Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-1963, 5 vols. Input by George Cardona, formatted by Masato Kobayashi. UNSEGMENTED TEXT VERSION STRUCTURE OF REFERENCES: KA_n,n.n = Kielhorn/Abhyankar edition_ volume,page.line Ro_n,n.n = Rohatak edition_volume,page.line Pas_nn = पस्पशाह्निक øs_nn = शिवसूत्र P_n,n.n.n = पाणिनि_अध्याय,पाद.सूत्र {line nn/of total nn} = (Breaks up longer discussions into discrete thematic groups.) #<...># = BOLD for Kàtyàyana's Vàrttikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ (Pas_1) KA_I,1.1-5 Ro_I,1-4 atha शब्दानुशासनम् . अथ इति अयम् शब्दः अधिकारार्थः प्रयुज्यते . शब्दानुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम् . केषाम् शब्दानाम् . लौकिकानाम् वैदिकानाम् च . तत्र लौकिकाः तावत् : गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति . वैदिकाः खलु अपि : शम् नः देवीः अभिष्टये . इषे त्वा ऊर्जे त्वा . अग्निम् ईळे पुरोहितम् . अग्ने अयाहि वीतये इति . (Pas_2) KA_I,1.6-13 Ro_I,5-7 अथ गौः इति अत्र कः शब्दः . किम् यत् तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः . न इति आह . द्रव्यम् नाम तत् . यत् तर्हि तत् इङ्गितम् चेष्टितम् निमिषितम् सः शब्दः . न इति आह . क्रिया नाम सा . यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः . न इति आह . गुणः नाम सः . यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः शब्दः . न इति आह . आकृतिः नाम सा . कः तर्हि शब्दः . येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः शब्दः . अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते . तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति . ध्वनिम् कुर्वन् एवम् उच्यते . तस्मात् ध्वनिः शब्दः . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 कानि पुनः शब्दानुशासनस्य प्रयोजनानि . रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् . रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् . लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति . ऊहः खलु अपि. न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः. ते च अवश्यम् यज्ञगतेन यथायथम् विपरिणमयितव्याः. तान् न अवैयाकरणः शक्नोति यथायथम् विपरिणमयितुम्. तस्मात् अध्येयम् व्याकरणम् . आगमः खलु अपि . ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति . प्रधानम् च षट्सु अङ्गेषु व्याकरणम् . प्रधाने च कृतः यत्नः फलवान् भवति . लघ्वर्थम् च अध्येयम् व्याकरणम्. ब्राह्मणेन अवश्यम् शब्दाः ज्ञेयाः इति . न च अन्तरेण व्याकरणम् लघुना उपायेन शब्दाः शक्याः ज्ञातुम् . असन्देहार्थम् च अध्येयम् व्याकरणम् . याज्ञिकाः पठन्ति . स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति . तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती . ताम् न अवैयाकरणः स्वरतः अध्यवस्यति . यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः. अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि . ते असुराः , दुष्टः शब्दः , यत् अधीतम् , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , दशम्याम् पुत्रस्य , सुदेवः असि वरुण इति . ते असुराः . ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः . तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै . म्लेच्छः ह वै एषः यत् अपशब्दः . म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् . ते असुराः (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 दुष्टः शब्दः . दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह . सः वाग्वज्रः यजमानम् हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् . दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् . दुष्टः शब्दः . (Pas_4.3) KA_I,2.14-17 Ro_I,3 यत् अधीतम् . यत् अधीतम् अविज्ञातम् निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् . तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम्. यत् अधीतम् . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 यः तु प्रयुङ्क्ते . यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः . कः . वाग्योगवित् एव . कुतः एतत् . यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति . यथा एव हि शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः . अथ वा भूयान् अधर्मः प्राप्नोति . भूयांसः अपशब्दाः अल्पीयांसः शब्दाः . एकैकस्य हि शब्दस्य बहवः अपशब्दाः . तत् यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः . अथ यः अवाग्योगवित् . अज्ञानम् तस्य शरणम् . न अत्यन्ताय अज्ञानम् शरणम् भवितुम् अर्हति . यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात्. एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः . कः. अवाग्योगवित् एव . अथ यः वाग्योगवित् . विज्ञानम् तस्य शरणम् . क्व पुनः इदम् पठितम् . भ्राजाः नाम श्लोकाः . किम् च भोः श्लोकाः अपि प्रमाणम् . किम् च अतः . यदि प्रमाणम् अयम् अपि श्लोकः प्रमाणम् भवितुम् अर्हति . यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति . प्रमत्तगीतः एषः तत्रभवतः . यः तु अप्रमत्तगीतः तत् प्रमानम् . यस् तु प्रयुङ्क्ते . (Pas_4.5) KA_I,3.6-9 Ro_I,15 अविद्वांसः . अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् . अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् . अविद्वांसः (Pas_4.6) KA_I,3.10-11 Ro_I,16 विभक्तिम् कुर्वन्ति . याज्ञिकाः पठन्ति : प्रयाजाः सविभक्तिकाः कार्याः इति . न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्. विभक्तिम् कुर्वन्ति (Pas_4.7) KA_I,3.12-13 Ro_I,16 यः वै इमाम् . यः वै इमाम् पदशः स्वरशः अक्षरशः वाचम् विदधाति सः आर्त्विजीनः . आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् . यः वै इमाम् . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 चत्वारि . चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् अ विवेश . चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च . त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः . द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च . सप्त हस्तासः अस्य सप्त विभक्तयः . त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति . वृषभः वर्षणात् . रोरवीति शब्दम् करोति . कुतः एतत् . रौतिः शब्दकर्मा . महः देवः मर्त्यान् आविवेश इति . महान् देवः शब्दः . मर्त्याः मरणधर्माणः मनुष्याः . तान् आविवेश . महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् . अपरः आह : चत्वरि वक् परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति . चत्वारि वाक् परिमिता पदानि . चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च . तानि विदुः ब्राह्मणाः ये मनीषिणः . मनसः ईषिणः मनीषिणः . गुहा त्रीणि निहिता न इङ्गयन्ति . गुहायाम् त्रीणि निहितानि न इङ्गयन्ति . न चेष्टन्ते . न निमिषन्ति इति अर्थः . तुरीयम् वाचः मनुष्याः वदन्ति . तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते . चतुर्थम् इति अर्थः . चत्वारि . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 उत त्वः . उत त्वः पश्यन् न ददर्श वचम् उत त्वः श्र्ण्वन् न शृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाय इव पत्ये उशती सुवसाः . अपि खलु एकः पश्यन् अपि न पश्यति वाचम् . अपि खलु एकः श्र्ण्वन् अपि न श्र्णोति एनाम् . अविद्वांसम् आह अर्धम् . उतो त्वस्मै तन्वम् विसस्रे . तनुम् विवृणुते . जाया इव पत्ये उशती सुवासाः . तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते . वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् . उत त्वः . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 सक्तुम् इव . सक्तुम् इव तितौना पुनन्तः यत्र धीराः मनसा वचम् अक्रत अत्रा सखायः सख्यनि जानते भद्र एषाम् लक्ष्मीः निहिता अधि वाचि . सक्तुः सचतेः दुर्धावः भवति . कसतेः वा विपरीतात् विकसितो भवति . तितौ परिपवनम् भवति ततवत् वा तुन्नवत् वा . धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचम् अक्रत वाचम् अकृषत . अत्रा सखायः सख्यानि जानते . सायुज्यानि जानते . क्व . यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः . के पुनः ते . वैयाकरणाः . कुतः एतत् . भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि . एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति . लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति . सक्तुम् इव . (Pas_4.11) KA_I,4.19-21 Ro_I,21 सारस्वतीम्. याज्ञिकाः पठन्ति : आहिताग्निः अपशब्दम् प्रयुज्य प्रायश्चित्तीयाम् सारस्वतीम् इष्टिम् निर्वपेत् इति . प्रायश्चित्तीयाः मा भूम इति अध्येयम् व्याकरणम् . सारस्वतीम् . (Pas_4.12) KA_I,4.22-25 Ro_I,21 दशम्याम् पुत्रस्य . याज्ञिकाः पठन्ति : दशम्युत्तरकालम् पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् . तत् हि प्रतिष्ठिततमम् भवति . द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति . न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा शक्याः विज्ञातुम् . दशम्याम् पुत्रस्य . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 सुदेवः असि . सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरम् इव . सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः . अनुक्षरन्ति काकुदम् . काकुदम् तालु . काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् . सूर्म्यम् सुषिराम् इव . तद् यथा शोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः प्रविश्य दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति . तेन असि सत्यदेवः . सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् . सुदेवः असि . (Pas_5) KA_I,5.5-11 Ro_I,22-23 किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् . ओम् इति उक्त्वा वृत्तान्तशः शम् इति एवमादीन् शब्दान् पठन्ति . पुराकल्पे एतत् आसीत् : संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते . तेभ्यः तत्र स्थानकरणानुप्रदानज्ञेभ्यः वैदिकाः शब्दाः उपदिश्यन्ते . तत् अद्यत्वे न तथा . वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति : वेदात् नः वैदिकाः शब्दाः सिद्धाः लोकात् च लौकिकाः . अनर्थकम् व्याकरणम् इति . तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् शास्त्रम् अन्वाचष्टे : इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति . (Pas_6) KA_I,5.11-22 Ro_I,23-24 उक्तः शब्दः . स्वरूपम् अपि उक्तम् . प्रयोजनानि अपि उक्तानि . शब्दानुशासनम् इदानीम् कर्तव्यम् . तत् कथम् कर्तव्यम् . किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति . अन्यतरोपदेशेन कृतम् स्यात् . तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते . पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् : अतः अन्ये अभक्ष्याः इति . अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः . तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् : आरण्यः भक्ष्यः इति . एवम् इह अपि : यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् : गाव्यादयः अपशब्दाः इति . अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् : गौः इति एषः शब्दः इति . किम् पुनः अत्र ज्यायः . लघुत्वात् शब्दोपदेशः . लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः . एकैकस्य शब्दस्य बहवः अपभ्रंशाः . तत् यथा . गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः . इष्टान्वाख्यानम् खलु अपि भवति . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 अथ एतस्मिन् शब्दोपदेशे सति किम् शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः : गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः . न इति आह . अनभ्युपायः एषः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः . एवम् हि श्रूयते : बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् शब्दानाम् शब्दपारायणम् प्रोवाच न अन्तम् जगाम . बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम . किम् पुनः अद्यत्वे . यः सर्वथा चिरम् जीवति सः वर्षशतम् जीवति . चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति . तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् . तस्मात् अनभ्युपायः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः . कथम् तर्हि इमे शब्दाः प्रतिपत्तव्याः . किम् चित् सामन्यविशेषवत् लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः शब्दौघान् प्रतिपद्येरन् . किम् पुनः तत् . उत्सर्गापवादौ . कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः . कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः . सामन्येन उत्सर्गः कर्तव्यः . तत् यथा कर्मणि अण् . तस्य विशेषेण अपवादः . तत् यथा . आतः अनुपसर्गे कः . (Pas_8) KA_I,6.8-11 Ro_I,25-26 किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् . उभयम् इति आह . कथम् ज्ञायते . उभयथा हि आचार्येण सूत्राणि पठितानि . आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते . द्रव्यम् पदार्थम् मत्वा सरूपाणाम् एकशेषः एकविभक्तौ इति एकशेषः आरभ्यते . (Pas_9) KA_I,6.12-14 Ro_I,26-27 किम् पुनः नित्यः शब्दः आहोस्वित् कार्यः . सङ्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति . तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि . तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् . ## . सिद्धे शब्दे अर्थे सम्बन्धे च इति . अथ सिद्धशब्दस्य कः पदार्थः . नित्यपर्यायवाची सिद्धशब्दः . कथम् ज्ञायते . यत् कूटस्थेषु अविचालिषु भावेषु वर्तते . तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् आकाशम् इति . ननु च भोः कार्येषु अपि वर्तते . तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति . यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः सिद्धशब्दः इति . सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति . इह अपि तत् एव . अथ वा सन्ति एकपदानि अपि अवधारणानि . तत् यथा : अब्भक्षः वायुभक्षः इति . अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते . एवम् इह अपि सिद्धः एव न साध्यः इति . अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः : अत्यन्तसिद्धः सिद्धः इति . तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति . अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः . किम् पुनः अनेन वर्ण्येन . किम् न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् . मङ्गलार्थम् . माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् सिद्धशब्दम् आदितः प्रयुङ्क्ते . मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च . अध्येतारः च सिद्धार्थाः यथा स्युः इति . अयम् खलु अपि नित्यशब्दः न अवश्यम् कूटस्थेषु अविचालिषु भावेषु वर्तते . किम् तर्हि . आभीक्ष्ण्ये अपि वर्तते . तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति . यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति . पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति . अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति . आकृतिम् इति आह . कुतः एतत् . आकृतिः हि नित्या . द्रव्यम् अनित्यम् . अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः . सिद्धे शब्दे अर्थसम्बन्धे च इति . नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः . अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति. द्रव्यम् हि नित्यम् आकृतिः अनित्या . कथम् ज्ञायते . एवम् हि दृश्यते लोके . मृत् कया चित् आकृत्या युक्ता पिण्डः भवति . पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते . घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते . तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति . पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते . रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते . कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते . पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः . आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव . आकृत्युपमर्देन द्रव्यम् एव अवशिष्यते . आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति . ननु च उक्तम् आकृतिः अनित्या इति . न एतत् अस्ति . नित्या आकृतिः . कथम् . न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति . द्रव्यान्तरस्था तु उपलभ्यते . अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति . तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते . किम् पुनः तत्त्वम् . तद्भावः तत्त्वम् . आकृतौ अपि तत्त्वम् न विहन्यते . अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति . यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति . कथम् पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति . लोकतः . यत् लोके अर्थम् उपादाय शब्दान् प्रयुञ्जते . न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति . ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते . तत् यथा . घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् . कार्यम् अनेन करिष्यामि इति . न तद्वत् शब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह . कुरु शब्दान् . प्रयोक्ष्ये इति . तावति एव अर्थम् उपादाय शब्दान् प्रयुञ्जते . (Pas_11) KA_I,8.1-22 Ro_I,32-35 यदि तर्हि लोकः एषु प्रमाणम् किम् शास्त्रेण क्रियते . ## . लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते . किम् इदम् धर्मनियमः इति . धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः . ## . प्रियतद्धिताः दाक्षिणात्याः . यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते . अथ वा युक्तः एव तद्धितार्थः . यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते . भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते . शक्यम् च अनेन श्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् . तत्र नियमः क्रियते . इदम् भक्ष्यम् . इदम् अभक्ष्यम् इति . तथा खेदात् स्त्रीषु प्रवृत्तिः भवति . समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च . तत्र नियमः क्रियते : इयम् गम्या इयम् अगम्या इति . वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते . व्रतम् च नाम अभ्यवहारार्थम् उपादीयते . शक्यम् च अनेन शालिमांसादीनि अपि व्रतयितुम् . तत्र नियमः क्रियते . तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते . यूपः च नाम पश्वनुबन्धार्थम् उपादीयते . शक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुम् . तत्र नियमः क्रियते . तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते . भृगूणाम् अङ्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति . अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति . तत्र नियमः क्रियते . एवम् क्रियमाणम् अभ्युदयकारि भवति इति . एवम् इह अपि समानायाम् अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते . शब्देन एव अर्थः अभिधेयः न अपशब्देन इति . एवम् क्रियमाणम् अभ्युदयकारि भवति इति . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 अस्ति अप्रयुक्तः . सन्ति वै शब्दाः अप्रयुक्ताः . तत् यथा ऊष तेर चक्र पेच इति . किम् अतः यत् सन्ति अप्रयुक्ताः . प्रयोगात् हि भवान् शब्दानाम् साधुत्वम् अध्यवस्यति . ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः . इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति . यदि सन्ति न अप्रयुक्ताः . अथ अप्रयुक्ताः न सन्ति . सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् . प्रयुञ्जानः एव खलु भवान् आह सन्ति शब्दाः अप्रयुक्ताः इति . कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् . न एतत् विप्रतिषिद्धम् . सन्ति इति तावत् ब्रूमः यत् एतान् शास्त्रविदः शास्त्रेण अनुविदधते . अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति . यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् इति . न ब्रूमः अस्माभिः अप्रयुक्ताः इति . किम् तर्हि . लोके अप्रयुक्ताः इति . ननु च भवान् अपि अभ्यन्तरः लोके . अभ्यन्तरः अहम् लोके न तु अहम् लोकः . ## . अस्ति अप्रयुक्तः इति चेत् तत् न . किम् कारणम् . अर्थे शब्दप्रयोगात् . अर्थे शब्दाः प्रयुज्यन्ते . सन्ति च एषाम् शब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते . ## . अप्रयोगः खलु एषां शब्दानाम् न्याय्यः . कुतः . प्रयोगान्यत्वात् . यत् एतेषाम् शब्दानाम् अर्थे अन्यान् शब्दान् प्रयुञ्जते . तत् यथा . ऊष इति एतस्य शब्दस्य अर्थे क्व यूयम् उषिताः . तेर इति अस्य अर्थे किम् यूयम् तीर्णाः . चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः . पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति . ## . यदि अपि अप्रयुक्ताः अवश्यम् दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः . तत् यथा . दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च . न च अद्यत्वे कः चित् अपि व्यवहरति . केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते . ## . सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते . न च एते उपलभ्यन्ते . उपलब्धौ यत्नः क्रियताम् . महान् हि शब्दस्य प्रयोगविषयः . सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः . एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् . एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते . तत् यथा . शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति . विकारे एनम् आर्याः भाषन्ते शवः इति . हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते . दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु . ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः दृश्यते . क्व . वेदे . यत् वः रेवतीः रेवत्यम् तत् ऊष . यत् मे नरः श्रुत्यम् ब्रह्म चक्र . यत्र नः चक्र जरसम् तनुनाम् इति . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे . कः च अत्र विशेषः . ## . ज्ञाने धर्मः इति चेत् तथा अधर्मः प्राप्नोति . यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति . यथा एव शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः . अथ वा भूयान् अधर्मः प्राप्नोति .भूयांसः अपशब्दाः अल्पीयांसः शब्दाः . एकैकस्य शब्दस्य बहवः अपभ्रंशाः . तत् यथा . गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः . #<आचारे नियमः># . आचारे पुनः ऋषिः नियमम् वेदयते . ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति . अस्तु तर्हि प्रयोगे . ## . यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत . कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत . न खलु कः चित् मत्सरः . प्रयत्नानर्थक्यम् तु भवति . फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः . ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान् प्रयोक्ष्यन्ते . ते एव साधीयः अभ्युदयेन योक्ष्यन्ते . व्यतिरेकः अपि वै लक्ष्यते . दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः . तत्र फलव्यतिरेकः अपि स्यात् . एवम् तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव . किम् तर्हि #<शास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् वेदशब्देन># . शास्त्रपूर्वकम् यः शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते . तत् तुल्यम् वेदशब्देन . वेदशब्दाः अपि एवम् अभिवदन्ति . यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद . यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद . अपरः आह : तत् तुल्यम् वेदशब्देन इति . यथा वेदशब्दाः नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः शास्त्रपूर्वकम् शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति . अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति . ननु च उक्तम् ज्ञाने धर्मः इति चेत् तथा अधर्मः इति . न एषः दोषः . शब्दप्रमाणकाः वयम् . यत् शब्दः आह तत् अस्माकम् प्रमाणम् . शब्दः च शब्दज्ञाने धर्मम् आह न अपशब्दज्ञाने अधर्मम् . यत् च पुनः अशिष्टाप्रतिषिद्धम् न एव तत् दोषाय भवति न अभ्युदयाय . तत् यथा . हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय . अथ वा अभ्युपायः एव अपशब्दज्ञानम् शब्दज्ञाने . यः अपशब्दान् जानाति शब्दान् अपि असौ जानाति . तत् एवम् ज्ञाने धर्मः इति ब्रुवतः अर्थात् आपन्नम् भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति . अथ वा कूपखानकवत् एतत् भवति . तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति . यत् अपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः . एवम् हि श्रूयते . यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः . ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते . तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितम् . ततः ते पराबभूताः . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 अथ व्याकरणम् इति अस्य शब्दस्य कः पदार्थः . सूत्रम् . ## . सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति . किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् . #<शब्दाप्रतिपत्तिः># . शब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् शब्दान् प्रतिपद्यामहे इति . न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते . किम् तर्हि . व्याख्यानतः च . ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति . न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति . किम् तर्हि . उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति . एवम् तर्हि शब्दः . #<शब्दे ल्युडर्थः># . यदि शब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् . न हि शब्देन किम् चित् व्याक्रियते . केन तर्हि . सूत्रेण . ## . भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति . न हि शब्दे भवः योगः . क्व तर्हि . सूत्रे . ## . प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , आपिशलम् , काशकृत्स्नम् इति . न हि पाणिनिना शब्दाः प्रोक्ताः . किम् तर्हि . सूत्रम् . किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् . पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् . ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् . न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति . अयम् तावत् अदोषः यत् उच्यते शब्दे ल्युडर्थः इति . न अवश्यम् करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति . तत् यथा प्रस्कन्दनम् प्रपतनम् इति . अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते . तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति . अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति . एवम् तर्हि ## . लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति . किम् पुनः लक्ष्यम् लक्षणम् च . शब्दः लक्ष्यम् सूत्रम् लक्षणम् . एवम् अपि अयम् दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते . सूत्राणि च अधीयानः इष्यते वैयाकरणः इति . न एषः दोषः . समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते . तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति . एवम् अयम् समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते . अथ वा पुनः अस्तु सूत्रम् . ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति . न एष दोषः . व्यपदेशिवद्भावेन भविष्यति . यत् अपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति . ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति . अविजानतः एतत् एवम् भवति . सूत्रतः एव हि शब्दान् प्रतिपद्यन्ते . आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 अथ किमर्थः वर्णानाम् उपदेशः . ##. वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः . किम् इदम् वृत्तिसमवयार्थः इति . वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः . का पुनः वृत्तिः . शास्त्रप्रवृत्तिः . अथ कः समवयः . वर्णानाम् आनुपूर्व्येण सन्निवेशः . अथ कः उपदेशः . उच्चारणम् . कुतः एतत् . दिशिः उच्चारणक्रियः . उच्चार्य हि वर्णान् आह : उपदिष्टाः इमे वर्णाः इति . ##. अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः . अनुबन्धान् आसङ्क्ष्यामि इति . न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् . सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च . वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् . प्रत्याहारः वृत्त्यर्थः . इष्टबुद्ध्यर्थः च . इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः . इष्टान् वर्णान् भोत्स्ये इति . ##. इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः . एवङ्गुणाः अपि हि वर्णाः इष्यन्ते . आकृत्युपदेशात् सिद्धम् . आकृत्युपदेशात् सिद्धम् एतत् . अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति . तथा इवर्णकुलाकृतिः . तथा उवर्णकुलाकृतिः . #<आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः># . आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः . के पुनः संवृतादयः . संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति . अपरः आह : ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति . अतः अन्ये व्यञ्जनदोषाः . न एषः दोषः . गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति . अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् . किम् . समुदायानाम् साधुत्वम् यथा स्यात् इति . एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि . सा तर्हि वक्तव्या . ## . लिङ्गार्थ सा तर्हि भविष्यति . तत् तर्हि वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः . यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति . सिध्यति एवम् अपाणिनीयम् तु भवति . यथान्यासम् एव अस्तु . ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति .परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति . ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् . किम् . समुदायानाम् साधुत्वम् यथा स्यात् इति . एवम् तर्हि उभयम् अनेन क्रियते . पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . द्विगताः अपि हेतवः भवन्ति . तत् यथा : आम्राः च सिक्ताः पितरः च प्रीणिताः इति . तथा वाक्यानि अपि ड्विष्ठानि भवन्ति . श्वेतः धावति , अलम्बुसानाम् याता इति . अथ वा इदम् तावत् अयम् प्रष्टव्यः . क्वे इमे संवृतादयः श्रूयेरन् इति . आगमेषु . आगमाः शुद्धाः पठ्यन्ते . विकारेषु तर्हि . विकाराः शुद्धाः पठ्यन्ते . प्रत्ययेषु तर्हि . प्रत्ययाः शुद्धाः पठ्यन्ते . धातुषु तर्हि . धातवः अपि शुद्धाः पठ्यन्ते . प्रातिपदिकेषु तर्हि . प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते . यानि तर्हि अग्रहणानि प्रातिपदिकानि . एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः . शशः षषः इति मा भूत् . पलाशः पलाषः इति मा भूत् . मञ्चकः मञ्जकः इति मा भूत् . आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः . (øs_1.1) KA_I,15.2-16.18 Ro_I,54-60 ## . अकारस्य विवृतोपदेशः कर्तव्यः . किम् प्रयोजनम् . आकारग्रहणार्थः . अकारः सवर्णग्रगणेन आकारम् अपि यथा गृह्णीयात् . किम् च कारणम् न गृह्णीयात् . विवारभेदात् . किम् उच्यते विवारभेदात् इति न पुनः कालभेदाद् अपि . यथा एव हि विवारभिन्नः एवम् कालभिन्नः अपि . सत्यम् एतत् . वक्ष्यति तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र आस्यग्रहणस्य प्रयोजनम् आस्ये येषाम् तुल्यः देशः प्रयत्नः च ते सवर्णसञ्ज्ञकाः भवन्ति इति . बाह्यः च पुनः आस्यात् कालः . तेन स्यात् एव कालभिन्नस्य ग्रहणम् न पुनः विवारभिन्नस्य . किम् पुनः इदम् विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते आहोस्वित् संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते . विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते . कथम् ज्ञायते . यत् अयम् a* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिम् शास्ति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति . संवृतः स्यात् इति एवमर्था प्रत्यापत्तिः . न एतत् अस्ति . न एव लोके न च वेदे अकारो विवृतः अस्ति . कः तर्हि . संवृतः . यः अस्ति सः भविष्यति . तत् एतत् प्रत्यापत्तिवचनम् ज्ञापकम् एव भविष्यति विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति . कः पुनः अत्र विशेषः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायेत संवृतस्य उपदिश्यमानस्य वा विवृतोपदेशः चोद्येत इति . न खलु कः चिद् विशेषः . आहोपुरुषिकामात्रम् तु भवान् आह संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते इति . वयम् तु ब्रूमः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति. ##. तस्य एतस्य आक्षरसमाम्नायिकस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः कर्तव्यः . क्व अन्यत्र . धातुप्रातिपदिकप्रत्ययनिपातस्थस्य . किम् प्रयोजनम् . सवर्णग्रहणार्थः . आक्षरसमाम्नायिकेन अस्य ग्रहणम् यथा स्यात् . किम् च कारणम् न स्यात् . विवारभेदात् एव . आचार्यप्रवृत्तिः ज्ञापयति भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणम् इति यत् अयम् अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत् समवस्थानम् अस्ति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम्. यस्य आक्षरसमाम्नायिकेन ग्रहणम् अस्ति तदर्थम् एतत् स्यात् . खट्वाढकम् मालाढकम् इति . सति प्रयोजने न ज्ञापकम् भवति . तस्मात् विवृतोपदेशः कर्तव्यः . कः एषः यत्नः चोद्यते विवृतोपदेशः नाम . विवृतः वा उपदिश्येत संवृतः वा कः नु अत्र विशेषः . सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषाम् एतेन अभ्युपायेन उपदेशः चोद्यते . तत् गुरु भवति . तस्मात् वक्तव्यम् धात्वादिस्थः च विवृतः इति . ##. दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः विवृतोपदेशः कर्तव्यः . दीर्घप्लुतौ संवृतौ मा भूताम् इति . वृक्षाभ्याम् देवदत्ता इति . न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः . कौ तर्हि . विवृतौ . यौ स्तः तौ भविष्यतः . स्थानी प्रकल्पयेत् एतौ अनुस्वारः यथा यणम् . संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् अनुस्वारः यथा यणम् . तत् यथा सय्ंयन्ता सव्ंवत्सरः यल्ं लोकम् तल्ं लोकम् इति . अन्स्वारः स्थानी यणम् अनुनासिकम् प्रकल्पयति . विषमः उपन्यासः . युक्तम् यत् सतः तत्र प्रकॢप्तिः भवति . सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च . दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः . कौ तर्हि . विवृतौ . यौ स्तः तौ भविष्यतः . एवम् अपि कुतः एतत् तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम् ईकारः ऊकारः वा इति . वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् . यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् . (øs_1.2) KA_I,16.19-19.8 Ro_I,60-69 ## . तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति . अस्य च्वौ यस्य ईति च . किम् कारणम् . अनण्त्वात् . न हि एते अणः ये अनुवृत्तौ . के तर्हि . ये अक्षरसमाम्नये उपदिश्यन्ते . ## . एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः . ## . अनुबन्धसङ्करः तु प्राप्नोति . कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति . ## . एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति . तत्र कः दोषः . किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति . इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति . ## . द्रव्यवत् च उपचाराः प्राप्नुवन्ति . तत् यथा . द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति . एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् . ## . यत् अयम् विषये विषये नानालिङ्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन ज्ञायते नानुबन्धसङ्करः अस्ति इति . यदि हि स्यात् नानालिङ्गकरणम् अनर्थकम् स्यात् . एकम् एव अयम् सर्वगुणम् उच्चारयेत् . न एतत् अस्ति ज्ञपकम् . इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् . न हि अयम् अनुबन्धैः शल्यकवत् शक्यः उपचेतुम् . इत्सञ्ज्ञयाम् हि दोषः स्यात् . आयम्य हि द्वयोः इत्सञ्ज्ञा स्यात् . कयोः . आद्यन्तयोः . एवम् तर्हि विषयेण तु पुनः लिङ्गकरणात् सिद्धम् . यत् अयम् विषये विषये पुनः लिङ्गम् अकारम् करोति प्राक् दीव्यतः अण् , शिवादिभ्यः अण् इति तेन ज्ञायते न अनुबन्धसङ्करः अस्ति इति . यदि हि स्यात् पुनः लिङ्गकरणम् अनर्थकम् स्यात् . अथ वा पुनः अस्तु विषयेण तु नानालिङ्गकारणात् सिद्धम् इति एव . ननु च उक्तम् इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् इति . न एष दोषः . लोकतः एतत् सिद्धम् . तत् यथा : लोके कः चित् देवदत्तम् आह : इह मुण्डो भव , इह जटी भव , इह शिखी भव इति . यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपतिष्ठते . एवम् अकारः यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपस्थास्यते . यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति . ## . एकाजनेकाज्ग्रहणेषु च आवृत्तेः सङ्ख्यानात् अनेकाच्त्वम् भविष्यति . तत् यथा सप्तदश सामिधेन्यः भवन्ति इति त्रिः प्रथमम् अन्वाह त्रिः उत्तमम् इति आवृत्तितः सप्तदशत्वम् भवति . एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति . भवेद् आवृत्तितः कार्यम् परिहृतम् . इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव . एतत् अपि सिद्धम् . कथम् . लोकतः . तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् एकैकशः सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति . यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति . भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् . यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति . तत् यथा घटस्य दर्शनम् स्पर्शनम् वा . सम्भवि च इदम् कार्यम् अकारस्य उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति . #<आन्यभाव्यम् तु कालशब्दव्यवायात्># . आन्यभाव्यम् तु अकारस्य . कुतः . कालशब्दव्यवायात् . कालव्यवायात् शब्दव्यवायात् च . कालव्यावायात् : दण्ड , अग्रम् . शब्दव्यवायात् : दण्डः . न च एकस्य आत्मनः व्यवायेन भवितव्यम् . भवति चेत् भवति आन्यभाव्यम् अकारस्य . ## . युगपत् च देशपृथक्त्वदर्शनात् मन्यामहे आन्यभाव्यम् अकारस्य इति . यत् अयम् युगपत् देशपृथक्त्वेषु उपलभ्यते . अश्वः , अर्कः , अर्थः इति . न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च . यदि पुनः इमे वर्णाः शकुनिवत् स्युः . तत् यथा शकुनयः आशुगमित्वात् पुरस्तात् उत्पतिताः पश्चात् दृश्यन्ते एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र दृश्यते . न एवम् शक्यम् . अनित्यत्वम् एवम् स्यात् . नित्याः च शब्दाः . नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र दृश्येत न अयम् कूटस्थः स्यात् . यदि पुनः इमे वर्णाः आदित्यवत् स्युः . तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् देशपृथक्त्वेषु उपलभ्यते . विषमः उपन्यासः . न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् देशपृथक्त्वेषु उपलभते . अकारम् पुनः उपलभते . अकारम् अपि न उपलभते . किम् कारणम् . श्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः आकाशदेशः शब्दः एकम् च आकाशम् . आकाशदेशाः अपि बहवः . यावता बहवः तस्मात् आन्यभाव्यम् अकारस्य . #<आकृतिग्रहणात् सिद्धम्># . अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति . तथा इवर्णाकृतिः . तथा उवर्णाकृतिः . ## . एवम् च कृत्वा तपराः क्रियन्ते . आकृतिग्रहणेन अतिप्रसक्तम् इति . ननु च सवर्णग्रहणेन अतिप्रसक्तम् इति कृत्वा तपराः क्रियेरन् . प्रत्याख्यायते तत् : सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् अनन्यत्वात् च इति . ## . किम् . आकृतिग्रहणात् सिद्धम् इति एव . झलो झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति : अण् सवर्णान् गृह्णाति इति . ## . रूपसामान्यात् वा सिद्धम् . तत् यथा : तान् एव शाटकान् आच्छादयामः ये मथुरायाम् , तान् एव शालीन् भुञ्ज्महे ये मगधेषु , तत् एव इदम् भवतः कार्षापणम् यत् मथुरायाम् गृहीतम् . अन्यस्मिन् च अन्यस्मिन् च रूपसामान्यात् तत् एव इदम् इति भवति . एवम् इह अपि रूपसामान्यात् सिद्धम् . (øs_2) KA_I,19.10-21.28 Ro_I,70-79 ऌकारोपदेशः किमर्थः . किम् विशेषेण ऌकारोपदेशः चोद्यते न पुनः अन्येषाम् अपि वर्णानाम् उपदेशः चोद्यते . यदि किम् चित् अन्येषाम् अपि वर्णानाम् उपदेशे प्रयोजनम् अस्ति ऌकारोपदेशस्य अपि तत् भवितुम् अर्हति . कः वा विशेषः . अयम् अस्ति विशेषः . अस्य हि ऌकारस्य अल्पीयान् च एव प्रयोगविषयः यः च अपि प्रयोगविषयः सः अपि कॢपिस्थस्य . कॢपेः च लत्वम् असिद्धम् . तस्य असिद्धत्वात् ऋकारस्य एव अच्कार्याणि भविष्यन्ति . न अर्थः ऌकारोपदेशेन . अतः उत्तरम् पठति : #<ऌकारोपदेशः यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः># . ऌकारोपदेशः क्रियते यदृच्छाशब्दार्थः अशक्तिजानुकरणार्थः प्लुत्याद्यर्थः च . यदृच्छाशब्दार्थः तावत् . यदृच्छया कः चित् ऌतकः नाम तस्मिन् अच्कार्याणि यथा स्युः . दधि ऌतक देहि . मधु ऌतक देहि . उदङ् ऌतकः अगमत् . प्रत्यङ् ऌतकः अगमत् . चतुष्टयी शब्दानाम् प्रवृत्तिः : जातिशब्दाः गुणशब्दाः क्रियाशब्दाः यदृच्छाशब्दाः चतुर्थाः . अशक्तिजानुकरणार्थः . अशक्त्या कया चित् ब्राह्मण्या ऋतकः इति प्रयोक्तव्ये ऌतकः इति प्रयुक्तम् . तस्य अनुकरणम् : ब्राह्मणी ऌतकः इति आह . कुमारी ऌतकः इति आह इति . प्लुताद्यर्थः च ऌकारोपदेशः कर्तव्यः . के पुनः प्लुतादयः . प्लुतिद्विर्वचनस्वरिताः : कॢप्तशिख कॢप्प्तः , प्रकॢप्तः . प्लुत्यादिषु कार्येषु कॢपेः लत्वम् सिद्धम् . तस्य सिद्धत्वात् अच्कार्याणि न सिध्यन्ति . तस्मात् ऌकारोपदेशः कर्तव्यः . न एतानि सन्ति प्रयोजनानि . ##. न्याय्यस्य ऋतकशब्दस्य भावात् कल्पनम् सञ्ज्ञादिषु साधु मन्यन्ते . ऋतकः एव असौ न ऌतकः इति . अपरः आह : न्याय्यः ऋतकशब्दः शास्त्रान्वितः अस्ति . सः कल्पयितव्यः साधुः सञ्ज्ञादिषु . ऋतकः एव असौ न ऌतकः . अयम् तर्हि यदृच्छाशब्दः अपरिहार्यः . ऌफिडः ऌफिड्डः . एषः अपि ऋफिडः ऋफिड्डः च . कथम् . अर्तिप्रवृत्तिः च एव लोके लक्ष्यते फिडिफिड्डौ औणादिकौ प्रत्ययौ . त्रयी च शब्दानाम् प्रवृत्तिः . जातिशब्दाः गुणशब्दाः क्रियाशब्दाः इति . न सन्ति यदृच्छाशब्दाः . अन्यथा कृत्वा प्रयोजनम् उक्तम् अन्यथा कृत्वा परिहारः . सन्ति यदृच्छाशब्दाः इति कृत्वा प्रयोजनम् उक्तम् . न सन्ति इति परिहारः . समाने च अर्थे शास्त्रान्वितः अशास्त्रान्वितस्य निवर्तकः भवति . तत् यथा . देवदत्तशब्दः देवदिण्णशब्दं निवर्तयति न गाव्यादीन् . न एष दोषः . पक्षान्तरैः अपि परिहाराः भवन्ति . ##. अनुकरणम् हि शिष्टस्य साधु भवति . अशिष्टाप्रतिषिद्धस्य वा न एव तत् दोषाय भवति न अभ्युदयाय . यथा लौकिकवैदिकेषु . यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् : यः एवम् असौ ददाति यः एवम् असौ यजते यः एवम् असौ अधीते इति तस्य अनुकुर्वन् दद्यात् च यजेत च अधीयीत च सः अभ्युदयेन युज्यते . वेदे अपि : ये एवम् विश्वसृजः सत्त्राणि अध्यासते इति तेषाम् अनुकुर्वन् तद्वत् सत्त्राणि अध्यासीत सः अपि अभ्युदयेन युज्यते . अशिष्टाप्रतिषिद्धम् . यः एवम् असौ हिक्कति यः एवम् असौ हसति यः एवम् असौ कण्डूयति इति तस्य अनुकुर्वन् हिक्केत् च हसेत् च कण्डूयेत् च न एव तत् दोषाय स्यात् न अभ्युदयाय . यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् . विषमः उपन्यासः . यः च एवम् हन्ति यः च अनुहन्ति उभौ तौ हतः . यः च पिबति यः च अनुपिबति उभौ तौ पिबतः . यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् स्नातानुलिप्तः माल्यगुणकण्ठः कदलीस्तम्भम् छिन्द्यात् पयः वा पिबेत् न स मन्ये पतितः . एवम् इह अपि यः एवम् असौ अपशब्दम् प्रयुङ्क्ते इति तस्य अनुकुर्वन् अपशब्दम् प्रयुञ्जीत सः अपि अपशब्दभाक् स्यात् . अयम् तु अन्यः अपशब्दपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः . न च अपशब्दपदार्थकः शब्दः अपशब्दः भवति . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्येत अपशब्दपदार्थकः शब्दः अपशब्दः भवति इति अपशब्दः इति एव तस्य अपशब्दः स्यात् . न च एषः अपशब्दः . अयम् खलु अपि भूयः अनुकरणशब्दः अपरिहार्यः यदर्थः उपदेशः कर्तव्यः . साधु ऌकारम् अधीते . मधु ऌकारम् अधीते इति . क्वस्थस्य पुनः एतत् अनुकरणम् . कॢपिस्थस्य . यदि कॢपिस्थस्य कॢपेः च लत्वम् असिद्धम् तस्य असिद्धत्वात् ऋकारे एव अच्कार्याणि भविष्यन्ति . भवेत् तदर्थेन न अर्थः स्यात् . अयम् तु अन्यः कॢपिस्थपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः . न कर्तव्यः . इदम् अवश्यम् वक्तव्यम् . प्रकृतिवत् अनुकरणम् भवति इति . किम् प्रयोजनम् . द्विः पचन्तु इति आह . तिङ् अतिङः इति निघातः यथा स्यात् . अग्नी इति आह . ईदूदेत् द्विवचनम् प्रगृह्यम् इति प्रगृह्यसञ्ज्ञा यथा स्यात् . यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते अपशब्दः eva asau bhavati kumàrãëtakaþ iti आह . ब्रह्मणी ऌतकः इति आह . अपशब्दः हि अस्य प्रकृतिः . न चापशब्दः प्रकृतिः . न हि अपशब्दाः उपदिश्यन्ते . न च अनुपदिष्टा प्रकृतिः अस्ति. ## . एकदेशविकृतम् अनन्यवत् भवति इति प्लुत्यादयः भविष्यन्ति . यदि एकदेशविकृतम् अनन्यवत् भवति इति उच्यते राज्ञः क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति . एकदेशविकृतम् अनन्यवत् षष्ठीनिर्दिष्टस्य इति वक्ष्यामि . यदि षष्ठीनिर्दिष्टस्य इति उच्यते कॢप्तशिख इति प्लुतः न प्राप्नोति . न हि अत्र ऋकारः षष्ठीनिर्दिष्टः . कः तर्हि . रेफः . ऋकारः अपि अत्र षष्ठीनिर्दिष्टः . कथम् . अविभक्तिकः निर्देशः . कृप उः रः लः कृपो रो लः इति . अथ वा पुनः अस्तु अविशेषेण . ननु च उक्तम् . राज्ञः क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति इति . वक्ष्यति एतत् . श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति . तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . अल्लोपः अनः नकारान्तस्य इति . इह तर्हि कॢप्तशिख इति अनृतः इति प्रतिषेधः प्राप्नोति . ##. रवत्प्रतिषेधात् च एतत् सिध्यति . गुरोः अरवतः इति वक्ष्यामि . यदि अरवतः इति उच्यते होतृ-ऋकार , hotéçkàra , अत्र न प्राप्नोति . गुरोः अरवतः ह्रस्वस्य इति वक्ष्यामि . सः एषः सूत्रभेदेन ऌकारः प्लुत्याद्यर्थः सन् प्रत्याख्यायते . सा एषा महतः वंशस्तम्बात् लट्वा अनुकृष्यते . (øs_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 इदम् विचार्यते . इमानि सन्ध्यक्षराणि तपराणि वा उपदिश्येरन् . et , ot , ï . ait , aut , c iti . अतपराणि वा यथान्यासम् इति . कः च अत्र विशेषः . ## . सन्ध्यक्षरेषु तपरोपदेशः चेत् तपरोच्चारणम् कर्तव्यम् . ## . प्लुत्यादिषु अजाश्रयः विधिः न सिध्यति . गोत्रात नौत्रात इति अत्र अनचि च इति अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् न प्राप्नोति . इह च प्रत्यङ् ऐतिकयन उदङ् औपगव इति अचि इति ङमुट् न प्राप्नोति . ## . प्लुतसञ्ज्ञा च न सिध्यति . ऐतिकयन औपगव . ऊकलः अच् ह्रस्वदीर्घप्लुतः इति प्लुतसञ्ज्ञा न प्राप्नोति . सन्तु तर्हि अतपराणि . ## . यदि अतपराणि एचः इक् ह्रस्वादेशे इति वक्तव्यम् . किम् प्रयोजनम् . एचः ह्रस्वादेशशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति . ननु च यस्य अपि तपराणि तेन अपि एतत् वक्तव्यम् . इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . तयोः ह्रस्वादेशशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ . मा कदा चित् अवर्णम् भूत् इति . प्रत्याख्यायते एतत् : ऐचोः च उत्तरभूयस्त्वात् इति . यदि प्रत्याख्यानपक्षः इदम् अपि प्रत्याख्यायते : सिद्धम् एङः सस्थानत्वात् इति . ननु च एङः सस्थानतरौ अर्धः एकारः अर्धः ओकारः च . न तौ स्तः . यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् . ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति . पार्षदकृतिः एषा तत्रभवताम् . न एव हि लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति . ## . एकादेशे दीर्घग्रहणम् कर्तव्यम् . आत् गुणः दीर्घः . वृद्धिः एचि दीर्घः इति . किम् प्रयोजनम् . आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति. खट्वा , इन्द्रः खट्वेन्द्रः , खट्वा , उदकम् खट्वोदकम् , खट्वा , ईषा खट्वेषा , खट्वा , ऊढा खट्वोढा , खट्वा , एलका खट्वैलका , खट्वा , ओदनः खट्वौदनः , खट्वा , ऐतिकायनः खट्वैतिकायनः , खट्वा , औपगवः खट्वौपगवः . तत् तर्हि दीर्घग्रहणम् कर्तव्यम् . न कर्तव्यम् . उपरिष्टात् योगविभागः करिष्यते . अकः सवर्णे एकः भवति . ततः दीर्घः . दीर्घः च स भवति यः सः एकः पूर्वपरयोः इति एवम् निर्दिष्टः इति . इह अपि तर्हि प्राप्नोति . पशुम् , विद्धम् , पचन्ति इति . न एषः दोषः . इह तावत् पशुम् इति अमि एकः इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकः पूर्वः तथाजातीयकः उभयोः यथा स्यात् इति . विद्धम् इति पूर्वः इति एव अनुवर्तते . अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनेन सम्प्रसारणस्य दीर्घः भवति इति यत् अयम् हलः उत्तरस्य सम्प्रसारणस्य दीर्घत्वम् शास्ति . पचन्ति इति अतः गुणे परः इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् रूपग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकम् परस्य रूपम् तथाजातीयकम् उभयोः यथा स्यात् इति . इह तर्हि खट्वर्श्यः मालर्श्यः इति दीर्घवचनात् अकारः न आनन्तर्यात् एकाकौकारौ न . तत्र कः दोषः . विगृहीतस्य श्रवणम् प्रसज्येत . न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् . किम् तर्हि . यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् इति . क्व च क्रियमाणे न दोषः . सञ्ज्ञाविधौ . वृद्धीः आत् ऐच् दीर्घः . अत् एङ् गुणः दीर्घः इति . तत् तर्हि दीर्घग्रहणम् कर्तव्यम् . न कर्तव्यम् . कस्मात् एव आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति . तपरे गुणवृद्धी . ननु च भोः तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः इति . यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् : यवः स्तवः . लवः पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . अथ मुखसुखार्थः तकारः दकारः अपि . (øs_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 इदम् विचार्यते . ये एते वर्णेषु वर्णैकदेशाः वर्णान्तरसमानाकृतयः एतेषाम् अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति . कुतः पुनः इयम् विचारणा . इह समुदायाः अपि उपदिश्यन्ते अवयवाः अपि . अभ्यन्तरः च समुदाये अवयवः . तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति . तत्र समुदायस्थस्य अवयवस्य अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति जायते विचारणा . कः च अत्र विशेषः . ## . वर्णैकदेशाः वर्णग्रहणेन इति चेत् सन्ध्यक्षरे समानाक्षराश्रयः विधिः प्राप्नोति . स प्रतिषेध्यः : अग्ने , इन्द्रम् . वायो , उदकम् . अकः सवर्णे दीर्घः इति दीर्घत्वम् प्राप्नोति . ## . दीर्घे ह्रस्वाक्षराश्रयः विधिः प्राप्नोति . स प्रतिषेध्यः . ग्रामणीः , आलूय , प्रलूय . ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न दीर्घे ह्रस्वाश्रयः विधिः भवति इति यत् अयम् दीर्घात् छे तुकम् शास्ति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . पदान्तात् वा इति विभाषाम् वक्ष्यामि इति . यत् तर्हि योगविभागम् करोति . इतरथा हि दीर्घात् पदान्तात् वा इति एव ब्रूयात् . इह तर्हि खट्वाभिः , मालाभिः , अतः बिह्सः ऐस् , इति ऐस्भावः प्राप्नोति . तपरकरणसामर्थ्यात् न भविष्यति . इह तर्हि याता वाता , अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति . ननु च अत्र अपि तपरकरणसामर्थ्यात् एव न भविष्यति . अस्ति हि अन्यत् तपरकरणे प्रयोजनम् . किम् . सर्वस्य लोपः मा भूत् इति . अथ क्रियमाणे अपि तपरे परस्य लोपे कृते पूर्वस्य कस्मात् न भवति . परलोपस्य स्थानिवद्भावात् असिद्धत्वात् च . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नाकारस्थस्य अकारस्य लोपः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति . कथम् कृत्वा ज्ञापकम् . कित्करणे एतत् प्रयोजनम् किति इति आकार्लोपः यथा स्यात् इति . यदि च आकारस्थस्य अपि अकार्लोपः स्यात् कित्करणम् अनर्थकम् स्यात् . परस्य अकारस्य लोपे कृते द्वयोः अकारयोः पररूपे हि सिद्धम् रूपम् स्यात्: गोदः , कम्बलदः इति . पश्यति तु आचार्यः नाकारस्थस्य अकारस्य लोपः भवति इति . अतः ककारम् अनुबन्धम् करोति . न एतत् अस्ति ज्ञापकम् . उत्तरार्थम् एतत् स्यात् . तुन्दशोकयोः परिमृजापनुदोः इति . यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति . ## . एकवर्णवत् च दीर्घः भवति इति वक्तव्यम् . किम् प्रयोजनम् . वाचा तरति इति द्व्यज्लक्षणः ठन् मा भूत् इति . इह च वाचः निमित्तम् , तस्य निमित्तम् संयोगोत्पात्तौ इति द्व्यज्लक्षणः यत् मा भूत् इति . अत्र अपि गोनौग्रहणम् ज्ञापकम् दीर्घात् द्व्यज्लक्षणः विधिः न भवति इति . अयम् तु सर्वेषाम् परिहारः : ## . न अव्यपवृक्तस्य अवयव्स्य अवयवाश्रयः विधिः भवति यथा द्रव्येषु . तत् यथा द्रव्येषु : सप्तदश सामिधेन्यः भवन्ति इति न सप्तदशारत्निमात्रम् काष्ठम् अग्नौ अभ्याधीयते . विषमः उपन्यासः . प्रत्यृचम् च एव हि तत् कर्म चोद्यते असम्भवः च अग्नौ वेद्याम् च . यथा तर्हि सप्तदश प्रादेशमात्रीः अश्वत्थीः समिधः अभ्यादधीत इति न सप्तदशप्रादेशमात्रम् काष्ठम् अभ्याधीयते . अत्र अपि प्रतिप्रवणम् च एतत् कर्म चोद्यते तुल्यः च असम्भवः अग्नौ वेद्याम् च . यथा तर्हि तैलम् न विक्रेतव्यम् , मांसम् न विक्रेतव्यम् इति . व्यपवृत्कम् च न विक्रीयते , अव्यपवृक्तम् च गावः च सर्षपाः च विक्रियन्ते . तथा लोमनखम् स्पृष्ट्वा शौचम् कर्तव्यम् इति , व्यपवृक्तम् स्पृष्ट्वा नियोगतः कर्तव्यम् अव्यपवृक्ते कामचारः . यत्र तर्हि व्यपवर्गः अस्ति . क्व च व्यपवर्गः अस्ति . सन्ध्यक्षरेषु . ## . यत् अत्र अवर्णम् विवृततरम् तत् अन्यस्मात् अवर्णात् . ये*अपि इवर्णोवर्णे विवृततरे ते*अन्याभ्याम् इवर्णोवर्णाभ्याम् . अथवा पुनः न गृह्यन्ते . ## . अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारस्य ग्रहणम् कर्तव्यम् . तस्मात् नुट् द्विहलः , ऋकारे च इति वक्तव्यम् इह अपि यथा स्यात् : आनृधतुः , आनृधुः इति . यस्य पुनः गृह्यन्ते द्विहलः इति एव तस्य सिद्धम् . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . द्विहल्ग्रहणम् न करिष्यते . तस्मात् नुट् भवति इति एव . यदि न क्रियते आटतुः , आटुः इति अत्र अपि प्राप्नोति . अश्नोतिग्रहणम् नियमार्थम् भविष्यति . अश्नोतेः एव अवर्णोपधस्य न अन्यस्य अवर्णोपधस्य इति . लादेशे च ऋकारग्रहणम् कर्तव्यम् . कृपः रः लः , ऋकारस्य च इति वक्तव्यम् इह अपि यथा स्यात् : कॢप्तः , कॢप्तवान् इति . यस्य पुनः गृह्यन्ते रः इति एव तस्य सिद्धम् . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . ऋकारः अपि अत्र निर्दिश्यते . कथम् . अविभक्तिकः निर्देशः . कृप , उः , रः , लः कृपो रो लः इति . अथ वा उभयतः स्फोटमात्रम् निर्दिश्यते . रश्रुतेः लश्रुतिः भवति इति . विनामे ऋकारग्रहणम् कर्तव्यम् . रषाभ्याम् नः णः समानपदे , ऋकारात् च इति वक्तय्वम् इह अपि यथा स्यात् : मातॄणाम् , पितॄणाम् इति . यस्य पुनः गृह्यन्ते रषाभ्याम् इति एव तस्य सिद्धम् . न सिध्यति . यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति . मा भूत् एवम् . अड्व्यवाये इति एव सिद्धम् . न सिध्यति . वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते . ये व्यपवृक्ताः अपि वर्णाः भवन्ति . यत् च अपि रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते . एवम् तर्हि योगविभागः करिष्यते . रषाभ्याम् नः णः समानपदे . ततः व्यवाये . व्यवाये च रषाभ्याम् नः णः भवति इति . ततः अट्कुप्वाङ्नुम्भिः इति . इदम् इदानीम् किमर्थम् . नियमार्थम् . एतैः एव आक्षरसमम्नायिकैः व्यवाये न अन्यैः इति . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् नः णत्वम् इति यत् अयम् क्षुभादिषु नृनमनशब्दम् पठति . न एतत् अस्ति ज्ञापकम् . वृद्ध्यर्थम् एतत् स्यात् : नार्नमनिः . यत् तर्हि तृप्नोतिशब्दम् पठति . यत् च अपि नृनमनशब्दम् पठति . ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति . बहिरङ्गा वृद्धिः . अन्तरङ्गम् णत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . अथ वा उपरिष्टात् योगविभागः करिष्यते . ऋतो नः णः भवति . ततः छन्दसि अवग्रहात् . ऋतः इति एव . ## . एतत् च वक्तव्यम् . यस्य पुनः गृह्यन्ते गुरोः टेः इति एव प्लुत्या तस्य सिद्धम् . यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः . क्रियते एतत् न्यासे एव . ## . तुल्यरूपे संयोगे द्विव्यञ्जनाश्रयः विधिः न सिध्यति : कुक्कुटः , पिप्पलः , पित्तम् इति . यस्य पुनः गृह्यन्ते तस्य द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ . यस्य अपि न गृह्यन्ते तस्य अपि द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ . कथम् . मात्राकालः अत्र गम्यते . न च मात्रिकम् व्यञ्जनम् अस्ति . अनुपदिष्टम् सत् कथम् शक्यम् विज्ञातुम् . