात्मकता तुल्या $ परमाणोर् घटस्य च & भागः शक्त्यन्तरं तत्र % परिमाणं च यत् तयोः ॥ BVaky_3,6.15 // यतः प्रकल्पते भेदो $ भेदस् तत्रापि दृश्यते & अदृष्टोपरतिं भेदम् % अतो ऽयुक्ततरं विदुः ॥ BVaky_3,6.16 // सर्वत्र तस्य कार्यस्य $ दर्शनाद् विभुर् इष्यते & विभुत्वम् एतद् एवाहुर् % अन्यः कायवतां विधिः ॥ BVaky_3,6.17 // चैतन्यवत् स्थिता लोके $ दिक्कालपरिकल्पना & प्रकृतिं प्राणिनां तां हि % को ऽन्यथा स्थापयिष्यति ॥ BVaky_3,6.18 // संकरो व्यवहाराणां $ प्रकृतेः स्याद् विपर्यये & तस्मात् त्यजन्न् इमान् भावान् % पुनर् एवावलम्बते ॥ BVaky_3,6.19 // तस्यास् तु शक्तेः पूर्वादि- $ भेदो भावान्तराश्रयः & भिन्ना दिक् तेन भेदेन % भेदायैवोपकल्पते ॥ BVaky_3,6.20 // अवधित्वेन चापेक्षा- $ योगे दिग्लक्षणो विधिः & पूर्वम् अस्येति षष्ठ्य् एव % दृष्टा धर्मान्तराश्रये ॥ BVaky_3,6.21 // पूर्वादिनां विपर्यासो $ 'दृष्टश् चावध्यसंकरे & ऋज्व् एतद् अस्येत्य् एतच् च % लिङ्गं न व्यतिकीर्यते ॥ BVaky_3,6.22 // अन्तःकरणधर्मो वा $ बहिर् एवं प्रकाशते & अस्यां त्व् अन्तर्बहिर्भावः % प्रक्रियायां न विद्यते ॥ BVaky_3,6.23 // एकत्वम् आसां शक्तीनां $ नानात्वं वेति कल्पने & अवस्तुपतिते ज्ञात्वा % सत्यतो न परामृशेत् ॥ BVaky_3,6.24 // विकल्पातीततत्त्वेषु $ संकेतोपनिबन्धनाः & भावेषु व्यवहारा ये % लोकस् तत्रानुगम्यते ॥ BVaky_3,6.25 // नैकत्वम् अस्त्य् अनानात्वं $ विनैकत्वेन नेतरत् & परमार्थे तयोर् एष % भेदो ऽत्यन्तं न विद्यते ॥ BVaky_3,6.26 // न शक्तीनां तथा भेदो $ यथा शक्तिमताम् स्थितिः & न च लौकिकम् एकत्वं % तासाम् आत्मसु विद्यते ॥ BVaky_3,6.27 // नैकत्वं व्यवतिष्ठेत $ नानात्वं चेन् न कल्पयेत् & नानात्वं चावहीयेत % यद्य् एकत्वं न कल्पयेत् ॥ BVaky_3,6.28 // 3,7: साधनसमुद्देश स्वाश्रये समवेतानां $ तद्वद् एवाश्रयान्तरे & क्रियाणाम् अभिनिष्पत्तौ % सामर्थ्यं साधनं विदुः ॥ BVaky_3,7.1 // शक्तिमात्रासमूहस्य $ विश्वस्यानेकधर्मणः & सर्वदा सर्वथा भावात् % क्व चित् किं चिद् विवक्ष्यते ॥ BVaky_3,7.2 // साधनव्यवहारश् च $ बुद्ध्यवस्थानिबन्धनः & सन्न् असन् वार्थरूपेषु % भेदो बुद्ध्या प्रकल्प्यते ॥ BVaky_3,7.3 // बुद्ध्या समीहितैकत्वान् $ पञ्चालान् कुरुभिर् यदा & पुनर् विभजते वक्ता % तदापायः प्रतीयते ॥ BVaky_3,7.4 // शब्दोपहितरूपांश् च $ बुद्धेर् विषयतां गतान् & प्रत्यक्षम् इव कंसादीन् % साधनत्वेन मन्यते ॥ BVaky_3,7.5 // बुद्धिप्रवृत्तिरूपं च $ समारोप्याभिधातृभिः & अर्थेषु शक्तिभेदानां % क्रियते परिकल्पना ॥ BVaky_3,7.6 // व्यक्तौ पदार्थे शब्दादेर् $ जन्यमानस्य कर्मणः & साधनत्वं तथा सिद्धं % बुद्धिरूपप्रकल्पितम् ॥ BVaky_3,7.7 // स्वतन्त्रपरतन्त्रत्वे $ क्रमरूपं च दर्शितम् & निरीहेष्व् अपि भावेषु % कल्पनोपनिबन्धनम् ॥ BVaky_3,7.8 // शक्तयः शक्तिमन्तश् च $ सर्वे संसर्गवादिनाम् & भावास् तेष्व् अस्वशब्देषु % साधनत्वं निरूप्यते ॥ BVaky_3,7.9 // घटस्य दृशिकर्मत्वे $ महत्त्वादीनि साधनम् & रूपस्य दृशिकर्मत्वे % रूपत्वादीनि साधनम् ॥ BVaky_3,7.10 // स्वैः सामान्यविशेषैश् च $ शक्तिमन्तो रसादयः & नियतग्रहणा लोके % शक्तयस् तास् तथाश्रयैः ॥ BVaky_3,7.11 // इन्द्रियार्थमनःकर्तृ- $ संबन्धः साधनं क्व चित् & यद् यदा यदनुग्राहि % तत् तदा तत्र साधनम् ॥ BVaky_3,7.12 // स्वशब्दैर् अभिधाने तु $ स धर्मो नाभिधीयते & विभक्त्यादिभिर् एवासाव् % उपकारः प्रतीयते ॥ BVaky_3,7.13 // निमित्तभावो भावानाम् $ उपकारार्थम् आश्रितः & नतिर् आवर्जनेत्य् एवं % सिद्धः साधनम् इष्यते ॥ BVaky_3,7.14 // स तेभ्यो व्यतिरिक्तो वा $ तेषाम् आत्मैव वा तथा & व्यतिरेकम् उपाश्रित्य % साधनत्वेन कल्प्यते ॥ BVaky_3,7.15 // संदर्शनं प्रार्थनायां $ व्यवसाये त्व् अनन्तरा & व्यवसायस् तथारम्भे % साधनत्वाय कल्पते ॥ BVaky_3,7.16 // पूर्वस्मिन् या क्रिया सैव $ परस्मिन् साधनं मता & संदर्शने तु चैतन्यं % विशिष्टं साधनं विदुः ॥ BVaky_3,7.17 // निष्पत्तिमात्रे कर्तृत्वं $ सर्वत्रैवास्ति कारके & व्यापारभेदापेक्षायां % करणत्वादिसंभवः ॥ BVaky_3,7.18 // पुत्रस्य जन्मनि यथा $ पित्रोः कर्तृत्वम् उच्यते & अयम् अस्याम् इयं त्व् अस्माद् % इति भेदो विवक्षया ॥ BVaky_3,7.19 // गुणक्रियाणां कर्तारः $ कर्त्रा न्यक्कृतशक्तयः & न्यक्तायाम् अपि संपूर्णैः % स्वैर् व्यापारैः समन्विताः ॥ BVaky_3,7.20 // करणत्वादिभिर् ज्ञाताः $ क्रियाभेदानुपातिभिः & स्वातन्त्र्यम् उत्तरं लब्ध्वा % प्रधाने यान्ति कर्तृताम् ॥ BVaky_3,7.21 // यथा राज्ञा नियुक्तेषु $ योद्धृत्वं योद्धृषु स्थितम् & तेषु वृत्तौ तु लभते % राजा जयपराजयौ ॥ BVaky_3,7.22 // तथा कर्त्रा नियुक्तेषु $ सर्वेष्व् एकार्थकारिषु & कर्तृत्वं करणत्वादेर् % उत्तरं न विरुध्यते ॥ BVaky_3,7.23 // अनाश्रिते तु व्यापारे $ निमित्तं हेतुर् इष्यते & आश्रितावधिभावं तु % लक्षणे लक्षणं विदुः ॥ BVaky_3,7.24 // द्रव्यादिविषयो हेतुः $ कारकं नियतक्रियम् & कर्ता कर्त्रन्तरापेक्षः % क्रियायां हेतुर् इष्यते ॥ BVaky_3,7.25 // क्रियायै करणं तस्य $ दृष्टः प्रतिनिधिस् तथा & हेत्वर्था तु क्रिया तस्मान् % न स प्रतिनिधीयते ॥ BVaky_3,7.26 // प्रातिलोम्यानुलोम्याभ्यां $ हेतुर् अर्थस्य साधकः & तादर्थ्यम् आनुलोम्येन % हेतुत्वानुगतं तु तत् ॥ BVaky_3,7.27 // सर्वत्र सहजा शक्तिर् $ यावद्द्रव्यम् अवस्थिता & क्रियाकाले त्व् अभिव्यक्तेर् % आश्रयाद् उपकारिणी ॥ BVaky_3,7.28 // कुड्यस्यावरणे शक्तिर् $ अस्यादीनां विदारणे & सर्वदा स तु सन् धर्मः % क्रियाकाले निरूप्यते ॥ BVaky_3,7.29 // svà"ngasaüyoginaþ पाशा $ दैत्यानां वारुणा यथा & व्यज्यन्ते विजिगीषूणां % द्रव्याणां शक्तयस् तथा ॥ BVaky_3,7.30 // तैक्ष्ण्यगौरवकाठिन्य- $ संस्थानैः स्वैर् असिर् यदा & छेद्यं प्रति व्याप्रियते % शक्तिमान् गृह्यते तदा ॥ BVaky_3,7.31 // prà"n निमित्तान्तरोद्भूतं $ क्रियायाः कैश् चिद् इष्यते & साधनं सहजं कैश् चित् % क्रियान्यैः पूर्वम् इष्यते ॥ BVaky_3,7.32 // प्रवृत्तिर् एव प्रथमं $ क्व चिद् अप्य् अनपाश्रिता & शक्तीर् एकाधिकरणे % स्रोतोवद् अपकर्षति ॥ BVaky_3,7.33 // अपूर्वं कालशक्तिं वा $ क्रियां वा कालम् एव वा & तम् एवम्लक्सनम् भावम् % के चिद् आहुः कथम् च न ॥ BVaky_3,7.34 // नित्याः षट् शक्तयो ऽअन्येषां $ भेदाभेदसमन्विताः & क्रियासंसिद्धये ऽर्थेषु % जातिवत् समवस्थिताः ॥ BVaky_3,7.35 // द्रव्याकारादिभेदेन $ ताश् चापरिमिता इव & दृश्यन्ते तत्त्वम् आसां तु % षट् शक्तीर् नातिवर्तते ॥ BVaky_3,7.36 // निमित्तभेदाद् एकैव $ भिन्ना शक्तिः प्रतीयते & षोढा कर्तृत्वम् एवाहुस् % तत्प्रवृत्तेर् निबन्धनम् ॥ BVaky_3,7.37 // तत्त्वे वा व्यतिरेके वा $ व्यतिरिक्तं तद् उच्यते & शब्दप्रमाणको लोकः % स शास्त्रेणानुगम्यते ॥ BVaky_3,7.38 // परमार्थे तु नैकत्वं $ पृथक्त्वाद् भिन्नलक्षणम् & पृथक्त्वैकत्वरूपेण % तत्त्वम् एव प्रकाशते ॥ BVaky_3,7.39 // यत् पृथक्त्वम् असंदिग्धं $ तद् एकत्वान् न भिद्यते & यद् एकत्वम् असंदिग्धं % तत् पृथक्त्वान् न भिद्यते ॥ BVaky_3,7.40 // द्यौः क्षमा वायुर् आदित्यः $ सागराः सरितो दिशः & अन्तःकरणतत्त्वस्य % भागा बहिर् अवस्थिताः ॥ BVaky_3,7.41 // कालविच्छेदरूपेण $ तद् एवैकम् अवस्थितम् & स ह्य् अपूर्वापरो भावः % क्रमरूपेण लक्ष्यते ॥ BVaky_3,7.42 // दृष्टो ह्य् अव्यतिरेके ऽपि $ व्यतिरेको ऽन्वये ऽसति & वृक्षाद्यर्थान्वयस् तस्माद् % विभक्त्यर्थो ऽन्य इष्यते ॥ BVaky_3,7.43 // सामान्यं कारकं तस्य $ सप्ताद्या भेदयोनयः & षट् कर्माख्यादिभेदेन % शेषभेदस् तु सप्तमी ॥ BVaky_3,7.44 // [अथ कर्माधिकारः] निर्वर्त्यं च विकार्यं च $ प्राप्यं चेति त्रिधा मतम् & तत्रेप्सिततमं कर्म % चतुर्धान्यत् तु कल्पितम् ॥ BVaky_3,7.45 // औदासीन्येन यत् प्राप्यं $ यच् च कर्तुर् अनीप्सितम् & संज्ञान्तरैर् अनाख्यातं % यद् यच् चाप्य् अन्यपूर्वकम् ॥ BVaky_3,7.46 // सती वाविद्यमाना वा $ प्रकृतिः परिणामिनी & यस्य नाश्रियते तस्य % निर्वर्त्यत्वं प्रचक्षते ॥ BVaky_3,7.47 // प्रकृतेस् तु विवक्षायां $ विकार्यं कैश् चिद् अन्यथा & निर्वर्त्यं च विकार्यं च % कर्म शास्त्रे प्रदर्शितम् ॥ BVaky_3,7.48 // यद् असज् जायते सद् वा $ जन्मना यत् प्रकाश्यते & तन् निर्वर्त्यं विकार्यं च % कर्म द्वेधा व्यवस्थितम् ॥ BVaky_3,7.49 // प्रकृत्युच्छेदसंभूतं $ किं चित् काष्ठादिभस्मवत् & किं चिद् गुणान्तरोत्पत्त्या % सुवर्णादिविकारवत् ॥ BVaky_3,7.50 // क्रियाकृता विशेषाणां $ सिद्धिर् यत्र न गम्यते & दर्शनाद् अनुमानाद् वा % तत् प्राप्यम् इति कथ्यते ॥ BVaky_3,7.51 // विशेषलाभः सर्वत्र $ विद्यते दर्शनादिभिः & केषां चित् तदभिव्यक्ति- % सिद्धिर् दृष्टिविषादिषु ॥ BVaky_3,7.52 // आभासोपगमो व्यक्तिः $ सोढत्वम् इति कर्मणः & विशेषाः प्राप्यमाणस्य % क्रियासिद्धौ व्यवस्थिताः ॥ BVaky_3,7.53 // निर्वर्त्यादिषु तत् पूर्वम् $ अनुभूय स्वतन्त्रताम् & कर्त्रन्तराणां व्यापारे % कर्म संपद्यते ततः ॥ BVaky_3,7.54 // तद्व्यापारविवेके ऽपि $ स्वव्यापारे व्यवस्थितम् & कर्मापदिष्टांल्लभते % क्व चिच् छास्त्राश्रयान् विधीन् ॥ BVaky_3,7.55 // निवृत्तप्रेषणं कर्म $ स्वक्रियावयवे स्थितम् & निवर्तमाने कर्मत्वे % स्वे कर्तृत्वे ऽवतिष्ठते ॥ BVaky_3,7.56 // तानि धात्वन्तराण्य् एव $ पचिसिध्यतिवद् विदुः & भेदे ऽपि तुल्यरूपत्वाद् % एकत्वपरिकल्पना ॥ BVaky_3,7.57 // एकदेशे समूहे च $ व्यापाराणां पचादयः & स्वभावतः प्रवर्तन्ते % तुल्यरूपसमन्विताः ॥ BVaky_3,7.58 // न्यग्भावना न्यग्भवनं $ रुहौ शुद्धे प्रतीयते & न्यग्भावना न्यग्भवनं % ण्यन्ते ऽपि प्रतिपद्यते ॥ BVaky_3,7.59 // अवस्थां पञ्चमीम् आहुर् $ ण्यन्ते तां कर्मकर्तरि & निवृत्तप्रेषणाद् धातोः % प्राकृते ऽर्थे णिज् उच्यते ॥ BVaky_3,7.60 // ब्रवीति पचतेर् अर्थं $ सिध्यतिर् न विना णिचा & स ण्यन्तः पचतेर् अर्थे % प्राकृते व्यवतिष्ठते ॥ BVaky_3,7.61 // केषां चिद् देवदत्तादेर् $ व्यापारो यः सकर्मके & स विना देवदत्तादेः % कटादिषु विवक्ष्यते ॥ BVaky_3,7.62 // निवृत्तप्रेषणं कर्म $ स्वस्य कर्तुः प्रयोजकम् & प्रेषणान्तरसंबन्धे % ण्यन्ते लेनाभिधीयते ॥ BVaky_3,7.63 // सदृशादिषु यत् कर्म- $ कर्तृत्वं प्रतिपद्यते & आपत्त्यापादने तत्र % विषयत्वं प्रति क्रिये ॥ BVaky_3,7.64 // कुतश् चिद् आहृत्य पदम् $ एवं च परिकल्पने & कर्मस्थभावकत्वं स्याद् % दर्शनाद्यभिधायिनाम् ॥ BVaky_3,7.65 // विशेषदर्शनं यत्र $ क्रिया तत्र व्यवस्थिता & क्रियाव्यवस्था त्व् अन्येषां % शब्दैर् एव प्रकाश्यते ॥ BVaky_3,7.66 // कालभावाध्वदेशानाम् $ अन्तर्भूतक्रियान्तरैः & सर्वैर् अकर्मकैर् योगे % कर्मत्वम् उपजायते ॥ BVaky_3,7.67 // आधारत्वम् इव प्राप्तास् $ ते पुनर् द्रव्यकर्मसु & कालादयो भिन्नकक्ष्यं % यान्ति कर्मत्वम् उत्तरम् ॥ BVaky_3,7.68 // अतस् तैः कर्मभिर् धातुर् $ युक्तो ऽद्रव्यैर् अकर्मकः & लस्य कर्मणि भावे च % निमित्तत्वाय कल्पते ॥ BVaky_3,7.69 // सर्वं चाकथितं कर्म $ भिन्नकक्ष्यं प्रतीयते & धात्वर्थोद्देशभेदेन % तन् नेप्सिततमं किल ॥ BVaky_3,7.70 // प्रधानकर्म कथितं $ यत् क्रियायाः प्रयोजकम् & तत्सिद्धये क्रियायुक्तम् % अन्यत् त्व् अकथितं स्मृतम् ॥ BVaky_3,7.71 // दुह्यादिवन् नयत्यादौ $ कर्मत्वम् अकथाश्रयम् & आख्यातानुपयोगे तु % नियमाच् छेष इष्यते ॥ BVaky_3,7.72 // अन्तर्भूतणिजर्थानां $ दुह्यादीनां णिजन्तवत् & सिद्धं पूर्वेण कर्मत्वं % णिजन्तनियमस् तथा ॥ BVaky_3,7.73 // करणस्य स्वकक्ष्यायां $ न प्रकर्षाश्रयो यथा & कर्मणो ऽपि स्वकक्ष्यायां % न स्याद् अतिशयस् तथा ॥ BVaky_3,7.74 // कर्मणस् त्व् आप्तुम् इष्टत्व $ आश्रिते ऽतिशयो यतः & आश्रीयते ततो ऽत्यन्तं % भेदः पूर्वेण कर्मणा ॥ BVaky_3,7.75 // णिजन्ते च यथा कर्ता $ सक्रियः सन् प्रयुज्यते & न दुह्यादौ तथा कर्ता % निष्क्रियो ऽपि प्रयुज्यते ॥ BVaky_3,7.76 // भेदवाक्यं तु यन् ण्यन्ते $ नीदुहिप्रकृतौ च यत् & शब्दान्तरत्वान् नैवास्ति % संस्पर्शस् तस्य धातुना ॥ BVaky_3,7.77 // यथैवैकम् अपादानं $ शास्त्रे भेदेन दर्शितम् & तथैकम् एव कर्मापि % भेदेन प्रतिपादितम् ॥ BVaky_3,7.78 // निर्वर्त्यो वा विकार्यो वा $ प्राप्यो वा साधनाश्रयः & क्रियाणाम् एव साध्यत्वात् % सिद्धरूपो ऽभिधीयते ॥ BVaky_3,7.79 // अहितेषु यथा लौल्यात् $ कर्तुर् इच्छोपजायते & विषादिषु भयादिभ्यस् % तथैवासौ प्रवर्तते ॥ BVaky_3,7.80 // प्रधानेतरयोर् यत्र $ द्रव्यस्य क्रिययोः पृथक् & शक्तिर् गुणाश्रया तत्र % प्रधानम् अनुरुध्यते ॥ BVaky_3,7.81 // प्रधानविषया शक्तिः $ प्रत्ययेनाभिधीयते & यदा गुणे तदा तद्वद् % अनुक्तापि प्रकाशते ॥ BVaky_3,7.82 // पचाव् अनुक्तं यत् कर्म $ क्त्वान्ते भावाभिधायिनि & भुजौ शक्त्यन्तरे ऽप्य् उक्ते % तत् तद्धर्म प्रकाशते ॥ BVaky_3,7.83 // इषेश् च गमिसंस्पर्शाद् $ ग्रामे यो लो विधीयते & तत्रेषिणैव निर्भोगः % क्रियते गमिकर्मणः ॥ BVaky_3,7.84 // पक्त्वा भुज्यत इत्य् अत्र $ केषां चिन् न व्यपेक्षते & ओदनं पचतिः सो ऽसाव् % अनुमानात् प्रतीयते ॥ BVaky_3,7.85 // तथाभिनिविशौ कर्म $ यत् ti"nante ऽभिधीयते & क्त्वान्ते ऽधिकरणत्वे ऽपि % न तत्रेच्छन्ति सप्तमीम् ॥ BVaky_3,7.86 // यन् निर्वृत्ताश्रयं कर्म $ प्राप्तेर् अप्रचितं पुनः & भक्ष्यादिविषयापत्त्या % भिद्यमानं तद् ईप्सितम् ॥ BVaky_3,7.87 // धातोर् अर्थान्तरे वृत्तेर् $ धात्वर्थेनोपसंग्रहात् & प्रसिद्धेर् अविवक्षातः % कर्मणो ऽकर्मिका क्रिया ॥ BVaky_3,7.88 // भेदा य एते चत्वारः $ सामान्येन प्रदर्शिताः & ते निमित्तादिभेदेन % भिद्यन्ते बहुधा पुनः ॥ BVaky_3,7.89 // [इति कर्माधिकारः] [अथ करणाधिकारः] क्रियायाः परिनिष्पत्तिर् $ यद्व्यापाराद् अनन्तरम् & विवक्ष्यते यदा तत्र % करणत्वं तदा स्मृतम् ॥ BVaky_3,7.90 // वस्तुतस् तद् अनिर्देश्यं $ न हि वस्तु व्यवस्थितम् & स्थाल्या पच्यत इत्य् एषा % विवक्षा दृश्यते यतः ॥ BVaky_3,7.91 // करणेषु तु संस्कारम् $ आरभन्ते पुनः पुनः & विनियोगविशेषांश् च % प्रधानस्य प्रसिद्धये ॥ BVaky_3,7.92 // स्वकक्ष्यासु प्रकर्षश् च $ करणानां न विद्यते & आश्रितातिशयत्वं तु % परतस् तत्र लक्षणम् ॥ BVaky_3,7.93 // स्वातन्त्र्ये ऽपि प्रयोक्तार $ आराद् एवोपकुर्वते & करणेन हि सर्वेषां % व्यापारो व्यवधीयते ॥ BVaky_3,7.94 // क्रियासिद्धौ प्रकर्षो ऽयं $ न्यग्भावस् त्व् एव कर्तरि & सिद्धौ सत्यां हि सामान्यं % साधकत्वं प्रकृष्यते ॥ BVaky_3,7.95 // अस्यादीनां तु कर्तृत्वे $ तैक्ष्ण्यादि करणं विदुः & तैक्ष्ण्यादीनां स्वतन्त्रत्वे % द्वेधात्मा व्यवतिष्ठते ॥ BVaky_3,7.96 // आत्मभेदे ऽपि सत्य् एवम् $ एको ऽर्थः स तथा स्थितः & तदाश्रयत्वाद् भेदे ऽपि % कर्तृत्वं बाधकं ततः ॥ BVaky_3,7.97 // यथा च संनिधानेन $ करणत्वं प्रतीयते & तथैवासंनिधाने ऽपि % क्रियासिद्धेः प्रतीयते ॥ BVaky_3,7.98 // स्तोकस्य वाभिनिर्वृत्तेर् $ अनिर्वृत्तेश् च तस्य वा & प्रसिद्धिं करणत्वस्य % स्तोकादीनां प्रचक्षते ॥ BVaky_3,7.99 // धर्माणां तद्वता भेदाद् $ अभेदाच् च विशिष्यते & क्रियावधेर् अवच्छेद- % विशेषाद् भिद्यते यथा ॥ BVaky_3,7.100 // [इति करणाधिकारः] [अथ कर्त्रधिकारः] प्राग् अन्यतः शक्तिलाभान् $ न्यग्भावापादनाद् अपि & तदधीनप्रवृत्तित्वात् % प्रवृत्तानां निवर्तनात् ॥ BVaky_3,7.101 // अदृष्टत्वात् प्रतिनिधेः $ प्रविवेके च दर्शनात् & आराद् अप्य् उपकारित्वे % स्वातन्त्र्यं कर्तुर् उच्यते ॥ BVaky_3,7.102 // धर्मैर् अभ्युदितैः शब्दे $ नियमो न तु वस्तुनि & कर्तृधर्मविवक्षायां % शब्दात् कर्ता प्रतीयते ॥ BVaky_3,7.103 // एकस्य बुद्ध्यवस्थाभिर् $ भेदे च परिकल्पिते & कर्तृत्वं करणत्वं च % कर्मत्वं चोपजायते ॥ BVaky_3,7.104 // उत्पत्तेः प्राग् असद्भावो $ बुद्ध्यवस्थानिबन्धनः & अविशिष्टः सतान्येन % कर्ता भवति जन्मनः ॥ BVaky_3,7.10@ // कारणं कार्यभावेन $ यदा वाव्यवतिष्ठते & कार्यशब्दं तदा लब्ध्वा % कार्यत्वेनोपजायते ॥ BVaky_3,7.106 // यथाहेः कुण्डलीभावो $ व्यग्राणां वा समग्रता & तथैव जन्मरूपत्वं % सताम् एके प्रचक्षते ॥ BVaky_3,7.107 // विभक्तयोनि यत् कार्यं $ कारणेभ्यः प्रवर्तते & स्वा जातिर् व्यक्तिरूपेण % तस्यापि व्यवतिष्ठते ॥ BVaky_3,7.108 // भावेष्व् एव पदन्यासः $ प्रज्ञाया वाच एव वा & नास्तीत्य् अप्य् अपदे नास्ति % न च सद् भिद्यते ततः ॥ BVaky_3,7.109 // बुद्धिशब्दौ प्रवर्तेते $ यथाभूतेषु वस्तुषु & तेषाम् अन्येन तत्त्वेन % व्यवहारो न विद्यते ॥ BVaky_3,7.110 // आकाशस्य यथा भेदश् $ छायायाश् चलनं यथा & जन्मनाशाव् अभेदे ऽपि % तथा कैश् चित् प्रकल्पितौ ॥ BVaky_3,7.111 // यथैवाकाशनास्तित्वम् $ असन् मूर्तिनिरूपितम् & तथैव मूर्तिनास्तित्वम् % असदाकाशनिश्रयम् ॥ BVaky_3,7.112 // यथा तदर्थैर् व्यापारैः $ क्रियात्मा व्यपदिश्यते & अभेदग्रहणाद् एष % कार्यकारणयोः क्रमः ॥ BVaky_3,7.113 // विकारो जन्मनः कर्ता $ प्रकृतिर् वेति संशये & भिद्यते प्रतिपत्तृणां % दर्शनं li"ngadar÷anaiþ // BVaky_3,7.114 // कॢपि संपद्यमाने या $ चतुर्थी सा विकारतः & सुवर्णपिण्डे प्रकृतौ % वचनं कुण्डलाश्रयम् ॥ BVaky_3,7.115 // वाक्ये संपद्यतेः कर्ता $ sa"ngha÷ च्व्यन्तस्य कथ्यते & वृत्तौ सङ्घीभवन्तीति % ब्राह्मणानां स्वतन्त्रता ॥ BVaky_3,7.116 // अत्वं संपद्यते यस् त्वं $ न तस्मिन् युष्मदाश्रया & प्रवृत्तिः पुरुषस्यास्ति % प्राकृतः स विधीयते ॥ BVaky_3,7.117 // पूर्वावस्थाम् अविजहत् $ संस्पृशन् धर्मम् उत्तरम् & संमूर्छित इवार्थात्मा % जायमानो ऽभिधीयते ॥ BVaky_3,7.118 // सव्यापारतरः कश् चित् $ क्व चिद् धर्मः प्रतीयते & संसृज्यन्ते च भावानां % भेदवत्यो ऽपि शक्तयः ॥ BVaky_3,7.119 // विपरीतार्थवृत्तित्वं $ पुरुषस्य विपर्यये & गम्येत साधनं ह्य् अत्र % सव्यापारं प्रतीयते ॥ BVaky_3,7.120 // त्वम् अन्यो भवसीत्य् एषा $ तत्र स्यात् परिकल्पना & राज्ञि भृत्यत्वमापन्ने % यथा तद्वद् गतिर् भवेत् ॥ BVaky_3,7.121 // संभावनात् क्रियासिद्धौ $ कर्तृत्वेन समाश्रितः & क्रियायाम् आत्मसाध्यायां % साधनानां प्रयोजकः ॥ BVaky_3,7.122 // प्रयोगमात्रे न्यग्भावं $ स्वातन्त्र्याद् एव निश्रितः & अविशिष्टो भवत्य् अन्यैः % स्वतन्त्रैर् मुक्तसंशयैः ॥ BVaky_3,7.123 // निमित्तेभ्यः प्रवर्तन्ते $ सर्व एव स्वभूतये & अभिप्रायानुरोधो ऽपि % स्वार्थस्यैव प्रसिद्धये ॥ BVaky_3,7.124 // [इति कर्त्रधिकारः][अथ हेत्वधिकारः] प्रेषणाध्येषणे कुर्वंस् $ तत्समर्थानि चाचरन् & कर्तैव विहितां शास्त्रे % हेतुसंज्ञां प्रपद्यते ॥ BVaky_3,7.125 // द्रव्यमात्रस्य तु प्रैषे $ पृच्छ्यादेर् लोड् विधीयते & सक्रियस्य प्रयोगस् तु % यदा स विषयो णिचः ॥ BVaky_3,7.126 // गुणक्रियायां स्वातन्त्र्यात् $ प्रेषणे कर्मतां गतः & नियमात् कर्मसंज्ञायाः % स्वधर्मेणाभिधीयते ॥ BVaky_3,7.127 // क्रियायाः प्रेरकं कर्म $ हेतुः कर्तुः प्रयोजकः & कर्मार्था च क्रियोत्पत्ति- % संस्कारप्रतिपत्तिभिः ॥ BVaky_3,7.128 // [इति हेत्वधिकारः] [अथ संप्रदानाधिकारः] अनिराकरणात् कर्तुस् $ tyàgà"ngaü कर्मणेप्सितम् & प्रेरणानुमतिभ्यां च % लभते संप्रदानताम् ॥ BVaky_3,7.129 // हेतुत्वे कर्मसंज्ञायां $ शेषत्वे वापि कारकम् & रुच्यर्थादिषु शास्त्रेण % संप्रदानाख्यम् उच्यते ॥ BVaky_3,7.130 // भेदस्य च विवक्षायां $ पूर्वां पूर्वां क्रियां प्रति & parasyà"ngasya कर्मत्वान् % न क्रियाग्रहणं कृतम् ॥ BVaky_3,7.131 // क्रियाणां समुदाये तु $ यदैकत्वं विवक्षितम् & तदा कर्म क्रियायोगात् % स्वाख्ययैवोपचर्यते ॥ BVaky_3,7.132 // भेदाभेदविवक्षा च $ स्वभावेन व्यवस्थिता & तस्माद् गत्यर्थकर्मत्वे % व्यभिचारो न दृश्यते ॥ BVaky_3,7.133 // विकल्पेनैव सर्वत्र $ संज्ञे स्याताम् उभे यदि & आरम्भेण न योगस्य % प्रत्याख्यानं समं भवेत् ॥ BVaky_3,7.134 // त्यागरूपं प्रहातव्ये $ प्राप्ये संसर्गदर्शनम् & आस्थितं कर्म यत् तत्र % द्वैरूप्यं भजते क्रिया ॥ BVaky_3,7.135 // [इति संप्रदानाधिकारः] [अथापादानाधिकारः] निर्दिष्टविषयं किं चिद् $ उपात्तविषयं तथा & अपेक्षितक्रियं चेति % त्रिधापादानम् उच्यते ॥ BVaky_3,7.136 // संयोगभेदाद् भिन्नात्मा $ गमिर् एव भ्रमिर् यथा & ध्रुवावधिर् अपायो ऽपि % समवेतस् तथाध्रुवे ॥ BVaky_3,7.137 // द्रव्यस्वभावो न ध्रौव्यम् $ इति सूत्रे प्रतीयते & अपायविषयं ध्रौव्यं % यत् तु तावद् विवक्षितम् ॥ BVaky_3,7.138 // सरणे देवदत्तस्य $ ध्रौव्यं पाते तु वाजिनः & आविष्टं यद् अपायेन % तस्याध्रौव्यं प्रचक्षते ॥ BVaky_3,7.139 // उभाव् अप्य् अध्रुवौ मेषौ $ यद्य् अप्य् उभयकर्मजे & विभागे प्रविभक्ते तु % क्रिये तत्र विवक्षिते ॥ BVaky_3,7.140 // मेषान्तरक्रियापेक्षम् $ अवधित्वं पृथक् पृथक् & मेषयोः स्वक्रियापेक्षं % कर्तृत्वं च पृथक् पृथक् ॥ BVaky_3,7.141 // अभेदेन क्रियैका तु $ द्विसाध्या चेद् विवक्षिता & मेषाव् अपाये कर्तारौ % यद्य् अन्यो विद्यते ऽवधिः ॥ BVaky_3,7.142 // गतिर् विना त्व् अवधिना $ नापाय इति गम्यते & वृक्षस्य पर्णं पततीत्य् % एवं भाष्ये निदर्शितम् ॥ BVaky_3,7.143 // भेदाभेदौ पृथग्भावः $ स्थितिश् चेति विरोधिनः & युगपन् न विवक्ष्यन्ते % सर्वे धर्मा बलाहके ॥ BVaky_3,7.144 // धनुषा विध्यतीत्य् अत्र $ विनापायविवक्षया & करणत्वं यतो नास्ति % तस्मात् तद् उभयं सह ॥ BVaky_3,7.145 // एकैव वा सती शक्तिर् $ द्विरूपा व्यवतिष्ठते & निमित्तं संज्ञयोस् तत्र % परया बाध्यते ऽपरा ॥ BVaky_3,7.146 // निर्धारणे विभक्ते यो $ भीत्रादीनां च यो विधिः & उपात्तापेक्षितापायः % सो ऽबुधप्रतिपत्तये ॥ BVaky_3,7.147 // [इत्य् अपादानाधिकारः] [अथाधिकरणाधिकारः] कर्तृकर्मव्यवहिताम् $ असाक्षाद् धारयत् क्रियाम् & उपकुर्वत् क्रियासिद्धौ % शास्त्रे ऽधिकरणं स्मृतम् ॥ BVaky_3,7.148 // उपश्लेषस्य चाभेदस् $ तिलाकाशकटादिषु & उपकारास् तु भिद्यन्ते % संयोगिसमवायिनाम् ॥ BVaky_3,7.149 // अविनाशो गुरुत्वस्य $ प्रतिबन्धे स्वतन्त्रता & दिग्विशेषाद् अवच्छेद % इत्याद्या भेदहेतवः ॥ BVaky_3,7.150 // आकाशम् एव केषां चिद् $ देशभेदप्रकल्पनात् & आधारशक्तिः प्रथमा % सर्वसंयोगिनां मता ॥ BVaky_3,7.151 // इदम् अत्रेति भावानाम् $ अभावान् न प्रकल्पते & व्यपदेशस् तम् आकाश- % निमित्तं संप्रचक्षते ॥ BVaky_3,7.152 // कालात् क्रिया विभज्यन्त $ आकाशात् सर्वमूर्तयः & एतावांश् चैव भेदो ऽयम् % अभेदोपनिबन्धनः ॥ BVaky_3,7.153 // यद्य् अप्य् उपवसिर् देश- $ विशेषम् अनुरुध्यते & शब्दप्रवृत्तिधर्मात् तु % कालम् एवावलम्बते ॥ BVaky_3,7.154 // वसताव् अप्रयुक्ते ऽपि $ देशो ऽधिकरणं ततः & अप्रयुक्तं त्रिरात्रादि % कर्म चोपवसौ स्मृतम् ॥ BVaky_3,7.155 // [इत्य् अधिकरणाधिकारः] [अथ शेषाधिकारः] संबन्धः कारकेभ्यो ऽन्यः $ क्रियाकारकपूर्वकः & श्रुतायाम् अश्रुतायां वा % क्रियायां सो ऽभिधीयते ॥ BVaky_3,7.156 // द्विष्ठो ऽप्य् असौ परार्थत्वाद् $ गुणेषु व्यतिरिच्यते & तत्राभिधीयमानः सन् % प्रधाने ऽप्य् उपयुज्यते ॥ BVaky_3,7.157 // निमित्तनियमः शब्दात् $ संबन्धस्य न गृह्यते & कर्मप्रवचनीयैस् तु % स विशेषो ऽवरुध्यते ॥ BVaky_3,7.158 // साधनैर् व्यपदिष्टे च $ श्रूयमाणक्रिये पुनः & प्रोक्ता प्रतिपदं षष्ठी % समासस्य निवृत्तये ॥ BVaky_3,7.159 // निष्ठायां कर्मविषया $ षष्थी च प्रतिषिध्यते & शेषलक्षणया षष्ठ्या % समासस्तत्र नेष्यते ॥ BVaky_3,7.160 // अन्येन व्यपदिष्टस्य $ यस्यान्यत्रोपजायते & व्यतिरेकः स धर्मौ द्वौ % लभते विषयान्तरे ॥ BVaky_3,7.161 // प्राधान्यं स्वगुणे लब्ध्वा $ प्रधाने याति शेषताम् & सहयोगे स्वयोगे ऽतः % प्रधानत्वं न हीयते ॥ BVaky_3,7.162 // [इति शेषाधिकारः] सिद्धस्याभिमुखीभाव- $ मात्रं संबोधनं विदुः & प्राप्ताभिमुख्यो ह्य् अर्थात्मा % क्रियासु विनियुज्यते ॥ BVaky_3,7.163 // संबोधनं न वाक्यार्थ $ इति पूर्वेभ्य आगमः & उद्देशेन विभक्त्यर्था % वाक्यार्थात् समपोद्धृताः ॥ BVaky_3,7.164 // विभक्त्यर्थे ऽव्ययीभाव- $ वचनाद् अवसीयताम् & अन्यो द्रव्याद् विभक्त्यर्थः % सो ऽव्ययेनाभिधीयते ॥ BVaky_3,7.165 // द्रव्यं तु यद् यथाभूतं $ तद् अत्यन्तं तथा भवेत् & क्रियायोगे ऽपि तस्यासौ % द्रव्यात्मा नापहीयते ॥ BVaky_3,7.166 // तस्माद् यत् करणं द्रव्यं $ तत् कर्म न पुनर् भवेत् & सर्वस्य वान्यथाभावस् % तस्य द्रव्यात्मनो भवेत् ॥ BVaky_3,7.167 // 3,8: क्रियासमुद्देश यावत् सिद्धम् असिद्धं वा $ साध्यत्वेनाभिधीयते & आश्रितक्रमरूपत्वात् % तत् क्रियेति प्रतियते ॥ BVaky_3,8.1 // कार्यकारणभावेन $ ध्वनतीत्य् आश्रितक्रमः & ध्वनिः क्रमनिवृत्तौ तु % ध्वनिर् इत्य् एव कथ्यते ॥ BVaky_3,8.2 // श्वेते श्वेतत इत्य् एतच् $ छ्वेतत्वेन प्रकाशते & आश्रितक्रमरूपत्वाद् % अभिधानं प्रवर्तते ॥ BVaky_3,8.3 // गुणभूतैर् अवयवैः $ समूहः क्रमजन्मनाम् & बुद्ध्या प्रकल्पिताभेदः % क्रियेति व्यपदिश्यते ॥ BVaky_3,8.4 // समूहः स तत्बाभूतः $ प्रतिभेदम् समूहिसु & समाप्यते ततो भेदे % कालभेदस्य संभवः ॥ BVaky_3,8.5 // क्रमात् सदसतां तेषाम् $ आत्मानो न समूहिनाम् & सद्वस्तुविषयैर् यान्ति % संबन्धं चक्षुरादिभिः ॥ BVaky_3,8.6 // यथा गौर् इति सम्घातः $ सर्वो नेन्द्रियगोचरः & भागशस् तूपलब्धस्य % बुद्धौ रूपं निरूप्यते ॥ BVaky_3,8.7 // इन्द्रियैर् अन्यथाप्राप्तौ $ भेदाम्शोपनिपातिभिः & अलातचक्रवद् रूपं % क्रियाणां परिकल्प्यते ॥ BVaky_3,8.8 // यथा च भागाः पचतेर् $ उदकासेचनादयः & उदकासेचनादिनां % ज्ञेया भागास् तथापरे ॥ BVaky_3,8.9 // यश् चापकर्षपर्यन्तम् $ अनुप्राप्तः प्रतीयते & तत्रैकस्मिन् क्रियाशब्दः % केवले न प्रयुज्यते ॥ BVaky_3,8.10 // पूर्वोत्तरैस् तथा भागैः $ समवस्थापितक्रमः & एकः सो ऽप्य् असदध्यासाद् % आख्यातैर् अभिधीयते ॥ BVaky_3,8.11 // कालानुपाति यद् रूपं $ तद् अस्तीत्य् अनुगम्यते & परितस् तु परिच्छिन्नं % भाव इत्य् एव कथ्यते ॥ BVaky_3,8.12 // व्यवहारस्य सिद्धत्वान् $ न चेयं गुणकल्पना & उपचारो हि मुख्यस्य % संभवाद् अवतिष्ठते ॥ BVaky_3,8.13 // आहितोत्तरशक्तित्वात् $ प्रत्येकं वा समूहिनः & अनेकरूपा लक्ष्यन्ते % क्रमवन्त इवाक्रमाः ॥ BVaky_3,8.14 // अनन्तरं फलं यस्याः $ कल्पते ताम् क्रियाम् विदुः & प्रधानभूतां तादर्थ्याद् % अन्यासां तु तदाख्यता ॥ BVaky_3,8.15 // *क्रियाप्रवृत्तौ यो हेतुस् $ तदर्थं यद् विचेष्टितम् & अनपेक्ष्य प्रयुञ्जीत % गच्छतीत्य् अवधारयन् ॥ BVaky_3,8.16 *// सत्सु प्रत्ययरूपो ऽसौ $ भावो यावन् न जायते & तावत् परेषां रूपेण % साध्यः सन्न् अभिधीयते ॥ BVaky_3,8.17 // सिद्धे तु साधनाकाङ्क्षा $ कृतार्थत्वान् निवर्तते & न क्रियावाचिनां तस्मात् % प्रयोगस् तत्र विद्यते ॥ BVaky_3,8.18 // स चापूर्वापरिभूत $ एकत्वाद् अक्रमात्मकः & पूर्वापराणां धर्मेण % तदर्थेनानुगम्यते ॥ BVaky_3,8.19 // असन् निवर्तते तस्माद् $ यत् सत् तद् उपलभ्यते & तयोः सदसतोश् चासाव् % आत्मैक इव गृह्यते ॥ BVaky_3,8.20 // जातिम् अन्ये क्रियाम् आहुर् $ अनेकव्यक्तिवर्तिनीम् & असाध्या व्यक्तिरूपेण % सा साध्येवोपलभ्यते ॥ BVaky_3,8.21 // अन्ते या वा क्रियाभागे $ जातिः सैव क्रिया स्मृता & सा व्यक्तेर् अनुनिष्पादे % जायमानेव गम्यते ॥ BVaky_3,8.22 // स्वव्यापारविशिष्टानाम् $ सत्ता वा, कर्तृकर्मनाम् & क्रिया व्यापारभेदेषु % सत्ता वा समवायिनी ॥ BVaky_3,8.23 // अन्त्ये वात्मनि या सत्ता $ सा क्रिया कैश् चिद् इष्यते & भाव एव हि धात्वर्थ % इत्य् अविच्छिन्न आगमः ॥ BVaky_3,8.24 // बुद्धिं तज्जातिम् अन्ये तु $ बुद्धिसत्ताम् अथापरे & प्रत्यस्तरूपां भावेषु % क्रियेति प्रतिजानते ॥ BVaky_3,8.25 // आविर्भावतिरोभावौ $ जन्मनाशौ तथापरैः & षट्सु भावविकारेषु % कल्पितौ व्यावहारिकौ ॥ BVaky_3,8.26 // ताभ्यां सर्वप्रवृत्तीनाम् $ अभेदेनोपसम्ग्रहः & जन्मैवाश्रितसारूप्यं % स्थितिर् इत्य् अभिधीयते ॥ BVaky_3,8.27 // *जायमानान् न जन्र्नान्यद् $ विनाशे ऽप्य् अपदार्थता & अतो भावविकारेषु % सत्तैका व्यवतिष्ठते ॥ BVaky_3,8.28 *// *पूर्वभागस् तु यज् जातात् $ तज् जन्मेत्य् अपदिश्यते & आश्रितक्रमरूपेण % निमित्तत्वे विवक्षिते ॥ BVaky_3,8.29 // आख्यातशब्दैर् अर्थो ऽसाव् $ एवंभूतो ऽभिधीयते & नामशब्दाः प्रवर्तन्ते % संहरन्त इव क्रमम् ॥ BVaky_3,8.30 // फलं फलापदेशो वा $ वस्तु वा तद्विरोधि यत् & तद् अन्यद् एव पूर्वेषां % नाग इत्य् अपदिश्यते ॥ BVaky_3,8.31 // नैवास्ति नैव नास्तीति $ वस्तुनो ग्रहनाद् विना & कल्पते पररूपेण % वस्त्व् अन्यद् अनुगम्यते ॥ BVaky_3,8.32 // भावाभावौ घटादिनाम् $ अस्पृशन्न् अपि पाणिना & कश् चिद् वेदाप्रकाशे ऽपि % प्रकाशे तत एव वा ॥ BVaky_3,8.33 // व्यापि सौक्ष्म्यं क्व चिद् याति $ क्व चित् संहन्यते पुनः & अकुर्वाणो ऽथ वा किं चित् % स्वशक्त्यैवं प्रकाशते ॥ BVaky_3,8.34 // सर्वरूपस्य तत्त्वस्य $ यत् क्रमेणेव दर्शनम् & भागैर् इव प्रकॢप्तिश् च % तां क्रियाम् अपरे विदुः ॥ BVaky_3,8.35 // सत्ता स्वशक्तियोगेन $ सर्वरूपा व्यवस्थिता & साध्या च साधनं चैव % फलं भोक्ता फलस्य च ॥ BVaky_3,8.36 // क्रियाम् अन्ये तु मन्यन्ते $ क्व चिद् अप्य् अनपाश्रिताम् & साधनैकार्थकारित्वे % प्रवृत्तिम् अनपायिनीम् ॥ BVaky_3,8.37 // सामान्यभूता सा पूर्वं $ भागशः प्रविभज्यते & ततो व्यापाररूपेण % साध्येव व्यवतिष्ठते ॥ BVaky_3,8.38 // प्रकृतिः साधनानां सा $ प्रथमं तच् च कारकम् & व्यापाराणां ततो ऽन्यत्वम् % अपरैर् उपवर्ण्यते ॥ BVaky_3,8.39 // बहूनां संभवे ऽर्थानां $ के चिद् एवोपकारिनः & संसर्गे कश् चिद् एसां तु % प्राधान्येन प्रतीयते ॥ BVaky_3,8.40 // साध्यत्वात् तत्र चाख्यातैर् $ व्यापाराः सिद्धसाधनाः & प्राधान्येनाभिधीयन्ते % फलेनापि प्रवर्तिताः ॥ BVaky_3,8.41 // एकत्वावृत्तिभावाभ्यां $ भेदाभेदसमन्वये & संख्यास् तत्रोपलभ्यन्ते % संख्येयावयवक्रियाः ॥ BVaky_3,8.42 // सिद्धस्यार्थस्य पाकादेः $ कथं साधनयोगिता & साध्यत्वे वा तिङन्तेन % कृतां भेदो न कश् चन ॥ BVaky_3,8.43 // तत्र कारकयोगाया $ यद्य् आख्यातं निबन्धनम् & षष्ठ्वाः सा लेन संबन्धे % व्युदस्ता कर्तृकर्मनोः ॥ BVaky_3,8.44 // एकाभिधान एको ऽर्थो $ युगपच् च द्विधर्मभाक् & न संभवति सिद्धत्वे % स साध्यः स्यात् कथं पुनः ॥ BVaky_3,8.45 // एतावत् साधनं साध्यम् $ एतावद् इति कल्पना & शास्त्र एव न वाक्ये ऽस्ति % विभागः परमार्थतः ॥ BVaky_3,8.46 // आख्यातशब्दे भागाभ्यां $ साध्यसाधनवर्तिता & प्रकल्पिता यथा शास्त्रे % स घञादिस्व् अपि क्रमः ॥ BVaky_3,8.47 // साध्यत्वेन क्रिया तत्र $ धातुरूपनिबन्धना & सत्त्वभावस् तु यस् तस्याः % स घञादिनिबन्धनः ॥ BVaky_3,8.48 // बन्धुताभेदरूपेण $ बन्धुशब्दे व्यवस्थिता & समूहो बन्ध्ववस्था तु % प्रत्ययेनाभिधीयते ॥ BVaky_3,8.49 // तत्र यम् प्रति साध्यत्वम् $ असिद्धा तं प्रति क्रिया & सिद्धा तु यस्मिन् साध्यत्वं % न तम् एव पुनः प्रति ॥ BVaky_3,8.50 // राज्ञः पुत्रस्य नप्तेति $ न राज्ञि व्यतिरिच्यते & पुत्रस्यार्थः प्रधानत्वं % न चास्य विनिवर्तते ॥ BVaky_3,8.51 // मृगो धावति पश्येति $ साध्यसाधनरूपता & तथा विषयभेदेन % सरणस्योपपद्यते ॥ BVaky_3,8.52 // लकृत्यक्तखलर्थानां $ तथाव्ययकृताम् अपि & रूढिनिष्ठाघञादिनाम् % धातुः साध्यस्य वाचकः ॥ BVaky_3,8.53 // साध्यस्यापरिनिष्पत्तेः $ सो ऽयम् इत्य् अनुपग्रहः & तिङन्तैर् अन्तरेणेवम् % उपमानं ततो न तैः ॥ BVaky_3,8.54 // साधनत्वं प्रसिद्धं च $ तिङ्क्षु संबन्धिनां यतः & तेनाध्यारोप एव स्याद् % उपमा तु न विद्यते ॥ BVaky_3,8.55 // न्यूनेषु च समाप्तार्थम् $ उपमानं विधीयते & क्रिया चैवाश्रये सर्वा % तत्र तत्र समाप्यते ॥ BVaky_3,8.56 // येनैव हेतुना हंसः $ पततीत्य् अभिधीयते & आतौ तस्य समाप्तत्वाद् % उपमार्थो न विद्यते ॥ BVaky_3,8.57 // क्रियाणां जातिभिन्नानां $ सादृश्यं नावधार्यते & सिद्धेश् च प्रक्रमे साध्यम् % उपमातुम् न शक्यते ॥ BVaky_3,8.58 // वनम् वृक्षा इति यथा $ भेदाभेदव्यपाश्रयात् & अर्थात्मा भिद्यते भावे % स बाह्याभ्यन्तरे क्रमः ॥ BVaky_3,8.59 // सामान्ये भाव इत्य् अत्र $ यल् लिङ्गम् उपलभ्यते & भेदानां अनुमेयत्वान् % न तत् तेषु विवक्ष्यते ॥ BVaky_3,8.60 // निर्देशे चरितार्थत्वाल् $ लिङ्गं भावे ऽविवक्सितम् & उपमानविधित्वाच् च % भावाद् अन्यत् पचादिसु ॥ BVaky_3,8.61 // भवतौ यत् पचादिनां $ तावद् अत्रोपदिश्यते & न च लिङ्गम् पचादिनां % भवतौ समवस्थितम् ॥ BVaky_3,8.62 // एकश् च सो ऽर्थः सत्ताख्यः $ कथम् चित् कैश् चिद् उच्यते & लिङ्गानि चास्य भिद्यन्ते % पचिरूपादिभेदवत् ॥ BVaky_3,8.63 // आचार्यो मातुलश् चेति $ यथैको व्यपदिश्यते & सम्बन्धिभेदाद् अर्थात्मा % स विधिः पक्तिभावयोः ॥ BVaky_3,8.64 // 3,9: कालसमुद्देशः व्यापारव्यतिरेकेण $ कालम् एके प्रचक्षते & नित्यम् एकं विभु द्रव्यं % परिमाणं क्रियावताम् ॥ BVaky_3,9.1 // दिष्टिप्रस्थसुवर्णादि $ मूर्तिभेदाय कल्पते & क्रियाभेदाय कालस् तु % संख्या सर्वस्य भेदिका ॥ BVaky_3,9.2 // उत्पत्तौ च स्थितौ चैव $ विनाशे चापि तद्वताम् & निमित्तं कालम् एवाहुर् % विभक्तेनात्मना स्थितम् ॥ BVaky_3,9.3 // तम् अस्य लोकयन्त्रस्य $ सूत्रधारं प्रचक्षते & प्रतिबन्धाभ्यनुज्ञाभ्यां % तेन विश्वं विभज्यते ॥ BVaky_3,9.4 // यदि न प्रतिबध्नीयात् $ प्रतिबन्धं च नोत्सृजेत् & अवस्था व्यतिकीर्येरन् % पौर्वापर्यविनाकृताः ॥ BVaky_3,9.5 // तस्यात्मा बहुधा भिन्नो $ भेदैर् धर्मान्तराश्रयैः & न हि भिन्नम् अभिन्नं वा % वस्तु किं चन विद्यते ॥ BVaky_3,9.6 // नैको न चाप्य् अनेको ऽस्ति $ न शुक्लो नापि चासितः & द्रव्यात्मा स तु संसर्गाद् % एवंरूपः प्रकाशते ॥ BVaky_3,9.7 // संसर्गिनां तु ये भेदा $ विशेषास् तस्य ते मताः & स भिन्नस् तैर् व्यवस्थानां % कालो भेदाय कल्पते ॥ BVaky_3,9.8 // विशिष्टकालसंबन्धाद् $ वृत्तिलाभः प्रकल्पते & शक्तीनां संप्रयोगस्य % हेतुत्वेनावतिष्ठते ॥ BVaky_3,9.9 // जन्माभिव्यक्तिनियमाः $ प्रयोगोपनिबन्धनाः & नित्याधीनस्थितित्वाच् च % स्थितिर् नियमपूर्विका ॥ BVaky_3,9.10 // स्थितस्यानुग्रहस् तैस् तैर् $ धर्मैः संसर्गिभिस् ततः & प्रतिबन्धस् तिरोभावः % प्रहाणम् इति चात्मनः ॥ BVaky_3,9.11 // प्रत्यवस्थं तु कालस्य $ व्यापारो ऽत्र व्यवस्थितः & काल एव हि विश्वात्मा % व्यापार इति कथ्यते ॥ BVaky_3,9.12 // मूर्तीनां तेन भिन्नानाम् $ आचयापचयाः पृथक् & लक्ष्यन्ते परिणामेन % सर्वासां भेदयोगिना ॥ BVaky_3,9.13 // जलयन्त्रभ्रमावेश- $ सदृशीभिः प्रवृत्तिभिः & स कलाः कलयन् सर्वाः % कालाख्यां लभते विभुः ॥ BVaky_3,9.14 // प्रतिभद्धाश् च यास् तेन $ चित्रा विश्वस्य वृत्तयः & ताः स एवानुजानाति % यथा तन्तुः शकुन्तिकाः ॥ BVaky_3,9.15 // विशिष्टकालसंबन्धाल् $ लब्धपाकासु शक्तिषु & क्रियाभिव्यज्यते नित्या % प्रयोगाख्येन कर्मणा ॥ BVaky_3,9.16 // जातिप्रयुक्ता तस्यां तु $ फलव्यक्तिः प्रजायते & कुतो ऽप्य् अद्भुतया वृत्त्या % शक्तिभिः सा नियम्यते ॥ BVaky_3,9.17 // ततस् तु समवायाख्या $ शक्तिर् भेदस्य बाधिका & एकत्वम् इव ता व्यक्तीर् % आपादयति कारणैः ॥ BVaky_3,9.18 // अथास्मान् नियमाद् ऊर्ध्वं $ जातयो याः प्रयोजिकाः & ताः सर्वा व्यक्तिम् आयान्ति % स्वच्छे छाया इवाम्भसि ॥ BVaky_3,9.19 // कारणानुविधायित्वाद् $ अथ कारण पूर्वकाः & गुणास् तत्रोपजायन्ते % स्वजातिव्यक्तिहेतवः ॥ BVaky_3,9.20 // आश्रयाणां च नित्यत्वम् $ आश्रितानां च नित्यता & ता व्यक्तीर् अनुगृह्णाति % स्थितिस् तेन प्रकल्पते ॥ BVaky_3,9.21 // अनित्यस्य यथोत्पादे $ पारतन्त्र्यं तथा स्थितौ & विनाशायैव तत् शृष्टम् % अस्वाधीनस्थितिं विदुः ॥ BVaky_3,9.22 // स्थितः संसर्गिभिर् भावैः $ स्वक्रियास्व् अनुगृह्यते & नैषां सत्ताम् अनुद्गृह्य % वृत्तिर् जन्मवतां स्मृता ॥ BVaky_3,9.23 // जराख्या कालशक्तिर् या $ शक्त्यन्तरविरोधिनी & सा शक्तीः प्रतिबध्नाति % जायन्ते च विरोधिनः ॥ BVaky_3,9.24 // प्रयोजकास् तु ये भावाः $ स्थितिभागस्य हेतवः & तिरोभवन्ति ते सर्वे % यत आत्मा प्रहीयते ॥ BVaky_3,9.25 // यथैवाद्बुतया वृत्त्या $ निष्क्रमं निर्निबन्धनम् & अपदं जायते सर्वं % तथास्यात्मा प्रहीयते ॥ BVaky_3,9.26 // क्रिययोर् अपवर्गिण्योर् $ नानार्थसमवेतयोः & संबन्धिना विनैकेन % परिच्छेदः कथं भवेत् ॥ BVaky_3,9.27 // यथा तुलायां हस्ते वा $ नानाद्रव्यव्यवस्थितम् & गुरुत्वं परिमीयेत % कालाद् एवं क्रियागतिः ॥ BVaky_3,9.28 // जहाति सहवृत्ताश् च $ क्रियाः स समवस्थिताः & व्रीहिर् यथोदकं तेन % हायनाख्यां प्रपद्यते ॥ BVaky_3,9.29 // प्रतिबन्धाभ्यनुज्ञाभ्यां $ वृत्तिर् या तस्य शास्वती & तया विभज्यमानो ऽसौ % भजते क्रमरूपतां ॥ BVaky_3,9.30 // कर्तृभेदात् तदर्थेषु $ प्रचयापचयौ गतः & समत्वं विषमत्वं वा % स एकः प्रतिपद्यते ॥ BVaky_3,9.31 // क्रियाभेदाद् यथैकस्मिंस् $ तक्षाद्याख्या प्रवर्तते & क्रियाभेदात् तथैकस्मिन्न् % ऋत्वाद्याख्योपजायते ॥ BVaky_3,9.32 // आरम्भश् च क्रिया चैव $ निष्ठा चेत्य् अभिधीयते & धर्मान्तराणाम् अध्यास- % भेदात् सदसदात्मनः ॥ BVaky_3,9.33 // यावांश् च द्व्यणुकादीनां $ तावान् हिमवतो ऽप्य् असौ & न ह्य् आत्मा कस्य चिद् भेत्तुं % प्रचेतुं वापि शक्यते ॥ BVaky_3,9.34 // अन्यैस् तु भावैर् अन्येषां $ प्रचयः परिकल्प्यते & शनैर् इदम् इदं क्षिप्रम् % इति तेन प्रतीयते ॥ BVaky_3,9.35 // असतश् च क्रमो नास्ति $ स हि भेत्तुं न शक्यते & सतो ऽपि चात्मतत्त्वं यत् % तत् तथैवावतिष्ठते ॥ BVaky_3,9.36 // क्रियोपाधिश् च सन् भूत- $ भविष्यद्वर्तमानताः & एकादशाभिर् आकारैर् % विभक्ताः प्रतिपद्यते ॥ BVaky_3,9.37 // भूतः पञ्चविधस् तत्र $ भविष्यंश् च चतुर्विधः & वर्तमानो द्विधाख्यात % इत्य् एकादश कल्पनाः ॥ BVaky_3,9.38 // काले निधाय स्वं रूपं $ प्रज्ञया यन् निगृह्यते & भावास् ततो निवर्तन्ते % तत्र संक्रान्तशक्तयः ॥ BVaky_3,9.39 // भाविनां चैव यद् रूपं $ तस्य च प्रतिबिम्बकम् & सुनिर्मृष्ट इवादर्शे % काल एवोपपद्यते ॥ BVaky_3,9.40 // तृणपर्णलतादीनि $ यथा स्रोतो ऽनुकर्षति & प्रवर्तयति कालो ऽपि % मात्रा मात्रावतां तथा ॥ BVaky_3,9.41 // आविश्येवानुसंधत्ते $ यथा गतिमतां गतीः & वायुस् तत्रैव कालात्मा % विधत्ते क्रमरूपताम् ॥ BVaky_3,9.42 // अयनप्रविभागश् च $ गतीश् च ज्योतिषां ध्रुवा & निवृत्तिप्रभवाश् चैव % भूतानां तन्निबन्धनाः ॥ BVaky_3,9.43 // मात्राणां परिणामा ये $ कालवृत्त्यनुपातिनः & नक्षत्राख्या पृथक् तेषु % चिह्नमात्रं तु तारकाः ॥ BVaky_3,9.44 // रुतैर् मृगशकुन्तानां $ स्थावराणां च वृत्तिभिः & छायादिपरिणामैश् च % ऋतुधामा निरूप्यते ॥ BVaky_3,9.45 // निर्भासोपगमो यो ऽयं $ क्रमवान् इव दृश्यते & अक्रमस्यापि विश्वस्य % तत् कालस्य विचेष्टितम् ॥ BVaky_3,9.46 // दूरान्तिकव्यवस्थानम् $ अध्वाधिकरणं यथा & चिरक्षिप्रव्यवस्थानं % कालाधिकरणं तथा ॥ BVaky_3,9.47 // तस्याभिन्नस्य कालस्य $ व्यवहारे क्रियाकृताः & भेदा इव त्रयः सिद्धा % यांल् लोको नातिवर्तते ॥ BVaky_3,9.48 // एकस्य शक्तयस् तिस्रः $ कालस्य समवस्थिताः & यत्संबन्धेन भावानां % दर्शनादर्शने सताम् ॥ BVaky_3,9.49 // द्वाभ्यां स किल शक्तिभ्यां $ भावानां वरणात्मकः & शक्तिस् तु वर्तमानाख्या % भावरूपप्रकाशिनी ॥ BVaky_3,9.50 // अनागता जन्मशक्तेः $ शक्तिर् अप्रतिबन्धिका & अतीताख्या तु या शक्तिस् % तया जन्म विरुध्यते ॥ BVaky_3,9.51 // तमःप्रकाशवत् त्व् एते $ त्रयो ऽध्वानो व्यवस्थिताः & अक्रमास् तेषु भावानां % क्रमः समुपलभ्यते ॥ BVaky_3,9.52 // द्वौ तु तत्र तमोरूपाव् $ एकस्यालोकवत् स्थितिः & अतीतम् अपि केषां चित् % पुनर् विपरिवर्तते ॥ BVaky_3,9.53 // युगपद् वर्तमानत्वं $ तद्धर्मा प्रतिपद्यते & केषां चिद् वर्तमानत्वाच् % चैति तद्वद् अतीतताम् ॥ BVaky_3,9.54 // हेतुपकाराद् आक्षिप्तो $ वर्तमानत्वम् आगतः & शान्तहेतूपकारः सन् % पुनर् नोपैति दर्शनम् ॥ BVaky_3,9.55 // द्वे एव कालस्य विभोः $ केषां चिच् छक्तिवर्त्मनी & करोति याभ्यां भावानाम् % उन्मीलननिमीलने ॥ BVaky_3,9.56 // कलाभिः पृथगर्थाभिः $ प्रविभक्तं स्वभावतः & के चिद् बुद्ध्यनुसंहार- % लक्षणं तं प्रचक्षते ॥ BVaky_3,9.57 // ज्ञानानुगतशक्तिं वा $ बाह्यं वा सत्यतः स्थितम् & कालात्मानम् अनाश्रित्य % व्यवहर्तुं न शक्यते ॥ BVaky_3,9.58 // तिस्रो भावस्य भावस्य $ केषां चिद् भावशक्तयः & ताभिः स्वशक्तिभिः सर्वं % सदैवास्ति च नास्ति च ॥ BVaky_3,9.59 // सत्त्वाद् अव्यतिरेकेण $ तास् तिस्रो ऽपि व्यवस्थिताः & क्रमस् तास् तदभेदाच् च % सदसत्त्वं न भिद्यते ॥ BVaky_3,9.60 // दर्शनादर्शनेनैकं $ दृष्टादृष्टं तद् एव तु & अध्वनाम् एकता नास्ति % न च किं चिन् निवर्तते ॥ BVaky_3,9.61 // शक्त्यात्मदेवतापक्षैर् $ भिन्नं कालस्य दर्शनम् & प्रथमं तद् अविद्यायां % यद् विद्यायां न विद्यते ॥ BVaky_3,9.62 // अभेदे यदि कालस्य $ ह्रस्वदीर्घप्लुतादिषु & दृश्यते भेदनिर्भासः % स चिरक्षिप्रबुद्धिवत् ॥ BVaky_3,9.63 // ह्रस्वदीर्घप्लुतावृत्त्या $ नालिकासलिलादिषु & कथं प्रचययोगः स्यात् % कल्पनामात्रहेतुकः ॥ BVaky_3,9.64 // अभिव्यक्तिनिमित्तस्य $ प्रचयेन प्रचीयते & अभिन्नम् अपि शब्दस्य % तत्त्वम् अप्रचयात्मकम् ॥ BVaky_3,9.65 // एवं मात्रातुरीयस्य $ भेदो दाशतयस्य वा & परिमाणविकल्पेन % शब्दात्मनि न विद्यते ॥ BVaky_3,9.66 // अनुनिष्पादिकल्पेन $ ये ऽन्तराल इव स्थिताः & शब्दास् ते प्रतिपत्तॄणाम् % उपायाः प्रतिपत्तये ॥ BVaky_3,9.67 // विशिष्टम् अवधिं तं तम् $ उपादाय प्रकल्पते & कालः कालवताम् एकः % क्षणमासर्तुभेदभाक् ॥ BVaky_3,9.68 // बुद्ध्यवग्रहभेदाच् च $ व्यवहारात्मनि स्थितः & तावान् एव क्षणः कालो % युगमन्वन्तराणि वा ॥ BVaky_3,9.69 // प्रतिबन्धाभ्यनुज्ञाभ्यां $ नालिकाविवराश्रिते & यद् अम्भसि प्रक्षरणं % तत् कालस्यैव चेष्टितम् ॥ BVaky_3,9.70 // अल्पे महति वा छिद्रे $ तत्संबन्धे न भिद्यते & कालस्य वृत्तिर् आत्मापि % तम् एवास्यानुवर्तते ॥ BVaky_3,9.71 // आक्रीड इव कालस्य $ दृश्यते यः स्वशक्तिभिः & बहुरूपस्य भावेषु % बहुधा तेन भिद्यते ॥ BVaky_3,9.72 // त्वचिसारस्य वा वृद्धिं $ तृणराजस्य वा दधत् & तावत् तद्वृद्धियोगेन % कालतत्त्वं विकल्पते ॥ BVaky_3,9.73 // व्यतिक्रमे ऽपि मात्राणां $ तस्य नास्ति व्यतिक्रमः & न गन्तृगतिभेदेन % मार्गभेदो ऽस्ति कश् चन ॥ BVaky_3,9.74 // उदयास्तमयावृत्त्या $ ज्योतिषां लोकसिद्धया & कालस्याव्यतिपाते ऽपि % ताद्धर्म्यम् इव लक्ष्यते ॥ BVaky_3,9.75 // आदित्यग्रहनक्षत्र- $ परिस्पन्दम् अथापरे & भिन्नम् आवृत्तिभेदेन % कालं कालविदो विदुः ॥ BVaky_3,9.76 // क्रियान्तरपरिच्छेद- $ प्रवृत्ता या क्रियां प्रति & निर्ज्ञातपरिमाणा सा % काल इत्य् अभिधीयते ॥ BVaky_3,9.77 // ज्ञाने रूपस्य संक्रान्तिर् $ ज्ञानेनैवानुसंहृतिः & अतः क्रियान्तराभावे % सा क्रिया काल इष्यते ॥ BVaky_3,9.78 // भूतो घट इतीयं च $ सत्ताया एव भूतता & भूता सत्तेति सत्तायाः % सत्ता भूताभिधीयते ॥ BVaky_3,9.79 // परतो भिद्यते सर्वम् $ आत्मा तु न विकल्प्यते & पर्वतादिस्थितिस् तस्मात् % पररूपेण भिद्यते ॥ BVaky_3,9.80 // प्रसिद्धभेदा व्यापारा $ विरूपावयवक्रियाः & साहचर्येण भिद्यन्ते % सरूपावयवक्रियाः ॥ BVaky_3,9.81 // *व्यवधानम् इवोपैति $ निवृत्त इव दृश्यते & क्रियासमूहो भुज्यादिर् % अन्तरालप्रवृत्तिभिः ॥ BVaky_3,9.82 *// *न च विच्छिन्नरूपो ऽपि $ सो ऽविरामान् निवर्तते & सर्वैव हि क्रियान्येन % सम्कीर्णेवोपलभ्यते ॥ BVaky_3,9.83 *// *तदन्तरालदृष्टा वा $ सर्वैवावयवक्रिया *& सादृश्यात् सति भेदे तु % तदङ्गत्वेन गृह्यते ॥ BVaky_3,9.84 // सद् असद् वापि वस्तु स्यात् $ तृतीयं नास्ति किं चन & तेन भूतभविष्यन्तौ % मुक्त्वा मध्यं न विद्यते ॥ BVaky_3,9.85 // निर्वृत्तिरूपम् एकस्य $ भेदाभावान् न कल्पते & सद् असद् वापि तेनैकं % क्रमरूपं कथं भवेत् ॥ BVaky_3,9.86 // बहूनां चानवस्थानाद् $ एकम् एवोपलभ्यते & यथोपलब्धि स्मरणं % तत्र चाप्य् उपपद्यते ॥ BVaky_3,9.87 // सदसद्रूपम् एकं स्याद् $ सर्वस्यैकत्वकल्पने & निर्वृत्तिरूपं निर्वृत्तेः % सामान्यम् अथ वा भवेत् ॥ BVaky_3,9.88 // कार्योत्पत्तौ समर्थं वा $ स्वेन धर्मेण तत् तथा & आत्मतत्त्वेन गृह्येत % सा चास्मिन् वर्तमानता ॥ BVaky_3,9.89 // क्रियाप्रबन्धरूपं यद् $ अध्यात्मं विनिगृह्यते & संक्रान्तरूपम् एकत्र % ताम् आहुर् वर्तमानताम् ॥ BVaky_3,9.90 // क्रियातिपत्तिर् अत्यन्तं $ क्रियानुत्पत्तिलक्षणा & न च भूतम् अनुत्पन्नं % न भविष्यत् तथाविधम् ॥ BVaky_3,9.91 // प्राग् विरुद्धक्रियोत्पादान् $ निर्वृत्ते वा विरोधिनि & व्यापारे ऽवधिभेदेन % विषयस् तत्र भिद्यते ॥ BVaky_3,9.92 // व्यभिचारे निमित्तस्य $ साधुत्वं न प्रकल्पते & भाव्य् आसीद् इति सूत्रेण % तत् काले ऽन्यत्र शिष्यते ॥ BVaky_3,9.93 // स्वकाल एव साधुत्वे $ कालभेदे गतिः कथम् & वाक्यार्थाद् अतदर्थेषु % विशिष्टत्वं न सिध्यति ॥ BVaky_3,9.94 // तदर्थश् चेद् अवयवो $ भाविनो भूततागतिः & न स्याद् अत्यन्तभूतत्वम् % एवैकं तत्र संभवेत् ॥ BVaky_3,9.95 // विशिष्टकालता पूर्वं $ तथापि तु विशेषणे & आश्रयात् सो ऽन्तरङ्गत्वात् % तत्र साधुर् भविष्यति ॥ BVaky_3,9.96 // आमिश्र एव प्रक्रान्तः $ स पदार्थस् तथाविधः & केवलस्य विमिश्रत्वं % नित्ये ऽर्थे नोपपद्यते ॥ BVaky_3,9.97 // शुद्धे च काले व्याख्यातम् $ आमिश्रे न प्रसिध्यति & साधुत्वम् अयथाकालं % तत् सूत्रेणोपदिश्यते ॥ BVaky_3,9.98 // आख्यातपदवाच्ये ऽर्थे $ निर्वर्त्यत्वात् प्रधानता & विशेषणं तदाक्षेपात् % तत्काले व्यवतिष्ठते ॥ BVaky_3,9.99 // संप्रत्ययानुकारो वा $ शब्दव्यापार एव वा & अध्यस्यते विरुद्धे ऽर्थे % न च तेन विरुध्यते ॥ BVaky_3,9.100 // भूतं भविष्यद् इत्य् एतौ $ प्रत्ययौ वर्तमानताम् & अत्यजन्तौ प्रपद्येते % विरुद्धाश्रयरूपताम् ॥ BVaky_3,9.101 // अध्वनो वर्तमानस्य $ विषयेण भविष्यता & भाष्ये भविष्यत्कालेति % कार्यार्थं व्यपदिश्यते ॥ BVaky_3,9.103 // इच्छा चिकीर्शतीत्य् अत्र $ स्वकालम् अनुरुध्यते & भविष्यति प्रकृत्यर्थे % तत्कालं नानुरुध्यते ॥ BVaky_3,9.104 // आशास्यमानतन्त्रत्वाद् $ आशंसायां विपर्ययः & प्रयोक्तृधर्मः शब्दार्थे % शब्दैर् एवानुशज्यते ॥ BVaky_3,9.105 // अप्छालिबीजसंयोगे $ वर्तते निष्पदिर् यदा & तत्रावयववृत्तित्वाद् % भविष्यत्प्रतिषेधनम् ॥ BVaky_3,9.106 // फलप्रसवरूपे तु $ निष्पदौ भूतकालता & धर्मान्तरेषु तद् रूपम् % अध्यस्य परिकल्प्यते ॥ BVaky_3,9.107 // उपयुक्ते निमित्तानां $ व्यापारे फलसिद्धये & तत्र रूपं यद् अध्यस्तं % तत्कालं तत् प्रतीयते ॥ BVaky_3,9.108 // निष्पत्ताव् अवधिः कश् चित् $ कश् चित् प्रतिविवक्षितः & हेतुजन्मव्यपेक्षातः % फलजन्मेति चोच्यते ॥ BVaky_3,9.109 // अबहिःसाधनाधीना $ सिद्धिर् यत्र विवक्षिता & तत् साधनान्तराभावात् % सिद्धम् इत्य् अपदिश्यते ॥ BVaky_3,9.110 // तस्माद् अवधिभेदेन $ सिद्धा मुख्यैव भूतता & अनागतत्वम् अस्तित्वं % हेतुधर्मव्यपेक्षणे ॥ BVaky_3,9.111 // सताम् इन्द्रियसंबन्धात् $ सैव सत्ता विशिष्यते & भेदेन व्यवहारो हि % वस्त्वन्तरनिबन्धनः ॥ BVaky_3,9.112 // अस्तित्वं वस्तुमात्रस्य $ बुद्ध्या तु परिगृह्यते & यः समासादनाद् भेदः % स तत्र न विवक्षितः ॥ BVaky_3,9.113 // योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां $ न किं चिद् अवतिष्ठते & स्वस्मिन्न् आत्मनि तत्रान्यद् % भूतं भावि च कथ्यते ॥ BVaky_3,9.114 // 3,10: पुरुषसमुद्देश प्रत्यक्ता परभावश् चाप्य् $ उपाधी कर्तृकर्मनोः & तयोः श्रुतिविशेषेण % वाचकौ मध्यमोत्तमौ ॥ BVaky_3,10.1 // सद् असद् वापि चैतन्यम् $ एताभ्याम् अवगम्यते & चैतन्यभागे प्रथमः % पुरुषो न तु वर्तते ॥ BVaky_3,10.2 // बुधिजानातिचितिभिः $ प्रथमे पुरुषे सति & सम्ज्ञानार्थैर् न चैतन्य- % स्योपयोगः प्रकाश्यते ॥ BVaky_3,10.3 // संबोधनार्थः सर्वत्र $ मध्यमे कैश् चिद् इष्यते & तथा संबोधने सर्वां % प्रथमां युष्मदो विदुः ॥ BVaky_3,10.4 // संबोधनं न लोके ऽस्ति $ विधातव्येन वस्तुना & स्वाहेन्द्रशत्रुर् वर्धस्व % यथा राजा भवेति च ॥ BVaky_3,10.5 // युष्मदर्थस्य सिद्धत्वान् $ नियता चाद्युदात्तता & युष्मदः प्रथमान्तस्य % परश् चेन् न पदाद् असौ ॥ BVaky_3,10.6 // गुणप्रधानताभेदः $ पुरुशादिविपर्ययः & निर्देशश् चान्यथा शास्त्रे % नित्यत्वान् न विरुध्यते ॥ BVaky_3,10.7 // यथानिर्देशम् अर्थाः स्युर् $ येसां शास्त्रं विधायकम् & किम् चित् सामान्यम् आश्रित्य % स्थिते तु प्रतिपादनम् ॥ BVaky_3,10.8 // यो ऽश्वे यः पीठ इत्य् अत्र $ भूतयोर् अश्वपीठयोः & यथोपलक्षणार्थत्वं % तथार्थेष्व् अनुशासनम् ॥ BVaky_3,10.9 // 3,11: संख्यासमुद्देश संख्यावान् सत्त्वभूतो ऽर्थः $ सर्व एवाभिधीयते & भेदाभेदविभागो हि % लोके संख्यानिबन्धनः ॥ BVaky_3,11.1 // स धर्मो व्यतिरिक्तो वा $ तेषां आत्मैव वा तथा & भेदहेतुत्वम् आश्रित्य % संख्येति व्यपदिश्यते ॥ BVaky_3,11.2 // समवेता परिच्छेद्ये $ क्व चिद् अन्यत्र सा स्थिता & प्रकल्पयति भावानां % संख्या भेदं तथात्मनः ॥ BVaky_3,11.3 // परत्वे चापरत्वे च $ भेदे तुल्या श्रुतिर् यथा & संख्याशब्दाभिधेयत्वं % भेदहेतोस् तथा गुणे ॥ BVaky_3,11.4 // अस्वतन्त्रे स्वतन्त्रत्वं $ परधर्मो यथा गुणे & अभेद्ये भेद्यभावो ऽपि % द्रव्यधर्मस् तथा गुणे ॥ BVaky_3,11.5 // स्वबुद्ध्या तम् अपोद्धृत्य $ लोको ऽप्य् आगमम् आश्रितः & स्वधर्माद् अन्यधर्मेण % व्याचष्टे प्रतिपत्तये ॥ BVaky_3,11.6 // परोपकारतत्त्वानां $ स्वातन्त्र्येनाभिधायकः & शब्दः सर्वपदार्थाना % स्वधर्मद् विप्रकृष्यते ॥ BVaky_3,11.7 // यथैवाविषयं ज्ञानं $ न किं चिद् अवभासते & तथा भावो ऽप्य् असंसृष्टो % न कश् चिद् उपलभ्यते ॥ BVaky_3,11.8 // भेदेन तु समाख्यातं $ यल् लोको ऽप्य् अनुवर्तते & आगमाच् छास्त्रसदृशो % व्यवहारः स वर्ण्यते ॥ BVaky_3,11.9 // बुद्धौ स्थितेषु तेष्व् एवम् $ अध्यारोपो न दुर्लभः & परधर्मस्य न ह्य् अत्र % सदसत्त्वं प्रयोजकम् ॥ BVaky_3,11.10 // सामान्येष्व् अपि सामान्यं $ विशेषेषु विशिष्टता & संख्यासु संख्या लिङ्गेषु % लिङ्गम् एवं प्रकल्पते ॥ BVaky_3,11.11 // अतो द्रव्याश्रितां संख्याम् $ आहुः संसर्गवादिनः & भेदाभेदव्यतीतेषु % भेदाभेदविधायिनीम् ॥ BVaky_3,11.12 // आत्मान्तरानां येनात्मा $ तद्रूप इव लक्ष्यते & अतद्रूपेण संसर्गात् % सा निमित्तसरूपता ॥ BVaky_3,11.13 // संसृष्टेष्व् अपि निर्भागे $ भूतेष्व् अर्थक्रिया यथा & सत्त्वादिषु च मात्रासु % सर्वास्व् एवं प्रतीयते ॥ BVaky_3,11.14 // द्वित्वादियोनिर् एकत्वं $ भेदास् तत्पूर्वका यतः & विना तेन न संख्यानाम् % अन्यासाम् अस्ति संभवः ॥ BVaky_3,11.15 // एकत्वे बुद्धिसहिते $ निमित्तं द्वित्वजन्मनि & एकत्वाभ्यां समुत्पन्नम् % एवं वा तत् प्रतीयते ॥ BVaky_3,11.16 // एकत्वसमुदायो वा $ सापेक्षे वा पृथक् पृथक् & एकत्वे द्वित्वम् इत्य् एवं % तयोर् द्विवचनं भवेत् ॥ BVaky_3,11.17 // एको ऽपि गुणभेदेन $ सङ्घो भेदं प्रकल्पयेत् & आश्रयाश्रयिभेदो हि % तदाश्रयनिबन्धनः ॥ BVaky_3,11.18 // संख्येयसङ्घसंख्यान- $ सङ्घः संख्येति कथ्यते & विम्शत्यादिसु सान्यस्व % द्रव्यसङ्घस्य भेदिका ॥ BVaky_3,11.19 // एकविंशतिसंख्वावां $ संख्यान्तरसरूपयोः & एकस्यां बुद्ध्यनावृत्त्या, % भागयोर् इव कल्पना ॥ BVaky_3,11.20 // असंख्यासमुदायत्वात् $ संख्याकार्यं विधीयते & समूहत्वे तु तन् न स्यात् % स्वाङ्गादिसमुदायवत् ॥ BVaky_3,11.21 // संख्येयान्तरतन्त्रासु $ या संख्यासु प्रवर्तते & आवृत्तिवर्गसंख्येया % तां संख्यां तादृशीं विदुः ॥ BVaky_3,11.22 // न संख्यायां न संख्येये $ द्वौ दशेत्य् अस्ति संभवः & भेदाभावान् न संख्यायां % विरोधान् न तदाश्रये ॥ BVaky_3,11.23 // संख्यायेते दशद्वर्गौ $ द्विदशा इति संख्यया & तद्रूपे वापि संख्येय % आवृत्तिः परिगण्यते ॥ BVaky_3,11.24 // संख्या नाम न संख्यास्ति $ संज्ञैषेति यथोच्यते & रूपं न रूपम् अप्य् एवं % सम्ज्ञा सा हि सितादिषु ॥ BVaky_3,11.25 // संख्यानजातियोगात् तु $ संख्या संख्येति कथ्यते & रूपत्वजातियोगाच् च % रूपे रूपम् इति स्मृतम् ॥ BVaky_3,11.26 // निमित्तम् एकम् इत्य् अत्र $ विभक्त्या नाभिधीयते & तद्वतस् तु यद् एकत्वं % विभक्तिस् तत्र वर्तते ॥ BVaky_3,11.27 // एकस्य प्रचयो दृष्टः $ समूहश् च द्वयोस् तथा & निमित्तव्यतिरेकेण % संख्यान्या भेदिका ततः ॥ BVaky_3,11.28 // तद् एकम् अपि चैकत्वं $ विभक्तिश्रवणाद् ऋते & नोच्यते तेन शब्देन % विभक्त्या तु सहोच्यते ॥ BVaky_3,11.29 // अन्वयव्यतिरेकौ च $ यदि स्याद् वचनान्तरम् & स्याताम् असति तस्मिम्श् च % प्रकृत्यर्थो न कल्प्यते ॥ BVaky_3,11.30 // एकत्वम् एक इत्य् अत्र $ शुद्धद्रव्यविशेषणम् & सगुणस् तु प्रकृत्यर्थो % विभक्त्यर्थेन भिद्यते ॥ BVaky_3,11.31 // द्व्येकयोर् इति निर्देशात् $ संख्यामात्रे ऽपि संभवः & एकादीनां प्रसिद्ध्या तु % संख्येयार्थत्वम् उच्यते ॥ BVaky_3,11.32 // 3,12: उपग्रहसमुद्देश य आत्मनेपदाद् भेदः $ क्व चिद् अर्थस्य गम्यते & अन्यतश् चापि लादेशान् % मन्यन्ते तम् उपग्रहम् ॥ BVaky_3,12.1 // क्व चित् साधनम् एवासौ $ क्व चित् तस्य विशेषणम् & साधनं तत्र कर्मादि % व्यक्तवाचो विशेषणम् ॥ BVaky_3,12.2 // क्रिया विषयभेदेन $ जीविकादिषु भिद्यते & लादेशैः स क्रियाभेदो % वाक्येष्व् अपि नियम्यते ॥ BVaky_3,12.3 // धात्वर्थस् तद्विशेषश् चाप्य् $ उक्तः क्व चिद् उपग्रहः & धात्वर्थो गन्धनादिः स्याद् % व्यतिहारो विशेषणम् ॥ BVaky_3,12.4 // क्रियाप्रवृत्ताव् आख्याता $ कैश् चित् स्वार्थपरार्थता & असति वा सति वापि % विवक्षितनिबन्धना ॥ BVaky_3,12.5 // केसां चित् कर्त्रभिप्राये $ णिचा सह विकल्पते & आत्मनेपदम् अन्येसां % तदर्था प्रकृतिर् यथा ॥ BVaky_3,12.6 // क्रीणीष्व वपते धत्ते $ चिनोति चिनुते ऽपि च & आप्तप्रयोगा दृश्यन्ते % येषु ण्यर्थो ऽभिधीयते ॥ BVaky_3,12.7 // संविधानं पचादिनां $ क्व चिद् अर्थः प्रतीयते & तन्निमित्ता यथान्यापि % क्रियाधिश्रयणादिका ॥ BVaky_3,12.8 // कर्त्रभिप्रायता सूत्रे $ क्रियाभेदोपलक्षणम् & तथाभूता क्रिया या हि % तत्कर्ता फलभाग् यतः ॥ BVaky_3,12.9 // यथोपलक्ष्यते कालस् $ तारकादर्शनादिभिः & तथा फलविशेषेण % क्रियाभेदो निदर्श्यते ॥ BVaky_3,12.10 // क्रियाविशेषवचने $ सामर्थ्यम् उपरुध्यते & केसां चिद् अन्ये तु कृताः % स्वरितेतो ञितस् तथा ॥ BVaky_3,12.11 // अनुबन्धश् च सिद्धे ऽर्थे $ स्मृत्यर्थम् अनुषज्यते & तुल्यार्थेष्व् अपि चावश्यं % न सर्वेष्व् एकधर्मता ॥ BVaky_3,12.12 // दृशीक्ष्योः सदृशे ऽप्य् अर्थे $ नाभेदः प्रतिपूर्वयोः & ण्यर्थोपादायिनस् तस्मान् % न तुल्यार्थाः पचादिभिः ॥ BVaky_3,12.13 // उम्भ्यर्थे वर्तमानस्य $ करोतेर् भिन्नधर्मणः & ण्यर्थोपादायिता तस्मान् % नियताः शब्दशक्तयः ॥ BVaky_3,12.14 // तथा ह्य् अनुप्रयोगस्य $ करोतेर् आत्मनेपदे & पूर्ववद्ग्रहणं प्राप्ते % स्वरितं समुपस्थितम् ॥ BVaky_3,12.15 // एकत्वे ऽपि क्रियाख्याते $ साधनाश्रयसंख्यया & भिद्यते न तु लिङ्गाख्यो % भेदस् तत्र तदाश्रितः ॥ BVaky_3,12.16 // तस्माद् अवस्थिते ऽप्य् अर्थे $ कस्य चित् प्रतिबध्यते & शब्दस्य शक्तिः स त्व् एष % शास्त्रे ऽन्वाख्यायते विधिः ॥ BVaky_3,12.17 // यस्यार्थस्य प्रसिद्ध्यर्थम् $ आरभ्यन्ते पचादयः & तत् प्रधानं फलं तेषां % न लाभादि प्रयोजनम् ॥ BVaky_3,12.18 // यत्रोभौ स्वामिदासौ तु $ प्रारभेते सह क्रियाम् & युगपद् धर्मभेदेन % धातुस् तत्र न वर्तते ॥ BVaky_3,12.19 // यत्र प्रतिविधानार्थः $ पचिस् तत्रात्मनेपदम् & परस्मैपदम् अन्यत्र % संस्काराद्यभिधायिनि ॥ BVaky_3,12.20 // संविधातुश् च सांनिध्याद् $ दासे धर्मो ऽनुसज्यते & प्लक्षशब्दस्य सांनिध्यान् % न्यग्रोधे प्लक्षता यथा ॥ BVaky_3,12.21 // पुरोडाशाभिधानं च $ धानादिषु यथा स्थितम् & छत्त्रिणा चाभिसंबन्धाच् % छत्त्रिशब्दाभिधेयता ॥ BVaky_3,12.22 // अर्थात् प्रतीतम् अन्योन्यं $ पारार्थ्यम् अविवक्षितम् & इत्य् अयं शेषविषयः % कैश् चिद् अत्रानुवर्ण्यते ॥ BVaky_3,12.23 // अथ प्रतिविधाता यो $ हलैः कृषति पञ्चभिः & भाष्ये नोदाहृतं कस्मात् % प्राप्तं तत्रात्मनेपदम् ॥ BVaky_3,12.24 // प्रतीतत्वात् तदर्थस्य $ शेषत्वं यदि कल्प्यते & न स्यात् प्राप्तविभाषासौ % स्वरितेतां निवर्तिका ॥ BVaky_3,12.25 // शुद्धे तु संविधानार्थे $ कैश् चिद् अत्रेष्यते कृषिः & तद्धर्मा यजिर् इत्य् एवं % न स्यात् तत्रात्मनेपदम् ॥ BVaky_3,12.26 // अत्र तूपपदेनायम् $ अर्थभेदः प्रतीयते & प्राप्ते विभाषा क्रियते % तस्मान् नात्रात्मनेपदम् ॥ BVaky_3,12.27 // 3,13: लिङ्गसमुद्देश स्तनकेशादिसंबन्धो $ विशिष्टा वा स्तनादयः & तदुपव्यञ्जना जातिर् % गुणावस्था गुणास् तथा ॥ BVaky_3,13.1 // शब्दोपजनितो ऽर्थात्मा $ शब्दसंस्कार इत्य् अपि & लिङ्गानां लिङ्गतत्त्वज्ञैर् % विकल्पाः सप्त दर्शिताः ॥ BVaky_3,13.2 // उपादानविकल्पाश् च $ लिङ्गानां सप्त वर्णिताः & विकल्पसंनियोगाभ्यां % ये शब्देषु व्यवस्थिताः ॥ BVaky_3,13.3 // तिस्रो जातय एवैताः $ केसां चित् समवस्थिताः & अविरुद्धा, विरुद्धाभिर् % गोमहिष्यादिजातिभिः ॥ BVaky_3,13.4 // हस्तिन्यां वडवायां च $ स्त्रीति बुद्धेः समन्वयः & अतस् तां जातिम् इच्छन्ति % द्रव्यादिसमवायिनीम् ॥ BVaky_3,13.5 // परतन्त्रस्य यल् लिङ्गम् $ अपोद्धारे विवक्षिते & तत्रासौ शब्दसंस्कारः % शब्दैर् एव व्यपाश्रितः ॥ BVaky_3,13.6 // बुद्ध्या कल्पितरूपेषु $ लिङ्गेष्व् अपि च संभवः & स्त्रीत्वादीनां व्यवस्था हि % सा लिङ्गैर् व्यपदिश्यते ॥ BVaky_3,13.7 // यथा सलिलनिर्भासा $ मृगतृष्णासु जायते & जलोपलब्ध्यनुगुणाद् % बीजाद् बुद्धिर् जले ऽसति ॥ BVaky_3,13.8 // तथैवाव्यपदेश्येभ्यो $ हेतुभ्यस् तारकादिषु & मुख्येभ्य इव लिङ्गेभ्यो % भेदा लोके व्यवस्थिताः ॥ BVaky_3,13.9 // व्यक्तेषु व्यक्तरूपाणां $ स्तनादीनां तु दर्शनात् & अव्यक्तव्यञ्जनाव्यक्तेर् % जातिर् न परिकल्प्यते ॥ BVaky_3,13.10 // अस्तित्वं च प्रतिज्ञाय $ सदादर्शनम् इच्छतः & अत्यन्तादर्शने न स्याद् % असत्त्वं प्रति निश्चयः ॥ BVaky_3,13.11 // न चालम् अनुमानाय $ शब्दो ऽदर्शनपूर्वकः & सिद्धे हि दर्शने किं स्याद् % अनुमानप्रयोजनम् ॥ BVaky_3,13.12 // आविर्भावस् तिरोभावः $ स्थितिश् चेत्य् अनपायिनः & धर्मा मूर्तिषु सर्वासु % लिङ्गत्वेनानुदर्शिताः ॥ BVaky_3,13.13 // सर्वमूर्त्यात्मभूतानां $ शब्दादिनां गुणे गुणे & त्रयः सत्त्वादिधर्मास् ते % सर्वत्र समवस्थिताः ॥ BVaky_3,13.14 // रूपस्य चात्ममात्रानां $ शुक्लादिनां प्रतिक्षणम् & का चित् प्रलीयते का चित् % कथं चिद् अभिवर्धते ॥ BVaky_3,13.15 // क्वथितोदकवच् चैषाम् $ अनवस्थितवृत्तिता & अजस्रं सर्वभावानां % भाष्य एवोपवर्णिता ॥ BVaky_3,13.16 // प्रवृत्तेर् एकरूपत्वं $ साम्यं वा स्थितिर् उच्यते & अविर्भावतिरोभाव- % प्रवृत्त्या वावतिष्ठते ॥ BVaky_3,13.17 // गुणा इत्य् एव बुद्धेर् वा $ निमित्तत्वं स्थितिर् मता & स्थितेश् च सर्वलिङ्गानां % सर्वनामत्वम् उच्यते ॥ BVaky_3,13.18 // स्थितेषु सर्वलिङ्गेषु $ विवक्षानियमाश्रयः & कस्य चिच् छब्दसंस्कारे % व्यापारः क्व चिद् इष्यते ॥ BVaky_3,13.19 // संनिधाने निमित्तानां $ किं चिद् एव प्रवर्तकम् & यथा तक्षादिशब्दानां % लिन्गेषु नियमस् तथा ॥ BVaky_3,13.20 // भावतत्त्वदृशः शिष्टाः $ शब्दार्थेषु व्यवस्थिताः & यद् यद् धर्मे ऽङ्गताम् एति % लिङ्गं तत् तत् प्रचक्षते ॥ BVaky_3,13.21 // स्वरभेदाद् यथा शब्दाः $ साधवो विषयान्तरे & लिङ्गभेदात् तथा सिद्धात् % साधुत्वम् अनुगम्यते ॥ BVaky_3,13.22 // प्रयोगो विप्रयोगश् च $ लोके यत्रोपलभ्यते & शास्त्रम् आरभ्यते तत्र % न प्रयोगाविपर्यये ॥ BVaky_3,13.23 // उपाधिभेदाद् अर्थेषु $ गुणधर्मस्य कस्य चित् & निमित्तभावः साधुत्वे % विवक्षा च व्यवस्थिता ॥ BVaky_3,13.24 // हिमारण्ये महत्त्वेन $ युक्ते स्त्रीत्वम् अवस्थितम् & ह्रस्वोपाधिविशिष्टायाः % कुट्याः प्रसवयोगिता ॥ BVaky_3,13.25 // शब्दान्तरानां भिन्ने ऽर्थ $ उपायाः प्रतिपत्तये & एकताम् इव निश्चित्य % लघ्वर्थम् उपदर्शिताः ॥ BVaky_3,13.26 // उत्पत्तिः प्रसवो ऽन्येषां $ नाशः संस्त्यानम् इत्य् अपि & आत्मरूपं तु भावानां % स्थितिर् इत्य् अपदिश्यते ॥ BVaky_3,13.27 // दृष्टं निमित्तं केसां चिज् $ जात्यादिवद् अवस्थितम् & दृष्टवच् छब्दसंस्कार- % मात्रं तु परिकल्पितम् ॥ BVaky_3,13.28 // यथा प्रसिद्धे ऽप्य् एकत्वे $ नानात्वाभिनिवेशिनः & नानात्वं जनयन्तीव % शब्दा लिङ्गे ऽपि स क्रमः ॥ BVaky_3,13.29 // इदं वेयम् अयं वेति $ शब्दसंस्कारमात्रकम् & निमित्तदर्शनाद् अर्थे % कैश् चित् सर्वत्र वर्ण्यते ॥ BVaky_3,13.30 // नावश्यं विषयत्वेन $ निमित्तं व्यवतिष्ठते & इन्द्रियादि यथादृष्टं % भेदहेतुस् तद् इष्यते ॥ BVaky_3,13.31 // 3,14: वृत्तिसमुद्देश कुत्साप्रशंसातिशयैः $ समाप्तार्थं तु युज्यते & पदं स्वार्थादयः सर्वे % यस्मात् कुत्सादिहेतवः ॥ BVaky_3,14.1 // देवदत्तादिकुत्सायां $ वर्तते कुत्सितश्रुतिः & कुत्सितस्था तु या कुत्सा % तदर्थः को विधीयते ॥ BVaky_3,14.2 // प्रकृष्ट इति शुक्लादि- $ प्रकर्षस्याभिधायकः & प्रकृष्टस्य प्रकर्षे तु % तरबादिर् विधीयते ॥ BVaky_3,14.3 // कुत्सितत्वेन कुत्स्यो वा $ न सम्यग् वापि कुत्सितः & स्वशब्दाभिहिते केन % विशिष्टो ऽर्थः प्रतीयते ॥ BVaky_3,14.4 // न च सांप्रतिकी कुत्सा $ भेदाभावात् प्रतीयते & पूज्यते कुत्सितत्वेन % प्रशस्तत्वेन कुत्स्यते ॥ BVaky_3,14.5 // विशेषणविशेष्यत्वं $ पदयोर् उपजायते & न प्रातिपदिकार्थश् च % तत्रैव व्यतिरिच्यते ॥ BVaky_3,14.6 // विशेष्यं स्याद् अनिर्ज्ञातं $ निर्ज्ञातो ऽर्थो विशेषणम् & परार्थत्वेन शेषत्वं % सर्वेषाम् उपकारिणाम् ॥ BVaky_3,14.7 // विभक्तिभेदो नियमाद् $ गुणगुण्यभिधायिनोः & सामानाधिकरण्यस्य % प्रसिद्धिर् द्रव्यशब्दयोः ॥ BVaky_3,14.8 // द्रव्ये ऽनिर्ज्ञातजातीये $ कृष्णशब्दः प्रयुज्यते & अनिर्ज्ञातगुणे चैवं % तिलशब्दः प्रवर्तते ॥ BVaky_3,14.9 // सामान्यानाम् असंबन्धात् $ तौ विशेषे व्यवस्थितौ & रूपाभेदाद् विशेषं तम् % अभिव्यङ्क्तुं न शक्नुतः ॥ BVaky_3,14.10 // ताव् एव संनिपतितौ $ भेदेन प्रतिपादने & अवच्छेदम् इवाधाय % संशयं व्यपकर्षतः ॥ BVaky_3,14.11 // द्रव्यात्मा गुणसंसर्ग- $ भेदाद् आश्रीयते पृथक् & जातिसंबन्धभेदाच् च % द्वितीय इव गृह्यते ॥ BVaky_3,14.12 // निमित्तैर् अभिसंबन्धाद् $ या निमित्तसरूपता & तयैकस्यापि नानात्वं % रूपभेदात् प्रकल्पते ॥ BVaky_3,14.13 // द्रव्यावस्था तृतीया तु $ यस्यां संसृज्यते द्वयम् & तयोर् अवस्थयोर् भेदाद् % आश्रयत्वे नियुज्यते ॥ BVaky_3,14.14 // बुद्ध्यैकं भिद्यते भिन्नम् $ एकत्वं चोपगच्छति & बुद्ध्यावस्था विभज्यन्ते % सा ह्य् अर्थस्य विधायिका ॥ BVaky_3,14.15 // व्यपदेशिवद् एकस्मिन् $ बुद्ध्या नानात्वकल्पना & तया कल्पितभेदः सन्न् % अर्थात्मा व्यपदिश्यते ॥ BVaky_3,14.16 // क्रियाभेदेन दृष्टानाम् $ अश्मादीनां पुनः पुनः & किं चिद् दर्शनम् अन्येन % दर्शनेनापदिश्यते ॥ BVaky_3,14.17 // प्रयोगभेदाद् धातूनां $ प्रकल्प्य बहुरूपताम् & भेदाभेदाव् उपादाय % क्व चिद् एकाच्त्वम् उच्यते ॥ BVaky_3,14.18 // अन्वयव्यतिरेकाभ्याम् $ अर्थवान् परिकल्पितः & एको धात्वर्थविगमाद् % वर्णत्वेनोपचर्यते ॥ BVaky_3,14.19 // द्रव्यात्मानस् त्रयस् तस्माद् $ बुद्धौ नाना व्यवस्थिताः & आश्रयाश्रयिधर्मेणेत्य् % अयं पूर्वेभ्य आगमः ॥ BVaky_3,14.20 // सामानाधिकरण्यं च $ शब्दयोः कैश् चिद् इष्यते & विशेषणविशेष्यत्वं % संज्ञासंज्ञित्वम् एव च ॥ BVaky_3,14.21 // केषां चिज् जातिगुणयोर् $ एकार्थसमवेतयोः & वृत्तिः कृष्णतिलेष्व् इष्टा % शब्दे द्रव्याभिधायिनि ॥ BVaky_3,14.22 // संस् तु रूपरसादिनाम् $ आश्रयो नाभिधीयते & द्रव्याभिधानेन विना % ततस् ते द्वन्द्वभाविनः ॥ BVaky_3,14.23 // द्रव्याभिधायी कृष्णादिर् $ आकाङ्क्षावान् प्रवर्तते & निमित्तानुविधायित्वात् % तत् तिलादौ न विद्यते ॥ BVaky_3,14.24 // एवं जातिमति द्रव्ये $ प्रत्यासन्ने क्रियां प्रति & गुणधर्म गुणाविष्टं % द्रव्यं भेदाय कल्पते ॥ BVaky_3,14.25 // गुणमात्राभिधायित्वं $ के चिद् इच्छन्ति वृत्तिषु & अजाश्वादिषु संबन्धाद् % रूढीनाम् इव रूढिभिः ॥ BVaky_3,14.26 // तिले पूर्वम् उपात्ते वा $ तत्रैव मतुब् इष्यते & स च धर्मः समासेषु % गुणस् तस्माद् विशेषणम् ॥ BVaky_3,14.27 // [पट्वीमृद्व्योः समासे तु $ यद्य् अप्य् एकार्थवृत्तिता & भिन्नम् अत्राधिकरणं % प्राग् वृत्तेस् तच् च गृह्यते ॥ BVaky_3,14.28 *// अनुस्यूतेव भेदाभ्याम् $ एका प्रख्योपजायते & यदा सहविवक्षां ताम् % आहुर् द्वन्द्वैकशेषयोः ॥ BVaky_3,14.29 // इतरेतरयोगस् तु $ भिन्नसङ्घाभिधायिनाम् & प्रत्येकं च समूहो ऽसौ % समूहिषु समाप्यते ॥ BVaky_3,14.30 // व्यापारसमुदायस्य $ यथाधिश्रयणादिषु & प्रत्येकं जातिवद् वृत्तिस् % तथा द्वन्द्वपदेष्व् अपि ॥ BVaky_3,14.31 // शौण्डार्धर्चपुरोडाश- $ च्छत्त्रिणो ऽत्र निदर्शनम् & ते विष्णुमित्रा इति च % भिन्नेषु सहचारिषु ॥ BVaky_3,14.32 // अर्थान्तराभिधायित्वं $ तथार्थान्तरवर्तिनाम् & याभ्यां चैकम् अनेकार्थं % ताभ्याम् एवापरं पदम् ॥ BVaky_3,14.33 // समुदायान्तरत्वाच् च $ तादृशो ऽर्थो न लौकिकः & अन्वयव्यतिरेकाभ्यां % शास्त्रार्थो ऽपि न दृश्यते ॥ BVaky_3,14.34 // दुःखा दुरुपपादा च $ तस्माद् भाष्ये ऽप्य् उदाहृता & युगपद्वाचिता सा तु % व्यवहारार्थम् आश्रिता ॥ BVaky_3,14.35 // समुदायम् उपक्रम्य $ पदं तस्यां प्रयुज्यते & विभागेन समाख्याने % ततस् तद् द्व्यर्थम् उच्यते ॥ BVaky_3,14.36 // वाक्ये ऽपि नियता धर्माः $ के चिद् वृत्तौ द्वयोस् तथा & ते त्व् अभेदेन सामर्थ्य- % मात्र एवोपवर्णिताः ॥ BVaky_3,14.37 // वृत्तौ विशेषवृत्तित्वाद् $ भेदे सामान्यवाचिता & उपमानसमासादौ % श्यामादीनाम् उदाहृता ॥ BVaky_3,14.38 // वृत्तिर् अन्यपदार्थे या $ तस्या वाक्येष्व् असंभवः & चार्थे द्वन्द्वपदानां च % भेदे वृत्तिर् न विद्यते ॥ BVaky_3,14.39 // भेदे सति निरादीनां $ क्रान्ताद्यर्थेष्व् असंभवः & प्राग् वृत्तेर् जातिवाचित्वं % न च गौरखरादिषु ॥ BVaky_3,14.40 // क्रीडाया, जीविकायाश् च $ वाक्येनावचनात् तथा & न नित्यग्रहणं युक्तं % कौटिल्ये यङ्विधौ यथा ॥ BVaky_3,14.41 // निर्धारणादिविषये $ व्यपेक्षैव यतः स्थिता & समासप्रतिषेधानां % ततो नास्ति प्रयोजनम् ॥ BVaky_3,14.42 // विधिभिः प्रतिषेधैश् च $ भेदाभेदनिदर्शनम् & कृतं द्वन्द्वैकवद्भावे % सङ्घवृत्त्युपदेशवत् ॥ BVaky_3,14.43 // सामर्थ्यम् अविशेषोक्तम् $ अपि लोकव्यवस्थया & वृत्त्यवृत्त्योः प्रयोगज्ञैर् % विभक्तं प्रतिपत्तृभिः ॥ BVaky_3,14.44 // अर्थस्य विनिवृत्तत्वाल् $ लुगादि न विरुध्यते & एकार्थीभाव एवातः % समासाख्या विधीयते ॥ BVaky_3,14.45 // व्यवस्थितविभाषा च $ सामान्ये कैश् चिद् इष्यते & तथा वाक्यं व्यपेक्षायां % समासो ऽन्यत्र शिष्यते ॥ BVaky_3,14.46 // तुल्यश्रुतित्वात् तत्त्वे ऽपि $ राजादीनाम् उपाश्रिते & वृत्तौ विशेषणाकाङ्क्षा- % गमकत्वान् निवर्तते ॥ BVaky_3,14.47 // संबन्धिशब्दः सापेक्षो $ नित्यं सर्वः प्रयुज्यते & स्वार्थवत् सा व्यपेक्षास्य % वृत्ताव् अपि न हीयते ॥ BVaky_3,14.48 // समुदायेन संबन्धो $ येसां गुरुकुलादिना & संस्पृश्यावयवांस् ते ऽपि % युज्यन्ते तद्वता सह ॥ BVaky_3,14.49 // अबुधान् प्रत्य् उपायाश् च $ विचित्राः प्रतिपत्तये & शब्दान्तरत्वाद् अत्यन्त- % भेदो वाक्यसमासयोः ॥ BVaky_3,14.50 // असमासे समासे च $ गोरथादिष्व् अदर्शनात् & युक्तादिनां न शास्त्रेण % निवृत्त्यनुगमः कृतः ॥ BVaky_3,14.51 // शब्दान्तरत्वाद् युक्तादिः $ क्व चिद् वाक्ये प्रयुज्यते & प्रपर्णप्रपलाशादौ % गतशब्दश् च वृत्तिषु ॥ BVaky_3,14.52 // विशेषणविशेस्यत्वं $ कैश् चिद् एकस् तथाश्रयः & उपाये तत्त्वदर्शित्वाद् % इष्यते वृत्तिवाक्ययोः ॥ BVaky_3,14.53 // पदं यथैव वृक्षादि $ विशिष्टे ऽर्थे व्यवस्थितम् & नीलोत्पलाद्य् अपि तथा % भागाभ्यां वर्तते विना ॥ BVaky_3,14.54 // श्रोत्रियक्षेत्रियादिनां $ न च वासिष्ठगार्ग्यवत् & भेदेन प्रत्ययो लोके % तुल्यरूपासमन्वयात् ॥ BVaky_3,14.55 // सप्तपर्णादिवद् भेदो $ न वृत्तौ विद्यते क्व चित् & रूढ्यरूढिविभागो ऽपि % क्रियते प्रतिपत्तये ॥ BVaky_3,14.56 // या सामान्याश्रया संज्ञा $ विशेषविषया च या & बहुलग्रहणान् नास्ति % प्रवृत्तिर् उभयोस् तयोः ॥ BVaky_3,14.57 // सुसूक्ष्मजटकेशादौ $ समासो ऽवयवे यदि & स्यात् स्यात् तत्रान्तरङ्गत्वाद् % बाधको ऽवयवस्वरः ॥ BVaky_3,14.58 // समुदायस्य वृत्तौ च $ नैकदेशो विभाष्यते & भेद एव विभाषाया % नियतो विषयो यतः ॥ BVaky_3,14.59 // यतश् चाविषयः सो ऽस्यास् $ तस्मान् नास्त्य् अकृतार्थता & अभेदप्रक्रमे ऽत्यन्तं % भेदानाम् अपसारणात् ॥ BVaky_3,14.60 // महाकष्टश्रितेत्य् एवं $ न स्याद् भेदः पदत्रये & वृत्ताव् अवयवस्यात्त्वं % यस्मान् न प्रतिषिध्यते ॥ BVaky_3,14.61 // महारण्यम् अतीते तु $ त्रिपदाद् भिद्यते स्वरः & यस्मात् तत्रान्तरङ्गत्वाद् % बाधको ऽवयवस्वरः ॥ BVaky_3,14.62 // सतिशिष्टबलियस्त्वात् $ थाथादिस्वर एव तु & द्विपदे तेन यगपत् % त्रितयं न समस्यते ॥ BVaky_3,14.63 // येषाम् अपूज्यमानत्वं $ परार्थानुगमात्मके & विशेषणविशेष्यत्वम् % अपि तेषां न कल्पते ॥ BVaky_3,14.64 // विशेषः श्रूयमाणो ऽपि $ प्रधानेषु गुणेषु वा & शब्दान्तरत्वाद् वाक्ये तु % वृत्तौ नित्यं न विद्यते ॥ BVaky_3,14.65 // विशेषकर्मसंबन्धे $ निर्भुक्ते ऽपि कृतादिभिः & विशेषनिरपेक्षो ऽन्यः % कृतशब्दः प्रवर्तते ॥ BVaky_3,14.66 // अकर्मकत्वे सत्य् एवं $ क्तान्तं भावाभिधायि तत् & ततः क्रियावता कर्त्रा % योगो भवति कर्मणाम् ॥ BVaky_3,14.67 // अविग्रहा गतादिस्था $ यथा ग्रामादिकर्मभिः & संबध्यते क्रिया तद्वत् % कृतपूर्व्यादिषु स्थिता ॥ BVaky_3,14.68 // मुण्डिसूत्र्वादयो ऽसद्भिर् $ भागैर् अनुगता इव & विभक्ताः कल्पितात्मानो % धातवः कुट्टिचर्चिवत् ॥ BVaky_3,14.69 // पुत्रीयतौ न पुत्रो ऽस्ति $ विशेषेच्छा तु तादृशी & विनैव पुत्रानुगमाद् % या पुत्रे व्यवतिष्ठते ॥ BVaky_3,14.70 // प्राणैर् विना यथा धारिर् $ जीवतौ प्राणकर्मकः & न चात्र धारिर् न प्राणा % जीवतिस् तु क्रियान्तरम् ॥ BVaky_3,14.71 // तथा विनेषिपुत्राभ्यां $ पुत्रीयायां क्रियान्तरम् & अन्वाख्यानाय भेदास् तु % सदृशाः प्रतिपादकाः ॥ BVaky_3,14.72 // आक्षेपाच् च प्रयोगे.न $ विषयान्तरवर्तिना & सद् अपीच्छाक्यचः कर्म % वाक्य एव प्रयुज्यते ॥ BVaky_3,14.73 // प्रसिद्धेन हृतः शब्दो $ भावगर्हाभिधायिना & अभ्यासे तुल्यरूपत्वान् % न यङन्तः प्रयुज्यते ॥ BVaky_3,14.74 // शब्दा यथा विभज्यन्ते $ भागैर् इव विकल्पितैः & अन्वाख्येयास् तथा शास्त्रम् % अतिदूरे व्यवस्थितम् ॥ BVaky_3,14.75 // अर्थस्यानुगमं कं चिद् $ दृष्ट्वैव परिकल्पितम् & पदं वाक्ये पदे धातुर् % धातौ भागश् च मुण्डिवत् ॥ BVaky_3,14.76 // अविप्रयोगः साधुत्वे $ व्युत्पत्तिर् अनवस्थिता & उपायान् प्रतिपत्तीनां % नाभिमन्येत सत्यतः ॥ BVaky_3,14.77 // यथैव डित्थे दवतिः $ पाचके पचतिस् तथा & डयतिश् च पचिश् चैव % द्वाव् अप्य् एताव् अलौकिकौ ॥ BVaky_3,14.78 // प्रकृतिप्रत्ययाव् ऊह्यौ $ पदात् ताभ्यां पदं तथा & अनुबन्धस्वरादिभ्यः % शिष्टैः शास्त्रं न तान् प्रति ॥ BVaky_3,14.79 // शास्त्रदृष्टिस् तु शास्त्रस्य $ प्राप्तिमात्रे ऽप्य् अनिश्चिते & युज्यते प्रत्यवायेन % शास्त्रं चक्षुर् अपश्यताम् ॥ BVaky_3,14.80 // अर्थान्तराभिधानाच् च $ पौर्वापर्यं न भिद्यते & राजदन्ताहिताग्न्यादि- % राजाश्वादिषु सर्वथा ॥ BVaky_3,14.81 // विनैव प्रत्ययैर् वृत्तौ $ ये भिन्नार्थाभिधायिनः & गर्गादयो लुका तेषां % साधुत्वम् अनुगम्यते ॥ BVaky_3,14.82 // [सो ऽयम् इत्य् अभिसंबन्धात् $ प्रत्ययेन विना यदि & भृग्वादयः प्रयुज्येरन् % नापत्ये नियमो भवेत् ॥ BVaky_3,14.83 *// सो ऽयम् इत्य् अभिसंबन्धे $ लिङ्गोपव्यञ्जनाद् ऋते & प्रष्ठादिषु न जायैव % नियमेन प्रतीयते ॥ BVaky_3,14.84 // मानमेयाभिसंबन्ध- $ विशेषे ऽङ्गीकृते तथा & प्रस्थादीनाम् असाधुत्वं % तद्धितेन विना भवेत् ॥ BVaky_3,14.85 // तद्धितो योगभेदेन $ वाक्यं वा स्याद् विभाषितम् & परिमाणाधिके तत्र % प्रथमा शिष्यते पुनः ॥ BVaky_3,14.86 // व्यतिरिक्तस्य साधुत्वे $ तद् एव च निदर्शनम् & युज्यते ऽङ्गीकृताधिक्यं % तत् सर्वाभिर् विभक्तिभिः ॥ BVaky_3,14.87 // शुक्लादिषु मतुब्लोपो $ व्यतिरेकस्य दर्शनात् & असाधुत्वनिवृत्त्यर्थं % साधवस् ते बिदादिवत् ॥ BVaky_3,14.88 // विशेषणाद् विशेष्ये ऽर्थे $ तद्भावाभ्युच्चये सति & पुनश् च प्रतिसंहारे % वृत्तिम् एके प्रचक्षते ॥ BVaky_3,14.89 // निमित्ते प्रत्ययः पूर्वो $ नानुप्राप्तो निमित्तिना & निमित्तवति बुद्धेश् च % न निमित्तसरूपता ॥ BVaky_3,14.90 // संस्कारसहिताज् ज्ञानान् $ नोपश्लेसः स्मृतेर् अपि & व्यापारे तन्निमित्तानां % न ग्राह्यं स्यात् तथा स्थितम् ॥ BVaky_3,14.91 // अन्तःकरणवृत्तौ च $ व्यर्था बाह्यार्थकल्पना & तस्माद् अनुपकारे वा % ग्राह्यं वा न तथा स्थितम् ॥ BVaky_3,14.92 // अनुस्यूतेव संसृष्टैर् $ अर्थे बुद्धिः प्रवर्तते & व्याख्यातारो विभज्यार्थांस् % तान् भेदेन प्रचक्षते ॥ BVaky_3,14.93 // तदात्मन्य् अविभक्ते च $ बुद्ध्यन्तरम् उपाश्रिताः & विभागम् इव मन्यन्ते % विशेषणविशेष्ययोः ॥ BVaky_3,14.94 // अबुधान् प्रति वृत्तिं च $ वर्तयन्तः प्रकल्पिताम् & आहुः परार्थवचने % त्यागाभ्युच्चयधर्मताम् ॥ BVaky_3,14.95 // अन्वयाद् गम्यते सो ऽर्थो $ विरोधी वा निवर्तते & द्व्यर्थम् अर्थान्तरे वापि % तत्राहुर् उपसर्जनम् ॥ BVaky_3,14.96 // उपायमात्रं नानात्वं $ समूहस् त्व् एक एव सः & विकल्पाभ्युच्चयाभ्यां वा % भेदसंसर्गकल्पना ॥ BVaky_3,14.97 // वृत्तिं वर्तयताम् एवम् $ अबुधप्रतिपत्तये & भिन्नाः संबोधनोपायाः % पुरुषेष्व् अनवस्थिताः ॥ BVaky_3,14.98 // वाचिका द्योतिका वापि $ संख्यानां वा विभक्तयः & तद्रूपे ऽवयवे वृत्तौ % संख्याभेदो निवर्तते ॥ BVaky_3,14.99 // अभेदैकत्वसंख्या वा $ तत्रान्यैवोपजायते & संसर्गरुपं सइंख्यानाम् % अविभक्तं तद् उच्यते ॥ BVaky_3,14.100 // यथौषधिरसाः सर्वे $ मधुन्य् आहितशक्तयः & अविभागेन वर्तन्ते % तां संख्यां तादृशीं विदुः ॥ BVaky_3,14.101 // भेदानां वा परित्यागात् $ संख्यात्मा स तथाविधः & व्यापाराज् जातिभागस्य % भेदापोहेन वर्तते ॥ BVaky_3,14.102 // अगृहीतविशेषेण $ यथा रूपेण रूपवान् & प्रख्यायते न शुक्लादि- % भेदरूपस् तु गृह्यते ॥ BVaky_3,14.103 // भेदरूपसमावेशे $ तथा सत्य् अविवक्षिते & भागः प्रकाशितः कश् चिच् % छास्त्रे ऽङ्गत्वेन गृह्यते ॥ BVaky_3,14.104 // संक्ःयासामान्यरूपेण $ तदा सो ऽम्शः प्रतीयते & अर्थस्यानेकशक्तित्वे % शब्दैर् नियतशक्तिभिः ॥ BVaky_3,14.105 // अव्ययानां च यो धर्मो $ यश् च भेदवतां क्रमः & अभिन्नव्यपदेशार्हम् % अन्तरालं तद् एतयोः ॥ BVaky_3,14.106 // अलुकश् चैकवद्भावस् $ तस्मिन् सति न शिष्यते & स च गोषुचरादीनां % धर्मो ऽस्ति वचनान्तरे ॥ BVaky_3,14.107 // जातौ द्विवचनाभावात् $ तद् वृत्तिषु न विद्यते & प्रत्याख्याने तु योगस्य % द्रव्ये गोषुचरादयः ॥ BVaky_3,14.108 // आश्रयाद् भेदवत्तायाः $ सर्वभेदसमन्वयः & द्रव्याभिधानपक्षो ऽपि % जात्याख्यायां न विद्यते ॥ BVaky_3,14.109 // सर्वद्रव्यगतिश् चैवम् $ एकशेषश् च नोच्यते & प्रत्याख्याते ऽन्यथा सूत्रे % भिन्नद्रव्यगतिर् भवेत् ॥ BVaky_3,14.110 // वृत्तौ यो युक्तवद्भावो $ वरणादिषु शिष्यते & अभेदैकत्वसंख्यायां % गोदौ तत्र न सिध्यति ॥ BVaky_3,14.111 // प्राग् वृत्तेर् युक्तवद्भावे $ षष्ठी भेदाश्रया भवेत् & वृत्तौ संख्याविशेषाणां % त्यागाद् भेदो निवर्तते ॥ BVaky_3,14.112 // विद्यमानासु संख्यासु $ के चित् संख्यान्तरं विदुः & अभेदाख्यम् उपग्राहि % वृत्तौ तच् चोपजायते ॥ BVaky_3,14.113 // व्यापारं याति भेदाख्यैस् $ तत् स्वैर् अवयवैः क्व चित् & आत्मा भेदानपेक्षो ऽस्य % क्व चिद् एति निमित्तताम् ॥ BVaky_3,14.114 // दास्याः पतिर् इति व्यक्तो $ गोदाव् इति च दृश्यते & व्यापारभेदः संख्यायास् % तस्माद् एव व्यवस्थितः ॥ BVaky_3,14.115 // द्व्यादिनां च द्विपुत्रादौ $ बाह्यो भेदो निवर्तते & विभक्तिवाच्यः स्वार्थत्वान् % निमित्तं त्व् अवतिष्ठते ॥ BVaky_3,14.116 // द्वित्वोपसर्जने सङ्घे $ द्विशब्दस् तत्र वर्तते & सो ऽयम् इत्य् अभिसंबन्धाद् % उभशब्दे न तत् तथा ॥ BVaky_3,14.117 // उभयस् तत्र तुल्यार्थो $ वृत्तौ नित्यं प्रयुज्यते & सूत्रे ऽपि नित्यग्रहणं % तदर्थम् अभिधीयते ॥ BVaky_3,14.118 // आपि के चापरार्थत्वान् $ नाभेद उपजायते & उभे इति ततः स्वार्थे % भेदे वृत्तिः प्रयुज्यते ॥ BVaky_3,14.119 // स्त्रीत्वाभिधानपक्षे ऽपि $ गुणभावविपर्ययः & स्वभावाद् अपरार्थत्वात् % तत्र भेदो न हीयते ॥ BVaky_3,14.120 // तस्माद् द्विवचनाट् टापश् $ चोभयो ऽन्यत्र दृश्यते & प्रत्ययं तयपं हित्वा % नास्त्य् उत्तरपदे पुनः ॥ BVaky_3,14.121 // प्राप्तिः प्रगृह्यसंज्ञाया $ न स्यात् प्रत्ययलक्षणात् & कुमार्यगारे न ह्य् अस्ति % समासो वचनान्तरे ॥ BVaky_3,14.122 // एकद्वयोर् यञादिनां $ विभाषा लुङ् न कल्पते & यौष्माकस् तावकश् चेति % भेदाभावान् न सिध्यति ॥ BVaky_3,14.123 // दृष्टो गार्ग्यतरे भेदस् $ तथा गर्गतरा इति & युष्मत्पिता त्वत्पितेति % तथादेशौ व्यवस्थितौ ॥ BVaky_3,14.124 // उपाधिभूता या संख्या $ प्रकृतौ समवस्थिता & आदेशैः सम्ज्नया वापि % विभक्त्या व्यज्यते विना ॥ BVaky_3,14.125 // शौर्पिके मासजाते च $ परिमाणं स्वभावतः & उपाधिभूताम् आश्रित्य % संख्यां भेदेन वर्तते ॥ BVaky_3,14.1.26 // वयस्विनि परिच्छेदः $ क्रीते चापि न गम्यते & इष्टो ऽभेदाद् ऋते तत्र % पतिमाणम् अनर्थकम् ॥ BVaky_3,14.127 // भिन्नस्याभेदवचनात् $ प्रस्थादिभ्यः शसो विधिः & तद्धर्मत्वाद् अभेदात् तु % घटादिभ्यो न दृश्यते ॥ BVaky_3,14.128 // श्रूयते वचनं यत्र $ भावस् तत्र विशिष्यते & निवर्तते यद् वचनं % तस्य भावो न विद्यते ॥ BVaky_3,14.129 // कार्यं सत्ताश्रयं शास्त्राद् $ अप्रवृत्तिर् अदर्शनम् & वाक्ये दृष्टं यद् अत्यन्तम् % अभावस् तस्य वृत्तिषु ॥ BVaky_3,14.130 // सम्ज्ञाविषयभेदार्थं $ प्रसक्तादर्शनं स्मृतम् & श्रूयमानं तु वचनं % विशिष्टम् उपलभ्यते ॥ BVaky_3,14.131 // अभावो वा लुको यत्र $ रूपवान् वा विधीयते & व्यभिचारान् निमित्तस्य % तत्रासाधुः प्रसज्यते ॥ BVaky_3,14.132 // भेदः संख्याविशेषो वा $ व्याख्यातो वृत्तिवाक्ययोः & सर्वत्रैव विशेषस् तु % नावश्यं तादृशो भवेत् ॥ BVaky_3,14.133 // आतेश् च भेदहेतुत्वान् $ न लिङ्गेन विशेष्यते & प्रधानं मृगदुग्धादौ % गार्गीपुत्रे न स क्रमः ॥ BVaky_3,14.134 // अभेदे लिङ्गसंख्याभ्यां $ योगाच् छुक्लं पटा इति & प्रसक्ते शास्त्रम् आरब्धं % सिद्धये लिङ्गसंख्ययोः ॥ BVaky_3,14.135 // परार्थं शेषभावं यो $ वृत्तिषु प्रतिपद्यते & गुणो विशेषणत्वेन % स सूत्रे व्यपदिश्यते ॥ BVaky_3,14.136 // शब्दान्तरत्वाद् वाक्येषु $ विशेषा यद्य् अपि श्रुताः & वृत्तेर् अभिन्नरूपत्वात् % तेषु वृत्तिर् न विद्यते ॥ BVaky_3,14.137 // रूपाच् च शब्दसंस्कारः $ सामान्यविषयो यतः & तस्मात् तदाश्रयं लिङ्गं % वचनं च प्रसज्यते ॥ BVaky_3,14.138 // सलिङ्गं च ससंख्यं च $ ततो द्रव्याभिधायिना & संबध्यते पदं तत्र % तयोर् भिन्ना श्रुतिर् भवेत् ॥ BVaky_3,14.139 // भाविनो बहिरङ्गस्य $ वचनाद् आश्रयस्य ये & लिङ्गसंख्ये गुणानां ते % सूत्रेण प्रतिपादिते ॥ BVaky_3,14.140 // विशेषवृत्तेर् अपि च $ रूपाभेदाद् अलक्षितः & यस्माद् विशेषस् तेनात्र % भेदकार्यं न कल्पते ॥ BVaky_3,14.141 // विशेष एव सामान्यं $ विशेसाद् भिद्यते यतः & अभेदो हि विशेषाणाम् % आश्रितो विनिवर्तकः ॥ BVaky_3,14.142 // यद् यद् आश्रीयते तत् तद् $ अन्यस्य विनिवर्तकम् & भेदाभेदविभागस् तु % सामान्ये न निरूप्यते ॥ BVaky_3,14.143 // अपोद्धारश् च सामान्यम् $ इति तस्योपकारिनः & निमित्तावस्थम् एवातस् % तत् स्वधर्मेण गृह्यते ॥ BVaky_3,14.144 // अनिर्धारितधर्मत्वाद् $ भेदा एव विकल्पिताः & निमित्तैर् व्यपदिश्यन्ते % सामान्याख्याविशेसिताः ॥ BVaky_3,14.145 // यदा तु व्यपदिश्येते $ लिङ्गसंख्ये स्वभावतः & प्रयोगेष्व् एव साधुत्वं % वाक्ये प्रक्रम्यते तदा ॥ BVaky_3,14.146 // तत्र प्रयोगो ऽनियतो $ गुणानाम् आश्रयैः सह & सामान्यं यत् तद् अत्यन्तं % तत्रैव समवस्थितम् ॥ BVaky_3,14.147 // न गोत्वं शाबलेयस्य $ गौर् इति व्यपदिश्यते & शुक्लत्वं बाहुलेयस्य % शुक्ल इत्य् अपदिश्यते ॥ BVaky_3,14.148 // व्यतिरेके च सत्य् एवं $ मतुपः श्रवनं भवेत् & लुग् अन्वाख्यायते तस्माद् % रसादिभ्यश् च नास्ति सः ॥ BVaky_3,14.149 // यत् सो ऽयम् इति संबन्धाद् $ रूपाभेदेन वर्तते & शुक्लादिवत् ततो लोपस् % तद् रसादौ न विद्यते ॥ BVaky_3,14.150 // आवेशो लिङ्गसंख्याभ्यां $ क्व चिन् मञ्चादिवत् स्थितः & सो ऽयम् इत्य् अभिसंबन्धे % स प्रस्थादौ न विद्यते ॥ BVaky_3,14.151 // लिङ्गम् लिङ्गपरित्यागे $ सूत्रं प्रत्ययशासनम् & सो ऽयम् इत्य् अभिसंबन्धात् % पुंशब्दे स्त्र्यभिधायिनि ॥ BVaky_3,14.152 // आश्रये लिङ्गसंख्याभ्याम् $ आश्रितं व्यपदिश्यते & विशेषणानां चाजातेर् % इति शास्त्रव्यवस्थया ॥ BVaky_3,14.153 // निमित्तानुविधायित्वाद् $ ये धर्मा भेदहेतुषु & त आश्रये ऽपि विद्यन्त % इति बुद्धिर् निवर्त्यते ॥ BVaky_3,14.154 // आख्यायते च शास्त्रेण $ लोकरूढा स्वभावतः & निमित्ततुल्या गोदादौ % प्रवृत्तिर् लिङ्गसंख्ययोः ॥ BVaky_3,14.155 // हरितक्यादिषु व्यक्तिः $ संख्या खलतिकादिषु & मनुष्यलुब्विशेषाणाम् % अभिधेयाश्रयं द्वयम् ॥ BVaky_3,14.156 // जातिप्रयोगे जात्या चेत् $ संबन्धम् उपगच्छति & विशेषणं ततो धर्म्ठ% जातेस् तत् प्रतिपद्यते ॥ BVaky_3,14.157 // लुबन्ते संनिपतितं $ जातेर् अन्यद् विशेषणम् & लुबन्तस्य प्रधानत्वात् % तद्धर्मैर् व्यपदिश्यते ॥ BVaky_3,14.158 // नञ्समासबहुव्रीहि- $ द्वन्द्वस्त्र्यतिशयेषु ये & भेदा भाष्यानुसारेण % वाच्यास् ते लिङ्गसंख्ययोः ॥ BVaky_3,14.159 // यदि षष्ठीद्वितीयान्तान् $ निकृष्टात् तमबादयः & न्यक्कारिणि स्युर् उत्कृष्टे % प्रकृतेः स्याद् विलिङ्गता ॥ BVaky_3,14.160 // काल्यां कालाद् द्वितीयान्तात् $ काले काल्यास् तरब् भवेत् & न्यक्कारिणि तथा गार्ग्ये % गर्गेभ्यः प्रत्ययो भवेत् ॥ BVaky_3,14.161 // न्यक्कर्तृषु च गर्गेषु $ गार्ग्यात् स्यात् तच् च नेष्यते & कुमार्याः स्वार्थिके ङीप् स्यात् % प्रकृत्यर्थो हि नाधिकः ॥ BVaky_3,14.162 // षष्ठ्यन्ताद् अधिके तस्माद् $ गुणे स्वाश्रयवर्तिनि & उत्कृष्टसमवेतायां % क्रियायां वा विधीयते ॥ BVaky_3,14.163 // उपात्तं च प्रकृत्यर्थो $ द्रव्यम् एवाश्रयस् तयोः & सो ऽयम् इत्य् अभिसंबन्धाद् % अभेदेन प्रतीयते ॥ BVaky_3,14.164 // रूपाभेदाच् च तद् द्रव्यम् $ आकाङ्क्षावत् प्रतीयते & विशेषैर् भिन्नरूपैस् तद् % आश्रयैर् इव युज्यते ॥ BVaky_3,14.165 // भिन्नरूपेसु यल् लिङ्गं $ विशेषेसु व्यवस्थितम् & संख्या च ताभ्याम् द्रव्यात्मा % सो ऽभिन्नो व्यपदिश्यते ॥ BVaky_3,14.166 // आश्रयः समवायि च $ निमित्तं लिङ्गसंख्ययोः & कर्तृस्थभावकः शेतिर् % अतो भाष्य उदाहृतः ॥ BVaky_3,14.167 // निमित्तम् आश्रयत्वेन $ गृह्येत यदि साधनम् & कर्मापदिष्टयोः प्राप्तिस् % तत्र स्याल् लिङ्गसंख्ययोः ॥ BVaky_3,14.168 // शास्त्रे निमित्तभावेन $ समुदायाद् अपोद्धृतः & स्त्र्यर्थस् तस्येच्छया योगः % प्रकृत्या प्रत्ययेन वा ॥ BVaky_3,14.169 // स्त्रीशब्दो गुणशब्दत्वात् $ तुल्यधर्मा सितादिभिः & गुणमात्रे प्रयुज्येत % संस्त्यानवति वाश्रये ॥ BVaky_3,14.170 // स्त्र्यर्थः संस्त्यानवद् द्रव्यं $ प्रकृत्यर्थश् च यद्य् असौ & द्रव्योपलक्षणार्थत्वं % संस्त्यानस्य तथा सति ॥ BVaky_3,14.171 // संस्त्यानेन क्व चिद् द्रव्यं $ दृष्टं यद्य् उपलक्षितम् & अनङ्गीकृतसंस्त्यानात् % तद्वृत्तेः प्रत्ययो भवेत् ॥ BVaky_3,14.172 // भूतादयः षडाख्याश् च $ संस्त्यानेनोपलक्षिते & ब्राह्मण्यादौ यदा वृत्तास् % तेभ्यः स्युः प्रत्ययास् तदा ॥ BVaky_3,14.173 // तद्वन्तो हि प्रधानत्वात् $ प्रत्ययाणाम् प्रयोजकाः & सामानाधिकरैण्ये ऽपि % तस्माट् टाबादिसंभवः ॥ BVaky_3,14.174 // गुणमात्राभिधायित्वं $ स्त्रीशब्दे वर्ण्यते यदा & प्रकृत्यर्थश् च संस्त्यानं % स्वार्थिकाः प्रत्ययास् तदा ॥ BVaky_3,14.175 // संस्त्याने केवले वृत्तिः $ प्रकृतीनाम् न विद्यते & तदाविष्टे ततो द्रव्ये % गृह्यन्ते समवस्थिताः ॥ BVaky_3,14.176 // उपकारि च संस्त्यानं $ येषु शब्देष्व् अपेक्षितम् & तेभ्यष् टाबादयस् तच् च % भूतादिष्व् अविवक्षितम् ॥ BVaky_3,14.177 // संस्त्यानं प्रत्ययस्यार्थः $ शुद्धम् आश्रीयते यदा & तदा द्विवचनानेक- % प्रत्ययत्वं न सिध्यति ॥ BVaky_3,14.178 // जातिश् चेत् स्त्रीत्वम् एवासौ $ भेदो ऽन्यत्राविवक्षितः & यस्माद् भिन्नैर् अपि द्रव्यैस् % तद् एकं सद् विशिष्यते ॥ BVaky_3,14.179 // मात्राणाम् हि तिरोभावे $ परिमाणम् न विद्यते & कुमार्य इति तेन स्यात् % कुमार्यां भेदसंभवात् ॥ BVaky_3,14.180 // जातिसंख्यासमाहारैर् $ यथैव सहचारिणि & द्रव्ये क्रियाः प्रवर्तन्त % एकात्मत्वे व्यपेक्षिते ॥ BVaky_3,14.181 // मूर्तिभ्यो मूर्तिधर्माणाम् $ तथाभेदस्य दर्शनात् & सामानाधिकरण्यं च % क्रियायोगश् च कल्पते ॥ BVaky_3,14.182 // सामानाधिकरण्ये तु $ मतुब्लोपाद् अपेक्षिते & लुक् तद्धितलुकीति स्याल् % लुक् तत्राप्य् उपलक्षणम् ॥ BVaky_3,14.183 // केसां चित् त्यक्तभेदेषु $ द्रव्येष्व् एव विधीयते & संस्त्यानवत्सु टाबादिर् % अभेदेन समन्वयात् ॥ BVaky_3,14.184 // सामान्यभूतो द्रव्यात्मा $ परिच्छिन्नपरिग्रहः & क्रियाभिर् युज्यते भेदैर् % भागशश् चावतिष्ठते ॥ BVaky_3,14.185 // शुक्लादिष्व् आश्रयद्रव्यं $ प्राधान्येनाभिधीयते & स्त्रीत्वं तु प्रत्ययार्थत्वाद् % अभिधाविषयो यतः ॥ BVaky_3,14.186 // सो ऽयम् इत्य् अभिसंबन्धाद् $ आश्रयं प्रतिपद्यते & स्त्रीत्वं स्वभावसिद्धो वा % गुणभावविपर्ययः ॥ BVaky_3,14.187 // साकाङ्क्षत्वाद् गुणत्वेन $ सामान्यं वोपदिश्यते & व्यक्तीनाम् आत्मधर्मो ऽसाव् % एकप्रख्यानिबन्धनः ॥ BVaky_3,14.188 // एवम्भूता च सावस्था $ भागभेदपरिग्रहे & कृते बुद्ध्यैव भेदानाम् % आश्रयत्वे च कल्पिते ॥ BVaky_3,14.189 // निस्कृष्टेष्व् अपि भेदेषु $ व्यक्तिरूपाश्रये ततः & लिङ्गप्रत्यवमर्शेन % लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.190 // अन्तरेन चशब्दस्य $ प्रयोगं द्वन्द्वभाविनाम् & अविशिष्टार्थवृत्तित्वं % रूपाभेदात् प्रतीयते ॥ BVaky_3,14.191 // विकल्पवति वा वृत्तिर् $ निवर्त्ये ऽथ समुच्चिते & तेषाम् अज्ञातशक्तीनां % द्योतकेन नियम्यते ॥ BVaky_3,14.192 // वृत्तौ विशिष्टरूपत्वाच् $ चशब्दो विनिवर्तते & अर्थभेदे ऽपि सारूप्यात् % तच् चार्थेनापदिश्यते ॥ BVaky_3,14.193 // चस्य चासत्त्वभूतो ऽर्थः $ स एवाश्रियते यदि & तद्धर्मत्वं ततो द्वन्द्वे % चादिष्व् अर्थकृतं हि तत् ॥ BVaky_3,14.194 // चार्थः शब्दे क्व चिद् भेदात् $ कथं चित् समवस्थितः & द्योतकाश् चादयस् तस्य % वक्ता द्वन्द्वस् तु तद्वताम् ॥ BVaky_3,14.195 // विकल्पाद्यभिधेयस्य $ चार्थस्यान्यपदार्थता & द्योतकत्वान् न कल्पेत % तस्मात् सद् उपलक्ष्यते ॥ BVaky_3,14.196 // तत्र स्वाभाविकं लिङ्गं $ शब्दधर्मे व्यपेक्षिते & शब्दः कश् चित् तम् एवार्थं % कथं चित् प्रतिपद्यते ॥ BVaky_3,14.197 // शब्दाद् अर्थाः प्रतायन्ते $ स भेदानां विधायकः & अनुमानं विवक्षायाः % शब्दाद् अन्यन् न विद्यते ॥ BVaky_3,14.198 // समुच्चितः स्याद् द्वन्द्वार्थो $ गुणभूतसमुच्चयः & समुच्चयो वापि भवेद् % गुणभूतसमुच्चितः ॥ BVaky_3,14.199 // समुच्चितस्य प्राधान्ये $ लिङ्गसंख्ये स्वभावतः & समुच्चयस्य प्राधान्ये % शास्त्रं स्यात् प्रतिपादकम् ॥ BVaky_3,14.200 // समुच्चयवतो ऽर्थस्य $ प्राधान्ये ऽप्य् अपरे विदुः & निमित्तानुविधायित्वाद् % असिद्धिम् लिङ्गसंख्ययोः ॥ BVaky_3,14.201 // समुच्चयो निमित्तं चेत् $ स्यान् निमित्तानुवर्तनम् & अन्वयव्यतिरेकाभ्यां % चार्थो द्वन्द्वनिबन्धनः ॥ BVaky_3,14.202 // समुच्चितनिमित्तत्वे $ चार्थस्यापगमे ऽपि वा & स्वभावसिद्धे द्वन्द्वस्य % लिङ्गसंख्ये व्यवस्थिते ॥ BVaky_3,14.203 // पदान्तरस्थस्यार्थस्य $ द्योतकत्वान् न युज्यते & निपातो लिङ्गसंख्याभ्यां % द्वन्द्वस् त्व् अर्थस्य वाचकः ॥ BVaky_3,14.204 // निमित्तानुविधाने च $ द्रव्यधर्मानपेक्षणात् & गुणप्रधानभावेन % क्रियायोगो न कल्पते ॥ BVaky_3,14.205 // यस्य नास्ति क्रियायोगः $ स्वतन्त्रो ऽसौ न विद्यते & अर्थो द्वन्द्वस्य तत्र स्याद् % उपादानम् अनर्थकम् ॥ BVaky_3,14.206 // समुच्चयवतो ऽर्थस्य $ वाचको नानुवर्तते & निमित्तम् अपि चास्यार्थः % स्वधर्मैर् युज्यते ततः ॥ BVaky_3,14.207 // बाह्यो नास्त्य् आश्रयो द्वन्द्वे $ विशेषौ तत्र हि श्रुतौ & समुच्चयस् तदाधारस् % तद्धर्मैर् व्यपदिश्यते ॥ BVaky_3,14.208 // यो वावयवभेदाभ्यां $ भेदवद्भ्याम् इवान्वितः & एकः समूहो धर्मान् स % भागयोः प्रतिपद्यते ॥ BVaky_3,14.209 // एकश् च द्व्यात्मको ऽर्थो ऽसौ $ भेदाभेदसमन्वितः & यौ भेदाव् आश्रितस् तत्स्थे % लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.210 // यथा स्वशब्दाभिहिते $ चैत्रार्थे न प्रयुज्यते & चैत्रशब्दो बहुव्रिहाव् % अप्रयोगस् तथा भवेत् ॥ BVaky_3,14.211 // यथा गौर् इति शुक्लादेर् $ अभिधानं न विद्यते & एवं यस्याभिसंबन्धो % गोभिस् तावत् प्रतीयते ॥ BVaky_3,14.212 // संबन्धी नियतो रूढश् $ चित्राणां न च विद्यते & गवां यथा वज्रपाणिस् % त्र्यक्षे वा 'पि व्यवस्थितः ॥ BVaky_3,14.213 // शब्दान्तरत्वाद् वाक्येषु $ विशेषा यद्य् अपि श्रुताः & वृत्तिशब्दो ऽन्य एवायं % सामान्यस्याभिधायकः ॥ BVaky_3,14.214 // अगोर् अचित्रगोश् चैव $ रूपभेदान् निवर्तकः & न चित्रगुर् विशेषाणां % रूपाभेदात् तु वाचकः ॥ BVaky_3,14.215 // यथा चित्रगुर् इत्य् एतत् $ प्रयुक्ते न प्रयुज्यते & एवं यदि स्यात् सामान्यं % तस्य न स्यात् प्रतिश्रुतिः ॥ BVaky_3,14.216 // सर्वादयो विशेषास् तु $ प्रदेशानां निवर्तकाः & यथा प्रदेशाः सामान्य- % प्रदेशान्तरबाधकाः ॥ BVaky_3,14.217 // विभक्त्यर्थाभिधानाद् वा $ षष्ठी नानुप्रयुज्यते & द्रव्यस्यानभिधानात् तु % तच्छब्दो ऽनुप्रयुज्यते ॥ BVaky_3,14.218 // सामानाधिकरण्यं चेन् $ मतुब्लोपात् प्रकल्पते & मतुपो ऽपि तदर्थत्वाद् % अनवस्था प्रसज्यते ॥ BVaky_3,14.219 // संबन्धस्य च संबन्दी $ संबन्धो ऽन्यः प्रसज्यते & विभक्त्यर्थप्रधाने च % क्रियायोगो न कल्पते ॥ BVaky_3,14.220 // विभक्त्यर्थप्रधानत्वात् $ ततस् तत्रेति न क्रिया & दृश्यादिः कर्मकर्त्रादि- % निमित्तत्वाय कल्पते ॥ BVaky_3,14.221 // अन्तर्भवेच् च संबन्धः $ प्राधान्याभिहितः कथम् & स प्रातिपदिकार्थश् च % तथाभूतः कथं भत्वेत् ॥ BVaky_3,14.222 // असंभवात् तु संबन्धे $ संबन्धसहचारिणि & जातिसंख्यासमाहार- % कार्याणाम् इव संभवः ॥ BVaky_3,14.223 // सो ऽयम् इत्य् अभिसंबन्धाद् $ विशिष्टाश्रयवाचिनाम् & शुक्लादिवल् लिङ्गसंख्ये % शास्त्रारम्भाद् भविष्यतः ॥ BVaky_3,14.224 // भेदेन तु विवक्षायां $ सामान्ये वा विवक्षिते & सलिङ्गस्य ससंख्यस्य % पदार्थस्यागतिर् भवेत् ॥ BVaky_3,14.225 // साधुत्वं न विभक्त्यर्थ- $ मात्रे वृत्तस्य दृश्यते & कृत्स्नार्थवृत्तेः साधुत्वम् % इत्य् अर्थग्रहणं कृतम् ॥ BVaky_3,14.226 // सो ऽयम् इत्य् अभिसंबन्धाद् $ द्रव्यवृत्तिर् अयं यदा & सलिङ्गस्य ससंख्यस्य % तदा साधुत्वम् उच्यते ॥ BVaky_3,14.227 // अन्तर्भूतविभक्त्यर्थे $ षष्ठी न श्रूयते यथा & तथाश्रुतिः प्रसज्येत % लिङ्गसंख्याभिधायिनाम् ॥ BVaky_3,14.228 // साधर्म्यम् अव्ययेन स्याद् $ बहुव्रीहेस् तथा सति & लिङ्गसंख्यानिमित्तस्य % संस्कारस्यापवर्तनात् ॥ BVaky_3,14.229 // प्रयुक्तेन च संबन्धाच् $ चैत्रादिश्रवनं भवेत् & विना विभक्त्या संबन्धो % विभक्त्या विद्यते विना ॥ BVaky_3,14.230 // अभिधाने ऽपि संख्यायाः $ संख्यात्वं न निवर्तते & षष्ठ्यर्थस्याभिधाने तु % स्यात् प्रातिपदिकार्थता ॥ BVaky_3,14.231 // अनुप्रयोगसिद्ध्यर्थं $ न विभक्त्यर्थकल्पना & वस्त्वन्तरम् उपक्षिप्तम् % इति के चित् प्रचक्षते ॥ BVaky_3,14.232 // संबन्दिभिर् विशिष्टानाम् $ संबन्धानां निमित्तता & संबन्धैर् वा विशिष्टानां % तद्वतां स्यान् निमित्तता ॥ BVaky_3,14.233 // के चित् संयोगिनो दण्डाद् $ विषाणात् समवायिनः & तद्वति प्रत्ययान् आहुर् % बहुव्रीहिं तथैव च ॥ BVaky_3,14.234 // भिन्नं संबन्धिभेदेन $ संबन्धम् अपरे विदुः & निमित्तं स विभक्त्यर्थः % समासेनाभिधीयते ॥ BVaky_3,14.235 // प्रधानम् अन्यार्थतया $ भिन्नं स्वैर् उपसर्जनैः & निमित्तम् अब्बिधेयं वा % सर्वपश्चाद् अपेक्ष्यते ॥ BVaky_3,14.236 // स्वामिनि व्यतिरेकश् च $ वाक्ये यद्य् अपि दृश्यते & प्राधान्य एव तस्येष्टो % बहुव्रीहिर् विवक्षिते ॥ BVaky_3,14.237 // गवां विशेषणत्वेन $ यदा तद्वान् प्रवर्तते & अस्यैता इति तत्रार्थे % बहुव्रीहिर् न विद्यते ॥ BVaky_3,14.238 // यदा प्रत्यवमर्शस् तु $ तासां स्वामी गवाम् इति & गोभिस् तदाभिसंबन्धो % निमित्तत्वाय कल्पते ॥ BVaky_3,14.239 // अपेक्षमानः संबन्धं $ रूढित्वस्य निवृत्तये & निमित्तानुविधायित्वात् % तद्धर्मार्थः प्रसज्यते ॥ BVaky_3,14.240 // नाना चित्रा इति यथा $ निमित्तम् अनुरुध्यते & नानाभूते ऽपि वृत्तः सन् % बहुव्रीहिस् तथा भवेत् ॥ BVaky_3,14.241 // संबन्धिनि निमित्ते तु $ द्रव्यधर्मो न हीयते & लिङ्गाभावो हि लिङ्गस्य % विरोधित्वेन वर्तते ॥ BVaky_3,14.242 // संख्वावांल् लिङ्गवाम्श् चार्थो $ 'भिन्नधर्मा, निमित्ततः & आसन्न एव द्रव्यत्वात् % तद्धर्मैर् न विरुध्यते ॥ BVaky_3,14.243 // विभक्त्यर्थेन चाविष्टं $ शुद्धं चेति द्विधा स्थितम् & द्रव्यं शुद्धस्य यो धर्मः % स न स्याद् अन्यधर्मणः ॥ BVaky_3,14.244 // द्रव्यमात्रस्य निर्देशे $ भेदो ऽयम् अविवक्षितः & ग्रन्थे पूर्वत्र भेदस् तु % द्वितीये ऽनुप्रदर्शितः ॥ BVaky_3,14.245 // द्रव्यस्य ग्रहणं चात्र $ लिङ्गसंख्याविशेषणम् & द्रव्याश्रितत्वं हि तयोस् % ततो ऽन्यस्य न सिध्यतः ॥ BVaky_3,14.246 // संबन्धिभिन्नसंबन्ध- $ परिछिन्ने प्रवर्तते & समासो द्रव्यसामान्ये % विशिष्टार्थानुपातिनि ॥ BVaky_3,14.247 // द्रव्यधर्मानतिक्रान्तो $ भेदधर्मेष्व् अवस्थितः & भविष्यदाश्रयापेक्षे % लिङ्गसंख्ये प्रपद्यते ॥ BVaky_3,14.248 // शास्त्रप्रवृत्तिभेदे ऽपि $ लौकिको ऽर्थो न भिद्यते & नञ्समसे यतस् तत्र % त्रयः पक्षा विचारिताः ॥ BVaky_3,14.249 // शब्दान्तरे ऽपि चैकत्वम् $ आश्रित्यैवं विचारणा & अब्रह्मणादिषु नञः % प्रयोगो न हि विद्यते ॥ BVaky_3,14.250 // प्राक् समासात् पदार्थानां $ निवृत्तिर् द्योत्यते नञा & स्वभावतो निवृत्तानां % रूपाभेदाद् अलक्षिता ॥ BVaky_3,14.251 // ब्राह्मणादिस्थया वाक्येष्व् $ आख्यातपदवाच्यया & क्रियया यस्य संबन्धो % वृत्तिस् तस्य न विद्यते ॥ BVaky_3,14.252 // पाचकादिपदस्था चेन् $ नञा संबध्यते क्रिया & तत्र सत्तानुपादानात् % त्रिपक्षी नोपपद्यते ॥ BVaky_3,14.253 // सत्तयैवाभिसंबन्धो $ यदि सर्वत्र कल्प्यते & असन्न् इति समासे ऽस्मिन् % सत्तान्या परिकल्प्यताम् ॥ BVaky_3,14.254 // क्त्वान्ते च तुमुनन्ते च $ नञ्समासे न दृश्यते & विशेषणविशेष्यत्वं % नञासत्ताभिधायिना ॥ BVaky_3,14.255 // क्रियायाः साधनाधार- $ सामान्ये नञ् व्यवस्थितः & ततो विशिष्टैर् आधारैर् % युज्यते ब्राह्मणादिभिः ॥ BVaky_3,14.256 // वृत्तौ यथा गताद्यर्थम् $ उपादाय निरादयः & युज्यन्ते साधनाधारैर् % नञ्समासे ऽपि स क्रमः ॥ BVaky_3,14.257 // तत्रासति नञो वृत्तेर् $ ब्राह्मणक्षत्रियादिभिः & विशेषणविशेष्यत्वं % कल्प्यते कुब्जखञ्जवत् ॥ BVaky_3,14.258 // कामचारे च सत्य् एवम् $ असतः स्यात् प्रधानता, & गुणत्वम् इतरेषां च % तेषां वा स्यात् प्रधानता ॥ BVaky_3,14.259 // प्राधान्येनाश्रिताः पूर्वं $ श्रुतेः सामान्यवृत्तयः & विशेष एव प्रक्रान्ता % ब्राह्मणक्षत्रिवादवः ॥ BVaky_3,14.260 // यथा गौरादिभिस् तेषाम् $ अवच्छेदो विधीयते & असताप्य् अनभिव्यक्तं % तादात्म्यं व्यज्यते तथा ॥ BVaky_3,14.261 // यथा सत्ताभिधानाय $ सन्न् अर्थः परिकल्प्यते & तथासत्ताभिधानाय % निरुपाख्यो ऽपि कल्पते ॥ BVaky_3,14.262 // क्षत्रियादौ पदं कृत्वा $ बुद्धिः सत्तान्तराश्रया & जात्या भिन्नां ततः सत्तां % प्रसक्ताम् अपकर्षति ॥ BVaky_3,14.263 // अभाव इति भावस्य $ प्रतिषेधे विवक्षिते & सोपाख्यत्वम् अनाश्रित्य % प्रतिषेधो न कल्पते ॥ BVaky_3,14.264 // अनेकधर्मवचनाः $ शब्दाः सङ्घाभिधायिनः & एकदेशेषु वर्तन्ते % तुल्यरूपाः स्वभावतः ॥ BVaky_3,14.265 // यथैकदेशकरणात् $ कृत इत्व् अभिधीयते & अकृतश् चेति संघातः % स एवाब्राह्मणे क्रमः ॥ BVaky_3,14.266 // ब्राह्मणो ऽब्राह्मणस् तस्माद् $ उपन्यासात् प्रसज्यते & अकृते वा कृतासङ्गाद् % अविशिष्टं कृताकृतात् ॥ BVaky_3,14.267 // अमुख्यसंभवे तत्र $ मुख्यस्य विनिवृत्तये & शास्त्रान्वाख्यानसमये % नञ् प्रयुक्तो विशेषकः ॥ BVaky_3,14.268 // पदार्थानुपघातेन $ दृश्यते ऽन्यविशेषणम् & अथ जातिमतो ऽर्थस्य % कश् चिद् धर्मो निवर्तितः ॥ BVaky_3,14.269 // अवश्यं ब्राह्मणे कश् चित् $ क्व चिद् धर्मो न विद्यते & विशेषावचनात् तत्र % नञः श्रुतिर् अनर्थिका ॥ BVaky_3,14.270 // अविशिष्टस्य पर्यायो $ नञ्विशिष्टः प्रसज्यते & अन्वाख्यानाद् धि साधुत्वम् % एवंभूते प्रतीयते ॥ BVaky_3,14.271 // पदार्थानुपघातेन $ यद्य् अप्य् अत्र विशेषणम् & उपचारसतो ऽर्थस्य % सावस्था द्योत्यते नञा ॥ BVaky_3,14.272 // विशेष्येषु यथाभूतः $ पदार्थः समवस्थितः & तथाभूते तथाभावो % गम्यते भेदहेतुभिः ॥ BVaky_3,14.273 // निवृत्ते ऽवयवस् तस्मिन् $ पदार्थे वर्तते कथम् & नानिमित्ता हि शब्दस्य % प्रवृत्तिर् उपपद्यते ॥ BVaky_3,14.274 // आराच् छब्दवद् एकस्य $ विरुद्धे ऽर्थे स्वभावतः & शब्दस्य वृत्तिर् यद्य् अस्ति % नञः श्रुतिर् अनर्थिका ॥ BVaky_3,14.275 // अथ स्वभावो वचनाद् $ अन्वाख्येयत्वम् अर्हति & तद् वाच्यम् अप्रसिद्धत्वान् % नञार्थो विनिवर्त्यते ॥ BVaky_3,14.276 // यद्य् अप्य् उभयवृत्तित्वं $ प्रधानं तु प्रतीयते & प्रस्थानं गम्यते शुद्धे % तदर्थे ऽपि न तिष्ठतौ ॥ BVaky_3,14.277 // किमर्थम् अतथाभूते $ 'सति मुख्यार्थसंभवे & भेदे ब्राह्मणशब्दस्य % वृत्तिर् अभ्युपगम्यते ॥ BVaky_3,14.278 // अयं पदार्थ एतस्मिन् $ क्षत्रियादौ न विद्यते & इति तद्वचनः शब्दः % प्रत्ययाय प्रयुज्यते ॥ BVaky_3,14.279 // बुद्धेर् विषयतां प्राप्ते $ शब्दाद् अर्थे प्रतीयते & प्रवृत्तिर् वा निवृत्तिर् वा % ग्रुत्या ह्य् अर्थो ऽनुसज्यते ॥ BVaky_3,14.280 // असम्यगुपदेशाद् वा $ निमित्तात् संशयस्य वा & शब्दप्रवृत्तिर् न त्व् अस्ति % लोष्टादिषु विपर्ययात् ॥ BVaky_3,14.281 // अनेकस्माद् अस इति $ प्राधान्ये सति सिध्यति & सापेक्षत्वं प्रधानानाम् % एवं युक्तं त्वतल्विधौ ॥ BVaky_3,14.282 // एकस्य च प्रधानत्वात् $ तद्विशेषणसंनिधौ & प्रधानधर्माव्यावृत्तिर् % अतो न वचनान्तरम् ॥ BVaky_3,14.283 // प्रधानम् अत्र भेद्यत्वाद् $ एकार्थो विकृतो नञा & हित्वा स्वधर्मान् वर्तन्ते % द्व्यादयो ऽप्य् एकतां गताः ॥ BVaky_3,14.284 // ब्राह्मणत्वं यथापन्ना $ नञ्युक्ताः क्षत्रियादयः & द्वित्वादिषु तथैकत्वं % नञ्योगाद् उपचर्यते ॥ BVaky_3,14.285 // एकत्वयोगम् आसाद्य $ स धर्मः प्रतिषिध्यते & द्व्यादिभ्यस् तेषु तच्छब्दो % वर्तते ब्राह्मणादिवत् ॥ BVaky_3,14.286 // आविष्टसंख्यो वाक्ये ऽसौ $ यथा द्व्यादौ प्रयुज्यते & वृत्तौ तस्य प्रधानत्वात् % सा संख्या न निवर्तते ॥ BVaky_3,14.287 // प्रतिषेध्यो यथाभूतस् $ तथाभूतो ऽनुषज्यते & वचनान्तरयोगे हि % न सो ऽर्थः प्रतिषिध्यते ॥ BVaky_3,14.288 // अशुक्ल इति कृष्णादिर् $ यथार्थः संप्रतीयते & संख्यान्तरं तथानेक % इत्य् अत्राप्य् अभिधीयते ॥ BVaky_3,14.289 // क्रियाप्रसङ्गात् सर्वेषु $ कर्मस्व् अङ्गीकृतेषु च & एकस्मिन् प्रतिषिद्धे ऽपि % प्राप्तम् अन्यत् प्रतीयते ॥ BVaky_3,14.290 // क्रियाश्रुतिश् च प्रक्रान्ते $ प्रसज्यप्रतिषेधने & पर्युदासे तु नियतं % संख्येयान्तरम् उच्यते ॥ BVaky_3,14.291 // धात्वर्थः कर्मविषयो $ व्यपदिष्टः स्वसाधनैः & अर्थात् सर्वाणि कर्माणि % प्राग् आक्षिप्यावतिष्ठते ॥ BVaky_3,14.292 // निर्ज्ञातसाधनाधारे $ यत्राख्याते प्रयुज्यते & अनेक इति पश्चाच् च % तिष्ठतीत्य् अनुषज्यते ॥ BVaky_3,14.293 // साध्यत्वात् तत्र सिद्धेन $ क्रिया द्रव्येण लक्ष्यते & प्राग् एवाङ्गीकृतं द्रव्यम् % अतः पूर्वेण भिद्यते ॥ BVaky_3,14.294 // संख्यैव प्रतिषेधेन $ संख्यान्तरम् अपेक्षते & वाक्ये ऽपि तेन नैकत्व- % मात्रम् एव निवर्त्यते ॥ BVaky_3,14.295 // स्नेहान्तराद् अवच्छेदस् $ तथासत्तेः प्रतीयते & तैलेन भोजने ऽप्राप्ते % न त्व् अन्यद् उपसेचनम् ॥ BVaky_3,14.296 // एकार्थे वर्तमानाभ्याम् $ असता ब्राह्मणेन च & यदा जात्यन्तरं बाह्यं % क्षत्रियाद्य् अपदिश्यते ॥ BVaky_3,14.297 // श्यामेव शस्त्री कन्येति $ यथान्यद् व्यपदिश्यते & असन् ब्राह्मण इत्य् आभ्यां % तथान्ये क्षत्रियादयः ॥ BVaky_3,14.298 // असास्नो गौर् इति यथा, $ गवयो व्यपदिश्यते & जात्यन्तरं न गोर् एव % सस्नाभावः प्रतीयते ॥ BVaky_3,14.299 // तुल्यरूपं यथाख्यातं $ कण्टकैर् भेदहेतुभिः & खदिरं जातिभेदेन % खर्जूरात् प्रतिपद्यते ॥ BVaky_3,14.300 // अविद्यमानब्राह्मण्यो $ यादृशो ब्राह्मणो भवेत् & अङ्गीकृतोपमानेन % तथान्यो ऽर्थो ऽभिधीयते ॥ BVaky_3,14.301 // अवृष्टयो यथा वर्सा $ नीहाराभ्रसमावृताः & तद्रूपत्वात् स हेमन्त % इत्य् अभिन्नः प्रतीयते ॥ BVaky_3,14.302 // अपरे ब्राह्मणादीनां $ सर्वेषां जातिवाचिनाम् & द्रव्यस्यान्यपदार्थत्वे % नञा योगं प्रचक्षते ॥ BVaky_3,14.303 // न चैवंविषयः कश् चिद् $ बहुव्रीहिः प्रकल्पते & अगुर् अश्व इति व्याप्तिर् % नञ्समासेन यस्य न ॥ BVaky_3,14.304 // द्वन्द्वैकदेशिनोर् उक्ता $ परवल्लिङ्गता यतः & अवर्षासु ततो ऽसिद्धिर् % इष्टयोर् लिङ्गसंख्ययोः ॥ BVaky_3,14.305 // विशेषणं ब्राह्मणादि $ क्रियासंबन्धिनो ऽसतः & यदा विषयभिन्नं तत् % तदासत्त्वम् प्रतीयते ॥ BVaky_3,14.306 // ब्राह्मणत्वेन चासत्त्वाद् $ उच्यते सत् तद् अन्यथा & असद् इत्य् अपि सत्त्वेन % सतः सत्ता निवर्त्यते ॥ BVaky_3,14.307 // समन्यद्रव्यवृत्तित्वान् $ निमित्तानुविधायिनः & अयोगो लिङ्गसंख्याभ्यां % स्याद् वा सामान्यधर्मता ॥ BVaky_3,14.308 // प्राग् असत्त्वाभिधायित्वं $ समासे द्रव्यवाचिता & निमित्तानुविधानं च % न सर्वत्र स्वभावतः ॥ BVaky_3,14.309 // निमित्तानुविधाने च $ क्रियायोगो न कल्पते & तथा चाव्यपदेश्यत्वाद् % उपादानम् अनर्थकम् ॥ BVaky_3,14.310 // असत्सामान्यवृत्तिर् वा $ विशेषैः क्षत्रियादिभिः & प्रयुक्तैर् आश्रयैर् भिन्नो % याति तल्लिङ्गसंख्यताम् ॥ BVaky_3,14.311 // प्राग् आश्रयो हि भेदाय $ प्रधाने ऽभ्यन्तरीकृतः & पुनः प्रत्यवमर्शेन % विभक्त इव दृश्यते ॥ BVaky_3,14.312 // समासे श्रूयते स्वार्थो $ येन तद्वांस् तदाश्रयः & द्रव्यं तु लिङ्गसंख्यावद् % असताभ्यन्तरीकृतम् ॥ BVaky_3,14.313 // एकार्थविषयौ शब्दौ $ तस्मिन्न् अन्यार्थवर्तिनौ & असतैव तु भेदानां % सर्वेषाम् उपसंग्रहः ॥ BVaky_3,14.314 // ते क्षत्रियादिभिर् वाच्या $ वाच्या वा सर्वनामभिः & यान्तीवान्यपदार्थत्वं % नञो रूपाविकल्पनात् ॥ BVaky_3,14.315 // विशेषस्याप्रयोगे तु $ लिङ्गसंख्ये न सिध्यतः & अवर्षादिषु दोसश् च % हेमन्तो ऽन्याश्रयो यतः ॥ BVaky_3,14.316 // आकृतिः सर्वशब्दानां $ यदा वाच्या प्रतीयते & एकत्वाद् एकशब्दत्वं % न्याय्यं तस्याश् च वर्ण्यते ॥ BVaky_3,14.317 // आविष्टलिङ्गता तस्यां $ स्याद् ग्राम्यपगुसङ्घवत् & द्रव्यभेदे ऽपि चैकत्वात् % तत्रैकवचनं भवेत् ॥ BVaky_3,14.318 // आश्रयाणां हि लिङ्गैः सा $ नियतैर् एव युज्यते & तथा च युक्तवद्भावे % प्रतिषेधो निरर्थकः ॥ BVaky_3,14.319 // सर्वत्राविष्टलिङ्गत्वं $ लोकलिङ्गपरिग्रहे & विरोधित्वात् प्रसज्येत % नाश्रितं तच् च लौकिकम् ॥ BVaky_3,14.320 // सामान्यम् आकृतिर् भावो $ जातिर् इत्य् अत्र लौकिकम् & लिङ्गं न संभवत्य् एव % तेनान्यत् परिगृह्यते ॥ BVaky_3,14.321 // प्रवृत्तिर् इति सामान्यं $ लक्षणं तस्य कथ्यते & आविर्भावस् तिरोभावः % स्थितिश् चेत्य् अथ भिद्यते ॥ BVaky_3,14.322 // प्रवृत्तिमन्तः सर्वे ऽर्थास् $ तिसृभिश् च प्रवृत्तिभिः & सततं न वियुज्यन्ते % वाचश् चैवात्र संभवः ॥ BVaky_3,14.323 // यश् चाप्रवृत्तिधर्मार्थश् $ चितिरूपेण गृह्यते & अनुयातीव सो ऽन्येषां % प्रवृत्तीर् विश्वगाश्रयाः ॥ BVaky_3,14.324 // तेनास्य चितिरूपं च $ चितिकालश् च भिद्यते & तस्य स्वरूपभेदस् तु % न कश् चिद् अपि विद्यते ॥ BVaky_3,14.325 // अचेतनेषु चैतन्यं $ संक्रान्तम् इव दृश्यते & प्रतिबिम्बकधर्मेण % यत् तच् छब्दनिबन्धनम् ॥ BVaky_3,14.326 // अवस्था तादृशी नास्ति $ या लिङ्गेन न युज्यते & क्व चित् तु शब्दसंस्कारो % लिङ्गस्यानाश्रये सति ॥ BVaky_3,14.327 // कृत्तद्धिताभिधेयानां $ भावानां न विरुध्यते & शास्त्रे लिङ्गं गुणावस्था % तथा चाकृतिर् इष्यते ॥ BVaky_3,14.328 // लिङ्गं प्रति न भेदो ऽस्ति $ द्रव्यपक्षे ऽपि कश् चन & तस्मात् सप्त विकल्पा ये % सैवात्राविष्टलिङ्गता ॥ BVaky_3,14.329 // वचने नियमः शास्त्राद् $ द्रव्यस्याभ्युपगम्यते & यतस् तद् आकृतौ शास्त्रम् % अन्यथैव समर्थ्यते ॥ BVaky_3,14.330 // वर्तते यो बहुष्व् अर्थो $ 'भेदे तस्य विवक्षिते & स्वाश्रयैर् व्यपदिष्टस्य % शास्त्रे वचनम् उच्यते ॥ BVaky_3,14.331 // यदा त्व् आश्रयभेदेन $ भेद एव प्रतीयते & आकृतेर् द्रव्यपक्षेन % तदा भेदो न विद्यते ॥ BVaky_3,14.332 // अभेदे त्व् एकशब्दत्वाच् $ छास्त्राच् च वचने सति & एकशेषो न वक्तव्यो % वचनानां च संभवः ॥ BVaky_3,14.333 // ननु चानभिधेयत्वे $ द्रव्यस्य तदपाश्रयः & आकृतेर् उपकारो ऽयं % द्रव्याभावान् न कल्पते ॥ BVaky_3,14.334 // व्यपदेशो ऽभिधेयेन $ न शास्त्रे कश् चिद् आश्रितः & द्रव्यं नाम पदार्थो यो % न च स प्रतिषिध्यते ॥ BVaky_3,14.335 // गुणभावो ऽभिधेयत्वं $ प्रति द्रव्यस्य नाश्रितः & उपकारि गुणः शेषः % परार्थ इति कल्पना ॥ BVaky_3,14.336 // द्रव्ये न गुणभावो ऽस्ति $ विनाद्रव्याभिधायिताम् & आकृतौ वा प्रधानत्वम् % अत एवं समर्थ्यते ॥ BVaky_3,14.337 // कैश् चिद् गुणप्रधानत्वं $ नामाख्यातवद् इष्यते & न वृत्तिवत् परार्थस्य % गुणभावस् तु वर्ण्यते ॥ BVaky_3,14.338 // गुणभूतस्य नानात्वाद् $ आकृतेर् एकशब्दता & सिद्धो वचनभेदश् च % द्रव्यभेदसमन्वयात् ॥ BVaky_3,14.339 // साधनं गुणभावेन $ क्रियाया भेदकं यथा & आख्यातेष्व् एकशब्दाया % जातेर् द्रव्यं तथोच्यते ॥ BVaky_3,14.340 // एकत्वे तुल्यरूपत्वाच् $ छब्दानां प्रतिपादने & निमित्तात् तद्वतो ऽर्थस्य % विशिष्टग्रहणे सति ॥ BVaky_3,14.341 // सो ऽयम् इत्य् अभिसंबन्धाद् $ आश्रयैर् आकृतेः सह & प्रवृत्तौ भिन्नशब्दायां % लिङ्गसंख्ये प्रसिध्यतः ॥ BVaky_3,14.342 // प्राक् च जात्यभिसंबन्धात् $ सर्वनामाभिधेयता & वस्तूपलक्षणं सत्त्वे % प्रयुज्यन्ते त्यदादयः ॥ BVaky_3,14.343 // पाकौ पाका इति यथा $ भेदकः कैश् चिद् आश्रयः & इष्यते चानुपादानो % धर्मो ऽसौ गुणवाचिनाम् ॥ BVaky_3,14.344 // आश्रयस्यानुपादाने $ केवलं लभते यदि & आधारधर्मान् सामान्यं % पुरस्तात् तद् विचारितम् ॥ BVaky_3,14.345 // जातौ पूर्वं प्रवृत्तानां $ शब्दानां जातिवाचिनाम् & अशब्दवाच्यात् संबन्धाद् % व्यक्तिर् अप्य् उपजायते ॥ BVaky_3,14.346 // सो ऽयम् इत्य् अभिसंबन्धाज् $ जातिधर्मोपचर्यते & द्रव्यं तदाश्रयो भेदो % जातेश् चाभ्युपगम्यते ॥ BVaky_3,14.347 // मञ्चशब्दो यथाधेयं $ मञ्चेष्व् एव व्यवस्थितः & तत्त्वेनाह तथा जाति- % शब्दो द्रव्येषु वर्तते ॥ BVaky_3,14.348 // तत्र जातिपदार्थत्वं $ तथैवाभ्युपगम्यते & जातिर् उत्सृष्टसंख्या तु % द्रव्यात्मन्य् अनुषज्यते ॥ BVaky_3,14.349 // अस्येदम् इति वा यत्र $ सो ऽयम् इत्य् अपि वा श्रुतिः & वर्तते परधर्मेण % तद् अन्यद् अभिधीयते ॥ BVaky_3,14.350 // यत् प्रधानं न तस्यास्ति $ स्वरूपम् अनिरूपनात् & गुणस्य चात्मना द्रव्यं % तद्भावेनोपलक्ष्यते ॥ BVaky_3,14.351 // गुणस्य भेदकाले तु $ प्राधान्यम् उपजायते & संसर्गश्रुतिर् अर्थेषु % साक्षाद् एव न वर्तते ॥ BVaky_3,14.352 // जातौ वृत्तो यदा द्रव्ये $ स शब्दो वर्तते पुनः & जातेर् एव पदार्थत्वं % न तदाभ्युपगम्यते ॥ BVaky_3,14.353 // प्रवृत्तानां पुनर् वृत्तिर् $ एकत्वेनोपवर्ण्यते & प्रतिपत्तेर् उपायेषु % न तत्त्वम् अनुगम्यते ॥ BVaky_3,14.354 // अपृथक्शब्दवाच्यस्य $ जातिर् आश्रीयते यदा & द्रव्यस्य सति संस्पर्शे % तदा जातिपदार्थता ॥ BVaky_3,14.355 // द्रव्यस्य सति संस्पर्शे $ द्रव्यम् आश्रीयते यदा & वाच्यं तेनैव शब्देन % तदा द्रव्यपदार्थता ॥ BVaky_3,14.356 // अपृथक्शब्दवाच्यापि $ भेदमात्रे प्रवर्तते & यदा संबन्धवज् जातिः % सापि द्रव्यपदार्थता ॥ BVaky_3,14.357 // अत्यन्तभिन्नयोर् एव $ जातिद्रव्याभिधायिनोः & अवाच्यस्योपकारित्व % आश्रिते तूभयार्थता ॥ BVaky_3,14.358 // आश्रिते त्व् आश्रयकृतं $ भेदम् अभ्युपगच्छता & पुनश् चाप्य् एकशब्दत्वं % जातिशब्दे ऽनुवर्णितम् ॥ BVaky_3,14.359 // अनिर्जातस्य निर्ज्ञानं $ येन तन् मानम् उच्यते & प्रस्थादि तेन मेयात्मा % साकल्येनावधार्यते ॥ BVaky_3,14.360 // अनिर्ज्ञातं प्रसिद्धेन $ येन तद्धर्म गम्यते & साकल्येनापरिज्ञानाद् % उपमानं तद् उच्यते ॥ BVaky_3,14.361 // द्वयोः समानयोर् धर्म $ उपमानोपमेययोः & समास उपमानानां % शब्दैस् तदभिधायिभिः ॥ BVaky_3,14.362 // आधारभेदाद् भेदो यः $ श्यामत्वे सो ऽविवक्षितः & गुणो ऽसाव् आश्रितैकत्वो % भिन्नाधारः प्रतीयते ॥ BVaky_3,14.363 // गुणयोर् नियतो भेदो $ गुणजातेस् तथैकता & एकत्वे ऽत्यन्तभेदे वा, % नोपमानस्य संभवः ॥ BVaky_3,14.364 // जातिमात्रव्यपेक्षायाम् $ उपमार्थो न कश् चन & श्यामत्वम् एकं गुणयोर् % उभयोर् अपि वर्तते ॥ BVaky_3,14.365 // येनैव हेतुना श्यामा $ शस्त्री तत्र प्रतीयते & स हेतुर् देवदत्तायाः % प्रत्यये न विशिष्यते ॥ BVaky_3,14.366 // आश्रयाद् यो गुणे भेदो $ जातेर् या चाविशिष्टता & ताभ्याम् उभाभ्यां द्रव्यात्मा % सव्यापारः प्रतीयते ॥ BVaky_3,14.367 // सो ऽयम् एकत्वनानात्वे $ व्यवहारः समाश्रितः & भेदाभेदविमर्शेन % व्यतिकीर्णेन वर्तते ॥ BVaky_3,14.368 // श्यामेत्य् एवाभिधियेत $ जातिमात्रे विवक्षिते & शस्त्र्यादिनाम् उपादाने % तत्र नास्ति प्रयोजनम् ॥ BVaky_3,14.369 // अशब्दवाच्यो यो भेदः $ श्याममात्रे न वर्तते & श्यामेषु केषु चिद् वृत्तिर् % यस्य सो ऽत्र व्यपेक्ष्यते ॥ BVaky_3,14.370 // श्यामेषु केषु चित् किं चित् $ किं चित् सर्वत्र वर्तते & सामान्यं कश् चिद् एकस्मिञ् % छ्यामे भेदो व्यवस्थितः ॥ BVaky_3,14.371 // तथा हि सति सौरभ्ये $ भेदो जात्युत्पलादिषु & गन्धानां सति भेदे तु % सादृश्यम् उपलभ्यते ॥ BVaky_3,14.372 // गुणानाम् आश्रयाद् भेदः $ स्वतो वाप्य् अनुगम्यते & अनिर्देश्याद् विशेषाद् वा % संकराद् वा गुणान्तरैः ॥ BVaky_3,14.373 // उपमानं प्रसिद्धत्वात् $ सर्वत्र व्यतिरिच्यते & उपमेयत्वम् आधिक्ये % साम्ये वा न निवर्तते ॥ BVaky_3,14.374 // अन्यैस् तु मानं जात्यादि $ भेद्यस्यार्थस्य वर्ण्यते & अनिर्ज्ञातस्वरूपो हि % ज्ञेयो ऽर्थस् तेन मीयते ॥ BVaky_3,14.375 // मितस् तु स्वेन मानेन $ प्रसिद्धो यो गुणाश्रयः & आश्रयान्तरमानाय % स्वधर्मेण प्रवर्तते ॥ BVaky_3,14.376 // रूपान्तरेण संस्पर्शो $ रूपान्तरवतां सताम् & भिन्नेन यस्य भेद्यानाम् % उपमानं तद् उच्यते ॥ BVaky_3,14.377 // धर्मः समानः श्यामादिर् $ उपमानोपमेययोः & आश्रियमानप्राधान्यो % धर्मेणान्येन भिद्यते ॥ BVaky_3,14.378 // शस्त्रीकुमार्योः सदृशः $ श्याम इत्य् एवम् आश्रिते & व्यपदेश्यम् अनेनेति % निमित्तं गुणयोः स्थितम् ॥ BVaky_3,14.379 // यदा निमित्तैस् तद्वन्तो $ गच्छन्तीव तदात्मताम् & भेदाश्रयं तदाख्यानम् % उपमानोपमेययोः ॥ BVaky_3,14.380 // तत्त्वासङ्गविवक्षायां $ येषु भेदो निवर्तते & लुप्तोपमानि तान्य् आहुस् % तद्धर्मेण समाश्रयात् ॥ BVaky_3,14.381 // शस्त्र्यां प्रसिद्धं श्यामत्वं $ मानं सा तेन मीयते & अन्या श्यामा तु तद्रूपा % तेनात्यन्तं न मीयते ॥ BVaky_3,14.382 // शस्त्रिं स्वेन गुणेनातो $ मिमानाम् आश्रयान्तरम् & असमाप्तगुणं सिद्धेर् % उपमानं प्रचक्षते ॥ BVaky_3,14.383 // उपमेये स्थितो धर्मः $ श्रुतो ऽन्यत्रानुमीयते & श्रुतो ऽथ वोपमानस्थ % उपमेये ऽनुमियते ॥ BVaky_3,14.384 // अधीयते ब्राह्मणवत् $ क्षत्रिया इति दृश्यते & उपमेयस्य भिन्नत्वाद् % वचनं क्षत्रियाश्रयम् ॥ BVaky_3,14.385 // साधारणं ब्रुवन् धर्म $ क्व चिद् एव व्यवस्थितम् & सामान्यवचनः शब्द % इति सूत्रे ऽपदिश्यते ॥ BVaky_3,14.386 // नाभेदेन न भेदेन $ गुणो द्विष्ठो ऽभिधीयते & भिन्नयोर् धर्मयोर् एकः % श्रूयते ऽन्यः प्रतीयते ॥ BVaky_3,14.387 // नात्यन्ताय मिमीते यत् $ सामान्ये समवस्थितम् & सादृश्याद् उपमेयार्थ- % समीपे परिकल्प्यते ॥ BVaky_3,14.388 // मानं प्रति समीपं वा $ सादृश्येन प्रतीयते & परिच्छेदाद् धि सादृश्यम् % इह मानोपमानयोः ॥ BVaky_3,14.389 // एकजातिव्यपेक्षायां $ तद् एवेत्य् अवसीयते & भेदस्यैव व्यपेक्षायाम् % अन्यद् एवेति गम्यते ॥ BVaky_3,14.390 // कर्मत्वं करणत्वं च $ भेदेनैवाश्रितं यतः & अत्यन्तैकत्वविषयो % न स्यात् तेनात्र सम्शयः ॥ BVaky_3,14.391 // भेदे ऽपि तुल्यरूपत्वाच् $ छालीम्ं तान् इति दृश्यते & जात्यभेदात् स एवायम् % इति भिन्नो ऽभिधीयते ॥ BVaky_3,14.392 // कथं ह्य् अवयवो ऽन्यस्य $ स्याद् अन्य इति चोच्यते & अत्यन्तभेदे नानात्वं % यत्र तत्त्वं न विद्यते ॥ BVaky_3,14.393 // अभेदस्य विवक्षायाम् $ एकत्वं सङ्घसङ्घिनोः & सङ्घिनोर् न त्व् अभेदो ऽस्ति % तथान्यत्वम् उदाहृतम् ॥ BVaky_3,14.394 // तत्राभिन्नव्यपेक्षायाम् $ उपमार्थो न विद्यते & यो हि गौर् इति विज्ञाने % हेतुः सो ऽस्ति गवान्तरे ॥ BVaky_3,14.395 // व्यावृत्तानां विशेषाणां $ व्यापारे तु विवक्षिते & न कश् चिद् उपकारो ऽस्ति % बुद्धेर् बुद्ध्यन्तरं प्रति ॥ BVaky_3,14.396 // किं चिद् यत्रास्ति सामान्यं $ यदि भेदाश् च के चन & गोत्वं गोष्व् अस्ति सामान्यं % भेदाश् च शबलादयः ॥ BVaky_3,14.397 // सामान्यं श्यामतान्यैव $ तद् धि साधारणं द्वयोः & तद् एव सिद्ध्यसिद्धिभ्यां % भेद इत्य् अपदिश्यते ॥ BVaky_3,14.398 // श्यामत्वम् एव सामान्यम् $ अन्येषाम् उभयोः स्थितम् & संपूर्नत्वात् तद् अन्यस्माद् % विशेष इति गम्यते ॥ BVaky_3,14.399 // आकृतौ वापि सामान्ये $ क्व चिद् एव व्यवस्थिताः & श्यामादौ ये ऽवसीयन्ते % विशेषास् त इहाश्रिताः ॥ BVaky_3,14.400 // जातेर् अभेदे भेदे वा $ सादृश्यं तत् प्रचक्षते & कश् चित् कदा चित् अर्थात्मा % तथाभूतो ऽपदिश्यते ॥ BVaky_3,14.401 // यत्रार्थे प्रत्ययाभेदो $ न कदा चिद् विकल्पते & अविद्यमानभेदत्वात् % स एक इति गम्यते ॥ BVaky_3,14.402 // यो ऽर्थ आश्रितनानात्वः $ स एवेत्य् अपदिश्यते & व्यापारं जातिभागस्य % तत्रापि प्रतिजानते ॥ BVaky_3,14.403 // जातिभागाश्रया प्रख्या $ तत्राभिन्ना प्रवर्तते & व्यक्तिभागाश्रया बुद्धिस् % तत्र भेदेन जायते ॥ BVaky_3,14.404 // अन्यत्र वर्तमानं सद् $ भेदाभेदसमन्वितम् & निमित्तं पुनर् अन्यत्र % नानात्वेनेव गृह्यते ॥ BVaky_3,14.405 // आधारेषु पदन्यासं $ कृत्वोपैति तदाश्रयम् & स सादृश्यस्य विषय % इत्य् अन्यैर् अपदिश्यते ॥ BVaky_3,14.406 // परापेक्षे यथा भावे $ कारणाख्या प्रवर्तते & तथान्याधिगमापेक्षम् % उपमानं प्रचक्षते ॥ BVaky_3,14.407 // गुरुगिश्यपितापुत्र- $ क्रियाकालादयो यथा & व्यवहारास् तथौपम्यम् % अप्य् अपेक्षानिबन्धनम् ॥ BVaky_3,14.408 // श्यामत्वम् उपमाने चेद् $ वृत्तं वृत्तौ प्रयुज्यते & उपमेयं समासेन % बाह्यं तत्राभिधीयते ॥ BVaky_3,14.409 // टाबन्त एव चैत्रादौ $ श्यामाशब्दस् तथा भवेत् & सूत्रे च प्रथमाभावान् % न श्यामाद्युपसर्जनम् ॥ BVaky_3,14.410 // अथ त्व् एकविभक्तित्वाद् $ गुणत्वाद् वोपसर्जनम् & नैवं तित्तिरिकल्माष्याम् % इष्टः स्त्रीप्रत्ययो भवेत् ॥ BVaky_3,14.411 // सतिशिष्टबलीयस्त्वाद् $ बाह्ये ङिषि च सत्य् अपि & उपमानस्वरो न स्यात् % तस्मात् स्त्र्यन्तः समस्यते ॥ BVaky_3,14.412 // गुणे न चोपमानस्थे $ सापेक्षत्वं प्रकल्पते & प्रधानस्य तथा न स्याद् % व्याघ्रादौ लिङ्गदर्शनम् ॥ BVaky_3,14.413 // तस्मात् सति गुणत्वे ऽपि $ प्राधान्यं विग्रहान्तरे & नैवंजातीयकं शास्त्रे % संभवत्य् उपसर्जनम् ॥ BVaky_3,14.414 // उपमेयात्मनि श्यामो $ वर्तमानो ऽभिधीयते & उपमानेष्व् अनिर्दिष्टः % सामर्थ्यात् स प्रतीयते ॥ BVaky_3,14.415 // द्रव्यमात्रे ऽपि निर्दिष्टे $ चन्द्रवक्त्रे ऽनुगम्यते & विशिष्ट एव चन्द्रस्थो % गुणो नोपप्लवादयः ॥ BVaky_3,14.416 // भेदभावनयैतच् च $ समासे ऽप्य् उपवर्ण्यते & विशिष्टगुणभिन्ने ऽर्थे % पदम् अन्यत् प्रयुज्यते ॥ BVaky_3,14.417 // यदि भिन्नाधिकरणो $ वचनाद् अनुगम्यते & मृगीव चपलेत्य् अत्र % पुंवद्भावो न सिध्यति ॥ BVaky_3,14.418 // अस्त्रीपूर्वपदत्वात् तु $ पुंवद्भावो भविष्यति & यथैव मृगदुग्धादौ % न चेत् स्त्र्यर्थो विवक्ष्यते ॥ BVaky_3,14.419 // शस्त्रीव शस्त्रीश्यामेति $ देवदत्तैव कथ्यते & तस्याम् एवोभयं तस्माद् % उच्यते शास्त्रविग्रहे ॥ BVaky_3,14.420 // पुंवद्भावस्य सिद्ध्यर्थं $ पक्षे स्त्रीप्रत्ययस्य च & बह्व् अपेक्ष्यम् अतस् तस्याम् % उभयप्रतिपादनम् ॥ BVaky_3,14.421 // श्यामा शस्त्री यथा श्यामा $ शस्त्रीकल्पेति चोच्यते & तत्रोपमानेतरयोः % श्यामेत्य् एतद् अपेक्ष्यते ॥ BVaky_3,14.422 // अथ श्यामेव शस्त्रीयं $ श्यामेत्य् एवं प्रयुज्यते & शस्त्री यथेयम् श्यामेति % तावद् एव प्रतीयते ॥ BVaky_3,14.423 // उपलक्षणमात्रार्था $ गुणस्यास्य यदि श्रुतिः & पृथग् द्वयोः श्रुतो ऽप्य् एष % नेष्टस्वार्थस्य वाचकः ॥ BVaky_3,14.424 // उपमेयं तु यद् वाच्यं $ तस्य चेत् प्रतिपादने & सव्यापारा गुणास् तत्र % सर्वस्योक्तिः सकृच्छ्रुतौ ॥ BVaky_3,14.425 // प्रकाराधारभेदेन $ विशेषे समवस्थितः & शब्दान्तराभिसंबन्धे % सामान्यवचनः कथम् ॥ BVaky_3,14.426 // सादृश्यमात्रं सामान्यं $ द्विष्ठं कैश् चित् प्रतीयते & गुणो भेदे ऽप्य् अभेदेन % द्विवृत्तिर् वा विवक्षितः ॥ BVaky_3,14.427 // व्यापारो जातिभागस्य $ द्रव्ययोर् वाभिधित्सितः & रूपात् सामान्यवाचित्वं % प्राग् वा वृत्तेर् उदाहृतम् ॥ BVaky_3,14.428 // व्याघ्रशब्दो यदा शौर्यात् $ पुरुषार्थे ऽवतिष्ठते & तदाधिकरणाभेदात् % समासस्यास्ति संभवः ॥ BVaky_3,14.429 // शूरशब्दप्रयोगे तु $ व्याघ्रशब्दो मृगे स्थितः & भिन्ने ऽधिकरणे वृत्तेस् % तत्र नैवास्ति संभवः ॥ BVaky_3,14.430 // सामानाधिकरण्ये ऽपि $ गुणभेदस्य संभवात् & प्रयोगः शूरशब्दस्य % समासे ऽप्य् अनुषज्यते ॥ BVaky_3,14.431 // पूजोपाधिश् च यो दृष्टः $ कुत्सनोपाधयश् च ये & तेषां भिन्ननिमित्तत्वान् % नियमार्था पुनः श्रुतिः ॥ BVaky_3,14.432 // असंभवे ऽपि वा वृत्तेः $ स्याद् एतल् लिङ्गदर्शनम् & अच्वेर् इति यथा लिङ्गम् % अभावे ऽपि भृशादिषु ॥ BVaky_3,14.433 // वत्यन्तावयवे वाक्ये $ यद् औपम्यं प्रतीयते & तत्प्रत्ययविधौ सूत्रे % निर्देशो ऽयं विचार्यते ॥ BVaky_3,14.434 // क्रियेत्य् उपाधिः प्राथम्यात् $ प्रकृत्यर्थस्य यद्य् अपि & न प्रातिपदिकं तत्र % क्रियावाच्य् उपपद्यते ॥ BVaky_3,14.435 // सत्त्ववृत्तस्य शेषे वा $ तृतीया साधने ऽपि वा & तिङाम् असत्त्ववाचित्वाद् % उभयं तन् न विद्यते ॥ BVaky_3,14.436 // पाकादयस् तृतीयान्ताः $ सत्त्वधर्मसमन्वयात् & न क्रियेत्य् अपदिश्यन्ते % कृत्वो ऽर्थप्रत्यये यथा ॥ BVaky_3,14.437 // ये चाव्ययकृतः के चित् $ क्रियाधर्मसमन्विताः & तेषाम् असत्त्ववाचित्वं % तिङन्तैर् न विशिष्यते ॥ BVaky_3,14.438 // कृत्वसुज्विषया यापि $ शयितव्यादिषु क्रिया & उपमानोपमेयत्वं % तत्रात्यन्तम् असंभवि ॥ BVaky_3,14.439 // न केवलौ द्रव्यगुणौ $ तद्वान् वाप्य् उपमीयते & शयितव्यादिभिस् तेषु % नोपमार्थो ऽस्ति कश् चन ॥ BVaky_3,14.440 // उपमानोपमेयत्वे $ द्रव्ये चानुक्तधर्मिणि & निमित्तत्वेन गम्यन्ते % रूढयोगाः क्रियागुणाः ॥ BVaky_3,14.441 // होतव्यसदृशो होतेत्य् $ अत्राप्य् अर्थो न विद्यते & विरोधात् क्रियया तस्मात् % क्रियावान् नोपमीयते ॥ BVaky_3,14.442 // क्रिया समानजातिया $ तद्भावान् नोपमीयते & जातिभेदे ऽपि पाकेन % भिन्नाः पाकादयः क्रियाः ॥ BVaky_3,14.443 // आधारभेदाद् भिन्नायाम् $ उपमानस्य संभवः & अध्येतव्येन विप्राणां % तुल्यम् अध्ययनं विशाम् ॥ BVaky_3,14.444 // अर्थात् प्रकरणाद् वापि $ यत्रापेक्ष्यं प्रतीयते & सामर्थ्याद् अनपेक्षस्य % तस्य वृत्तिः प्रसज्यते ॥ BVaky_3,14.445 // तैलपाकेन तुल्ये च $ घृतपाके विवक्षिते & क्रियावद् अपि कार्याणां % दर्शनात् प्रत्ययो भवेत् ॥ BVaky_3,14.446 // अतिङ्ग्रहणम् एवं तु $ समासस्य निवर्तकम् & गमनं कारकस्येति % ण्वुल्य् अन्यस्मिन् न संभवेत् ॥ BVaky_3,14.447 // सर्वस्य परिहारार्थं $ समुदायत्वम् आश्रितम् & शुद्धायाः संभवान् न स्यात् % क्रियाया ब्राह्मणादिषु ॥ BVaky_3,14.448 // उपमानविवक्षायां $ स्वधर्मश् च निवर्तते & क्रियाया न श्रुताद् यस्माद् % उपमानं समाप्यते ॥ BVaky_3,14.449 // तृतीयो ऽप्य् आश्रितो भेदो $ धर्मः साधारणो द्वयोः & व्यापारवान् न कृत्स्नस्य % साम्यं कृत्स्नेन विद्यते ॥ BVaky_3,14.450 // द्रव्ये वापि क्रियायां वा $ निमित्तात् तत् प्रकल्पते & क्रियाणां विद्यमानत्वाद् % वृत्तिर् न स्याद् गवादिषु ॥ BVaky_3,14.451 // अभावात् केवलायास् तु $ तद्वान् अर्थः प्रतीयते & प्रधानासंभवे युक्ता % लक्षणार्था क्रियाश्रुतिः ॥ BVaky_3,14.452 // क्रियान्तरेषु सापेक्षाः $ क्रियाशब्दाः क्रियान्तरे & उपकाराय गृह्यन्ते % यथैव ब्राह्मणादयः ॥ BVaky_3,14.453 // यथा प्रकर्षः सर्वत्र $ निमित्तान्तरहेतुकः & द्रव्यवद् गुणशब्दे ऽपि % स निमित्तम् अपेक्षते ॥ BVaky_3,14.454 // यो य उच्चार्यते शब्दः $ स स्वरूपनिबन्धनः & यथा तथोपमानेषु % व्यपेक्ष न निवर्तते ॥ BVaky_3,14.455 // क्रियावृत्तेस् तृतीयान्तस्य्- $ ऐवं चासंभवे सति & प्रसिद्धन्यायकरणो % भाष्ये युजिर् उदाहृतः ॥ BVaky_3,14.456 // अन्तर्भूते तु करणे $ प्रयोगो न पुनर् भवेत् & न्यायेनायुक्तम् इत्य् अत्र % जीवतौ प्राणकर्मवत् ॥ BVaky_3,14.457 // शास्त्राभ्यासाच् च भेदो ऽयम् $ अयुक्तम् इति वर्ण्यते & अशोभनम् असंबद्धम् % इति रूढिर् व्यवस्थिता ॥ BVaky_3,14.458 // विविभक्तिः प्रकृत्यर्थं $ प्रत्य् उपाधिः कथं भवेत् & विभक्तिपरिणामे च % प्रकल्प्यं विषयान्तरम् ॥ BVaky_3,14.459 // विभक्त्यन्तरयोगो हि $ यस्य तद् विषयान्तरे & विभक्त्यन्तरसंबन्धः % सामर्थ्याद् अनुमीयते ॥ BVaky_3,14.460 // सारूप्यात् तु तद् एवेदम् $ इति तत्रोपचर्यते & शब्दान्तरं विभक्त्या तु % युक्तं शास्त्रे तद् अश्रुतम् ॥ BVaky_3,14.461 // प्रकृतिश् चेत् तृतीयान्ता $ तेनेत्य् अस्मात् प्रतीयते & क्रियेति प्रथमान्ता सा % कथं भवितुम् अर्हति ॥ BVaky_3,14.462 // क्रिययेति तृतीया च $ प्रयोगे कस्य कल्प्यताम् & तेनेत्य् अस्य हि संबन्धः % सूत्रस्थेन न विद्यते ॥ BVaky_3,14.463 // सोपस्कारेषु सूत्रेषु $ वाक्यशेषः समर्थ्यते & तेन यत् तत् तृतीयान्तं % क्रिया चेत् सेति गम्यते ॥ BVaky_3,14.464 // उपाधेः कस्य चिद् वाक्ये $ प्रयोग उपलभ्यते & प्रतीयमानधर्मान्यो % न कदा चित् प्रयुज्यते ॥ BVaky_3,14.465 // नीलम् उत्पलम् इत्य् अत्र $ न विशेष्ये न भेदके & कश् चित् तद्धर्मवचनो % वाक्ये शब्दः प्रयुज्यते ॥ BVaky_3,14.466 // अत्यन्तानुगमात् तत्र $ न सूत्रे न च विग्रहे & विभक्तिपरिणामेन % किं चिद् अस्ति प्रयोजनम् ॥ BVaky_3,14.467 // तृतीयान्तं क्रियेत्य् एतद् $ विग्रहे न प्रयुज्यते & यथा दण्डः प्रहरणं % क्रीडायाम् इति दृश्यते ॥ BVaky_3,14.468 // घविधौ यच् च संज्ञायाम् $ इति सूत्र उदाहृतम् & उपादानं प्रयोगेषु % तस्यात्यन्तं न विद्यते ॥ BVaky_3,14.469 // यैर् अप्रयुक्तैः संस्कारः $ प्रधानेषु प्रतीयते & ते भेदे ऽपि विभक्तीनां % निर्दिश्यन्त उपाधयः ॥ BVaky_3,14.470 // समुदायेषु वर्तन्ते $ भावानां सहचारिणाम् & शब्दास् तत् त्व् अविवक्षायां % समुच्चयविकल्पयोः ॥ BVaky_3,14.471 // समुच्चयस् तु क्रियते $ येषु प्रत्यर्थवृत्तिषु & भेदाधिष्ठानया योगस् % तेसां भवति संख्यया ॥ BVaky_3,14.472 // सर्वैर् विशिष्टास् तैर् अर्थैर् $ जन्यन्ते सहचारिभिः & बुद्धयः प्रतिपत्तॄणां % शब्दार्थांस् तान् अतो विदुः ॥ BVaky_3,14.473 // संसृष्टाः प्रत्ययेष्व् अर्थाः $ सर्व एवोपकारिनः & तेषां प्रत्ययरूपेण % सर्वेषां शब्दवाच्यता ॥ BVaky_3,14.474 // केवलानां तु भावानां $ न रूपम् अवधार्यते & अनिरूपितरूपेषु % तेषु शब्दो न वर्तते ॥ BVaky_3,14.475 // पूर्वशब्दप्रयोगाच् च $ समूहान् न निवर्तते & वर्तते ऽवयवे नापि % नोपात्तं त्यजते क्व चित् ॥ BVaky_3,14.476 // समुदायाभिधायि च $ यदि भेदं विशेषयेत् & तत्रातुल्यविभक्तित्वं % पूर्वकायादिवद् भवेत् ॥ BVaky_3,14.477 // समूहे च प्रदेशे च $ पञ्चाला इति दृश्यते & तथा विशेषणं सर्व % इत्य् एतद् उपपद्यते ॥ BVaky_3,14.478 // तथार्धपिप्पलीत्य् अत्र $ जात्यन्तरनिवृत्तये & अर्धं च पिप्पली चेति % खन्दे शब्दः प्रतीयते ॥ BVaky_3,14.479 // पञ्चालानां प्रदेशो ऽपि $ भिन्नो जनपदान्तरात् & तत्रान्यस्य निवृत्त्यर्थे % शब्दे भेदो न गम्यते ॥ BVaky_3,14.480 // प्रसिद्धास् तु विशेषेण $ समुदाये व्यवस्थिताः & प्रदेशे दर्शनं तेषाम् % अर्थप्रकरणादिभिः ॥ BVaky_3,14.481 // यद् उपव्यञ्जनं जातेः $ सहचारि च कर्मसु & तत्र वा रूढसंबन्धं % यत् प्रायेणोपलक्षितम् ॥ BVaky_3,14.482 // समुदायः प्रदेशो वेत्य् $ एवं तस्मिन्न् अनाश्रिते & अर्थात्मन्य् अविशेषेण % वर्तन्ते ब्राह्मणादयः ॥ BVaky_3,14.483 // यश् च तुल्यश्रुतिर् दृष्टः $ समुदाये व्यवस्थितः & तेनोपचरितैकत्वं % प्रदेशे ऽप्य् उपलभ्यते ॥ BVaky_3,14.484 // संस्काराद् उपघाताद् वा $ वृत्तो ऽक्तपरिमाणके & तैलादौ जातिशब्दो ऽत्र % सामर्थ्याद् अवसीयते ॥ BVaky_3,14.485 // न जातिगुणशब्देषु $ मूर्तिभेदो विवक्षितः & ते जातिगुणसंबन्ध- % भेदमात्रनिबन्धनाः ॥ BVaky_3,14.486 // कृष्णादिव्यपदेशश् च $ सर्वावयववृत्तिभिः & गुणैस् ते ऽप्य् एकदेशस्थाः % पटादीनां विशेषकाः ॥ BVaky_3,14.487 // पटावयववृत्तास् तु $ यदा तत्र पटादयः & तदा तैलादिवत् तेषां % जातिशब्दत्वम् उच्यते ॥ BVaky_3,14.488 // निवृत्त्यर्था श्रुतिर् येषां $ भेदस् तेष्व् अनपेक्षितः & प्रदेशे समुदाये वा % गुणो ऽन्येषां निवर्तकः ॥ BVaky_3,14.489 // ब्राह्मणाध्ययने तत्र $ वर्तते ब्राह्मणश्रुतिः & सादृश्यं तत्र दृष्टं हि % क्षत्रियाध्ययनादिभिः ॥ BVaky_3,14.490 // ब्राह्मणाध्ययने वृत्तिर् $ यदि स्याद् ब्राह्मणश्रुतेः & वक्तव्यं केन धर्मेण % तुल्यत्वं क्रिययोर् इति ॥ BVaky_3,14.491 // अध्येतरि यदा वृत्तिर् $ उच्यते ब्राह्मणश्रुतेः & निमित्तत्वं तदोपैति % क्रियैवाध्येतरि स्थिता ॥ BVaky_3,14.492 // सिम्हशब्देन संबन्धे $ गौर्यमात्राभिधायिना & चैत्रात् षष्ठी प्रसज्येत % योगे शत्त्र्यादिभिर् यथा ॥ BVaky_3,14.493 // ब्राह्मणायेव दातव्यं $ वैश्यायेत्य् एवमादिषु & संप्रदानादियोगश् च % क्रियामात्रे न कल्पते ॥ BVaky_3,14.494 // क्रियामात्राभिधायित्वाद् $ अव्ययेषु वतेर् न च & पाठः कदा चित् कर्तव्यस् % तुल्यौ पक्षाव् उभौ यतः ॥ BVaky_3,14.495 // जहाति जातिं द्रव्यं वा $ तस्मान् नावयवे स्थितः & क्रियायास् तु श्रुतिर् यस्मात् % तद्वत्य् अर्थे ऽवतिष्ठते ॥ BVaky_3,14.496 // अक्रियाणां निवृत्त्यर्था, $ यतश् चात्र क्रियाश्रुतिः & क्रियोपलक्षिते तस्मात् % क्रियाशब्दः प्रतीयते ॥ BVaky_3,14.497 // होतव्यादिषु यस्माच् च $ क्रियान्या ब्राह्मणादिवत् & अपेक्षणीया शुद्धे ऽर्थे % तस्माद् वृत्तिर् न कस्य चित् ॥ BVaky_3,14.498 // सर्वं वाप्य् एकदेशो वा $ यस्मिन्न् आश्रियते क्व चित् & विशेषवृत्तिं तं सर्वम् % आहुर् भेदे व्यवस्थितम् ॥ BVaky_3,14.499 // समुच्चयो विकल्पो वा $ प्रकाराः सर्व एव वा & विशेषा इति वर्ण्यन्ते % सामान्यं वाविकल्पितम् ॥ BVaky_3,14.500 // न हि ब्राह्मण इत्य् अत्र $ भेदः कश् चिद् अपाश्रितः & अपाकृतो वा तेनायं % समुदाये व्यवस्थितः ॥ BVaky_3,14.501 // क्रिया त्व् आश्रीयते यस्मिन् $ स भेदो ऽध्यवसीयते & तथान्यथा सर्वथा चेत्य् % अप्रयोगे न विद्यते ॥ BVaky_3,14.502 // उपमाने क्रियावृत्तिम् $ उपमेये क्रियाश्रुतिः & प्रत्याययन्ती भेदस्य % करोतीव पदार्थताम् ॥ BVaky_3,14.503 // व्यापारेणैव सादृश्ये $ व्यापारस्य विवक्षिते & क्रियावद्वचनाच् छब्दात् % प्रत्ययः प्रतिपाद्यते ॥ BVaky_3,14.504 // क्रियावतो ऽपि सादृश्ये $ वक्तुम् इष्टे क्रियावता & अध्येता ब्राह्मण इव % प्रत्ययो न निवर्तते ॥ BVaky_3,14.505 // अधीते तुल्य इत्य् एवं $ पुंल्लिङ्गेन विशेषणम् & क्रियावति क्रियायां तु % तुल्यशब्दे नपुंसकम् ॥ BVaky_3,14.506 // प्रकृत्यर्थे विशिष्टे ऽपि $ प्रत्ययार्थाविशेषणात् & पुत्रेण तुल्यः कपिल % इति वृत्तिः प्रसज्यते ॥ BVaky_3,14.507 // याः पुत्रे रूढसंबन्धाः $ क्रिया लोके विवक्षिताः & ताभिः क्रियावतः पुत्राद् % गुणतुल्ये वतिर् भवेत् ॥ BVaky_3,14.508 // अन्तर्भूतं निमित्तं च $ रूढिशब्देषु यद्य् अपि & क्रियास् तु सहचारिण्यो % रूढाः सन्ति पदार्थवत् ॥ BVaky_3,14.509 // क्रमं तु यदि बाधित्वा $ प्रत्ययार्थविशेषणम् & प्रधानानुग्रहात् साम्याद् % विभक्तेश् चावतिष्ठते ॥ BVaky_3,14.510 // प्रकृतेर् अविशिष्टत्वात् $ क्रियातुल्ये प्रसज्यते & पुत्रादौ गुणशब्देभ्यः % पूर्वोक्तस्य विपर्यये ॥ BVaky_3,14.511 // स्थूलेन तुल्यो यातीति $ बहिरङ्गा क्रियाश्रुतिः & अनिमित्तं वतेस् तुल्यं % यातीत्य् अत्रेष्यते वतिः ॥ BVaky_3,14.512 // द्वयं विशेष्यते तेन $ यद् एकत्र विशेषणं & तुल्यशब्दो हि तं धर्मम् % उभयस्थम् अपेक्षते ॥ BVaky_3,14.513 // एकः समानो धर्मश् चेद् $ उपमानोपमेययोः & तुलया संमितं तुल्यम् % इति तत्रोपपद्यते ॥ BVaky_3,14.514 // सूत्रे श्रुतश् च द्विष्ठो ऽसाव् $ अभेदेन प्रतीयते & न च सामान्यशब्दत्वाद् % अश्रुता गम्यते क्रिया ॥ BVaky_3,14.515 // अश्रुताश् च प्रतीयन्ते $ निदेशस्थायितादयः & ये धर्मा नियतास् तेषां % पुत्रादिषु न विद्यते ॥ BVaky_3,14.516 // अनाश्रितक्रियस् तस्मान् $ न तुल्यो ऽस्ति क्रियावता & क्रियायाः श्रवणे सापि % क्रियावत्ता प्रतीयते ॥ BVaky_3,14.517 // द्वयोः प्रतिविधानाच् च $ ज्यायस्त्वम् अभिधीयते & नित्यासत्त्वाभिधायित्वात् % प्रत्ययार्थविशेषणे ॥ BVaky_3,14.518 // असत्त्वभूतो व्यापारः $ केवलः प्रत्यये यतः & विद्यते लक्षणार्थत्वं % नास्ति तेन क्रियाश्रुतेः ॥ BVaky_3,14.519 // क्रियावतस् तु ग्रहणात् $ प्रकृत्यर्थविशेषणे & क्रियामात्रेन तुल्यत्वे % सिद्धासत्त्वाभिधायिता ॥ BVaky_3,14.520 // यदा क्रियानिमित्तं तु $ सादृश्यं स्यात् क्रियावतोः & क्रियावतो ऽभिधेयत्वात् % तदा द्रव्याभिधायिता ॥ BVaky_3,14.521 // अव्ययेषु वतेः पाठः $ कार्यस् तत्र स्वरादिवत् & ब्राह्मणेन समो ऽध्येतेत्य् % अत्र च प्रत्ययो भवेत् ॥ BVaky_3,14.522 // सामानाधिकरण्यं च $ वत्यर्थेनापदिश्यते & तुल्यम् इत्य् अन्यथा कल्प्यो % वाक्यशेषो ऽश्रुतो भवेत् ॥ BVaky_3,14.523 // क्रियावतोश् च सादृश्ये $ प्रत्ययार्थविशेषणे & अध्येत्रा सदृशो ऽध्येतेत्य् % अत्र नास्ति वतेर् विधिः ॥ BVaky_3,14.524 // तुल्यार्थैर् इति या तस्यास् $ तृतीयाया न भिद्यते & अर्थो भेदे ऽपि सर्वाभिर् % इतराभिर् विभक्तिभिः ॥ BVaky_3,14.525 // भोज्यते ब्राह्मण इव $ तुल्यं भुक्तं द्विजातिना & पश्यति ब्राह्मणम् इव % तुल्यं विप्रेण पश्यति ॥ BVaky_3,14.526 // ब्राह्मणेनेव विज्ञातं $ तुल्यं ज्ञातं द्विजातिना & दीयतां ब्राह्मणायेव % तुल्यं विप्रेण दीयताम् ॥ BVaky_3,14.527 // ब्राह्मणाद् इव वैश्यात् त्वम् $ अधीष्वाध्ययनं बहु & इत्य् एवमादिभिर् भेदस् % तृतीयाया न कश् चन ॥ BVaky_3,14.528 // तुल्यं मधुरयाधीये $ मात्रा तुल्यं स्मरामि ताम् & मधुरायाश् च मातुश् च % कथं सादृश्यकल्पना ॥ BVaky_3,14.529 // मधुराविषयः पाठः $ स्मरणं मातृकर्मकम् & मधुरामातृशब्दाभ्याम् % अभेदेनाभिधीयते ॥ BVaky_3,14.530 // उष्ट्रावयवतुल्येषु $ मुखेषूष्ट्रश्रुतिर् यथा & वर्तते गृहतुल्ये च % प्रासादे मधुराश्रुतिः ॥ BVaky_3,14.531 // यथाध्ययनयोः साम्यम् $ अध्येत्रोर् अपदिश्यते & तथा क्रियागतैर् धर्मैर् % उच्यन्ते साधनाश्रयाः ॥ BVaky_3,14.532 // इवार्थे यच् च वचनं $ पूर्वसूत्रे च यो विधिः & क्रियाशब्दश्रुतौ भेदो % न कश् चिद् विद्यते तयोः ॥ BVaky_3,14.533 // यद्य् अप्य् उपाधिर् अन्यत्र $ नियतो न प्रयुज्यते & रूपाभेदात् त्व् अनिर्ज्ञाता % क्रियात्र श्रूयते पुनः ॥ BVaky_3,14.534 // यथा व्युत्परयः पुच्छौ $ क्यङन्ते सुदुरादयः & सत्य् अपि प्रत्ययार्थत्वे % भेदाभावाद् उदाहृताः ॥ BVaky_3,14.535 // एवं च सति पूर्वेण $ सिद्धो ऽत्रापि वतेर् विधिः & नियमे वाभिधाने वा % भिद्यते न क्रियाश्रुतिः ॥ BVaky_3,14.536 // इवे द्रव्यादिविषयः $ प्रत्ययः पुनर् उच्यते & क्रियाणाम् एव सदृश्वे % पूर्वसूत्रे विधीयते ॥ BVaky_3,14.537 // मधुरायाम् इव गृहा $ ब्राह्मणस्येव पाण्डुराः & इत्य् अत्र द्रव्यगुणयोः % पूर्वेण न वतिर् भवेत् ॥ BVaky_3,14.538 // आरम्भस्याक्रियार्थत्वे $ नार्थो योगेन विद्यते & ऋते क्रियाया ग्रहणात् % पूर्वयोगेन सिध्यति ॥ BVaky_3,14.539 // मधुरावयवे वृत्तिर् $ व्वाख्याता मधुराश्रुतेः & ब्राह्मणावयवान् दन्तान् % वक्ष्यति ब्राह्मणश्रुतिः ॥ BVaky_3,14.540 // न का चिद् इवयोगे $ तु बाह्यात् संबन्धिनो & षष्ठी विधीयते तत्र % पूर्वेण प्रत्ययो भवेत् ॥ BVaky_3,14.541 // आधिक्यं तुल्यशब्देन $ संबन्ध उपजायते & षष्ठीतृतीये तत्र स्तस् % तुल्यशब्दो हि वाचकः ॥ BVaky_3,14.542 // इवशब्दप्रयोगे तु $ बाह्यात् संबन्धिनो विना & नाधिक्यम् उपमाने ऽस्ति % द्योतकः स प्रयुज्यते ॥ BVaky_3,14.543 // इवे यो व्यतिरेको ऽत्र $ स प्रासादादिहेतुकः & तुल्ये तद्विषयापेक्षम् % आधिक्यम् उपजायते ॥ BVaky_3,14.544 // गवयेन समो ऽनद्वान् $ इति वृत्तिस् तथा भवेत् & न त्व् अस्ति गौर् इवेत्य् अत्र % व्यतिरेक इवाश्रयः ॥ BVaky_3,14.545 // उपमेयेन संबन्धात् $ प्राक् प्रासादादिहेतुके & व्यतिरेके वतेर् भावो % न तुल्यार्थत्वहेतुके ॥ BVaky_3,14.546 // इवशब्देन संबन्धे $ न तृतीया विधीयते & प्रकृतां ताम् अतस् त्यक्त्वा % विभक्त्यन्तरं आश्रितम् ॥ BVaky_3,14.547 // सप्तम्य् अपि न तत्रास्ति $ ज्ञापकार्था तु सा कृता & इष्टा सा शेषविषये % नियतासु विभक्तिषु ॥ BVaky_3,14.548 // यदि तु व्यतिरेकेण $ विषये ऽस्मिन् विभक्तयः & प्रवर्तेरंस् तृतीयैव % व्यभिचारं प्रदर्शयेत् ॥ BVaky_3,14.549 // व्यभिचारे तथा सिद्धे $ सप्तमीग्रहणाद् विना & सप्तम्य् एवोच्यते सर्वा % न सन्त्य् अन्या विभक्तयः ॥ BVaky_3,14.550 // अत्यन्तम् अत्र विषये $ सप्तम्या ज्ञापकार्थया & बाधिता विनिवर्तेत % षष्ठी सा गृह्यते पुनः ॥ BVaky_3,14.551 // पूर्वाभ्याम् एव योगाभ्यां $ विग्रहान्तरकल्पनात् & अर्हार्थे ऽपि वतिः सिद्धः % स त्व् एकेन निदर्श्यते ॥ BVaky_3,14.552 // तेन तुल्यम् इति प्राप्ते $ क्रियोपाधिः प्रसिध्यति & राजवद् वर्तते राजेत्य् % अत्र भेदे विवक्षिते ॥ BVaky_3,14.553 // राजत्वेन प्रसिद्धा ये $ पृथुप्रभृतयो नृपाः & युधिष्ठिरान्तास् ते ऽन्येषाम् % उपमानं महीक्षिताम् ॥ BVaky_3,14.554 // सिद्ध्यसिद्धिकृतो भेद $ उपमानोपमेययोः & सर्वत्रैव यतो ऽसिद्धं % प्रसिद्धेनोपमीयते ॥ BVaky_3,14.555 // राजवद् रूपम् अस्येति $ राजन्य् एव विवक्षिते & अक्रियार्थेन योगेन % द्वितीयेन भविष्यति ॥ BVaky_3,14.556 // उपमानाविवक्षायां $ नियमार्थो ऽयम् उच्यते & धर्मो ऽर्हतिक्रियाकर्ता % तदर्थं वचनं पुनः ॥ BVaky_3,14.557 // कृतहस्तवद् इत्य् एतत् $ प्रसिद्धेष्व् एव दृश्यते & राजत्वेन प्रसिद्धे च % राज्ञि राजवद् इत्य् अपि ॥ BVaky_3,14.558 // अराज्ञि येषां धर्माणां $ दृष्टो ऽत्यन्तम् असंभवः & ते राजनि नियम्यन्ते % त्यज्यन्ते व्यभिचारिणः ॥ BVaky_3,14.559 // अर्हतेश् च क्रिया कर्त्री $ या तस्यां वतिर् इष्यते & राजानम् अर्हति च्छत्त्रम् % इति न त्व् एवमादिषु ॥ BVaky_3,14.560 // प्रयुक्तानां हि शब्दानां $ शास्त्रेणानुगमः सताम् & छत्त्राद्यर्थे तु वचने % प्रत्याख्यानं न संभवेत् ॥ BVaky_3,14.561 // तदर्हम् इति नारब्धं $ सूत्रं व्याकरणान्तरे & संभवत्य् उपमात्रापि % भेदस्य परिकल्पनात् ॥ BVaky_3,14.562 // एकस्य कार्यनिर्ज्ञानात् $ सिद्धस्य विषयान्तरे & तद्धर्मत्वविवक्षायां % बुद्ध्या भेदः प्रकल्प्यते ॥ BVaky_3,14.563 // सूत्रारम्भान् न चैतस्माद् $ इवशब्दस्य विद्यते & प्रयोगः सो ऽपि चैतस्य % विषये विद्यते वतेः ॥ BVaky_3,14.564 // दस्युहेन्द्र इवेत्य् एतद् $ ऐन्द्रमन्त्रे प्रयुज्यते & अन्यत्र दृष्टकर्मेन्द्रो % यथेत्य् अस्मिन् विवक्षिते ॥ BVaky_3,14.565 // पूर्वाम् अवस्थाम् आश्रित्य $ यावस्था व्यपदिश्यते & सदृशस् त्वं तवैवेति % तत्रैवम् अभिधीयते ॥ BVaky_3,14.566 // प्रसिद्धभेदं यत्रान्यद् $ उपमानं न विद्यते & उपमेयस्य तत्रात्मा % स्वबुद्ध्या प्रविभज्यते ॥ BVaky_3,14.567 // यो ऽपि स्वाभाविको भेदः $ सो ऽपि बुद्धिनिबन्धनः & तेनास्मिन् विषये भिन्नम् % अभिन्नं वा न विद्यते ॥ BVaky_3,14.568 // अङ्गदी कुण्डली चेति $ दर्शयन् भेदहेतुभिः & चैत्रम् ईदृशम् इत्य् आह % बुद्ध्यवस्थापरिग्रहात् ॥ BVaky_3,14.569 // एतैः शब्दैर् यथाभूतः $ प्रत्ययात्मोपजायते & तत्प्रत्ययानुकारेण % विषयो ऽप्य् उपपद्यते ॥ BVaky_3,14.570 // बुद्ध्यवस्थाविभागेन $ भेदकार्यं प्रतीयते & जन्यन्त इव शब्दानाम् % अर्थाः सर्वे विवक्षया ॥ BVaky_3,14.571 // तथाविधे ऽपि बाह्ये ऽर्थे $ भिद्यन्ते यत्र बुद्धयः & न तत्र कश् चित् सादृश्यं % सद् अपि प्रतिपद्यते ॥ BVaky_3,14.572 // अत्यन्तं विषये भिन्ने $ यावत् प्रख्या न भिद्यते & न तावत् प्रत्यभिज्ञानं % कस्य चिद् विनिवर्तते ॥ BVaky_3,14.573 // अयम् एव तु सूत्रेण $ भेदो भेदेन दर्शितः & प्रसिद्धम् अपि दुर्ज्ञानम् % अबुधः प्रतिपद्यते ॥ BVaky_3,14.574 // वैयाकरणवद् ब्रूते $ न वैयाकरणः सदा & वैयाकरणवद् ब्रूष्वेत्य् % अतः सो ऽप्य् अभिधीयते ॥ BVaky_3,14.575 // के चित् पुमांसो भाषन्ते $ स्त्रीवत् पुंवच् च योषितः & व्यभिचारे स्वधर्मो ऽपि % पुनस् तेनोपदिश्यते ॥ BVaky_3,14.576 // सदृशस् त्वं तवैवेति $ लोके यद् अभिधीयते & उपमानान्तरं तत्र % प्रसक्तं विनिवर्तते ॥ BVaky_3,14.577 // युक्तम् औपयिकं राज्ञ $ इत्य् अर्थस्य निदर्शने & उपमानाविवक्षायां % तदर्हम् इति पठ्यते ॥ BVaky_3,14.578 // प्रसक्तानुप्रसक्तस् तु $ वतिशेषो ऽभिधीयते & उपमानाभिसंबन्धाद् % अस्मिन् वतिर् उदाहृतः ॥ BVaky_3,14.579 // प्रधानकल्पनाभावे $ गुणशब्दस्य दर्शनात् & उपसर्गाद् वतौ सिद्धा % धातौ धात्वर्थकल्पना ॥ BVaky_3,14.580 // स्वं रूपम् इति चैतस्मिन्न् $ अर्थस्यापि परिग्रहः & रूपवज् ज्ञापितस् तस्माद् % आसन्नो ऽर्थो ग्रहीष्यते ॥ BVaky_3,14.581 // धात्वर्थेनोपजनितं $ साधनत्वेन साधनम् & धातुना कृतम् इत्य् एवम् % अस्मिन् सूत्रे प्रतीयते ॥ BVaky_3,14.582 // यः शब्दश् चरितार्थत्वाद् $ अत्यन्तं न प्रयुज्यते & विषये ऽदर्शनात् तत्र % लोपस् तस्याभिधीयते ॥ BVaky_3,14.583 // क्रियायां साधने द्रव्ये $ प्रादयो ये व्यवस्थिताः & तेभ्यः सत्त्वाभिधायिभ्यो % वतिः स्वार्थे विधीयते ॥ BVaky_3,14.584 // प्रत्ययेन विना प्रादिस् $ तत्रार्थे न प्रयुज्यते & भेदेन तु समाख्याने % विभागः परिकल्पितः ॥ BVaky_3,14.585 // अनङ्गीकृतसत्त्वं तु $ यदि गृह्येत साधनम् & विभक्तिभिर् नियोगः स्याद् % यथैव तसिलादिषु ॥ BVaky_3,14.586 // पाठाद् यैर् अविभक्तित्वं $ वत्यन्तेष्व् अनुगम्यते & तेषाम् उद्वत इत्य् अत्र % वक्तव्या सविभक्तिता ॥ BVaky_3,14.587 // वत्यर्थं नावगाहेते $ पुंवद् इत्य् अस्य दर्शनात् & नञ्स्नञाव् अपवादस्य % बाधकं तन् निपातनम् ॥ BVaky_3,14.588 // एतम् उत्क्रामतो नूनं $ वत्यर्थं नञ्स्नञाव् इति & तयोः प्रवृत्ताव् उत्सर्गो % बाधनान् नोपपद्यते ॥ BVaky_3,14.589 // नञ्स्नञौ विहितौ येन $ स योगो नावगाहते & वतिप्रकरणं तद् धि % लिङ्गम् एवं समर्थ्यते ॥ BVaky_3,14.590 // अभेदेनोपमानस्य $ भिन्नार्थोपनिपातिता & ऊहस् तथोपमानानाम् % अङ्गवन् नोपलभ्यते ॥ BVaky_3,14.591 // गावेधुके चरौ दृष्टा $ गोविकर्ताक्षवापयोः & पशू रुद्र इव ह्य् एताव् % इत्य् एकवचनश्रुतिः ॥ BVaky_3,14.592 // उपमानस्य भेदाच् च $ बहुषु स्याद् अञो विधिः & काश्यपा इति लोपः स्यात् % तथा प्रतिकृतिष्व् अपि ॥ BVaky_3,14.593 // एवं तु युक्तवद्भावाद् $ अत्रैकवचनं भवेत् & लुम् मनुष्ये तथोक्तं स्याल् % लिङ्गस्यैकस्य सिद्धये ॥ BVaky_3,14.594 // उपमेयेषु भिन्नेषु $ किं चिद् एकं प्रवर्तते & प्रत्ययस्य विधौ तत्र % नित्यं युक्तवद् इष्यते ॥ BVaky_3,14.595 // यदा प्रत्युपमेयं तु $ तद् एकैकम् अवस्थितम् & तदा बाह्यार्थभेदेन % तद्धितान्तं प्रचीयते ॥ BVaky_3,14.596 // यथा समूहप्रचये $ द्विगूनां भिन्नसंख्यता & पञ्चपूल्यादिषु तथा % लुबन्तप्रचयो भवेत् ॥ BVaky_3,14.597 // प्रचये भिद्यमाने तु $ संख्या पूलेषु भिद्यते & अर्थभेदो लुबन्तेषु % नैवं कश् चन दृश्यते ॥ BVaky_3,14.598 // येषूपमेयवचनः $ शब्दो ऽन्यो न प्रयुज्यते & उपमानस्य तत्रान्यैः % संख्याया भेद इष्यते ॥ BVaky_3,14.599 // यथा गुडतिलादीनां $ प्रयोगाद् एकसंख्यता & पाकादेर् अप्रयोगे तु % भिन्ना संख्याभिधीयते ॥ BVaky_3,14.600 // यः संबन्धिगतो भेदः $ स प्रयोगे प्रतीयते & संबन्धिनाम् अतो भेद % उपमेये न गम्यते ॥ BVaky_3,14.601 // तस्मात् सामान्यशब्दत्व- $ प्रसङ्गविनिवृत्तये & उपमेयगतो भेद % उपमानेषु दृश्यते ॥ BVaky_3,14.602 // उपमानं समस्तानाम् $ अभिन्नम् श्रूयते क्व चित् & भिन्नानाम् उपमेयनाम् % एकैकम् वोपमीयते ॥ BVaky_3,14.603 // यथा गरुड इत्य् एतद् $ व्यूहापेक्षं प्रयुज्यते & एकेन यत्र सादृश्यं % वैनतेयेन हस्तिनाम् ॥ BVaky_3,14.604 // एकस्यापि प्रतीयेत $ भिन्ना प्रतिकृतिः सह & काश्यपस्येति तेनायं % प्रत्येकम् अवतिष्ठते ॥ BVaky_3,14.605 // मेघाः शैल इवेत्य् उक्ते $ समस्तानां प्रतीयते & सादृश्यम् गिरिणैकेन % प्रत्येकं तेन भिद्यते ॥ BVaky_3,14.606 // छापेक्षा तद्विषयता $ विधेयत्वान् न गम्यते & काकतालीयम् इत्य् अत्र % प्रसिद्धम् ह्य् उपलक्षणम् ॥ BVaky_3,14.607 // राजाश्वादिश् च विषयः $ स्याद् अन्यो वेत्य् अनिश्चितम् & तेन च्छस्य विधानात् प्राग् % व्यपदेशो न विद्यते ॥ BVaky_3,14.608 // द्वयोर् इवार्थयोर् अत्र $ निमित्तत्वं प्रतीयते & एकेनावयवो युक्तः % प्रत्ययो ऽन्येन युज्यते ॥ BVaky_3,14.609 // चैत्रस्य तत्रागमनं $ काकस्यागमनं यथा & दस्योर् अभिनिपातस् तु % तालस्य पतनं यथा ॥ BVaky_3,14.610 // संनिपाते तयोर् यान्या $ क्रिया तत्रोपजायते & वधादिर् उपमेये ऽर्थे % तया छविधिर् इष्यते ॥ BVaky_3,14.611 // क्रियायां समवेतायां $ द्रव्यशब्दो ऽवतिष्ठते & पातागमनयोः काक- % तालशब्दौ तथा स्थितौ ॥ BVaky_3,14.612 // यद् अन्वाख्यायकं वाक्यं $ तद् एवं परिकल्प्यते & प्रयोगवाक्वं यल् लोके % तद् एवं न प्रयुज्यते ॥ BVaky_3,14.613 // ययोर् अतर्किता प्राप्तिर् $ दृश्यते काकतालवत् & तयोः समासप्रकृतेर् % वृत्तिर् अभ्युपगम्यते ॥ BVaky_3,14.614 // काकस्य तालेन यथा $ वधो यस्य तु दस्युना & तत्र चित्रीकृते ऽन्यस्मिन्न् % उपमेये छ इष्यते ॥ BVaky_3,14.615 // चञ्चत्प्रकारश् चञ्चत्को $ बृहत्क इति चापरे & मणिमड्डूकखद्योतान् % सादृश्वेन प्रचक्षते ॥ BVaky_3,14.616 // तत्रोन्मेषनिमेषाभ्यां $ खद्योत उपमीयते & श्वासप्रबन्धैर् मण्डूकः % स्पन्दमानप्रभो मणिः ॥ BVaky_3,14.617 // प्रविकासिप्रभो ऽल्पो ऽपि $ महान् य उपलभ्यते & बृहत्क इति तत्रैष % मणौ शब्दः प्रयुज्यते ॥ BVaky_3,14.618 // सादृश्यम् एव सर्वत्र $ प्रकारः कैश् चिद् इष्यते & भेदे ऽपि तु प्रकाराख्या % कैश् चिद् अभ्युपगम्यते ॥ BVaky_3,14.619 // प्रकारवचनः कश् चित् $ प्रकारवति संस्थितः & प्रकारमात्रे वर्तित्वा % कश् चित् तद्वति वर्तते ॥ BVaky_3,14.620 // सादृश्यग्रहणं सूत्रे $ सदृशस्योपलक्षणम् & तुल्ययोर् अव्ययीभावे % सहशब्दो ऽभिधायकः ॥ BVaky_3,14.621 // विप्सासादृश्ययोर् वृत्तिर् $ या यथार्थाभिधायिनः & स चायम् अव्ययीभावे % भेदो भेदेन दर्शितः ॥ BVaky_3,14.622 // सादृश्यं योग्यता कैश् चिद् $ अनाव् अभ्युपगम्यते & यत् तु मूर्तिगतं साम्यं % तत् सहेनाभिधीयते ॥ BVaky_3,14.623 // इत्थंभावे ऽपि सादृश्यं $ बुद्ध्यवस्थानिबन्धनम् & ग्रहणे भेदमात्रस्य % तत्रान्यैवाभिधीयते ॥ BVaky_3,14.624 // गौर् वाहीक इति द्वित्वे $ सादृश्यं प्रत्युदाहृतम् & शुक्लादौ सति निष्पन्ने % वाहीको न द्विर् उच्यते ॥ BVaky_3,14.625 // इति भर्तृहरिकृतं वाक्यपदीयम् समाप्तम्