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति इह तु कथम् सय्ंयन्ता सव्ंवत्सरः यल्ं लोकम् तल्ं लोकम् इति यत्र एतत् अस्ति अण् सवर्णान् गृह्णाति इति . अत्र अपि मात्राकलः गृह्यते न च मात्रिकम् व्यञ्जनम् अस्ति . अनुपदिष्टम् सत् कथम् शक्यम् प्रतिपत्तुम् . (øs_5.1) KA_I,27.2-20 Ro_I,93-94 सर्वे वर्णाः सकृत् उपदिष्टाः . अयम् हकारः द्विः उपदिश्यते पूर्वः च परः च . यदि पुनः पूर्वः एव उपदिश्येत परः एव वा . कः च अत्र विशेषः . ## . हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् कर्तव्यम् . आतः अटि नित्यम् , शः छः अटि , दीर्घात् अटि समानपदे . हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : महां हि सः . ##. उत्त्वे च हकारग्रहणम् कर्तव्यम् . अतः रोः अप्लुतात् अप्लुते , हशि च . हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : पुरुषः हसति , ब्राह्मणः हसति इति . अस्तु तर्हि पूर्वोपदेशः . ## . यदि पूर्वोपदेशः कित्त्वम् विधेयम् . स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति . रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति . क्सविधिः . क्सः च विधेयः . अधुक्षत् अलिक्षत् . शलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति . इड्विधिः . इट् च विधेयः . रुदिहि स्वपिहि . वलादिलक्षणः इट् न प्राप्नोति. झल्ग्रहणानि च . किम् . अहकाराणि स्युः . तत्र कः दोषः . झलः झलि इति इह न स्यात् : अदाग्धाम् अदाग्धम् . तस्मात् पूर्वः च उपदेष्टव्यः परः च . यदि च किम् चित् अन्यत्र अपि उपदेशे प्रयोजनम् अस्ति तत्र अपि उपदेशः कर्तव्यः . (øs_5.2) KA_I,27.21-28.15 Ro_I,95-97 इदम् विचार्यते : अयम् रेफः यकारवकाराभ्याम् पूर्वः एव उपदिश्येत ह र य वट् इति परः एव वा यथान्यासम् इति . कः च अत्र विशेषः . ## . रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णानाम् प्रतिषेधः वक्तव्यः . अनुनासिकस्य : स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति . द्विर्वचनस्य : भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनम् प्राप्नोति . परसवर्णस्य : कुण्डम् रथेन , वनम् रथेन . अनुस्वारस्य ययि इति परसवर्णः प्राप्नोति . अस्तु तर्हि पूर्वोपदेशः . ## . यदि पूर्वोपदेशः कित्त्वम् प्रतिषेध्यम् . देवित्वा दिदेविषति . रलः व्युपधात् इति कित्त्वम् प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते रलः व्युपधात् इति . किम् तर्हि . रलः अव्व्युपधात् इति . किम् इदम् अव्व्युपधात् इति . अवकारान्तात् व्युव्पधात् अव्व्युपधात् इति . व्यलोपवचनम् च . व्योः च लोपः वक्तव्यः : गौधेरः , पचेरन् यजेरन् . जीवेः रदानुक् : जीरदानुः . वलि इति लोपः न प्राप्नोति . न एषः दोषः . रेफः अपि अत्र निर्दिश्यते . लोपः व्योः वलि इति रेफे च वलि च इति . अथ वा पुनः अस्तु परोपदेशः . ननु च उक्तम् रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति . अनुनासिकपरसवर्णयोः तावत् प्रतिषेधः न वक्तव्यः . रेफोष्मणाम् सवर्णाः न सन्ति . द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य . किम् तर्हि . निमित्तम् इमौ रहौ द्विर्वचनस्य . तत् यथा . ब्राह्मणाः भोज्यन्ताम् . माठरकौण्डिन्यौ परिवेविष्टाम् इति. न इदानीम् तौ भुञ्जाते . (øs_5.3) KA_I,28.16-29.28 Ro_I,97-101 इदम् विचार्यते . इमे अयोगवाहाः न क्व चित् उपदिश्यन्ते श्रूयन्ते च . तेषाम् कार्यार्थः उपदेशः कर्तव्यः . के पुनः अयोगवाहाः . विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः . कथम् पुनः अयोगवाहाः . यत् अयुक्ताः वहन्ति अनुपदिष्टाः च श्रूयन्ते . क्व पुनः एषाम् उपदेशः कर्तव्यः . ## . अयोगवाहानाम् अट्सु उपदेशः कर्तव्यः . किम् प्रयोजनम् . णत्वम् . उरःकेण , उरःपेण : अड्व्यवाये इति णत्वम् सिद्धम् भवति . #<शर्षु जश्भावषत्वे># . शर्षु उपदेशः कर्तव्यः . किम् प्रयोजनम् . जश्भावषत्वे . अयम् उब्जिः उपध्मानीयोपधः पठ्यते . तस्य जश्त्वे कृते उब्जिता उब्जितुम् इति एतत् रूपम् यथा स्यात् . यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनम् प्राप्नोति. दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधस्ः सिद्धः भवति . यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति . असिद्धे भः उद्जेः . इदम् अस्ति स्तोः श्चुना श्चुः इति . ततः वक्ष्यामि भः उद्जेः . उद्जेः श्चुना सन्निपाते भः भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . निपातनात् एव सिद्धम् . किम् निपातनम् . भुजन्युब्जौ पण्युपतपयोः इति . इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति . अकुत्वविषये तत् निपातनम् . अथ वा न एतत् उब्जेः रूपम् . गमेः द्व्युपर्सर्गात् डः विधीयते . अभ्युद्गतः अभ्युद्गः . समुद्गतः समुद्गः इति . षत्वम् च प्रयोजनम् . सर्पिःषु धनुःषु . शर्व्यवाये इति षत्वम् सिद्धम् भवति . नुम्विसर्जनीयशर्व्यवाये अपि इति विसर्जनीयग्रहणम् न कर्तव्यम् भवति . नुमः च अपि तर्हि ग्रहणम् शक्यम् अकर्तुम् . कथम् सर्पींषि धनूंषि . अनुस्वारे कृते शर्व्यवाये इति एव सिद्धम् . अवश्यम् नुमः ग्रहणम् कर्तव्यम् अनुस्वारविशेषणम् नुम्ग्रहणम् नुमः यः अनुस्वारः तत्र यथा स्यात् इह मा भूत् : पुंसु इति . अथ वा अविशेषेण उपदेशः कर्तव्यः . किम् प्रयोजनम् . ## . अविशेषेण संयोगसञ्ज्ञा प्रयोजनम् . ऊब्जक . हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः भवति . उपधासञ्ज्ञा च प्रयोजनम् . दुष्कृतम् , निष्कृतम् , निष्पीतम् , दुष्पीतम् . इदुदुपधस्य च अप्रत्ययस्य इति षत्वम् सिद्धम् भवति . न एतत् अस्ति प्रयोजनम् . न इदुदुपधग्रहणनेन विसर्जनीयः विशेष्यते . किम् तर्हि . सकारः विशेष्यते . इदुदुपधस्य सकारस्य यः विसर्जनीयः इति . अथ वा उपधाग्रहणम् न करिष्यते . इदुद्भ्याम् तु विसर्जनीयम् विशेषयिष्यामः . इदुद्भ्याम् उत्तरस्य विसर्जनीयस्य इति . अलः अन्त्यविधिः प्रयोजनम् . वृक्षः तरति . प्लक्षः तरति . अलः अन्त्यस्य विधयः भवन्ति इति अलः अन्त्यस्य सत्वम् सिद्धम् भवति . एतत् अपि न अस्ति प्रयोजनम् . निर्दिश्यमानस्य आदेशाः भवन्ति इति विसर्जनीयस्य एव भविष्यति . द्विर्वचनम् प्रयोजनम् . उरःकः , उरःपः . अनचि च . अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् सिद्धम् भवति . स्थानिवद्भावप्रतिषेधः च प्रयोजनम् . यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वम् एवम् इह अपि स्थानिवद्भावात् प्राप्नोति व्यूढोरस्केन महोरस्केन इति . तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति . (øs_5.4) KA_I,30.1-32.11 Ro_I,101-106 किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः . ## . धातवः एकवर्णाः अर्थवन्तः दृश्यन्ते : एति , अध्येति , अधीते इति . प्रातिपदिकनि एकवर्णानि अर्थवन्ति : आभ्याम् , एभिः , एषु . प्रत्ययाः एकवर्णाः अर्थवन्तः : औपगवः , कापटवः . निपाताः एकवर्णाः अर्थवन्तः : a*अपेहि . i*इन्द्रम् पश्य . u*उत्तिष्ठ . धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् मन्यामहे अर्थवन्तः वर्णाः इति . ## . वर्णव्यत्यये च अर्थान्तरगमनात् मन्यामहे अर्थवन्तः वर्णाः इति . कूपः , सूपः , यूपः इति . कूपः इति सककारेण कः चित् अर्थः गम्यते . सूपः इति ककारापाये सकारोपजने च अर्थान्तरम् गम्यते . यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततम् गम्यते . ते मन्यामहे : यः कूपे कूपार्थः सः ककारस्य . यः सूपे सूपार्थः सः सकारस्य . यः यूपे यूपार्थः सः यकारस्य इति . ## . वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति . वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः . वृक्षः इति सककारेण कः चित् अर्थः गम्यते . ऋक्षः इति वकारापाये सः अर्थः न गम्यते . काण्डीरः इति सककारेण कः चित् अर्थः गम्यते . आण्डीरः इति ककारापाये सः अर्थः न गम्यते . किम् तर्हि उच्यते अनर्थगतेः इति . न साधीयः हि अत्र अर्थस्य गतिः भवति . एवम् तर्हि इदम् पठितव्यम् स्यात् . वर्णानुपलब्धौ च अतदर्थगतेः . किम् इदम् अतदर्थगतेः इति . तस्य अर्थः तदर्थः . तदर्थस्य गतिः तदर्थगतिः . न तदर्थगतिः अतदर्थगतिः . अतदर्थगतेः इति . अथ वा सः अर्थः तदर्थः . तदर्थस्य गतिः तदर्थगतिः . न तदर्थगतिः अतदर्थगतिः . अतदर्थगतेः इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा: उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखम् इव मुखम् अस्य खरमुखः . एवम् अतदर्थगतेः अनर्थगतेः . ## . सङ्घातार्थवत्त्वात् च मन्यामहे अर्थवन्तः वर्णाः इति . येषाम् सङ्घाताः अर्थवन्तः अवयवाः अपि तेषाम् अर्थवन्तः . येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः . तत् यथा: एकः चक्षुष्मान् दर्शने समर्थः तत्समुदायः च शतम् अपि समर्थम् . एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था . येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः . तत् यथा: एकः अन्धः दर्शने असमर्थः तत्समुदायः च शतम् अपि असमर्थम् . एका च सिकता तैलदाने असमर्था तत्समुदायः च खारीशतम् अपि असमर्थम् . यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति . कानि . अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा प्रातिपदिकात् इति स्वाद्युत्पत्तिः सुबन्तम् पदम् इति पदसञ्ज्ञा . तत्र कः दोषः . पदस्य इति नलोपादीनि प्राप्नुवन्ति . धनम् , वनम् इति . ## . सङ्घातस्य एकत्वम् अर्थः . तेन वर्णात् सुबुत्पत्तिः न भविष्यति . ## . अनर्थकाः तु वर्णाः . कुतः . प्रतिवर्णम् अर्थानुपलब्धेः . न हि प्रतिवर्णम् अर्थाः उपलभ्यन्ते . किम् इदम् प्रतिवर्णम् इति . वर्णम् वर्णम् प्रति प्रतिवर्णम् . ## . वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् मन्यामहे अनर्थकाः वर्णाः इति . वर्णव्यत्यये: कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः . वर्णव्यत्ययः न अर्थव्यत्ययः . अपायः लोपः . घ्नन्ति , घन्तु , अघ्नन् . वर्णापायः नार्थापायः . उपजनः आगमः . लविता , लवितुम् . वर्णोपजनः न अर्थोपजनः . विकारः आदेशः . घातयति , घातकः . वर्णविकारः न अर्थविकारः . यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वत् अर्थव्यत्ययापायोपजनविकारैः भवितव्यम् . न च इह तद्वत् . अतः मन्यामहे अनर्थकाः वर्णाः इति . उभयम् इदम् वर्णेषु उक्तम् अर्थवन्तः अनर्थकाः इति च . किम् अत्र न्याय्यम् . उभयम् इति आह . कुतः . स्वभावतः . तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् , कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . तत्र किम् अस्माभिः शक्यम् कर्तुम् . यत् धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकम् एतत् . कथम् यः एषः भवता वर्णानाम् अर्थवत्तायाम् हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् वर्णव्यत्यये च अर्थान्तरगमनात् वर्णानुपलब्धौ च अनर्थगतेः सङ्घातार्थवत्त्वात् च इति . सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते: कूपः , सूपः , यूपः इति . यदि हि वर्णव्यत्ययकृतम् अर्थान्तरगमनम् स्यात् भूयिष्ठः कूपार्थः सूपे स्यात् सूपार्थः च कूपे कूपार्थः च यूपे यूपार्थः च कूपे सूपार्थः च यूपे यूपार्थः च सूपे . यतः तु खलु न कः चित् कूपस्य वा सूपे सूपस्य वा कूपे कूपस्य वा यूपे यूपस्य वा कूपे सूपस्य वा यूपे यूपस्य वा सूपे अतः मन्यामहे सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते इति . इदम् खलु अपि भवता वर्णानाम् अर्थवत्ताम् ब्रुवता साधीयः अनर्थकत्वम् द्योतितम् . यः मन्यते यः कूपे कूपार्थः सः ककारस्य सूपे सूपार्थः सः सकारस्य यूपे यूपार्थः सः यकारस्य इति ऊपशब्दः तस्य अनर्थकः स्यात् . तत्र इदम् अपरिहृतम् सङ्घातार्थवत्त्वात् च . एतस्य अपि प्रातिपदिकस्ञ्ज्ञायाम् वक्ष्यति . (øs_5.5) KA_I,32.12-33.4 Ro_I,107-108 अ , इ , उण् ऋ , ऌक् ए , ओङ् ऐ , औच् . ## . ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति . किम् च स्यात् . दधि णकारीयति मधु णकारीयति इति . इकः यण् अचि इति यणादेशः प्रसज्येत . #<आचारात्># . किम् इदम् आचारात् इति . आचार्याणाम् उपचारात् . न एतेषु आचार्याः अच्कार्याणि कृतवन्तः . ## . अप्रधानत्वात् च . न खलु अपि एतेषाम् अक्षु प्राधान्येन उपदेशः क्रियते . क्व तर्हि . हल्षु . कुतः एतत् . एषा हि आचार्यस्य शैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु उपदिशति . अचः अक्षु हलः हल्षु . ## . लोपः खलु अपि तावत् भवति . #<ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति># . अथ वा योगविभागः करिष्यते . ऊकालः अच् . उ ऊ u3 इति एवङ्कालः अच् भवति . ततः ह्रस्वदीर्घप्लुतः . ह्रस्वदीर्घप्लुतसञ्ज्ञः च भवति ऊकालः अच् . एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति . तस्मात् पूर्वोक्तः एव परिहारः . एषः एव अर्थः. अपरः आह : ## . (øs_5.6) KA_I,33.5-34.2 Ro_I,108-110 अथ किमर्थम् अन्तःस्थानाम् अण्सु उपदेशः kriyate . iha sayüyüyantà savüvüvatsaraþ yalü lülokam talü lülokam iti परसवर्णस्य असिद्धत्वात् अनुस्वारस्य एव द्विर्वचनम् . तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्य अपि परसवर्णः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् . द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् इति . यावता सिद्धत्वम् उच्यते परसवर्णः एव तावद् भवति . परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात् द्विर्वचनम् यथा स्यात् . मा भूत् द्विर्वचनम् . ननु च भेदः भवति. सति द्विर्वचने त्रियकारम् असति द्विर्वचने द्वियकारम् . न अस्ति भेदः . सति अपि द्विर्वचने द्वियकारम् एव . कथम् . हलः यमाम् यमि लोपः इति एवम् एकस्य लोपेन भवितव्यम् . एवम् अपि भेदः . सति द्विर्वचने कदा चित् द्वियकारम् कदा चित् त्रियकारम् . सः एषः कथम् भेदः न स्यात् . यदि नित्यः लोपः स्यात् . विभाषा च सः लोपः . यथा अभेदः तथा अस्तु . ## . यत् अयम् शरः अचि इति द्विर्वचनप्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनुवर्तते विभाषा इति . कथम् कृत्वा ज्ञापकम् . ## . यदि नित्यः लोपः स्यात् प्रतिषेधवचनम् अनर्थकम् स्यात् . अस्तु अत्र द्विर्वचनम् . झरः झरि सवर्णे इति लोपः भविष्यति . पश्यति तु आचार्यः विभाषा सः लोपः इति . ततः द्विर्वचनप्रतिषेधम् शास्ति . न एतत् अस्ति ज्ञापकम् . नित्ये अपि तस्य लोपे सः प्रतिषेधः अवश्यम् वक्तव्यः . यत् एतत् अचः रहाभ्याम् इति द्विर्वचनम् लोपापवादः सः विज्ञायते . कथम् . यरः इति उच्यते . एतावन्तः च यरः यत् उत झरः वा यमः वा . यदि च अत्र नित्यः लोपः स्यात् द्विर्वचनम् अनर्थकम् स्यात् . किम् तर्हि तयोः योगयोः उदाहरणम् . यत् अकृते द्विर्वचने त्रिव्यञ्जनः संयोगः . प्रत्त्तम् , अवत्त्तम् , आदित्य्यः . इह इदानीम् कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात् लोपः न भवति . एवम् इह अपि लोपः न स्यात्:: कर्षति वर्षति इति . तस्मात् नित्ये अपि लोपे अवश्यम् सः प्रतिषेधः वक्तव्यः . तत् एतत् अत्यन्तम् सन्दिग्धम् वर्तते आचार्याणाम् विभाषा अनुवर्तते न वा इति . (øs_6) KA_I,34.4-35.18 Ro_I,111-115 अयम् णकारः द्विः अनुबध्यते पूर्वः च परः च . तत्र अण्ग्रहणेषु इण्ग्रहणेषु च सन्देहः भवति पूर्वेण वा स्युः परेण वा इति . कतरस्मिन् तावत् अण्ग्रहणे सन्देहः . ढ्रलोपे पूर्वस्य दीर्घः अणः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि ढ्रलोपे परे अणः सन्ति . ननु च अयम् अस्ति : आतृढम् आवृढम् इति . एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . ढ्रलोपे पूर्वस्य दीर्घः अचः इति एव ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति . अस्मिन् तर्हि अण्ग्रहणे सन्देहः के अणः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि के परे अणः सन्ति . ननु च अयम् अस्ति . गोका नौका इति . एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . के अचः इति एव ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति . अस्मिन् तर्हि अण्ग्रहणे सन्देहः अणः अप्रगृह्यस्य अनुनासिकः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि पदान्ताः परे अणः सन्ति . ननु च अयम् अस्ति कर्तृ हर्तृ इति . एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण . यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् .अचः अप्रगृह्यस्य अनुनासिकः इति एव ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अचः एव हि प्रगृह्याः भवन्ति . अस्मिन् तर्हि अण्ग्रहणे सन्देहः उः अण् रपरः इति . असन्दिग्धम् पूर्वेण न परेण . कुतः एतत् . पराभावात् . न हि उः स्थाने परे अणः सन्ति . ननु च अयम् अस्ति कर्त्रर्थम् हर्त्रर्थम् इति . किम् च स्यात् . यदि अत्र रपरत्वम् स्यात् द्वयोः रेफयोः श्रवणम् प्रसज्येत . हलः यमाम् यमि लोपः इति एवम् एकस्य अत्र लोपः भवति. विभाषा सः लोपः . विभाषा श्रवणम् प्रसज्येत . अयम् तर्हि नित्यः लोपः रः रि इति . पदान्तस्य इति एवम् सः . न शक्यः पदान्तस्य विज्ञातुम् . इह हि लोपः न स्यात् जर्गृधेः लङ् अजर्घाः पास्पर्धेः अपास्पाः इति . इह तर्हि मातॄणाम् पितॄणाम् इति रपरत्वम् प्रसज्येत . आचार्यप्रवृत्तिः ज्ञापयति न अत्र रपरत्वम् भवति इति यत् अयम् ॠतः इत् धातोः इति धातुग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . धातुग्रहणस्य एतत् प्रयोजनम् . इह मा भूत् : मातॄणाम् , पितॄणाम् इति . यदि च अत्र रपरत्वम् स्यात् धातुग्रहणम् अनर्थकम् स्यात् . रपरत्वे कृते अनन्त्यत्वात् इत्त्वम् न भविष्यति . पश्यति तु आचार्यः न अत्र रपरत्वम् भवति इति ततः धातुग्रहणम् करोति . इह अपि तर्हि इत्त्वम् न प्राप्नोति चिकीर्षति जिहीर्षति इति . मा भूत् एवम् . उपधायाः च इति एवम् भविष्यति . इह अपि तर्हि प्राप्नोति मातॄणाम् , पितॄणाम् इति . तस्मात् तत्र धातुग्रहणम् कर्तव्यम् . एवम् तर्हि अण्ग्रहणसामर्थ्यात् पूर्वेण न परेण . यदि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् . उः अच् रपरः इति एव ब्रूयात् . अस्मिन् तर्हि अण्ग्रहणे सन्देहः : अणुदित्सवर्णस्य च अप्रत्ययः इति . असन्दिग्धम् परेण न पूर्वेण इति. कुतः एतत् . ## . यत् अयम् उः ऋत् इति ऋकारम् तपरम् करोति तत् ज्ञापयति आचार्यः परेण न पूर्वेण . इण्ग्रहणेषु तर्हि सन्देहः . असन्दिग्धम् परेण न पूर्वेण इति. कुतः एतत् . ## . यत्र इच्छति पूर्वेण सम्मृद्य ग्रहणम् तत्र करोति य्वोः इति . तत् च गुरु भवति . कथम् कृत्वा ज्ञापकम् . तत्र विभक्तिनिर्देशे सम्मृद्य ग्रहणे अर्धचतस्रः मात्राः . प्रत्याहारग्रहणे पुनः तिस्रः मात्राः . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः परेण न पूर्वेण इति . किम् पुनः वर्णोत्सत्तौ इव णकारः द्विः अनुबध्यते . एतत् ज्ञापयति आचार्यः भवति एषा परिभाषा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति. अणुदित्सवर्णम् परिहाय पूर्वेण अण्ग्रहणम् परेण इण्ग्रहणम् इति व्याख्यास्यामः . (øs_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 किमर्थम् इमौ मुखनासिकावचनौ वर्णौ उभौ अपि अनुबध्येते न ञकार एव अनुबध्येत . कथम् यानि मकारेण ग्रहणानि हलः यमाम् यमि लोपः इति . सन्तु ञकारेण हलः यञाम् यञि लोपः इति . न एवम् शक्यम्. झकारभकारपरयोः अपि हि झकारभकार्योः लोपः प्रसज्येत . न झकारभकारौ झकारभकारयोः स्तः . कथम् पुमः खय्यि अम्परे इति . एतत् अपि अस्तु ञकारेण पुमः खय्यि अञ्परे इति . न एवम् शक्यम् . झकारभकारपरे हि खय्यि रुः प्रसज्येत . न झकारभकारपरः खय् अस्ति .कथम् ङमः ह्रस्वात् अचि ङमुट् नित्यम् इति . एतत् अपि अस्तु ञकारेण ङञः ह्रस्वात् अचि ङञुट् नित्यम् इति . न एवम् शक्यम् . झकारभकारपरयोः अपि हि पदान्तयोः झकारभकारौ आगमौ स्याताम् . न झकारभकारौ पदान्तौ स्तः . एवम् अपि पञ्च आगमाः त्रयः आगमिनौ वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . सन्तु तावत् येषाम् आगमानाम् आगमिनः सन्ति . झकारभकारौ पदान्तौ न स्तः इति कृत्वा आगमौ अपि न भविष्यतः . (øs_7-8.2) KA_I,36.5-11 Ro_I,117 अथ किम् इदम् अक्षरम् इति . ##. न क्षीयते न क्षरति इति वा अक्षरम् . ## . अश्नोतेः वा पुनः अयम् औणादिकः सरन्प्रत्ययः . ## . अथ वा पूर्वसूत्रे वर्णस्य अक्षरम् इति सञ्ज्ञा क्रियते . (øs_7-8.3) KA_I,36.12-18 Ro_I,118-120 ## . अथ किमर्थम् इदम् उपदिश्यते . ## . सः अयम् अक्षरसमाम्नायः वाक्समाम्नायः पुष्पितः फलितः चन्द्रतारकवत् प्रतिमण्डितः वेदितव्यः ब्रह्मराशिः . सर्ववेदपुण्यफलावाप्तिः च अस्य ज्ञाने भवति . मातापितरौ च अस्य स्वर्गे लोके महीयेते . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 कुत्वम् कस्मात् न भवति चोः कुः पदस्य इति . भत्वात् . कथम् भसञ्ज्ञा . अयस्मयादीनि छन्दसि इति . छन्दसि इति उच्यते . न च इदम् छन्दः . छन्दोवत् सूत्राणि भवन्ति . यदि भसञ्ज्ञा वृद्धिः आद् ऐच् अत् एङ् गुणः इति जश्त्वम् अपि न प्राप्नोति . उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते . तत् यथा . सः सुष्टुभा सः ऋक्वता गणेन . पदत्वात् कुत्वम् भत्वात् जश्व्तम् न भवति . एवम् इह अपि भत्वात् कुत्वम् न भविष्यति (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 किम् पुनः इदम् तद्भावितग्रहणम् : वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदइज्मात्रस्य . किम् च अतः . यदि तद्भावितग्रहणम् शालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति . आम्रमयम् शालमयम् वृद्धलक्षणः मयट् न प्राप्नोति . आम्रगुप्तायनिः शालगुप्तयनिः वृद्धलक्षणः फिञ् न प्राप्नोति . अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति . इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति . अस्तु तर्हि ऐज्मात्रस्य . ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति . कथम् तर्हि . उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः तद्वति उत्तरपदे इति एवम् एतत् विज्ञायते . अवश्यम् च एतत् एवम् विज्ञेयम् . तद्भावितग्रहणे सति अपि इह प्रसज्येत : सर्वः कारकः सर्वकारकः इति . यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः . न एवम् विज्ञायते वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति . कथम् तर्हि . वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति . किम् च वृद्धेः निमित्तम्. यः असौ ककारः णकारः ञकारः वा . अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् . कः च कृत्स्नायाः वृद्धेः निमित्तम् . यः त्रयाणाम् आकारैकारौकाराणाम् . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 ## . अथ सञ्ज्ञा इति प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः . किम् प्रयोजनम् . सञ्ज्ञासम्प्रत्ययार्थः . वृद्ध्यादीनाम् शब्दानाम् सञ्ज्ञा इति एषः सम्प्रत्ययः यथा स्यात् . ## . अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनाम् सञ्ज्ञा इति एषः सम्प्रत्ययः न स्यात् . इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् . अनर्थकम् इति आह . कथम् . यथा लोके . लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि दृश्यन्ते . अर्थवन्ति तावत् : देवदत्त गाम् अभ्याज शुक्लाम् दण्डेन . देवदत्त गाम् अभ्याज कृष्णाम् इति . अनर्थकानि च . दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फइयकृतस्य पिता प्रतिशीनः इति . ## . क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः . कुतः हि एतत् वृद्धिशब्दः सञ्ज्ञा आदैचः सञ्ज्ञिनः इति . न पुनः आदैचः सञ्ज्ञा वृद्धिशब्दः सञ्ज्ञी इति . यत् तावत् उच्यते सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति न कर्तव्यः . #<आचार्याचारात् सञ्ज्ञासिद्धिः># . आचार्याचारात् सञ्ज्ञासिद्धिः भविष्यति . किम् इदम् आचार्याचारात् . आचार्याणाम् उपचारात् . ## . तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् : मातापितरौ पुत्रस्य जातस्य संवृते अवकाशे नाम कुर्वाते देवदत्तः यज्ञदत्तः इति . तयोः उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति . वेदे : याज्ञिकाः सञ्ज्ञाम् कुर्वन्ति स्फ्यः यूपः चषालः इति . तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति . अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति . ते मन्यामहे : यया प्रत्याय्यन्ते सा सञ्ज्ञा ये प्रतीयन्ते ते सञ्ज्ञिनः इति . यत् अपि उच्यते क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः इति . ## . सञ्ज्ञासञ्ज्ञिनोः असन्देहः सिद्धः . कुतः . आचार्याचारात् एव . उक्तः आचार्याचारः . ## . अथ वा अनाकृतिः सञ्ज्ञा . आकृतिमन्तः सञ्ज्ञिनः . लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते . ## . अथ वा किम् चित् लिङ्गम् आसज्य वक्ष्यामि इत्थंलिङ्गा सञ्ज्ञा इति . वृद्धिशब्दे च तत् लिङ्गम् करिष्यते न आदैच्छब्दे . इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति . किम् अत्र अयुक्तम् . तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् . अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लिङ्गेन वा इति आह . तत् च अपि वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि इत्सञ्ज्ञा न वक्तव्या लोपः च न वक्तव्यः . सञ्ज्ञालिङ्गम् अनुबन्धेषु करिष्यते . न च सञ्ज्ञायाः निवृत्तिः उच्यते . स्वभावतः सञ्ज्ञाः सञ्ज्ञिनः प्रत्याय्य निवर्तन्ते . तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति . सिध्यति एवम् . अपाणिनीयम् तु भवति . यथान्यासम् एव अस्तु . ननु च उक्तम् सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः इतरथा हि असम्प्रत्ययः यथा लोके इति . न यथा लोके तथा व्याकरणे . प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः शुचौ अवकाशे प्राङ्मुखः उपविश्य महता यत्नेन सूत्रम् प्रणयति स्म . तत्र अशक्यम् वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण . किम् अतः यत् अशक्यम् . अतः सञ्ज्ञासञ्ज्ञिनौ एव . कुतः नु खलु एतत् सञ्ज्ञासञ्ज्ञिनौ एव इति न पुनः साध्वनुशासने अस्मिन् शास्त्रे साधुत्वम् अनेन किर्यते . कृतम् अनयोः साधुत्वम् . कथम् . वृधिः अस्मै अविशेषेण उपदिष्टः प्रकृतिपाठे . तस्मात् क्तिन्प्रत्ययः . आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः . प्रयोगनियमार्थम् तर्हि इदम् स्यात् . वृद्धिशब्दात् परः आदैचः प्रयोक्तव्याः इति . न इह प्रयोगनियमः आरभ्यते . किम् तर्हि . संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते . तेषाम् यथेष्ठम् अभिसम्बन्धः भवति . तत् यथा : आहर पात्रम् , पात्रम् आहर इति . आदेशाः तर्हि इमे स्युः . वृद्धिशब्दस्य आदैचः . षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः . आगमाः तर्हि इमे स्युः . वृद्धिशब्दस्य आदैचः आगमाः . आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लिङ्गेन च . न च अत्र षष्ठीम् न खलु अपि आगमलिङ्गम् पश्यामः . इदम् खलु अपि भूयः सामनाधिकरण्यम् एकविभक्तिकत्वम् च . द्वयोः च एतत् भवति . कयोः . विशेषणविशेष्ययोः वा सञ्ज्ञासञ्ज्ञिनोः वा . तत्र एतत् स्यात् विशेषणविशेष्ये इति . तत् च न . द्वयोः हि प्रतीत्पदार्थकयोः लोके विशेषणविशेष्यभावः भवति . न च आदैच्छब्दः प्रतीतपदार्थकः . तस्मात् सञ्ज्ञासञ्ज्ञिनौ एव . तत्र तु एतावान् सन्देधः कः सञ्ज्ञी का सञ्ज्ञा इति . सः च अपि क्व सन्देहः . यत्र उभे समानाक्षरे . यत्र तु अन्यतरत् लघु यत् लघु सा सञ्ज्ञा . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र अपि अयम् न अवश्यम् गुरुलघुताम् एव उपलक्षयितुम् अर्हति . किम् तर्हि . अनाकृतिताम् अपि . अनाकृतिः सञ्ज्ञा . आकृतिमन्तः सञ्ज्ञिनः . लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते . अथ वा आवर्तिन्यः सञ्ज्ञाः भवन्ति . वृद्धिशब्दः च आवर्तते न आदैच्छब्दः . तत् यथा . इतरत्र अपि देवदत्तशब्दः आवर्तते न मांसपिण्डः . अथ वा पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा . कुतः एतत् . सतः हि कार्यिणः कार्येण भवितव्यम् . तत् यथा . इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते . कथम् वृद्धिः आत् ऐच् इति . एतत् एकम् आचार्यस्य मङ्गलार्थम् मृष्यताम् . माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वृद्धिशबम् आदितः प्रयुङ्क्ते . मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च . अध्येतारः च सिद्धार्थाः यथा स्युः इति . सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा . अत् एङ् गुणः इति यथा . दोषवान् खलु अपि सञ्ज्ञाधिकारः . अष्टमे अपि हि सञ्ज्ञा क्रियते तस्य परम् आम्रेडितम् इति . तत्र अपि इदम् अनुवर्त्यम् स्यात् . अथ वा अस्थाने अयम् यत्नः क्रियते . न हि इदम् लोकात् भिद्यते . यदि इदम् लोकात् भिद्येत ततः यत्नार्हम् स्यात् . तत् यथा अगोज्ञाय कः चित् गाम् सक्थनि कर्णे वा गृहीत्वा उपदिशति अयम् गौः इति . न च अस्मै आचष्टे इयम् अस्य सञ्ज्ञा इति . भवति च अस्य सम्प्रत्ययः . तत्र एतत् स्यात् कृतः पूर्वैः अभिसम्बन्धः इति . इह अपि कृतः पूर्वैः अभिसम्बन्धः . कैः . आचार्यैः . तत्र एतत् स्यात् . यस्मै सम्प्रति उपदिशति तस्य अकृतः इति . लोके अपि यस्मै सम्प्रति उपदिशति तस्य अकृतः . अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 ## . सतः सञ्ज्ञिनः सञ्ज्ञाभावात् सञ्ज्ञाश्रये सञ्ज्ञिनि वृद्ध्यादिषु इतरेतराश्रयत्वात् अप्रसिद्धिः . का इतेरेतराश्रयता . सताम् आदैचाम् सञ्ज्ञया भवितव्यम् सञ्ज्ञया च आदैचः भाव्यन्ते . तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते . तत् यथा . नौः नावि बद्धा न इतरत्राणाय भवति. ननु च भोः इतरेतराश्रयाणि अपि कार्याणि दृश्यन्ते . तत् यथा . नौः शकटम् वहति शकटम् च नावम् वहति . अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा . स्थले शकटम् नावम् वहति . जले नौः शकटम् वहति . यथा तरि त्रिविष्टब्धकम् . तत्र अपि अन्ततः सूत्रकम् भवति . इदम् पुनः इतरेतराश्रयम् एव . ## . सिद्धम् एतत् . कथम् . नित्यशब्दत्वात् . नित्याः शब्दाः . नित्येषु शब्देषु सताम् आदैचाम् सञ्ज्ञा क्रियते . न सञ्ज्ञया आदैचः भाव्यन्ते . यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् . ## . निवर्तकम् शास्त्रम् . कथम् . मृजिः अस्मै अविशेषेण उपदिष्टः . तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता . तत्र अनेन निवृत्तिः क्रियते . मृजेः अक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुः भवति इति . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इति वक्तव्यम् . किम् प्रयोजनम् . समुदाये मा भूताम् इति . ## . अन्यत्र सहवचनात् समुदाये वृद्धिगुणसञ्ज्ञयोः अप्रसङ्गः . यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् . तत् यथा . सह सुपा . उभे अभ्यस्तम् सह इति . ## . प्रत्यवयवम् च वाक्यपरिसमाप्तिः दृश्यते . तत् यथा . देवदत्तयज्ञदत्तविष्णुमित्राः भोज्यन्ताम् इति . न च उच्यते प्रत्येकम् इति . प्रत्येकम् च भुजिः परिसमाप्यते . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा . गर्गाः शतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् . अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 अथ किमर्थम् आकारः तपरः क्रियते . #<आकारस्य तपरकरणम् सवर्णार्थम्># . आकारस्य तपरकरणम् क्रियते . किम् प्रयोजनम् . सवर्णार्थम् . तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् . केषाम् . उदात्तानुन्दात्तस्वरितानाम् . किम् च कारणम् न स्यात् . ## . भेदकाः उदात्तादयः . कथम् पुनः ज्ञायते भेदकाः उदात्तादयः इति . एवम् हि दृश्यते लोके . यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . भेदकत्वात् गुणस्य इति वक्तव्यम् . किम् प्रयोजनम् . आनुनासिक्यम् नाम गुणः . तद्भिन्नस्य अपि यथा स्यात् . किम् च कारणम् न स्यात् . भेदकत्वात् गुणस्य . भेदकाः गुणाः . कथम् पुनः ज्ञायते भेदकाः गुणाः इति . एवम् हि दृश्यते लोके . एकः अयम् आत्मा उदकम् नाम . तस्य गुणभेदात् अन्यत्वम् भवति : अन्यत् इदम् शीतम् अन्यत् इदम् ऊष्णम् इति . ननु च भोः अभेदकाः अपि गुणाः दृश्यन्ते . तत् यथा . देवदत्तः मुण्डी अपि जटी अपि शिखी अपि स्वाम् आख्याम् न जहाति . तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति . उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति . किम् पुनः अत्र न्याय्यम् . अभेदकाः गुणाः इति एव न्याय्यम् . कुतः एतत् . यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति उदात्तग्रहणम् करोति . यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् . यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति . न एषः दोषः . आश्रीयमाणः गुणः भेदकः भवति . तत् यथा . शुक्लम् आलभेत . कृष्णम् आलभेत . तत्र यः शुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति . असन्देहार्थः तर्हि तकारः . ऐच् इति उच्यमने सन्देहः स्यात् . किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र निर्दिश्यते इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति . त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः . अन्यत्र अपि हि अयम् एवञ्जातीयकेषु सन्देहेषु न कम् चिद् यत्नम् करोति . तत् यथा . औतः अम्शसोः इति .इदम् तर्हि प्रयोजनम् : आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति : खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकम् खट्वोदकम् , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति . अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति . तपरः तत्कालस्य इति नियमात् . ननु तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः इति . यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् . यवः स्तवः . लवः पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . अथ मुखसुखार्थः तकारः दकारः अपि . (P_1,1.3.1) KA_I,42.26-44.14 Ro_140-146 इग्ग्रहणम् किमर्थम् . ##. इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् व्यञ्जननिवृत्त्यर्थम् च. आकारनिवृत्त्यर्थम् तावत् . याता वाता . आकारस्य गुणः प्राप्नोति . इग्ग्रहणात् न भवति . सन्ध्यक्षरनिवृत्त्यर्थम् . ग्लायति म्लायति . सन्ध्यक्षरस्य गुणः प्राप्नोति . इग्ग्रहणात् न भवति . व्यञ्जननिवृत्त्यर्थम् . उम्भिता , उम्भितुम् उम्भितव्यम् . व्यञ्जनस्य गुणः प्राप्नोति . इग्ग्रहणात् न भवति . आकारनिवृत्त्यर्थेन तावत् नार्थः . आचार्यप्रवृत्तिः ज्ञापयति न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति . कथम् कृत्वा ज्ञापकम् . कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् . यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् . गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः , कम्बलदः इति . पश्यति तु आचार्यः न आकारस्य गुणः भवति इति . ततः ककारम् अनुबन्धम् करोति . सन्ध्यक्षरार्थेन अपि न अर्थः . उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भविष्यति . व्यञ्जननिवृत्त्यर्थेन अपि न अर्थः . आचार्यप्रवृत्तिः ज्ञापयति न व्यञ्जनस्य गुणः भवति इति यत् अयम् जनेः डम् शास्ति . कथम् कृत्वा ज्ञापकम् . डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् . यदि व्यञ्जन्स्य गुणः स्यात् डित्करणम् अनर्थकम् स्यात् . गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् : उपसरजः , मन्दुरजः इति . पश्यति तु आचार्यः न व्यञ्जनस्य गुणः भवति इति . ततः जनेः डम् शास्ति. न एतानि सन्ति प्रयोजनानि . यत् तावत् उच्यते कित्करणम् ज्ञापकम् आकारस्य गुणः न भवति इति . उत्तरार्थम् एतत् स्यात् . तुन्दशोकयोः परिमृजापनुदोः इति . यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति . यत् अपि उच्यते उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भवति इति . यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् उपदेशसामर्थ्यात् बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति . न एषः दोषः . यम् विधिम् प्रति उपदेशः अनर्थकः स विधिः बाध्यते . यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . गुणम् च प्रति उपदेशः अनर्थकः आयादीनाम् पुनः निमित्तम् एव . यत् अपि उच्यते जनेः डवचनम् ज्ञापकम् न व्यञ्जनस्य गुणः भवति इति . सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति . न च जनेः गुणेन सिध्यति . कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति . आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः अकारः भविष्यति . एवम् अपि अनुनासिकः प्राप्नोति . पररूपेण शुद्धः भविष्यति . एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः . गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति . तस्मात् इग्ग्रहणम् कर्तव्यम् . यदि इग्ग्रहणम् क्रियते द्यौः , पन्थाः , सः , इमम् इते एते अपि इकः प्राप्नुवन्ति . ## . सञ्ज्ञया ये विधीयन्ते तेषु नियमः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . गुणवृद्धिग्रहणसामर्थ्यात् . कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् . प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते . क्व प्रकृतम् . वृद्धिः आत् ऐच् अत् एङ् गुणः इति . यदि तत् अनुवर्तते अत् एङ् गुणः वृद्धिः च इति अदेङाम् अपि वृद्धिसञ्ज्ञा प्राप्नोति . सम्बन्धम् अनुवर्तिष्यते . वृद्धिः आत् ऐच् . अत् एङ् गुणः वृद्धिः आत् ऐच् . ततः इकः गुणवृद्धी इति . गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् एङ् गुणः इति . ततः इको गुणवृद्धी इति . न च एकयोगे अनुवृत्तिः भवति . अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अन्यस्याः सञ्ज्ञायाः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः वृद्धिसञ्ज्ञायाः गुणसञ्ज्ञ बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अथ वा वक्ष्यति एतत् . अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति . किम् तर्हि यत्नात् भवन्ति . अथ वा उभयम् निवृत्तम् . तत् अपेक्षिष्यामहे . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 किम् पुनः अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः . कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः . यदि एकम् वाक्यम् तत् च इदम् च अलः : अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः . अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः . कः च अत्र विशेषः . ## . वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् कर्तव्यम् . मिदेः गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . ऋदृसः अङि गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् . अनन्त्यत्वात् हि न प्राप्नोति . ## . सर्वादेशः च गुणः च अनिगन्तस्य प्राप्नोति : याता वाता . किम् कारणम् . अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपसङ्क्रान्ता , अङ्गस्य इति च स्थानषष्ठी . तत् यत् इदानीम् अनिगन्तम् अङ्गम् तस्य गुणः सर्वादेशः प्राप्नोति . न एषः दोषः . यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपसङ्क्रान्ता एवम् अङ्गस्य इति अपि स्थानषष्ठी . तत् यद् इदानीम् अनिगन्तम् अङ्गम् , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः सर्वादेशः . एवम् तर्हि न अयम् दोषसमुच्चयः . किम् तर्हि . पूर्वापेक्षः अयम् दोषः , ह्यर्थे च अयम् चः पठितः . मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् सर्वादेशप्रसङ्गः हि अनिगन्तस्य इति . मिदेः गुणः इकः इति वचनात् अन्त्यस्य न . अन्त्यस्य इति वचनात् इकः न . उच्यते तु गुणः . सः सर्वादेशः प्राप्नोति . एवम् सर्वत्र . अस्तु तर्हि तदपवादः . ## . इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः . जुसि गुणः . सः यथा इह भवति : अजुहवुः , अबिभयुः , एवम् अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति . सार्वधातुकार्धधातुकयोः गुणः . सः यथा इह भवति : कर्ता हर्ता नयति तरति भवति , एवम् ईहिता , ईहितुम् इति अत्र अपि प्राप्नोति . ह्रस्वस्य गुणः . सः यथा इह भवति : हे अग्ने हे वायो , एवम् हे अग्निचित् , हे सोमसुत् इति अत्र अपि प्राप्नोति . जसि गुणः . सः यथा इह भवति अग्नयः , वायवः इति एवम् अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति . ऋतो ङिसर्वनामस्थानयोः गुणः . सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति .घेः ङिति गुणः . सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति . ओः गुणः . सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवम् सुश्रुत् , सौश्रुतः इति अत्र अपि प्राप्नोति . न एषः दोषः . ## . पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति . पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति . प्रकृतस्य एषः नियमः स्यात् . किम् च प्रकृतम् . सार्वधातुकार्धधातुकयोः इति . तेन भवेत् इह नियमात् न स्यात् ईहिता , ईहितुम् , ईहितव्यम् इति . ह्रस्वाद्योः गुणः तु अनियतः . सः अनन्त्यस्य अपि प्राप्नोति . अथ अपि एवम् नियमः स्यात् . पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति . एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः . सः अनन्त्यस्य अपि प्राप्नोति : ईहिता , ईहितुम् ईहितव्यम् इति . अथ अपि उभयतः नियमः स्यात् : पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवम् अपि अयम् जुसि गुणः अनियतः . सः अनन्त्यस्य अपि प्राप्नोति : अनेनिजुः , पर्यविविषुः इति . एवम् तर्हि न अयम् तच्छेषः न अपि तदपवादः . अन्यत् एव इदम् परिभाषान्तरम् असम्बद्धम् अनया परिभाषया . परिभाषान्तरम् इति च मत्वा क्रोष्ट्रीयाः पठन्ति : नियमात् इकः गुणवृद्धी भवतः विप्रतिषेधेन इति . यदि च अयम् तच्छेषः स्यात् तेन एव तस्य अयुक्तः विप्रतिषेधः . अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः . तत्र नियमस्य अवकाशः : राज्ञः क च , राजकीयम् . इकः गुणवृद्धी* इति अस्य अवकाशः : चयनम् , चायकः , लवनम् , लावकः इति . इह उभयम् प्राप्नोति : मेद्यति मार्ष्टि इति . इकः गुणवृद्धी* इति एतत् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे हि परम् इति उच्यते , पूर्वः च अयम् योगः परः नियमः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . एवम् अपि अयुक्तः विप्रतिषेधः . द्विकार्ययोगः हि विप्रतिषेधः . न च अत्र एकः द्विकार्ययुक्तः . न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः . किम् तर्हि. असम्भवः अपि . सः च अस्ति अत्र असम्भवः . कः असौ अस्म्भवः . इह तावत् : वृक्षेभ्यः , प्लक्षेभ्यः इति एकः स्थानी द्वौ आदेशौ . न च अस्ति सम्भवः यत् एकस्य स्थानिनः द्वौ आदेशौ स्याताम् . इह इदानीम् मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः आदेशः . न च अस्ति सम्भवः यत् द्वयोः स्थानिनोः एकः आदेशः स्यात् इति एषः असम्भवः . सत्यम् एतस्मिन् असम्भवे युक्तः विप्रतिषेधः . एवम् अपि अयुक्तः विप्रतिषेधः . द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति . अनवकाशः च अयम् योगः . ननु च इदानीम् एव अस्य अवकाशः प्रकॢप्तः : चयनम् , चायकः , लवनम् , लावकः इति . अत्र अपि नियमः प्राप्नोति . यावता न अप्राप्ते नियमे अयम् योगः आरभ्यते अतः तदपवादः अयम् योगः भवति . उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः . अथ अपि कथम् चित् इकः गुणवृद्धी* इति अस्य अवकाशः स्यात् , एवम् अपि यथा इह विप्रतिषेधात् इकः गुणः भवति : मेद्यति मेद्यतः मेद्यन्ति , एवम् इह अपि स्यात् : अनेनिजुः , पर्यवेविषुः इति . एवम् तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयात् इकः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् . किम् कृतम् भवति . द्वितीया षष्ठी प्रादुः भाव्यते . तत्र कामचारः : गृह्यमाणेन वा इकम् विशेषयितुम् इका वा गृह्यमाणम् . यावता कामचारः इह तावत् : मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेन इकम् विशेषयिष्यामः : एतेषाम् यः इक् इति . इह इदानीम् : जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणम् विशेषयिष्यामः : एतेषाम् गुणः भवति इकः . इगन्तानाम् इति . अथ वा सर्वत्र एव स्थानी निर्दिश्यते . इह तावत् : मिदेः इति , अविभक्तिकः निर्देशः : मिद , एः , मिदेः , मिदेः इति . अथ वा षष्ठीसमासः भविष्यति मिदः इः , मिदिः , मिदेः इति . पुगन्तलघूपधस्य इति न एवम् विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति . कथम् तर्हि . पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् पुगन्तलघूपधस्य इति . अवश्यम् च एतत् एवम् विज्ञेयम् . अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति . ऋच्छेः अपि प्रश्लिष्टनिर्देशः अयम् . ऋच्छति , ऋ , ऋ , ॠताम् ऋच्छत्यॄताम् इति . दृशेः अपि योगविभागः करिष्यते . उः अङि गुणः . उः अङि गुणः भवति . ततः दृशेः . दृशेः च अङि गुणः भवति . उः इति एव. क्षिप्रक्षुद्रयोः अपि यणादिपरम् गुण इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् इकः यथा स्यात् अनिकः मा भूत् इति . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 अथ वृद्धिग्रहणम् किमर्थम् . किम् विशेषेण वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि . यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति . कः वा विशेषः . अयम् अस्ति विशेषः . गुणविधौ न क्व चित् स्थानी निर्दिश्यते . तत्र अवश्यम् स्थानिनिर्देशार्थम् गुणग्रहणम् कर्तव्यम् . वृद्धिविधौ पुनः सर्वत्र एव स्थानी निर्दिश्यते . अचः ञ्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति . अतः उत्तरम् पठति . ## . वृद्धिग्रहणम् क्रियते उत्तरार्थम् . क्ङिति इति प्रतिषेधम् वक्ष्यति . सः वृद्धेः अपि यथा स्यात् . कः च इदानीम् क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः यावता ञ्णिति इति उच्यते . तत् च मृज्यर्थम् . मृजेः वृद्धिः अविशेषेण उच्यते . सा क्ङिति मा भूत् : मृष्टः , मृष्टवान् इति . इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् . मृजेः वृद्धिः अविशेषेण उच्यते . सा इकः यथा स्यात् . अनिकाः मा भूत् इति . ## . मृज्यर्थम् इति चेत् योगविभागः करिष्यते . मृजेः वृद्धिः . ततः ञ्णिति . ञिति णिति च वृद्धिः भवति . अचः इति एव . यदि अचः वृद्धिः उच्यते न्यमार्ट् : अटः अपि वृद्धिः प्राप्नोति . ## . किम् उक्तम्. अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति . ## . वृद्धेः तु प्रतिषेधः न उपपद्यते . किम् कारणम् . इक्प्रकरणात् . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति . तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या . एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ सङ्क्रमे विभाषा वृद्धिम् आरभन्ते : परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थम् . तत् इह अपि साध्यम् . तस्मिन् साध्ये योगविभागः करिष्यते . मृजेः वृद्धिः अचः भवति . ततः अचि क्ङिति . अजादौ च क्ङिति मृजेः वृद्धिः भवति : परिमार्जन्ति परिमार्जन्तु . किमर्थम् इदम् . नियमार्थम् : अजादौ एव क्ङिति न अन्यत्र . क्व अन्यत्र मा भूत् . मृष्टः , मृष्टवान् इति . ततः वा . वा अचि क्ङिति मृजेः वृद्धिः भवति . परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति . इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् . सिचि वृद्धिः अविशेषेण उच्यते . सा इकः यथा स्यात् , अनिकः मा भूत् इति . कस्य पुनः अनिकः प्राप्नोति . अकारस्य : अचिकीर्षीत् , अजिहीर्षीत् . न एतत् अस्ति . लोपः अत्र बाधकः भविष्यति . आकारस्य तर्हि प्राप्नोति : अयासीत् , अवासीत् . न अस्ति अत्र विशेषः सत्याम् वृद्धौ असत्याम् वा . सन्ध्यक्षरस्य तर्हि प्राप्नोति . न एव सन्ध्यक्षरम् अन्त्यम् अस्ति . ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति . न एतत् अस्ति . असिद्धः ढलोपः . तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति . व्यञ्जनस्य तर्हि प्राप्नोति : अभैत्सीत् , अच्छइत्सीत् . हलन्तलक्षणा वृद्धिः बाधिका भविष्यति . यत्र तर्हि सा प्रतिषिध्यते : अकोषीत् , अमोषीत् . सिचि वृद्धेः अपि एषः प्रतिषेधः . कथम् . लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते . अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति . तस्याः हलन्तलक्षणा वृद्धिः बाधिका . तस्याः अपि न इटि इति प्रतिषेधः . अस्ति पुनः क्व चिद् अन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति . अस्ति इति आह . सुजाते* अश्वसूनृते , अध्वर्यो* अद्रिभिः सुतम् , शुक्रम् ते* अन्यत् इति . पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति . उत्तरार्थम् एव तर्हि सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् . सिचि वृद्धिः अविशेषेण उच्यते . सा क्ङिति मा भूत् न्यनुवीत् , न्यधुवीत् . न एतत् अस्ति प्रयोजनम् . अन्तरङ्गत्वात् अत्र उवङादेशे कृते अनन्त्यत्वात् वृद्धिः न भविष्यति . यदि तर्हि सिचि अन्तरङ्गम् भवति , अकार्षीत् , अहार्षीत् : गुणे कृते रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . मा भूत् एवम् . हलन्तस्य इति एवम् भविष्यति . इह तर्हि : न्यस्तारीत् , व्यदारीत् : गुणे रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . हलन्तलक्षणायाः च न इटि इति प्रतिषेधः . मा भूत् एवम् . र्लान्तस्य इति एवम् भविष्यति . इह तर्हि : अलावीत् अपावीत् : गुणे कृते अवादेशे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति . हलन्तलक्षणायाः च न इटि इति प्रतिषेधः . मा भूत् एवम् . र्लान्तस्य इति एवम् भविष्यति . र्लान्तस्य इति उच्यते न च इदम् र्लान्तम् . र्लान्तस्य इति अत्र वकारः अपि निर्दिश्यते . किम् वकारः न श्रूयते . लुप्तनिर्दिष्तः वकारः . यदि एवम् मा भवान् मवीत् : अत्र अपि प्राप्नोति . अविमव्योः इति वक्ष्यामि . तत् वक्तव्यम् . #<णिश्विभ्याम् तौ निमातव्यौ># . यदि अपि एतत् उच्यते अथ वा एतर्हि णिश्व्योः प्रतिषेधः न वक्तव्यः भवति . गुणे कृते अयादेशे च यान्तानम् न इति प्रतिषेधः भविष्यति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सिचि अन्तरङ्गम् भवति इति यत् अयम् अतः हलादेः लघोः इति अकारग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . अकारग्रहणस्य एतत् प्रयोजनम् इह मा भूत् : अकोषीत् , अमोषीत् . यदि सिचि अन्तरङ्गम् स्यात् अकारग्रहणम् अनर्थकम् स्यात् . गुणे कृते अलघुत्वात् वृद्धिः न भविष्यति . पश्यति तु आचार्यः न सिचि अन्तरङ्गम् भवति इति . ततः अकारग्रहणम् करोति . न एतत् अस्ति ज्ञापकम् . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत्र गुणः प्रतिषिध्यते तदर्थम् एतत् स्यात् : न्यकुटीत् , न्यपुटीत् इति . यत् तर्हि णिश्व्योः प्रतिषेधम् शास्ति तेन न इह अन्तरङ्गम् अस्ति इति दर्शयति . यत् च करोति अकारग्रहणम् लघोः इति कृते अपि . ##. तस्मात् इग्लक्षणा वृद्धिः आस्थेया . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 #<षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः># . षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति : दधि मधु . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . ## . अन्यतरार्थम् एतत् स्यात् . सार्वधादुकार्धधातुकयोः गुणः एव इति . ## . प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति : याता वाता . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . ##. विषयार्थम् एतत् स्यात् . वचिस्वपियजादीनाम् किति एव इति . ## . उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति कर्तृ हर्तृ . ## . सिद्धम् एतत् . कथम् . षष्ठ्यधिकारे इमे योगाः कर्तव्याः . एकः तावत् क्रियते तत्र एव . इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते . अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे . अथ वा इदम् तावद् अयम् प्रष्टव्यः . सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति : याता वाता . इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति . यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति. (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 धातुग्रहणम् किमर्थम् . इह मा भूत्: लूञ् लविता लवितुम् पूञ् पविता पवितुम् . आर्धधातुके इति किमर्थम् . त्रिधा बद्धः वृषभः रोरवीति . किम् पुनः इदम् आर्धधातुकग्रहणम् लोपविशेषणम् : आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् गुणवृद्धिविशेषणम् आर्धधातुकग्रहणम् : धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति . किम् च अतः . यदि लोपविशेषणम् उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति . अथ गुणवृद्धिविशेषणम् क्नोपयति इति अत्र अपि प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु लोपविशेषणम् . कथम् उपेद्धः प्रेद्धः इति . बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . यदि एवम् न अर्थः धातुग्रहणेन . इह कस्मात् न भवति: लूञ् लविता लवितुम् . आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः . अथ वा पुनः अस्तु गुणवृद्धिविशेषणम् . ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति . न एषः दोषः . निपातनात् सिद्धम् . किम् निपातनम् . चेले क्नोपेः इति (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 परिगणनम् कर्तव्यम् . ## . यङ्यक्क्यवलोपे प्रतिषेधः वक्तव्यः . यङ्: बेभिदिता मरीमृजः . यक्: कुषुभिता मगधकः . क्य: समिधिता दृषदकः . वलोपे : जीरदानुः . किम् प्रयोजनम् . ## . नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति . नुम्लोपे: अभाजि रागः उपबर्हणम् . स्रिवेः : आस्रेमाणम् . अनुबन्धलोपे : लूञ् लविता लवितुम् . यदि परिगणनम् क्रियते स्यदः, प्रश्रथः, हिमश्रथः इति अत्र अपि प्राप्नोति . वक्ष्यति एतत् निपातनात् स्यदादिषु इति . तत् तर्हि परिगणनम् कर्तव्यम् . न कर्तव्यम् . नुम्लोपे कस्मात् न भवति . ## . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, प्रश्रथः, हिमश्रथः इति अत्र न प्राप्नोति . इह च प्राप्नोति: अवोदः, एधः, ओद्मः इति . ##. निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति . यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् लूञ् लविता . ## . आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः . यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति . ##. न एतत् जीवेः रूपम् . रकि एतत् ज्यः प्रसारणम् . यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति . कथम् उपबर्हणम् . बृहिः प्रकृत्यन्तरम् . कथम् ज्ञायते बृहिः प्रकृत्यन्तरम् इति . अचि इति हि लोपः उच्यते अनजादौ अपि दृश्यते: निबृह्यते . अनिटि इति च उच्यते . इडादौ अपि दृश्यते: निबर्हिता निबर्हितुम् इति . अजादौ अपि न दृश्यते: बृंहयति बृंहकः . तस्मात् न अर्थः परिगणनेन . यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति . न एषः दोषः . धातुलोपे इति न एवम् विज्ञायते: धातोः लोपः धातुलोपः, धातुलोपे इति . कथम् तर्हि . धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति . तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः . यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति . ## . अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 ## . अनारम्भः वा पुनः अस्य योगस्य न्याय्यः . कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति . अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . क्व च स्थानिवद्भावः न अस्ति . यत्र हलचोः आदेशः: लोलुवः पोपुवः मरीमृजः सरीसृपः इति . अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः . लुकि कृते न प्राप्नोति . इदम् इह सम्प्रधार्यम्: लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् . परत्वात् अल्लोपः . नित्यः लुक् . कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति . लुक् अपि अनित्यः . कथम् . अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . अनवकाशः तर्हि लुक्. सावकाशः लुक् . कः अवकाशः . अवशिष्टः . अथम् कथम् चित् अनवकाशः लुक् स्यात् एवम् अपि न दोषः . अल्लोपे योगविभागः करिष्यते : अतः लोपः . ततः यस्य : यस्य च लोपः भवति . अतः इति एव . किमर्थम् इदम् . लुकम् वक्ष्यति तद्बाधनार्थम् . ततो हलः . हलः उत्तरस्य च यस्य लोपः भवति इति . इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेत: कृष्णः नोनाव वृषभः यदि इदम् . नोनूयतेः नोनाव . समानाश्रयः लुक् लोपेन बाध्यते . कः च समानाश्रयः . यः प्रत्ययाश्रयः . अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति . कथम् स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः, निकुचितः इति . ## . किम् उक्तम् . निपातनात् स्यदादिषु . प्रत्ययाश्रत्वात् अन्यत्र सिद्धम् . रकि ज्यः प्रसारणम् इति . निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 ## . क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् . क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् . किम् प्रयोजनम् . ##. उपधार्थम् रोरवीत्यर्थम् च . उपधार्थम् तावत् : भिन्नः , भिन्नवान् इति . किम् पुनः कारणम् न सिध्यति . क्ङिति इति उच्यते . तेन यत्र क्ङिति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्: चितम् स्तुतम् . इह तु न स्यात्: भिन्नः , भिन्नवान् इति . ननु च यस्य गुणः उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः . पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र क्ङित्परम् . पुगन्तलघूपधस्य इति न एवम् विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति . कथम् तर्हि . पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् , पुगन्तलघूपधस्य इति . अवश्यम् च एतत् एवम् विज्ञेयम् . अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति . रोरवीत्यर्थम् च . त्रिधा बद्धः वृषभः रोरवीति इति . यदि तन्निमित्तग्रहणम् क्रियते शचङन्ते दोषः . रियति पियति धियति . प्रादुद्रुवत् प्रासुस्रुवत् . अत्र प्राप्नोति . #<शचङन्तस्य अन्तरङ्गलक्षणत्वात्># . अन्तरङ्गलक्षणत्वात् अत्र इयङुवङोः कृतयोः अनुपधात्वात् गुणः न भविष्यति . एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति . इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि : हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति . न एतानि सन्ति प्रयोजनानि . इह तावत् हतः , हथः इति . प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् अत्र च धातूपदेशावस्थायाम् एव अकारः . इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति . बहिरङ्गे गुणवृद्धी अन्तरङ्गः प्रतिषेधः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 उपधार्थेन तावत् न अर्थः . धातोः इति वर्तते . धातुम् क्ङित्परत्वेन विशेषयिष्यामः . यदि धातुः विशेष्यते विकरणस्य न प्राप्नोति : चिनुतः , सुनुतः , लुनीतः , पुनीतः इति . न एषः दोषः . विहितविशेषणम् धातुग्रहणम् . धातोः यः विहितः इति . धातोः एव तर्हि न प्राप्नोति . न एवम् विज्ञायते धातोः विहितस्य क्ङिति इति . कथम् तर्हि . धातोः विहिते क्ङिति इति . अथ वा कार्यकालम् हि सञ्ज्ञापरिभाषम् . यत्र कार्यम् तत्र द्रष्टव्यम् . पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति . अथ वा यत् एतस्मिन् योगे क्ङिद्ग्रहणम् तद् अनवकाशम् . तस्य अनवकाशत्वात् गुणवृद्धी न भविष्यतः . अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति . कथम् कृत्वा ज्ञापकम् . कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति . यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् . पश्यति तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति . ततः क्नुसनौ कितौ करोति . रोरवीत्यर्थेन अपि न अर्थः . क्ङिति इति उच्यते . न च अत्र क्ङितम् पश्यामः . प्रत्ययलक्षणेन प्राप्नोति . न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . अथ अपि न लुमता अङ्गस्य इति उच्यते एवम् अपि न दोषः . कथम् . न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते . किम् तर्हि . यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति इति . अथ अपि आङ्गाधिकारः प्रतिनिर्दिश्यते एवम् अपि न दोषः . कथम् . कार्यकालम् हि सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् . सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति . अथ वा छान्दसम् एतत् . दृष्टानुविधिः च छन्दसि भवति . अथ वा बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् अनवकाशम् . तस्य अनवकाशत्वात् गुणः भविष्यति . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 इह कस्मात् न भवति : लैगवायनः , कामयते . ## . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे . लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः . लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावः प्राप्नोति : अचिनवम् असुनवम् अकरवम् . ##. यत् अयम् यासुटः ङिद्वचनम् शास्ति तत् ज्ञापयति आचार्यः न ङिदादेशाः ङितः भवन्ति इति . यदि एतत् ज्ञाप्यते कथम् नित्यम् ङितः इतः च इति . ङितः यत् कार्यम् तत् भवति ङिति यत् कार्यम् तत् न भवति इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . यासुटः एव ङिद्वचनात् . अपर्याप्तः च एव हि यासुट् समुदायस्य ङित्त्वे ङितम् च एनम् करोति . तस्य एतत् प्रयोजनम् ङितः यत् कार्यम् तत् यथा स्यात् ङिति यत् कार्यम् तत् मा भूत् इति . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 किमर्थम् इदम् उद्यते . गुणवृद्धी मा भूताम् इति : आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति . अयम् योगः शक्यः अकर्तुम् . कथम् . ## . दीधीवेव्योः छन्दोविषयत्वात् . दीधीवेव्यौ छन्दोविषयौ . दृष्टानुविधित्वात् च छन्दसः . दृष्टानुविधिः च छन्दसि भवति . अदीधेत् , अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . प्रजपतिः वै यत् किम् चन मनसा अदीधेत् . होत्रय वृतः कृपयन् अदीधेत् . अदीधयुः दाशराज्ञे वृतसः . भवेत् इदम् युक्तम् उदाहरणम् : अदीधेत् इति . इदम् तु अयुक्तम् : अदीधयुः इति . अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते . सः यथा एव क्ङिति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते . न एषः दोषः . जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते . कः च तुल्यजातीयः प्रतिषेधः . यः प्रत्ययाश्रयः . प्रकृत्याश्रयः च अयम् . अथ वा येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते क्ङिति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते . अस्मिन् पुनः प्राप्ते च अप्राप्ते च . यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति . ## . दीध्यत् इति श्यन् एषः व्यत्ययेन भविष्यति . इटः च अपि ग्रहणम् शक्यम् अकर्तुम् . कथम् अकणिषम् अरणिषम् , कणिता श्वः , रणिता श्वः इति . आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . गुणः . यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः pipañþãþ : दीर्घत्वम् न प्राप्नोति . न एषः दोषः . आङ्गम् यत् कार्यम् तत् नियम्यते . न च एतत् आङ्गम् . अथ वा असिद्धम् दीर्घत्वम् . तस्य असिद्धत्वात् नियमः न भविष्यति . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 अनन्तराः इति कथम् इदम् विज्ञायते : अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति . किम् च अतः . यदि विज्ञायते अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इति अप्-सु इति . विद्यते हि अत्र अन्तरम् . अथ विज्ञायते अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति . यथा न दोषः तथा अस्तु . अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति . ननु च उक्तम् अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्-सु इति अप्सु इति . विद्यते हि अत्र अन्तरम् इति . न एव दोषः न प्रयोजनम् . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 ## . संयोगसञ्ज्ञायाम् सहवचनम् कर्तव्यम् . हलः अनन्तराः संयोगः सह इति वक्तव्यम् . किम् प्रयोजनम् . सहभूतानाम् संयोगसञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति . यथा अन्यत्र . तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् . तत् यथा . सह सुपा . उभे अभ्यस्तम् सह इति . किम् च स्यात् यदि एकैकस्य हलः संयोगसञ्ज्ञा स्यात् . इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत . इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत . इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत . इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत . इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत . इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत . न एषः दोषः . यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति . न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति . कथम् तर्हि . संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति . एवम् तावत् सर्वम् आङ्गम् परिहृतम् . यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति . न एवम् विज्ञायते संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति . कथम् तर्हि . संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति . यत् अपि उच्यते इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति . न एवम् विज्ञायते संयोगौ आदी संयोदादी संयोगाद्योः इति . कथम् तर्हि . संयोगयोः आदी संयोगादी संयोगाद्योः इति . यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति . न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति . कथम् तर्हि . संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति . कथम् कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . तत् यथा . वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः : समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा . गर्गाः शतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः संयोगस्ञ्ज्ञा भवति आहोस्वित् अविशेषेण . कः च अत्र विशेषः . ## . समुदाये संयोगादिलोपः मस्जेः न सिध्यति . मङ्क्ता मङ्क्तुम् . इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति . इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति . इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति . इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति . इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति . अस्तु तर्हि द्वयोः द्वयोः . ##. द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति . इन्द्रम् इच्छति इन्द्रीयति . इन्द्रीयतेः सन् : इन्दिद्रीयिषति . न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . अज्विधेः . न्द्राः संयोगादयः न द्विः उच्यन्ते . अजादेः इति वर्तते . अथ यदि एव बहूनाम् संयोगस्ञ्ज्ञा अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . यद तावत् बहूनाम् संयोगस्ञ्ज्ञा तदा एवम् विग्रहः करिष्यते : अविद्यमानम् अन्तरम् एषाम् इति . यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते : अविद्यमानाः अन्तरा एषाम् इति . द्वयोः च एव अन्तरा कः चित् विद्यते न वा . एवम् अपि बहूनाम् एव प्राप्नोति . यान् हि भवान् षष्ठ्या प्रतिनिर्दिशति एतेषाम् अन्येन व्यवाये न भवितव्यम् . अस्तु तर्हि समुदाये सञ्ज्ञा . ननु च उक्तम् समुदाये संयोगादिलोपः मस्जेः इति . न एषः दोषः . वक्ष्यति एतत् . अन्त्यात् पूर्वः मस्जेः मित् अनुषङ्गसंयोगादिलोपार्थम् इति . अथ वा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोः अपि बहूनाम् अपि . तत्र द्वयोः या संयोगस्ञ्ज्ञा तदाश्रयः लोपः भविष्यति . यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति अङ्गेन संयोगादिम् विशेषयिष्यामः . अङ्गस्य संयोगादेः इति . एवम् तावत् सर्वम् आङ्गम् परिहृतम् . यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् विशेषयिष्यामः . पदस्य संयोगान्तस्य . यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् विशेषयिष्यामः . धातोः संयोगादेः इति . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 ## . स्वरैः अनन्तर्हिताः हलः संयोगसञ्ज्ञाः भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . व्यवहितानाम् मा भूत् . पचति पनसम् . ननु च अनन्तराः इति उच्यते . तेन व्यवहितानाम् न भविष्यति . ## . व्यवहिते अपि अनन्तरशब्दः दृश्यते . तत् यथा : अनन्तरौ इमौ ग्रामौ इति उच्यते . तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति . यदि तर्हि व्यवहिते अपि अनन्तरशब्दः भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् . #<आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम्># . एकस्य हलः संयोगसञ्ज्ञा मा भूत् इति . किम् च स्यात् यदि एकस्य हलः संयोगसञ्ज्ञा स्यात् . इयेष , उवोष . इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत . ## . न वा एषः दोषः . किम् कारणम् . अतज्जातीयस्य व्यवायात् . अतज्जातीयकम् हि लोके व्यवधायकम् भवति . कथम् पुनः ज्ञायते अतज्जातीयकम् लोके व्यवधायकम् भवति इति . एवम् हि कम् चित् कः चित् पृच्छति . अनन्तरे* एते ब्राह्मणकुले* इति . सः आह . न अनन्तरे . वृषलकुलम् अनयोः अन्तरा इति . किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न . सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति . कथम् अनन्तरौ इमौ ग्रामौ इति . ग्रामशब्दः अयम् बह्वर्थः . अस्ति एव शालासमुदाये वर्तते . तत् यथा ग्रामः दग्धः इति . अस्ति वाटपरिक्षेपे वर्तते . तत् यथा ग्रामम् प्रविष्टः . अस्ति मनुष्येषु वर्तते . तत् यथा ग्रामः गतः , ग्रामः आगतः इति . अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते . तत् यथा ग्रामः लब्धः इति . तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : अनन्तरौ इमौ ग्रामौ इति . सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 किम् इदम् मुखनासिकावचनः इति . मुखम् च नासिका च मुखनासिकम् . मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः . यदि एवम् मुखनासिकवचनः इति प्राप्नोति . निपातनात् दीर्घत्वम् भविष्यति . अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः . किम् इदम् आवचनम् इति . ईषद्वचनम् आवचनम् . किम् चित् मुखवचनम् किम् चित् नासिकावचनम् . मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः . मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 अथ मुखग्रहणम् किमर्थम् . नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत . मुखग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ नासिकाग्रहणम् किमर्थम् . मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत . नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति . मुखग्रहणम् शक्यम् अकर्तुम् . केन इदानीम् उभयवचनानाम् भविष्यति . प्रासादवासिन्यायेन . तत् यथा . के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः . ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन . ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन . ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च . एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः . तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन . ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन . ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च. भवेत् उभयवचनानाम् सिद्धम् . यमानुस्वाराणाम् अपि प्राप्नोति . न एव दोषः न प्रयोजनम् . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 इतरेतराश्रयम् तु भवति . का इतरेतराश्रयता . सतः अनुनासिकस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञया च नाम अनुनासिकः भाव्यते . तत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते . ## . सिद्धम् तु नित्यशब्दत्वात् इति . नित्याः शब्दाः . नित्येषु शब्देषु सतः अनुनासिकस्य सञ्ज्ञा क्रियते . न सञ्ज्ञया अनुनासिकः भाव्यते . यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् . किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् . निवर्तकम् शास्त्रम् . कथम् . आङ् अस्मै अविशेषेण उपदिष्टः अननुनासिकः . तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता . तत्र अनेन निवृत्तिः क्रियते . छन्दसि अचि परतः आङः अननुनासिकस्य प्रसङ्गे अनुनासिकः साधुः भवति इति . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 तुलया सम्मितम् तुल्यम् . आस्यम् च प्रयत्नः च आस्यप्रयत्नम् . तुल्यास्यम् तुल्यप्रयत्नम् च सवर्णसञ्ज्ञम् भवति . किम् पुनः आस्यम् . लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् . कथम् पुनः आस्यम् . अस्यन्ति अनेन वर्णान् इति आस्यम् . अन्नम् एतत् आस्यन्दते इति वा आस्यम् . अथ कः प्रयत्नः . प्रयतनम् प्रयत्नः . प्रपूर्वात् यततेः भावसाधनः नङ्प्रत्ययः . यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् . सर्वेषाम् हि तत् तुल्यम् भवति . वक्ष्यति एतत् : प्रयत्नविशेषणम् आस्योपादानम् इति . (P_1,1.9.2) KA_I,61.8-62.14 Ro_I,197-202 ## . सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशाम् . किम् कारणम् . प्रयत्नसामान्यात् . एतेषाम् हि समानः प्रयत्नः . ## . सिद्धम् एतत्. कथम् . आस्ये येषाम् तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यम् . एवम् अपि किम् आस्योपादाने प्रयोजनम् . सर्वेषाम् हि तत् तुल्यम् . प्रयत्नविशेषणम् आस्योपादानम् . सन्ति हि आस्यात् बाह्याः प्रयत्नाः . ते हापिताः भवन्ति . तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति . के पुनः ते . विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति . तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः . एके अल्पप्राणाः अपरे महाप्राणाः . तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः . एके अल्पप्राणाः अपरे महाप्राणाः . यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जम् . आनुनासिक्यम् तेषाम् अधिकः गुणः . एवम् अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति . किम् कारणम् . बाह्यम् हि आस्यात् स्थानम् अवर्णस्य . सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति . एवम् अपि व्यपदेशः न प्रकल्पते : आस्ये येषाम् तुल्यः देशः इति . व्यपदेशिवद्भावेन व्यपदेशः भविष्यति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् सवर्णसञ्ज्ञयाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् इति . न एषः दोषः . न हि लौकिकम् आस्यम् . किम् तर्हि . तद्धितान्तम् आस्यम् : आस्ये भवम् आस्यम् . शरीरावयवात् यत् . किम् पुनः आस्ये भवम् . स्थानम् करणम् च . एवम् अपि प्रयत्नः अविशेषितः भवति . प्रयत्नः च विशेषितः . कथम् . न हि प्रयतनम् प्रयत्नः . किम् तर्हि . प्रारम्भः यत्नस्य प्रयत्नः . यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति . प्रश्लिष्टवर्णौ एतौ . अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति . विवृततरावर्णौ एतौ . एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति . न एतौ तुल्यस्थानौ . उदात्तादीनाम् तर्हि सवर्णसञ्ज्ञा न प्राप्नोति . अभेदकाः उदात्तादयः . अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति .प्रयतनम् एव प्रयत्नः . तत् एव च तद्धितान्तम् आस्यम् . यत् समानम् तत् आश्रयिष्यामः . किम् सति भेदे . सति इति आह . सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यम् . कुतः एतत् . भेदाधिष्ठाना हि सवर्णसञ्ज्ञा . यदि हि यत्र सर्वम् समानम् तत्र स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् . यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति . एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् . एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः : आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति . किम् तर्हि . त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषाम् इति . अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति . अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 तस्य . तस्य इति तु वक्तव्यम् . किम् प्रयोजनम् . यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात् . अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत् . ## . तस्य इति न वक्तव्यम् . अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात् न भवति . वचनप्रामाण्यात् : सवर्णसञ्ज्ञावचनसामर्थ्यात् . यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् . ## . सम्बन्धिशब्दैः वा पुनः तुल्यम् एतत् . तत् यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति . न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति . एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र सम्बन्दिशब्दौ एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् सवर्णसञ्ज्ञम् भवति इति . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 #<ऋकारऌकारयोः सवर्णविधिः># . ऋकारऌकारयोः सवर्णसञ्ज्ञा विधेया . होतृ , ऌकारः , hotéëkàraþ . किम् प्रयोजनम् . अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् . सवर्णदीर्घत्वे ऋति , रृवावचनम् ऌति , lëvàvacanam iti . tat सवर्णे यथा स्यात् . इह मा भूत् : दधि , ऌकारः , मधु , ऌकारः इति . यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि . ततः ऌति . ऌति ca và lë bhavati . ऋतः इति एव . तत् न वक्तव्यम् भवति . अवश्यम् तत् वक्तव्यम् . ऊकालः अच् ह्रस्वर्दीर्घप्लुतसञ्ज्ञः bhavati iti ucyate . na ca rçkàraþ lëkàraþ và ac asti . rçkàrasya , lëkàrasya ca actvam वक्ष्यामि . तत् च अवश्यम् वक्तव्यम् प्लुतः यथा स्यात् : होतृ , ऋकारः होतॄकारः , होतृ3कारः , होतृ , ऌकारः , hotëkàraþ , hotë3कारः . किम् पुनः अत्र ज्यायः . सवर्णसञ्ज्ञावचनम् एव ज्यायः . दीर्घत्वम् च एव हि सिद्धम् भवति. अपि च ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति . यथा इह भवति : ऋति अकः: खट्व ऋश्यः , माल ऋश्यः इदम् अपि सङ्गृहीतम् बहवति : खट्व , ऌकारः, माल , ऌकारः इति . वा सुपि आपिशलेः : उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति : उपल्कारीयति, उपाल्कारीयति इति . यदि तर्हि ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ऌकारस्य अपि रपरत्वम् प्राप्नोति . ऌकारस्य लपरत्वम् वक्ष्यामि . तत् च अवश्यम् वक्तव्यम् असत्याम् सवर्णसञ्ज्ञायाम् विध्यर्थम् . तत् एव सत्याम् रेफबाधनार्थम् भविष्यति . इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् मातॄणाम् , पितॄणाम् इति एवमर्थम् . तत् इह अपि प्राप्नोति : कॢप्यमानम् पश्य इति . अथ असत्याम् अपि सवर्णसञ्ज्ञायाम् इह कस्मात् न भवति : प्रकॢप्यमानम् पश्य इति . चुटुतुलशर्व्यवाये न इति वक्ष्यामि . अपरः आह : त्रिभिः च मध्यमैः वर्गैः लशसैः च व्यवाये न इति वक्ष्यामि इति . वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऌकारे लकारः तदाश्रयः प्रतिषेधः भविष्यति . यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन . वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 ## . अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति . किम् कारणम् . अज्झल्त्वात् . अच् च एव हि शकारः हल् च . कथम् तावत् अच्त्वम् . इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् . हल्षु उपदेशात् हल्त्वम् . तत्र कः दोषः . ## . तत्र सवर्णलोपे दोषः भवति . परश्शतानि कार्याणि . झरः झरि सवर्णे इति लोपः न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . अनच्त्वात् . कथम् अनच्त्वम् . स्पृष्टम् स्पर्शानाम् करणम् . ईषत्स्पृष्टम् अन्तःस्थानाम् . विवृतम् ऊष्मणाम् . ईषत् इति अनुवर्तते . स्वराणाम् विवृतम् . ईषत् इति निवृत्तम् . ## . वाक्यापरिसमाप्तेः वा सिद्धम् एतत् . किम् इदम् वाक्यापरिसमाप्तेः इति . वर्णानाम् उपदेशः तावत् . उपदेशोत्तरकाला इत्सञ्ज्ञा . इत्सञ्ज्ञोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः . प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा . सवर्णसञ्ज्ञोत्तरकालम् अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् . एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति . च च अत्र इकारः शकारम् गृह्णाति . यथा एव तर्हि इकारः शकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् . तत्र कः दोषः . कुमारी , ईहते कुमारीहते . अकः सवर्णदीर्घत्वम् न प्राप्नोति . न एषः दोषः . यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति . शकारम् न गृह्णाति . अपरः आह : ## . अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति . किम् कारणम् . अज्झल्त्वात् . अच् च एव शकारः हल् च . कथम् तावत् अच्त्वम् . इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् . हल्षु उपदेशात् हल्त्वम् . तत्र कः दोषः . ## . तत्र सवर्णलोपे दोषः भवति . परश्शतानि कार्याणि . झरः झरि सवर्णे इति लोपः न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . अनच्त्वात् . कथम् अनच्त्वम् . ## . उक्ता वाक्यापरिसमाप्तिः . अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति . एतत् च समर्थितम् . कथम् . अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत् . ननु च उक्तम् : परश्शतानि कार्याणि . झरः झरि सवर्णे इति लोपः न प्राप्नोति इति . मा भूत् लोपः . ननु च भेदः भवति . सति लोपे द्विशकारम् असति लोपे त्रिशकारम् . न अस्ति भेदः . असति अपि लोपे द्विशकारम् एव . कथम् . विभाषा द्विर्वचनम् . एवम् अपि भेदः . असति लोपे कदा चित् द्विशकारम् कदा चित् त्रिशकारम् सति लोपे द्विशकारम् एव . सः एषः कथम् भेदः न स्यात् . यदि नित्यः लोपः स्यात् . विभाषा तु सः लोपः . यथा अभेदः तथा अस्तु . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 किमर्थम् ईदादीनाम् तपराणाम् प्रगृह्यसञ्ज्ञा उच्यते . तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् . केषाम् . उदात्तानुदात्तस्वरितानाम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . प्लुतानाम् तु प्रगृह्यसञ्ज्ञा न प्राप्नोति . किम् कारणम् . अतत्कालत्वात् . न हि प्लुताः तत्कालाः . असिद्धः प्लुतः . तस्यासिद्धत्वात् तत्कालाः एव भवन्ति . सिद्धः प्लुतः स्वरसन्धिषु . कथम् ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति . यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति . कथम् कृत्वा ज्ञापकम् . सतः हि कार्यिणः कार्येण भवितव्यम् . किम् एतस्य ज्ञापने प्रयोजनम् . अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति . किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु . सञ्ज्ञाविधौ असिद्धः . तस्य असिद्धत्वात् तत्कालाः एव भवन्ति . सञ्ज्ञाविधौ च सिद्धः . कथम् . कार्यकालम् सञ्ज्ञापरिभाषम् . यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति . किम् पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् . प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् . मा भूत् एवम् . प्लुतः प्रकृत्या इति एवम् भविष्यति . न एवम् शक्यम् . उपस्थिते हि दोषः स्यात् . अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः : वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् इति . तस्मात् प्लुतस्य प्रगृह्यसञ्ज्ञा एषितव्या प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् . यदि पुनः दीर्घाणाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत . एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् . ईकारोकारौ न गृह्णीयाताम् . किम् कारणम् . अनण्त्वात् . यदि पुनः ह्रस्वानाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत . न एवम् शक्यम् . इह अपि प्रसज्येत : अकुर्वहि , अत्र अकुर्वहि अत्र इति . तस्मात् दीर्घाणाम् एव तपराणाम् प्रगृह्यसञ्ज्ञा वक्तव्या . दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति . एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति . असिद्धः प्लुतः . तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति . कथम् यत् तत् ज्ञापकम् उक्तम् प्लुतप्रगृह्याः अचि इति. प्लुतभावी प्रकृत्या इति एवम् एतत् विज्ञायते . कथम् यत् तत् प्रयोजनम् उक्तम् . क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति . एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति . अणः अप्रगृह्यस्य अनुनासिकः इति . एवम् तर्हि किम् नः एतेन कार्यकालम् सञ्ज्ञापरिभाषम् इति . यथोद्देशम् एव सञ्ज्ञापरिभाषम् . तत्र च असौ असिद्धः . तस्यासिद्धत्वात् तत्कालाः एव भवन्ति . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 कथम् पुनः इदम् विज्ञायते : ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति . कः च अत्र विशेषः . #<ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः># . ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया . पचेते* इति , पचेथे* इति . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . खट्वे* इति , माले* इति . अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति . #<ईदाद्यन्तम् इति चेत् एकस्य विधिः># . ईदाद्यन्तम् इति चेत् एकस्य प्रगृह्यसञ्ज्ञा विधेया . खट्वे* इति , माले* इति . ## . न वा एषः दोषः . किम् कारणम् . आद्यन्तत्वात् . आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति . अथ वा एवम् वक्ष्यामि : ईदाद्यन्तम् यत् द्विवचनान्तम् इति . #<ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः># . ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः . कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् . एतत् हि ईदाद्यन्तम् च श्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन . ## . यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति . तत् तर्हि ज्ञाप्कार्थम् अर्थग्रहणम् कर्तव्यम् . न कर्तव्यम् . ईदादिभिः द्विवचनम् विशेषयिष्यामः ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिः भविष्यति . ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति . एवम् अपि अशुक्ले वस्त्रे शुक्ले सम्पद्येताम् , शुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति . अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन . अत्र अपि अकृते शीभावे लुक् भविष्यति . इदम् इह सम्प्रधार्यम् . लुक् क्रियताम् शीभावः इति किम् अत्र कर्तव्यम् . परत्वात् शीभावः . नित्यः लुक् . कृते अपि शीभावे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यः लुक् . अन्यस्य कृते शीभावे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .शीभावः अपि अनित्यः . न हि कृते लुकि प्राप्नोति . उभयोः अनित्ययोः परत्वात् शीभावः शीभावे कृते लुक् . अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः . वक्ष्यति एतत् . पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति. इदम् च अपि प्रत्ययग्रहणम् अयम् च अपि सञ्ज्ञाविधिः . अवश्यम् खलु एतस्मिन् अपि पक्षे आद्यन्तवद्भावः एषितव्यः . तस्मात् अस्तु सः एव मध्यमः पक्षः . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 ## . मात् प्रगृह्यसञ्ज्ञायाम् तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् अयावेकादेशाः प्राप्नुवन्ति . तेषाम् प्रतिषेधः वक्तव्यः . अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते . ननु च प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः न भविष्यन्ति . ## . न इदम् वचनात् लभ्यम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत् सिद्धे प्रगृह्यसञ्ज्ञाकार्यम् तदर्थम् एतत् स्यात् . अणः अप्रगृह्यस्य अनुनासिकः इति . न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति . ## . अथ वा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयः वा . प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे परम् इति उच्यते . पूर्वा च प्रगृह्यसञ्ज्ञा परे अयादयः . परा प्रगृह्यसञ्ज्ञा करिष्यते . सूत्रविपर्यासः कृतः भवति . एवम् तर्हि परा एव प्रगृह्यसञ्ज्ञा . कथम् . कार्यकालम् हि सञ्ज्ञापरिभाषम् . यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति . एवम् अपि अयुक्तः विप्रतिषेधः . कथम् . द्विकार्ययोगः हि विप्रतिषेधः . न च अत्र एकः द्विकार्ययुक्तः . एचाम् अयादयः . ईदूतोः प्रगृह्यस्ञ्ज्ञा . न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः . किम् तर्हि . असम्भवः अपि . सः च अस्ति अत्र असम्भवः . कः असौ असम्भवः . प्रगृह्यसञ्ज्ञा अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः प्रगृह्यसञ्ज्ञानिमित्तम् विघ्नन्ति इति एषः असम्भवः . सति असम्भवे युक्तः विप्रतिषेधः . एवम् अपि अयुक्तः विप्रतिषेधः . सतोः हि विप्रतिषेधः भवति . न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः . उभयम् असिद्धम् . #<आश्रयात् सिद्धत्वम् च यथा रोः उत्त्वे >#. आश्रयात् सिद्धत्वम् भविष्यति . तत् यथा रुः उत्त्वे आश्रयात् सिद्धः भवति . किम् पुनः कारणम् रुः उत्त्वे आश्रयात् सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते . न एवम् शक्यम् . ## . असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् . वृक्षः अत्र , प्लक्षः अत्र . तस्मात् तत्र आश्रयात् सिद्धत्वम् एषितव्यम् . तत्र यथा आश्रयात् सिद्धम् भवति एवम् इह अपि भविष्यति . अथ वा प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः आदेशाः न भविष्यन्ति . अथ वा योगविभागः करिष्यते . अदसः . अदसः ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति . ततः मात् . मात् च परे ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति . अदसः इति एव . किमर्थः योगविभागः . एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः . अपरः यत् असिद्धे . इह अपि तर्हि प्राप्नोति : अमुया , अमुयोः इति . किम् च स्यात् यदि प्रगृह्यसञ्ज्ञा स्यात् . प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत . न एषः दोषः . पदान्तप्रकरणे प्रकृतिभावः . न च एषः पदान्तः . एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति . द्विवचनम् इति वर्तते . यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति . एवम् तर्हि एदन्तम् इति निवृत्तम् . अथ वा आह अयम् अदसः मात् इति . न च ईत्त्वोत्त्वे स्तः न अपि मकारः . ते एवम् विज्ञास्यामः मार्थात् ईदाद्यर्थानाम् इति . ## . किम् उक्तम् . अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे प्रगृह्यसञ्जायाम् च सिद्धे वक्तव्ये इति . ## . तत्र सककारे दोषः भवति . अमुके अत्र . ## . न वा एषः दोषः . किम् कारणम् . ग्रहणविशेषणत्वात् . न माद्ग्रहणेन ईदाद्यन्तम् विशेष्यते . किम् तर्हि . ईदादयः विशेष्यन्ते . मात् परे ये ईदादयः इति . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 इह कस्मात् न भवति : काशे कुशे वंशे इति . #<शे अर्थवद्ग्रहणात्># . अर्थवतः शेशब्दस्य ग्रहणम् . न च अयम् अर्थवान् . एवम् अपि हरिशे बभ्रुशे इति अत्र प्राप्नोति . एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति . कथम् हरिशे बभ्रुशे इति . एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन . समुदायः अनर्थकः . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 निपातः इति किमर्थम् . चकार अत्र , जहार अत्र . एकाच् इति किमर्थम् . प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् . एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति . एषः अपि हि एकाच् . एकाच् इति न अयम् बहुव्रीहिः : एकः अच् अस्मिन् सः अयम् एकाच् इति . किम् तर्हि . तत्पुरुषः अयम् समानाधिकरणः : एकः अच् एकाच् . यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन . इह कस्मात् न भवति : प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् . अच् एव यः निपातः इति एवम् विज्ञास्यते . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अज्ग्रहणसामर्थ्यात् . यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् . अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् . किम्. अजन्तस्य यथा स्यात् . हलन्तस्य मा भूत् . न एव दोषः न प्रयोजनम् . एवम् अपि कुतः एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति . आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अनाङ् इति प्रतिषेधम् शास्ति . एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति . अनाङ् इति किमर्थम् . आ , उदकान्तात् ओदकान्तात् . इह कस्मात् न भवति: à* एवम् नु मन्यसे , à* एवम् किल तत् इति . सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः . क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः . ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् ङितम् विद्यात् वाक्यस्मरणयोः अङित् . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 किम् उदाहरणम् . आहो* इति , उताहो* इति . न एतत् अस्ति प्रयोजनम् . निपातसमाहारः अयम् : आह , उ : आहो* इति, उत , आह , उ : उताहो* इति . तत्र निपातः एकाच् अनाङ् इति एव सिद्धम् . एवम् तर्हि एकनिपाताः इमे . अथ वा प्रतिषिद्धार्थः अयम् आरम्भः : ओ षु यातम् मरुतः , ओषु यातम् बृहती शक्वरी च , ओ चित् सखायम् सख्य ववृत्याम् . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 ## . ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः . अनदः , अदः , अभवत् : अदोभवत् , तिरोभवत् . न वक्तव्यम् . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . एवम् अपि अगौः गौः सम्पद्यते गोभवत् : अत्र प्राप्नोति . एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति . तत् यथा : गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते . कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः : गौः तिष्थति . गाम् आनय इति . अर्थाश्रये एतत् एवम् भवति . यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति . शब्दाश्रये च वृद्ध्यात्त्वे . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 इह कस्मात् न भवति : आहो* इति , उताहो* इति . उञः इति उच्यते . न च अत्र उञम् पश्यामः . उञः अयम् अन्येन सह एकादेशः उञ्ग्रहणेन गृह्यते . आचार्यप्रवृत्तिः ज्ञापयति न उञेकादेशः उञ्ग्रहणेन गृह्यते इति यत् अयम् ओत् इति ओदन्तस्य निपातस्य प्रगृह्यसञ्ज्ञाम् शास्ति . न एतत् अस्ति ज्ञापकम् . उक्तम् एतत् प्रतिषिद्धार्थः अयम् आरम्भः . दोषः खलु अपि स्यात् यदि उञेकादेशः उञ्ग्रहणेन न गृह्येत : जानु , उ . अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति . मयः उञः वः वा इति वत्वम् न स्यात् . एवम् तर्हि एकनिपाताः इमे . अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः . तत् यः अननुबन्धकः तस्य एषः एकादेशः . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 ## . उञः इति योगविभागः कर्तव्यः . उञः शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति . u* इति v इति . ततः उं . उञः ऊं इति अयम् आदेशः भवति शाकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः प्रगृह्यसञ्ज्ञकः च उं इति . किमर्थः योगविभागः . ## . शाकल्यस्य आचार्यस्य मतेन उं विभाषा यथा स्यात् : ऊं इति , u* इति . अन्येषाम् आचार्याणाम् मतेन v इति . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 #<ईदूतौ सप्तमी इति एव >#. ईदूतौ सप्तमी इति एव सिद्धम् . न अर्थः अर्थग्रहणेन . ## . लुप्तायम् सप्तम्याम् प्रगृह्यसञ्ज्ञा न प्राप्नोति . क्व . सोमो गौरी अधि श्रितः . इष्यते च अत्र अपि स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् . न अत्र सप्तमी लुप्यते . किम् तर्हि . पूर्वसवर्णः अत्र भवति .#< पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते># . यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति . एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ . तत्र वचनात् भविष्यति . ## . न इदम् वचनात् लभ्यम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत्र सप्तम्याः दीर्घत्वम् उच्यते : दृतिम् न शुष्कम् सरसी शयानम् इति . सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि श्रितः इति . ## . तत्र अपि सिद्धम् . कथम् . यदि सरसीशब्दस्य प्रवृत्तिः अस्ति . अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः . कथम् . दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते . ## . एवम् तर्हि ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् . प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति . ##. अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् : वाप्याम् अश्वः वाप्यश्वः , नद्याम् आतिः नद्यातिः . अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति . जहत्स्वार्था वृत्तिः इति . अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव . अजहत्स्वार्थायाम् च न दोषः . समुदायार्थः अभिधीयते . #<ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि ज्ञापकम् स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत्># . (P_1,1.20.1) KA_I,73.20-74.22 Ro_I,239-241 ##. घुसञ्ज्ञायाम् प्रकृतिग्रहणम् कर्तव्यम् . दाधाप्रकृतयः घुसञ्ज्ञा भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . आत्त्वभूतानाम् इयम् सञ्ज्ञा क्रियते . सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् . ननु च भूयिष्थानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र च एते आत्त्वभूताः दृश्यन्ते . शिदर्थम् . शिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् . शिति आत्त्वम् प्रतिषिध्यते तदर्थम् : प्रणिदयते प्रणिधयति इति . भारद्वाजीयाः पठन्ति घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिद्विकृतार्थम् . घुसञ्ज्ञायाम् प्रकृतिग्रहणम् क्रियते . किम् प्रयोजनम् . शिदर्थम् विकृतार्थम् च . शिति उदाहृतम् . विकृतार्थम् खलु अपि : प्रणिदाता प्रणिधाता . किम् पुनः कारणम् न सिध्यति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् . लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् . अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् विज्ञायते . दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति . किम् च अतः . यदि विज्ञायते दाधाः प्रकृतयः इति सः एव दोषः . आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् . अथ विज्ञायते दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् . एवम् तर्हि न एवम् विज्ञायते दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति . कथम् तर्हि . दाधाः घुसञ्ज्ञाः भवन्ति प्रकृतयः च एषाम् इति . तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् . न कर्तव्यम् . इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते . क्व प्रकृतम् . ईदूतौ च सप्तम्यर्थे इति . ततः वक्ष्यामि दाधाः घु अदाप् . अर्थे इति . न एवम् शक्यम् . ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीन् आहुः . एतेषाम् अपि घुसञ्ज्ञा प्राप्नोति . तस्मात् न एवम् शक्यम् . न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् . शिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन . अवश्यम् तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् . तत् पुरस्तात् अपक्रक्ष्यते : घुप्रकृतौ माप्रकृतौ च इति . यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति . अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति : प्रनिमाता प्रनिमातुम् इति . आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते . यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञायते एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते . विकृतार्थेन च अपि न अर्थः . दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु अविशेषः इति . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 ## . समानशब्दानाम् प्रतिषेधः वक्तव्यः : प्रनिदारयति प्रनिधारयति . दाधाः घुसञ्ज्ञाः भवन्ति इति घुसञ्ज्ञा प्राप्नोति . ## . समानशब्दानाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . घुसञ्ज्ञा कस्मात् न भवति . अर्थवद्ग्रहणात् . अर्थवतोः दाधोः ग्रहणम् . न च एतौ अर्थवन्तौ . ## . अथ वा यत्क्रियायुक्तास् प्रादयः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः . न च एतौ दाधौ प्रति क्रियायोगः . यदि एवम् इह अपि तर्हि न प्राप्नोति प्रणिदापयति प्रणिधापयति . अत्र अपि न एतौ दाधौ अर्थवन्तौ न अपि एतौ दाधौ प्रति क्रियायोगः . ## . न वा एषः दोषः . किम् कारणम् . अर्थवतः आगमः तद्गुणीभूतः अर्थवद्ग्रहणेन गृह्यते यथा अन्यत्र . तत् यथा . अन्यत्र अपि अर्थवतः आगमः अर्थवद्ग्रहणेन गृह्यते . क्व अन्यत्र . लविता चिकीर्षिता इति . युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . आगमः च नाम अपूर्वः शब्दोपजनः . अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः . बाढम् युक्तम् . शब्दान्तरैः इह भवितव्यम् . तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता . आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः . तत् कथम् . सर्वे सर्वपदादेशाः दाक्षीपुत्रस्य पाणिनेः एकदेशविकारे हि नित्यत्वम् न उपपद्यते . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 ## . दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे वक्तव्यः . उपादास्त अस्य स्वरः शिक्षकस्य इति . मीनातिमिनोति इति आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति . कुतः पुनः अयम् दोषः जायते . किम् प्रकृतिग्रहणात् आहोस्वित् रूपग्रहणात् . रूपग्रहणात् इति आह . इह खलु प्रकृतिग्रहणात् दोषः जायते : उपदिदीषते . सनि मीमाघुरभलभ इति . न एषः दोषः . दाप्रकृतिः इति उच्यते . न च इयम् दाप्रकृतिः . आकारान्तानाम् एजन्ताः प्रकृतयः एजन्तानाम् अपि ईकारान्ताः . न च प्रकृतिप्रकृतिः प्रकृतिग्रहणेन गृह्यते . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . घुसञ्ज्ञा कस्मात् न भवति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एवम् न भविष्यति . (P_1,1.20.4) KA_I,75.24-76.14 Ro_I,246-247 ## . दाप्प्रतिषेधे दैपि प्रतिषेधः न प्राप्नोति : अवदातम् मुखम् . ननु च आत्त्वे कृते भविष्यति . तत् हि आत्त्वम् न प्राप्नोति . किम् कारणम् . अनेजन्तत्वात् . ##. सिद्धम् एतत् . कथम् . अनुबन्धस्य अनेकान्तत्वात् . अनेकान्ताः अनुबन्धाः . ## . अथ वा दाधाः घु अपित् इति वक्ष्यामि . तत् च अवश्यम् वक्तव्यम् . अदाप् इति हि उच्यमाने इह अपि प्रसज्येत : प्रणिदापयति इति . शक्यम् तावत् अनेन अदाप् इति ब्रुवता बान्तस्य प्रतिषेधः विज्ञातुम् . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् दप्प्रतिषेधे न दैपि इति . परिहृतम् एतत् सिद्धम् अनुबन्धस्य अनेकान्तत्वात् इति . अथ एकान्तेषु दोषः एव . एकान्तेषु च न दोषः . आत्त्वे कृते भविष्यति . ननु च उक्तम् तत् हि आत्त्वम् न प्राप्नोति . किम् कारणम् . अनेजन्तत्वात् इति . पकारलोपे कृते भविष्यति . न हि अयम् तदा दाप् भवति . भूतपूर्वगत्या भविष्यति . एतत् च अत्र युक्तम् यत् सर्वेषु एव सानुबन्धकग्रहणेषु भूतपूर्वगतिः विज्ञायते . अनैमित्तिकः हि अनुबन्धलोपः तावति एव भवति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति . अथ वा दाप् एव अयम् न दैप् अस्ति . कथम् अवदाययति इति . श्यन् विकरणः भविष्यति . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 किमर्थम् इदम् उच्यते . ## . सति अन्यस्मिन् यस्मात् पूर्वम् न अस्ति परम् अस्ति सः आदिः इति उच्यते . सति अन्यस्मिन् यस्मात् परम् न अस्ति पूर्वम् अस्ति सः अन्तः इति उच्यते . सति अन्यस्मिन् आद्यन्तवद्भावात् एतस्मात् कारणात् एकस्मिन् आद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति . इष्यन्ते च स्युः इति . तानि अन्तरेण यत्नम् न सिध्यन्ति इति एकस्मिन् आद्यन्तवद्वचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र व्यपदेशिवद्भावः वक्तव्यः . व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् . किम् प्रयोजनम् . ## . वक्ष्यति एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः इति . तस्मिन् क्रियमाणे इह एव : स्यात् पपाच पपाठ . इयाय , आर इति अत्र न स्यात् . व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . #<षत्वे च आदेशसम्प्रत्ययार्थम्># . वक्ष्यति आदेशप्रत्यययोः इति अवयवषष्ठी एव इति . एतस्मिन् क्रियमाणे इह एव स्यात् : करिष्यति हरिष्यति . इह न स्यात् : इन्द्रः मा वक्षत् , सः देवन् यक्षत् . व्यप्देशिवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . सः तर्हि व्यपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . ## . अन्तरेण एव वचनम् लोकविज्ञानात् सिद्धम् एतत् . तत् यथा : लोके शालासमुदायः ग्रामः इति उच्यते . भवति च एतत् एकस्मिन् अपि एकशालः ग्रामः इति . विषमः उपन्यासः . ग्रामशब्दः अयम् बह्वर्थः . अस्ति एव शालासमुदाये वर्तते . तत् यथा ग्रामः दग्धः इति . अस्ति वाटपरिक्षेपे वर्तते . तत् यथा ग्रामम् प्रविष्टः . अस्ति मनुष्येषु वर्तते . तत् यथा . ग्रामः गतः , ग्रामः आगतः इति . अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते . तत् यथा ग्रामः लब्धः इति . तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : एकशालः ग्रामः इति . यथा तर्हि वर्णसमुदायः पदम् पदसमुदायः ऋक् ऋक्समुदायः सूक्तम् इति उच्यते . भवति च एतत् एकस्मिन् अपि एकवर्णम् पदम् एकपदा ऋक् एकर्चम् सूक्तम् इति . अत्र अपि अर्थेन युक्तः व्यपदेशः . पदम् नाम अर्थः सूक्तम् नम अर्थः . यथा तर्हि बहुषु पुत्रेषु एतत् उपपन्नम् : भवति अयम् मे ज्येष्ठः अयम् एव मे मध्यमः अयम् एव मे कनीयान् इति . भवति च एतत् एकस्मिन् अपि अयम् एव मे ज्येष्ठः अयम् मे मध्यमः अयम् मे कनीयान् इति . तथा असूतायाम् असोष्यमाणायाम् च भवति प्रथमगर्भेण हता इति . तथा अनेत्य अनाजिगमिषुः आह इदम् मे प्रथमम् आगमनम् इति . आद्यन्तवद्भावः च शक्यः अवक्तुम् . कथम् . ## . अपूर्वलक्षणः आदिः अनुत्तरलक्षणः अन्तः . एतत् च एकस्मिन् अपि भवति . अपूर्वानुत्तरलक्षणत्वात् एतस्मात् कारणात् एकस्मिन् अपि आद्यन्तापदिष्टनि कार्याणि भविष्यन्ति . न अर्थः आद्यन्तवद्भावेन . गोनर्दीयः तु आह सत्यम् एतत् सति तु अन्यस्मिन् इति . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 कानि पुनः अस्य योगस्य प्रयोजनानि . #<आदिवत्त्वे प्रयोजनम् प्रत्ययञ्निदाद्युदात्तत्वे># . प्रत्ययस्य आदिः उदात्तः भवति इति इह एव स्यात् : कर्तव्यम् , तैत्तिरीयः . औपगवः , कापटवः इति अत्र न स्यात् . ञ्निति आदिः नित्यम् इति इह एव स्यात् : अहिचुम्बकायनिः , अग्निवेश्यः . गर्ग्यः , कृतिः इति अत्र न स्यात् . ## . वलादेः आर्धधातुकस्य इट् प्रयोजनम् . आर्धधातुकस्य इट् वलादेः इह एव : स्यात् करिष्यति हरिष्यति . जोषिषत् , मनिद्षत् इति अत्र न स्यात् . y## . यस्मिन् विधिः तदादित्वे प्रयोजनम् . वक्ष्यति यस्मिन् विधिः तदादौ अल्ग्रहणे इति . तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इह एव स्यात् : श्रियः , भ्रुवः . श्रियौ भ्रुवौ इति अत्र न स्यात् . ##. अजाद्याट्त्वे प्रयोजनम् . आट् अजादीनाम् इह एव स्यात् : ऐहिष्ट , ऐक्षिष्ट . ऐत् , अध्यैष्ट इति अत्र न स्यात् . अथ अन्तवत्त्वे कानि प्रयोजनानि . ##. अन्तवत् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम् . ईदूदेत् द्विवचनम् प्रगृह्यम् इह एव स्यात् : पचेते* इति पचेथे* इति . खट्वे* इति माले* इति इति अत्र न स्यात् . ## . मित् अचः अन्त्यात् परः प्रयोजनम् . इह एव स्यात् : कुण्डानि वनानि . तानि यानि इति अत्र न स्यात् . ## . अचः अन्त्यादि टि प्रयोजनम् . टितः आत्मनेपदानाम् टेः ए इति इह एव स्यात् : कुर्वाते कुर्वाथे . कुरुते कुर्वे इति अत्र न स्यात् . ## . अलः अन्त्यस्य प्रयोजनम् . अतः दीर्घः यञि सुपि च इह एव स्यात् : घटाभ्यम् , पटाभ्याम् . आभ्याम् इति अत्र न स्यात् . ## . येन विदिः तदन्तत्वे प्रयोजनम् . अचः यत् इह एव स्यात् : चेयम् , जेयम् . एयम् अध्येयम् इति अत्र न स्यात् . आद्यन्तवत् एकस्मिन् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 ## . घसञ्ज्ञायाम् नदीतरे प्रतिषेधः वक्तव्यः . नद्याः तरः नदीतरः इति . घसञ्ज्ञायाम् नदीतरे अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . घसञ्ज्ञा कस्मात् न भवति . ## . औपदेशिकस्य तरपः ग्रहणम् . न च एषः उपदेशे तरप्शब्दः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . इह हि व्याकरणे सर्वेषु एव सानुबन्धकेषु ग्रहणेषु रूपम् आश्रीयते : यत्र एतत् रूपम् इति . रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते . कः असौ . उपदेशः नाम . न च एषः उपदेशे तरप्शब्दः . अथ वा अस्तु अस्य घसञ्ज्ञा . कः दोषः . घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . समानाधिकरणेषु घादिषु इति एवम् तत् . यदा तर्हि सा एव नदी सः एव तरः तदा प्राप्नोति . स्त्रीलिङ्गेषु एव घादिषु इति एवम् तत् . अवश्यम् च एतत् एवम् विज्ञेयम् . समानाधिकरणेषु घादिषु इति उच्यमाने इह प्रसज्येत महिषी रूपम् इव ब्राह्मणी रूपम् इव . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 ## . सङ्ख्यासञ्ज्ञायाम् सङ्ख्याग्रहणम् कर्तव्यम् . बहुगण्वतुडतयः सङ्ख्यासञ्ज्ञाः भवन्ति . सङ्ख्या च सङ्ख्यासञ्ज्ञा भवति इति वक्तव्व्यम् . किम् प्रयोजनम् . ## . एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्या इति एषः सम्प्रत्ययः यथा स्यात् . ननु च एकादिका सङ्ख्या लोके सङ्ख्या इति प्रतीता . तेन अस्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः भविष्यति . एवम् अपि कर्तव्यम् . ## . अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्या इति सम्प्रत्ययः न स्यात् . किम् कारणम् . अकृत्रिमत्वात् . बह्वादीनाम् कृत्रिमा सञ्ज्ञा . कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः भवति यथा लोके . तत् यथा लोके गोपालकम् आनय कटजकम् आनय इति यस्य एषा सञ्ज्ञा भवति सः आनीयते न यः गाः पालयति यः वा कटे जातः . यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति नदीपौर्णमास्याग्रहायणीभ्यः इति अत्र अपि प्रसज्येत . पौर्णमास्याग्रहायणीग्रहणसामर्थ्यात् न भविष्यति . तद्विशेषेभ्यः तर्हि प्राप्नोति : गङ्गा यमुना इति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न तद्विशेषेभ्यः भवति इति यत् अयम् विपाट्शब्दम् शरत्प्रभृतिषु पठति . इह तर्हि प्राप्नोति : नदीभिः च इति . बहुवचननिर्देशात् न भविष्यति . स्वरूपविधिः तर्हि प्राप्नोति . बहुवचननिर्देशात् एव न भविष्यति . एवम् न च इदम् अकृतम् भवति कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः इति न च कः चित् दोषः . ## . उत्तरार्थम् च सङ्ख्याग्रहणम् कर्तव्यम् . ष्णान्ता षट् . षकारनकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा यथा स्यात् . इह मा भूत् : पामानः , विप्रुषः इति . इहार्थेन तावत् न अर्थः सङ्ख्याग्रहणेन . ननु च उक्तम् इतरथा हि असम्प्रत्ययः अकृत्रिमत्वात् यथा लोके इति . न एषः दोषः . अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . अर्थः वा अस्य एवंसङ्ज्ञकेन भवति प्रकृतम् वा तत्र भवति इदम् एवंसङ्ज्ञकेन कर्तव्यम् इति. आतः च अर्थात् प्रकरणात् वा . अङ्ग हि भवान् ग्राम्यम् पांसुरपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु गोपालकम् आनय कटजकम् आनय इति . उभयगतिः तस्य भवति साधीयः वा यष्टिहस्तम् गमिष्यति . यथा एव तर्हि अर्थात् प्रकरणात् वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति एवम् इह अपि प्राप्नोति . जानाति हि असौ बह्वादीनाम् इयम् सञ्ज्ञा कृता इति . न यथा लोके तथा व्याकरणे . उभयगतिः पुनः इह भवति . अन्यत्र अपि न अवश्यम् इह एव . तत् यथा : कर्तुः ईप्सिततमम् कर्म इति कृत्रिमा सञ्ज्ञा . कर्मप्रदेशेषु च उभयगतिः भवति . कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम् कर्तरि कर्मव्यतिहारे इति अकृत्रिमस्य . तथा साधकतमम् करणम् इति कृत्रिमा करणसञ्ज्ञा . करणप्रदेशेषु च उभयगतिः भवति . कर्तृकरणयोः तृतीया इति कृत्रिमस्य ग्रहणम् शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे इति अकृत्रिमस्य . तथा आधारः अधिकरणम् इति कृत्रिमा अधिकरणसञ्ज्ञा . अधिकरणेप्रदेशेषु च उभयगतिः भवति . सप्तमी अधिकरणे च इति कृत्रिमस्य ग्रहणम् विप्रतिषिद्धम् च अनधिकरणवाचि इति अकृत्रिमस्य . अथ वा न इदम् सञ्ज्ञाकरणम् . तद्वदतिदेशः अयम् : बहुगणवतुडतयः सङ्ख्यावत् भवन्ति इति . सः तर्हि वतिनिर्देशः कर्तव्यः . न हि अन्तरेण वतिम् अतिदेशः गम्यते . अन्तरेण अपि वतिम् अतिदेशः गम्यते . तत् यथा : एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि असङ्ख्याम् सङ्ख्या इति आह . सङ्ख्यावत् इति गम्यते . अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययः इति यत् अयम् सङ्ख्यायाः अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . न हि कृत्रिमा त्यन्ता शदन्ता वा सङ्ख्या अस्ति . ननु च इयम् अस्ति डतिः . यत् तर्हि शदन्तायाः प्रतिषेधम् शास्ति . यत् च अपि त्यन्तायाः प्रतिषेधम् शास्ति . ननु च उक्तम् डत्यर्थम् एतत् स्यात् इति . अर्थवद्ग्रहणे न अनर्थकस्य इति अर्थवतः तिशब्दस्य ग्रहणम् . न च डतेः तिशब्दः अर्थवान्. अथ वा महती इयम् सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथ विज्ञायेत . सङ्ख्यायते अनया सङ्ख्या इति . एकादिकया च अपि सङ्ख्यायते . उत्तरार्थेन च अपि न अर्थः सङ्ख्याग्रहणेन . इदम् प्रकृतम् अनुवर्तिष्यते . इदम् वै सञ्ज्ञार्थम् उत्तरत्र च सञ्ज्ञिविशेषणार्थः . न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति . तत् यथा : शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते . यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . भवेत् द्रव्येषु एतत् एवम् स्यात् . शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति . अथ वा सापेक्षः अयम् निर्देशः क्रियते न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति . ते सङ्ख्याम् एव अपेक्षिष्यामहे . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 ## . अध्यर्धग्रहणम् च कर्तव्यम् . किम् प्रयोजनम् . समासकन्विध्यर्थम् . समासविध्यर्थम् कन्द्विध्यर्थम् च . समासविध्यर्थम् तावत् : अध्यर्धशूर्पम् . कन्विध्यर्थम् : अध्यर्धकम् . ## . लुकि च अध्यर्धग्रहणम् न कर्तव्यम् भवति : अध्यर्धपूर्वद्विगोः लुक् असञ्ज्ञायाम् इति . द्विगोः इति एव सिद्धम् . ## . अर्धपूर्वपदः च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञः भवति इति वक्तव्यम् . किम् प्रयोजनम् . समासकन्विध्यर्थम् . समासविध्यर्थम् कन्द्विध्यर्थम् च . समासविध्यर्थम् तावत् : अर्धपञ्चमशूर्पम् . कन्विध्यर्थम् : अर्धपञ्चमकम् . ## . अधिकग्रहणम् च अलुकि कर्तव्यम् . किम् प्रयोजनम् . समासोत्तरपदवृद्ध्यर्थम् . समासवृद्ध्यर्थम् उत्तरवृद्ध्यर्तम् च . समासवृद्ध्यर्थम् तावत् : अधिकषाष्ठिकः , अधिकसाप्ततिकः . उत्तरपदवृद्ध्यर्थम् अधिकषाष्ठिकः , अधिकसाप्ततिकः . अलुकि इति किम् अर्थम् . अधिकषाष्ठिकः , अधिकसाप्ततिकः . ## . बहुव्रीहौ च अधिकशब्दस्य ग्रहणम् न कर्तव्यम् भवति : सङ्ख्यया अव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति . सङ्ख्या इति एव सिद्धम् . ## . बह्वादीनाम् ग्रहणम् शक्यम् अकर्तुम् . केन इदानीम् सङ्ख्याप्रदेशेषु सङ्ख्यसम्प्रत्ययः भविष्यति . ज्ञापकात् सिद्धम् . किम् ज्ञापकम् . यत् अयम् वतोः इट् वा इति सङ्ख्यायाः विहितस्य कनः वत्वन्तात् इटम् शास्ति . वतोः एव तत् ज्ञापकम् स्यात् . न इति आह . योगापेक्षम् ज्ञापकम् . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 #<षट्सञ्ज्ञायाम् उपदेशवचनम्># . षट्सञ्ज्ञायाम् उपदेशग्रहणम् कर्तव्यम् . उपदेशे षकारनकारान्ता सङ्ख्या षट्सञ्ज्ञा भवति इति वक्तव्यम् . किम् प्रयोजनम् . #<शताद्यष्टनोः नुम्नुडर्थम्># . शतानि सहस्राणि . नुमि कृते ष्णान्ता षट् इति षट्सञ्ज्ञा प्राप्नोति . उपदेशग्रहणात् न भवति . अष्टानाम् इति अत्र आत्वे कृते षट्सञ्ज्ञा न प्राप्नोति . उपदेशग्रहणात् भवति . ## . किम् उक्तम् . इह तावत् शतानि सहस्राणि इति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . अष्टनः अपि उक्तम् . किम् उक्तम् . अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् इति . अथ वा आकारः अपि अत्र निर्दिश्यते . षकारान्ता नकारान्ता आकारान्ता च सङ्ख्या षट्सञ्ज्ञा भवति इति . इह अपि तर्हि प्राप्नोति : सधमधः द्युम्नः एकाः तः एकाः इति . न एषः दोषः . एकशब्दः अयम् बह्वर्थः . अस्ति एव सङ्ख्यापदम् . तत् यथा : एकः , द्वौ , बहवः इति . अस्ति असहायवाची . तत् यथा : एकाग्नयः , एकहलानि , एकाकिभिः क्षुद्रकैः जितम् इति . असहायैः इति अर्थः . अस्ति अन्यार्थे वर्तते . तत् यथा : प्रजम् एका रक्षति उर्जम् एका इति . अन्या इति अर्थः . सधमदः द्युम्नः एकाः तः . अन्याः इति अर्थः . तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः . इह तर्हि प्राप्नोति : द्वभ्याम् इष्टये विंशत्य च इति . एवम् तर्हि सप्तमे योगविभागः करिष्यते . अष्टाभ्यः औश् . ततः षड्भ्यः : षड्भ्यः च यत् उक्तम् अष्टाभ्यः अपि तत् भवति . ततः लुक् : लुक् च भवति षड्भ्यः इति . अथ वा उपरिष्टात् योगविभागः करिष्यते . अष्टनः आ विभक्तौ . ततः रायः : रायः च विभक्तौ आकारादेशः भवति . हलि इति उभयोः शेषः . यदि एवम् प्रियाष्टौ प्रियाष्टाः इति न सिध्यति प्रियाष्टानौ प्रियाष्टानः इति च प्राप्नोति . यथालक्षणम् अप्रयुक्ते . (P_1,1.25) KA_I,84.9-12 Ro_I,269 इदम् डतिग्रहणम् द्विः क्रियते सङ्ख्यासञ्ज्ञायाम् षट्सञ्ज्ञायाम् च . एकम् शक्यम् अकर्तुम् . कथम् . यदि तावत् सङ्ख्यासञ्ज्ञायाम् क्रियते षट्सञ्ज्ञायाम् न करिष्यते . कथम् . ष्णान्ता षट् इति अत्र डति इति अनुवर्तिष्यते . अथ षट्सञ्ज्ञायाम् क्रियते सङ्ख्यासञ्ज्ञायाम् न करिष्यते . डति च इति अत्र सङ्ख्यासञ्ज्ञा अनुवर्तिष्यते . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 ## . निष्ठासञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः कर्तव्यः . लोतः गर्तः इति . निष्ठासञ्ज्ञायाम् समानशब्दाप्रतिषेधः . निष्ठासञ्ज्ञायाम् समानशब्दप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . निष्ठासञ्ज्ञा कस्मात् न भवति . अनुबन्धः अन्यत्वकरः . अनुबन्धः क्रियते . सः अन्यत्वम् करिष्यति . ## . अनुबन्धः अन्यत्वकरः इति चेत् तत् न . किम् कारणम् . लोपात् . लुप्यते अत्र अनुबन्धः . लुप्ते अत्र अनुबन्धे न अन्यत्वम् भविष्यति . तत् यथा : कतरत् देवदत्तस्य गृहम् . अदः यत्र असौ काकः इति . उत्पतिते काके नष्टम् तत् गृहम् भवति . एवम् इह अपि लुप्ते अनुबन्धे नष्टः प्रत्ययः भवति . यदि अपि लुप्यते जानाति तु असौ सानुबन्धकस्य इयम् सञ्ज्ञा कृता इति . तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् . अदः यत्र असौ काकः इति . उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति . ## . सिद्धः च विपर्यासः . यदि अपि जानाति सन्देहः तस्य भवति : अयम् सः तशब्दः लोतः गर्तः इति अयम् सः तशब्दः लूनः गीर्णः इति . तत् यथा इतरत्र अपि : कतरत् देवदत्तस्य गृहम् . अदः यत्र असौ काकः इति . उत्पतिते काके यदि अपि नष्टम् तत् गृहम् भवति अन्ततः तम् उद्देशम् जानाति . सन्देहः तु तस्य भवति : इदम् तत् गृहम् इदम् तत् गृहम् इति . एवम् तर्हि . ## . कारककालविशेषौ उपादेयौ . भूते यः तशब्दः कर्तरि कर्मणि भावे च इति . तत् यथा इतरत्र अपि . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः अध्रुवेण निमित्तेन ध्रुवम् निमित्तम् उपादत्ते वेदिकाम् पुण्डरीकम् वा . एवम् अपि प्राकीर्ष्ट इति अत्र प्राप्नोति . ## . लुङि सिजादिदर्शनात् न भविष्यति . यत्र तर्हि सिजादयः न दृश्यन्ते प्राभित्त इति . दृश्यन्ते अत्र अपि सिजादयः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . यथा एव अयम् अनुपदिष्टान् कारककालविशेषान् अवगच्छति एवम् एतत् अपि अवगन्तुम् अर्हति : यत्र सिजादयः न इति . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 सर्वादीनि इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . सर्वशब्दः आदिः येषाम् तानि इमानि इति . यदि एवम् सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति . किम् कारणम् . अन्यपदार्थत्वात् बहुव्रीहेः . बहुव्रीहिः अयम् अन्यपदार्थे वर्तते . तेन यत् अन्यत् सर्वशब्दात् तस्य सर्वनामस्ञ्ज्ञा प्राप्नोति . तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः भवन्ति स आनीयते न गावः . न एषः दोषः . भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि . तत् यथा : चित्रवासम् आनय . लोहितोष्णीषाः ऋत्विजः प्रचरन्ति . तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 इह सर्वनामानि इति पूर्वपदात् सञ्ज्ञायाम् अगः इति णत्वम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . ## . सर्वनामसञ्ज्ञायाम् निपातनात् णत्वम् न भविष्यति . किम् एतत् निपातनम् नाम . अथ कः प्रतिषेधः नाम . अविशेषेण किम् चित् उक्त्वा विशेषेण न इति उच्यते . तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति . निपातनम् अपि एवञ्जातीयकम् एव . अविशेषेण णत्वम् उक्त्वा विशेषेण निपातनम् क्रियते . तत्र व्यक्तम् आचार्यस्य अभिप्रायः गम्यते : इदम् न भवति इति . ननु च निपातनात् च अणत्वम् स्यात् यथाप्राप्तम् च णत्वम् . किम् अन्ये अपि एवम् विधयः भवन्ति . इह इकः यण् अचि इति वचनात् च यण् स्यात् यथाप्राप्तः च इक् श्रूयेत . न एषः दोषः . अस्ति अत्र विशेषः . षष्ठ्या अत्र निर्देशः क्रियते . षष्ठी च पुनः स्थानिनम् निवर्तयति . इह तर्हि : कर्तरि शप् दिवादिभ्यः श्यन् इति वचनात् च श्यन् स्यात् यथाप्राप्तः च शप् श्रूयेत . न एषः दोषः . शबादेशाः श्यनादयः करिष्यन्ते . तत् तर्हि शपः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कर्तरि शप् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मात् इति उत्तरस्य . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . इह तर्हि : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति . वचनात् च अकच् स्यात् यथाप्राप्तः च कः श्रूयेत . न एषः दोषः . न अप्राप्ते हि के अकच् आरभ्यते . सः बाधकः भविष्यति . निपातनम् अपि एवञ्जातीयकम् एव . न अप्राप्ते णत्वे निपातनम् आरभ्यते . तत् बाधकम् भविष्यति . यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति समः तते दोषः भवति . इह अन्ये वैयाकरणाः समः तते विभाषा लोपम् आरभन्ते : समः हि ततयोः वा इति . सततम् , सन्ततम् , सहितम् , संहितम् इति . इह पुनः भवान् निपातनात् च मलोपम् इच्छति अपरस्पराः क्रियासातत्ये इति यथाप्राप्तम् च अलोपम् सन्ततम् इति . एतत् न सिध्यति . कर्तव्यः अत्र यत्नः . बाधकानि एव हि निपातनानि भवन्ति . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 ## . सञ्ज्ञोपसर्जनीभूतानाम् सर्वादीनाम् प्रतिषेधः वक्तव्यः . सर्वः नाम कः चित् . तस्मै सर्वाय देहि . अतिसर्वाय देहि . सः कथम् कर्तव्यः . ## . पाठात् एव पर्युदासः कर्तव्यः . शुद्धानाम् पठितानाम् सञ्ज्ञा कर्तव्या . सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति . सञ्ज्ञोपसर्जनीभूतानि न सर्वादीनि . किम् अविशेषेण . न इति आह . विशेषेण च . किम् प्रयोजनम् . ## . सर्वादीनाम् आनन्तर्येण यत् उच्यते कार्यम् तत् अपि सञ्ज्ञोपसर्जनीभूतानाम् मा भूत् इति . किम् प्रयोजनम् . ## . डतरादीनाम् अद्भावे प्रयोजनम् . अतिक्रान्तम् इदम् bçàhmaõakulam कतरत् , अतिकतरम् ब्राह्मणकुलम् इति . ## . त्यदादिविधौ च प्रयोजनम् . अतिक्रान्तः अयम् ब्राह्मणः तम् अतितत् ब्राह्मणः इति . सञ्जाप्रतिषेधः तावत् न वक्तव्यः . उपरिष्टात् योगविभागः करिष्यते . पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् . ततः असञ्ज्ञायाम् इति . सर्वादीनि इति एवम् यानि अनुक्रान्तानि असञ्ज्ञायाम् तानि द्रष्टव्यानि . उपसर्जनप्रतिषेधः च न कर्तव्यः . अनुपसर्जनात् इति एषः योगः प्रत्याख्यायते . तम् एवम् अभिसम्भन्त्स्यामः : अनुपसर्जन* a* अत् इति . किम् इदम् a* अत् इति . अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ . यदि एवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति . प्रश्लिष्टनिर्देशः अयम् : अनुपसर्जन* a* a* अत् इति . अकारान्तात् अकारात्कारौ शिष्यमाणौ अनुपसर्जनस्य द्रष्टव्यौ . अथ वा अङ्गाधिकारे यत् उच्यते गृह्यमाणविभक्तेः तत् भवति . यदि एवम् परमपञ्च परमसप्त षड्भ्यः लुक् इति लुक् न प्राप्नोति . न एषः दोषः . षट्प्रधानः एषः समासः . इह तर्हि प्रियसक्थ्ना ब्राह्मणेन अनङ् न प्राप्नोति . सप्तमीनिर्दिष्टे यत् उच्यते प्रकृतविभक्तौ तत् भवति . यदि एवम् अतितत् , अतितदौ , अतितदः इति अत्वम् प्राप्नोति . तत् च अपि वक्तव्यम् . न वक्तव्यम् . इह तावत् अद्ड् डतरादिभ्यः पञ्चभ्यः इति पञ्चमी अङ्गस्य इति षष्ठी . तत्र अशक्यम् विविभक्तित्वात् डतरादिभ्यः इति पञ्चम्या अङ्गम् विशेषयितुम् . तत्र किम् अन्यत् शक्यम् विशेषयितुम् अन्यत् अतः विहितात् प्रत्ययात् . डतरादिभ्यः यः विहितः इति . इह इदानीम् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति त्यदादीनाम् अः भवति इति अस्थ्यादीनाम् इति एषा षष्ठी अङ्गस्य इति अपि त्यदादीनाम् इति अपि षष्ठी अङ्गस्य इति अपि . तत्र कामचारः : गृह्यमाणेन वा विभक्तिम् विशेषयितुम् अङ्गेन वा . यावता कामचारः इह तावत् अस्थिदधिसख्थ्यक्ष्णाम् अनङ् उदात्तः इति अङ्गेन विभक्तिम् विशेषयिष्यामः अस्थ्यादिभिः अनङम् : अङ्गस्य विभक्तौ अनङ् भवति अस्थ्यादीनाम् इति . इह इदानीम् त्यदादीनाम् अः भवति इति गृह्यमाणेन विभक्तिम् विशेषयिष्यामः अङ्गेन अकारम् : त्यदादीनाम् विभक्तौ अः भवति अङ्गस्य इति . यदि एवम् अतिसः : अत्वम् न प्राप्नोति . न एषः दोषः . त्यदादिप्रधानः एषः समासः . अथ वा न इदम् सञ्ज्ञाकरणम् . पाठविशेषणम् इदम् : सर्वेषाम् यानि नामानि तानि सर्वादीनि . सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते . यदि एवम् सञ्ज्ञाश्रयम् यत् कार्यम् तत् न सिध्यति : सर्वनाम्नः स्मै , आमि सर्वनाम्नः सुट् इति . अन्वर्थग्रहणम् तत्र विज्ञास्यते : सर्वेषाम् यत् नाम तत् सर्वनाम . सर्वनाम्नः उत्तरस्य ङेः स्मै भवति . सर्वनाम्नः उत्तरस्य आमः सुट् भवति . यदि एवम् सकलम् , कृत्स्नम् , जगत् इति अत्र अपि प्राप्नोति . एतेषाम् च अपि शब्दानाम् एकैकस्य सः सः विषयः . तस्मिन् तस्मिन् विषये यः यः शब्दः वर्तते तस्य तस्य तस्मिन् तस्मिन् वर्तमानस्य सर्वनामकार्यम् प्राप्नोति . एवम् तर्हि उभयम् अनेन क्रियते . पाठः च एव विशेष्यते सञ्ज्ञा च . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम्. एकशेषनिर्देशात् . एकशेषनिर्देशः अयम् : सर्वादीनि च सर्वादीनि च सर्वादीनि . सर्वनामानि च सर्वनामानि च सर्वनामानि . सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति . सर्वेषाम् यानि च नामानि तानि सर्वादीनि . सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते . अथ वा महती इयम् सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत . सर्वादीनि सर्वनानसञ्ज्ञानि भवन्ति सर्वेषाम् नामानि इति च अतः सर्वनामानि . सञ्ज्ञोपसर्जने च विशेषे अवतिष्ठेते . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 अथ उभस्य सर्वनामत्वे कः अर्थः . ## . उभस्य सर्वनामत्वे अकजर्थः पाठः क्रियते : उभकौ . किम् उच्यते अकजर्थः इति न पुनः अन्यानि अपि सर्वनामकार्याणि . ## . अन्येषाम् सर्वनाम्कार्याणाम् अभावः . किम् कारणम् . द्विवचनटाब्विषयत्वात् . उभशब्दः अयम् द्विवचनटाब्विषयः . अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषु उच्यन्ते . यदा पुनः अयम् उभशब्दः द्विवचनटाब्विषयः कः इदानीम् अस्य अन्यत्र भवति . ## . उभयशब्दः अस्य अन्यत्र बह्वति . उभये देवमनुष्याः , उभयः मणिः इति . किम् च स्यात् यदि अत्र अकच् न स्यात् . कः प्रसज्येत . कः च इदानीम् काकचोः विशेषः . उभशब्दः अयम् द्विवचनटाब्विषयः इति उक्तम् . तत्र अकचि सति अकचः तन्मध्यपतितत्वात् शक्यते एतत् वक्तुम् : द्विवचनपरः अयम् इति . के पुनः सति न अयम् द्विवचनपरः स्यात् . तत्र द्विवचनपरता वक्तव्या . यथा एव तर्हि के सति न अयम् द्विवचनपरः एवम् आपि अपि सति न अयम् द्विवचनपरः स्यात् . तत्र अपि द्विवचनपरता वक्तव्या . अवचनात् अपि तत्परविज्ञानम् . अन्तरेण अपि वचनम् आपि द्विवचनपरः अयम् भविष्यति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एकादेशे कृते द्विवचनपरः अयम् अन्तादिवद्भावेन . ## . अवचनात् आपि तत्परविज्ञानम् इति चेत् के अपि अन्तरेण वचनम् द्विवचनपरः भविष्यति . कथम् . स्वार्थिकाः प्रत्ययाः प्रकृतितः अविशिष्टाः भवन्ति इति प्रकृतिग्रहणेन स्वार्थिकानाम् अपि ग्रहणम् भवति . अथ भवतः सर्वनामत्वे कानि प्रोजनानि . ## . भवतः अकच्छेषात्वानि प्रयोजनानि . अकच् : भवकान् . शेषः : सः च भवान् च भवन्तौ . आत्वम् : भवादृक् इति . किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . उदाहरणमात्रम् इति आह . तृतीयादयः अपि हि इष्यन्ते . सर्वनाम्नः तृतीया च : भवता हेतुना , भवतः हेतोः इति . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 दिग्ग्रहणम् किमर्थम् . न बहुव्रीहौ इति प्रतिषेधम् वक्ष्यति . तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेधः इति . दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति . दिगुपदिष्टे विभाषा अन्यत्र प्रतिषेधः . अथ समासग्रहणम् किमर्थम्. समासः एव यः बहुव्रीहिः तत्र यथा स्यात् . बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : दक्षिणदक्षिणस्यै देहि इति . अथ बहुव्रीहिग्रहणम् किमर्थम् . द्वन्द्वे मा भूत् दक्षिणोत्तरपूर्वाणाम् इति . न एतत् अस्ति प्रयोजनम् . द्वन्द्वे च इति प्रतिषेधः भविष्यति . न अप्राप्ते प्रतिषेधे इयम् परिभाषा आरभ्यते . सा यथा एव बहुव्रीहौ इति एतम् प्रतिषेधम् बाधते एवम् द्वन्द्वे च इति एतम् अपि बाधेत . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते न बहुव्रीहौ इति एतस्मिन् प्रतिषेधे इयम् परिभाषा आरभ्यते . द्वन्द्वे च इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इयम् विभाषा न बहुव्रीहौ इति एतम् प्रतिषेधम् बाधिष्यते द्वन्द्वे च इति एतम् प्रतिषेधम् न बाधिष्यते . अथ वा इदम् तावत् अयम् प्रष्टव्यः . इह कस्मात् न भवति : या पूर्वा सा उत्तरा अस्य उन्मुग्धस्य सः अयम् पूर्वोत्तरः उन्मुग्धः , तस्मै पूर्वोत्तराय देहि . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . यदि एवम् न अर्थः बहुव्रीहिग्रहणेन . द्वन्द्वे कस्मात् न भवति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . उत्तरार्थम् तर्हि बहुव्रीहिग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते तत्र एव बहुव्रीहौ इति . द्वितीयम् कर्तव्यम् . बहुव्रीहिः एव यः बहुव्रीहिः तत्र यथा स्यात् . बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति : एकैकस्मै देहि . एतत् अपि न अस्ति प्रयोजनम्. समासे इति वर्तते . तेन बहुव्रीहिम् विशेषयिष्यामः : समासः यः बहुव्रीहिः इति . इदम् तर्हि प्रयोजनम् . अवयवभूतस्य अपि बहुव्रीहेः प्रतिषेधः यथा स्यात् . इह मा भूत् वस्त्रम् अन्तरम् एषाम् ते इमे वस्त्रान्तराः वसनम् अन्तरम् एषाम् ते इमे वसनान्तराः वस्त्रान्तराः च वसनान्तराः च वस्त्रान्तरवसनान्तराः . (P_1,1.29.1) KA_I,91.2-21 Ro_I,291-293 किम् उदाहरणम् . प्रियविश्वाय . न एतत् अस्ति प्रयोजनम् . सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम् . वक्ष्यति च एतत् : बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् इति . तत्र विश्वप्रियाय इति भवितव्यम् . इदम् तर्हि : द्व्यन्याय त्र्यन्याय . ननु च अत्र अपि सर्वनाम्नः एव पूर्वनिपातेन भवितव्यम् . न एषः दोषः . वक्ष्यति एतत् : सङ्ख्यासर्वनाम्नोः यः बहुव्रीहिः परत्वात् तत्र सङ्ख्यायाः पूर्वनिपातः भवति इति . इदम् च अपि उदाहरणम् प्रियविश्वाय . ननु च उक्तम् विश्वप्रियाय इति भवितव्यम् इति . वक्ष्यति एतत् : वा प्रियस्य इति . न खलु अपि अवश्यम् सर्वाद्यन्तस्य एव बहुव्रीहेः प्रतिषेधेन भवितव्यम् . किम् तर्हि . असर्वाद्यन्तस्य अपि भवितव्यम् . किम् प्रयोजनम् . अकच् मा भूत् . किम् च स्यात् यदि अकच् स्यात् . कः न स्यात् . कः च इदानीम् काकचोः विशेषः . व्यञ्जनान्तेषु विशेषः . अहकम् पिता अस्य मकत्पितृकः , त्वकम् पिता अस्य त्वकत्पितृकः इति प्राप्नोति , मत्कपितृकः त्वत्कपितृकः इति च इष्यते . कथम् पुनः इच्छता अपि भवता बहिरङ्गेन प्रतिषेधेन अन्तरङ्गः विधिः शख्यः बाधितुम् . अन्तरङ्गान् अपि विधीन् बहिरङ्गः विधिः बाधते गोमत्प्रियः इति यथा . क्रियते तत्र यत्नः : प्रत्ययोत्तरपदयोः च इति . ननु च इह अपि क्रियते : न बहुव्रीहौ इति . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . प्रियविश्वाय . उपसर्जनप्रतिषेधेन अपि एतत् सिद्धम् . अयम् खलु अपि बहुव्रीहिः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च . अस्ति तादर्थ्यात् ताच्छब्द्यम् : बहुव्रीह्यर्थानि पदानि बहुव्रीहिः इति . तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् . गोनर्दीयः आह ##. त्वकत्पितृकः मकत्पितृकः इति एव भवितव्यम् इति . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 ## . प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् कर्तव्यम् . आढ्यः भूतपूर्वः आढ्यपूर्वः , आढ्यपूर्वाय देहि इति . ## . प्रतिषेधे भूतपूर्वस्य उपसङ्ख्यानम् नर्थकम् . किम् कारणम् . पूर्वादीनाम् व्यवस्थायाम् इति वचनात् . पूर्वादीनाम् व्यवस्थायाम् सर्वनामस्ञ्ज्ञा उच्यते . न च अत्र व्यवस्था गम्यते . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 समासे इति वर्तमाने पुनः समासग्रहणम् किमर्थम् . अयम् तृतीयासमासः अस्ति एव प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् ऐकविभक्तिकत्वम् च . अस्ति तादर्थ्यात् ताच्छब्द्यम् : तृतीयासमासार्थानि पदानि तृतीयासमासः इति . तत् यत् तादर्थ्यात् ताच्छब्द्यम् तस्य इदम् ग्रहणम् . अथ वा समसे इति वर्तमाने पुनः समासग्रहणस्य एतत् प्रयोजनम् : योगाङ्गम् यथा उपजायेत . सति योगाङ्गे योगविभागः करिष्यते . तृतीया . तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति . मासपूर्वाय देहि संवत्सरपूर्वाय देहि . ततः असमासे . असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति . मासेन पूर्वाय इति . (P_1,1.32) KA_I,92.16 Ro_I,295 जसः कार्यम् प्रति विभाषा , अकच् हि न भवति . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 ## . अवरादीनाम् च पुनः सूत्रपाठे ग्रहणम् अनर्थकम् . किम् कारणम् . गणे पठितत्वात् . गणे हि एतानि पठ्यन्ते . कथम् पुनः ज्ञायते सः पूर्वः पाठः अयम् पुनः पाठः इति . तानि हि पूर्वादीनि इमानि अवरादीनि . इमानि अपि पूर्वादीनि . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति सः पूर्वः पाठः अयम् पुनः पाठः इति यत् अयम् पूर्वादिभ्यः नवभ्यः वा इति नवग्रहणम् करोति . नव एव पूर्वादीनि . इदम् तर्हि प्रयोजनम् : व्यवस्थायाम् असञ्ज्ञायाम् इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . एवंविशिष्टानि एव एतानि गणे पठ्यन्ते . इदम् तर्हि प्रयोजनम् द्व्यादिपर्युदासेन पर्युदासः मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति न एषाम् द्व्यादिपर्युदासेन पर्युदासः भवति इति यत् अयम् पूर्वत्र असिद्धम् इति निपातनम् करोति . वार्त्तिककारः च पठति : जश्भावात् इति चेत् उत्तरत्र अभावात् अपवादप्रसङ्गः इति . इदम् तर्हि प्रयोजनम् जसि विभाषाम् वक्ष्यामि इति . (P_1,1.35) KA_I,93.8-9 Ro_I,297-298 आख्याग्रहणम् किमर्थम् . ज्ञातिधनपर्यायवाची यः स्वशब्दः तस्य यथा स्यात् . इह मा भूत् : स्वे पुत्राः स्वाः पुत्राः स्वे गावः स्वाः गावः . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 ## . उपसंव्यानग्रहणम् अनर्थकम् . किम् कारणम् . बहिर्योगेण कृतत्वात् . बहिर्योगे इति एव सिद्धम् . ## . न वा अनर्थकम् . किम् कारणम् . शाटकयुगाद्यर्थम् . शाटकयुगाद्यर्थम् तर्हि इदम् वक्तव्यम् यत्र एतत् न ज्ञायते किम् अन्तरीयम् किम् उत्तरीयम् इति. अत्र अपि यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातम् तस्य भवति इदम् अन्तरीयम् इदम् उत्तरीयम् इति . (P_1,1.36.2) KA_I,93.18-23 Ro_I,299 अपुरि इति वक्तव्यम् . इह मा भूत् : अन्तरायाम् पुरि वसति इति . ##. वाप्रकरणे तीयस्य ङित्सु उपसङ्ख्यानम् कर्तव्यम् : द्वितीयायै द्वितीयस्यै तृतीयायै तृतीयस्यै . विभाषा द्वितीयातृतीयाभ्याम् इति एतत् न वक्तव्यम् भवति . किम् पुनः अत्र ज्यायः . उपसङ्ख्यानम् एव अत्र ज्यायः . इदम् अपि सिद्धम् भवति : द्वितीयाय द्वितीयस्मै तृतीयाय तृतीयस्मै . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 किमर्थम् पृथक् ग्रहणम् स्वरादीनाम् क्रियते न चादिषु एव पठ्येरन् . चादीनाम् वै असत्त्ववचनानाम् निपातसञ्ज्ञा स्वरादीनाम् पुनः सत्त्ववचनानाम् असत्त्ववचनानाम् च . अथ किमर्थम् उभे सञ्ज्ञे क्रियेते न निपात्सञ्ज्ञा एव स्यात् . न एवम् शक्यम् . निपातः एकाच् अनाङ् इति प्रगृह्यसञ्ज्ञा उक्ता . सा स्वरादीनाम् अपि एकाचाम् प्रसज्येत . एवम् तर्हि अव्ययसञ्ज्ञा एव अस्तु . तत् च अशक्यम् . वक्ष्यति एतत् : अव्यये नञ्कुनिपातानाम् इति . तत् गरीयसा न्यासेन परिगणनम् कर्तव्यम् स्यात् . तस्मात् पृथक् ग्रहणम् कर्तव्यम् उभे च सञ्ज्ञे कर्तव्ये . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 ## . असर्वविभक्तौ अविभक्तिनिमित्तस्य उपसङ्ख्यानम् कर्तव्यम् : नाना विना . किम् पुनः कारणम् न सिध्यति . ##. सर्वविभक्तिः हि एषः भवति . किम् कारणम् . अविशेषात् . अविशेषेण विहितत्वात् . ## . त्रलादीनाम् च उपसङ्ख्यानम् कर्तव्यम् . तत्र यत्र ततः यतः . ननु च विशेषेण एते विधीयन्ते : पञ्चम्याः तसिल् सप्तम्याः त्रल् इति . वक्ष्यति एतत् : इतराभ्यः अपि दृश्यन्ते इति . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 यदि पुनः अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति उच्येत . ## . अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः सञ्ज्ञायाः . का इतरेतराश्रयता . सति अविभक्तित्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अविभक्तित्वम् भाव्यते . तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते . ## . अथ वा अलिङ्गम् असङ्ख्यम् अव्ययम् इति वक्तव्यम् . एवम् अपि इतरेतराश्रयम् एव भवति . का इतरेतराश्रयता . सति अलिङ्गासङ्ख्यत्वे सञ्ज्ञया भवितव्यम् सञ्ज्ञया च अलिङ्गासङ्ख्यत्वम् भाव्यते . तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते . न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता च . किम् तर्हि . स्वाभाविकम् एतत् . तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . तत्र किम् अस्माभिः कर्तुम् शक्यम् . स्वाभाविकम् एतत् . तत् तर्हि वक्तव्यम् अलिङ्गम् असङ्ख्यम् इति . न वक्तव्यम् . ## . पाठात् वा सिद्धम् एतत्. कथम् पाठः कर्तव्यः . तसिलादयः प्राक् पासपः , शस्प्रभृतयः प्राक् समासान्तेभ्यः , मान्तः , कृत्वोर्थः , तसिवती , नानाञौ इति . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 अथ वा पुनः अस्तु अविभक्तिः शब्दः अव्ययसञ्ज्ञः भवति इति एव . ननु च उक्तम् अविभक्तौ इतरेतराश्रयत्वात् अप्रसिद्धिः इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् शब्द्ठप्रयुञ्जते ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् शब्दान् प्रयुञ्जते इति . अभिज्ञाः च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् . आतः च अभिज्ञाः : अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् . अभिज्ञाः च न च प्रयुञ्जते . तत् एतत् एवम् सन्दृश्यताम् : अर्थरूपम् एतत् एवञ्जातीयकम् येन अत्र विभक्तिः न भवति इति . तत् च अपि एतत् एवम् अनुगम्यमानम् दृश्यताम् : किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् . तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः . तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः . न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः . कथम् . इदम् च अपि अद्यत्वे अतिबहु क्रियते : एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति . कथम् तर्हि . एकवचनम् उत्सर्गः करिष्यते . तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः . न च अपि एवम् विग्रहः करिष्यते : न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति . कथम् तर्हि . न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति . त्रिकम् पुनः विभक्तिसञ्ज्ञम् . एवम् गते कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र . ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः . कृत्तद्धितानाम् ग्रहणम् तु कार्यम् सङ्ख्याविशेषम् हि अभिनिश्रिताः ये . तेषाम् प्रतिषेधः भवति इति वक्तव्यम् . इह मा भूत् : एकः , द्वौ , बहवः इति . तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 पाठेन इयम् अव्ययसञ्ज्ञा क्रियते . सा इह न प्राप्नोति : परमोच्चैः , परमनीचैः इति . तदन्तविधिना भविष्यति . इह अपि तर्हि प्राप्नोति : अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति . उपसर्जनस्य न इति प्रतिषेधः भविष्यति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . सर्वनामसञ्ज्ञायाम् प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते . सः वै तत्र प्रत्याख्यायते . यथा सः तत्र प्रत्याख्यायते इह अपि तथा शक्यः प्रत्याख्यातुम् . कथम् सः तत्र प्रत्याख्यायते . महती इयम् सञ्ज्ञा क्रियते . इयम् अपि च महती सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : न व्येति इति अव्ययम् इति . क्व पुनः न व्येति . स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च . एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति . ये न वियन्ति तद् अव्ययम् . सदृशम् त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 कथम् इदम् विज्ञायते : कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति . किम् च अतः . यदि विज्ञायते कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति . अथ विज्ञायते कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् कृत् यः मान्तः इति . कथम् कारयाम् चकार हारयाम् चकार इति . किम् पुनः अत्र अव्ययसञ्ज्ञया प्रार्थ्यते . अव्ययात् इति लुक् यथा स्यात् . मा भूत् एवम् . आमः इति एवम् भविष्यति . न सिध्यति . लिग्रहणम् तत्र अनुवर्तते . लिग्रहणम् निवर्तिष्यते . यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति . इष्यते च प्रत्ययमात्रस्य . आतः च इष्यते . एवम् हि आह : कृञ् च अनुप्रयुज्यते लिटि इति . यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति . अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति . कथम् प्रतामौ प्रतामः इति . आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन अव्ययसञ्ज्ञा भवति इति यत् अयम् प्रशान्शब्दम् स्वरादिषु पठति . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 ## . कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् . इह मा भूत् : आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति . ## . अथ वा अनन्यप्रकृतिः कृत् अव्ययसञ्ज्ञः भवति इति वक्तव्यम् . किम् पुनः अत्र ज्यायः . अनन्यप्रकृतिवचनम् एव ज्यायः . इदम् अपि सिद्धम् भवति : कुम्भकारेभ्यः , नगरकारेभ्यः इति . तत् तर्हि वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या . कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत . अवश्यम् एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . कानि पुनः तानि . ## . ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . न एतत् अस्ति प्रयोजनम् . बहिरङ्गम् ह्रस्वत्वम् . अन्तरङ्गः तुक् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . ## . वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . असिद्धः नलोपः . तस्य असिद्धत्वात् न भविष्यति . ## . उदुपधत्वम् अकित्त्वस्य अनिमित्तम् . क्व . निकुचिते . निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अस्तु अत्र अकित्त्वम् . न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . ## . नाभावः यञि दीर्घत्वस्य अस्निमित्तम् . क्व . अमुना . नाभावे कृते अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् : न मु टादेशे इति . #<आत्त्वम् कित्त्वस्य उपादास्त># . आत्त्वम् कित्त्वस्य अनिमित्तम् . क्व . उपादास्त अस्य स्वरः शिक्षकस्य इति . आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . उक्तम् एतत् : दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे इति . तिसृचतसृत्वम् ङीब्विधेः . तिसृचतसृत्वम् ङीब्विधेः अनिमित्तम् . तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति . तिसृचतसृभावे कृते ऋन्नेभ्यः ङीप् इति ङीप् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् शास्ति . इमानि तर्हि प्रयोजनानि : शतानि सहस्राणि . नुमि कृते ष्णान्ता षट् इत् षट्सञ्ज्ञा प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . शकटौ पद्धतौ . अत्त्वे कृते अतः इति टाप् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . इयेष , उवोष . गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति . ## . तस्य एतस्य लक्षणस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य अनिमित्तम् स्यात् . क्व . अत इञ् : दाक्षिः , प्लाक्षिः . न प्रत्ययः सन्निपातलक्षणः . अङ्गसञ्ज्ञा तर्हि अनिमित्तम् स्यात् . #<आत्त्वम् पुग्विधेः क्रापयति># . आत्त्वम् पुग्विधेः अनिमित्तम् स्यात् . क्व . क्रापयति इति . ## . पुक् ह्रस्वत्वस्य अनिमित्तम् स्यात् . क्व . अदीदपत् इति . ## . त्यदाद्यकारः टाब्विधेः अनिमित्तम् स्यात् . क्व . या सा . ## . इड्विधिः आकारलोपस्य अनिमित्तम् स्यात् . क्व . पपिवान् तस्थिवान् इति . ## . मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य अनिमित्तम् स्यात् . क्व . अग्निमान् वायुमान् परमवाचा परमवाचे . ## . नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य अनिमित्तम् स्यात् . क्व . नदि कुमारि किशोरि ब्राह्मणि ब्रह्मबन्धु . ह्रस्वत्वे कृते एङ्ह्रस्वात् सम्बुद्धेः इति लोपः न प्राप्नोति . मा भूत् एवम् . ङ्यन्तात् इति एवम् भविष्यति . न सिध्यति . दीर्घात् इति उच्यते . ह्रस्वान्तात् च न प्राप्नोति . इदम् इह सम्प्रधार्यम् : ह्रस्वत्वम् क्रियताम् सम्बुद्धिलोपः इति किम् अत्र कर्तव्यम् . परत्वात् ह्रस्वत्वम् . नित्यः सम्बुद्धिलोपः . कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि . अनित्यः सम्बुद्धिलोपः . न हि कृते ह्रस्वत्वे प्राप्नोति . किम् कारणम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . एते दोषाः समाः भूयांसः वा . तस्मात् न अर्थः अनया परिभाषया . न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् . न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते . दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् . कुतः एतत् . न हि दोषाणाम् लक्षणम् अस्ति . तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 ## . अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् . लुग्मुख्स्वरोपचाराः . लुक् : उपाग्नि प्रत्यग्नि . अव्ययात् इति लुक् सिद्धः भवति . मुखस्वरः . उपाग्निमुखः , प्रत्यग्निमुखः . न अव्ययदिक्शब्द्गोमहत्स्थूलपृथुवत्सेभ्यः इति प्रतिषेधः सिद्धः भवति . उपचारः : उपपयःकारः , उपपयःकामः इति . अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य इति प्रतिषेधः सिद्धः भवति . किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . परिगणनम् इति आह . अपि खलु अपि आहुः . यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति . किम् पुनः तत् . पराङ्गवद्भावः . पराङ्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् . सः इह अपि प्राप्नोति : उपाग्नि अधीयान प्रत्यग्नि अधीयान . अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् . तत् इह अपि प्राप्नोति : उपाग्निकम् , प्रत्यग्निकम् इति . मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् . सः इह अपि प्राप्नोति : औपकुम्भम्मन्यः , उपमणिकम्मन्यः . अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् . सः इह अपि प्राप्नोति : उपकुम्भीभूतम् उपमणिकीभूतम् . यदि परिगणनम् क्रियते न अर्थः अव्ययीभावस्य अव्ययसञ्ज्ञया . कथम् यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि . न एतानि सन्ति . यत् तावत् उच्यते लुक् इति : आचार्यप्रवृत्तिः ज्ञापयति भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् शास्ति . उपचारः : अनुत्तरपदस्थस्य इति वर्तते . तत्र मुखस्वरः एकः प्रयोजयति . न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 #<शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः># . शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति : कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति . असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति . न हि नञः नपुंसकेन सामर्थ्यम्. केन तर्हि . भवतिना : न भवति नपुंसकस्य इति . यत् तावत् उच्यते शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः इति . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः : नपुंसकस्य न इति . किम् तर्हि . पर्युदासः अयम् : यत् अन्यत् नपुंसकात् इति . नपुंसके अव्यापारः . यदि केन चित् प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . अप्राप्तेः वा . अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा . तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . यत् अपि उच्यते . असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि . कानि . असूर्यम्पश्यानि मुखानि , अपुनर्गेयाः श्लोकाः , अश्राद्धभोजी ब्राह्मणः इति . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 ## . न वा इति विभाषायाम् अर्थस्य सञ्ज्ञा कर्तव्या . नवाशब्दस्य यः अर्थः तस्य सञ्ज्ञा भवति इति वक्तव्यम् . किम् प्रयोजनम् . #<शब्दसञ्ज्ञायाम् हि अर्थासम्प्रत्ययः यथा अन्यत्र># . शब्दसञ्ज्ञायाम् हि सत्याम् अर्थस्य असम्प्रत्ययः स्यात् यथा अन्यत्र . अन्यत्र अपि शब्दसञ्ज्ञायाम् शब्दस्य सम्प्रत्ययः भवति न अर्थस्य . क्व अन्यत्र . दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययः भवति न अर्थस्य . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . इतिकरणः क्रियते . सः अर्थनिर्देशार्थः भविष्यति . किम् गतम् एतत् इतिना आहोस्वित् शबाधिक्यात् अर्थाधिक्यम् . गतम् इति आह . कुतः . लोकतः . तत् यथा लोके गौः अयम् इति आह इति गोशब्दात् इतिकरणः परः प्रयुज्यमानः गोशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति . सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते . एवम् इह अपि नवाशब्दात् इतिकरणः परः प्रयुज्यमानः नवाशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति . सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ शब्दपदार्थकता तस्याः लौकिकम् अर्थम् सम्प्रत्याययति . न वा इति यत् गम्यते न वा इति यत् प्रतीयते इति . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 ## . समानशब्दानाम् प्रतिषेधः वक्तव्यः : नवा कुण्डिका नवा घटिका इति . किम् च स्यात् यदि एतेषाम् अपि विभाषासञ्ज्ञा स्यात् . विभाषा दिक्समासे बहुव्रीहौ : दक्षिणपूर्वस्याम् शालायाम् . अचिरकृतायाम् सम्प्रत्ययः स्यात् . ## . न वा एषः दोषः . किम् कारणम् . विधिपूर्वकत्वात् . विधाय किम् चित् न वा इति उच्यते . तेन प्रतिषेधवाचिनः समप्रत्ययः भवति . तत् यथा लोके : ग्रामः भवता गन्तव्यः न वा . न इति गम्यते . अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति . किम् कारणम् . विलिङ्गम् हि भवान् लोके निर्देशम् करोति . आङ्ग हि समानलिङ्गः निर्देशः क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति . तत् यथा : ग्रामः भवता गन्तव्यः नवः . प्रत्यग्रः इति गम्यते . एतत् च एव न जानीमः : क्व चित् व्याकरणे समानलिङ्गः निर्देशः क्रियते इति . अपि च कामचारः प्रयोक्तुः शब्दानाम् अभिसम्बन्धे . तत् यथा : यवागूः भवता भोक्तव्या नवा . यदा यवागूशब्दः भुजिना अभिसम्बध्यते भुजिः नवाशब्देन तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति : यवागूः भवता भोक्तव्या नवा . न इति गम्यते . यदा यवागूशब्दः नवाशब्देन अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति : यवागूः नवा भवता भोक्तव्या . प्रत्यग्रा इति गम्यते . न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः : दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति . किम् तर्हि . भवतिः अभिसम्बध्यते : दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 ## . विध्यनित्यत्वम् न उपपद्यते : शुशाव , शुशुवतुः , शुशुवुः , शिश्वाय , शिश्वियतुः , शिश्वियुः . किम् कारणम् . प्रतिषेधसञ्ज्ञाकरणात् . प्रतिषेधस्य इयम् सञ्ज्ञा क्रियते . तेन विभाषाप्रदेशेषु प्रतिषेधस्य एव सम्प्रत्ययः स्यात् . ## . सिद्धम् एतत् . कथम् . प्रसज्यप्रतिषेधात् . प्रसज्य किम् चित् न वा इति उच्यते . तेन उभयम् भविष्यति . ## . विप्रतिषिद्धम् तु भवति . अत्र न ज्ञायते : केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति . ## . न वा एषः दोषः . किम् कारणम् . प्रसङ्गसामर्थ्यात् . प्रसङ्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् . तत् एतत् क्व सिद्धम् भवति . या अप्राप्ते विभाषा . या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् . एतत् अपि सिद्धम् . कथम् . विभाषा इति महतीसञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् उभयोः सञ्ज्ञा यथा विज्ञायेत : न इति च वा इति च . तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति . या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति : न इति च वा इति च . तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति . एवम् अपि ## . विप्रतिषेधयोः युगपद्वचनम् न उपपद्यते : शुशाव शुशुवतुः शुशुवुः शिश्वाय शिश्वियतुः शिश्वियुः . किम् कारणम् . ## . भवति इति चेत् प्रतिषेधः न प्राप्नोति . ## . न इत् चेत् विधिः न सिध्यति . ## . सिद्धम् एतत्. कथम् . पूर्वविधिम् उत्तर्विधिः बाधते . इतिकरणः अर्थनिर्देशाऋथः इति उक्तम् . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 ## . साध्वनुशासने अस्मिन् शास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् . समासः च एव हि विभाषा . तेन समासस्य एव विभाषा साधुत्वम् स्यात् . अस्तु . यः साधुः सः प्रयोक्ष्यते. असाधुः न प्रयोक्ष्यते . न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते . अपि च ## . द्वैधम् शब्दानाम् अप्रतिपत्तिः . इच्छामः च पुनः विभाषाप्रदेशेषु द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति . यस्य पुनः कार्याः शब्दाः विभाषा असौ समासम् निर्वर्तयति . यस्य अपि नित्याः शब्दाः तस्य अपि एषः न दोषः . कथम् . न विभाषाग्रहणेन साधुत्वम् अभिसम्बध्यते . किम् तर्हि . समाससञ्ज्ञा अभिसम्बध्यते : समासः इति एषा सञ्ज्ञा विभाषा भवति इति . तत् यथा : मेध्यः पशुः विभाषितः . मेध्यः अनड्वान् विभाषितः इति . न एतत् विचार्यते : अनड्वान् न अनड्वान् इति . किम् तर्हि आलब्धव्यः न आलब्धव्यः इति . ## . कार्येषु शब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति : तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति . यस्य पुनः नित्याः शब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे . ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः . कथम् . प्रत्ययः परः भवति इति उच्यते . न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति . न अपि ब्रूमः प्रत्ययमाला प्राप्नोति . किम् तर्हि . कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति . न एषः दोषः . अर्थगत्यर्थः शब्दप्रयोगः . अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते . तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . #<आचार्यदेशशीलने च तद्विषयता># . आचार्यदेशशीलनेन यत् उच्यते तस्य तद्विषयता प्राप्नोति . इकः ह्रस्वः अङ्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् प्रयुञ्जीरन् प्राक्षु च एव हि फिन् स्यात् . तत् यथा : जमदग्निः वै एतत् पञ्चमम् अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः पञ्चावत्तम् जुहोति . यस्य पुनः नित्याः शब्दाः गालवग्रहणम् तस्य पूजार्थम् देशग्रहणम् च कीर्त्यर्थम् . ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् देशग्रहम् च कीर्त्यर्थम् . ## . तत्कीर्तने च द्वैधम् शब्दानाम् अप्रतिपत्तिः स्यात् . इच्छामः च पुनः आचार्यग्रहणेषु देशग्रहणेषु च द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 ## . अशिष्यः वा पुनः अयम् योगः . किम् कारणम् . विदितत्वात् . यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् . ये अपि हि एताम् सञ्ज्ञाम् न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति . याज्ञिकाः खलु अपि सञ्ज्ञाम् अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति . तत् यथा . मेध्यः पशुः विभाषितः . मेध्यः अनड्वान् विभाषितः इति . आलब्धव्यः न आलब्धव्यः इति गम्यते . आचार्यः खलु अपि सञ्ज्ञाम् आरभमाणः भूयिष्ठम् अन्यैः अपि शब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 ## . इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः . त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . द्वन्द्वे च विभाषा जसि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . उभयशब्दः सर्वादिषु पठ्यते तयपः च अयजादेशः क्रियते . तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . अयच् प्रत्ययान्तरम् . यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति . मा भूत् एवम् . मात्रचः इति एवम् भविष्यति . कथम् . मात्रच् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . मात्रशब्दात् प्रभृति आ आयचः चकारात् . यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति : अत्र अपि प्राप्नोति . अतः इति वर्तते . एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति . सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् . ऊर्णोः विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . अन्यत् हि कित्त्वम् अन्यत् ङित्त्वम् . एकम् चेत् ङित्कितौ . यदि एकम् ङित्कितौ ततः अस्ति सन्देहः . अथ हि नाना न अस्ति सन्देहः . यदि अपि नाना एवम् अपि सन्देहः . कथम् . प्रौर्णुवि इति . सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . विभाषा उपयमने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . गन्धने इति निवृत्तम् . अनुपसर्गात् वा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . वृत्त्यादिषु इति निवृत्तम् . विभाषा वृक्षमृगादीनाम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . जातिः अप्राणिनाम् इति निवृत्तम् . उषविदजागृभ्यः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . प्रत्ययान्ताः धात्वन्तराणि . दीपादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . कर्तरि इति वर्तते . एवम् अपि सन्देहः : न्याय्ये वा कर्तरि कर्मकर्तरि वा इति . न अस्ति सन्देहः . सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः . अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति . कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः . विभाषा अग्रेप्रथमपूर्वेषु : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . आभीक्ष्ण्ये इति निवृत्तम् . तृनादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . आक्रोशे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . आक्रोशे इति निवृत्तम् . एकहलादौ पूरयितव्ये अन्यतरस्याम् . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . उदकस्य उदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . सञ्ज्ञायाम् इति निवृत्तम् . श्वादेः इञि पदान्तस्य अन्यतरस्याम् . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . इञि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . इञि इति निवृत्तम् . सपूर्वायाः प्रथमायाः विभाषा . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . चादिभिः योगे इति निवृत्तम् . ग्रः यङि अचि विभाषा . प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . यङि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . अप्राप्ते . अप्राप्ते . यङि इति निवृत्तम् (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 ## . इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः . त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . विभाषा विप्रलापे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . व्यक्तवाचाम् इति हि वर्तते . विभाषा उपपदेन प्रतीयमाने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . स्वरितञितः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . स्वरितञितः इति हि वर्तते . तिरः अन्तर्धौ विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . अन्तर्धौ इति हि वर्तते . अधिः ईश्वरे विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . ईश्वरे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . ईश्वरे इति हि वर्तते . दिवः तदर्थस्य विभाषा उपसर्गे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . प्राप्ते . तदर्थस्य इति वर्तते (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 ## . इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः . त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति . हृक्रोः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः . अप्राप्ते : हरति भारम् देवदत्तः . हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन . करोति कटम् देवदत्तः . कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन . न यदि विभाषा साकाङ्क्षे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः , यत् कश्मीरेषु अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् अभुञ्ज्महि . अप्राप्ते : अभिजानासि देवदत्त कश्मीरान् गमिष्यामः , कश्मीरान् अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् अभुञ्ज्महि . विभाषा श्वेः : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : शुशुवतुः , शुशुवुः , शिश्वियतुः , शिश्वियुः . अप्राप्ते : शुशाव शुशविथ शिश्वाय शिश्वयिथ . विभाषा सङ्घुषास्वनाम् : सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . घुषिः अविशब्दने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः . अप्राप्ते : सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् . आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः . कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र . मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति . उभयत्र . प्राप्ते तावत् : आस्वान्तम् मनः , आस्वनितम् मनः . अप्राप्ते : आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 fkim इयम् वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते : इक् यणः इति एतत् वाक्यम् सम्प्रसारणसञ्ज्ञम् भवति इति , आहोस्वित् वर्णस्य : इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति . कः च अत्र विशेषः . ## . सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः न सिध्यति : सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति . न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति . अस्तु तर्हि वर्णस्य . ##. वर्णसञ्ज्ञा चेत् निर्वृत्तिः न सिध्यति : ष्यङः सम्प्रसारणम् इति . सः एव हि तावत् इक् दुर्लभः यस्य सञ्ज्ञा क्रियते . अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् . अनेन एव हि असौ व्यवस्थाप्यते . तत् एतत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते . ## . यत् अयम् विभक्तिविशेषैः निर्देशम् करोति सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्यङः सम्प्रसारणम् इति तेन ज्ञायते उभयोः सञ्ज्ञा भवति इति . यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन ज्ञायते वर्णस्य भवति इति . यत् अपि आह ष्यङः सम्प्रसारणम् इति तेन ज्ञायते वाक्यस्य अपि सञ्ज्ञा भवति इति . अथ वा पुनः अस्तु वाक्यस्य एव . ननु च उक्तम् सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः इति . न एषः दोषः . यथा काकात् जातः काकः , श्येनात् जातः श्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् . यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति . अथ वा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान् . वाक्येषु तावत् वाक्यैकदेशान् : प्रविश पिण्डीम् , प्रविश तर्पर्णम् . पदेषु पदैकदेशान् : देवदत्तः दत्तः , सत्यभामा भामा इति . एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति वाक्यैकदेशः प्रयुज्यते . तेन निर्वृत्तस्य विधिम् विज्ञास्यामः . सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति . अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति . न च वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति . तत्र वचनात् भविष्यति . अथ वा पुनः अस्तु वर्णस्य . ननु च उक्तम् वर्णसञ्ज्ञा चेत् निर्वृत्तिः इति . न एषः दोषः . इतरेतराश्रयमात्रम् एतत् चोदितम् . सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति . न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः . न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते वृद्धिसञ्ज्ञाः भवन्ति इति . इह पुनः उच्यते इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति . एवम् तर्हि भाविनी इयम् सञ्ज्ञा विज्ञास्यते . तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति . सः पश्यति : यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः . शाटकः वातव्यः इति विप्रतिषिद्धम् . भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति . एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा सञ्ज्ञा भविष्यति . अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते . यजाद्युपदेशात् तु इजादिनिवृत्तिः प्रसक्ता . प्रयुञ्जते च पुनः लोकाः इष्टम् उप्तम् इति . ते मन्यामहे : अस्य यणः स्थाने इमम् इकम् प्रयुञ्जते इति . तत्र तस्य असाध्वभिमतस्य शास्त्रेण साधुत्वम् अवस्थाप्यते : किति साधुः भवति ङिति साधुः भवति इति . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 समासनिर्देशः अयम् . तत्र न ज्ञायते कः आदिः कः अन्तः इति . तत् यथा : अजाविधनौ देवदत्तयज्ञदत्तौ इति उक्ते न ज्ञायते कस्य अजाः धनम् कस्य अवयः इति . यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति . अस्ति च इह कः चित् पुरुषारम्भः . अस्ति इति आह . कः . सङ्ख्यातनुदेशः नाम . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 कौ पुनः टकितौ आद्यन्तौ भवतः . आगमौ इति आह . युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . आगमः च नाम अपूर्वः शब्दोपजनः . अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः . बाढम् युक्तम् . शब्दान्तरैः इह भवितव्यम् . तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता . आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः . तत् कथम् . सञ्ज्ञाधिकारः अयम् . आद्यन्तौ च इह सङ्कीर्त्येते . टकार्ककारौ इतौ उदाह्रियेते . तत्र आद्यन्तयोः टकारककारौ इतौ सञ्ज्ञे भविष्यतः . तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति : आदिः इति . तेन इकारादिः आदेशः भविष्यति . एतावत् इह सूत्रम् इट् इति . कथम् पुनः इयता सूत्रेण इकारादिः आदेशः लभ्यः . लभ्यः इति आह . कथम्. बहुव्रीहिनिर्देशात् . बहुव्रीहिनिर्देशः अयम् : इकारः आदिः अस्य इति . यदि अपि तावत् अत्र एतत् शक्यते वकुत्म् इह कथम् : लुङ्लङ्लृङ्क्षु अट् उदात्तः इति यत्र अशक्यम् उदात्तग्रहणेन अकारः विशेषयितुम् . तत्र कः दोषः . अङ्गस्य उदात्तत्वम् प्रसज्येत . न एषः दोषः . त्रिपदः अयम् बहुव्रीहिः . तत्र वाक्ये एव उदात्तग्रहणेन अकारः विशेष्यते : अकारः उदात्तः आदिः अस्य इति . यत्र तर्हि अनुवृत्त्या एतत् भवति : आट् अजादीनाम् इति . वक्ष्यति एतत् : अजादीनाम् अटा सिद्धम् इति . अथ वा यत् तावत् अयम् सामान्येन शक्नोति उपदेष्टुम् तत् तावत् उपदिशति प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् . तेन अयम् विशेषेण शब्दान्तरम् समुदायम् प्रतिपद्यते . तत् यथा खदिरबुर्बुरयोः : खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ . ततः पश्चात् आह कण्टकवान् खदिरः इति . तेन असौ विशेषेण द्रव्यान्तरम् समुदायम् प्रतिपद्यते . अथ वा एतया आनुपूर्व्या अयम् शब्दान्तरम् उपदिशति : प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् यस्मिन् तस्य आगमबुद्धिः भवति . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 #<टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः># . टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः . प्रत्ययः आदिः अन्तः वा मा भूत् : चरेः टः आतः अनुपसर्गे कः इति . परवचनात् सिद्धम् . परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति . ## . परवचनात् सिद्धम् इति चेत् न . किम् कारणम् . अपवादत्वात् . अपवादः अयम् योगः . तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः . विषमः उपन्यासः . युक्तम् तत्र यत् अनवकाशम् मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते . इह पुनः उभयम् सावकासम् . कः अवकाशः . टित्करणस्य अवकाशः : टितः इति ईकारः यथा स्यात् . कित्करणस्य अवकाशः : किति इति आकारलोपः यथा स्यात् . प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् . कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति . टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च . कितः तु अपरिहारः . अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च . तत्र कः दोषः . उपसर्गे घोः किः : आध्योः , प्रध्योः . नोङ्धात्वोः इति प्रतिषेधः प्रसज्येत . टितः च अपि अपरिहारः . स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः . क्व तर्हि इदानीम् इदम् स्यात् : टितः ईकारः भवति इति . यः उभयवान् : गापोः टक् इति . ## . सिद्धम् एतत् . कथम् . षष्ठ्यधिकारे अयम् योगः करत्व्यः : आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति . #<आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः># . आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः . आदिः अन्तः वा न भविष्यति . युक्तम् पुनः यत् शब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन शब्देन भवितव्यम् . अर्थनिमित्तकः एव शब्दः . तत् कथम् . आद्यन्तौ षष्ठ्यर्थौ . न च अत्र षष्ठीम् पश्यामः . ते मन्यामहे : आद्यन्तौ एव अत्र न स्तः . तयोः अभावे षष्ठी अपि न भवति इति . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 किमर्थम् इदम् उच्यते . ## . मित् अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः . स्थानेयोगत्वस्य तावत् : कुण्डानि वनानि पयांसि यशांसि . प्रत्ययपरत्वस्य : भिनत्ति छिनत्ति . भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति . इदम् तु अयुक्तम् पयांसि यशांसि . अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च . एतत् अपि युक्तम् . कथम् . न एव ईश्वरः आज्ञापयति न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति . किम् तर्हि . लौकिकः अयम् दृष्टान्तः . लोके हि सति अपि सम्भवे बाधनम् भवति . तत् यथा : दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 ## . अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः . किम् प्रयोजनम् . अनुषङ्गसंयोगादिलोपार्थम् . अनुषङ्गलोपार्थम् संयोगादिलोपार्थम् च . अनुषङ्गलोपार्थम् तावत् : मग्नः , मग्नवान् . संयोगादिलोपार्थम् मङ्क्ता मङ्क्तुम् , मङ्क्तव्यम् . ## . भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः . भरूजा मरीचयः इति . सः तर्हि वक्तव्यः . न वक्तव्यः . निपातनात् सिद्धम् . किम् निपातनम् . भरूजाशब्दः अङ्गुल्यादिषु पठ्यते मरीचिशब्दः बाह्वादिषु . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः . कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः . यदि अन्तः इति वर्तते ततः पूर्वान्तः . अथ आदिः इति वर्तते ततः परादिः . अथ उभयम् निवृत्तम् ततः अभक्तः . कः च अत्र विशेषः . ## . यदि अभक्तः दीर्घत्वम् न प्राप्नोति : कुण्डानि वनानि . नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति . दीर्घ . नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् . नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . नलोप . स्वर : स्वरः च न सिध्यति : सर्वाणि ज्योतींषि . सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . स्वर . णत्व : णत्वम् च न सिध्यति : माषवापाणि व्रीहिवापाणि . पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव : प्रातिपदिकान्तनुम्विभक्तिषु इति . णत्व . अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः . मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति . मा भूत् एवम् . नः च अपदान्तस्य झलि इति एवम् भविष्यति . यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः . अनुस्वार . शीभाव : शीभावः च न सिध्यति : त्रपुणी जतुनी तुम्बुरुणी . नपुंसकात् उत्तरस्य औङः शीभावः भवति इति शीभावः न प्राप्नोति . शीभाव . एवम् तर्हि परादिः करिष्यते . ## . यदि परादिः गुणः प्रतिषेध्यः : त्रपुणे जतुने तुम्बुरुणे . घेः ङिति इति गुणः प्राप्नोति . गुण . वृद्धि : वृद्धिः प्रतिषेध्या : अतिसखीनि ब्राह्मणकुलानि . सख्युः असम्बुद्धौ इति णित्त्वे अचः ञ्णिति इति वृद्धिः प्राप्नोति . वृद्धि . औत्त्व : औत्त्वम् च प्रतिषेध्यम् : त्रपुणि जतुनि तुम्बुरुणि . इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति . औत्त्व . दीर्घ : दीर्घत्वम् च न सिध्यति : कुण्डानि वनानि . नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति . मा भूत् एवम् . अतः दीर्घः यञि सुपि च इति एवम् भविष्यति . इह तर्हि : अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि . दीर्घ . नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् . नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . नलोप . अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः . मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति . मा भूत् एवम् . नः च अपदान्तस्य झलि इति एवम् भविष्यति . यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः . अनुस्वार . शीभावेनकारप्रतिषेधः : शीभावे नकारस्य प्रतिषेधः वक्तव्यः : त्रपुणी जतुनी तुम्बुरुणी . सनुम्कस्य शीभावः प्राप्नोति . न एषः दोषः . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति . यः तर्हि निर्दिश्यते तस्य न प्राप्नोति . कस्मात् . नुमा व्यवहितत्वात् . एवम् तर्हि पूर्वान्तः करिष्यते . ## . यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति . नपुंसकोपसर्जनह्रस्वत्वम् : आराशस्त्रिणी धानाशष्कुलिनी निष्कौशाम्बिनी निर्वाराणसिनी . द्विगुस्वर : पञ्चारत्निनी दशारत्निनी . नुमि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति . ## . न वा एषः दोषः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गः नुम् , अन्तरङ्गाः एते विधयः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . द्विगुस्वरे भूयान् परिहारः : सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा द्विगुस्वरः भविष्यति . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 किमर्थम् इदम् उच्यते . ## . एचः इक् भवति इति उच्यते सवर्णनिवृत्त्यर्थम् अकारनिवृत्त्यर्थम् च . सवर्ण्निवृत्त्यर्थम् तावत् : एङः ह्रस्वशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति . अकारनिवृत्त्यर्थम् च . इमौ ऐचौ समाहारवर्णौ . मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . तयोः ह्रस्वशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ . मा कदा चित् अवर्णम् भूत् इति एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . दीर्घप्रसङ्गः . दीर्घाः तु इकः प्राप्नुवन्ति . किम् कारणम् . स्थाने अन्तरतमः भवति इति . ननु च ह्रस्वादेशे इति उच्यते . तेन दीर्घाः न भविष्यन्ति . विष्यार्थम् एतत् स्यात् . एचः ह्रस्वप्रसङ्गे इक् भवति इति . ## . दीर्घाणाम् तु इकाम् अप्रसङ्गः . किम् कारणम् . निवर्तकत्वात् . न अनेन इकः निर्वर्त्यन्ते . किम् तर्हि . अनिकः निवर्त्यन्ते . सिद्धाः एव ह्रस्वाः इकः च अनिकः च . तत्र अनेन अनिकः निवर्त्यन्ते . सवर्णनिवृत्त्यर्थेन तावत् न अर्थः . ## . सिद्धम् एतत् . कथम् . एङः सस्थानत्वात् इकारोकारौ भविष्यतः . अर्धः एकारः अरधः ओकारः वा न भविष्यति . ननु च एङः सस्थानतरौ अर्धः एकारौकारौ . न तौ स्तः . यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् . ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति . पार्षदकृतिः एषा तत्रभवताम् . न एव लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति . अकारनिवृत्त्यर्थेन अपि न अर्थः . ## . ऐचोः च उत्तरभूयस्त्वात् अवर्णः न भविष्यति . भूयसी मात्रा इवर्णोवर्णयोः अल्पीयसी अवर्णस्य . भूयसः एव ग्रहणानि भविष्यन्ति . तत् यथा ब्राह्मणग्रामः आनीयताम् इति उच्यते तत्र च अवरतः पञ्चकारुकी भवति . (P_1,1.49.1) KA_I,118.6-7 Ro_I,360 किम् इदम् स्थानेयोगा इति . स्थाने योगः अस्याः सा इयम् स्थानेयोगा . सप्तम्यलोपः निपातनात् . तृतियाया वा एत्वम् : स्थानेन योगः अस्याः सा इयम् स्थानेयोगा . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 ## . नियमाऋथः अयम् आरम्भः . एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति . इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगा एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति षष्ठ्याः स्थानेयोगवचनम् नियमार्थम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . अवयवषष्ठ्यादयः तु न सिध्यन्ति . तत्र कः दोषः . शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च . ऊत् उपधायाः गोहः इति गोहः च अन्त्यस्य स्यात् उपधामात्रस्य च . ## . अवयवषष्ठ्यादीनाम् च नियमस्य अप्राप्तिः . किम् कारणम् . योगस्य असन्दिग्धत्वात् . सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते. लौकिकः अयम् दृष्टाण्तः . तत् यथा लोके : कम् चित् कः चित् पृच्छति : ग्रामान्तरम् गमिष्यामि पन्थानम् मे भवान् उपदिशतु इति . सः तस्मै आचष्टे . अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः अमुष्मिन् अवकाशे हस्तवामः इति . यः तु अत्र तिर्यक्पथः भवति न तस्मिन् सन्देहः इति कृत्वा न असौ उपदिश्यते . एवम् इह अपि सन्देहे नियमः न च अवयवषष्ठ्यादिषु सन्देहः . अथ वा स्थाने अयोगा स्थानेयोगा किम् इदम् अयोगा इति . अव्यक्तयोगा अयोगा . अथ वा योगवती योगा . का पुनः योगवती . यस्याः बहवः योगाः . कुतः एतत् . भूम्नि हि मतुप् भवति . ## . अथ वा किम् चिद् लिङ्गम् आसज्य वक्ष्यामि : इत्थंलिङ्गा षष्ठी स्थानेयोगा भवति इति . न तत् लिङ्गम् अवयवषष्ठ्यादिषु करिष्यते . यदि एवम् शासः इत् अङ्हलोः शा हौ शासिग्रहणम् कर्तव्यम् स्थानेयोगार्थम् लिङ्गम् आसङ्क्ष्यामि इति . न कर्तव्यम् . यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकृतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति . कथम् . अधिकारः नाम त्रिप्रकारः . कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रविज्वलितः सर्वम् वेश्म अभिज्वलयति . अपरः अधिकारः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् अनुकृष्यते चकारेण . अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते . तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एव अदः पुरस्तात् अवयवषष्ठ्यर्थम् प्रकऋतम् एतत् उत्तरत्र अनुवृत्तम् सत् स्थानेयोगार्थम् भविष्यति . सम्प्रत्ययमात्रम् एतत् भवति . न हि अनुच्चार्य शब्दम् लिङ्गम् शक्यम् आसङ्क्तुम् . एवम् तर्हि आदेशे तत् लिङ्गम् करिष्यते तत् प्रकृतिम् आस्कन्त्स्यति . यदि नियमः क्रियते यत्र एका षष्ठी अनेकम् च विशेष्यम् तत्र न सिध्यति : अङ्गस्य , हलः , अणः , सम्प्रसारणस्य इति . हल् अपि विशेष्यः अण् अपि विशेष्यः सम्प्रसारणम् अपि विशेष्यम् . असति पुनः नियमे कामचारः एकया षष्थ्या अनेकम् विशेषयितुम् . तत् यथा . देवदत्तस्य पुत्रः पाणिः कम्बलः इति . तस्मात् न अर्थः नियमेन . ननु च उक्तम् एकशतम् षष्ठ्यर्थाः यावन्तः वा ते सर्वे षष्ठ्याम् उच्चारितायाम् प्राप्नुवन्ति इति . न एषः दोषः . यदि अपि लोके बहवः अभिसम्बन्धाः आर्थाः यौनाः मौखाः स्रौवाः च शब्दस्य तु शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः स्थानात् . शब्दस्य अपि शब्देन अनन्तरादयः अभिसम्बन्धाः . अस्तेः भूः भवति इति सन्देहः : स्थाने अनन्तरे समीपे इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते : व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति . स्थाने इति व्याख्यास्यामः . न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता . किम् कृतम् भवति . निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा न कर्तव्या भवति . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 किम् उदाहरणम् . इकः यण् अचि : दधि अत्र मधु अत्र : तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः यथा स्यात् . न एतत् अस्ति . सङ्ख्यातानुदेशेन अपि एतत् सिद्धम् . इदम् तर्हि : तस्थस्थमिपाम् ताम्तम्तामः इति एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बहुवर्थः यथा स्यात् . ननु च एतत् अपि सङ्ख्यातानुदेशेन एव सिद्धम् . इदम् तर्हि : अकः सवर्णे दीर्घः इति : दण्डाग्रम् , क्षुपाग्रम् , दधि इन्द्रः , मधु उष्ट्रः इति : कण्ठस्थानयोः कण्ठस्थानः तालुस्थानयोः तालुस्थानः ओष्ठस्थानयोः ओष्ठस्थानः यथा स्यात् इति . अथ स्थाने इति वर्तमाने पुनः स्थानग्रहणम् किमर्थम् . यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् . किम् पुनः तत् . चेता स्तोता : प्रमाणतः अकारः गुणः प्राप्नोति स्थानतः एकारौकारौ . पुनः स्थानग्रहणात् एकारौकारौ भवतः . अथ तमब्ग्रहणम् किमर्थम् . झयः हः अन्यतरस्याम् इति अत्र सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः नादवतः नादवन्तः इति तृतीयाः . तमप्ग्रहणेन सोष्माणः नादवन्तः च ते भवन्ति चतुर्थाः : वाग् घसति त्रिष्टुब् भसति इति . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 किमर्थम् पुनः इदम् उच्यते . ##. स्थानी एकत्वेन निर्दिश्यते : अकः इति , अनेकः च पुनः आदेशः प्रतिनिर्दिश्यते : दीर्घः इति . स्थानिनः एकत्वनिर्देशात् अनेकादेशनिर्देशात् च सर्वप्रसङ्गः . सर्वे सर्वत्र प्राप्नुवन्ति . इष्यते च अन्तरतमाः एव स्युः इति . तत् च अन्तरेण यत्नम् न सिध्यति . तस्मात् स्थाने अन्तरतमः इति वचनम् नियमार्थम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . यथा पुनः इयम् अन्तरतमनिर्वृत्त्तिः सा किम् प्रकृतितः भवति : स्थानिनि अन्तरतमे षष्ठी , आहोस्वित् आदेशतः : स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति इति . कुतः पुनः इयम् विचारणा . उभयथा अपि तुल्या संहिता : स्थानेन्तरतम , उरण् रपरः इति . किम् च अतः . यदि प्रकृतितः : इकः यण् अचि : यणाम् ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : दधि अत्र मधु अत्र . कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति अत्र न स्यात् . आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति . तथा इकः गुणवृद्धी : गुणवृद्ध्योः ये अन्तरतमाः इकः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : नेता लविता नायकः लावकः . चेता स्तोता चायकः स्तावकः इति अत्र न स्यात् . आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति . तथा ऋवर्णस्य गुणवृद्धिप्रसङ्गे गुणवृद्ध्योः यत् अन्तरतमम् ऋवर्णम् तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति इह एव स्यात् : कर्ता हर्ता , आस्तारकः , निपारकः . आस्तरिता निपरिता कारकः , हारकः इति अत्र न स्यात् . आदेशतः पुनः अन्तरतमनिर्वृत्तौ सत्याम् सर्वत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति सर्वत्र सिद्धम् भवति . अथ आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् अयम् दोषः : वान्तः यि प्रत्यये : स्थानिनिर्देशः कर्तव्यः . ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति . प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् वान्तादेशस्य या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण स्थानिनिर्देशम् सिद्धम् भवति . आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . कथम् . वान्तग्रहणम् न करिष्यते . यि प्रत्यये एचः अयादयः भवन्ति इति एव. यदि न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति . क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति : क्षिज्योः एव एचः इति . तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति : क्षेयम् पापम् जेयः वृषलः इति . उभयतः नियमः विज्ञास्यते : क्षिज्योः एव एचः अनयोः च शक्याऋथे एव इति . इह अपि तर्हि नियमात् न प्राप्नोति : लव्यम् , पव्यम् अवश्यलाव्यम् अवश्यपाव्यम् इति . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकः क्षिज्योः एच् . कथञ्जातीयकः क्षिज्योः एच् . एकारः . एवम् अपि रायम् इच्छति रइयति अत्र अपि प्राप्नोति . रायिः छान्दसः . दृष्टानुविधिः छन्दसि भवति . ऊदुपधयाः गोहः : आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् उपधाग्रहणम् कर्तव्यम् . प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् ऊकारस्य गोहः या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण उपधाग्रहणम् सिद्धम् भवति . आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . क्रियते एतत् न्यासे एव . रदाभ्याम् निष्ठातः नः पूर्वस्य च दः : आदेशतः अन्तरतमनिर्वृत्तौ सत्याम् तकारग्रहणम् कर्तव्यम् . प्रकृतितः पुनः अन्तरतमनिर्वृत्तौ सत्याम् नकारस्य निष्ठायाम् या अन्तरतमा प्रकृतिः तत्र षष्ठी , यत्र षष्ठी तत्र आदेशाः भवन्ति इति अन्तरेण तकारग्रहणम् सिद्धम् भवति . आदेशतः अपि अन्तरतमनिर्वृत्तौ सत्याम् न दोषः . क्रियते एतत् न्यासे एव . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 किम् पुनः इदम् निर्वर्तकम् : अन्तरतमाः अनेन निर्वर्त्यन्ते , आहोस्वित् प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः . कः च अत्र विशेषः . ## . स्थाने अन्तरतमनिर्वतके सर्वस्थानिनाम् निवृत्तिः प्राप्नोति . अस्य अपि प्राप्नोति : दधि मधु . अस्तु . न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते . तत्र आन्तर्यतः दधिशब्दस्य दधिशब्दः एव मधुशब्दस्य मधुशब्दः एव आदेशः भविष्यति . यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् : बिसम् बिसम् , मुसलम् मुसलम् . इण्कोः इति षत्वम् प्राप्नोति . अपि च इष्टा व्यवस्था न प्रकल्पेत . तत् यथा तप्ते भ्राष्ट्रे तिलाः क्षिप्ताः मुहूर्तम् अपि न अवतिष्ठन्ते एवम् इमे वर्णाः मुहूर्तम् अपि न अवतिष्ठेरन् . अस्तु तर्हि प्रतिपादकम् : अन्येन निर्वृत्तानाम् अनेन प्रतिपत्तिः . ## . निर्वृत्तप्रतिपत्तौ निर्वृत्तिः न सिध्यति . सर्वे सर्वत्र प्राप्नुवन्ति . किम् तर्हि उच्यते निर्वृत्तिः न सिध्यति इति . न साधीयः निर्वृत्तिः सिद्धा भवति . न ब्रूमः निर्वृत्तिः न सिध्यति इति . किम् तर्हि . इष्टा व्यवस्था न प्रकल्पेत . न सर्वे सर्वत्र इष्यन्ते . इदम् इदानीम् किमर्थम् स्यात् . ## . अनर्थकम् एतत् स्यात् . यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् . ## . किम् उक्तम् . सिद्धम् तु षष्ठ्यधिकारे वचनात् इति . षष्ठ्यधिकारे अयम् योगः कर्त्व्यः : स्थाने अन्तरतमः षष्ठीनिर्दिष्टस्य . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 ## . प्रत्यात्मम् इति च वक्तव्यम् . किम् प्रयोजनम् . यः यस्य अन्तरतमः स तस्य स्थाने यथा स्यात् अन्यस्य अन्तरतमः अन्यस्य स्थाने मा भूत् इति . ## . प्रत्यात्मवचनम् अशिष्यम् . किम् कारणम् . स्वभावसिद्धत्वात् . स्वभावतः एतत् सिद्धम् . तत् यथा : समाजेषु समाशेषु समवायेषु च आस्यताम् इति उच्यते . न च उच्यते प्रत्यात्मम् इति प्रत्यात्मम् च आसते . ## . अन्तरतमवचनम् च अशिष्यम् . योगः च अपि अयम् अशिष्यः . कुतः . स्वभावसिद्धत्वात् एव . तत् यथा : समाजेषु समाशेषु समवायेषु च आस्यताम् इति उक्ते न एव कृशाः कृशैः सह आसत न पाण्डवः पाण्डुभिः . येषाम् एव किम् चित् अर्थकृतम् आन्तर्यम् तैः एव सः आसते . तथा गावः दिवसम् चरितवत्यः यः यस्याः प्रसवः भवति तेन सह शेरते . तथा यानि एतानि गोयुक्तकानि सङ्घुष्टकानि भवन्ति तानि अन्योन्यम् पश्यन्ति सब्दम् कुर्वन्ति . एवम् तावत् चेतनावत्सु . अचेतनेषु अपि . लोष्टः क्षिप्तः बाहुवेगम् गत्वा न एव तिर्यक् गच्छति न ऊर्ध्वम् आरोहति पृथिवीविकारः पृथिवीम् गच्छति आन्तर्यतः . तथा या एताः आन्तरिक्ष्यः सूक्ष्माः आपः तासाम् विकारः धूमः सः आकाशदेशे निवाते न एव तिर्यक् गच्छति न अवाक् अवरोहति अब्विकारः अपः एव गच्छति आन्तर्यतः . तथा ज्योतिषः विकारः अर्चिः आकाशदेशे निवाते सुप्रज्वलितः न एव तिर्यक् गच्छति न अवाक् अवरोहति ज्योतिषः विकारः ज्योतिः एव गच्छति आन्तर्यतः . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 ## . व्यञ्जनव्यतिक्रमे स्वरव्यतिक्रमे च तत्कालता प्राप्नोति . व्यञ्जनव्यतिक्रमे : इष्टम् उप्तम् . आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य अर्धमात्रिकः इक् प्राप्नोति . न एव लोके न च वेदे अर्धमात्रिकः इक् अस्ति . कः तर्हि . मात्रिकः . यः अस्ति सः भविष्यति . स्वरव्यतिक्रमे : दधि अत्र मधु अत्र कुमारी अत्र ब्रह्मबन्ध्वर्थम् इति . आन्तर्यतः मात्रिकस्य द्विमात्रिकस्य इकः मात्रिकः द्विमात्रिकः वा यण् प्राप्नोति . न एव लोके न च वेदे मात्रिकः द्विमात्रिकः वा यण् अस्ति .कः तर्हि . अर्धमात्रिकः . यः अस्ति सः भविष्यति . ## . अक्षु च अनेकवर्णादेशेषु तत्कालता प्राप्नोति . इदमः इश् : आन्तर्यतः अर्ध्तृतीयमात्रस्य इदमः स्थाने अर्ध्तृतीयमात्रम् इवर्णम् प्राप्नोति . न एषः दोषः . भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति . ## . गुणवृद्ध्येज्भावेषु च तत्कालता प्राप्नोति : खट्वा इन्द्रः खट्वेन्द्रः खट्वा उदकम् खट्वोदकम् खट्वा ईषा खट्वेषा खट्वा ऊढा खट्वोढा खट्वा एलका खट्वैलका खट्वा ओदनः खट्वौदनः , खट्वा ऐतिकयनः खट्वैतिकायनः , खट्वा औपगवः खट्वौपगवः इति . आन्तर्यतः त्रिमात्र्चतुर्मात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः प्राप्नुवन्ति . न एषः दोषाः . तपरे गुणवृद्धी . ननु च तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः . यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् : यवः , स्तवः . लवः , पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . अथ मुखसुखार्थः तकारः दकारः अपि . एज्भावे : कुर्वाते कुर्वाथे . आन्तर्यतः अर्धतृतीयमात्रस्य टिसञ्ज्ञकस्य अर्धतृतीयमात्रः एः प्राप्नोति . न एव लोके न च वेदे अर्धतृतीयमात्रः एः अस्ति . #<ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः अविशेषात्># . ऋवर्णस्य गुणवृद्धिप्रसङ्गे सर्वप्रसङ्गः . सर्वे गुणवृद्धिसञ्ज्ञकाः ऋवर्णस्य स्थाने प्राप्नुवन्ति . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः उपादीयते एवञ्जातीयकः गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य स्थाने भवति इति . अनुपादीयमाने विशेषे सर्वप्रसङ्गः . ## . न वा एषः दोषः . किम् कारणम् . ऋवर्णस्य स्थाने रपरप्रसङ्गात् . उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते . तत्र ऋवर्णस्य आन्तर्यतः रेफवतः रेफवान् अकारः एव अन्तरतमः भवति . ## . सर्वादेशप्रसङ्गः तु गुणवृद्धिसञ्ज्ञकः ऋवर्णस्य प्राप्नोति . किम् कारणम् . अनेकाल्त्वात् . अनेकाल् शित् सर्वस्य इति . ## . न वा एषः दोषः . किम् कारणम् . अनेकाल्त्वस्य तदाश्रयत्वात् . यदा अयम् उः स्थाने तदा अनेकाल् . अनेकाल्त्वस्य तदाश्रयत्वात् ऋवर्णादेशस्य विघातः न भविष्यति . अथवा अनान्तर्यम् एव एतयोः आन्तर्यम् . एकस्य अपि अन्तरतमा प्रकृतिः न अस्ति अपरस्य अपि अन्तरतमः आदेशः न अस्ति . एतत् एव एतयोः आन्तर्यम् . ## . अथ वा नष्टाश्वदग्धरथवत् सम्प्रयोगः भवति . तत् यथा : तव अश्वः नष्टः मम अपि रथः दग्धः . उभौ सम्प्रयुज्यावहै इति . एवम् इह अपि : तव अपि अन्तरतमा प्रकृतिः न अस्ति मम अपि अन्तरतमः आदेशः न अस्ति . अस्तु नौ सम्प्रयोगः इति . विषमः उपन्यासः . चेतनावत्सु अर्थात् प्रकरणात् वा लोके सम्प्रयोगः भवति . वर्णाः च पुनः अचेतनाः . तत्र किङ्कृतः सम्प्रयोगः . यदि अपि वर्णाः अचेतनाः यः तु असौ प्रयुङ्क्ते सः चेतनावान् . ## . एजवर्णयोः आदेशे अवर्णम् प्राप्नोति :खट्वा एलका , माला औपगवः . किम् कारणम् . स्थानिनः अवर्णप्रधानत्वात् . स्थानी हि अत्र अवर्णप्रधानः . ## . सिद्धम् एतत् . कथम् . उभयोः यः अन्तरतमः तेन भवितव्यम् . न च अवर्णम् उभयोः अन्तरतमम् . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 किम् इदम् उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् : उः स्थाने अण् एव भवति रपरः च इति , आहोस्वित् रपरत्वम् अनेन विधीयते : उः स्थाने अण् च अनण् च अण् तु रपरः एव . कः च अत्र विशेषः . ## . उरण्रपरवचनम् अन्यनिवृत्त्यर्थम् चेत् उदात्तादिषु दोषः भवति . के पुनः उदात्तादयः . उदात्तानुदात्तस्वरितानुनासिकाः . कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नॄंः पाहि . अस्तु तर्हि उः स्थाने अण् च अनण् च अण् तु रपरः इति . y## . यः उः स्थाने सः रपरः इति चेत् गुणवृद्ध्योः अवर्णाप्रतिपत्तिः . कर्ता हर्ता वार्षगण्यः . किम् हि साधीयः ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः एङैचौ . पूर्वस्मिन् अपि पक्षे एषः दोषः . किम् हि साधीयः तत्र अपि ऋवर्णस्य असवर्णे यत् अवर्णम् स्यात् न पुनः इवर्णोवर्णौ . अथ मतम् एतत् उः स्थाने अणः च अनणः च प्रसङ्गे अण् एव भवति रपरः च इति सिद्धा पूर्वस्मिन् पक्षे अवर्णस्य प्रतिपत्तिः . यत् तु तत् उक्तम् उदात्तादिषु दोषः भवति इति इह सः दोषः जायते . न जायते . जायते सः दोषः . कथम् . उदात्तः इति अनेन अणः अपि प्रतिनिर्दिश्यन्ते अनणः अपि . यदि अपि प्रतिनिर्दिश्यन्ते न तु प्राप्नुवन्ति . किम् कारणम् . स्थाने अन्तरतमः भवति . कुतः नु खलु द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः स्थाने अन्तरतमः उः अण् रपरः इति च स्थाने अन्तरतमः इति अनया परिभाषया व्यवस्था भविष्यति न पुनः उः अण् रपरः इति . अतः किम् . अतः एषः दोषः जायते : उदात्तादिषु दोषः इति . ये च अपि एते ऋवर्णस्य स्थाने प्रतिपदम् आदेशाः उच्यन्ते तेषु रपरत्वम् न प्राप्नोति : ॠतः इत् धातोः उत् ओष्ठ्यपूर्वस्य इति . ## . सिद्धम् एतत् . कथम् . प्रसङ्गे रपरत्वात् . उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . स्थाने इति वर्तते स्थानशब्दः च प्रसङ्गवाची . यदि एवम् आदेशः अविशेषितः भवति . आदेशः च विशेषितः . कथम् . द्वितीयम् स्थानग्रहणम् प्रकृतम् अनुवर्तते. तत्र एवम् अभिसम्बन्धः करिष्यते : उः स्थाने अण् स्थाने इति . उः प्रसङ्गे अण् प्रसज्यमानः एव रपरः भवति . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 अथ अण्ग्रहणम् किमर्थम् न उः रपरः इति एव उच्येत . उः रपरः इति इयति उच्यमाने कः इदानीम् रपरः स्यात् . यः उः स्थाने भवति . कः च उः स्थाने भवति . आदेशः . #<आदेशः रपरः इति चेत् रीरिविधिषु रपरप्रतिषेधः># . आदेशः रपरः इति चेत् रीरिविधिषु रपरत्वस्य प्रतिषेधः वक्तव्यः . के पुनः रीरिविधयः . अकङ्लोपानङनङ्रीङ्रिङादेशाः . अकङ्: सौधातकिः . लोपः : पैतृष्वसेयः . आनङ् : होतापोतारौ . अनङ् : कर्ता हर्ता . रीङ् : मात्रीयति पित्रीयति . रिङ् : क्रियते ह्रियते . ## . किम् . रपरत्वस्य प्रतिषेधः वक्तव्यः . कृतिः , हृतिः , कृतम् , हृतम् , प्रकृतम् , प्रहृतम् नॄंः पाहि . तस्मात् अण्ग्रहणम् कर्तव्यम् . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 ## . एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् : खट्वर्श्यः , मालर्श्यः . किम् पुनः कारणम् न सिध्यति . उः स्थाने अण् प्रसज्यमानः एव रपरः भवति इति उच्यते न च अयम् उः एव स्थाने अण् शिष्यते . किम् तर्हि . उः च अन्यस्य च . अवयवग्रहणात् सिद्धम् . यत् अत्र ऋवर्णम् तदाश्रयम् रपरत्वम् भविष्यति . तत् यथा माषाः न भोक्तव्याः इति मिश्राः अपि न भुज्यन्ते . ## . अव्ययवग्रहणात् सिद्धम् इति चेत् आदेशे रान्तस्य प्रतिषेधः वक्तव्यः : होतापोतारौ . यथा एव उः च अन्यस्य च स्थाने अण् रपरः भवति एवम् यः उः स्थाने अण् च अनण् च सः अपि रपरः स्यात् . यदि पुनः ऋवर्णान्तस्य स्थानिनः रपरत्वम् उच्येत : खट्वर्श्यः , मालर्श्यः . न एवम् शक्यम् . इह हि दोषः स्यात् : कर्ता हर्ता किरति गिरति . ऋवर्णान्तस्य इति उच्यते . न च एतत् ऋवर्णान्तम् . ननु च एतत् अपि व्यपदेशिवद्भावेन ऋवर्णान्तम् . अर्थवता व्यपदेशिवद्भावः न च एषः अर्थवान् . तस्मात् न एवम् शक्यम् . न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् . इह च रपरत्वप्रतिषेधः वक्तव्यः : मातुः , पितुः इति . उभयम् न वक्तव्यम् . कथम् . इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् . तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति . कथम् मातुः पितुः इति . अस्तु अत्र रपरत्वम् . का रूपसिद्दिः . रात् सस्य इति सकारस्य लोपः रेफस्य विसर्जनीयः . न एवम् शक्यम् . इह हि मातुः करोति , पितुः करोति इति अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत . अप्रत्ययस्विसर्जनीयस्य इति उच्यते . प्रत्ययविसर्जनीयः च अयम् . लुप्यते अत्र प्रत्ययः रात् सस्य इति . एवम् तर्हि भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य . यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्त्तात् षत्वम् भवति इति. (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः . कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः . यदि अन्तः इति वर्तते ततः पूर्वान्तः . अथ आदिः इति वर्तते ततः परादिः . अथ उभयम् निवृत्तम् ततः अभक्तः . कः च अत्र विशेषः . ## . यदि अभक्तः दीर्घत्वम् न प्राप्नोति : गीः , पूः . रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति . किम् पुनः कारणम् रेफवकाराभ्याम् धातुः विशेष्यते न पुनः पदम् विशेष्यते रेफवकारान्तस्य पदस्य इति . न एवम् शक्यम् . इह अपि प्रसज्येत : अग्निः , वायुः इति . एवम् तर्हि रेफवकाराभ्याम् पदम् विशेषयिष्यामः धातुना इकम् : रेफवकारान्तस्य पदस्य इकः धातोः इति . एवम् अपि प्रियम् ग्रामणि कुलम् अस्य प्रियग्रामणिः , प्रियसेनानिः अत्र अपि प्राप्नोति . तस्मात् धातुः एव विशेष्यते . धातौ च विशेष्यमाणे इह दीर्घत्वम् न प्राप्नोति : गीः , पूः . दीर्घ . लत्व : लत्वम् च न सिध्यति : निजेगिल्यते . ग्रः यङि इति लत्वम् न प्राप्नोति . न एषः दोषः . ग्रः इति अनन्तरयोगा एषा षष्ठी . एवम् अपि स्वः जेगिल्यते इति अत्र अपि प्राप्नोति . एवम् तर्हि यङा आनन्तर्यम् विशेषयिष्यामः . अथ वा ग्रः इति पञ्चमी . लत्व . यक्स्वर : यक्स्वरः च न सिध्यति . गीर्यते स्वयम् एव , पुर्यते स्वयम् एव . अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् . न एषः दोषः . स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् . यक्स्वर . अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः . अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति रेफेण व्यवहितत्वात् . न एषः दोषः . स्वरविधौ व्यञ्जमम् अविद्यमानवत् इति न अस्ति व्यवधानम् . अभ्यस्तस्वर . हलादिशेष : हलादिशेषः च न सिध्यति : ववृते ववृधे . अभ्यासस्य इति हलादिशेषः न प्राप्नोति . हलादिशेष . विसर्जनीय : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः . खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति . विसर्जनीय . प्रत्ययाव्यवस्था : प्रत्यये व्यवस्था न प्रकल्पते : किरतः , गिरतः . रेफः अपि अभक्तः प्रत्ययः अपि . तत्र व्यवस्था न प्रकल्पते . एवम् तर्हि पूर्वान्तः करिष्यते . ## . यदि पूर्वान्तः रोः अवधारणम् कर्तव्यम् : रोः सुपि . रोः एव सुपि न अन्यस्य रेफस्य : सर्पिष्षु धनुष्षु . इह मा भूत् : गीर्षु पूर्षु . परादौ अपि सति अवधारणम् कर्तव्यम् चतुर्षु इति एवम् अर्थम् . विसर्जनीयप्रतिषेधः : विसर्जनीयस्य च प्रतिषेधः वक्तव्यः : नार्कुटः , नार्पत्यः . खरवसानयोः विसर्जनीयः इति विसर्जनीयः प्राप्नोति . परादौ अपि विसर्जनीयस्य प्रतिषेधः वक्तव्यः नार्कल्पिः इति एवमर्थम् . कल्पिपदसङ्घातभक्तः असौ न उत्सहते अवयवस्य पदान्तताम् विहन्तुम् इति कृत्वा विसर्जनीयः प्राप्नोति . यक्स्वरः : यक्स्वरः च न सिध्यति : गीर्यते स्वयम् एव , पुर्यते स्वयम् एव . अचः कर्तृयकि इति एषः स्वरः न प्राप्नोति . न एषः दोषः . उपदेशे इति वर्तते . अथ वा पुनः अस्तु परादिः . ## . यदि परादिः अकारलोपः प्रतिषेध्यः : कर्ता हर्ता : अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति . न एषः दोषः . उपदेशे इति वर्तते . यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र लोपः न प्राप्नोति . न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते . किम् तर्हि . आर्धधातुकम् अभिसम्बध्यते . आर्धधातुकोपदेशे यत् अकारान्तम् इति . अकारलोप . औत्व : औत्वम् च प्रतिषेध्यम् : चकार जहार . आतः औ णलः इति औत्वम् प्राप्नोति . न एषः दोषः . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति . यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति . रेफेन व्यवहितत्वात् . औत्व . पुक्प्रतिषेधः : पुक् च प्रतिषेध्यः : कारयति हारयति . आताम् पुक् इति पुक् प्राप्नोति . पुक्प्रतिषेधः . चङि उपधाह्रस्वत्वम् च न सिध्यति : अचीकरत् अजीहरत् . णौ चङि उपधायाः ह्रस्वः इति ह्रस्वत्वम् न प्राप्नोति . चङि उपधाह्रस्वत्वम् . इटः अव्यवस्था : इटः च व्यवस्था न प्रकल्पते : आस्तरिता निपरिता . इट् अपि परादिः रेफः अपि . तत्र व्यवस्था न प्रकल्पते . इटः अव्यवस्था . अभ्यासलोपः : अभ्यासलोपः च वक्तव्यः : ववृते ववृधे . अभ्यासस्य इति हलादिशेषः न प्राप्नोति . अभ्यासलोपः . अभ्यस्तस्वर : अभ्यस्तस्वरः च न सिध्यति : म हि स्म ते पिपरुः , म हि स्म ते बिभरुः . अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति . अभ्यस्तस्वर . तादिस्वरः : तादिस्वरः च न सिध्यति : प्रकर्ता प्रकर्तुम् , प्रहर्ता प्रहर्तुम् . तादौ च निति कृति अतौ इति एषः स्वरः न प्राप्नोति . न एषः दोषः . उक्तम् एतत् : कृदुपदेशे वा ताद्यर्थम् इडर्थम् इति . तादिस्वरः . दीर्घत्वम् : दीर्घत्वम् च न सिध्यति : गीः , पूः . रेफवकारान्तस्य धातोः इति दीर्घत्वम् न प्राप्नोति . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् आहोस्वित् आदेशविशेषणम् . किम् च अतः . यदि अन्त्यविशेषणम् आदेशः अविशेषितः भवति . तत्र कः दोषः . अनेकाल् अपि आदेशः अन्त्यस्य प्रसज्येत . यदि पुनः अल् अन्त्यस्य इति उच्येत . तत्र अयम् अपि अर्थः अनेकाल् शित् सर्वस्य इति एतत् न वक्तव्यम् भवति . इदम् नियमार्थम् भविष्यति : अल् एव अन्त्यस्य भवति न अन्यः इति . एवम् अपि अन्त्यः अविशेषितः भवति . तत्र कः दोषः . वाक्यस्य अपि पदस्य अपि अन्त्यस्य प्रसज्येत . यदि खलु अपि एषः अभिप्रायः तत् न क्रियेत इति अन्त्यविशेषणे अपि सति तत् न करिष्यते . कथम् . ङित् च अलः अन्त्यस्य इति एतत् नियमार्थम् भविष्यति : ङित् एव अनेकाल् अन्त्यस्य भवति न अन्यः इति . (P_1,1.52.2) KA_I,130.12-20 Ro_I,392-394 किमर्थम् पुनः इदम् उच्यते . ## . अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः क्रियते स्थाने प्रसक्तस्य . ## . इतरथा हि अनिष्टप्रसङ्गः प्रसज्येत . टित्किन्मितः अपि अन्त्यस्य स्युः . यदि पुनः अयम् योगशेषः विज्ञायेत . ## . किम् . अनिष्टम् प्रसज्येते . टित्किन्मितः अपि अन्त्यस्य स्युः . तस्मात् सुष्ठु उच्यते : अलः अन्त्यस्य इति स्थाने विज्ञातस्य अनुसंहारः इतरथा हि अनिष्टप्रसङ्गः इति . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 तातङ् अन्त्यस्य कस्मात् न भवति . ङित् च अलः अन्त्यस्य इति प्राप्नोति . ## . तातङि ङित्करणस्य सावकाशम् . कः अवकाशः . गुणवृद्धिप्रतिषेधार्थः ङकारः . तातङि ङित्करणस्य सावकाशत्वात् विप्रतिषेधात् सर्वादेशः भविष्यति . प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . यदि च अयम् नियोगतः सर्वादेशः स्यात् ततः एतत् प्रयोजनम् स्यात् . कुतः नु खलु एतत् ङित्करणात् अयम् सर्वादेशः भविष्यति न पुनः अन्त्यस्य स्यात् इति . एवम् तर्हि एतत् एव ज्ञापयति न तातङ् अन्त्यस्य स्थाने भवति इति यत् एतम् ङितम् करोति . इतरथा हि लोटः एरुप्रकरणे एव ब्रूयात् तिह्योः तात् आशिषि अन्यतरस्याम् इति . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 ## . अलः अन्त्यस्य इति उत्सर्गः . तस्य आदेः परस्य अनेकाल्शित् सर्वस्य इति अपवादौ . अपवादविप्रतिषेधात् तु सर्वादेशः भविष्यति . आदेः परस्य इति अस्य अवकाशः द्व्यन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्वीपम् . अनेकाल्शित् सर्वस्य इति अस्य अवकाशः अस्तेः भूः : भविता भवितुम् . इह उभयम् प्राप्नोति : अतः भिसः ऐस् . अनेकाल्शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन . शित् सर्वस्य इति अस्य अवकाशः इदमः इश् : इतः , इह . आदेः परस्य इति अस्य अवकाशः सः एव . इह उभयम् प्राप्नोति : अष्टाभ्यः औश् . शित् सर्वस्य इति एतत् भवति विप्रतिषेधेन . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 शित् सर्वस्य इति किम् उदाहरणम् . इदमः इश् : इतः , इह . न एतत् अस्ति प्रयोजनम् . शित्करणात् एव अत्र सर्वादेशः भविष्यति . इदम् तर्हि : अष्टाभ्यः औश् . ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति . इदम् तर्हि : जसः शी जश्शसोः शिः . ननु च अत्र अपि शित्करणात् एव सर्वादेशः भविष्यति . अस्ति अन्यत् शित्करणे प्रयोजनम् . किम् . विशेषणार्थः . क्व विशेषणार्थेन अर्थः . शि सर्वनामस्थानम् विभाषा ङिश्योः इति . शित् सर्वस्य इति शक्यम् अकर्तुम् . कथम् . अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् . असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न स्यात् . असत्याम् इत्सञ्ज्ञायाम् लोपः न स्यात् . असति लोपे अनेकाल् . यदा अनेकाल् तदा सर्वादेशः . यदा सर्वादेशः तद प्रत्ययः . यदा प्रत्ययः तदा इत्सञ्ज्ञा . यदा इत्सञ्ज्ञा तदा लोपः . एवम् तर्हि सिद्धे सति यत् शित् सर्वस्य इति आह तत् ज्ञापयति आचार्यः अस्ति एषा परिभाषा : न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . तत्र असरूपसर्वादेशाप्प्रतिषेधेषु पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् . तत् न वक्तव्यम् भवति इति . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 वत्करणम् किमर्थम् . स्थानी आदेशः अनल्विधौ इति इयति उच्यमाने सञ्ज्ञाधिकरः अयम् तत्र स्थानी आदेशस्य सञ्ज्ञा स्यात् . तत्र कः दोषः . आङः यमहनः आत्मनेपदम् भवति इति वधेः एव स्यात् . हन्तेः न स्यात् . वत्करणे पुनः क्रियमाणे न दोषः भवति . स्थानिकार्यम् आदेशे अतिदिश्यते गुरुवत् गुरुपुत्रः इति यथा . अथ आदेशग्रहणम् किमर्थम् . स्थानिवत् अनल्विधौ इति इयति उच्यमाने कः इदानीम् स्थानिवत् स्यात् . यः स्थाने भवति . कः च स्थाने भवति . आदेशः . इदम् तर्हि प्रयोजनम् आदेशमात्रम् स्थानिवत् यथा स्यात् . एकदेशविकृतस्य उपसङ्ख्यानम् चोदयिष्यति . तत् न वक्तव्यम् भवति . अथ विधिग्रहणम् किमर्थम्. सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : अलः परस्य विधिः अल्विधिः , अलः विधिः अल्विधिः , अलि विधिः अल्विधिः , अला विधिः अल्विधिः इति . न एतत् अस्ति प्रयोजनम् . प्रातिपदिकर्निर्देशः अयम् . प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति . न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति . तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या . इदम् तर्हि प्रयोजनम् : उत्तरपदलोपः यथा विज्ञायेत : अलम् आश्रयते alà÷çayaþ , अलाश्रयः विधिः अल्विधिः इति . यत्र प्राधान्येन अल् आश्रीयते तत्र एव प्रतिषेधः स्यात् . यत्र विशेषणत्वेन अल् आश्रीयते तत्र प्रतिषेधः न स्यात् . किम् प्रयोजनम् . प्रदीव्य प्रसीव्य इति वलादिलक्षणः इट् मा भूत् इति . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 किमर्थम् पुनः इदम् उच्यते . ## . अन्यः स्थानी अन्यः आदेशः . स्थान्यादेशपृथक्त्वात् एतस्मात् कारणात् स्थानिकार्यम् आदेशे न प्राप्नोति . तत्र कः दोषः . आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् . इष्यते च वधेः अपि स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति . तस्मात् . स्थानिवदनुदेशः . एवमर्थम् इदम् उच्यते . गुरुवत् गुरुपुत्रः इति यथा . तत् यथा गुरुवत् अस्मिन् गुरुपुत्रे वर्तितव्यम् इति गुरौ यत् कार्यम् तत् गुरुपुत्रे अतिदिश्यते , एवम् इह अपि स्थानिकार्यम् आदेशे अतिदिश्यते . न एतत् अस्ति प्रयोजनम् . लोकतः एतत् सिद्धम् . तत् यथा लोके यः यस्य प्रसङ्गे भवति लभते असौ तत्कार्याणि . तत् यथा उपाध्यायस्य शिष्यः याज्यकुलानि गत्वा अग्रासनादीनि लभते . यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि तु पुरुषारम्भः निवर्तकः भवति . अस्ति च इह कः चित् पुरुषारम्भः . अस्ति इति आह . कः . स्वरूपविधिः . हन्तेः आत्मनेपदम् उच्यमानम् हन्तेः एव स्यात् वधेः न स्यात् . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति स्थानिवत् आदेशः भवति इति यत् अयम् युष्मदस्मदोः अनादेशे इति आदेशप्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . युष्मदस्मदोः विभक्तौ कार्यम् उच्यमानम् कः प्रसङ्गः यत् आदेशे स्यात् . पश्यति तु आचार्यः स्थानिवत् आदेशः भवति इति . अतः आदेशे प्रतिषेधम् शास्ति . इदम् तर्हि प्रयोजनम् : अनल्विधौ इति प्रतिषेधम् वक्ष्यामि इति , इह मा भूत् : द्यौः , पन्थाः , सः इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति अल्विधौ स्थानिवद्भावः न भवति इति यत् अयम् अदः जग्धिः ल्यप् ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति . तस्मात् न अर्थः अनेन योगेन . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 आरभ्यमाणे अपि एतस्मिन् योगे ## . अल्विधौ प्रतिषेधे असति अपि विशेषणे समाश्रीयमणे असति तस्मिन् विशेषणे अप्राप्तिः विधेः : प्रदीव्य प्रसीव्य . किम् कारणम् . तस्य अदर्शनात् . वलादेः इति उच्यते न च अत्र वलादिम् पश्यामः . ननु च एवमर्थः एव अयम् यत्नः क्रियते : अन्यस्य कार्यम् उच्यमानम् अन्यस्य यथा स्यात् इति . सत्यम् एवमर्थः न तु प्राप्नोति . किम् कारणम् . ##. सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति . तत् यथा : ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते . यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते . एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् वलादेः इति न तत् अतिदिश्यते . यदि एवम् अग्रहीत् इति इटः ईटि इति सिचः लोपः न प्राप्नोति . अनल्विधौ इति पुनः उच्यमाने इह अपि प्रतिषेधः भविष्यति : प्रदीव्य प्रसीव्य इति . विशिष्टम् हि एषः अलम् आश्रयते वलम् नाम . इह च प्रतिषेधः न भविष्यति : अग्रहीत् इति . विशिष्टम् हि एषः अनलम् आश्रयति इटम् नाम . यदि तर्हि सामान्यम् अपि अतिदिश्यते विशेषः च ## . सति च वलादित्वे इटा भवितव्यम् : अरुदिताम् अरुदितम् अरुदित . किम् अतः यत् सति भवितव्यम् . ## . प्रतिषेधः तु प्राप्नोति . किम् कारणम् . अल्विधित्वात् . अल्विधिः अयम् भवति . तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . आनुदेशिकस्य प्रतिषेधात् . अस्तु अत्र आनुदेशिकस्य वलादित्वस्य प्रतिषेधः . स्वाश्रयम् अत्र वलादित्वम् भविष्यति . न एतत् विवदामहे वलादिः न वलादिः इति . किम् तर्हि . स्थानिवद्भावात् सार्वधातुकत्वम् एषितव्यम् . तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 किम् पुनः आदेशिनि अलि आश्रीयमाणे प्रतिषेधः भवति आहोस्वित् अविशेषेण आदेशे आदेशिनि च . कः च अत्र विशेषः . #<आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः># . आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः वक्तव्यः . कुरु इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् . तत्र लघूपधगुणः प्राप्नोति . वधकम् इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च अदुपधत्वम् . तत्र वृद्धिः प्राप्नोति . पिब इति अत्र स्थानिवद्भावात् अङ्गसञ्ज्ञा श्वाश्रयम् च लघूपधत्वम् . तत्र गुणः प्राप्नोति . अस्तु तर्हि अविशेषेण आदेशे आदेशिनि च . #<आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम्># . आदेश्यादेशे इति चेत् सुप्तिङ्कृदतिदिष्टेषु उपसङ्ख्यानम् कर्तव्यम् . सुप् : वृक्षाय प्लक्षाय . स्थानिवद्भावात् सुप्सञ्ज्ञा स्वाश्रयम् च यञादित्वम् . तत्र प्रतिषेधः प्राप्नोति . सुप् . तिङ् : अरुदिताम् अरुदितम् अरुदित . स्थानिवद्भावात् सार्वधातुकसञ्ज्ञा स्वाश्रयम् च वलादित्वम् . तत्र प्रतिषेधः प्राप्नोति . तिङ् . कृदतिदिष्टम् : भुवनम् , सुवनम् , धुवनम् . स्थानिवद्भावात् प्रत्ययसञ्ज्ञा स्वाश्रयम् च अजादित्वम् . तत्र प्रतिषेधः प्राप्नोति . किम् पुनः अत्र ज्यायः . आदेशिनि अलि आश्रीयमाणे प्रतिषेधः इति ज्यायः . कुतः एतत् . तथा हि अयम् विशिष्टम् स्थानिकार्यम् आदेशे अतिदिशति गुरुवत् गुरुपुत्रे इति यथा . तत् यथा : गुरुवत् गुरुपुत्रे वर्तितव्यम् अन्यत्र उच्छिष्टभोजनात् पादोपसङ्ग्रहणाच् च इति . यदि च गुरुपुत्रः अपि गुरुः भवति तत् अपि कर्तव्यम् . अस्तु तर्हि आदेशिनि अलि आश्रीयमाणे प्रतिषेधः . ननु च उक्तम् आदेश्यल्विधिप्रतिषेधे कुरुवधपिबाम् गुणवृद्धिप्रतिषेधः इति . न एषः दोषः . करोतौ तपरकरणनिर्देशात् सिद्धम् . पिबतिः अदन्तः . वधकम् इति न अयम् ण्वुल् . अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 ## . एकदेशविकृतस्य उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . पचतु पचन्तु . तिङ्ग्रहणेन ग्रहणम् यथा स्यात् . ## . एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति . तत् यथ : श्वा कर्णे वा पुच्छे वा छिन्ने श्वा एव भवति न अश्वः न गर्दभः इति . ## . अनित्यत्वविज्ञानम् तु भवति . नित्याः शब्दाः . नित्येषु नाम शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . तत्र सः एव अयम् विकृतः च एतत् नित्येषु न उपपद्यते . तस्मात् उपसङ्ख्यनम् कर्तव्यम् . भारद्वाजीयाः पठन्ति : ## . एकदेशविकृतेषु उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . पचतु पचन्तु : तिङ्ग्रहणेन ग्रहणम् यथा स्यात् . किम् च कारणम् न स्यात् . ## . आदेशः स्थानिवत् इति उच्यते , न च इमे आदेशाः . ## . अन्यत् खलु अपि रूपम् पचति इति अन्यत् पचतु इति . इमे अपि आदेशाः . कथम् . आदिश्यते यः सः आदेशः . इमे च अपि आदिश्यन्ते . #<आदेशः स्थानिवत् इति चेत् न अनाश्रितत्वात्># . आदेशः स्थानिवत् इति चेत् तत् न . किम् कारणम् . अनाश्रितत्वात् . यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः . न एतत् मन्तव्यम् : समुदाये आश्रीयमाणे अवयवः न आश्रीयते इति . अभ्यन्तरः हि समुदायस्य अवयवः . तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति . #<आश्रयः इति चेत् अल्विधिप्रसङ्गः >#. आश्रयः इति चेत् अल्विधिः अयम् भवति . तत्र अनल्विधौ इति प्रतिषेधः प्राप्नोति . न एषः दोषः . न एवम् सति कः चित् अपि अनल्विधिः स्यात् . उच्यते च इदम् अनल्विधौ इति . तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अल्विधिः इति . कः च साधीयः अल्विधिः . यत्र प्राधान्येन अल् आश्रीयते . यत्र नान्तरीयकः अल् आश्रीयते न असौ अल्विधिः . अथ वा उक्तम् आदेशग्रहणस्य प्रयोजनम् : आदेशमात्रम् स्थानिवत् यथा स्यात् इति . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 ## . स्थानी आदेशः इति एतत् नित्येषु शब्देषु न उपपद्यते . किम् कारणम् . नित्यत्वात् . स्थानी हि नाम् यः भूत्वा न भवति . आदेशः हि नाम यः अभूत्वा भवति . एतत् च नित्येषु शब्देषु न उपपद्यते यत् सतः नाम विनाशः स्यात् असतः वा प्रादुर्भावः इति . s## . सिद्धम् एतत् . कथम् . यथा लौकिकेषु वैदिकेषु च कृतान्तेषु अभूतपूर्वे अपि स्थानशब्दः वर्तते . लोके तावत् : उपाध्यायस्य स्थाने शिष्यः इति उच्यते न च तत्र उपाध्यायः भूतपूर्वः भवति . वेदे अपि : सोमस्य स्थाने पूतीकतृणानि अभिषुणुयात् इति उच्यते न च तत्र सोमः भूतपूर्वः भवति . ## . अथ वा कार्यविपरिणामात् सिद्धम् एतत् . किम् इदम् कार्यविपरिणामात् इति . कार्या बुद्धिः . सा विपरिणम्यते . ननु च कार्याविपरिणामात् इति भवितव्यम् . सन्ति च एव हि औत्तर्पदिकानि ह्रस्वत्वानि . अपि च बुद्धिः सम्प्रत्ययः इति अनर्थान्तरम् . कार्या बुद्धिः कार्यः सम्प्रत्ययः कार्यस्य सम्प्रत्ययस्य विपरिणामः कार्यविपरिणामः कार्यविपरिणामात् इति . परिहारन्तरम् एव इदम् मत्वा पठितम् . कथम् च इदम् परिहारान्तरम् स्यात् . यदि भूतपूर्वे स्थानशब्दः वर्तते . भूतपूर्वे च अपि स्थानशब्दः वर्तते . कथम् . बुद्ध्या . तत् यथा कः चित् कस्मै चित् उपदिशति प्राचीनम् ग्रामात् आम्राः इति . तस्य सर्वत्र आम्रबुद्धिः प्रसक्ता . ततः पश्चात् अह ये क्षीरिणः अवरोहवन्तः पृथुपर्णाः ते न्यग्रोधाः इति. सः तत्र आम्रबुद्ध्याः न्यग्रोधबुद्धिम् प्रतिपद्यते . सः ततः पश्यति बुद्ध्या आम्रान् च अपकृष्यमाणान् न्यग्रोधान् च आधीयमानान् . नित्याः एव च स्वस्मिन् विषये आम्राः नित्याः च न्यग्रोधाः . बुद्धिः तु अस्य विपरिणम्यते . एवम् इह अपि अस्तिः अस्मै अविशेषेण उपदिष्टः . तस्य सर्वत्र अस्तिबुद्धिः प्रसक्ता . सः अस्तेः भूः इति अस्तिबुद्ध्याः भवतिबुद्धिम् प्रतिपद्यते . सः ततः पश्यति बुद्ध्या अस्तिम् च अपकृष्यमाणम् भवतिम् च आधीयमानम् . नित्यः एव स्वस्मिन् विषये अस्तिः नित्यः भवतिः . बुद्धिः तु अस्य विपरिणम्यते . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 ## . अपवादे उत्सर्गकृतम् च प्राप्नोति . कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अणि कृतम् प्राप्नोति . किम् कारणम् . स्थानिवत्त्वात् . ## . किम् उक्तम् . विषयेण तु नानालिङ्गकरणात् सिद्धम् इति . अथ वा . ## . सिद्धम् एतत् . कथम् . षष्ठीनिर्दिष्टस्य आदेशः स्थानिवत् इति वक्तव्यम् . तत् तर्हि षष्ठीनिर्दिष्टग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . षष्ठी स्थानेयोगा इति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीनाम् कान् चित् शितः करोति : श्यन् , श्नम् , श्ना , शः , श्नुः इति . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 ##. तस्य एतस्य लक्षणस्य दोषः : तयादेशे उभयप्रतिषेधः वक्तव्यः : उभये देवमनुष्याः . तयपः ग्रहणेन ग्रहणात् जसि विभाषा प्राप्नोति . न एषः दोषः . अयच् प्रत्ययान्तरम् . यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति . मा भूत् एवम् . मात्रचः इति एवम् भविष्यति . कथम् . मात्रच् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . मात्रशब्दात् प्रभृति आ आयचः चकारात् . यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति अत्र अपि प्राप्नोति . अतः इति वर्तते . एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति . सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् . ## . जात्यख्यायाम् वचनातिदेशे स्थानिवद्भावस्य प्रतिषेधः वक्तव्यः . व्रीहिभ्यः आगतः इति अत्र घेः ङिति इत् गुणः प्राप्नोति . न एषः दोषः . उक्तम् एतत् : अर्थातिदेशात् सिद्धम् इति . #<ङ्याब्ग्रहणे अदीर्घः >#. ङ्याब्ग्रहणे अदीर्घः आदेशः न स्थानिवत् इति वक्तव्यम् . किम् प्रयोजनम् . निष्कौशाम्बिः , अतिखट्वः . ङ्याब्ग्रहणेन ग्रहणात् सुलोपः मा भूत् इति . ननु च दीर्घात् इति उच्यते . तत् न वक्तव्यम् भवति . किम् पुनः अत्र ज्यायः . स्थानिवत्प्रतिषेधः एव ज्यायान् . इदम् अपि सिद्धम् भवति : अतिखट्वाय अतिमालाय . याट् आपः इति याट् न भवति . अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते पित् च असौ भूतपूर्वः इति कृत्वा याट् आपः इति याट् कस्मात् न भवति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् इह उपस्थातुम् . न इति आह . न हि इदानीम् क्व चित् अपि स्थानिवद्भावः स्यात् . तत् तर्हि वक्तव्यम् . न वक्तव्यम्. प्रश्लिष्टनिर्देशात् सिद्धम् . प्रश्लिष्टनिर्देशः अयम् : ङी* ã* ईकारान्तात् à* आप् आकारान्तात् इति . #<आहिभुवोः ईट्प्रतिषेधः># . आहिभुवोः ईट्प्रतिषेधः वक्तव्यः : आत्थ अभूत् . अस्तिब्रूग्रहणेन ग्रहणात् ईट् प्राप्नोति . आहेः तावत् न वक्तव्यः . आचार्यप्रवृत्तिः ज्ञापयति न आहेः ईट् भवति इति यत् अयम् आहः थः इति झलादिप्रकरणे थत्वम् शास्ति . न एतत् अस्ति प्रयोजनम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . भूतपूर्वगतिः यथा विज्ञायेत : झलादिः यः भूतपूर्वः इति . यदि एवम् थवचनम् अनर्थकम् स्यात् . आथिम् एव अयम् उच्चारयेत् : ब्रुवः पञ्चानाम् आदितः आथः ब्रुवः इति . भवतेः च अपि न वक्तव्यः . अस्तिसिचः अपृक्ते इति द्विसकारकः निर्देशः : अस्तेः सकारान्तात् इति . ## . वध्यादेशे वृद्धितत्वप्रतिषेधः वक्तव्यः : वधकम् पुष्करम् इति . स्थानिवद्भावात् वृद्धितत्वे प्राप्नुतः . न एषः दोषः . उक्तम् एतत् : न अयम् ण्वुल् . अन्यः अयम् अकशब्दः कित् औणादिकः रुचकः इति यथा . ## . इड्विधेयः : आवधिषीष्ट . एकाचः उपदेशे अनुदात्तात् इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आद्युदात्तनिपातनम् करिष्यते . स निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . एवम् अपि उपदेशिवद्भावः वक्तव्यः . यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत : आवधिषीष्ट इति . न एषः दोषः . आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु . तत्र आर्धधातुकसामान्ये वधिभावे कृते सति शिष्टत्वात् प्रत्ययस्वरः भविष्यति . #<आकारान्तात् नुक्षुक्प्रतिषेधः># . आकारान्तात् नुक्षुकोः प्रतिषेधः वक्तव्यः : विलापयति भापयते . लीभीग्रहणेन ग्रहणात् नुक्षुकौ प्राप्नुतः . लीभियोः प्रश्लिष्टनिर्देशात् सिद्धम् . लीभियोः प्रश्लिष्टनिर्देशः अयम् : ली* ã* ईकारान्तस्य भी* ã* ईकारान्तस्य च इति . ## . लोडादेशे एषाम् प्रतिषेधः वक्तव्यः : शिष्टात् , हतात् , भिन्तात् , कुरुतात् , स्तात् . लोडादेशे कृते शाभावः जभावः धित्वम् हिलोपः एत्त्वम् इति एते विधयः प्राप्नुवन्ति . न एषः दोषः . इदम् इह सम्प्रधार्यम् : लोडादेशः क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् . परत्वात् लोडादेशः . अथ इदानीम् लोडादेशे कृते पुनःप्रसङ्गविज्ञानात् कस्मात् एते विधयः न भवन्ति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति कृत्वा . ## . त्रयादेशे स्रन्तस्य प्रतिषेधः वक्तव्यः : तिसृणाम् . तिसृभावे कृते त्रेः त्रयः इति त्रयादेशः प्राप्नोति . न एषः दोषः . इदम् इह सम्प्रधार्यम् : तिसृभावः क्रियताम् त्रयादेशः इति किम् अत्र कर्तव्यम् . परत्वात् तिसृभावः . अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गविज्ञानात् त्रयादेशः कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . #<आम्विधौ च># . आम्विधौ च स्रन्तस्य प्रतिषेधः वक्तव्यः : चतस्रः तिष्ठन्ति . चतसृभावे कृते चतुरनडुहोः आम् उदात्तः इति आम् प्राप्नोति . न एषः दोषः . इदम् इह सम्प्रधार्यम् : चतसृभावः क्रियताम् चतुरनडुहोः आम् उदात्तः इति आम् इति किम् अत्र कर्तव्यम् . परत्वात् चतसृभावः . अथ इदानीम् चतसृभावे कृते पुनःप्रसङ्गविज्ञानात् आम् कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . ## . स्वरे वस्वादेशे प्रतिषेधः वक्तव्यः : विदुषः पश्य . शतुः अनुमः नद्यजादी अन्तोदात्तात् इति एषः स्वरः प्राप्नोति . न एषः दोषः . अनुमः इति प्रतिषेधः भविष्यति . अनुमः इति उच्यते न च अत्र नुमम् पश्यामः . अनुमः इति न इदम् आगमग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . उकारात् प्रभृति आ नुमः मकारात् . यदि प्रत्याहारग्रहणम् लुनत पुनत अत्र अपि प्राप्नोति . अनुम्ग्रहणेन न शत्रन्तम् विशेष्यते . किम् तर्हि . शता एव विशेष्यते : शता यः अनुम्कः इति . अवश्यम् च एतत् एवम् विज्ञेयम् . आगमग्रहणे हि सति इह प्रसज्येत : मुञ्चता मुञ्चतः इति . ## . गोः पूर्वणित्त्वात्वस्वरेषु प्रतिषेधः वक्तव्यः : चित्रग्वग्रम् , शबलग्वग्रम् . सर्वत्र विभाषा गोः इति विभाषा पूर्वत्वम् प्राप्नोति . न एषः दोषः . एङः इति वर्तते . तत्र अनल्विधौ इति प्रतिषेधः भविष्यति . एवम् अपि हे चित्रगो अग्रम् अत्र प्राप्नोति . णित्त्वम् : चित्रगुः , चित्रगू चित्रगवः . गोतो णित् इति णित्त्वम् प्राप्नोति . आत्वम् : चित्रगुम् पश्य शबलगुम् पश्य . आ ओतः इति आत्वम् प्राप्नोति . न एषः दोषः . तपरकरणात् सिद्धम् . तपरकरणसामार्थ्यात् णित्त्वात्वे न भविष्यतः . स्वर : बहुगुमान् . न गोश्वन्साववर्ण इति प्रतिषेधः प्राप्नोति . ## . करोतिपिब्योः प्रतिषेधः वक्तव्यः : कुरु पिब इति . स्थानिवद्भावात् लघूपधगुणः प्राप्नोति . ## . किम् उक्तम् . करोतौ तपरकरणनिर्देशात् सिद्धम् , पिबतिः अदन्तः इति . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 अचः इति किमर्थम् . प्रश्नः , द्यूत्वा , आक्राष्टाम् आगत्य . प्रश्नः , विश्नः इति अत्र छकारस्य शकारः परनिमित्तकः . तस्य स्थानिवद्भावात् छे च इति तुक् प्राप्नोति . अचः इति वचनात् न भवति . न एतत् अस्ति प्रयोजनम् . क्रियमाणे अपि वै अज्ग्रहणे अवश्यम् अत्र तुगभावे यत्नः कर्तव्यः . अन्तरङ्गत्वात् हि तुक् प्राप्नोति . इदम् तर्हि : द्यूत्वा . वकारस्य ऊठ् परनिमित्तकः . तस्य स्थानिवद्भावात् अचि इति यणादेशः न प्राप्नोति . अचः इति वचनात् भवति . एतत् अपि न अस्ति प्रयोजनम् . स्वाश्रयम् अत्र अच्त्वम् भविष्यति . अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः . इदम् तर्हि प्रयोजनम् : आक्राष्टाम् . सिचः लोपः परनिमित्तकः . तस्य स्थानिवद्भावात् षढोः कः सि इति कत्वम् प्राप्नोति . अचः इति वचनात् भवति . एतत् अपि न अस्ति प्रयोजनम् .वक्ष्यति एतत् : पूर्वत्रासिद्धे न स्थानिवत् इति . इदम् तर्हि प्रयोजनम् : आगत्य , अभिगत्य . अनुनासिकलोपः परनिमित्तकः . तस्य स्थानिवद्भावात् ह्रस्वस्य इति तुक् न प्राप्नोति . अचः इति वचनात् भवति . अथ परस्मिन् इति किमर्थम् . युवजानिः , द्विपदिका , वैयाघ्रपद्यः , आदीध्ये . युवजानिः , वधूजानिः इति : जायायाः निङ् न परनिमित्तकः . तस्य स्थानिवद्भावात् वलि इति यलोपः न प्राप्नोति . परस्मिन् इति वचनात् भवति . न एतत् अस्ति प्रयोजनम् . स्वाश्रयम् अत्र वल्तम् भविष्यति . अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः . इदम् तर्हि प्रयोजनम् : द्विपदिका त्रिपदिका . पादस्य लोपः न परनिमित्तकः . तस्य स्थानिवद्भावात् पद्भावः न प्राप्नोति . परस्मिन् इति वचनात् भवति . एतत् अपि न अस्ति प्रयोजनम् . पुनर्लोपवचनसामर्थ्यात् स्थानिवद्भावः न भविष्यति . इदम् तर्हि प्रयोजनम् : वैयाघ्रपद्यः . ननु च अत्र अपि पुनर्वचनसामर्थ्यात् एव न भविष्यति . अस्ति हि अन्यत् पुनर्लोपवचने प्रयोजनम् . किम् . यत्र भसञ्ज्ञा न : व्याघ्रपात् , श्येनपात् इति . इदम् च अपि उदाहरणम् : आदीध्ये , आवेव्ये . इकारस्य एकारः न परनिमित्तकः . तस्य स्थानिवद्भावात् यीवर्णयोः दीधीवेव्योः इति लोपः प्राप्नोति . परस्मिन् इति वचनात् भवति . अथ पूर्वविधौ इति किम् अर्थम् . हे गौः , बाभ्रवीयाः , नैधेयः . हे गौः इति औकारः परनिमित्तकः . तस्य स्थानिवद्भावात् एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्राप्नोति . पूर्वविधौ इति वचनात् न भवति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति न सम्बुद्धिलोपे स्थानिवद्भावः भवति इति यत् अयम् एङ्ह्रस्वात् सम्बुद्धेः इति एङ्ग्रहणम् करोति . न एतत् अस्ति ज्ञापकम् . गोर्थम् एतत् स्यात् . यत् तर्हि प्रत्याहारग्रहणम् करोति . इतरथा हि ओह्रस्वात् इति एव ब्रूयात् . इदम् तर्हि प्रयोजनम् : बाभ्रवीयाः , माधवीयाः . वान्तादेशः परनिमित्तकः . तस्य स्थानिवद्भावात् हलः तद्धितस्य इति यलोपः न प्राप्नोति . पूर्वविधौ इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . स्वाश्रयम् अत्र हल्त्वम् भविष्यति . अथ वा यः अत्र आदेशः न असौ आश्रीयते यः च आश्रीयते न असौ आदेशः . इदम् तर्हि प्रयोजनम् : नैधेयः . आकारलोपः परनिमित्तकः . तस्य स्थानिवद्भावात् द्व्यज्लक्षणः ढक् न प्राप्नोति . पूर्वविधौ इति वचनात् न भवति . अथ विधिग्रहणम् किमर्थम् . सर्वविभक्त्यन्तः समासः यथा विज्ञायेत : पूर्वस्य विधिः पूर्वविधिः , पूर्वस्मात् विधिः पूर्वविधिः इति . कानि पुनः पूर्वस्मात् विधौ स्थानिवद्भावस्य प्रयोजनानि . बेभिदिता , माथितिकः , अपीपचन् . बेभिदिता , चेच्छिदिता इति अकारलोपे कृते एकाज्लक्षणः इट्प्रतिषेधः प्राप्नोति . स्थानिवद्भावात् न भवति . माथितिकः इति अकारलोपे कृते तान्तात् कः इति कादेशः प्राप्नोति . स्थानिवद्भावात् न भवति . अपीपचन् इति एकादेशे कृते अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति . स्थानिवद्भावात् न भवति . न एतानि सन्ति प्रयोजनानि . कुतः . प्रातिपदिकर्निर्देशः अयम् . प्रातिपदिकर्निर्देशाः च अर्थतन्त्राः भवन्ति . न कां चित् प्राधान्येन विभक्तिम् आश्रयन्ति . तत्र प्रातिपदिकार्थे निर्दिष्टे याम् याम् विभक्तिम् आश्रयितुम् बुद्धिः उपजायते सा सा आश्रयितव्या . इदम् तर्हि प्रयोजनम् : विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ : वाय्वोः , अध्वर्य्वोः . लोपः व्योः वलि इति यलपः मा भूत् इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . अपरविधौ इति तु वक्तव्यम् . किम् प्रयोजनम् . स्वविधौ अपि स्थानिवद्भावः यथा स्यात् . कानि पुनः स्वविधौ स्थानिवद्भावस्य प्रयोजनानि . आयन् , आसन् , धिन्वन्ति कृण्वन्ति दधि अत्र , मधु अत्र चक्रतुः , चक्रुः . इह तावत् : आयन् , आसन् इति इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् अजादीनाम् इति आट् न प्राप्नोति . स्थानिवद्भावात् भवति . धिन्वन्ति कृण्वन्ति इति यणादेशे कृते वलादिलक्षणः इट् प्राप्नोति . स्थानिवद्भावात् न भवति . दधि अत्र मधु अत्र इति यणादेशे कृते संयोगान्तलोपः प्राप्नोति . स्थानिवद्भावात् न भवति . चक्रतुः , चक्रुः इति यणादेशे कृते अनच्त्वात् द्विर्वचनम् न प्राप्नोति . स्थानिवद्भावात् भवति . यदि तर्हि स्वविधौ अपि स्थानिवद्भावः भवति द्वाभ्याम् , देयम् , लवनम् अत्र अपि प्राप्नोति . द्वाभ्याम् इति अत्र अत्वस्य स्थानिवद्भावात् दीर्घत्वम् न प्राप्नोति . देयम् इति ईत्त्वस्य स्थानिवद्भावात् गुणः न प्राप्नोति . लवनम् इति गुणस्य स्थानिवद्भावात् अवादेशः न प्राप्नोति . न एषः दोषः . स्वाश्रयाः अत्र एते विधयः भविष्यन्ति . तत् तर्हि वक्तव्यम् अपरविधौ इति . न वक्तव्यम् . पूर्वविधौ इति एव सिद्धम् . कथम् . न पूर्व्ग्रहणेन आदेशः अभिसम्बध्यते : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . आदेशात् इति . किम् तर्हि . निमित्तम् अभिसम्बध्यते : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . निमित्तात् इति . अथ निमित्ते अभिसम्बध्यमाने यत् तत् अस्य योगस्य मूर्धाभिषिक्तम् उदाहरणम् तत् अपि सङ्गृहीतम् भवति . किम् पुनः तत् . पट्व्या मृद्व्या इति . बाढम् सङ्गृहीतम् . ननु च ईकारयणा व्यवहितत्वात् न असौ निमित्तात् पूर्वः भवति . व्यवहिते अपि पूर्वशब्दः वर्तते . तत् यथा : पूर्वम् मथुरायाः पाटलिपुत्रम् इति . अथ वा आदेशः एव अभिसम्बध्यते . कथम् यानि स्वविधौ स्थानिवद्भावस्य प्रयोजनानि . न एतानि सन्ति . इह तावत् आयन् , आसन् , धिन्वन्ति कृण्वन्ति इति . अयम् विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः . अस्ति भावसाधनः : विधानम् विधिः इति . कर्मसाधनस्य विधिशब्दस्य उपादाने न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा भावसाधनस्य विधिशब्दस्य उपादानम् विज्ञास्यते : पूर्वस्य विधानम् प्रति पूर्वस्य भावम् प्रति पूर्वः स्यात् इति स्थानिवत् भवति इति एवम् आट् भविष्यति इट् च न भविष्यति . दधि अत्र मधु अत्र चक्रतुः चक्रुः इति परिहारम् वक्ष्यति (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . इह तावत् पादिकम् औदवाहिम् शातनीम् पातनीम् धारणिम् रावणिम् इति अकारलोपे कृते पद्भावः ऊठ् अल्लोपः टिलोपः इति एते विधयः प्राप्नुवन्ति . स्थानिवद्भावात् न भवन्ति . स्रंस्यते ध्वंस्यते : णिलोपे कृते अनिदिताम् हलः उपधायाः क्ङिति इति नलोपः प्राप्नोति . स्थानिवद्भावात् न भवति . न एतानि सन्ति प्रयोजनानि . असिद्धवत् अत्र आ भात् इति अनेन अपि एतानि सिद्धानि . इदम् तर्हि प्रयोजनम् : याज्यते वाप्यते . णिलोपे कृते यजादीनाम् किति इति सम्प्रसारणम् प्राप्नोति . स्थानिवद्भावात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . यजादिभिः अत्र कितम् विशेषयिष्यामः यजादीनाम् यः कित् इति . कः च यजादीनाम् कित् . यजादिभ्यः यः विहितः इति . इदम् तर्हि प्रयोजनम् : पट्व्या मृद्व्या इति . परस्य यणादेशे कृते पूर्वस्य न प्राप्नोति ईकारयणा व्यवहितत्वात् . स्थानिवद्भावात् भवति . किम् पुनः कारणम् परस्य तावत् भवति न पुनः पूर्वस्य . नित्यत्वात् . नित्यः परयणादेशः . कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् परयणादेशे कृते पूर्वस्य न प्राप्नोति . स्थानिवद्भावात् भवति . एतत् अपि न अस्ति प्रयोजनम् . असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति असिद्धत्वात् बहिरङ्गलक्षणस्य परयणादेशस्य अन्तरङ्गलक्षणः पूर्वयणादेशः भविष्यति . अवश्यम् च एषा परिभाषा आश्रयितव्या स्वरार्थम् कर्त्र्य हर्त्र्य इति उदात्तयणः हल्पूर्वात् इति एषः स्वरः यथा स्यात् . अनेन अपि सिद्धः स्वरः . कथम् . #<आरभ्यमाणे नित्यः असौ># . आरभ्यमाणे तु अस्मिन् योगे नित्यः पूर्वयणादेशः . कृते अपि परयणादेशे प्राप्नोति अकृते अपि . परयणादेशः अपि नित्यः . कृते अपि पूर्वयणादेशे प्राप्नोति अकृते अपि . ## . व्यवस्थया च असौ परः . ## . न च अस्ति यौगपद्येन सम्भवः . कथम् च सिध्यति . ## . असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति अनेन सिध्यति . एवम् तर्हि यः अत्र उदात्तयण् तदाश्रयः स्वरः भविष्यति . ईकारयणा व्यवहितत्वात् न प्राप्नोति . स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति न अस्ति व्यवधानम् . सा तर्हि एषा परिभाषा कर्तव्या . ननु च इयम् अपि कर्तव्या : असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति . बहुप्रयोजना एषा परिभाषा . अवश्यम् एषा कर्तव्या . सा च अपि एषा लोकतः सिद्धा . कथम् . प्रत्यङ्गवर्ती लोकः लक्ष्यते . तत् यथा : पुरुषः अयम् प्रातः उत्थाय यानि अस्य प्रतिशरीरम् कार्याणि तानि तावत् करोति ततः सुहृदाम् ततः सम्बन्धिनाम् . प्रातिपदिकम् च अपि उपदिष्टम् सामान्यभूते अर्थे वर्तते . सामन्ये वर्तमानस्य व्यक्तिः उपजायते . व्यक्तस्य सतः लिङ्गसङ्ख्याभ्याम् अन्वितस्य बाह्येन अर्थेन योगः भवति . यया एव आनुपूर्व्या अर्थानाम् प्रादुर्भावः तया एव शब्दानाम् अपि तद्वत् कार्यैः अपि भवितव्यम् . इमानि तर्हि प्रयोजनानि : पटयति , अवधीत् , बहुखट्वकः . पटयति लघयति इति टिलोपे कृते अतः उपधायाः इति वृद्धिः प्राप्नोति . स्थानिवद्भावात् न भवति . अवधीत् इति अकारलोपे कृते अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति . स्थानिवद्भावात् न भवति . बहुखट्वकः इत् आपः अन्यतरस्याम् ह्रस्वत्वे कृते ह्रस्वान्ते अन्त्यात् पूर्वम् इति एषः स्वरः प्राप्नोति . स्थानिवद्भावात् न भवति . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 इह वैयाकरणः , सौवश्वः इति य्वोः स्थानिवद्भावात् आयावौ प्राप्नुतः . तयोः प्रतिषेधः वक्तव्यः . ## . यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः . आदिष्टात् च एषः अचः पूर्वः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अचः इति पञ्चमी : अचः पूर्वस्य . यदि एवम् आदेशः अविशेषितः भवति . आदेशः च विशेषितः . कथम् . न ब्रूमः यत् षष्ठीनिर्दिष्टम् अज्ग्रहणम् तत् पञ्चमीनिर्दिष्टम् कर्तव्यम् . किम् तर्हि अन्यत् कर्तव्यम् . अन्यत् च न कर्तव्यम् . यत् एव अदः षष्ठीनिर्दिष्टम् अज्ग्रहणम् तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . अचः इति . तत् यथा आदेशः प्रथमानिर्दिष्टः . तस्य दिक्शब्दैः योगे पञ्चमी भवति : अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति स्थानिवत् भवति . कुतः पूर्वस्य . आदेशात् इति . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 ## . तत्र आदेशलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः : वाय्वोः , अध्वर्य्वोः . लोपः व्योः वलि इति यलोपः प्राप्नोति . असिद्धवचनात् सिद्धम् . अजादेशः परनिमित्तकः पूर्वस्य विधिम् प्रति असिद्धः भवति इति वक्तव्यम् . ## . असिद्धवचनात् सिद्धम् इति चेत् उत्सर्गलक्षणानाम् अनुदेशः कर्तव्यः : पट्व्या म्र्द्व्या इति . ननु च एतत् अपि असिद्धवचनात् सिद्धम् . ## . असिद्धवचनात् सिद्धम् इति चेत् तत् न . किम् कारणम् . न अन्यस्य असिद्धवचनात् अन्यस्य भावः . न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति . न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति . t## . तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च . पट्व्या मृद्व्या इति अत्र स्थानिवद्भावः . वाय्वोः , अध्वर्य्वोः इति असिद्धत्वम् . ## . किम् उक्तम् . स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् इति . विषमः उपन्यासः . युक्तम् तत्र यत् एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् स्यात् : अन्यत् अन्यस्मिन् . इह पुनः न युक्तम् . कथम् हि तद् एव नाम तस्मिन् असिद्धम् स्यात् . तद् एव च अपि तस्मिन् असिद्धम् भवति . वक्ष्यति हि आचार्यः : चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति . चिणः लुक् चिणः लुकि एव असिद्धः भवति . ## . अथ वा वतिनिर्देशः अयम् . कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् . तत् यथा . उशीनरवत् मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति . एवम् इह अपि स्थानिवत् भवति स्थानिवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे . इह तावत् पट्व्या मृद्व्या इति यथा स्थानिनि यणादेशः भवति एवम् आदेशे अपि . इह इदानीम् वाय्वोः अध्वर्य्वोः इति यथा स्थानिनि यलोपः न भवति एवम् आदेशे अपि न भवति . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 किम् पुनः अनन्तरस्य विधिम् प्रति स्थानिवद्भावः आहोस्वित् पूर्वमात्रस्य . कः च अत्र विशेषः . ## . अनन्तरस्य चेत् एकाननुदात्तद्विगुस्वरगतिनिघातेषु उपसङ्ख्यानम् कर्तव्यम् . एकाननुदात्त : लुनीहि अत्र पुनीहि अत्र . अनुदात्तम् पदम् एकवर्जम् इति एषः स्वरः न प्राप्नोति . द्विगुस्वर : पञ्चारत्न्यः , दशारत्न्यः . इगन्तकाल इति एषः स्वरः न प्राप्नोति . गतिनिघात : यत् प्रलुनीहि अत्र , यत् प्रपुनीहि अत्र . तिङि चोदात्तवति इति एषः स्वरः न प्राप्नोति . अस्तु तर्हि पूर्वमात्रस्य . ##. पूर्वमात्रस्य इति चेत् उपधाह्रस्वत्वम् वक्तव्यम् : वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन . किम् पुनः कारणम् न सिध्यति . यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति . ## . गुरुसञ्ज्ञा च न सिध्यति : श्लेष्मा3घ्न पित्ता3घ्न dà3ध्यश्व mà3ध्वश्व . हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा . संयोगे गुरु इति गुरुसञ्ज्ञा . गुरोः इति प्लुतः न प्राप्नोति . ननु च यस्य अपि अनन्तरस्य विधिम् प्रति स्थानिवद्भावः तस्य अपि अनन्तरलक्षणः विधिः संयोगसञ्ज्ञा विधेया . ## . न वा एषः दोषः . किम् कारणम् . संयोगस्य अपूर्वविधित्वात् . न पूर्वविधिः संयोगः . किम् तर्हि . पूर्वपरविधिः संयोगः . ## . एकादेशस्य उपसङ्ख्यानम् कर्तव्यम् : श्रायसौ गौमतौ चातुरौ , आनडुहौ पादे , उदवाहे . एकादेशे कृते नुमामौ पद्भावः ऊठ् इति एते विधयः प्राप्नुवन्ति . किम् पुनः कारणम् न सिध्यति . ## . अजादेशः परनिमित्तकः इति उच्यते उभयनिमित्तः च अयम् . ## . अचः आदेशः इचि उच्यते अचोः च अयम् आदेशः . न एषः दोषः . यत् तावत् उच्यते उभयनिमित्तत्वात् इति : इह यस्य ग्रामे नगरे वा अनेकम् कार्यम् भवति शक्नोति असौ ततः अन्यतरत् व्यपदेष्टुम् : गुरुनिमित्तम् वसामः . अध्ययननिमित्तम् वसामः इति . यत् अपि उच्यते उभयादेशत्वात् च इति . इह यः द्वयोः षष्ठीनिर्दिष्टयोः प्रसङ्गे भवति लभते असौ अन्यतरतः व्यपदेशम् . तत् यथा देवदत्तस्य पुत्रः , देवदत्तायाः पुत्रः इति . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 अथ हलचोः आदेशः स्थानिवत् भवति उताहो न . कः च अत्र विशेषः . ## . हलचोः आदेशः स्थानिवत् इति चेत् विंशतेः तिलोपे एकादेशः वक्तव्यः : विंशकः , विंशम् शतम् , विंशः . ## . स्थूलादीनाम् यणादिलोपे कृते अवादेशः वक्तव्यः : स्थवीयान् , दवीयान् . ## . केकयिमित्रय्वोः इयादेशे एत्वम् न सिध्यति : कैकेयः , मैत्रेयः . अचि इति एत्वम् न सिध्यति . ## . उत्तरपदलोपे च दोषः भवति : दध्युपसिक्ताः सक्तवः दधिसक्तवः . अचि इति यणादेशः प्राप्नोति . ## . यङ्लोपे यणियङुवङः न सिध्यन्ति : चेच्यः , नेन्यः , चेक्रियः , लोलुवः , पोपुवः . अचि इति यणियङुवङः न सिध्यन्ति . अस्तु तर्हि न स्थानिवत् . ##. अस्थानिवत्त्वे यङ्लोपे गुणवृद्धिप्रतिषेधः वक्तव्यः : लोलुवः , पोपुवः , सरीसृपः , मरीमृजः इति . न एषः दोषः . न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 किम् पुनः आश्रीयमाणायाम् प्रकृतौ स्थानिवत् भवति आहोस्वित् अविशेषेण . कः च अत्र विशेषः . ## . अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः न सिध्यति : श्लेष्मा3घ्न पित्ता3घ्न dà3ध्यश्व mà3ध्वश्व . हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः न प्राप्नोति . ## . द्विर्वचनादयः च प्रतिषेधे वक्तव्याः : द्विर्वचनवरेयलोप इति . ## . क्सलोपे लुक् वक्तव्यः : अदुग्ध , अदुग्धाः : लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति . ## . हन्तेः च घत्वम् वक्तव्यम् : घ्नन्ति घ्नन्तु , अघ्नन् . अस्तु तर्हि आश्रीयमाणायाम् प्रकृतौ इति . ## . ग्रहणेषु स्थानिवत् इति चेत् जग्ध्यादिषु आदेशस्य प्रतिषेधः वक्तव्यः : निराद्य समाद्य . अदः जग्धिः ल्यप् ति किति इति जग्धिभावः प्राप्नोति . ## . यणादेशे युलोपेत्वानुनासिकात्त्वानाम् प्रतिषेधः वक्तव्यः . यलोप : वाय्वोः , अध्वर्य्वोः . लोपः व्योः वलि इति यलोपः प्राप्नोति . उलोप : अकुर्वि* आशाम् अकुर्व्य् आशाम् . नित्यम् करोतेः ये च इति उकारलोपः प्राप्नोति . ईत्व : अलुनि* आशाम् अलुन्य् आशाम् . ई हलि अघोः इति ईत्वम् प्राप्नोति . अनुनासिकात्त्व : अजज्ञि* आशाम् अजज्ञ्य् आशाम् . ये विभाषा इति अनुनासिकात्त्वम् प्राप्नोति . ## . रायः आत्वस्य च प्रतिषेधः वक्तव्यः : रायि* आशाम् राय्य् आशाम् . रायः हलि इति आत्वम् प्राप्नोति . ## . दीर्घे यलोपस्य प्रतिषेधः वक्तव्यः : सौर्ये नाम हिमवतः श्र्ङ्गे तद्वान् सौर्यी हिमवान् इति सौ इनाश्रये दीर्घत्वे कृते ईति यलोपः प्राप्नोति . ## . अतः दीर्घे यलोपः वक्तव्यः : गार्गाभ्याम् , वात्साभ्याम् . दीर्घे कृते आपत्यस्य च तद्धिते अनाति इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आश्रीयते तत्र प्रकृतिः : तद्धिते इति . सर्वेषाम् एषाम् परिहारः : उक्तम् विधिग्रहणस्य प्रयोजनम् विधिमात्रे स्थानिवत् यथा स्यात् अनाश्रीयमाणायाम् अपि प्रकृतौ इति . अथ वा पुनः अस्तु अविशेषेण स्थानिवत् इति . ननु च उक्तम् अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः द्विर्वचनादयः च प्रतिषेधे , क्सलोपे लुग्वचनम् , हन्तेः घत्वम् इति . न एषः दोषः . यत् तावत् उच्यते अविशेषेण स्थानिवत् इति चेत् लोपयणादेशे गुरुविधिः इति : उक्तम् एतत् : न वा संयोगस्य अपूर्वविधित्वात् इति . यत् अपि उच्यते द्विर्वचनादयः च प्रतिषेधे वक्तव्याः इति : उच्यन्ते न्यासे एव . क्सलोपे लुग्वचनम् इति : क्रियते न्यासे एव . हन्तेः घत्वम् इति . सप्तमे परिहारम् वक्ष्यति . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 पदान्तविधिम् प्रति न स्थानिवत् इति उच्यते . तत्र वेतस्वान् इति रुः प्राप्नोति . न एषः दोषः . भसञ्ज्ञा अत्र बाधिका भविष्यति : तसौ मत्वर्थे इति . अकारान्तम् एतत् भसञ्ज्ञाम् प्रति . पदसञ्ज्ञाम् प्रति सकारान्तम् . ननु च एवम् विज्ञास्यते : यः सम्प्रति पदान्तः इति . कर्मसाधनस्य विधिशब्दस्य उपादाने एतत् एवम् स्यात् . अयम् च विधिशब्दः अस्ति एव कर्मसाधनः : विधीयते विधिः . अस्ति भावसाधनः : विधानम् विधिः इति . तत्र भावसाधनस्य उपादाने एषः दोषः भवति . इह च : ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै : धकारस्य जश्त्वम् प्राप्नोति . अस्ति पुनः किम् चित् भावसाधनस्य विधिशब्दस्य उपादाने सति इष्टम् सङ्गृहीतम् आहोस्वित् दोषान्तम् एव . अस्ति इति आह . इह कानि सन्ति यानि सन्ति कौ स्तः , यौ स्तः इति यः असौ पदान्तः यकारः वकारः वा श्रूयेत सः न श्रूयते . षडिकः च अपि सिद्धः भवति . वाचिकः तु न सिध्यति . अस्तु तर्हि कर्मसाधनः . यदि कर्मसाधनः षडिकः न सिध्यति . अस्तु तर्हि भावसाधनः . वाचिकः न सिध्यति . वाचिकषडिकौ न संवदेते . कर्तव्यः अत्र यत्नः . कथम् ब्रह्मबन्ध्वा ब्रह्मबन्ध्वै. उभयतः आश्रये न अन्तादिवत् इति . कथम् वेतस्वान् . न एवम् विज्ञायते : पदस्य अन्तः पदान्तः पदन्तविधिम् प्रति इति . कथम् तर्हि . पदे अन्तः पदान्तः पदान्तविधिम् प्रति इति . अथ वा यथा एव अन्यानि अपि पदकार्याणि उपप्लवन्ते रुत्वम् जश्त्वम् च एवम् इदम् अपि पदकार्यम् उपप्लोष्यते . किम्. भसञ्ज्ञा नाम . वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति उच्यते . तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् अवर्णलोपविधिम् प्रति स्थानिवत् स्यात् . न एषः दोषः . न एवम् विज्ञायते : वरे यलोपविधिम् प्रति न स्थानिवत् भवति इति . कथम् तर्हि . वरे अयलोपविधिम् प्रति इति . किम् इदम् अयलोपविधिम् प्रति इति . अवर्णलोपविधिम् प्रति यलोपविधिम् च प्रति इति . अथ वा योगविभागः करिष्यते : वरे लुप्तम् न स्थानिवत् . ततः यलोपविधिम् च प्रति न स्थानिवत् इति . यलोपे किम् उदाहरणम् . कण्डूयतेः अप्रत्ययः कण्डूः इति . न एतत् अस्ति . क्वौ लुप्तम् न स्थानिवत् . इदम् तर्हि : सौरी बलाका . न एतत् अस्ति . उपधात्वविधिम् प्रति न स्थानिवत् . इदम् तर्हि प्रयोजनम् : आदित्यः . न एतत् अस्ति . पूर्वत्रासिद्धे न स्थानिवत् . इदम् तर्हि : कण्डूतिः , वल्गूतिः . न एतत् अस्ति प्रयोजनम् . कण्डूया वल्गूया इति भवितव्यम् . इदम् तर्हि : कण्डूयतेः क्तिच् : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 ## . प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् इति वक्तव्यम् . स्वर : आकर्षिकः , चिकीर्षकः , जिहीर्षकः . यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : पञ्चारत्न्यः , दशारत्न्यः . स्वर . दीर्घ : प्रतिदीव्ना प्रतिदीव्ने . यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : किर्योः , गिर्योः . दीर्घ . यलोप : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः . यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : वाय्वोः , अध्वर्य्वोः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह हि लोपः अपि प्रकृतः आदेशः अपि . विधिग्रहणम् अपि प्रकृतम् अनुवर्तते . दीर्घादयः अपि निर्दिश्यन्ते . केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् : स्वरदीर्घयलोपविधिषु लोपाजादेशः न स्थानिवत् इति . आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः शक्यते कर्तुम् . न च एतनि आनुपूर्व्येण सन्निविष्टानि . अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति . तत् यथा : अनड्वाहम् उदहारि या त्वम् हरसि शिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति . तस्य यथेष्तम् अभिसम्बन्धः भवति : उदहारि भगिनि या त्वम् कुम्भम् हरसि शिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 ## . क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् कर्तव्यम् . क्वौ किम् उदाहरणम् . कण्डूयतेः अप्रत्ययः कण्डूः इति . न एतत् अस्ति . यलोपविधिम् प्रति न स्थानिवत् . इदम् तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः . न एतत् अस्ति . दीर्घत्वम् प्रति न स्थानिवत् . इदम् तर्हि : लावयतेः लौः , पावयतेः पौः . न एतत् अस्ति . अकृत्वा वृद्ध्यावादेशौ णिलोपः . प्रत्ययलक्षणेन वृद्धिः भविष्यति . इदम् तर्हि : लवम् आचष्टे लवयति . लवयतेः अप्रत्ययः लौः , पौः . स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति . क्वौ लुप्तम् न स्थानिवत् इति भवति . एवम् अपि न सिध्यति . कथम् . क्वौ णिलोपः णौ अकारलोपः . तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते : क्वौ लुप्तम् न स्थानिवत् इति . कथम् तर्हि . क्वौ विधिम् प्रति न स्थानिवत् . लुकि किम् उदाहरणम् . बिम्बम् , बदरम् . न एतत् अस्ति . पुंवद्भावेन अपि एतत् सिद्धम् . इदम् तर्हि : आमलकम् . एतत् अपि न अस्ति . वक्ष्यति एतत् : फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति . इदम् तर्हि : पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः , दशपटुः इति . ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् . कथम् पुंवद्भावः . भस्य अढे तद्धिते पुंवत् भवति इति . भस्य इति उच्यते . यजादौ च भम् भवति न च अत्र यजादिम् पश्यामः . प्रत्ययलक्षणेन यजादिः . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति . टक्छसोः च इति उच्यते . न च अत्र टक्छसौ पश्यामः . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः . किम् तर्हि . अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति : पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः , दशेन्द्रः , पञ्चाग्निः , दशाग्निः . उपधात्वे किम् उदाहरणम् . पिपठिषतेः अप्रत्ययः पिपठीः इति . न एतत् अस्ति . दीर्घविधिम् प्रति न स्थानिवत् . इदम् तर्हि: सौरी बलाका . न एतत् अस्ति . यलोपविधिम् प्रति न स्थानिवत् . इदम् तर्हि : पारिखीयः . चङ्परनिर्ह्रासे च उपसङ्ख्यनम् कर्तव्यम् . वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन . किम् पुनः कारणम् न सिध्यति . यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति . ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् . विशेषे एतत् वक्तव्यम् . क्व . प्रत्ययविधौ इति . इह मा भूत् : पटयति लघयति इति . कुत्वे च उपसङ्ख्यनम् कर्तव्यम् . अर्चयतेः अर्कः , मर्चयतेः मर्कः . न एतत् घञन्तम् . औणादिकः एषः कशब्दः . तस्मिन् आष्टमिकम् कुत्वम् . एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 ## . पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् . किम् प्रयोजनम् . ## क्सलोपः सलोपे प्रयोजनम् : अदुग्ध , अदुग्धाः . लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् . ## . दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् : धत्से धद्ध्वे धद्ध्वम् इति . दधः तथोः च इति चकारः न कर्तव्यः भवति . ## . हलः यमाम् यमि लोपे प्रयोजनम् : आदित्यः . हलः यमाम् यमि लोपः सिद्धः भवति . ## . अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः . ## . द्विर्वचनादीनि च न पठितव्यानि भवन्ति . पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति . किम् अविशेषेण . न इति आह . ## . वरेयलोपम् स्वरम् च वर्जयित्वा . ## . तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु . संयोगादिलोप : काक्यर्थम् , वास्यर्थम् . स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति . लत्वम् : निगार्यते निगाल्यते . अचि विभाषा इति लत्वम् न प्राप्नोति . णत्वम् : माषवपनी व्रीहिवापनी . प्रातिपदिकान्तस्य इति णत्वम् प्राप्नोति . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 #<आदेशे स्थानिवदनुदेशात् तद्वतः द्विर्वचनम्># . आदेशे स्थानिवदनुदेशात् तद्वतः . किंवतः . आदेशवतः द्विर्वचनम् प्राप्नोति . तत कः दोषः . ## . तत्र अभ्यासरूपम् न सिध्यति : चक्रतुः , चक्रुः इति . ## . यत् अयम् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः रूपम् स्थानिवत् भवति इति . कथम् कृत्वा ज्ञापकम् . अज्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : जेघ्रीयते , देध्मीयते इति . यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति . अथ हि कार्यम् न अर्थः अज्ग्रहणेन . भवति एव अत्र द्विर्वचनम् . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 ##. तत्र गाङः प्रतिषेधः वक्तव्यः : अधिजगे . इवर्णाभ्यासता प्राप्नोति . न वक्तव्यः . गाङ् लिटि इति द्विलकारकः निर्देशः : लिटि लकारादौ इति . ## . कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् न सिध्यति . कॄति : अचिकीर्तत् . कॄति . एजन्त : जग्ले मम्ले . एजन्त . दिवादि : दुद्यूषति सुस्यूषति . दिवादि . नामधातु : भवनम् इच्छति भवनीयति भवनीयतेः सन् : बिभवनीयिषति . एवम् तर्हि प्रत्यये इति वक्ष्यामि . ## . प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् न सिध्यति . दिवादयः एके परिहृताः . एवम् तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि . सः तर्हि निमित्तशब्दः उपादेयः . न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते . अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते . तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः . ज्वरनिमित्तम् इति गम्यते . नड्वलोदकम् पादरोगः . पादरोगनिमित्तम् इति गम्यते . अयुः घृतम् . आयुषः निमित्तम् इति गम्यते . अथ वा अकारः मत्वर्थीयः : द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति . एवम् अपि न ज्ञायते कियन्तम् असौ कालम् स्थानिवत् भवति इति . यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति . एवम् तर्हि प्रतिषेधः प्रकृतः . सः अनुवर्तिष्यते . क्व प्रकृतः . न पदान्तद्विर्वचन इति . द्विर्वचननिमित्ते अचि अजादेशः न भवति इति . एवम् अपि न ज्ञायते कियन्तम् असौ कालम् न भवति इति . यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति . एवम् तर्हि उभयम् अनेन क्रियते : प्रत्ययः च विशेष्यते द्विर्वचनम् च . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . एकशेषनिर्देशात् . एकशेषनिर्देशः अयम् : द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् . द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति . ##. द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति . न वक्तव्यः . ## . यत् अयम् पुयण्जि अपरे इति आह तत् ज्ञापयति आचार्यः भवति णौ स्थानिवत् इति . यदि एतत् ज्ञाप्यते अचीकीर्तत् अत्र अपि प्राप्नोति . तुल्यजातीयस्य ज्ञापकम् . कः च तुल्यजातीयः . यथाजातीयकाः पुयण्जयः . कथञ्जातीयकाः च एते . अवर्णपराः . कथम् जग्ले मम्ले . अनैमित्तिकम् आत्त्वम् शिति तु प्रतिषेधः . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 कानि पुनः अस्य योगस्य प्रयोजनानि . पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत् , आशिशत् , चक्रतुः , चक्रुः इति . आल्लोपोपधालोपणिलोपयणादेशेषु कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति . स्थानिवद्भावात् भवति . न एतानि सन्ति प्रयोजनानि . पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि . कथम् . वक्ष्यति हि आचार्यः : द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्त्वेभ्यः इति . सः पूर्वविप्रतिषेधः न पठितव्यः भवति . किम् पुनः अत्र ज्यायः . स्थानिवद्भावः एव ज्यायान् . पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् : ओदौदादेशस्य उत् भवति चुटुतुशरादेः अभ्यासस्य इति . ननु च त्वया अपि इत्त्वम् वक्तव्यम् . परार्थम् मम भविष्यति : सनि अतः इत् भवति इति . मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति : उत्परस्य अतः ति च इति . इत्त्वम् अपि त्वया वक्तव्यम् यत् समानाश्रयम् तदर्थम् : उत्पिपविषते संयियविषति इति एवमर्थम् . तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 अर्थस्य सञ्ज्ञा कर्तव्या शब्दस्य मा भूत् इति . इतरेतराश्रयम् च भवति . का इतरेतराश्रयता . सतः अदर्शनस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञय च अदर्शनम् भाव्यते . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते . ## . किम् उक्तम् . अर्थस्य तावत् उक्तम् : इतिकरणः अर्थनिर्देशार्थः इति . सतः अपि उक्तम् : सिद्धम् तु नित्यशब्दत्वात् इति . नित्याः शब्दाः . नित्येषु च शब्देषु सतः अदर्शनस्य सञ्ज्ञा क्रियते . न सञ्ज्ञया अदर्शनम् भाव्यते . ## . सर्वप्रसङ्गः तु भवति . सर्वस्य अदर्शनस्य लोपसञ्ज्ञा प्राप्नोति . किम् कारणम् . सर्वस्य अन्यत्र अदृष्टत्वात् . सर्वः हि शब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न दृश्यते . त्रपु जतु इति अत्र अणः अदर्शनम् . तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति . तत्र कः दोषः . ## . तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . अचः ञ्णिति इति वृद्धिः प्राप्नोति . न एषः दोषः . ञ्णिति अङ्गस्य अचः वृद्धिः उच्यते . यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् भवति . यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः . क्विपः तर्हि अदर्शनम् . तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति . तत्र कः दोषः . तत्र प्रत्ययलक्षणप्रतिषेधः . तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . ## . सिद्धम् एतत् . कथम् . प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति वक्तव्यम् . यदि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यते ग्रामणीः , सेनानीः : अत्र वृद्धिः प्राप्नोति . प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति षष्ठीनिर्दिष्टस्य . यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा इति अत्र लोपसञ्ज्ञा न प्राप्नोति . अथ प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यमाने कथम् इव एतत् सिध्यति . कः शब्दस्य प्रसङ्गः . यत्र गम्यते च अर्थः न च प्रयुज्यते . अस्तु तर्हि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति एव . कथम् ग्रामणीः , सेनानीः . यः अत्र अणः प्रसङ्गः क्विपा असौ बाध्यते . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 प्रत्ययग्रहणम् किमर्थम् . ##. लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः सञ्ज्ञाः मा भूवन् इति . किम् प्रयोजनम् . ##. तद्धितलुकि गोनिवृत्त्यर्थम् कंसीयपरशव्ययोः च लुकि प्रकृतिनिवृत्त्यर्थम् . लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति . प्रत्ययग्रहणात् न भवति . कंसीयपरशव्ययोः यञञौ लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति . प्रत्ययग्रहणात् न भवति . गोनिवृत्त्यर्थेन तावत् न अर्थः . ## . योगविभागः करिष्यते : गोः उपसर्जनस्य . गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति . ततः स्त्रियाः . स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति . ततः लुक् तद्धितलुकि इति . स्त्रियाः इति वर्तते . गोः इति निवृत्तम् . ## . कंसीयपरशव्ययोः अपि विशिष्टनिर्देश्ः कर्तव्यः : कंसीयपरशव्ययोः यञञौ भवतः छयतोः च लुक् भवति इति . सः च अवश्यम् विशिष्टनिर्देशः कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे उकारसशब्दयोः मा भूत् इति : कमेः सः कंसः . परान् शृणाति इति परशुः इति . न एषः दोषः . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . सः एषः अनन्यार्थः विशिष्टनिर्देशः कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् . ## . किम् उक्तम् . ङ्याप्प्रातिपदिकग्रहणम् आङ्गभपदसञ्ज्ञार्थम् यच्छयोः च लुगर्थम् इति . #<षष्ठीनिर्देशार्थम् तु># . षष्ठीनिर्देशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् . ## . अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् . कस्य . स्थानेयोगत्वस्य . क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते : अणिञोः तद्राजस्य यञञोः शपः इति . इह न का चित् षष्ठी : जनपदे लुप् इति . अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते . क्व प्रकृतम् . प्रत्ययः परः च इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . ङ्याप्प्रातिपदिकात् इति एषा पञ्चमी प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . ## . सर्वादेशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् . लुक्श्लुलुपः सर्वादेशाः यथा स्युः . अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव लुक्श्लुलुपः सर्वादेशाः लभ्याः . वचनप्रामाण्यात् : प्रत्ययग्रहणसामाऋथ्यात् . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति लुक्श्लुलुपः सर्वादेशाः भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् शास्ति . ## . उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् . न कर्तव्यम्. क्रियते तत्र एव : प्रत्ययलोपे प्रत्ययलक्षणम् इति . द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् . एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 प्रत्ययग्रहणम् किमर्थम्. लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत . न एषः दोषः . न एवम् विज्ञायते : लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति . कथम् तर्हि . प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति . इदम् तर्हि प्रयोजनम् : सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् . लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति . किम् प्रयोजनम् . ग्रामणिकुलम् , सेनानिकुलम् : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . सः मा भूत् इति . यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति . लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति . लोपोत्तरकलः हि अत्र तुक् आगमः . तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन . कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् . बहिरङ्गम् ह्रस्वत्वम् . अन्तरङ्गः तुक् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . इदम् तर्हि प्रयोजनम् : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् . एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति . पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम्. अन्यतरत् शक्यम् अकर्तुम् . अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् . प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति : गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 किमर्थम् पुनः इदम् उच्यते . ## . प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य . सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति . सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ . गोमान् यवमान् इति अत्र न स्यात् . इष्यते च स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति . अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति. ## . लुकि उपसङ्ख्यानम् कर्तव्यम् : पञ्च सप्त . किम् पुनः कारणम् न सिध्यति . ## . लोपे हि प्रत्ययलक्षणम् विधीयते . तेन लुकि न प्राप्नोति . ## . न वा कर्तव्यम् . किम् कारणम् . अदर्शनस्य लोपसञ्ज्ञित्वात् . अदर्शनम् लोपसञ्ज्ञम् इति उच्यते . लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते . तेन लुकि अपि भविष्यति . यदि एवम् . ## . प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति . तत्र कः दोषः . ## . तत्र लुकि श्लुविधिः अपि प्राप्नोति . सः प्रतिषेध्यः : अत्ति हन्ति . श्लौ इति द्विर्वचनम् प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . पृथक्सञ्ज्ञाकरणात् . पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति . तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते . यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् . तत्र कः दोषः . अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत . ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् . यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत . तत्र सः एव दोषः : लुकि उपसङ्ख्यानम् इति . अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् . किम्. लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति . ## . अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 ##. सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् : राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्: राजपुरुषः इति . अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति . सति एतत्प्रत्यये आसीत् : अनया भविष्यति अनया न भविष्यति इति . लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति . अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति . ## . तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते . क्व . परिवीः इति . किम् कारणम् . एकयोगलक्षणत्वात् . एकयोगलक्षणे तुग्दीर्घत्वे . इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति . तानि एतानि प्रत्युत्थाप्यन्ते . अनेन एव तुक् अनेन एव च दीर्घत्वम् इति . तत् एतत् एकयोगलक्षणम् भवति . एकयोगलक्षणानि च न प्रकल्पन्ते . ## . सिद्धम् एतत् . कथम् . स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यम् . किम् कृतम् भवति . सत्तामात्रम् अनेन क्रियते . यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः . तत् वक्तव्यम् भवति . यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि . यदि एवम् आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् . न हि का चित् हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत . हन्तेः अपि सञ्ज्ञा अस्ति . का . हन्तिः एव . कथम् . स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् स्वम् रूपम् शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति . ## . भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् भवति . भसञ्ज्ञा : राज्ञः पुरुषः राजपुरुषः . प्रत्ययलक्षणेन यचि भम् इति भासञ्ज्ञा प्राप्नोति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . ङीप् : चित्रायाम् जाता चित्रा . प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . ष्फ : vataïóã . प्रत्ययलक्षणेन यञन्तात् इति ष्फः प्राप्नोति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . गोः आत्वम् . गाम् इच्छति गव्यति . प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वम् प्राप्नोति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति . ##. तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः . आर्द्रे चर्मन् लोहिते चर्मन् . प्रत्ययलक्षणेन यचि भम् इति भसञ्ज्ञा सिद्धा भवति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति . इत्त्वम् : आशीः . प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति . इम् : अतृणेत् . प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति . स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् सतः निमित्ताभावात् पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति . न एषः दोषः . वक्ष्यति अत्र परिहारम् . इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . अपृक्तलोपे शिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिः इति प्रयोजनानि . नुम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् . नुम् . अमामौ : हे अनड्वन् , अनड्वान् . गुणः : अधोक् , अलेट् . वृद्धिः : नि अमार्ट् . दीर्घत्वम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् . इम् : अतृणेट् . अडाटौ : अधोक् , अलेट् , ऐयः , औनः . श्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र . अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति . प्रत्ययलक्षणेन भवन्ति . न एतानि सन्ति प्रयोजनानि . स्थानिवद्भावेन अपि एतानि सिद्धानि . न सिध्यन्ति . आदेशः स्थानिवत् इति उच्यते . न च लोपः आदेशः . लोपः अपि आदेशः . कथम् . आदिश्यते यः सः आदेशः . लोपः अपि आदिश्यते . दोषः खलु अपि स्यात् यदि लोपः न आदेशः स्यात् . इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः . यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . क्व च स्थानिवद्भावः न अस्ति . यः अल्विधिः . किम् प्रयोजनम् . प्रयोजनम् ङौनकार्लोपेत्त्वेम्विधयः . ## . भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति. भसञ्ज्ञायाम् तावत् न दोषः . आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधम् शास्ति . ङीपि अपि : न एवम् विज्ञायते : अणन्तात् अकारान्तात् . कथम् तर्हि . अण् यः अकारः इति . ष्फे अपि : न एवम् विज्ञायते : यञन्तात् अकारन्तात् इति . कथम् तर्हि . यञ् यः अकारः इति . गोः आत्वे अपि : न एवम् विज्ञायते : अमि अचि इति . कथम् तर्हि . अचि अमि इति . प्रयोजनानि अपि तर्हि तानि न सन्ति . यत् तावत् उच्यते ङौनकार्लोपः इति क्रियते एतत् न्यासे एव : न ङिसम्बुद्ध्योः इति . इत्त्वम् अपि . वक्ष्यति एतत् : शासः इत्त्वे आशासः क्वौ इति . इम्विधिः अपि : हलि इति निवृत्तम् . यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति . एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते . न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् शब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति . किम् प्रयोजनम् . शोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः . सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 ## . लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् कर्तव्यम्. एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . किम् अविशेषेण . न इति आह . ## . सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा . सर्वस्वर : सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् . आमन्त्रितस्वर : सर्पिः आगच्छ , सप्त आगच्छत : आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् . सिज्लुक्स्वर : म हि दताम् , म हि धताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् . किम् प्रयोजनम् . ## . ञिनिकित्स्वराः लुकि प्रयोजयन्ति . गर्गः , वत्सः , बिदः , उर्वः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वम् मा भूत् इति . इह च : अत्रयः : कितः इति अन्तोदात्तत्वम् मा भूत् इति . ## . पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् . पथिप्रियः , मथिप्रियः : पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति . ## . अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . अहः ददति , अहः भुङ्क्ते : रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 ##. उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . परमवाचा परमवाचे परमगोदुहा परमगोदुहे परमश्वलिहा परमश्वलिहे : पदस्य इति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति . अपदादिविधौ इति किमर्थम् . दधिसेचौ दधिसेचः : सात्पदाद्योः इति प्रतिषेधः यथा स्यात् . यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत . तत्र कः दोषः . कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति . यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत . न एवम् शक्यम् . इह हि : राजकुमार्यौ राजकुमार्यः इति शाकलम् प्रसज्येत . न एषः दोषः . यत् एतत् सिति शाकलम् न इति एतत् प्रत्यये शाकलम् न इति वक्ष्यामि . यदि प्रत्यये शाकलम् न इति उच्यते दधि अधुना मधु अधुना : अत्र अपि न प्रसज्येत . प्रत्यये शाकलम् न भवति . कस्मिन् . यस्मात् यः प्रत्ययः विहितः इति . इह तर्हि परमदिवा परमदिवे : दिव उत् इति उत्त्वम् प्राप्नोति इति. अस्तु तर्हि अविशेषेण . ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति . वचनात् उत्तरपदाधिकारः भविष्यति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अनुवृत्तिः करिष्यते . इदम् अस्ति : यस्मात् प्रतययविधिः तदादि प्रत्यये अङ्गम् , सुप्तिङन्तम् पदम् . यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् च . नः क्ये . नान्तम् क्ये पदसञ्ज्ञम् भवति यस्मात् क्यविधिः सुबन्तम् च . सिति च . सिति च पूर्वम् पदसञ्ज्ञम् भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च . स्वादिषु असर्वनामस्थाने . स्वादिषु असर्वनामस्थाने पूर्वम् पदसञ्ज्ञम् भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च . यचि भम् . यजादिप्रत्यये पूर्वम् पदसञ्ज्ञम् भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च . इह तर्हि : परमवाक् : असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति . अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति . सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति . लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति . अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः : सर्वनामस्थाने न इति . किम् तर्हि . पर्युदासः अयम् : यत् अन्यत् सर्वनामस्थानात् इति . सर्वनामस्थाने अव्यापारः . यदि केन चित् प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . अप्राप्तेः वा . अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . यदि एवम् परमवाचौ परमवाचः इति सुप्तिङन्तम् पदम् इति पदसञ्ज्ञा प्राप्नोति . एवम् तर्हि योगविभागः करिष्यते . स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति . ततः सर्वनामस्थाने अयचि पूर्वम् पदसञ्ज्ञम् भवति . ततः भम् . भसञ्ज्ञम् भवति यजादौ असर्वनामस्थने इति . यदि तर्हि सौ अपि पदम् भवति , एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् : भद्रम् करोषि गौः इति , तस्मिन् क्रियमाणे अपि भविष्यति . वाक्यपदयोः अन्त्यस्य इति एवम् तत् . इह तर्हि : दधिसेचौ दधिसेचः : सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति . मा भूत् एवम् : पदस्य आदिः पदादिः , पदादेः न इति . कथम् तर्हि . पदात् आदिः पदादिः , पदादेः न इति एवम् भविष्यति . न एवम् शक्यम् . इह अपि प्रसज्येत : ऋक्षु वाक्षु त्वक्षु कुमारीषु किशोरीषु इति . सात्प्रतिषेधः ज्ञापकः स्वादिषु पदत्वेन येषाम् पदसञ्ज्ञा न तेभ्यः प्रतिषेधः भवति इति . इह तर्हि : बहुसेचौ , बहुसेचः : बहुच् अयम् प्रत्ययः . अत्र पदात् आदिः पदादिः , पदादेः न इति उच्यमाने अपि न सिध्यति . एवम् तर्हि उत्तरपदत्वे च पदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् भवति इति वक्ष्यामि . तत् नियमार्थम् भविष्यति : पदादिविधौ एव न पदान्तविधौ इति . कथम् बहुसेचौ बहुसेचः . बहुच्पूर्वस्य च पदादिविधौ न पदान्तविधौ इति . ## . द्वन्द्वे अन्त्यस्यलुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् . वाक्स्रक्त्वचम् . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति . ## . सिचः उसः अप्रसङ्गः . किम् कारणम् . आकारप्रकरणात् . आतः इति एतत् नियमार्थम् भविष्यति : आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति . इह : इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति . ## . स्थग्रहणम् तत्र क्रियते . तत् श्रूयमाणविभक्तिविशेषणम् विज्ञास्यते . अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् . किम् . सविभक्तिकस्य वाम्नावादयः यथा स्युः इति . न एतत् अस्ति प्रयोजनम् . पदस्य इति वर्तते विभक्त्यन्तम् च पदम् . तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति . भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् . यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति : ग्रामः वाम् दीयते , ग्रामः नौ दीयते जनपदः वाम् दीयते , जनपदः नौ दीयते . सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते . तेन सविभक्तिकस्य एव भविष्यति . इह : चक्षुष्कामम् याजयाम् चकार इति तिङ् अतिङः इति . तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति . #<आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः># . आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति . ## . अङ्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः : जिगमिष संविवृत्स . अङ्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः . ## . किम् च . इटः च विधिप्रतिषेधौ . न इति आह . अदेशे अयम् चः पठितः . क्रमेः च दीर्घत्वम् : उत्क्राम सङ्क्राम इति . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 इह किम् चित् अङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति . यदि पुनः न लुमता तस्मिन् इति उच्येत . अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च . बाढम् सिद्धम् . न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते . कथम् तर्हि . सकारादौ इति . तद्विशेषणम् परस्मैपदग्रहणम् . न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते . कथम् तर्हि . शिति इति . तद्विशेषणम् परस्मैपदग्रहणम् . ## . न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे न सिध्यन्ति : अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः . तलोपे कृते लुङि इति हनिणिङादेशाः न प्राप्नुवन्ति . न एषः दोषः . न लुङि इति हनिणिङादेशाः उच्यन्ते . किम् तर्हि . आर्धधातुके इति . तद्विशेषणम् लुङ्ग्रहणम् . इह च : सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . तत् च अपि वक्तव्यम् . न वक्तव्यम् . न लुमता अङ्गस्य इति एव सिद्धम् . कथम् . न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते . किम् तर्हि . यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति . एवम् अपि सर्वस्वरः न सिध्यति . कर्तव्यः अत्र यत्नः . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् . एवम् भवितुम् अर्हति . ## . उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातस्य प्रतिषेधः वक्तव्यः . सङ्घातस्य उपधासञ्ज्ञा प्राप्नोति . तत्र कः दोषः . शासः इत् अङ्हलोः : शिष्ट्वा शिष्टः : सङ्घातस्य इत्त्वम् प्राप्नोति . यदि पुनः अल् अन्त्यात् इति उच्येत . एवम् अपि अन्त्यः अविशेषितः भवति . तत्र कः दोषः . सङ्घातात् अपि पूर्वस्य उपधासञ्ज्ञा प्रसज्येत . तत्र कः दोषः . शासः इत् अङ्हलोः : शिष्टः , शिष्टवान् : शकारस्य इत्त्वम् प्रसज्येत . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः इति . न एषः दोषः . अन्त्यविज्ञानात् सिद्धम् . सिद्धम् एतत् . कथम् . अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 ## . अन्त्यविज्ञानात् सिद्धम् इति चेत् तत् न . किम् कारणम् . न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे . अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या . किम् अविशेषेण . न इति आह . अनभ्यासविकारे . अभ्यासविकारान् वर्जयित्वा . भृञाम् इत् , अर्तिपिपर्त्योः च इति . कानि एतस्याः परिभाषायाः प्रयोजनानि . ## . अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह . ## . घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति . अथ वा शित् लोपः करिष्यते . सः शित् सर्वस्य इति सर्वादेशः भविष्यति . सः तर्हि शकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . द्विशकारकः निर्देशः : घ्वसोः एत् हौ अभ्यासलोपश्श्च इति . #<आपि लोपः अकः अनचि># . तिष्ठति सूत्रम् . अन्यथा व्याख्यायते : आपि हलि लोपः इति अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अनः एव लोपम् वक्ष्यामि . तत् अनः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अन् आपि अकः इति . तत् वै प्रथमानिर्दिष्टम् . षष्ठीनिर्दिष्तेन च इह अर्थः . हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य इति . ## . अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति . अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति . अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् . किम् . सनधिकारः अपेक्ष्यते , इह मा भूत् : दधौ ददौ . अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे . सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूत् : जिज्ञापयिषति . अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे . प्रकृतयः तर्हि अपेक्ष्यन्ते . एतासाम् प्रकृतीनाम् लोपः यथा स्यात् , इह मा भूत् : पिपक्षति यियक्षति . अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे . विषयः तर्हि अपेक्ष्यते . मुचः अकर्मकस्य गुणः वा इति इह मा भूत् : मुमुक्षति गाम् इति . अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे . कथम् . अकर्मकस्य इति उच्यते . तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति . तस्मात् न अर्थः अनया परिभाषया . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 ## . अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः अल् उपधासञ्ज्ञः भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . अन्तरेण अपि वचनम् लोकविज्ञानात् सिद्धम् एतत् . कथम् . लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 किम् उदाहरणम् . इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : इकः यण् अचि : दधि अत्र मधु अत्र . इह : तस्मात् इति उत्तरस्य इति : द्वयन्तरुपसर्गेभ्यः अपः ईत् : द्वीपम् अन्तरीपम् समीपम् . अन्यथाजातीयकेन शब्देन निर्देशः क्रियते अन्यथाजातीयकः उदाह्रियते . किम् पुनः उदाहरणम् . इह तावत् : तस्मिन् इति निर्दिष्टे पूर्वस्य इति : तस्मिन् अणि च युष्माकास्माकौ इति . तस्मात् इति उत्तरस्य इति : तस्मात् शसः नः पुंसि इति . इदम् च अपि उदाहरणम् : इकः यण् अचि द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति . कथम् . सर्वनाम्ना अयम् निर्देशः क्रियते सर्वनाम च सामान्यवाचि . तत्र सामान्ये निर्दिष्टे विशेषाः अपि उदाहरणानि भवन्ति . किम् पुनः सामान्यम् कः वा विशेषः . गौः सामान्यम् कृष्णः विशेषः . न तर्हि इदानीम् कृष्णः सामान्यम् भवति गौः विशेषः भवति . भवति च . यदि सामान्यम् अपि विशेषः विशेषः अपि सामान्यम् सामान्यविशेषौ न प्रकल्पेते . प्रकल्पेते च . कथम् . विवक्षातः . यदा अस्य गौः सामान्येन विवक्षितः भवति कृष्णः विशेषत्वेन तदा गौः सामान्यम् कृष्णः विशेषः . यदा कृष्णः सामान्येन विवक्षितः भवति गौः विशेषत्वेन तदा कृष्णः सामान्यम् कृष्णः विशेषः . अपरः आह : प्रकल्पेते च . कथम् . पितापुत्रवत् . तत् यथा सः एव कम् चित् प्रति पिता भवति कम् चित् प्रति पुत्रः भवति एवम् इह अपि सः एव कम् चित् प्रति सामान्यम् कम् चित् प्रति विशेषः . एते खलु अपि नैर्देशिकानाम् वार्त्ततरकाः भवन्ति ये सर्वनाम्ना निर्देशाः क्रियन्ते . एतैः हि बहुतरकम् व्याप्यते . अथ किमर्थम् उपसर्गेण निर्देशः क्रियते . शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यम् यथा स्यात् अर्थे मा भूत् : जनपदे अतिशायने इति . किम् गतम् एतत् उपसर्गेण आहोस्वित् शब्दाधिक्यात् अर्थाधिक्यम् . गतम् इति आह . कथम् . निः अयम् बहिर्भावे वर्तते . तत् यथा : निष्क्रान्तः देशात् निर्देशः . बहिर्देशः इति गम्यते . शब्दः च शब्दात् बहिर्भूतः अर्थः अबहिर्भूतः . अथ निर्दिष्टग्रहणम् किमर्थम् . ## . निर्दिष्टग्रहणम् क्रियते आनन्तर्यार्थम् . आनन्तर्यमात्रे कार्यम् यथा स्यात् . इकः यण् अचि : दधि अत्र मधु अत्र . इह मा भूत् :समिधौ समिधः , दृषदौ दृषदः . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 किमर्थम् पुनः इदम् उच्यते . ## . तस्मिन् तस्मात् इति पूर्वोत्तरयोः योगयोः अविशेषात् नियमार्थः अयम् आरम्भः . ग्रामे देवदत्तः . पूर्वः परः इति सन्देहः . ग्रामात् देवदत्तः . पूर्वः परः इति सन्देहः . एवम् इह अपि : इकः यण् अचि . दधि उदकम् , पचति ओदनम् . उभौ इकौ उभौ अचौ . अचि पूर्वस्य अचि परस्य इति सन्देहः . तिङ् अतिङः इति अतिङः पूर्वस्य अतिङः परस्य इति सन्देहः . इष्यते च अत्र अचि पूर्वस्य स्यात् , अतिङः परस्य इति . तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . अथ यत्र उभयम् निर्दिश्यते किम् तत्र पूर्वस्य कार्यम् भवति आहोस्वित् परस्य इति . ## . उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः भविष्यति . किम् प्रयोजनम् . ## . वक्ष्यति तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः इति . तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतः तास्यादीनाम् इति सन्देहः . तास्यादिभ्यः परस्य लसार्वधातुकस्य . ## . बहोः उत्तरेषाम् इष्ठेमेयसाम् इष्ठेमयःसु परतः बहोः इति सन्देहः . बहोः उत्तरेषाम् इष्ठेमेयसाम् . ## . गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतः गोतः इति सन्देहः . गोतः परस्य सर्वनामस्थानस्य . ## . रुदादिभ्यः परस्य सार्वधातुकस्य सार्वधातुके परतः रुदादीनाम् इति सन्देहः . रुदादिभ्यः परस्य सार्वधातुकस्य . #<आने मुक् ईत् आसः># . आसः उत्तरस्य आनस्य , आने परतः आसः इति सन्देहः . आसः उत्तरस्य आनस्य . #<आमि सर्वनाम्नः सुट्># . सर्वनाम्नः उत्तरस्य आमः आमि परतः सर्वनाम्नः इति सन्देहः . सर्वनाम्नः उत्तरस्य . ## . नद्याः उत्तरेषाम् ङिताम् ङित्सु परतः नद्याः इति सन्देहः . नद्याः उत्तरेषाम् ङिताम् . ## . आपः उत्तरस्य ङितः ङिति परतः आपः इति सन्देहः . आपः उत्तरस्य ङितः .#< ङमः ह्रस्वात् अचि ङमुट् नित्यम्># . ङमः उत्तरस्य अचः अचि परतः ङमः इति सन्देहः . ङमः उत्तरस्य अचः . ## . विभक्तिविशेषनिर्देशस्य अनवकाशत्वात् अयुक्तः अयम् विप्रतिषेधः . सर्वत्र एव अत्र कृतसामर्थ्या सप्तमी अकृतसामार्थ्या पञ्चमी इति कृत्वा पञ्चमीनिर्देशः भविष्यति . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 ## . यथार्थम् वा षष्ठीनिर्देशः कर्तव्यः . यत्र पूर्वस्य कार्यम् इष्यते तत्र पूर्वस्य षष्ठी कर्तव्या . यत्र परस्य कार्यम् इष्यते तत्र परस्य षष्ठी कर्तव्या . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . अनेन एव प्रकॢप्तिः भविष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य षष्ठी . तस्मात् इति निर्दिष्टे परस्य षष्ठी . तत् तर्हि षष्ठीग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . षष्ठी स्थानेयोगा इति . ## . प्रकल्पकम् इति चेत् नियमस्य अभावः . उक्तम् च एतत् : नियमार्थः अयम् आरम्भः इति . प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः . तत्र कः दोषः . गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . अस्तु . न कः चित् आदेशः प्रतिनिर्दिश्यते . तत्र आन्तर्यतः सनः सन् एव भविष्यति . न एवम् शक्यम् . इत्सञ्ज्ञा न प्रकल्पेत . उपदेशे इति इत्सञ्ज्ञा उच्यते . ## . प्रकृतिविकारयोः च व्यवस्था न प्रकल्पेत . इकः यण् अचि : अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति . ## . सप्तमीपञ्चम्योः च भावात् उभयत्र एव षष्ठी प्राप्नोति . तास्यादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति अस्याः सप्तम्याः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . तथा लसार्वधातुके इति एषा सप्तमी तास्यादिभ्यः इति पञ्चम्याः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति . तत्र कः दोषः . उभयोः कार्यम् तत्र प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते : प्रकल्पकम् इति चेत् नियमाभावः इति . मा भूत् नियमः . सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते पञ्चमीनिर्दिष्टे परस्य . यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठी प्रकल्प्यते एवम् पञ्चमीनिर्दिष्टे परस्य . न उत्सहते सप्तमीनिर्दिष्टे परस्य कार्यम् भवितुम् न अपि पञ्चमीनिर्दिष्टे पूर्वस्य . यत् अपि उच्यते : प्रत्ययविधौ खलु अपि पञ्चम्याः प्रकल्पिकाः स्युः इति . सन्तु प्रकल्पिकाः . ननु च उक्तम् गुप्तिज्किभ्यः सन् इति एषा पञ्चमी सन् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मात् इति उत्तरस्य इति . परिहृतम् एतत् : न कः चित् आदेशः प्रतिनिर्दिश्यते . तत्र आन्तर्यतः सनः सन् एव भविष्यति इति . ननु च उक्तम् : न एवम् शक्यम् . इत्सञ्ज्ञा न प्रकल्पेत . उपदेशे इति इत्सञ्ज्ञा उच्यते इति . स्यात् एषः दोषः यदि इत्सञ्ज्ञा आदेशम् प्रतीक्षेत . तत्र खलु कृतायाम् इत्सञ्ज्ञायाम् लोपे च कृते आदेशः भविष्यति . उपदेशे इति हि इत्सञ्ज्ञा उच्यते . अथ वा न अनुत्पन्ने सनि प्रकॢप्त्या भवितव्यम् . यदा च उत्पन्नः सन् तदा कृतसामर्थ्या पञ्चमी इति कृत्वा प्रकॢप्तिः न भविष्यति . यत् अपि उच्यते : प्रकृतिविकाराव्यवस्था च इति . तत्र अपि कृता प्रकृतौ षष्ठी इकः इति विकृतौ प्रथमा यण् इति . यत्र च नाम सौत्री षष्ठी न अस्ति तत्र प्रकॢप्त्या भवितव्यम् . अथ वा अस्तु तावत् इकः यण् अचि इति यत्र नाम सौत्री षष्ठी . यदि च इदानीम् अचि इति एषा सप्तमी यण् इति प्रथमायाः षष्ठीम् प्रकल्पयेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति अस्तु . न कः चित् अन्यः आदेशः प्रतिनिर्दिश्यते . तत्र आन्तर्यतः यणः यण् एव भविष्यति . यत् अपि उच्यते : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति . आचार्यप्रवृत्तिः ज्ञापयति न उभे युगपत् प्रकल्पिके भवतः इति यत् अयम् एकः पूर्वपरयोः इति पूर्वग्रहणम् करोति . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 रूपग्रहणम् किम् अर्थम् न स्वम् शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपम् शबस्य सञ्ज्ञा भविष्यति . न हि अन्यत् स्वम् शब्दस्य अस्ति अन्यत् अतः रूपात् . एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यत् रूपात् स्वम् शब्दस्य इति . किम् पुनः तत् . अर्थः . किम् एतस्य ज्ञापने प्रयोजनम् . अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 किमर्थम् पुनः इदम् उच्यते . #<शब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् >#. शब्देन उच्चारितेन अर्थः गम्यते . गाम् आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते . अर्थस्य असम्भवात् . इह व्याकरणे अर्थे कार्यस्य असम्भवः . अग्नेः डक् इति : न शक्यते अङ्गारेभ्यः परः ढक् कर्तुम् . शब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति . इष्यते च तस्मात् एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् . एवमर्थम् इदम् उच्यते . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . शब्दपूर्वकः हि अर्थे सम्प्रत्ययः . शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः . आतः च शब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति . शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः . तस्मात् अर्थनिवृत्तिः भविष्यति . इदम् तर्हि प्रयोजनम् अशब्दसञ्ज्ञा इति वक्ष्यामि इति . इह मा भूत् : दाधाः घु अदाप् तरप्तमपौ घः इति . ## . सञ्ज्ञाप्रतिषेधः च अनर्थकः . शब्दसञ्ज्ञायाम् स्वरूपविधिः कस्मात् न भवति . वचनप्रामाण्यात् . शब्दसञ्ज्ञावचनसामर्थ्यात् . ननु च वचनप्रामाण्यात् सञ्ज्ञिनाम् सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च सञ्ज्ञायाः . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायाम् न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञाम् शास्ति . इतरथा हि वचनप्रामाण्यात् नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः . न एतत् अस्ति प्रयोजनम् . न हि षकारान्ता सञ्ज्ञा . का तर्हि . डकारान्ता . असिद्धम् जश्त्वम् . तस्य असिद्धत्वात् षकारान्ता . मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् . मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत् . ## . मन्त्राद्यर्थम् इति चेत् न . किम् कारणम् . शास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति . मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 ## . सिन्निर्देशः कर्तव्यः . ततः वक्तव्यम् : तद्विशेषाणाम् ग्रहणम् भवति इति . किम् प्रयोजनम् . वृक्षाद्यर्थम् . विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः . ## . पिन्निर्देशः कर्तव्यः . ततः वक्तव्यम् : पर्यायवचनस्य तद्विशेषाणाम् च ग्रहणम् भवति स्वस्य च रूपस्य इति . किम् प्रयोजनम् . स्वाद्यर्थम् . स्वे पुषः : स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् अश्वपोषम् . ## . जिन्निर्देशः कर्तव्यः . ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति . किम् प्रयोजनम् . राजाद्यर्थम् . सभा राजामनुष्यपूर्वा : इनसभम् ईश्वरसभम् . तस्य एव न भवति : राजसभा . तद्विशेषाणाम् च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा . ## . झिन्निर्देशः कर्तव्यः . ततः वक्तव्यम् : तस्य च ग्रहणम् भवति तद्विशेषाणाम् च इति . किम् प्रयोजनम् . मत्स्याद्यर्थम् . पक्षिमत्स्यमृगान् हन्ति : मात्स्यिकः . तद्विशेषाणाम् : शाफरिकः , शाकुलिकः . पर्यायवचनानाम् न भवति : अजिह्मान् हन्ति इति . अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान् हन्ति मैनिकः . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 अप्रत्ययः इति किमर्थम् . सनाशंसभिक्षः उः , अ साम्प्रतिके . अत्यल्पम् इदम् उच्यते : अप्रत्ययः इति . अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम् . प्रत्यये उदाहृतम् . आदेशे : इदमः इश् : इह , इतः . टिति . लविता लवितुम् . किति . बभूव . मिति . हे अनड्वन् . टितः परिहारः . आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् शास्ति . न एतत् अस्ति ज्ञापकम् . नियमार्थम् एतत् स्यात् : ग्रहः अलिटि दीर्घः एव इति . यत् तर्हि वॄतः वा इति विभाषाम् शास्ति . सर्वेषाम् एव परिहारः : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति . प्रत्यये भूयान् परिहारः : अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति . यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् . अनभिधानात् न भविष्यति . इदम् तर्हि प्रयोजनम् : इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते . ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते . यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति . कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् . ह्रस्वम् . यत्नाधिक्यात् न ग्रहीष्यति . प्लुतम् तर्हि गृह्णीयात् . अनण्त्वात् न ग्रहीष्यति . एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 किमर्थम् पुनः इदम् उच्यते . ## . अण् सवर्णस्य इति उच्यते . स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् . इष्यते च सवर्णग्रहणम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति : अकः सवर्णे दीर्घः इति . किम् कारणम् . अनुपदेशात् . यथाजातीयकानाम् सञ्ज्ञा कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् . ह्रस्वानाम् च क्रियते . ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् . ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति . ## . ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः . तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते . एवम् तर्हि वर्णपाठे एव उपदेशः करिष्यते . v## . वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः . किम् परा सूत्रात् क्रियते इति अतः अवरकाला . न इति आह . सर्वथा अवरकाला एव . वर्णानाम् उपदेशः तावत् . उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः . प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा . सवर्णसञ्ज्ञोत्तरकालम् अणुदित् सवर्णस्य च अप्रत्ययः इति . सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न . ## . तस्मात् उपदेशः कर्तव्यः . ## . तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति : अस्य च्वौ यस्य ईति च . किम् कारणम् . अनण्त्वात् . न हि एते अणः ये अनुवृत्तिनिर्देशे . के तर्हि . ये अक्षरसमाम्नाये उपदिश्यन्ते . एवम् तर्हि अनण्त्वात् अनुवृत्तौ न अनुपदेशात् च प्रत्याहारे न . उच्यते च इदम् अण् सवर्णान् गृह्णाति इति . तत्र वचनात् भविष्यति . ## . न इदम् वचनात् लभ्यम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 एवम् तर्हि ## . सवर्णे अण्ग्रहणम् अपरिभाष्यम् . कुतः . आकृतिग्रहणात् . अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति . तथा इवर्णकुलाकृतिः . तथा उवर्णकुलाकृतिः . ननु च अन्या आकृतिः अकारस्य आकारस्य च . ## . अनन्याकृतिः अकारस्य आकारस्य च . ## . यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति . तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति . यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति . अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् . आकृतिग्रहणात् अनन्यत्वम् . सवर्णे अण्ग्रहणम् अपरिभाष्यम् . आकृतिग्रहणात् अनन्यत्वम् भविष्यति . अनन्याकृतिः अकारस्य आकारस्य च . अनेकान्तः हि अनन्यत्वकरः . यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति . तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति . यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति . ## . एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति . झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति . अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् . ## . द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति . यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . वृत्तेः तु पृथक्त्वम् न उपपद्यते . ## . तस्मात् तत्र तपरनिर्देशः कर्तव्यः . न कर्तव्यः . क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 अयुक्तः अयम् निर्देशः . तत् इति अनेन कालः प्रतिनिर्दिश्यते तत् इति अयम् च वर्णः . तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् . कथम् तर्हि निर्देशः कर्तव्यः . तत्कालकालस्य इति . किम् इदम् तत्कालकालस्य इति . तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयम् तत्कालकालः , तत्कालकालस्य इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः . एवम् तत्कालकालः तत्कालः , तत्कालस्य इति . अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . कालसहचरितः वर्णः अपि कालः एव. (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् . कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् . यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् . अथ निवृत्तम् ततः प्रापकम् . कः च अत्र विशेषः . ## . तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति . केषाम् . उदात्तानुदात्तस्वरितानाम् . अस्तु तर्हि प्रापकम् . ## . प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः . ## . अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा . तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन . अण् सवर्णान् गृह्णाति इति अस्य अवकाशः ह्रस्वाः अतपराः अणः . तपरः तत्कालस्य इति अस्य अवकाशः दीर्घाः तपराः . ह्रस्वेषु तपरेषु उभयम् प्राप्नोति . तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन . यदि एवम् ## . द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः . किम् पुनः कारणम् न सिध्यति . कालभेदात् . ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् . ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् . ## . सिद्धम् एतत् . कथम् . अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु . किङ्कृतः तु वृत्तिविशेषः . वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते . वक्ता कः चित् आश्वभिधायी भवति , आशु वर्णान् अभिधत्ते . कः चित् चिरेण कः चित् चिरतरेण . तत् यथा : तम् एव अध्वानम् कः चित् आशु गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति . रथिकः आशु गच्छति आश्विकः चिरेण पदातिः चिरतरेण . विषमः उपन्यासः . अधिकरणम् अत्र अध्वा व्रजिक्रियायाः . तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् . एवम् तर्हि स्फोटः शब्दः ध्वनिः शब्दगुणः . कथम् . भेर्याघातवत् . तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् विंशति पदानि गच्छति कः चित् त्रिंशत् कः चित् चत्वारिंशत् . स्फोटः च तावान् एव भवति . ध्वनिकृता वृद्धिः . ध्वनिः स्फोटः च शब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 #<आदिः अन्त्येन सह इति असम्प्रत्ययः सञ्ज्ञिनः अनिर्देशात्># . आदिः अन्त्येन सह इति असम्प्रत्ययः . किम् कारणम् . सञ्ज्ञिनः अनिर्देशात् . न हि सञ्ज्ञिनः निर्दिश्यन्ते . ## . सिद्धम् एतत् . कथम् . आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् . ## . सम्बन्धिशब्दैः वा तुल्यम् एतत् . तत् यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति . न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति . एवम् इह अपि आदिः अन्त्यः इति सम्बन्धिशब्दौ एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 इह कस्मात् न भवति : इकः यण् अचि : दधि अत्र मधु अत्र . अस्तु . अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति . न एवम् शक्यम् . ये अनेकालः आदेशाः तेषु दोषः स्यात् : एचः अयवायावः इति . न एषः दोषः . यथा एव प्रकृतितः तदन्तविधिः भवति एवम् आदेशतः अपि भविष्यति . तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति . यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् . अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयाताम् . तत्र कः दोषः . स्योनः , स्योना : अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत . ऊनशब्दम् हि आश्रित्य यणादेशः नशब्दम् आश्रित्य गुणः . अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति . तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् . न वक्तव्यम् . येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति . तत् यथा : देवदत्तस्य समाशम् शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते , तथा सङ्ग्रामम् हस्त्यश्वरथपदातिभिः . एवम् इह अपि अचा धातोः यतम् विधत्ते . अकारेण प्रातिपदिकस्य इञम् विधत्ते . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 ## . येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रसङ्गः . ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः . तत्र कः दोषः . उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् उकारान्त्विशेषणम् स्यात् . तत्र कः दोषः . असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्:: अक्ष्णुहि तक्ष्णुहि इति . इह न स्यात् : आप्नुहि शक्नुहि इति . तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् ॠकारान्तविशेषणम् स्यात् . तत्र कः दोषः . ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : सङ्कीर्णम् इति . इह च न स्यात् : निपूर्ताः पिण्डाः इति . ## . सिद्धम् एतत् . कथम् . यथेष्टम् विशेषणविशेष्ययोः योगः भवति . यावता यथेष्टम् इह तावत् : उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते . किम् तर्हि . उकारः एव विशेष्यते : उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति . तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ॠकारान्तम् विशेष्यते . किम् तर्हि . ॠकारः एव विशेष्यते : ॠकारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 ## . समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः . समासविधौ तावत् : द्वितीया श्रितादिभिः समस्यते : कष्टश्रितः , नरकश्रितः . कष्टम् परमश्रित इति अत्र मा भूत् . प्रत्ययविधौ : नडस्य अपत्यम् नाडायनः . इह न भवति : सूत्रनडस्य अपत्यम् सौत्रनाडिः . किम् अविशेषेण . न इति आह . ## . उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा . उगिद्ग्रहणम् : भवती , अतिभवती महती , अतिमहती . वर्णग्रहणम् : अतः इञ् : दाक्षिः , प्लाक्षिः . अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् . अस्ति इति आह . अततेः डः : अः , तस्य अपत्यम् : अतः इञ् इः . ##. अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानम् कर्तव्यम् . अकच्वतः : सर्वके विश्वके . अव्ययविधौ : उच्चकैः नीचकैः . श्नम्वतः : भिनत्ति छिनत्ति . किम् पुनः कारणम् न सिध्यति . इह तस्य वा ग्रहणम् भवति तदन्तस्य वा . न च इदम् तत् न अपि तदन्तम् . ## . सिद्धम् एतत् . कथम् . तदन्तान्तवचनात् . तदन्तान्तस्य इति वक्तव्यम् . किम् इदम् तदन्तान्तस्य इति . तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य : उष्ट्रमुखः , खरमुखः . एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति . ## . तदेकदेशविज्ञानात् वा पुनः सिद्धम् एतत् . तदेकदेशभूतः तद्ग्रहणेन गृह्यते . तत् यथा गङ्गा यमुना देवदत्ता इति . अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते . तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते . विषमः उपन्यासः . इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च . पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति . द्रोणः खारी आढकम् इति : न एव अधिके भवन्ति न न्यूने . के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च . तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि . शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये . इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते . ताः केन अधिकस्य स्युः . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गः यत् सककारयोः स्यात् . पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति . ततः सककारयोः प्रतिषेधम् शास्ति . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . सर्वनामाव्ययसञ्ज्ञायाम् प्रयोजनम् : सर्वे परमसर्वे विश्वे परमविश्वे , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति . ## . उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् : भयङ्करः , अभयङ्करः , आढ्यङ्करणम् , खाड्यङ्करणम् . #<ङीब्विधौ उगिद्ग्रहणम्># . ङीब्विधौ उगिद्ग्रहणम् प्रयोजनम् : भवती , अतिभवती महती , अतिमहती . ## . प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् : स्वसा परमस्वसा दुहिता परमदुहिता . ## . अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् . अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता . ## . दितिग्रहणम् च प्रयोजनम् . दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः . दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति . ## . रोण्याः अण्ग्रहणम् च प्रयोजनम् : आजकरोणः , सइंहकरोणः . ## . तस्य च इति वक्तव्यम् : रौणः . किम् पुनः कारणम् न सिध्यति . तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च व्यप्देशिवद्भावेन . व्यप्देशिवद्भावः अप्रातिपदिकेन . किम् पुनः कारणम् व्यप्देशिवद्भावः अप्रातिपदिकेन . इह : सूत्रान्तात् ठक् भवति दशान्तात् डः भवति इति : केवलात् उत्पत्तिः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च व्यप्देशिवद्भावेन . सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः सूत्रान्तात् एव दशान्तात् एव इति . न अत्र तदन्तात् उत्पत्तिः प्राप्नोति . इदानीम् एव हि उक्तम् : समासप्रत्ययविधौ प्रतिषेधः इति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह . न एतत् अस्ति प्रयोजनम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति . यत् तर्हि योगविभागम् करोति . इतरथा हि पूर्वात् सपूर्वात् इति एव ब्रूयात् . किम् पुनः अयम् अस्य एव शेषः : तस्य च इति . न इति आह . यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति . ## . रथसीताहलेभ्यः यद्विधौ प्रयोजनम् : रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या . ## . सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनम् : सुपाञ्चालकः , सुमागधकः . सु . सर्व : सर्वपाञ्चालकः , सर्वमागधकः . सर्व . अर्ध : अर्धपाञ्चालकः , अर्धमागधकः . अर्ध . दिक्शब्द : पूर्वपाञ्चालकः , पूर्वमागधकः . #<ऋतोः वृद्धिमद्विधौ अवयवानाम्># . ऋतोः वृद्धिमद्विधौ अवयवानाम् प्रयोजनम् : पूर्वशारदम् , अपरशारदम् , पूर्वनैदाघम् , अपरनैदाघम् . #<ठञ्विधौ सङ्ख्यायाः># . ठञ्विधौ सङ्ख्यायाः प्रयोजनम् : द्विषाष्टिकम् , पञ्चषाष्टिकम् . ## . धर्मात् नञः प्रयोजनम् : धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः . अधर्मात् च इति न वक्तव्यम् भवति . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 ## . पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् . पदाधिकारे किम् प्रयोजनम् . ##: इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या . अङ्गाधिकारे किम् प्रयोजनम् . ## . महदप्स्वसृतॄणाम् दीर्घविधौ प्रयोजनम् : महान् , परममहान् . महत् . अप् : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति . अप् . स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः . स्वसृ . नप्तृ : नप्ता नप्तारौ नप्तारः . एवम् परमनप्ता परमनप्तारौ परमनप्तारः . ## . पद्भावः प्रयोजनम् : दिव्पदः पश्य . अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् . न अस्ति इति आह . एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः . यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् . एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् . ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति . अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे . पद् . युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् . अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना . अनडुहः नुम् : अनड्वान् , परमानड्वान् . ## . द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् . ## . त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका . स्त्रीग्रहणम् च प्रयोजनम् . स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः . ## . वर्णग्रहणम् च सर्वत्र प्रयोजनम् . क्व सर्वत्र . अङ्गाधिकारे च अन्यत्र च . अन्यत्र उदाहृतम् . आन्गाधिकारे : अतः दीर्घः यञि सुपि च : इह एव स्यात् : आभ्याम् . घटाभ्याम् इति अत्र न स्यात् . ##. प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् : यञिञोः फक् भवति . गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः . अपञ्चम्याः इति किमर्थम् . दृषत्तीर्णा परिषत्तीर्णा . अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् . किम् प्रयोजनम् . हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् . उद्ग्रहणे गर्मुद्ग्रहणम् . स्त्रीग्रहणे शस्त्रीग्रहणम् . सङ्ग्रहणे पायसम् करोति इति मा भूत् . किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् . न च इदम् तत् न अपि तदुत्तरपदम् . तत् न वक्तव्यम् भवति . किम् पुनः अत्र ज्यायः . तदन्तविधिः एव ज्यायान् . इदम् अपि सिद्धम् भवति : परमातिमहान् . एतत् हि न एव तत् न अपि तदुत्तरपदम् . अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति . अन् : राज्ञा इति अर्थवता साम्ना इति अनर्थकेन . अन् . इन् : दण्डी* इति अर्थवता वाग्मी* iti anarthakena . in . as : सुपयाः इति अर्थवता सुस्रोताः iti anarthakena . as . man : सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन . (P_1,1.72.6) KA_I,188.24-189.2 Ro_I,561 ## . अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् . किम् प्रयोजनम् . अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति इह एव स्यात् : श्रियौ भ्रुवौ . श्रियः , भ्रुवः इति अत्र न स्यात् . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 वृद्धिग्रहणम् किमर्थम्. यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत . वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ यस्यग्रहणम् किमर्थम् . यस्य इति व्यपदेशाय . अथ अज्ग्रहणम् किमर्थम् . वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् : ऐतिकायनीयाः , औपगवीयाः . इह न स्यात् : गार्गीयाः , वात्सीयाः इति . अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ आदिग्रहणम् किमर्थम् . वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत . आदिग्रहणे पुनः क्रियमाणे न दोषः भवति . ## . वृद्धसञ्ज्ञायाम् अजसन्निवेशात् आदिः इति एतत् न उपपद्यते . न हि अचाम् सन्निवेशः अस्ति . ननु च एवम् विज्ञायते : अच् एव आदिः अजादिः . न एवम् शक्यम् . इह एव प्रसज्येत : औपगवीयाः . इह न स्यात् : गार्गीयाः इति . एकान्तादित्वम् तर्हि विज्ञायते . ## . इह अपि प्रसज्येत : सभासन्नयने भवः साभसन्नयनः इति . ## . सिद्धम् एतत् . कथम् . अजाकृतिः निर्दिश्यते . एवम् अपि व्यञ्जनैः व्यवहितत्वात् न प्राप्नोति . ## . व्यञ्जनस्य अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति व्यञ्जनस्य अविद्यमानवद्भावः . क्व अन्यत्र . स्वरे . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 ## . वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या : देवदत्तीयाः , दैवदत्ताः , यज्ञदत्तीयाः , याज्ञदत्ताः . ## . गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या : कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः . ## . गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् : एतानि एव उदाहरणानि . किम् अविशेषेण . न इति आह . ## . जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा : जैहवाकाताः , हारितकाताः . किम् पुनः अत्र ज्यायः . गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः . इदम् अपि सिद्धम् भवति : पिङ्गलकाण्वस्य छात्त्राः पैङ्गलकाण्वाः . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 यस्याचामादिग्रहणम् अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते इह च प्रसज्येत : त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यात् : त्वदीयः , मदीयः इति . अथ निवृत्तम् एङ् प्राचाम् देशे यस्याचामादिग्रहणम् कर्तव्यम् . एवम् तर्हि अनुवर्तते . कथम् त्वापुत्राः , मात्पुत्राः इति . सम्बन्धम् अनुवर्तिष्यते . वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् . त्यदादीनि च वृद्धसञ्ज्ञानि भवन्ति . वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् . एङ् प्राचाम् देशे . यस्याचामादिग्रहणम् अनुवर्तते . वृद्धिग्रहणम् निवृत्तम् . तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते . सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति (P_1,1.75) KA_I,190.20-21 Ro_I,567-568 एङ् प्राचाम् देशे शैषिकेषु इति वक्तव्यम् : सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 #<ङित्किद्वचने तयोः अभावात् अप्रसिद्धिः># . ङित्किद्वचने तयोः अभावात् , ङकारककारयोः अभावात् , ङित्त्वकित्त्वयोः अप्रसिद्धिः . सता हि अभिसम्बन्धः शक्यते कर्तुम् न च अत्र ङकारककारौ इतौ पश्यामः . तत् यथा चित्रगुः देवदत्तः इति : यस्य ताः गावः सन्ति सः एव ताभ्याम् शब्दाभ्याम् शक्यते अभिसम्बन्धुम् . भाव्येते तर्हि अनेन . गाङ्कुटादिभ्यः अञ्णित् ङित् भवति इति . असंयोगात् लिट् कित् भवति इति . ## . भवति इति चेत् आदेशस्य प्रतिषेधः वक्तव्यः . ङकारककारौ इतौ आदेशौ प्राप्नुतः . कथम् पुनः इत्सञ्ज्ञः नाम आदेशः स्यात् . किम् हि वचनात् न भवति . एवम् तर्हि षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः . गाङ्कुटादिभ्यः इति एषा पञ्चमी अञ्णित् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . सञ्ज्ञाकरणम् तर्हि इदम् . गाङ्कुटादिभ्यः अञ्णित् ङित्सञ्ज्ञः भवति इति . असंयोगात् लिट् कित्सञ्ज्ञः भवति इति . ## . सञ्ज्ञाकरणे क्ङिद्ग्रहणे असम्प्रत्ययः स्यात् . किम् कारणम् . शब्दभेदात् . अन्यः हि शब्दः क्ङिति इति अन्यः किति इति ङिति इति च . तथा किद्ग्रहणेषु ङिद्ग्रहणेषु च अनयोः एव सम्प्रत्ययः स्यात् . तद्वदतिदेशः तर्हि अयम् : गाङ्कुटादिभ्यः अञ्णित् ङिद्वत् भवति इति . असंयोगात् लिट् किद्वत् भवति इति . सः तर्हि वतिनिर्देशः कर्तव्यः . न हि अन्तरेण वतिम् अतिदेशः गम्यते . अन्तरेण अपि वतिम् अतिदेशः गम्यते . तत् यथा : एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि अङितम् ङित् इति आह . ङिद्वत् इति गम्यते . अकितम् कित् इति आह . किद्वत् इति गम्यते . ##. तद्वदतिदेशे अकिद्विधिः अपि प्राप्नोति . सृजिदृशोः झलि अम् अकिति : सिसृक्षति दिदृक्षते : अकिल्लक्षणः अमागमः प्राप्नोति . ## . सिद्धम् एतत् . कथम् . प्रसज्य अयम् प्रतिषेधः क्रियते : किति न इति . ## . सर्वेषु पक्षेषु सनन्तात् आत्मनेपदम् प्राप्नोति . उच्चुकुटिषति निचुकुटिषति : ङिति इति आत्मनेपदम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . ## . सिद्धम् एतत् . कथम् . पूर्वस्य यत् कार्यम् तत् अतिदिश्यते . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . सप्तम्यर्थे अपि वतिः भवति . तत् यथा : मथुरायाम् इव मथुरावत् पाटलिपुत्रे इव पाटलिपुत्रवत् एवम् ङिति इव ङिद्वत् . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 अथ किमर्थम् पृथक् ङित्कितौ क्रियेते न सर्वम् कित् एव वा स्यात् ङित् एव वा . ## . पृथगनुबन्धत्वे प्रयोजनम् वचिस्वपियजादीनाम् असम्प्रसारणम् सार्वधातुके चङादिषु च. सार्वधातुके प्रयोजनम् : यथा इह भवति सुप्तः , सुप्तवान् इति एवम् स्वपितः , स्वपिथः : अत्र अपि प्राप्नोति . चङादिषु प्रयोजनम् . के पुनः चङादयः . caïaïnajiïïvanibathaïnaïaþ . चङ् : यथा इह भवति शूनः , शूनवान् इति एवम् अशिश्वियत् : अत्र अपि प्राप्नोति . अङ् : यथा इह भवति शूनः , उक्तः इति एवम् अश्वत् , अवोचत् : अत्र अपि प्राप्नोति . नजिङ् : यथा इह भवति सुप्तः इति एवम् स्वप्नक् : अत्र अपि प्राप्नोति . ङ्वनिप् : यथा इह भवति इष्टः इति एवम् यज्वा : अत्र अपि प्राप्नोति . अथङ् : यथा इह भवति उषितः इति एवम् आवसथः : अत्र अपि प्राप्नोति . नङ् : यथा इह भवति इष्टम् एवम् यज्ञः : अत्र अपि प्राप्नोति . ## . जागर्तेः अगुणविधिः प्रयोजनम् . यथा इह भवति जागृतः , जागृथः इति अङिति इति पर्युदासः एवम् जागरितः, जागरितवान् इति अत्र अपि प्राप्नोति . अपरः आह : जाग्रः गुणविधिः . जागर्तेः गुणविधिः प्रयोजनम् . यथा इह भवति जागरितः , जागरितवान् एवम् जागृतः जागृथः इति अत्र अपि प्राप्नोति . ## . कुटादीनाम् इट्प्रतिषेधः प्रयोजनम् . यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुविता धुविता : अत्र अपि प्राप्नोति . ## . क्त्वायाम् कित्प्रतिषेधः च प्रयोजनम् . किम् च . इट्प्रतिषेधः च . न इति आह . अदेशे अयम् चः पठितः . क्त्वायाम् च कित्प्रतिषेधः इति . यथा इह भवति देवित्वा सेवित्वा न क्त्वा सेट् इति प्रतिषेधः एवम् कुटित्वा पुटित्वा : अत्र अपि प्राप्नोति . अथ वा देशे एव अयम् चः पठितः . क्त्वायाम् कित्प्रतिषेधः च इट्प्रतिषेधः च . इट्प्रतिषेधः : यथा इह भवति लूत्वा पूत्वा श्र्युकः किति इति इट्प्रतिषेधः एवम् नुवित्वा धुवित्वा : अत्र अपि प्राप्नोति . स्यात् एतत् प्रयोजनम् यदि अत्र नियोगतः आतिदेशिकेन ङित्त्वेन औपदेशिकम् कित्त्वम् बाध्येत . सति अपि तु ङित्त्वे कित् एव एषः . तस्मात् नूत्वा धूत्वा इति एव भवितव्यम् . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 सार्वधातुकग्रहणम् किमर्थम् . अपित् इति इयति उच्यमाने आर्धधातुकस्य अपि अपितः ङित्त्वम् प्रसज्येत : कर्ता हर्ता . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न अनेन आर्धधातुकस्य ङित्त्वम् भवति इति यत् अयम् आर्धधातुकीयान् कान् चित् ङितः karoti : caïaïnajiïïvanibathaïnaïaþ . सार्वधातुके अपि एतत् ज्ञापकम् स्यात् . न इति आह . तुल्यजातीयस्य ज्ञापकम् . कः च तुल्यजातीयः . यथाजातीयकाः caïaïnajiïïvanibathaïnaïaþ . कथञ्जातीयकाः च एते . आर्धधातुकाः . यदि एतत् अस्ति तुल्यजातीयस्य ज्ञापकम् इति चङङौ लुङ्विकरणानम् ज्ञापकौ स्याताम् नजिङ् वर्तमानकालानाम् ङ्वनिप् भूतकालानाम् अथङ्शब्दः औणादिकानाम् नङ्शब्दः घञर्थानाम् . तस्मात् सार्वधातुकग्रहणम् कर्तव्यम् . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 किम् पुनः अयम् पर्युदासः : यत् अन्यत् पितः , आहोस्वित् प्रसज्य अयम् प्रतिषेधः : पित् न इति . कः च अत्र विशेषः . ## . अपित् ङित् इति चेत् शब्देकादेशे प्रतिषेधः वक्तव्यः : च्यवन्ते प्लवन्ते . किम् कारणम् . आदिवत्त्वात् . पिदपितोः एकादेशः अपितः आदिवत् स्यात् . अस्ति अन्यत् पितः इति कृत्वा ङित्त्वम् प्राप्नोति . अस्तु तर्हि प्रसज्यप्रतिषेधः : पित् न इति . ## . पित् न इति चेत् उत्तमैकादेशे प्रतिषेधः प्राप्नोति : तुदानि लिखानि . किम् कारणम् . आदिवत्त्वात् एव . पिदपितोः एकादेशः पितः आदिवत् स्यात् . तत्र पित् न इति प्रतिषेधः प्राप्नोति . यथा इच्छसि तथा अस्तु . ननु च उक्तम् उभयथा अपि दोषः इति . उभयथा अपि न दोषः . एकादेशः पूर्वविधौ स्थानिवत् इति स्थानिवद्भावात् व्यवधानम् . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 #<ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् विप्रतिषेधेन># . ऋदुपधेभ्यः लिटः कित्त्वम् गुणात् भवति विप्रतिषेधेन : ववृते ववृधे . ## . किम् उक्तम् . न वा क्सस्य अनवकाशत्वात् अपवादः गुणस्य इति . विषमः उपन्यासः . युक्तम् तत्र यत् अनवकाशम् कित्करणम् गुणम् बाधते . इह पुनः उभयम् सावकाशम् . कित्करणस्य अवकाशः: ईजतुः ईजुः . गुणस्य अवकाशः : वर्तित्वा वर्धित्वा . इह उभयम् प्राप्नोति : ववृते ववृधे . परत्वात् गुणः प्राप्नोति . इदम् तर्हि उक्तम् : इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 किमर्थम् इदम् उच्यते . इन्धेः सम्योगार्थम् वचनम् भवतेः पिदर्थम् . अयम् योगः शक्यः अवक्तुम् . कथम् . ## . इन्धेः छन्दोविषयः लिट् . न हि अन्तरेण छन्दः इन्धेः अनन्तरः लिट् लभ्यः . आमा भाषायाम् भवितव्यम् . भुवः वुकः नित्यत्वात् . भवतेः अपि नित्यः वुक् . कृते अपि प्राप्नोति अकृते अपि . ताभ्याम् किद्वचनानर्थक्यम् . ताभ्याम् इन्धिभवितिभ्याम् किद्वचनम् अनर्थकम् . (P_1,2.7) KA_I,195.4-12 Ro_II,15 किमर्थम् मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते . कित् एव हि क्त्वा . न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् . यदि तर्हि मृडादिभ्यः परस्य क्त्वः कित्त्वम् उच्यते न अर्थः न क्त्वा सेट् इति अनेन कित्त्वप्रतिषेधेन . इदम् नियमार्थम् भविष्यति : मृडादिभ्यः एव परस्य क्त्वः कित्त्वम् भवति न अन्येभ्यः इति . यदि नियमः क्रियते इह अपि तर्हि नियमान् न प्राप्नोति : लूत्वा पूत्वा . अत्र अपि अकित्त्वम् प्राप्नोति . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकः मृडादिभ्यः परः क्त्वा . कथञ्जातीयकः मृडादिभ्यः परः क्त्वा . सेट् . एवम् अपि अस्ति अत्र कः चित् विभाषितेट् . सः अनिटाम् नियामकः स्यात् . अस्तु तावत् ये सेटः तेषाम् ग्रहणम् नियमाऋथम् . यः इदानीम् विभाषितेट् तस्य ग्रहणम् विध्यर्थम् भविष्यति . (P_1,2.8) KA_I,195.14 Ro_II,16 स्वपिप्रच्छ्योः सनर्थम् ग्रहणम् कित् एव हि क्त्वा . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 किमर्थम् इकः परस्य सनः कित्त्वम् उच्यते . ## . इकः कित्त्वम् उच्यते गुणः मा भूत् इति : चिचीषति तुष्टूषति . न एतत् अस्ति प्रयोजनम् . ## . दीर्घत्वम् अत्र बाधकम् भविष्यति . ## . कृते खलु दीर्घत्वे गुणः प्राप्नोति . ## . अनर्थकम् एवम् सति दीर्घत्वम् स्यात् . न अनर्थकम् . ## . ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न भविष्यति . भवेत् ह्रस्वानाम् दीर्घवचनसामर्थ्यात् गुणः न स्यात् . ## . दीर्घाणाम् तु खलु गुणः प्राप्नोति . ननु च दीर्घाणाम् अपि दीर्घवचनसामर्थ्यात् गुणः न भविष्यति . न दीर्घाणाम् दीर्घाः प्राप्नुवन्ति . किम् कारणम् . न हि भुक्तवान् पुनः भुङ्क्ते न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति . ननु च पुनः प्रवृत्तिः अपि दृष्टा . भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति . ## . सामर्थ्यात् तत्र पुनः प्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा . दीर्घाणाम् पुनः दीर्घत्ववचने न किम् चित् प्रयोजनम् अस्ति . अकृतकारि खलु अपि शास्त्रम् अग्निवत् . तत् यथा अग्निः यद् अदग्धम् तत् दहति . दीर्घाणाम् अपि दीर्घवचने एतत् प्रयोजनम् गुणः मा भूत् इति . कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् . तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षति . यथा एव तर्हि दीर्घवचनसामर्थ्यात् गुणः न भवति एवम् ॠदित्त्वम् अपि न प्राप्नोति : चिकीर्षति जिहीर्षति इति. #<ॠदित्त्वम् दीर्घसंश्रयम्># . न अकृते दीर्घे ॠदित्त्वम् प्राप्नोति . किम् कारणम् . ॠतः इति उच्यते . भवेत् ह्रस्वानाम् न अकृते दीर्घे ॠदित्त्वम् स्यात् दीर्घाणाम् तु खलु अकृते अपि दीर्घत्वे ॠदित्त्वम् प्राप्नोति . ## . दीर्घाणाम् अपि न अकृते दीर्घे ॠदित्त्वम् प्राप्नोति . यदा दीर्घत्वेन गुणः बाधितः ततः उत्तरकालम् ॠदित्त्वम् भवति . #<णिलोपः तु प्रयोजनम्># . इदम् तर्हि प्रयोजनम् : णिलोपः यथा स्यात् इति : ज्ञीप्सति . क्व अस्ताः क्व निपतिताः क्व कित्त्वम् क्व णिलोपः . कः वा अभिसम्बन्धः यत् सति कित्त्वे णिलोपः स्यात् असति न स्यात् . एषः अभिसम्बन्धः यत् सति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते . असति पुनः कित्त्वे अनवकाशम् दीर्घत्वम् यथा एव गुणम् बाधते एवम् णिलोपम् अपि बाधेत . तत्र णिलोपस्य अवकाशः : कारणा हारणा . दीर्घत्वस्य अवकाशः : चिचीषति तुष्टूषति . इह उभयम् प्राप्नोति : ज्ञीप्सति . परत्वात् णिलोपः . असति अपि कित्त्वे सावकाशम् दीर्घत्वम् . कः अवकाशः . इस्भावः . निमित्सति प्रमित्सति . मीनातिमिनोत्योः दीर्घत्वे कृते मीग्रहणेन ग्रहणम् यथा स्यात् . यथा एव तर्हि असति कित्त्वे सावकाशम् दीर्घत्वम् परत्वात् णिलोपः बाधते एवम् गुणः अपि बाधेत . तस्मात् कित्त्वम् वक्तव्यम् . इकः कित्त्वम् गुणः मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थम् दीर्घाणाम् तु प्रसज्यते ॥ सामर्थ्यात् हि पुनः भाव्यम् ॠदित्त्वम् दीर्घसंश्रयम् दीर्घाणाम् न अकृते दीर्घे णिलोपः तु प्रयोजनम् . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 अयुक्तः अयम् निर्देशः . कथम् हि इकः नाम हल् अन्तः स्यात् अन्यस्य अन्यः . कथम् तर्हि निर्देशः कर्तव्यः . इग्वतः हलः इति . यदि एवम् यियक्षति अत्र अपि प्राप्नोति . एवम् तर्हि इगुपधात् हलन्तात् इति वक्ष्यामि . एवम् अपि दम्भेः न प्राप्नोति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अयुक्तः अयम् निर्देशः इति . न अयुक्तः . अन्तशब्दः अयम् अस्ति एव अवयववाची . तत् यथा वस्त्रान्तः , वसनान्तः : वस्त्रावयवः , वसनावयवः इति गम्यते . अस्ति सामीप्ये वर्तते . तत् यथा उदकान्तम् गतः इति . उदकसमीपम् गतः इति गम्यते . तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् . एवम् अपि दम्भेः न सिध्यति . यः अत्र इक्समीपे हल् न तस्मात् उत्तरः सन् . यस्मात् उत्तरः सन् न असौ इक्समीपे हल् . एवम् तर्हि ## . हल्जातिः निर्दिश्यते : इकः उत्तरा या हल्जातिः इति . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 कथम् इदम् विज्ञायते : आत्मनेपदम् यौ लिङ्सिचौ इति आहोस्वित् आत्मनेपदेषु परतः यौ लिङ्सिचौ इति . किम् च अतः. यदि विज्ञायते आत्मनेपदम् यौ लिङ्सिचौ इति लिङ् विशेषितः सिच् अविशेषितः . अथ विज्ञायते आत्मनेपदेषु परतः यौ लिङ्सिचौ इति सिच् विशेषितः लिङ् अविशेषितः . यथा इच्छसि तथा अस्तु . अस्तु तावत् आत्मनेपदम् यौ लिङ्सिचौ इति . ननु च उक्तम् . लिङ् विशेषितः सिच् अविशेषितः इति . सिच् च विशेषितः . कथम् . आत्मनेपदम् सिच् न अस्ति इति कृत्वा आत्मनेपदपरे सिचि कार्यम् विज्ञास्यते . अथ वा पुनः अस्तु आत्मनेपदेषु परतः यौ लिङ्सिचौ इति . ननु च उक्तम् सिच् विशेषितः लिङ् अविशेषितः इति . लिङ् च विशेषितः . कथम् . आत्मनेपदेषु परतः लिङ् न अस्ति इति कृत्वा आत्मनेपदे लिङि कार्यम् विज्ञास्यते . न एव वा पुनः अर्थः लिङ्विशेषणेन आत्मनेपदग्रहणेन . किम् कारणम् . झल् इति वर्तते . आत्मनेपदेषु च एव लिङ् झलादिः न परस्मैपदेषु . तत् एतत् सिज्विशेषणम् आत्मनेपदग्रहणम् . अथ सिज्विशेषणे आत्मनेपदग्रहणे सति किम् प्रयोजनम् . इह मा भूत् : अयाक्षीत् , अवात्सीत् . न एतत् अस्ति . इकः इति वर्तते . एवम् अपि अनैषीत् , अचैषीत् : अत्र अपि प्राप्नोति . एतत् अपि न अस्ति प्रयोजनम् . हलन्तात् इति वर्तते . एवम् अपि अकोषीत् , अमोषीत् : अत्र अपि प्राप्नोति . न एतत् अस्ति प्रयोजनम् . झल् इति वर्तते . एवम् अपि अभैत्सीत् , अच्छइत्सीत् : अत्र अपि प्राप्नोति . न एतत् अस्ति . इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . इदम् तर्हि प्रयोजनम् : इह मा भूत् : अद्राक्षीत् , अस्राक्षीत् . किम् च स्यात् . अकिल्लक्षणः अमागमः न स्यात् . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 ## . कस्य हेतोः इकारः तपरः क्रियते . ## . दीर्घः मा भूत् इति . #<ऋते अपि सः># . अन्तरेण अपि आरम्भम् सिद्धः अत्र दीर्घः : घुमास्थागापाजहाति इति . ## . इदम् तर्हि प्रयोजनम् : अनन्तरे प्लुतः मा भूत् इति . कुतः नु खलु एतत् अनन्तरार्थे आरम्भे ह्रस्वः भविष्यति न पुनः प्लुतः इति . ## . विषये खलु प्लुतः उच्यते . यदा च सः विषयः भवितव्यम् एव तदा प्लुतेन . ## (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 ## . न सेट् इति एव सिद्धम् . न अर्थः क्त्वाग्रहणेन . निष्ठायम् अपि तर्हि प्राप्नोति : गुधितः गुधितवान् इति . ## . निष्ठायाम् अवधारणात् न भविष्यति . किम् अवधारणम् . निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः इति . परोक्षायाम् तर्हि प्राप्नोति . किम् च स्यात् . पपिव पपिम : क्ङिति इति आकारलोपः न स्यात् . मा भूत् एवम् . इटि इति एवम् भविष्यति . इदम् तर्हि : जग्मिव जघ्निव . क्ङिति इति उपधालोपः न स्यात् . ## . ज्ञापकात् परोक्षायाम् न भविष्यति . किम् ज्ञापकम् . ## . यत् अयम् इकः झल् इति झल्ग्रहणम् करोति तत् ज्ञापयति आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति . कथम् कृत्वा ज्ञापकम् . झल्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : शिशयिषते इति . यदि च अत्र आतिदेशिकस्य कित्त्वस्य प्रतिषेधः स्यात् झल्ग्रहणम् अनर्थकम् स्यात् . अस्तु अत्र कित्त्वम् . न सेट् इति प्रतिषेधः भविष्यति . पश्यति तु आचार्यः औपदेशिकस्य कित्त्वस्य प्रतिषेधः न आतिदेशिकस्य इति . ततः झल्ग्रहणम् करोति . न एतत् अस्ति प्रयोजनम् . उत्तरार्थम् एतत् स्यात् . स्थाघ्वोः इत् च झलादौ यथा स्यात् . इह मा भूत् : उपास्थायिषाताम् उपास्थायिषत . ## . कित्सन्नियोगेन इत्त्वम् उच्यते . तेन असति कित्त्वे इत्त्वम् न भविष्यति . ## . तत् यथा सुधीवा सुपीवा : ङीप्सन्नियोगेन रः उच्यमानः असति ङीपि न भवति . अथ वा अस्तु अत्र इत्त्वम् . का रूपसिद्धिः . वृद्धौ कृतायाम् आयादेशः भविष्यति . ## . वस्वर्थम् तर्हि क्त्वाग्रहणम् कर्तव्यम् . वसौ हि औपदेशिकम् कित्त्वम् . किम् च स्यात् . पपिवान् पपिमान् : क्ङिति इति आकारलोपः न स्यात् . मा भूत् एवम् . इटि इति एवम् भविष्यति . इदम् तर्हि : जग्मिवान् , जघ्निवान् : क्ङिति इति उपधालोपः न स्यात् . ## . अस्तु अत्र औपदेशिकस्य कित्त्वस्य प्रतिषेधः . आतिदेशिकस्य कित्त्वम् भविष्यति . यत्र तर्हि तत् प्रतिषिध्यते : अञ्जेः आजिवान् इति . एवम् तर्हि छान्दस्ः क्वसुः लिट् च छन्दसि सार्वधातुकम् अपि भवति . तत्र सार्वधातुकम् अपित् ङित् भवति इति ङिति उपधालोपः भविष्यति . ## . निगृहीतिः प्रयोजनम् . इदम् तर्हि प्रयोजनम् : इह मा भूत् : निगृहीतिः , उपसन्निहितिः , निकुचितिः . तत् तर्हि क्त्वाग्रहणम् कर्तव्यम् . न कर्तव्यम् . ## . उपरिष्टात् योगविभागः करिष्यते : न सेट् निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः . मृषः तितिक्षायाम् . उदुपधात् भावादिकर्मणोः अन्यतरस्याम् . ततः पूङः . पूङः निष्ठा सेट् न कित् भवति . ततः क्त्वा . क्त्वा च सेट् न कित् भवति . पूङ् इति निवृत्तम् . ## | ##॥#< इत्त्वम् कित्सन्नियोगेन रेण तुल्यम् सुधीवनि >#| ## ॥ (P_1,2.21) KA_I,201.2-4 Ro_II,31 इह कस्मात् न भवति . गुधितः गुधितवान् इति . ## . शब्विकरणेभ्यः इष्यते . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 ## . पूङः क्त्वानिष्ठयोः इटि विभाषा प्राप्नोति . किम् कारणम् . सेट्प्रकरणात् . सेट् इति वर्तते . ## . न वा एषः दोषः . किम् कारणम् . सेट्त्वस्य अकिदाश्रयत्वात् . अकिदाश्रयम् सेट्त्वम् . यदा अकित्त्वम् तदा इटा भवितव्यम् . सेट्त्वस्य अकिदाश्रयत्वात् अनिटि एव विभाषा कित्त्वम् भविष्यति . इड्विधौ पूङः ग्रहणम् क्रियते . तेन वचनात् इट् सेट्प्रकरणात् च इटि एव विभाषा कित्त्वम् प्राप्नोति . ## . इड्विधौ हि पूङः ग्रहणम् न कर्तव्यम् भवति . भारद्वाजीयाः पठन्ति : ##.#< क्त्वाग्रहणम् उत्तरार्थम् >#. नित्यम् अकित्त्वम् इडाद्योः सिद्धम् . कथम्. विभाषामध्ये अयम् योगः क्रियते . विभाषामध्ये च ये विधयः ते नित्याः भवन्ति . किमर्थम् तर्हि क्त्वाग्रहणम् . क्त्वाग्रहणम् उत्तरार्थम् . उत्तरार्थम् क्त्वाग्रहणम् क्रियते : नोपधात् थपान्तात् वा वञ्चिलुञ्च्यृतः च इति . (P_1,2.25) KA_I,201.21 Ro_II,33 काश्यपग्रहणम् किमर्थम्. काश्यपग्रहणम् पूजार्थम् . वा इति एव हि वर्तते . (P_1,2.26) KA_I,202.2-7 Ro_II,33 किम् इदम् रलः क्त्वासनोः कित्त्वम् विधीयते आहोस्वित् प्रतिषिध्यते . किम् च अतः . यदि विधीयते क्त्वाग्रहणम् अनर्थकम् . कित् एव हि क्त्वा . अथ प्रतिषिध्यते सन्ग्रहणम् अनर्थकम् . अकित् एव हि सन् . अतः उत्तरम् पठति : ## . रलः क्त्वासनोः कित्त्वम् विधीयते . ननु च उक्तम् : क्त्वाग्रहणम् अनर्थकम् . कित् एव हि क्त्वा इति . न अनर्थकम् . न क्त्वा सेट् इति प्रतिषेधः प्राप्नोति . तद्बाधनार्थम् . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 अयुक्तः अयम् निर्देशः . ऊ इति अनेन कालः प्रतिनिर्दिश्यते ऊ इति अयम् च वर्णः . तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् . कथम् तर्हि निर्देशः कर्तव्यः . ऊकालकालस्य इति . किम् इदम् ऊकालकालस्य इति . ऊ इति एतस्य कालः ऊकालः . ऊकालः कालः अस्य ऊकालकालः इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा उष्ट्रमुखम् मुखम् अस्य उष्ट्रमुखः , खरमुखः एवम् ऊकालकालः ऊकालः इति . अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . कालसहचरितः वर्णः अपि कालः एव . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 ## . ह्रस्वादिषु समसङ्ख्यत्वस्य अप्रसिद्धिः . किम् कारणम् . निर्देशवैषम्यात् . तिस्रः सञ्ज्ञाः एका सञ्ज्ञी . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . समसङ्ख्यत्वात् . कथम् समसङ्ख्यत्वम् . ## . त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः . कथम् पुनः ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति . तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् . यदि अपि तावत् तिसृणाम् सञ्ज्ञानाम् करणसामर्थ्यात् ज्ञायते त्रयाणाम् अयम् प्रश्लिष्टनिर्देशः इति कुतः तु एतत् : एतेन आनुपूर्व्येण सन्निविष्टानाम् सञ्ज्ञाः भविष्यन्ति इति . आदौ मात्रिकः ततः द्विमात्रः ततः त्रिमात्रः इति . न पुनः मात्रिकः मध्ये वा अन्ते वा स्यात् तथा द्विमात्रः आदौ वा अन्ते वा स्यात् तथा त्रिमात्रः आदौ वा मध्ये वा स्यात् . अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् . कुतः . प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत . मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति . यत् तावत् उच्यते अयम् तावत् त्रिमात्रः अशक्यः आदौ वा मध्ये वा कर्तुम् . प्लुताश्रयः हि प्रकृतिभावः प्रसज्येत इति . प्लुताश्रयः प्रकृतिभावः प्लुतसञ्ज्ञा च अनेन एव . यदि च त्रिमात्रः आदौ वा मध्ये वा स्यात् प्लुतसञ्ज्ञा एव अस्य न स्यात् कुतः प्रत्कृतिभावः . यत् अपि उच्यते मात्रिकद्विमात्रिकयोः अपि घ्यन्तम् पूर्वम् निपतति इति मात्रिकस्य पूर्वनिपातः भविष्यति इति . ह्रस्वाश्रया हि घिसञ्ज्ञा ह्रस्वसञ्ज्ञा च अनेन एव. यदि च मात्रिकः मध्ये वा अन्ते वा स्यात् ह्रस्वसञ्ज्ञा एव अस्य न स्यात् कुतः घिसञ्ज्ञा कुतः पूर्वनिपातः . एवम् एषा व्यवस्था न प्रकल्पते . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः अन्ते भवति इति यत् अयम् विभाषा पृष्टप्रतिवचने हेः इति मात्रिकस्य प्लुतम् शास्ति . कथम् कृत्वा ज्ञापकम् . यः अन्ते सः प्लुतसञ्ज्ञकः . यदि च मात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात्. तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् . मध्ये तर्हि स्यात् इति . अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न मात्रिकः मध्ये भवति इति यत् अयम् अतः दीर्घः यञि सुपि च इत् दीर्घत्वम् शास्ति . कथम् कृत्वा ज्ञापकम् . यः मध्ये सः दीर्घसञ्ज्ञकः . यदि च मात्रिकः मध्ये स्यात् दीर्घसञ्ज्ञा अस्य स्यात् . तत्र मात्राकालस्य मात्राकालवचनम् अनर्थकम् स्यात् . द्विमात्रः तर्हि अन्ते स्यात् . अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न द्विमात्रः अन्ते भवति इति यत् अयम् ओम् अभ्यादाने इति द्विमात्रिकस्य प्लुतम् शास्ति . कथम् कृत्वा ज्ञापकम् . यः अन्ते सः प्लुतसञ्ज्ञकः . यदि च द्विमात्रिकः अन्ते स्यात् प्लुतसञ्ज्ञा अस्य स्यात् . तत्र द्विमात्रकालस्य द्विमात्रकालवचनम् अनर्थकम् स्यात् . मात्रिकेण च अस्य पूर्वनिपातः बाधितः इति कृत्वा क्व अन्यत्र उत्सहते भवितुम् अन्यत् अतः मध्यात् . एवम् एषा व्यवस्था प्रकॢप्ता . भवेत् व्यवस्था प्रकॢप्ता . ##. दीर्घप्लुतयोः अपि पूर्वसञ्ज्ञा प्राप्नोति . का . ह्रस्वसञ्ज्ञा . किम् कारणम् . अण् सवर्णान् गृह्णाति इति . ## . सिद्धम् एतत् . कथम् . तपरनिर्देशः कर्तव्यः : उदूकालः इति . यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् . ## . किम् उत्क्तम् . सिद्धम् तु . अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति . सः तर्हि तपरनिर्देशः कर्तव्यः . न कर्तव्यः . इह कालग्रहणम् क्रियते . यावत् च तपरकरणम् तावत् कालग्रहणम् . प्रत्येकम् च कालशब्दः परिसमाप्यते : उकालः ऊकालः å3कालः इति . अथ वा एकसञ्ज्ञाधिकारे अयम् योगः कर्तव्यः . तत्र एका सञ्ज्ञा भवति या परा अनवकाशा च इति एवम् हि दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति . अथ वा स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति अयम् योगः प्रत्याख्यायते . तत्र यत् एतत् अशब्दसञ्ज्ञा इति एतत् यया विभक्त्या निर्दिश्यमानम् अर्थवत् भवति तया निर्दिष्टम् अनुवर्तिष्यते : अणुदित् सवर्णस्य च अप्रत्ययः अशब्दसञ्ज्ञायाम् इति . अथ वा ह्रस्वसञ्ज्ञावचनसामर्थ्यात् दीर्घप्लुतयोः पूर्वसञ्ज्ञा न भविष्यति . ननु च इदम् प्रयोजनम् स्यात् : सञ्ज्ञया विधाने नियमम् वक्ष्यामि इति . ह्रस्वसञ्ज्ञया यत् उच्यते तत् अचः स्थाने यथा स्यात् इति . स्यात् एतत् प्रयोजनम् यदि किञ्चित्कराणि ह्रस्वशासनानि स्युः . यतः तु खलु यावत् अज्ग्रहणम् तावत् ह्रस्वग्रहणम् अतः अकिञ्चित्कराणि ह्रस्वशासनानि . इदम् तर्हि प्रयोजनम् : एचः इक् ह्रस्वादेशे इति वक्ष्यामि इति . अनुच्यमाने हि एतस्मिन् ह्रस्वप्रदेशेषु एचः इक् भवति इति वक्तव्यम् स्यात् . ह्रस्वः नपुंसके प्रातिपदिकस्य एचः इक् भवति इति . णौ चङि उपधायाः ह्रस्वः एचः इक् भवति इति . ह्रस्वः हलादिः शेषः एचः इक् भवति इति . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . लघीयः च त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति न पुनः सञ्ज्ञाकरणम् . त्रिः ह्रस्वप्रदेशेषु एचः इक् भवति इति षट् ग्रहणानि . सञ्ज्ञाकरणे पुनः अष्टौ . ह्रस्वसञ्ज्ञा वक्तव्या . त्रिः ह्रस्वप्रदेशेषु ह्रस्वग्रहणम् कर्तव्यम् ह्रस्वः ह्रस्वः ह्रस्वः इति . एचः इक् ह्रस्वादेशे इति . सः अयम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तस्य एतत् प्रयोजनम् दीर्घप्लुतयोः तु पूर्वसञ्ज्ञा मा भूत् इति . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 किम् अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः . कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः . यदि एकम् वाक्यम् तत् च इदम् च : अलः अन्त्यस्य विधयः भवन्ति अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य इति ततः अयम् तच्छेशः . अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , अचः ह्रस्वदीर्घप्लुताः अन्त्यस्य अनन्त्यस्य च इति ततः अयम् तदपवादः . कः च अत्र विशेषः . ## . ह्रस्वादिविधिः अलः अन्त्यस्य इति चेत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु अज्ग्रहणम् कर्तव्यम् . वचिप्रच्छ्योः दीर्घः अचः इति वक्तव्यम् . अनन्त्यत्वात् न प्राप्नोति . शमादीनाम् दीर्घः अचः इति वक्तव्यम् . अनन्त्यत्वात् न प्राप्नोति . हनिगम्योः दीर्घः अचः इति वक्तव्यम् . अनन्त्यत्वात् न प्राप्नोति . अस्तु तर्हि तदपवादः . ## . अचः चेत् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अनन्त्यप्रतिषेधः वक्तव्यः . ह्रस्वः नपुंसके प्रातिपदिकस्य : यथा इह भवति : रै : अतिरि नौ : अतिनौ एवम् सुवाक् ब्राह्मणकुलम् इति अत्र अपि प्राप्नोति . अकृत्सार्वधातुकयोः दीर्घः : यथा इह भवति : चीयते स्तूयते एवम् भिद्यते अत्र अपि प्राप्नोति . नामि दीर्घः : यथा इह भवति : अग्नीनाम् , वायूनाम् एवम् अत्र अपि प्राप्नोति : षण्णाम् . न एषः दोषः . नोपध्यायाः इति एतत् नियमार्थम् भविष्यति . प्रकृतस्य एषः नियमः स्यात्. किम् च प्रकृतम् . नामि इति . तेन भवेत् इह नियमात् न स्यात् : षण्णाम् . अन्यते तन्यते अत्र अपि प्राप्नोति . अथ अपि एवम् नियमः स्यात् : नोपधायाः नामि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् : अन्यते तन्यते . षण्णाम् इति अत्र प्राप्नोति . अथ अपि उभयतः नियमः स्यात् : नोपधायाः एव नामि नामि एव नोपदध्यायाः इति एवम् अपि भिद्यते सुवाक् ब्राह्मणकुलम् इत अत्र अपि प्राप्नोति . एवम् तर्हि ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् . किम् कृतम् भवति . द्वितीया षष्ठी प्रादुः भाव्यते . तत्र कामचारः : गृह्यमाणेन वा अचम् विशेषयितुम् अचा वा गृह्यमाणः . यावता कामचारः इह तावत् वचिप्रच्छिशमादिप्रभृतिहनिगमिदीर्घेषु गृह्यमाणेन अचम् विशेषयिष्यामः : एषाम् अचः दीर्घः भवति इति . इह इदानीम् नपुंसकह्रस्वाकृत्सार्वधातुकनामिदीर्घेषु अचा गृह्यमाणम् विशेषयिष्यामः : नपुंसकस्य ह्रस्वः भवति अचः . अजन्तस्य इति . अकृत्सार्वधातुकयोः दीर्घः अचः . अजन्तस्य इति . नामि दीर्घः भवति अचः . अजन्तस्य इति . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 इह कस्मात् न भवति : द्यौः , पन्थाः , सः इति . ## . सञ्ज्ञया ये विधीयन्ते तेषु नियमः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अच् इति वर्तते . तत्र एवम् अभिसम्बन्धः करिष्यते : अचः अच् भवति ह्रस्वः दीर्घः प्लुतः इति एवम् भाव्यमनः इति . अथ पूर्वस्मिन् योगे अज्ग्रहणे सति किम् प्रयोजनम् . ## . अज्ग्रहणम् क्रियते संयोग्निवृत्त्यर्थम् अच्समुदायनिवृत्त्यर्थम् च . संयोग्निवृत्त्यर्थम् तावत् : प्रतक्ष्य प्ररक्ष्य . ह्रस्वस्य पिति कृति तुक् इति तुक् मा भूत् इति . अच्समुदायनिवृत्त्यर्थम् : तितौच्छत्रम् , तितौच्छाया . दीर्घात् पदान्तात् वा इति विभाषा मा भूत् . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 किम् षष्ठीनिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति परिभाषा न प्रकल्पते . कथम् हलः नाम स्वरप्राप्तिः स्यात् . एवम् तर्हि निवृत्तम् . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . अथ प्रथमानिर्दिष्टम् अज्ग्रहणम् अनुवर्तते उताहो न . किम् च अर्थः अनुवृत्त्या . बाढम् अर्थः यदि एते व्यञ्जनस्य अपि गुणाः लक्ष्यन्ते . ननु च प्रत्यक्षम् उपलभ्यन्ते : इषे त्वा ऊर्जे त्वा . न एते व्यञ्जनस्य गुणाः . अचः एते गुणाः . तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते . तत् यथा . द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते . कुतः नु खलु एतत् अचः एते गुणाः . तत्सामीप्यात् तु व्यञ्जनम् अपि तद्गुणम् उपलभ्यते इति . न पुनः व्यञ्जनस्य एते गुणाः स्युः . तत्सामीप्यात् तु अच् अपि तद्गुणः उपलभ्यते इति . अन्तरेण अपि व्यञ्जनम् अचः एव एते गुणाः लक्ष्यन्ते . न पुनः अन्तरेण अचम् व्यञ्जनस्य उच्चारणम् अपि भवति . अन्वर्थम् खलु अपि निर्वचनम् : स्वयम् राजन्ते स्वराः . अन्वक् भवति व्यञ्जनम् इति . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 ## . इदम् उच्चनीचम् अनवस्थितपदर्थकम् . तत् एव हि कम् चित् प्रति उच्चैः भवति कम् चित् प्रति नीचैः . एवम् कम् चित् कः चित् अधीयानम् आह : किम् उच्चैः रोरूयसे . अथ नीचैः वर्तताम् इति . तम् एव तथा अधीयानम् अपरः आह : किम् अन्तर्दन्तकेन अधीषे . उच्चैः वर्तताम् इति . एवम् उच्चनीचम् अनवस्थितपदर्थकम् . तस्य अनवस्थानात् सञ्ज्ञायाः अप्रसिद्धिः . एवम् तर्हि लक्षणम् करिष्यते : आयामः दारुण्यम् अणुता खस्य इति उच्चैःकराणि शब्दस्य . आयामः गात्राणाम् निग्रहः . दारुण्यम् स्वरस्य दारुणता रूक्षता . अणुता खस्य कण्ठस्य संवृतता . उच्चैःकराणि शब्दस्य . अथ नीचैःकराणि शब्दस्य . अन्ववसर्गः मार्दवम् उरुता खस्य इति नीचैःकराणि शब्दस्य . अन्ववसर्गः गात्राणाम् शिथिलता . मार्दवम् स्वरस्य मृदुता स्निग्धता . उरुता खस्य महत्ता कण्ठस्य . इति नीचैःकराणि शब्दस्य . एतत् अपि अनैकान्तिकम् . यत् अल्पप्राणस्य सर्वोच्चैः तत् महाप्राणस्य सर्वनीचैः . ## . सिद्धम् एतत् . कथम् . समाने प्रक्रमे इति वक्तव्यम् . कः पुनः प्रक्रमः . उरः कण्ठः शिरः इति . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 समाहारः स्वरितः इति उच्यते . कस्य समाहारः स्वरितसञ्ज्ञः भवति . अचोः इति आह . ## . समाहारः अचोः चेत् तत् न . किम् कारणम् . अभावात् . न हि अचोः समाहारः अस्ति . ननु अयम् अस्ति गाङ्गेनूपे इति . न एषः अचोः समाहारः . अन्यः अयम् उदात्तानुदात्तयोः स्थाने एकः आदिश्यते . एवम् तर्हि गुणयोः . गुणयोः चेत् न अच्प्रकरणात् . गुणयोः समहारः इति चेत् तत् न . किम् कारणम् . अच्प्रकरणात् . अच् इति वर्तते . ## . सिद्धम् एतत् . कथम् . अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति . कथम् पुनः समाहारः इति अनेन अच् शक्यः प्रतिनिर्देष्टुम् . मतुब्लोपः अत्र द्रष्टव्यः . तत् यथा पुष्पकाः एषाम् ते पुष्पकाः , कालकाः एषाम् ते कालकाः इति एवम् समाहारवान् समाहारः . अथ वा अकारः मत्वर्थीयः . तत् यथा तुन्दः , घाटः इति . यदि एवम् त्रैस्वर्यम् न प्रकल्पते . तत्र कः दोषः . त्रैस्वर्यम् अधीमहे इति एतत् न उपपद्यते . न एतत् गुणापेक्षम् . किम् तर्हि . अजपेक्षम् . त्रैस्वर्यम् अधीमहे : त्रिप्रकारैः अज्भिः अधीमहे कैः चित् उदात्तगुणैः कैः चित् अनुदात्तगुणैः कैः चित् उभयगुणैः . तत् यथा : शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः . यः इदानीम् उभयगुणः सः तृतीयाम् आख्याम् लभते कल्माषः इति वा सारङ्गः इति वा . एवम् इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः . यः इदानीम् उभयवान् स तृतीयाम् आख्याम् लभते स्वरितः इति . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 अर्धह्रस्वम् इति उच्यते . तत्र दीर्घप्लुतयोः न प्राप्नोति . कन्या शक्तिके3 शक्तिके . न एषः दोषः . मात्रचः अत्र लोपः द्रष्टव्यः . अर्धह्रस्वमात्रम् अर्धह्रस्वम् इति . किमर्थम् इदम् उच्यते . आमिश्रीभूतम् इव इदम् भवति . तत् यथा : क्षीरोदके सम्पृक्ते* आमिश्रीभूतत्वात् न ज्ञायते : कियत् क्षीरम् कियत् उदकम् कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति . एवम् इह अपि आमिश्रीभूतत्वात् न ज्ञायते : कियत् उदात्तम् कियत् अनुदात्तम् कस्मिन् अवकाशे उदात्तम् कस्मिन् अवकाशे अनुदात्तम् इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : इयत् उदात्तम् इयत् अनुदात्तम् अस्मिन् अवकाशे उदात्तम् अस्मिन् अवकाशे अनुदात्तम् इति . यदि अयम् एवम् सुहृत् किम् अन्यानि अपि एवञ्जातीयकानि न उपदिशति . कानि पुनः तानि . स्थानकरणानुप्रदानानि . व्याकरणम् नाम इयम् उत्तरा विद्या . सः असौ छन्दःशास्त्रेषु अभिविनीतः उपलब्ध्या अवगन्तुम् उत्सहते . यदि एवम् न अर्थः अनेन . इदम् अपि उपलब्ध्या गमिष्यति . सञ्ज्ञाकरणम् तर्हि इदम् : तस्य स्वरितस्य आदितः अर्धह्रस्वम् उदात्तसञ्ज्ञम् इति . किम् कृतम् भवति . त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न कर्तव्यम् भवति : उदात्तस्वरितपरस्य सन्नतरः , उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयम् इति . सञ्ज्ञाकरणम् हि नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . लघीयः च त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न पुनः सञ्ज्ञाकरणम् . त्रिः उदात्तप्रदेशेषु स्वरितग्रहणे नव अक्षराणि सञ्ज्ञाकरणे पुनः एकादश . एवम् तर्हि उभयम् अनेन क्रियते अन्वाख्यानम् च सञ्ज्ञा च . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . अन्वर्थग्रहणम् विज्ञास्यते : तस्य स्वरितस्य आदितः अर्धह्रस्व्रम् उदात्तसञ्ज्ञम् भवति इति . ऊर्ध्वम् आत्तम् इति च अतः उदात्तम् . यदि तर्हि सञ्ज्ञाकरणम् उदात्तादेः यत् उच्यते तत् स्वरितादेः अपि प्राप्नोति . अन्वाख्यानम् एव तर्हि इदम् मन्दबुद्धेः . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 ## . स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात् सूत्रात् इदम् सूत्रकाण्डम् ऊर्ध्वम् उदात्तात् अनुदात्तस्य स्वरितः इति अतः कार्यम् . किम् प्रयोजनम् . स्वरितात् इति सिद्ध्यर्थम् . स्वरितात् इति सिद्धिः यथा स्यात् . स्वरितात् संहितायाम् अनुदात्तानाम् इति : इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि . क्व तर्हि स्यात् . यः सिद्धः स्वरितः : कार्यम् देवदत्तयज्ञदत्तौ . ## . स्वरितोदात्तार्थम् च तत्र एव कर्तव्यम् . न सुब्रह्मण्यायाम् स्वरितस्य तु उदात्तः : इन्द्र अगच्छ . क्व तर्हि स्यात् . यः सिद्धः स्वरितः : सुब्रह्मण्योम् इन्द्र अगच्छ . ## . स्वरितोदात्तात् च अस्वरितार्थम् तत्र एव कर्तव्यम् . इन्द्र अगच्छ हरिवः अगच्छ . ## . स्वरितपरसन्नतरार्थम् च तत्र एव कर्तव्यम् . उदात्तस्वरितपरस्य सन्नतरः : मणवक जटिलकाध्यापक न्यङ् . क्व तर्हि स्यात् . यः सिद्धः स्वरितः : मणवक जटिलकाभिरूपक क्व . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति . यदि एतत् ज्ञाप्यते स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वम् प्राप्नोति . न ब्रूमः देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति . किम् तर्हि . परम् एतत् काण्डम् इति . (P_1,2.33.1) KA_I,210.2-4 Ro_II,53 किम् इदम् पारिभाषिक्याः सम्बुद्धेः ग्रहणम् : एकवचनम् सम्बुद्धिः आहोस्वित् अन्वर्थग्रहणम् : सम्बोधनम् सम्बुद्धिः इति . किम् च अतः . यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति . अथ अन्वर्थग्रहणम् न दोषः . यथा न दोषः तथा अस्तु . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 किम् पुनः इयम् एकश्रुतिः उदात्ता आहोस्वित् अनुदात्ता . न उदात्ता . कथम् ज्ञायते . यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह . कथम् कृत्वा ज्ञापकम् . अतन्त्रम् तरनिर्देशः . यावत् उच्चैः तावत् उच्चैस्तराम् इति . यदि तर्हि न उदात्ता अनुदात्ता . अनुदात्ता च न . कथम् ज्ञायते . यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह . कथम् कृत्वा ज्ञापकम् . अतन्त्रम् तरनिर्देशः . यावत् सन्नः तावत् सन्नतरः इति . सा एषा ज्ञापकाभ्याम् उदात्तानुदात्तयोः मध्यम् एकश्रुतिः अन्तरालम् ह्रियते . अपरः आह : किम् पुनः इयम् एकश्रुतिः उदात्ता उत अनुदात्ता . उदात्ता . कथम् ज्ञायते . यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह . कथम् कृत्वा ज्ञापकम् . तन्त्रम् तरनिर्देशः . उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति . यदि तर्हि उदात्ता न अनुदात्ता . अनुदात्ता च . कथम् ज्ञायते . यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह . कथम् कृत्वा ज्ञापकम् . तन्त्रम् तरनिर्देशः . सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति . ते एते तन्त्रे तरनिर्देशे सप्त स्वराः भवन्ति : उदात्तः , उदात्ततरः , अनुदात्तः , अनुदात्तरः , स्वरितः , स्वरिते यः उदात्तः सः अन्येन विशिष्तः , एकश्रुतिः सप्तमः . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 ## . सुब्रह्मण्यायम् ओकारः उदात्तः भवति : सुब्रह्मण्योम् . #<आकारः आख्याते परादिः च># . आकारः आख्याते परादिः च उदात्तः भवति : इन्द्र अगच्छ . हरिवः अगच्छ . ## . वाक्यादौ च द्वे द्वे उदात्ते भवतः : इन्द्र अगच्छ . हरिवः अगच्छ . ##. अगच्छ मघवन् . ## . सुत्यापराणाम् अन्तः उदात्तः भवति : द्व्यहे सुत्यम् . त्र्यहे सुत्यम् . ## . असौ इति अन्तः उदात्तः भवति : गार्ग्यः यजते . वात्स्यः यजते . ##. अमुष्य इति अन्तः : दाक्षेः पित यजते . ## . स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च . गार्ग्यस्य पित यजते . वात्स्यस्य पित यजते . ## . वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति : देवदत्तस्य पित यजते . देवदत्तस्य पित यजते . (P_1,2.38) KA_I,211.16-17 Ro_II,56-57 ## . देवब्रह्मणोः अनुदात्तत्वम् एके इच्छन्ति : देवाः ब्रह्माणः . देवाः ब्रह्माणः . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 ## . स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यम् वक्तव्यम् : अग्निवेश्यः पचति . किम् पुनः कारणम् न सिध्यति . बहुवचनेन निर्देशः क्रियते . तेन बहूनाम् ऐकश्रुत्यम् स्यात् द्व्येकयोः न स्यात् . न एषः दोषः . न अत्र निर्देशः तन्त्रम् . कथम् पुनः तेन एव निर्देशः क्रियते तत् च अतन्त्रम् स्यात् . तत्कारी च भवान् तद्द्वेषी च . नान्तरीयकत्वात् अत्र बहुवचनेन निर्देशः क्रियते : अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः इति . तत् यथा : कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् . सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् . सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति . एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन निर्देशः क्रियते . अविशेषेण ऐकश्रुत्यम् . ## . अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् ऐकश्रुत्यम् न प्राप्नोति : इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि . ## . अनेकम् अपि एकम् अपि स्वरितात् परम् संहितायाम् एकश्रुति भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् : स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् . अविशेषेण ऐकश्रुत्यम् व्यवहितानाम् अप्रसिद्धिः इति . न एषः दोषः . कथम् . एकशेषनिर्देशः अयम् अनुदात्तस्य च : अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति . एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति . षट्प्रभृतिषु एकशेषः परिसमाप्यते . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 ## . अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् . एकहल् प्रत्ययः अपृक्तसञ्ज्ञः भवति इति वक्तव्यम् . किम् प्रयोजनम् . स्वादिलोपे हलः अग्रहणार्थम् . स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् भवति : हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति अपृक्तस्य इति एव सिद्धम् . अणिञोः लुगर्थम् अल्ग्रहणम् . अणिञोः लुगर्थम् अल्ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति : ण्यक्षत्रियार्षञितः यूनि लुक् अणिञोः इति अपृक्तस्य इति एव सिद्धम् . ## . अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः भवति . इह अपि प्राप्नोति : फाण्टाहृतेः अपत्यम् माणवकः pþàõñàhçtaþ iti . णवचनसामार्थ्यात् न भविष्यति . ## . वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् एतत् स्यात् : फक् अतः मा भूत् इति . ## . यदि एतावत् प्रयोजनम् स्यात् पैलादिषु एव पाठम् कुर्वीत . तत्र पाठात् अन्येषाम् अपि फकः निवृत्तिः भवति . एवम् सिद्धे सति यत् अयम् णम् शास्ति तत् ज्ञापयति आचार्यः न अस्य लुक् भवति इति . तानि एतानि त्रीणि ग्रहणानि भवन्ति . अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् . स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् . अणिञोः लुकि ग्रहणम् कर्तव्यम् . अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति . अपृक्तसञ्ज्ञायाम् अल्ग्रहणम् कर्तव्यम् . स्वादिलोपे हलः ग्रहणम् कर्तव्यम् . अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति . अपृक्तग्रहणम् कर्तव्यम् . तत्र न अस्ति लाघवकृतः विशेषः . अयम् अस्ति विशेषः : अल्ग्रहणे क्रियमाणे एकग्रहणम् न करिष्यते . कस्मात् न भवति दर्विः , जागृविः . अल् एव यः प्रत्ययः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अल्ग्रहणसामर्थ्यात् . यदि यः अल् च अन्यः च तत्र स्यात् अल्ग्रहणम् अनर्थकम् स्यात् . हल्ग्रहणे अपि क्रियमाणे एकग्रहणम् न करिष्यते . कस्मात् न भवति दर्विः जागृविः . हल् एव यः प्रत्ययः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . हल्ग्रहणसामर्थ्यात् . यदि यः हल् च अन्यः च तत्र स्यात् हल्ग्रहणम् अनर्थकम् स्यात् . अस्ति अन्यत् हल्ग्रहणस्य प्रयोजनम् . किम् . हलन्तस्य यथा स्यात् अलन्तस्य मा भूत् इति . एवम् तर्हि सिद्धे सति यत् अल्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति उक्तम् . तत् उपपन्नम् भवति . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 ## . तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासस्य एकार्थत्वात् सञ्ज्ञायाः अप्रसिद्धिः . एकः अयम् अर्थः तत्पुरुषः नाम अनेकार्थाश्रयम् च सामानाधिकरण्यम् . ## . सिद्धम् एतत् . कथम् . तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञः भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः इति . न एषः दोषः . अयम् तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् एकविभक्तिकत्वम् च . अस्ति तादर्थ्यात् ताच्छब्द्यम् ; तत्पुरुषार्थानि पदानि तत्पुरुषः इति . तत् यः तादर्थ्यात् ताच्छब्द्यम् तस्य इह ग्रहणम् . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 ## .प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञायाः अप्रसिद्धिः . न हि कष्टादीनाम् समासे प्रथमाम् पश्यामः . ## . सिद्धम् एतत् . कथम् . समासविधाने प्रथमानिर्दिष्टम् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . तादर्थ्यात् ताच्छब्द्यम् भवति. समासार्थम् शास्त्रम् समासः इति . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 ## . यस्य विधौ प्रथमानिर्देशः क्रियते ततः अन्यत्र अपि तस्य उपसर्जनसञ्ज्ञा प्राप्नोति : रज्ञः कुमारीम् राजकुमारीम् श्रितः . श्रितादिसमासे द्वितीयान्तम् प्रथमानिर्दिष्टम् . तस्य षष्ठीसमासे अपि उपसर्जनसञ्ज्ञा प्राप्नोति . ## . सिद्धम् एतत् . कथम् . यस्य विधौ यत् प्रथमानिर्दिष्टम् तम् प्रति तत् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उपसर्जनम् इति महती सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत . अप्रधानम् उपसर्जनम् इति . प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तम् प्रति तत् उपसर्जनस्ञ्ज्ञम् भवति इति . अथ यत्र द्वे षष्ठ्यन्ते कस्मात् तत्र प्रधानस्य उपसर्जनसञ्ज्ञा न भवति : राज्ञः पुरुषस्य राजपुरुषस्य इति . #<षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम्># . किम् उक्तम् . षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः इति . एवम् न च इदम् अकृतम् भवेत् उप्सर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति . यदि अपि तावत् एतत् उपसर्जनकार्यम् परिहृतम् इदम् अपरम् प्राप्नोति . राज्ञः कुमार्याः राजकुमार्याः . गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्राप्नोति . ## . किम् उक्तम् . परवत् लिङ्गम् इति शब्दशब्दार्थौ इति . तत्र औपदेशिकस्य ह्रस्वत्वम् . आतिदेशिकस्य श्रवणम् भविष्यति . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 द्वितीयादीनाम् अपि अनेन उपसर्जनसञ्ज्ञा प्राप्नोति . तत्र कः दोषः . तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः : पूर्वनिपाते न इति . किम् तर्हि . पर्युदासः अयम् : यत् अन्यत् पूर्वनिपातात् इति . पूर्वनिपाते अव्यापारः . यदि केन चित् प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . तेन भविष्यति . अप्राप्तेः वा . अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 ## . एकविभक्तौ अषष्ठ्यन्तानाम् इति वक्तव्यम् . इह मा भूत् : अर्धम् पिप्पल्याः अर्धपिप्पली इति . ## . किम् उक्तम् . परवत् लिङ्गम् इति शब्दशर्दार्थौ इति . तत्र औपदेशिकस्य ह्रस्वत्वम् . आतिदेशिकस्य श्रवणम् भविष्यति . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . द्विगुः : पञ्चभिः गोभिः क्रीतः पञ्चगुः . प्राप्तापन्न : प्राप्तः जिविकाम् प्राप्तजीविकः . आपन्नः जीविकाम् आपन्नजीविकः . अलम्पूर्व : अलम् कुमार्यै अलङ्कुमारिः . उपसर्गाः क्तार्थे : निष्कौशाम्बिः निर्वाराणसिः . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 अर्थवत् इति व्यपदेशाय : वर्णानाम् च मा भूत् इति . किम् च स्यात् . वनम् , धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत . अधातुः इति किमर्थम् . अहन् वृत्रम् इति . अधातुः इति शक्यम् अकर्तुम् . कस्मात् न भवति अहन् वृत्रम् इति . आचार्यप्रवृत्तिः ज्ञापयति न धातोः प्रातिपदिकसञ्ज्ञा भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति . न एतत् अस्ति ज्ञापकम् . प्रतिषिद्धार्थम् एतत् स्यात् : अपि काकः श्येनायते इति . अप्रत्ययः इति किमर्थम् . काण्डे कुड्ये . अप्रत्ययः इति शक्यम् अकर्तुम् . कस्मात् न भवति काण्डे कुड्ये* इति . कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 ## . अर्थवति प्रातिपदिकसञ्ज्ञायाम् अनेकस्य अपि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति : दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फइयकृतस्य पिता प्रतिशीनः इति . समुदायः अनर्थकः . ## . समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके . तत् यथा लोके आढ्यम् इदम् नगरम् , गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः . यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः . आतः च अवयवाः एव अर्थवन्तः न समुदायः . यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभुङ्क्ते . अन्यैः एतत् द्रष्टुम् अपि अशक्यम् . का तर्हि इयम् वाचोयुक्तिः : आढ्यम् इदम् नगरम् , गोमत् इदम् इति . एषा एषा वाचोयुक्तिः : इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः : आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति . गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते . एवम् अपि ## . वाक्यस्य प्रातिपदिकस्ञ्ज्ञायाः प्रतिषेधः वक्तव्यः : देवदत्त गाम् अभ्याज शुक्लाम् . देवदत्त गाम् अभ्याज कृष्णाम् इति . किम् कारणम् . अर्थवत्त्वात् . अर्थवत् हि एतत् वाक्यम् भवति . न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये . ## . पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते : पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये . इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ . गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ . अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः . शुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा . इह इदानीम् देवदत्त गाम् अभ्याज शुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति : देवदत्तः एव कर्ता न अन्यः . गौः एव कर्म न अन्यत् . अभ्याजिः एव क्रिया न अन्या . शुक्लाम् एव न कृष्णाम् इति . एतेषाम् पदानाम् सामान्ये वर्तमानानाम् यद्विशेषे अवस्थानम् सः वाक्यार्थः . ## . तस्मात् प्रतिषेधः वक्तव्यः . न वक्तव्यः . ## . अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति : समासः एव अर्थवताम् समुदायायानाम् प्रातिपदिकसञ्ज्ञः भवति न अन्यः इति . यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति : बहुपटवः , उच्चकैः इति . किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते . प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् . न एषः दोषः . यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति . तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव श्रवणम् भविष्यति . न एवम् शक्यम् . स्वरे हि दोषः स्यात् . बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते . पठिष्यति हि आचार्यः : चितः सप्रकृतेः बह्वकजर्थम् इति . तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः प्रकृत्यनेकदेशत्वात् अन्तोदात्तत्वम् न भविष्यति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा इति यत् अयम् अप्रययः इति प्रतिषेधम् शास्ति . सः च तदन्तप्रतिषेधः . सः तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधः वक्तव्यः . ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः . न अर्थः प्राप्त्यर्थेन . कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति : कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति न अन्यस्य प्रत्ययान्तस्य इति . सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या . उभयम् न वक्तव्यम् . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकानाम् समासः . कथञ्जातीयकानाम् समासः . सुबन्तानाम् . सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति . सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा आरभ्यते : जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति . तत् नियमार्थम् भविष्यति : एतस्य एव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति . तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति . तिङ्समुदायस्य अपि प्रातिपदिकसञ्ज्ञा आरभ्यते : आख्यातम् आख्यातेन क्रियासातत्ये इति . तत् नियमार्थम् भविष्यति : एतस्य एव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 ## . अर्थवत्ता न उपपद्यते वृक्षशब्दस्य . किम् कारणम् . केवलेन अवचनात् . न केवलेन वृक्षशब्देन अर्थः गम्यते . केन तर्हि . सप्रत्ययकेन . ## . न वा एषः दोषः . किम् कारणम् . प्रत्ययेन नित्यसम्बन्धात् . नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति . प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति . अन्यत् भवान् पृष्टः अन्यत् आचष्टे . आम्रान् पृष्टः कोविदारान् आचष्टे . अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह . एवम् च किल नाम कृत्वा चोद्यते : समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति . ## . सिद्धम् एतत् . कथम् . अन्वयात् व्यतिरेकात् च . कः असौ अन्वयः व्यतिरेकः वा . इह वृक्षः इति उक्ते कः चित् शब्दः श्रूयते : वृक्षशब्दः अकारान्तः सकारान्तः च प्रत्ययः . अर्थः अपि कः चित् गम्यते : मूलस्कन्धफलपलाशवान् एकत्वम् च . वृक्षौ इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : सकारः हीयते , औकारः उपजायते वृक्षशब्दः अकारान्तः अन्वयी . अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : एकत्वम् हीयते द्वित्वम् उपजायते मूलस्कन्धफलपलाशवान् अन्वयी . ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते . यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते . यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी. विषमः उपन्यासः . बहवः हि शब्दाः एकार्थाः भवन्ति . तत् यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति . एकः च शब्दः बह्वर्थः . तत् यथा : अक्षाः पादाः माषाः इति . अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति . न ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव . तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा . सामान्यशब्दाः एते एवम् स्युः . सामान्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते . यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे सामान्यशब्दाः इति . न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः . ## . किम् उक्तम् . अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् . वर्णव्यत्यये च अर्थान्तरगमनात् . वर्णानुपलब्धौ च अनर्थगतेः . सङ्घातार्थवत्त्वात् च . सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् . अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः . वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् इति . तत्र इदम् अपरिहृतम् : सङ्घातार्थवत्त्वात् च इति . तस्य परिहारः . ## . सङ्घातार्थवत्त्वात् च इति चेत् दृश्यते हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः . तत् यथा . एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः . एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः . एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति . विषमः उपन्यासः . भवति हि तत्र या च यावती च अर्थमात्रा . भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः . इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः . यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः इति . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 ## . निपातस्य अनर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या . खञ्जति निखञ्जति लम्बते प्रलम्बते . किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते . प्रातिपदिकात् इति स्वाद्युत्पत्तिः , सुबन्तम् पदम् इति पदसञ्ज्ञा , पदस्य पदात् इति निघातः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . सत्याम् अपि प्रातिपदिकसञ्ज्ञायाम् स्वाद्युत्पत्तिः न प्राप्नोति . किम् कारणम् . न हि प्रातिपदिकसञ्ज्ञायाम् एव स्वाद्युत्पत्तिः प्रतिबद्धा . किम् तर्हि . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति . न एषः दोषः . अविशेषेण उत्पद्यन्ते . उत्पन्नानाम् नियमः क्रियते . अथ वा प्रकृतार्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु . बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी* अनर्थकौ इति अनर्थकयोः गत्युपसर्गसञ्जाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 किम् पुनः अयम् पर्युदासः : यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः : प्रत्ययः न इति . कः च अत्र विशेषः . ## . अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः वक्तव्यः : काण्डे कुड्ये . किम् कारणम् . अन्तवत्त्वात् . तिबतिपोः एकादेशः अतिपः अन्तवत् स्यात् . अस्ति अन्यत् तिपः इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति . अस्तु तर्हि प्रसज्यप्रतिषेधः : प्रत्ययः न इति . ## . न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः प्राप्नोति : ब्रह्मबन्धूः . किम् कारणम् . आदिवत्त्वात् . प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् . तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते ऊङन्तात् स्वादयः इति यत् अयम् न ऊङ्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् शाश्ति . अथ वा द्वे हि अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि . तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति . ## . सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति : राजा तक्षा . प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति प्रतिषेधम् शास्ति . अथ वा पुनः अस्तु पर्युदासः . ननु च उक्तम् : अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् इति . प्रसज्यप्रतिषेधे अपि एषः दोषः . द्वे हि अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि . गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन . तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति . किम् च नपुंसके . नपुंसकम् यस्य गुणः . कस्य च नपुंसकम् गुणः . प्रातिपदिकस्य . (P_1,2.46) KA_I,222.9-11 Ro_II,85 समासग्रहणम् किमर्थम् . ## . किम् उक्तम् . अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 प्रातिपदिकग्रहणम् किमर्थम् . ##. नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् क्रियते तिब्निवृत्त्यर्थम् . तिबन्तस्य ह्रस्वत्वम् मा भूत् : काण्डे कुड्ये . रमते ब्राह्मणकुलम् . ## . अव्ययानाम् प्रतिषेधः वक्तव्यः : दोषा ब्राह्मणकुलम् दिवा ब्राह्मणकुलम् इति . सः तर्हि वक्तव्यः . न वक्तव्यः . न अत्र अव्ययम् नपुंसके वर्तते . किम् तर्हि . अधिकरणम् अत्र अव्ययम् नपुंसकस्य . इह तर्हि प्राप्नोति : काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् इति . ## . न वा वक्तव्यम् . किम् कारणम् . लिङ्गाभावात् . अलिङ्गम् अव्ययम् . किम् पुनः अयम् अव्ययस्य एव परिहारः आहोस्वित् तिबन्तस्य अपि . तिबन्तस्य अपि इति आह . कथम् . अव्ययम् हि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . उच्चैः, नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् . तिबन्तम् च अपि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् . काण्डे कुड्ये* इति विभक्तर्थ्यप्रधानम् , रमते ब्राह्मणकुलम् इति क्रियाप्रधानम् . न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति . अवश्यम् च एतत् एवम् विज्ञेयम् . क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत : काण्डे कुड्ये . द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि . गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन . तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् : ह्रस्वः नपुंसके यत् तस्य इति . किम् च नपुंसके . नपुंसकम् यस्य गुणः . कस्य च नपुंसकम् गुणः . प्रातिपदिकस्य . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 ## . यञेकादेशदीर्घइत्त्वेषु प्रतिषेधः वक्तव्यः : युगवरत्राय युगवरत्रार्थम् , युगवरत्रेभ्यः . ## . बहिरङ्गाः एते विधयः . अन्तरङ्गम् ह्रस्वत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 ## . उपसर्जनह्रस्वत्वे च . किम् . यञेकादेशदीर्घइत्त्वेषु प्रतिषेधः वक्तव्यः : अतिखट्वाय अतिखट्वार्थम् अतिखट्वेभ्यः . उपसर्जनह्रस्वत्वे च . किम् . बहिरङ्गलक्षणत्वात् सिद्धम् इति एव . बहिरङ्गाः एते विधयः . अन्तरङ्गम् ह्रस्वत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 ## . गोटाङ्ग्रहणम् कर्तव्यम् . किम् इदम् टाङ् इति . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . टापः प्रभृति आ ष्यङः ङकारात् . किम् प्रयोजनम् . कृन्निवृत्त्यर्थम् . कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वम् मा भूत् इति : अतितन्त्रीः , अतिश्रीः , अतिलक्ष्मीः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . स्त्रीग्रहणम् स्वर्यते . तत्र स्वरितेन अधिकारगतिः भवति . स्त्रियाम् इति एवम् प्रकृत्य ये विहिताः तेषाम् ग्रहणम् विज्ञास्यते . स्वरितेन अधिकारगतिः भवति इति न दोषः भवति . यदि एवम् प्रत्ययग्रहणम् इदम् भवति . तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इह न प्राप्नोति : अतिराजकुमारिः , अतिसेनानीकुमारिः इति . अस्त्रीप्रत्ययेन इति एवम् तत् . #<ईयसः बहुव्रीहौ पुंवद्वचनम्># . ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः . बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी विद्यमानश्रेयसी . ## . पूर्वपदस्य च प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . गोसमासनिवृत्त्यर्थम् . गोनिवृत्त्यर्थम् समासनिवृत्त्यर्थम् च . गोनिवृत्त्यर्थम् तावत् : गोकुलम् , गोक्षीरम् , गोपालकः इति . समासनिवृत्त्यर्थम् : राजकुमारीपुत्रः , सेनानीकुमारीपुत्रः इति . किम् उच्यते समासनिवृत्त्यर्थम् इति न पुनः असमासः अपि किम् चित् पूर्वपदम् यदर्थः प्रतिषेधः स्यात् . स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासम् स्त्र्यन्तम् प्रातिपदिकम् उपसर्जनम् अस्ति . ननु च इदम् अस्ति : खट्वापादः , मालापादः इति . एकादेशे कृते अन्तादिवद्भावात् प्राप्नोति . उभयतः आश्रये न अन्तादिवत् . गोनिवृत्त्यर्थेन तावत् न अर्थः . गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च एतत् गोन्तम् . ननु च एतत् अपि व्यपदेशिवद्भावेन गोन्तम् . व्यपदेशिवद्भावः अप्रातिपदिकेन . समासनिवृत्त्यर्थेन च अपि न अर्थः . स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते . प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ . तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति यत् अप्रधानम् तस्य चेत् सः अन्तः भवति इति . अवश्यम् च एतत् एवम् विज्ञेयम् . उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत : पञ्च कुमार्यः प्रियाः अस्य पञ्चकुमारीप्रियः , दशकुमारीप्रियः इति . ## . कपि च प्रतिषेधः वक्तव्यः : बहुकुमारीकः , बहुवृषलीकः . ## . द्वन्द्वे च प्रतिषेधः वक्तव्यः : कुक्कुटमयूर्यौ . ## . किम् उक्तम् . कपि तावत् उक्तम् : न कपि इति प्रतिषेधः इति . न एतत् अस्ति उक्तम् . के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत : प्रियम् ग्रामणि ब्राह्मणकुलम् अस्य प्रियग्रामणिकः . इदम् तर्हि उक्तम् : कपि कृते अनन्त्यत्वात् ह्रस्वत्वम् न भविष्यति . इदम् इह सम्प्रधार्यम् : कप् क्रियताम् ह्रस्वत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् कप् . अन्तरङ्गम् ह्रस्वत्वम् . अन्तरङ्गतरः कप् . ननु च अयम् कप् समासान्तः इचि उच्यते . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . येषाम् पदानाम् समासः न तावत् तेषाम् अन्यत् भवति . कपम् तावत् प्रतीक्षते . द्वन्द्वे अपि उक्तम् . किम् उक्तम् . परवत् लिङ्गम् इति शब्दशब्दार्थौ इति . तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति . (P_1,2.49) KA_I,225.16-23 Ro_II,95 ## . तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः वक्तव्यः : अवन्ती कुन्ती कुरूः . ## . तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . लुक् कस्मात् न भवति . अलुक्परत्वात् . लुकि इति उच्यते . न च अत्र लुकम् पश्यामः . लुकि इति न एषा परसप्तमी शक्या विज्ञातुम् . न हि लुका पौर्वापर्यम् अस्ति . का तर्हि . सत्सप्तमी : लुकि सति इति . सत्सप्तमी चेत् प्राप्नोति . एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति . किम् . उपसर्जनस्य इति वर्तते . न च जातिः उपसर्जनम् . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 ##. गोण्याः न इति एव वक्तव्यम् . न अर्थः इत्त्वेन . का रूपसिद्धिः : पञ्चगोणिः , दशगोणिः . ## . ह्रस्वत्वम् अत्र विधीयते : गोस्त्रियोः उपसर्जनस्य इति . ## . इत् इति वा उच्येत न इति वा कः नु अत्र विशेषः . ##. अथ वा मात्रार्थम् इदम् वक्तव्यम् : गोणीमात्रम् इदम् गोणिः . अपरः आह :#< गोण्याः इत्त्वम् प्रकरणात्># . अशिष्यम् गोण्याः इत्त्वम् . किम् कारणम् . प्रकरणात् . प्रकृतम् ह्रस्वत्वम् . ह्रस्वः इति वर्तते . ननु सूच्याः . ## . सूच्याद्यर्थम् इदम् द्रष्टव्यम् : पञ्चसूचिः , दशसूचीः . इत् गोण्याः न इति वक्तव्यम् ह्रस्वता हि विधीयते । इति वा वचने तावत् . मात्रार्थम् वा कृतम् भवेत् ॥ गोण्याः इत्त्वम् प्रकरणात् . सूच्याद्यर्थम् अथ अपि वा . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 व्यक्तिवचने इति किमर्थम् . शिरीषाणाम् अदूरभवः ग्रामः शिरीषाः . तस्य ग्रामस्य वनम् शिरीषवनम् . किम् च स्यात् . विभाषा ओषधिवनस्पतिभ्यः इति णत्वम् प्रसज्येत . अपरः आह : कटुबदर्याः अदूरभवः ग्रामः कटुबदरी . षष्ठी युक्तवद्भावेन मा भूत् इति . अथ व्यक्तिवचने इति अपि उच्यमाने कस्मात् एव अत्र न भवति . षष्ठी अपि हि वचनम् . न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् : उच्यते वचनम् इति . एवम् अपि षष्ठी प्राप्नोति . षष्ठी अपि हि उच्यते . लुपा उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . आतिदेशिकी तर्हि प्राप्नोति . एवम् तर्हि ## .#< इह यावता युक्तम् वक्तुः च कामचारः प्राक् वृत्तेः लिङ्गसङ्ख्ये ये># . प्राक् अपि वृत्तेः युक्तम् वनस्पतिभिः नगरम् वृत्तम् च अपि युक्तम् वनस्पतिभिः नगरम् . वृत्ते च युक्तवद्भावः विधीयते . कामचारः च प्रयोक्तुः प्राक् वृत्तेः ये लिङ्गसङ्ख्ये ते* अतिदेष्टुम् वृत्तस्य वा ये लिङ्गसङ्ख्ये . यावता कार्मचारः वृत्तस्य ये लिङ्गसङ्ख्ये ते* अतिदिश्येते न प्राक् वृत्तेः ये . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 किमर्थम् पुनः इदम् उच्यते . ## . अन्यत्र अभिधेयवत् लिङ्गवचनानि भवन्ति . क्व अन्यत्र . लुकि : लवणः सुपः , लवणा यवागुः , लवणम् शाकम् इति . अन्यत्र अभिधेयवत् लिङ्गवचनानि भवन्ति लुकि. इह अपि अन्यत्र अभिधेयवत् लिङ्गवचनानि प्राप्नुवन्ति . इष्यन्ते च अभिधानवत् स्युः इति . तत् च अन्तरेण यत्नम् न सिध्यति इति लुपि युक्तवदनुदेशः . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . लुप् नाम इयम् अदर्शनस्य सञ्ज्ञा क्रियते . न च अदर्शनस्य लिङ्गसङ्ख्ये शक्येते* अतिदेष्टुम् . लुपः अदर्शनसञ्ज्ञित्वात् अर्थगतिः न उपपद्यते . ## . न वा एषः दोषः . किम् कारणम् . अदर्शनस्य अशक्यत्वात् . अदर्शनस्य लिङ्गसङ्ख्ये* अशक्ये* अतिदेष्टुम् इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . ## . अदर्शनेन च योगः न अस्ति इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 ## . समासे उत्तरपदस्य बहुवचनस्य लुपः युक्तवद्भावः वक्तव्यः : मधुरापञ्चालाः . किम् प्रयोजनम् . नियमार्थम् . समासे उत्तरपदस्य एव . क्व मा भूत् . पञ्चालमधुरे* इति . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 कथम् इदम् विज्ञायते : जातिः यत् विशेषणम् इति आहोस्वित् जातेः यानि विशेषणानि इति . किम् च अतः . यदि विज्ञायते जातिः यत् विशेषणम् इति सिद्धम् पञ्चालाः जनपदः इति . सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति न सिध्यति . अथ विज्ञायते जातेः यानि विशेषणानि इति सिद्धम् सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति . पञ्चालाः जनपदः इति न सिध्यति . एवम् तर्हि न एवम् विज्ञायते जातिः यत् विशेषणम् इति न अपि जातेः यानि विशेषणानि इति . कथम् तर्हि . विशेषणानाम् युक्तवद्भावः भवति आ जातिप्रयोगात् . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 किमर्थम् पुनः इदम् उच्यते . ## . जातिनिवृत्त्यर्थः अयम् आरम्भः . किम् उच्यते जातिनिवृत्त्यर्थः इति न पुनः विशेषणानाम् अपि युक्तवद्भावः यथा स्यात् इति . ## . समानाधिकरणत्वात् विशेषणानाम् युक्तवद्भावः भविष्यति . यदि एवम् न अर्थः अनेन . लुपः अन्यत्र अपि जातेः युक्तवद्भावः न भवति . क्व अन्यत्र . बदरी सूक्ष्मकण्टका मधुरा वृक्षः इति . किम् पुनः कारणम् अन्यत्र अपि जातेः युक्तवद्भावः न भवति . आविष्टलिङ्गा जातिः यत् लिङ्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात् न तत् लिङ्गम् जहाति . न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . इदम् तत्र तत्र उच्यते गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति . तत् अनेन क्रियते . (P_1,2.52.3) KA_I,228.22-229.5 Ro_II,104-105 ##. हरीतक्यादिषु व्यक्तिः भवति युक्तवद्भावेन : हरीतक्याः फलानि हरीतक्यः फलानि . ## . खलतिकादिषु वचनम् भवति युक्तवद्भावेन : खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकम् वनानि . ## . मनुष्यलुपि प्रतिषेधः वक्तव्यः : चञ्चा अभिरूपः , वध्रिका दर्शनीयः . (P_1,2.53) KA_I,229.7-8 Ro_II,106 किम् याः एताः कृत्रिमाः टिघुभादिसञ्ज्ञाः तत्प्रामाण्यात् अशिष्यम् . न इति आह . सञ्ज्ञानम् सञ्ज्ञा . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 इदम् अयुक्तम् वर्तते . किम् अत्र अयुक्तम् . बहवः ते अर्थाः . तत्र युक्तम् बहुवचनम् . तत् यत् एकवचने शासितव्ये बहुवचनम् शिष्यते एतत् अयुक्तम् . बहुषु एकवचनम् इति नाम वक्तव्यम् . अतः उत्तरम् पठति : ##. जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् भविष्यति . यत् तत् व्रीहौ व्रीहित्वम् यवे यवत्वम् गार्ग्ये गार्ग्यत्वम् तत् एकम् तच् च विवक्षितम् . तस्य एकत्वात् एकवचनम् एव प्राप्नोति . इष्यते च बहुवचनम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति जात्याख्यायम् एकस्मिन् बहुवचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . किम् उक्तम् . व्रीहिभ्यः आगतः इति अत्र घेः ङिति इति गुणः प्राप्नोति इति . न एषः दोषः . ##. अर्थातिदेशः अयम् . न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् : उच्यते वचनम् . बहूनाम् अर्थानाम् वचनम् बहुवचनम् इति . यावत् ब्रूयात् एकः अर्थः बहुवत् भवति इति तावत् एकस्मिन् बहुवचनम् इति . ##. सङ्ख्याप्रयोगे प्रतिषेधः वक्तव्यः . एकः व्रीहिः सम्पन्नः सुभिक्षम् करोति . ##. अस्मदः नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधः वक्तव्यः . नामप्रयोगे : अहम् देवदत्तः ब्रवीमि . अहम् यज्ञदत्तः ब्रवीमि . युवप्रत्ययप्रयोगे : अहं गार्ग्यायणः ब्रवीमि . अहम् वात्स्यायनः ब्रवीमि . युवग्रहणेन नार्थः . अस्मदः नामप्रत्ययप्रयोगे न इति एव . इदम् अपि सिद्धम् भवति : अहम् गार्ग्यः ब्रवीमि . अहम् वात्स्यः ब्रवीमि . अपरः आह : अस्मदः सविशेषणस्य प्रयोगे न इति एव . इदम् अपि सिद्धम् भवति : अहम् पटुः ब्रवीमि . अहम् पण्डितः ब्रवीमि . ## . अशिष्यः वा बहुवद्भावः . किम् कारणम् . पृथक्त्वाभिधानात् . पृथक्त्वेन हि द्रव्याणि अभिधीयन्ते . बहवः ते अर्थाः . तत्र युक्तम् बहुवचनम् . किम् उच्यते पृथक्त्वाभिधानात् इति यावता इदानीम् एव उक्तम् : जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् इति . ##. जातिशब्देन हि द्रव्यम् अपि अभिधीयते जातिः अपि . कथम् पुनः ज्ञायते जातिशब्देन द्रव्यम् अपि अभिधीयते इति . एवम् हि कः चित् महति गोमण्डले गोपालकम् आसीनम् पृच्छति : अस्ति अत्र काम् चिद् गाम् पश्यसि इति . सः पश्यति : पश्यति च अयम् गाः पृच्छति च काम् चिद् अत्र गाम् पश्यसि इति . नूनम् अस्य द्रव्यम् विवक्षितम् इति . तत् यदा द्रव्याभिधानम् तदा बहुवचनम् भविष्यति . यदा सामान्याभिधानम् तदा एकवचनम् भविष्यति . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 अयम् अपि योगः शक्यः अवक्तुम् . कथम् अहम् ब्रवीमि , आवाम् ब्रूवः , वयम् ब्रूमः . इमानि इन्द्रियाणि कदा चित् स्वातन्त्र्येण विवक्षितानि भवन्ति . तत् यथा : इदम् मे अक्षि सुष्ठु पश्यति . अयम् मे कर्णः सुष्ठु शृणोति इति . कदा चित् पारतन्त्र्येण अनेन अक्ष्णा सुष्ठु पश्यामि . अनेन कर्णेन सुष्ठु शृणोमि इति . तत् यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनम् भविष्यति . यदा पारतन्त्र्येण तदा एकवचनद्विवचने भविष्यतः . (P_1,2.60) KA_I,231.4-7 Ro_II,110 अयम् अपि योगः शक्यः अवक्तुम् . कथम् उदिते पूर्वे फल्गुन्यौ , उदिताः पूर्वाः फल्गुन्यः , उदिते पूर्वे प्रोष्ठपदे , उदिताः पूर्वाः प्रोष्ठपदाः . फल्गुनीसम्पीपगते चन्द्रमसि फल्गुनीशब्दः वर्तते . बहवः ते अर्थाः . तत्र युक्तम् बहुवचनम् . यदा तयोः एव अभिधानम् तदा द्विवचनम् भविष्यति . (P_1,2.61-62) KA_I,231.10-12 Ro_II,110 इमौ अपि योगौ शक्यौ अवक्तुम् . कथम् . ## . पुनर्वसुविशाखयोः सुपाम् सुलुक्पूर्वसवर्ण इति एव सिद्धम् . (P_1,2.63) KA_I,231.14-232.7 Ro_110-113 तिष्यपुनर्वस्वोः इति किमर्थम् . कृत्तिकारोहिण्यः . नक्षत्र इति किमर्थम् . तिष्यः च माणवकः पुनर्वसू मणवकौ तिष्यपुनर्वसवः . अथ नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणम् किमर्थम् . अयम् तिष्यपुनर्वसुशब्दः अस्ति एव ज्योतिषि वर्तते . अस्ति च कालवाची . तत् यथा : बहवः तिष्यपुनर्वसवः अतिक्रान्ताः . कतरेण तिष्येण गतः इति . तत् यः ज्योतिषि वर्तते तस्य इदम् ग्रहणम् . अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणस्य एतत् प्रयोजनम् : विदेशस्थम् अपि तिष्यपुनर्वस्वोः कार्यम् तत् अपि नक्षत्रस्य एव यथा स्यात् : तिष्यपुष्ययोः नक्षत्राणि यलोपः वक्तव्यः इति नक्षत्रग्रहणम् न कर्तव्यम् भवति . अथ वा अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्र ग्रहणस्य एतत् प्रयोजनम् : तिष्यपुनर्वसुपर्यायवाचिनाम् अपि यथा स्यात् : पुष्यपुनर्वसू सिध्यपुनर्वसू . अथ द्वन्द्वे इति किमर्थम् . यः तिष्यः तौ पुनर्वसू येषाम् ते इमे तिष्यपुनर्वसवः उन्मुग्धाः . बहुवचनस्य इति किमर्थम् . उदितम् तिष्यपुनर्वसू . कथम् च अत्र एकवचनम् . जातिद्वन्द्वः एकवत् भवति इति . अप्राणिनाम् इति प्रतिषेधः प्राप्नोति . एवम् तर्हि सिद्धे सति यत् बहुवचनग्रहणम् करोति तत् ज्ञापयति आचार्यः : सर्वः द्वन्द्वः विभाषा एकवत् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . बाभ्रवशालङ्कायनम् बाभ्रवशालङ्कायनाः इति एतत् सिद्धम् भवति . अथ वा न अत्र भवन्तः प्राणिनाः . प्राणाः एव अत्र भवन्तः . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 रूपग्रहणम् किमर्थम् . समानानाम् एकशेष एकविभक्तौ इति इयति उच्यमाने यत्र एव सर्वम् समानम् शब्दः अर्थः च तत्र एव स्यात् : वृक्षाः , प्लक्षाः इति . इह न स्यात् : अक्षाः ,. पादाः , माषाः इति . रूपग्रहणे पुनः क्रियमाणे न दोषः भवति . रूपम् निमित्तत्वेन आश्रीयते श्रुतौ च रूपग्रहणम् . अथ एकग्रहणम् किमर्थम् . सरूपाणाम् शेषः एकविभक्तौ इति इयति उच्यमाने द्विबह्वोः अपि शेषः प्रसज्येत . एकग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ शेषग्रहणम् किमर्थम् . सरूपाणाम् एकः एकविभक्तौ इति इयति उच्यमाने आदेशः अयम् विज्ञायेत . तत्र कः दोषः . अश्वः च अस्वः च अश्वौ : आन्तर्यतः द्व्युदात्तवतः स्थानिनः द्व्युदात्तवान् आदेशः प्रसज्येत . लोप्यलोपिता च न प्रकल्पेत . तत्र कः दोषः . गर्गाः , वत्साः , बिदाः , उर्वाः . अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् . अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति . न एवम् शक्यम् . इह हि दोषः स्यात्. : काश्यपप्रतिकृतयः काश्यपाः इति . एकविभक्तौ इति किमर्थम् . पयः पयः जरयति . वासः वासः छादयति . ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि इति . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 किमर्थम् पुनः इदम् उच्यते . ##. प्रत्यर्थम् शब्दाः अभिनिविशन्ते . किम् इदम् प्रत्यर्थम् इति . अर्थम् अर्थम् प्रति प्रत्यर्थम् . प्रत्यर्थम् शाब्दनिवेशात् एतस्मात् कारणात् न एकेन शब्देन अनेकस्य अर्थस्य अभिधानम् प्राप्नोति . तत्र कः दोषः . ## . तत्र अनेकार्थाभिधाने अनेकशब्दत्वम् प्राप्नोति . इष्यते च एकेन अपि अनेकस्य अभिधानम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति . ## . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . किम् इदम् प्रत्यर्थम् शब्दाः अभिनिवेशन्ते इति एतम् दृष्टान्तम् आस्थाय सरूपाणाम् एकशेषः आरभ्यते न पुनः अप्रत्यर्थम् शब्दाः अभिनिविशन्ते इति एतम् दृष्टान्तम् आस्थाय विरूपाणाम् अनेकशेषः आरभ्यते . तत्र एतत् स्यात् : लघीयसी सरूपनिवृत्तिर्ः गरीयसी विरूपप्रतिपत्तिः इति . तत् च न . लघीयसी विरूपप्रतिपत्तिः . किम् कारणम् . यत्र हि बहूनाम् सरूपाणाम् एकः शिष्यते तत्र अवरतः द्वयोः सरूपयोः निवृत्तिः वक्तव्या स्यात् . एवम् अपि एतस्मिन् सति किम् चित् आचार्यः सुकरतरकम् मन्यते . सुकरतरकम् च एकशेषारम्भम् मन्यते . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 किम् पुनः अयम् एकविभक्तौ एकशेषः भवति . एवम् भवितुम् अर्हति . ##. एकविभक्तौ इति चेत् तत् न . किम् कारणम् . अभावात् विभक्तेः . न हि समुदायात् परा विभक्तिः अस्ति . किम् कारणम् . अप्रातिपदिकत्वात् . ननु च अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति . नियमात् न प्राप्नोति . अर्थवत्समुदयानाम् समासग्रहणम् नियमार्थम् इति . यदि पुनः पृथक् सर्वेषाम् विभक्तिपराणाम् एकशेषः उच्येत . ## . पृथक् सर्वेषाम् इति चेत् एकशेषे पृथक् विभक्त्युपलब्धिः प्राप्नोति . किम् उच्यते एकशेषे पृथक् विभक्त्युपलब्धिः इति यावता समयः कृतः : न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः इति . तदाश्रयत्वात् प्राप्नोति . यत्र हि प्रकृतिनिमित्ता प्रत्ययनिवृत्तिः तत्र अप्रत्ययिकायाः प्रकृतेः प्रयोगः भवति अग्निचित् सोमसुत् इति यथा . यत्र च प्रत्ययनिमित्ता प्रकृतिनिवृत्तिः तत्र अप्रकृतिकस्य प्रत्ययस्य प्रयोगः भवति अधुना , इयान् इति यथा . अस्तु संयोगान्तलोपेन सिद्धम् . कुतः नु खलु एतत् परयोः वृक्षशब्दयोः निवृत्तिः भविष्यति न पुनः पूर्वयोः इति . तत्र एतत् स्यात् : पूर्वनिवृत्तव् अपि सत्याम् संयोगादिलोपेन सिद्धम् इति . न सिध्यति . तत्र अवरतः द्वयोः सकारयोः श्रवणम् प्रसज्येत. यत्र च संयोगान्तलोपः न अस्ति तत्र च न सिध्यति . क्व च संयोगान्तलोपः न अस्ति . द्विवचनबहुवचनयोः . यदि पुनः समासे एकशेषः उच्येत . किम् कृतम् भवति . कः चित् वचनलोपः परिहृतः भवति . तत् तर्हि समासग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति . ## . समासे इति चेत् स्वरसमासान्तेषु दोषः भवति . स्वर : अश्वः च अश्वः च अश्वौ. समासान्तोदात्तत्वे कृते एकशेषः प्राप्नोति . इदम् इह सम्प्रधार्यम् : समासान्तोदात्तत्त्वम् क्रियताम् एकशेषः इति . किम् अत्र कर्तव्यम् . परत्वात् समासान्तोदात्तत्वम् . समासान्तोदात्तत्वे च दोषः भवति . स्वर . समासान्त : ऋक् च ऋक् च ऋचौ . समासान्ते कृते असारूप्यात् एकशेषः न प्राप्नोति . इदम् इह सम्प्रधार्यम् : समासान्तः क्रियताम् एकशेषः इति . किम् अत्र कर्तव्यम् . परत्वात् समासान्तः . समासान्ते च दोषः भवति . ##. अङ्गाश्रये च कार्ये एकशेषः वक्तव्यः . स्वसा च स्वसारौ च स्वसारः . अङ्गाश्रये कृते असारूप्यात् एकशेषः न प्राप्नोति . इदम् इह सम्प्रधार्यम् : अङ्गाश्रयम् क्रियताम् एकशेषः इति . किम् अत्र कर्तव्यम् . परत्वात् अङ्गाश्रयम् . ## . तिङ्समासे तिङ्समासः वक्तव्यः . एकम् तिङ्ग्रहणम् अनर्थकम् . समासे तिङ्समासः इति एव सिद्धम् . न अनर्थकम् . तिङ्समासे प्रकृते तिङ्समासः वक्तव्यः . ## . तिङ् च कः चित् विधेयः कः चित् प्रतिषेध्यः . पचति च पचति च पचतः : तःशब्दः विधेयः तिशब्दः प्रतिषेध्यः . यदि पुनः असमासे एकशेषः उच्येत . ## . यदि असमासे वचनलोपः वक्तव्यः . ननु च उत्पतता एव वचनलोपम् चोदिताः स्मः . द्विवचनबहुवचनविधिम् द्वन्द्वप्रतिषेधम् च वक्ष्यति तदर्थम् पुनः चोद्यते . ## . द्विवचनबहुवचनानि विधेयानि : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . ## . द्वन्द्वस्य च प्रतिषेधः वक्तव्यः : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . चार्थे द्वन्द्वः इति द्वन्द्वः प्राप्नोति . न एषः दोषः . अनवकाशः एकशेषः द्वन्द्वम् बाधिष्यते . सावकाशः एकशेषः . कः अवकाशः . तिङन्तानि अवकाशः . यदि पुनः पृथक् सर्वेषाम् विभक्त्यन्तानाम् एकशेषः उच्येत . किम् कृतम् भवति . कः चित् वचनलोपः परिहृतः भवति . ##विभक्त्यन्तानाम् एकशेषे विभक्त्यन्तानाम् एव तु निवृत्तिः भवति . ## . एकविभक्त्यन्तानाम् इति तु वक्तव्यम् . किम् प्रयोजनम् . पृथग्विभक्तिप्रतिषेधार्थम् . पृथग्विभक्त्यन्तानाम् मा भूत् : ब्राह्मणाभ्याम् च कृतम् ब्राह्मणाभ्याम् च देहि . ## . न वा एषः दोषः . किम् कारणम् . अर्थविप्रतिषेधात् . विप्रतिषिद्धौ एतौ अर्थौ कर्ता संप्रदानम् इति अशक्यौ युगपत् निर्देष्टुम् . तयोः विप्रतिषिद्धत्वात् युगपद्वचनम् न भविष्यति . ## . अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति एकशेषः आरभ्यते . ## . तस्मात् एकशब्दत्वम् न भविष्यति . अयम् तर्हि दोषः : कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति . यदि पुनः प्रातिपदिकानाम् एकशेषः उच्येत . किम् कृतम् भवति . वचनलोपः परिहृतः भवति . ##. प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः : माता च जनयित्री मातारौ च धान्यस्य मातृमातारः . किम् कारणम् . सरूपत्वात् . सरूपाणि हि एतानि प्रातिपदिकानि . किम् उच्यते प्रातिपदिकानाम् एकशेषे मातृमात्रोः प्रतिषेधः वक्तव्यः इति न पुनः यस्य अपि विभक्त्यन्तानाम् एकशेषः तेन अपि मातृमात्रोः प्रतिषेधः वक्तव्यः स्यात् . तस्य अपि हि एतानि क्व चित् विभक्त्यन्तानि सरूपाणि : मातृभ्याम् च मातृभ्यां च इति . अथ मतम् एतत् विभक्त्यन्तानाम् सारूप्ये भवितव्यम् एव एकशेषेण इति प्रातिपदिकानाम् एव एकशेषे दोषः भवति . एवम् च कृत्वा चोद्यते . ##. हरितहरिणश्येतश्येनरोहितरोहिणानाम् स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् . हरितस्य स्त्री हरिणी हरिणस्य अपि हरिणी , हरिणी च हरिणी च हरिण्यौ . श्येतस्य स्त्री श्येनी श्येनस्य अपि श्येनी , श्येनी च श्येनी च श्येन्यौ . रोहितस्य स्त्री रोहिणी रोहिणस्य अपि रोहिणी , रोहिणी च रोहिणी च रोहिण्यौ . ## . न वा एषः दोषः . किम् कारणम् . पदस्य अर्थे प्रयोगात् . पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् . रूपम् च इह आश्रीयते . रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे सरूपाणि एतानि . अपरः आह : न वा पदस्य अर्थे प्रयोगात् . न वा एषः पक्षः एव अस्ति प्रातिपदिकानाम् एकशेषः इति . किम् काराणम् . पदस्य अर्थे प्रयोगात् . पदम् अर्थे प्रयुज्यते विभक्त्यन्तम् च पदम् . रूपम् च इह आश्रीयते रूपनिर्ग्रहः च शब्दस्य न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे प्रातिपदिकानाम् प्रयोगः न अस्ति . अथ अनेन पक्षेण अर्थः स्यात् : प्रातिपदिकानाम् एकशेषः इति . बाढम् अर्थः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतेन एव अभिहितम् सूत्रेण सरूपाणाम् एकशेषः एकविभक्तौ इति . कथम् . विभक्तिः सारूप्येण आश्रीयते . अनैमित्तिकः एकशेषः . एकविभक्तौ यानि सरूपाणि तेषाम् एकशेषः भवति . क्व . यत्र वा तत्र वा इति . अथ अनेन पक्षेण अर्थः स्यात् : विभक्त्यन्तानाम् एकशेषः इति . बाढम् अर्थः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतत् अपि एतेन एव अभिहितम् सूत्रेण सरूपाणाम् एकशेषः एकविभक्तौ इति . कथम् . न इदम् पारिभाषिक्याः विभक्तेः ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् : विभागः विभक्तिः इति . एकविभागे यानि सरूपाणि तेषाम् एकशेषः भवति इति . ननु च उक्तं : कः चित् वचनलोपः द्विवचनबहुवचनविधिः द्वन्द्वप्रतिषेधः च इति . न एषः दोषः . यत् तावत् उच्यते कः चित् वचनलोपः द्विवचनबहुवचनविधिःइति . सहविवक्षायाम् एकशेषः . युगपद्विवक्षायाम् एकशेषेण भवितव्यम् . न तर्हि इदानीम् इदम् भवति : वृक्षः च वृक्षः च वृक्षौ , वृक्षः च वृक्षः च वृक्षः च वृक्षाः इति . न एतत् सहविवक्षायाम् भवति . अथ अपि निदर्शयितुम् बुद्धिः एवम् निदर्शयितव्यम् : वृक्षौ च वृक्षौ च वृक्षौ , वृक्षाः च वृक्षाः च वृक्षाः च वृक्षाः इति . यत् अपि उच्यते द्वन्द्वप्रतिषेधः च वक्तव्यः इति . न एषः दोषः . अनवकाशः एकशेष्ः द्वन्द्वम् बाधिष्यते . ननु च उक्तम् सावकाशः एकशेषः . कः अवकाशः . तिङन्तानि अवकाशः इति . न तिङन्तानि एकशेषारम्भम् प्रयोजयन्ति . किम् kàçaõam . यथाजातीयकानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति तथाजातीयकानाम् एकशेषः . न च तिङन्तानाम् द्वितीयस्य पदस्य प्रयोगे सामर्थ्यम् अस्ति . किम् कारणम् . एका हि क्रिया . एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिध्यन्ति : पचतः पचन्ति . न एतानि क्रियापेक्षाणि . किम् तर्हि . साधनापेक्षाणि . अथ वा पुनः अस्तु एकविभक्तौ इति . ननु च उक्तम् एकविभक्तौ इति चेत् न अभावात् विभक्तेः इति . न एषः दोषः . परिहृतम् एतत् : अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति इति . ननु च उक्तम् नियमात् न प्राप्नोति अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति . न एषः दोषः . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकानाम् समासः . कथञ्जातीयकानाम् समासः . सुबन्तानाम् . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 ## . सर्वेषु पक्षेषु अपत्यादिषु उपसङ्ख्यानम् कर्तव्यम् : भिक्षाणाम् समूहः भैक्षम् इति . सर्वत्र इति उच्यते प्रातिपदिकाणाम् च एकशेषे सिद्धम् . अपत्यादिषु इति उच्यते बहवः च अपत्यादयः : गर्गस्य अपत्यम् बहवः गर्गाः . एका प्रकृतिः बहवः च यञः . असारूप्यात् एकशेषः न प्राप्नोति . ननु च यथा एव बहवः यञः एवम् प्रकृतयः अपि बह्व्यः स्युः . न एवम् शक्यम् . इह हि दोषः स्यात् : गर्गाः , वत्साः , बिदाः , उर्वाः इति . अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् . अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति . ननु च उक्तम् : न एवम् शक्यम् . इह हि दोषः स्यात् : काश्यपप्रतिकृतयः काश्यपाः इति . न एषः दोषः . लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . अथ वा पुनः अस्तु एका प्रकृतिः बहवः च यञः . ननु च उक्तम् : असारूप्यात् एकशेषः न प्राप्नोति इति . ## . सिद्धम् एतत् . कथम् . समानार्थानाम् एकशेषः भवति इति वक्तव्यम् . यदि समानार्थानाम् एकशेषः उच्यते कथम् अक्षाः , पादाः , माषाः इति . ## . नानार्थानाम् अपि सरूपाणाम् एकशेष्ः वक्तव्यः . ## . एकार्थानाम् अपि विरूपाणाम् एकशेषः वक्तव्यः : वक्रदण्डः च कुटिलदण्डः च वक्रदण्डौ कुटिलदण्डाउ इति वा . ## . स्वरभिन्नानाम् यस्य उत्तरस्वरविधिः तस्य एकशेषः वक्तव्यः . अक्षः च अक्षः च अक्षौ , मीमंसकः च मीमांसकः च मीमंसकौ . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 इह कस्मात् न भवति : एकः च एकः च , द्वौ च द्वौ च इति . ## . सङ्ख्यायाः अर्थासम्प्रत्ययात् एकशेषः न भविष्यति . न हि एकौ इति अनेन अर्थः गम्यते . अन्यपदार्थत्वात् च सङ्ख्यायाः एकशेषः न भविष्यति . एकः च एकः च इति अस्य द्वौ इति अर्थः . द्वौ च द्वौ च इति अस्य चत्वारः इति अर्थः . न एतौ स्तः परिहारौ . यत् तावत् उच्यते सङ्ख्यायाः अर्थासम्प्रत्ययात् इति . अर्थासम्प्रत्यये अपि एकशेषः भवति . तत् यथा . गार्ग्यः च गार्ग्यायणः च गार्ग्यौ . न च उच्यते वृद्धयुवानौ इति भवति च एकशेषः . यत् अपि उच्यते : अन्यपदार्थत्वात् च इति . अन्यपदार्थे अपि एकशेषः भवति . तत् यथा : विंशतिः च विंशतिः च विंशती इति . तयोः चत्वारिंशत् इति अर्थः . एवम् तर्हि न इमौ पृथक् परिहारौ . एकपरिहारः अयम् : सङ्ख्यायाः अर्थासम्प्रत्ययात् अन्यपदार्थत्वात् च इति . यत्र हि अर्थासम्प्रत्ययः एव वा अन्यपदार्थता एव वा भवति तत्र एकशेषः गार्ग्यौ विंशती इति यथा . अथ वा न इमे एकशेषशब्दाः . यदि तर्हि न इमे एकशेषशब्दाः समुदायशब्दाः तर्हि भवन्ति . तत्र कः दोषः . एकवचनम् प्राप्नोति . एकार्थाः हि समुदायाः भवन्ति . तत् यथा यूथम् , शतम् , वनम् इति . सन्तु तर्हि एकशेषशब्दाः . किङ्कृतम् सारूप्यम् . अन्योन्यकृतम् सारूप्यम् . सन्ति पुनः के चित् अन्ये अपि शब्दाः येषाम् अन्योन्यकृतः भावः . सन्ति इति आह . तद् यथा माता पिता भ्राता इति . विषमः उपन्यासः . सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते . इह पुनः एकेन अपि अपाये न भवति चत्वारः इति . अन्यत् इदानीम् एतत् उच्यते सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति . यत् तु भवान् अस्मान् चोदयति सन्ति पुनः के चित् अन्ये अपि शब्दाः येषाम् अन्योन्यकृत्ः भावः इति तत्र एते अस्माभिः उपन्यस्ताः . तत्र एतत् भवान् आह सकृत् एते शब्दाः प्रवृत्ताः अपायेषु अपि वर्तन्ते इति . एतत् च वार्त्तम् . एकैकः न उद्यन्तुम् भारम् शक्नोति यत् कथम् तत्र । एकैकः कर्ता स्यात् सर्वे वा स्युः कथम् युक्तम् ॥ कारणम् उद्यमनम् चेत् न उद्यच्छति च अन्तरेण तत् तुल्यम् । तस्मात् पृथक् पृथक् ते कर्तारः सव्यपेक्षाः तु ॥ (P_1,2.64.6) KA_I,240.12-15 Ro_II,140 ## . प्रथममध्यमोत्तमानाम् एकशेषः वक्तव्यः : पचति च पचसि च पचथः , पचसि च पचामि च पचावः , पचति च पचसि च पचामि च पचामः . किम् पुनः कारणम् न सिध्यति . असरूपत्वात् . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 ##. द्विवचनबहुवचनयोः च अप्रसिद्धिः . किम् कारणम् . एकार्थत्वात् . एकः अयम् अवशिष्यते . तेन अनेन तदर्थेन भवितव्यम् . किमर्थेन . यदर्थः एकः . किमर्थः च एकः . एकः एकार्थः . न ऐकार्थ्यम् . न अयम् एकार्थः . किम् तर्हि . द्व्यर्थः बह्वर्थः च . ## . न ऐकार्थ्यम् इति चेत् एकशेषारम्भः अनर्थकः स्यात् . इह हि शब्दस्य स्वाभाविकी वा अनेकार्थता स्यात् वाचनिकी वा . तत् यदि तावत् स्वाभाविकी ##. अशिष्यः एकशेषः . किम् कारणम् . एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . अथ वाचनिकी तत् वक्तव्यम् : एकः अयम् अविशिष्यते सः च द्व्यर्थः भवति बह्वर्थः च इति . न वक्तव्यम् . सिद्धम् एकशेषः इति एव . कथम् पुनः एकः अयम् अविशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा शक्या लब्धुम् . तत् च एकशेषकृतम् . न हि अन्तरेण तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति . पश्यामः च पुनः अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवति इति अग्निचित् सोमसुत् इति यथा . ते मन्यामहे : लोपकृतम् एतत् येन अत्र अन्तरेण अपि तद्वाचिनः शब्दस्य प्रयोगम् तस्य अर्थस्य गतिः भवतिति . एवम् इह अपि एकशेषकृतम् एतत् येन अत्र एकः अयम् अवशिष्यते इति अनेन द्व्यर्थता बह्वर्थता वा भवति . उच्येत तर्हि न तु गम्येत . यः हि गाम् अश्वः इति ब्रूयात् अश्वम् वा गौः इति न जातु चित् सम्प्रत्ययः स्यात् . तेन अनेकार्थाभिधाने यत्नम् कुर्वता अवश्यम् लोकः पृष्ठतः अनुगन्तव्यः : केषु अर्थेषु लौकिकाः कान् शब्दान् प्रयुञ्जते इति . लोके च एकस्मिन् वृक्षः इति प्रयुञ्जते द्वयोः वृक्षौ इति बहुषु वृक्षाः इति . यदि तर्हि लोकः अवश्यम् शब्देषु प्रमाणम् किमर्थम् एकशेषः आरभ्यते . अथ किमर्थम् लोपः आरभ्यते . प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः लोपम् आरभते . एकशेषारम्भे पुनः अस्य न किम् चित् प्रयोजनम् अस्ति . ननु च उक्तम् : प्रत्यर्थम् शब्दनिवेशात् न एकेन अनेकस्य अभिधानम् इति . यदि च एकेन शब्देन अनेकस्य अर्थस्य अभिधानम् स्यात् न प्रत्यर्थम् शब्दनिवेशः कृतः स्यात् . ## . प्रत्यर्थम् शब्दनिवेशात् एकेन अनेकस्याभिधानात् अप्रत्यर्थम् इति चेत् एवम् उच्यते : यत् अपि एकेन अनेकस्य अभिधानम् भवति तत् अपि प्रत्यर्थम् एव . यत् अपि हि अर्थौ अर्थौ प्रति तत् अपि प्रत्यर्थम् एव . यत् अपि हि अर्थान् अर्थान् प्रति तत् अपि प्रत्यर्थम् एव . यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः . यावताम् अर्थानाम् अभिधानम् भवति तावताम् शब्दानाम् प्रयोगः इति एषः पक्षः न्याय्यः . ## . यावताम् अभिधानम् तावताम् प्रयोगः न्याय्यः इति चेत् एवम् उच्यते : एषः अपि न्याय्यः एव यत् अपि एकेन अपि अनेकस्य अभिधानम् भवति . यदि तर्हि एकेन अनेकस्य अभिधानम् भवति प्लक्षन्यग्रोधौ : एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः . एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . ##. एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते . कथम् अनुक्तः यावता इदानीम् एव उक्तम् एकेन अपि अनेकस्य अभिधानम् भवति इति . सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न विरूपाणाम् . किम् पुनः कारणम् सरूपाणाम् एकेन अपि अनेकस्य अभिधानम् भवति न पुनः विरूपाणाम् . ## . स्वाभाविकम् अभिधानम् . ## . उभयम् खलु अपि दृश्यते : विरूपाणाम् अपि एकेन अनेकस्य अभिधानम् भवति . तत् यथा : द्यवा ह क्षमा . द्यवा चित् अस्मै पृथिवी नमेते इति . विरूपाणाम् किल नाम एकेन अनेकस्य अभिधानम् स्यात् किम् पुनः सरूपाणाम् . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 #<आकृत्यभिधानात् वा एकम् विभक्तौ वाजप्यायनः># . आकृत्यभिधानात् वा एकम् शब्दम् विभक्तौ वाजप्यायनः आचार्यः न्याय्यम् मन्यते : एका आकृतिः सा च अभिधीयते इति . कथम् पुनः ज्ञायते एका आकृतिः सा च अभिधीयते इति . ##. न हि गौः इति उक्ते विशेषः प्रख्यायते शुक्ला नीला कपिला कपोतिका इति . यदि अपि तावत् प्रख्याविशेषात् ज्ञायते एका आकृतिः इति कुतः तु एतत् सा अभिधीयते इति . ## . अव्यपवर्गगतेः च मन्यामहे आकृतिः अभिधीयते इति . न हि गौः इति उक्ते व्यपवर्गः गम्यते शुक्ला नीला कपिला कपोतिका इति . ##. ज्ञायते खलु अपि एकोपदिष्टम् . गौः अस्य कदा चित् उपदिष्टः भवति . सः तम् अन्यस्मिन् देशे अन्यस्मिन् काले अन्यस्याम् च वयोवस्थायाम् दृष्ट्वा जानाति अयम् गौः इति . कः पुनः अस्य विशेषः प्रख्याविशेषात् इति अतः . तस्य एव उपोद्बलकम् एतत् : प्रख्याविशेषात् ज्ञायते च एकोपदिष्टम् इति . ##. एवम् च कृत्वा धर्मशास्त्रम् प्रवृत्तम् : ब्राह्मणः न हन्तव्यः . सुरा न पेया इति . ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते . यदि द्रव्यम् पदार्थः स्यात् एकम् ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् . कः पुनः अस्य विशेषः अव्यपवर्गगतेः च इति अतः . तस्य एव उपोद्बलकम् एतत् : अव्यपवर्गगतेः च धर्मशास्त्रम् च तथा इति . ## . अस्ति खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते . किम् . आदित्यः . तद् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते . विषमः उपन्यासः . न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् उपलभते . एवम् तर्हि ##. तत् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः अपि युगपत् सर्वत्र भविष्यति . अवश्यम् च एतत् एवम् विज्ञेयम् एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति. ## . यः हि मन्यते न एकम् अनेकाधिकरणस्थम् युगपद् उपलभ्यते इति एकशेषे तस्य दोषः स्यात् . एकशेषे अपि न एकः वृक्षशब्दः अनेकम् अर्थम् युगपत् अभिदधीत . अवश्यम् च एतत् एवम् विज्ञेयम् आकृतिः अभिधीयते इति . ## . द्रव्याभिधाने सति आकृतेः असम्प्रत्ययः स्यात् . तत्र कः दोषः . ## . तत्र असर्वद्रव्यगतिः प्राप्नोति . असर्वद्रव्यगतौ कः दोषः . गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : एकः शास्त्रोक्तम् कुर्वीत अपरः अशास्त्रोक्तम् . अशास्त्रोक्ते च क्रियमाणे विगुणम् कर्म भवति . विगुणे च कर्मणि फलानवाप्तिः . ननु च यस्य अपि आकृतिः पदार्थः तस्य अपि यदि अनवयवेन चोद्यते न च अनुबध्यते विगुणम् कर्म भवति . विगुणे च कर्मणि फलानवाप्तिः . एका आकृतिः इति च प्रतिज्ञा हीयेत . यत् च अस्य पक्षस्य उपादाने प्रयोजनम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . एवम् तर्हि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते यथा आदित्यः . ननु च यस्य अपि द्रव्यम् पदार्थः तस्य अपि अनवयवेन चोद्यते प्रत्येकम् च परिसमाप्यते . एकशेषः त्वया वक्तव्यः . त्वया अपि तर्हि द्विवचनबहुवचनानि साध्यानि . ## . चोदनायाम् च एकस्य उपाधिवृत्तेः मन्यामहे आकृतिः अभिधीयते इति . आग्नेयम् अष्टाकपालम् निर्वपेत् : एकम् निरुप्य द्वितीयस् तृतीयः च निरुप्यते . यदि च द्रव्यम् पदार्थः स्यात् एकम् निरुप्य द्वितीयस्य तृतीयस्य च निर्वपणम् न प्रकल्पेत . कः पुनः एतयोः जातिचोदनयोः विशेषः . एका निर्वृत्तेन अपरा निर्वर्त्येन . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 ##. द्रव्याभिधानम् व्याडिः आचार्यः न्याय्यम् मन्यते : द्रव्यम् अभिधीयते इति . ## . एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति : ब्राह्मणी ब्राह्मणः , ब्राह्मणौ ब्राह्मणाः इति . ## . चोदनासु च तस्य आरम्भात् मन्यामहे द्रव्यम् अभिधीयते इति . गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति : आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते . ## . न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते . न हि एकः देवदत्तः युगपत् स्रुघ्ने भवति मथुरायाम् च . ## . किम् . विनश्येत् च प्रादुः ष्यात् च . श्वा मृतः इति श्वा नाम लोके न प्रचरेत् . गौः जातः इति सर्वम् गोभूतम् अनवकाशम् स्यात् . ## . अस्ति खलु अपि वैरूप्यम् : गौः च गौः च खण्डः मुण्डः इति . ## . एवम् च कृत्वा विग्रहः उपपन्नः भवति : गौः च गौः च इति . ## . व्यर्थेषु च मुक्तसंशयम् भवति . आकृतौ अपि पदार्थे एकशेषः वक्तव्यः : अक्षाः , पादाः , माषाः इति . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 ## . लिङ्गवचनानि सिद्धानि भवन्ति . कुतः . गुणस्य अनित्यत्वात् . अनित्याः गुणाः अपायिनः उपायिनः च . किम् ये एते शुक्लादयः . न इति आह . स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च . कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदाचित् नपुंसकत्वेन . भवेत् लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते . यदि हि कदा चित् आकृतिः एकत्वेन युज्यते कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत . यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . एवम् तर्हि लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् . लिङ्गवचनानि सिद्धानि भवन्ति . कुतः . गुणविवक्षायाः अनित्यत्वात् . अनित्या गुणविवक्षा . कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन कदा चित् स्त्रीत्वेन कदा चित् पुंस्त्वेन कदा चित् नपुंसकत्वेन . भवेत् लिङ्गपरिहारः उपपन्नः वचनपरिहारः तु न उपपद्यते . यदि कदा चित् आकृतिः एकत्वेन विवक्षिता भवति कदा चित् द्वित्वेन कदा चित् बहुत्वेन एका आकृतिः इति प्रतिज्ञा हीयेत . यत् च अस्य पक्षस्य उपादाने प्रयोजनम् उक्तम् एकशेषः न वक्तव्यः इति सः च इदानीम् वक्तव्यः भवति . लिङ्गपरिहारः च अपि न उपपद्यते . किम् कारणम् . आविष्टलिङ्गा जातिः यत् लिङ्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात् तत् लिङ्गम् न जहाति . तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् . अवश्यम् कः चित् स्वकृतान्तः आस्थेयः . कः असौ स्वकृतान्तः . ## . संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ . किम् इदम् संस्त्यानप्रसवौ इति . ##:#< स्त्री >#.#< सूतेः सप् प्रसवे पुमान्># . ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् . अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति . कर्तृसाधनः च पुमान् : सूते पुमान् इति . इह पुनः उभयम् भावसाधनम् : स्त्यानम् प्रवृत्तिः च . कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् . गुणानाम् . केषाम् . शब्दस्पर्शरूपरसगन्धानाम् . सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्दस्पर्शरूपरसगन्धवत्यः . यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः : शब्दः स्पर्शः रूपम् इति . रसगन्धौ न सर्वत्र . प्रवृत्तिः खलु अपि नित्या . न हि इह कः चित् अपि स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते . वर्धते यावत् अनेन वर्धितव्यम् अपचयेन वा युज्यते . तत् च उभयम् सर्वत्र . यदि उभयम् सर्वत्र कुतः व्यवस्था . विवक्षातः. संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अपि अविवक्षायाम् नपुंसकम् . तत्र लिङ्गवचनसिद्धिः गुणविवक्षानित्यत्वात् इति लिङ्गपरिहारः उपपन्नः . वचनपरिहारः तु न उपपद्यते . वचनपरिहारः च अपि उपपन्नः . इदम् तावत् अयम् प्रष्टव्यः : अथ यस्य द्रव्यम् पदार्थः कथम् तस्य एकवचनद्विवचनबहुवचनानि भवन्ति इति . एवम् सः वक्ष्यति : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति . यदि तस्य अपि वाचनिकानि न स्वाभाविकानि अहम् अपि एवम् वक्ष्यामि : एकस्मिन् एकवचनम् द्वयोः द्विवचनम् बहुषु बहुवचनम् इति . न हि आकृतिपदार्थिकस्य द्रव्यम् न पदार्थः द्वव्यपदार्थिकस्य वा आकृतिः न पदार्थः . उभयोः उभयम् पदार्थः . कस्य चित् तु किम् चित् प्रधानभूतम् किम् चित् गुणभूतम् . आकृतिपदार्थिकस्य आकृतिः प्रधानभूता द्रव्यम् गुणभूतम् . द्रव्यपदार्थिकस्य द्रव्यम् प्रधानभूतम् आकृतिः गुणभूता . ## . गुणवचनवत् वा लिङ्गवचनानि भविष्यन्ति . तत् यथा गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति : शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् श्रिता आकृतिः तस्य यत् लिङ्गम् वचनम् च तत् आकृतेः अपि भविष्यति . ## . आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि भविष्यन्ति . ## . न खलु अपि एकम् अनेकाधिकरणस्थम् युगपत् उपलभ्यते इति आदित्यवत् विषयः भविष्यति . तत् यथा एकः आदित्यः अनेकाधिकरणस्थः युगपत् उपलभ्यते . विषमः उपन्यासः . न एकः द्रष्टा अनेकाधिकरणस्थम् आदित्यम् युगपत् उपलभते . एवम् तर्हि इतीन्द्रवत् विषयः . तद् यथा एकः इन्द्रः अनेकस्मिन् क्रतुशते आहूतः युगपत् सर्वत्र भवति एवम् आकृतिः युगपत् सर्वत्र भविष्यति . ## . द्रव्यविनाशे आकृतेः अविनाशः . कुतः . अनाश्रितत्वात् . अनाश्रिता आकृतिः द्रव्यम् . किम् उच्यते अनाश्रितत्वात् इति यत् इदानीम् एव उक्तम् अधिकरणगतिः साहचर्यात् इति . एवम् तर्हि अविनाशः अनैकात्म्यात् . द्रव्यविनाशे आकृतेः अविनाशः . कुतः . अनैकात्म्यात् . अनेकः आत्मा आकृतेः द्रव्यस्य च . तत् यथा वृक्षस्थः अवतानः वृक्षे छिन्ने अपि न विनश्यति . ##. वैरूप्यविग्रहौ अपि द्रव्यभेदात् भविष्यतः . ## . विभिन्नार्थेषु च सामान्यात् सिद्धम् सर्वम् . अश्नोतेः अक्षः . पद्यतेः पादः . मिमीतेः माषः . तत्र क्रियासामान्यात् सिद्धम् . अपरः तु आह . पुराकल्पे एतत् आसीत् षोडश माषाः कार्षापणम् षोडशफलाःच माषशम्बट्यः . तत्र संख्यासामान्यात् सिद्धम् . (P_1,2.65) KA_I,247.18-20 Ro_II,160 इह कस्मात् न भवति : अजः च बर्करः च , अश्वः च किशोरः च , उष्ट्रः च करभः च इति . तल्लक्षणः चेत् एव विशेषः इति उच्यते न च अत्र तल्लक्षणः एव विशेषः . तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 इदम् सर्वेषु स्त्रीग्रहणेषु विचार्यते : स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्र्यर्थग्रहणम् वा स्त्रीशब्दग्रहणम् वा इति . किम् च अतः . यदि प्रत्ययग्रहणम् वा शब्दग्रहणम् वा गार्गी च गार्ग्यायणौ च गर्गाः : केन यशब्दः न श्रूयेत . अस्त्रियाम् इति हि लुक् उच्यते . इह च गार्गी च गार्ग्यायणौ च गर्गान् पश्य : तस्मात् शसः नः पुंसि इति नत्वम् न प्राप्नोति . अथ अर्थग्रहणम् न दोषः भवति . यथा न दोषः तथा अस्तु (P_1,2.66.2) KA_I,248.4-6 Ro_II,161 इह कस्मात् न भवति : अजा च बर्करः च , वडवा च किशोरः च , उष्ट्री च करभः च इति . तल्लक्षणः चेत् एव विशेषः इति उच्यते . न च अत्र तल्लक्षणः एव विशेषः . तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः . (P_1,2.67) KA_I,248.8-10 Ro_II,162 इह कस्मात् न भवति : हंसः च वरटा च कच्छपः च डुली च , र्श्यः च रोहित् च इति . तल्लक्षणः चेत् एव विशेषः इति उच्यते . न च अत्र तल्लक्षणः एव विशेषः . तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् . न सिध्यति . तल्लक्षणः चेत् एव विशेषः इति उच्यते . न च अत्र तल्लक्षणः एव विशेषः . तल्लक्षणः एव विशेषः यत् समानायाम् आकृतौ शब्दभेदः . एवम् तर्हि सिद्धे सति यत् इमम् योगम् शास्ति तत् ज्ञापयति आचार्यः : यत्र ऊर्ध्वम् प्रकृतेः तल्लक्षणः एव विशेषः तत्र एकशेषः भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . हंसः च वरटा च , कच्छपः च डुली च , र्श्यः च रोहित् च इति अत्र एकशेषः न भवति . पूर्वयोः योगयोः भूयान् परिहारः . यावत् ब्रूयात् गोत्रम् यूना इति तावत् वृद्धः यूना इति . पूर्वसूत्रे गोत्रस्य वृद्धम् इति सञ्ज्ञा क्रियते . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 ##. असरूपाणाम् युवस्थविरस्त्रीपुंसानाम् विशेषः च अविवक्षितः सामान्यम् च विवक्षितम् . विशेषस्य अविवक्षितत्वात् सामान्यस्य च विवक्षितत्वात् सरूपाणाम् एकशेषः एकविभक्तौ इति एव सिद्धम् . पुमान् स्त्रिया इह कस्मात् न भवति : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति . ## . ब्राह्मणवत्साब्राह्मणीवत्सयोः लिङ्गस्य विभक्तिपरस्य विशेषवाचकत्वात् एकशेषः न भविष्यति . यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति . न अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् . यदि तर्हि यत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् तत्र एकशेषः भवति इह न प्राप्नोति : कारकः च कारिका च कारकौ . न हि अत्र लिङ्गम् विभक्तिपरम् एव विशेषवाचकम् . कथम् पुनः इदम् विज्ञायते : शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति आहोस्वित् अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति . किम् च अतः . यदि विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् कारकः च कारिका च कारकौ . इदम् तु न सिध्यति : गोमान् च गोमती च गोमन्तौ . अथ विज्ञायते अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति सिद्धम् गोमान् च गोमती च गोमन्तौ . इदम् तु न सिध्यति : कारकः च कारिका च कारकौ . उभयथा अपि पटुः च पट्वी च पटू* इति एतत् न सिध्यति . एवम् तर्हि न एवम् विज्ञायते शब्दः या स्त्री तल्लक्षणः चेत् एव विशेषः इति न अपि अर्थः या स्त्री तल्लक्षणः चेत् एव विशेषः इति . कथम् तर्हि . शब्दार्थौ या स्त्री तत्सद्भावेन च तल्लक्षणः विशेषः आश्रीयते . एवम् च कृत्वा इह अपि प्राप्तिः : ब्राह्मणवत्सा च ब्राह्मणीवत्सः च इति . एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति . किम् . तत् इति अनुवर्तते . तत् इति अनेन प्रकृतौ स्त्रीपुंसौ प्रतिनिर्दिश्येते . कौ च प्रकृतौ . प्रधाने . प्रधानम् या शब्दस्त्री प्रधानम् या अर्थस्त्री इति . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 अयम् योगः शक्यः अवक्तुम् . कथम् शुक्लः च कम्बलः शुक्लम् च वस्त्रम् तत् इदम् शुक्लम् , ते* इमे शुक्ले , शुक्लः च कम्बलः शुक्ला च बृहतिका शुक्लम् च वस्त्रम् तत् इदम् शुक्लम् , तानि इमनि शुक्लानि . ## . प्रधाने कार्यसम्प्रत्ययात् शेषः भविष्यति . किम् च प्रधानम् . नपुंसकम् . कथम् पुनः ज्ञायते नपुंसकम् प्रधानम् इति . एवम् हि दृश्यते लोके : अनिर्ज्ञाते अर्थे गुणसन्देहे च नपुंसकलिङ्गम् प्रयुज्यते . किम् जातम् इति उच्यते . द्वयम् च एव हि जायते स्त्री वा पुमान् वा . तथा विदूरे अव्यक्तम् आरूपम् दृष्ट्वा वक्तारः भवन्ति महिषीरूपम् इव ब्राह्मणीरूपम् इव . प्रधाने कार्यसम्प्रत्ययात् नपुंसकस्य शेषः भविष्यति . इदम् तर्हि प्रयोजनम् : एकवत् च अस्य अन्यतरस्याम् इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . #<आकृतिवाचित्वात् एकवचनम्># . आकृतिवाचित्वात् एकवचनम् भविष्यति . यदा द्रव्याभिधानम् तदा द्विवचनबहुवचने भविष्यतः . (P_1,2.68,70-71) KA_I,250.13-251.7 Ro_II,168-169 किमर्थम् इदम् उच्यते न पुमान् स्त्रिया इति एव सिद्धम् . भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः . भ्रातृपुत्रपितृश्वशुराणाम् कारणात् द्रव्ये शब्दनिवेशः भवति . ## . यदि तावत् बिभर्ति इति भ्राता स्वसरि अपि एतत् भवति . तथा यदि पुनाति प्रीणाति इति वा पुत्रः दुहितरि अपि एतत् भवति . तथा यदि पाति पालयति इति वा पिता मातरि अपि एतत् भवति . तथा यदि आशु आप्तव्यः श्वशुरः श्वश्र्वाम् अपि एतत् भवति . दर्शनम् वै हेतुः . न हि स्वसरि भ्रातृशब्दः दृश्यते . ## . दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति . स्वसरि अपि भ्रातृशब्दः दृश्यताम् . तुल्यम् हि कारणम् . न वै एषः लोके सम्प्रत्ययः . न हि लोके भ्राता आनीयताम् इति उक्ते स्वसा आनीयते . ## . तद्विषयम् च एतत् द्रष्टव्यम् भवति : स्वसरि भ्रातृत्वम् . किंविषयम् . एकशेषविषयम् . युक्तम् पुनः यत् नियतविषयाः शब्दाः स्युः . बाढम् युक्तम् . ## . अन्यत्र अपि तद्विषयाः शब्दाः दृश्यन्ते . तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति अश्वः शोणः इति . समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति . समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 ## . त्यदादितः शेषे पुन्नपुंसकतः लिङ्गवचनानि भवन्ति . सा च देवदत्तः च तौ सा च कुण्डे च तानि . ## . अद्वन्द्वतत्पुरुषविशेषणानाम् इति वक्तव्यम् . इह मा भूत् . सः च कुक्कुटः सा च मयूरी कुक्कुटमयूर्यौ ते . अर्धम् पिप्पल्याः तत् अर्धपिप्पली च सा अर्धपिप्पल्यौ ते . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 अयम् अपि योगः शक्यः अवक्तुम् . कथम् . ## . त्यदादीनाम् सामान्यम् अर्थः . आतः च सामान्यम् . देवदत्ते अपि हि सः इति एतत् भवति यज्ञदत्ते अपि . त्यदादीनाम् सामान्यार्थत्वात् शेषः भविष्यति . इदम् तर्हि प्रयोजनम् : परस्य शेषम् वक्ष्यामि इति . ## . उभयवाचि परम् . ## . पूर्वस्य खलु अपि शेषः दृश्यते : सः च यः च तौ आनय , यौ आनय इति . इदम् तर्हि प्रयोजनम् :द्वन्द्वः मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . ##. सामान्यविशेषवाचिनोः च द्वन्द्वः न भवति इति वक्तव्यम् . यदि सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति उच्यते शूद्राभीरम् , गोबलीवर्दम् , तृणोलपम् इति न सिध्यति . न एषः दोषः . इह तावत् शूद्राभीरम् इति : आभीराः जात्यन्तराणि . गोबलीवर्दम् इति : गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च . स्त्रियः एव अवशिष्यन्ते . तृणोलपम् इति : अपाम् उलपम् इति नामधेयम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . सामान्येन उक्तत्वात् विशेषस्य प्रयोगः न भविष्यति . सामान्येन उक्तत्वात् तस्य अर्थस्य विशेषस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . न तर्हि इदानीम् इदम् भवति : तम् ब्राह्मणम् आनय गार्ग्यम् इति . भवति यदा नियोगतः तस्य एव आनयनम् भवति . एवम् तर्हि येन एव खलु अपि हेतुना एतत् वाक्यम् भवति तम् ब्राह्मणम् आनय गार्ग्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . तस्मात् सामान्यविशेषवाचिनोः द्वन्द्वः न भवति इति वक्तव्यम् . (P_1,2.73) KA_I,252.13-23 Ro_II,172 अयम् अपि योगः शक्यः अवक्तुम् . कथम् गावः इमाः चरन्ति , अजाः इमाः चरन्ति . गावः उत्कालितपुंस्काः वाहाय च विक्रयाय च . स्त्रियः एव अवशिष्यन्ते . इदम् तर्हि प्रयोजनम् : ग्राम्येषु इति वक्ष्यामि इति . इह मा भूत् : न्यङ्कवः इमे , शूकराः इमे इति . कः पुनः अर्हति अग्राम्याणाम् पुंसः उत्कालयितुम् ये ग्रहीतुम् अशक्याः . कुतः एव वाहाय च विक्रयाय च . इदम् तर्हि प्रयोजनम् : पशुषु इति वक्ष्यामि इति . इह मा भूत् : ब्राह्मणाः इमे , वृषलाः इमे . कः पुनः अर्हति अपशूनाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च . इदम् तर्हि प्रयोजनम् : सङ्घेषु इति वक्ष्यामि इति . इह मा भूत् : एतौ गावः चरतः . कः पुनः अर्हति निर्ज्ञाते अर्थे अन्यथा प्रयोक्तुम् . इदम् तर्हि प्रयोजनम् : अतरुणेषु इति वक्ष्यामि इति . इह मा भूत् : उरणकाः इमे , बर्कराः इमे इति . कः पुनः अर्हति तरुणानाम् पुंसः उत्कालयितुम् ये अशक्याः वाहाय च विक्रयाय च . अनेकशफेषु इति वक्तव्यम् इह मा भूत् : अश्वाः चरन्ति . गर्दभाः चरन्ति इति . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 कुतः अयम् वकारः . यदि तावत् संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यम् . अथ असंहितया भू-आदयः इति भवितव्यम् . अतः उत्तरम् पठति : ## . माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वकारम् आगमम् प्रयुङ्क्ते . मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च . अध्येतारः च सिद्धार्थाः यथा स्युः इति . अथ आदिग्रहणम् किमर्थम् . यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन . अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति . क्व अन्यत्र . मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति . अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन . न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुम् . एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति . किम् एतस्य ज्ञापने प्रयोजनम् . पाठेन धातुसञ्ज्ञा इति एतत् उपपन्नम् भवति . ## . पाठेन धातुसञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः वक्तव्यः . या इति धातुः या इति आबन्तः . वा इति धातुः वा इति निपातः . नु इति धातुः नु इति प्रत्ययः च निपातः च . दिव् इति धातुः दिव् इति प्रातिपदिकम् . किम् च स्यात् यदि एतेषाम् अपि धातुसञ्ज्ञा स्यात् . धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत . न एषः दोषः . साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः . क्रियाभावात् साधनाभावः . साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यादयः न भविष्यन्ति . इह तर्हि : याः पश्य : आतः धातोः इति लोपः प्रसज्येत . न एषः दोषः . अनापः इति एवम् सः . अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत . अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् . न एषः दोषः . निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् . तत्र अनर्थकग्रहणम् न करिष्यते : निपातः प्रातिपदिकम् इति एव . इह तर्हि : त्रस्नू इति : अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यत् अयम् तत्र श्नुग्रहणम् करोति . अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत . अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात् स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् शास्ति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . दिव्शब्दः यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् : अक्षद्यूः इति . न वै अत्र इष्यते . अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति . एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति . एवम् अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते . ## . परिमाणग्रहणम् च कर्तव्यम् . इयान् अवधिः धातुसञ्ज्ञः भवति इति वक्तव्यम् कुतः हि एतत् भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत . का पुनः क्रिया . ईहा . का पुनः ईहा . चेष्टा . का पुनः चेष्टा . व्यापारः . सर्वथा भवान् शब्देन एव शब्दान् आचष्टे . न किम् चिद् अर्थजातम् निदर्शयति : एवञ्जातीयिका क्रिया इति . क्रिया नाम इयम् अत्यन्तापरिदृष्टा . अशक्या क्रिया पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः . सा असौ अनुमानगम्या . कः असौ अनुमानः . इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति . यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया . अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया . कथम् पुनः ज्ञायते क्रियावचनाः पचादयः इति . यत् एषाम् करोतिना सामानाधिकरण्यम् : किम् करोति . पचति . किम् करिष्यति . पक्ष्यति . किम् अकार्षीत् . अपाक्षीत् इति . तत्र ## . क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः . पचति प्रपचति . किम् पुनः कारणम् प्राप्नोति . ## . सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च . ## . अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा वक्तव्या . यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा अस्त्यादीनाम् निदर्श्यते . न हि भवति किम् करोति अस्ति इति . ## . प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति . पचति पठति : प्रकृत्यर्थः अन्यः च अन्यः च . प्रत्ययार्थः सः एव . ## . धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति . पक्ता पचनम् पाकः इति : प्रत्ययार्थः अन्यः च अन्यः च भवति . प्रकृत्यर्थः सः एव. कथम् पुनः ज्ञायते अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति . ## . अन्वयात् व्यतिरेकात् च . कः असौ अन्वयः व्यतिरेकः वा . इह पचति इति उक्ते कः चित् शब्दः श्रूयते : पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः . अर्थः अपि कः चित् गम्यते : विक्लित्तिः कर्तृत्वम् एकत्वम् च . पठति इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी . अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी . ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते . यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते . यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी . विषमः उपन्यासः . बहवः हि शब्दाः एकार्थाः भवन्ति . तत् यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति . एकः च शब्दः बह्वर्थः . तत् यथा : अक्षाः पादाः माषाः इति . अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति . न अपि ब्रूमः अर्थवत्ता न सिध्यति इति .वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव . तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा . सामान्यशब्दाः एते एवम् स्युः . सामान्यशब्दाः च न अन्तरेण प्रकरणम् विशेषम् वा विशेषेषु अवतिष्ठन्ते . यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति . न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे . ## . पचति इति क्रिया गम्यते . ताम् प्रः विशिनष्टि . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् : अध्येति , अधीते इति . यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति . ते मन्यामहे : यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति . कः पुनः अन्यत्र अधेः अर्थः . अधिः उपरिभावे वर्तते . इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते : तिष्ठति प्रतिष्ठते इति . तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते . ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते . प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते . न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति . तत् यथा : वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते : केशश्मश्रु वपति इति . ईडिः स्तुतिचोदनायाच्ञासु दृष्टः प्रेरणे अपि वर्तते : अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति . करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते : पृष्ठम् कुरु पाचौ , कुरु . उन्मृदान इति गम्यते . निक्षेपणे च अपि वर्तते : कटे कुरु , घटे कुरु , अश्मानम् इतः कुरु . स्थापय इति गम्यते . एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् . अयम् तर्हि दोषः : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत . कथम् पुनः ज्ञायते भाववचनाः पचादयः इति . यत् एषाम् भवतिना सामानाधिकरण्यम् : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति . कः पुनः भावः . भवतेः स्वपदार्थः भवनम् भावः इति . यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् धातुसञ्ज्ञा न प्राप्नोति : भेदः , छेदः . अन्यः हि भावः अन्यः हि अभावः . आतः च अन्यः भावः अन्यः अभावः इति . यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् . पचादीनाम् च धातुसञ्ज्ञा न प्राप्नोति . यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा भाववचने धातौ निदर्श्यते . करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते . भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च . का तर्हि इयम् वाचोयुक्तिः : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति . एषा एषा वाचोयुक्तिः : पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् : भवेत् अपि भवेत् , स्यात् अपि स्यात् इति . अत्र अपि अन्यत्वम् अस्ति . कुतः . कालभेदात् साधनभेदात् च . एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः . अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः . यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः इति . किम् कृतम् भवति . विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा भवति . भवेत् विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति : वृक्षः , प्लक्षः इति . किम् कारणम् . एतानि अपि हि भवन्ति . एवम् तर्हि कर्मसाधनः भविष्यति : भाव्यते यः सः भावः इति . क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् . एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते . ये तु एते सम्बन्धिशब्दाः तेषाम् प्राप्नोति : माता पिता भ्राता इति . सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे . पठिष्यति हि आचार्यः : भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति . यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति . कथम् . न इदम् आदिग्रहणम् . वदेः अयम् औणादिकः इञ् कर्तृसाधनः : भुवम् वदन्ति इति भूवादयः इति . ## . भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः : शिश्ये इति . किम् च स्यात् . अशिति इति आत्त्वम् प्रसज्येत . तत् हि धातोः विहितम् . ## . इतरेतराश्रयम् च भवति . का इतरेतराश्रयता . प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः . उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . ## . सिद्धम् एतत् . कथम् . नित्याः शब्दाः . नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वम् प्रत्ययः उत्पद्यते . ## . प्रथमभावग्रहणम् च कर्तव्यम् . प्रथमम् यः भावम् आह इति . कुतः पुनः प्राथम्यम् . किम् शब्दतः आहोस्वित् अर्थतः . किम् च अतः . यदि शब्दतः सनादीनाम् धातुसञ्ज्ञा न प्राप्नोति : पुत्रीयति वस्त्रीयति इति . अथ अर्थतः सिद्धा सनादीनाम् धातुसञ्ज्ञा सः एव तु दोषः भवति : भाववचने तदर्थप्रत्ययप्रतिषेधः इति . एवम् तर्हि न एव अर्थतः न एव शब्दतः . किम् तर्हि . अभिधानतः . सुमध्यमे अभिधाने यः प्रथमम् भावम् आह. (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि . तत्र ते एव परिहाराः . तत्र इदम् अपरिहृतम् : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति . तस्य परिहारः . काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा न प्राप्नोति इति . किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति . न ब्रूमः कारकाणि क्रिया इति . किम् तर्हि . कारकाणाम् प्रवृत्तिविशेषः क्रिया . अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने . यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा . अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ . षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः : जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति . सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति . बाह्यः हि एभ्यः तिष्ठतिः . एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् . एवम् हि कः चित् कम् चित् पृच्छति . किमवस्थः देवदत्तस्य व्याधिः इति . सः आह : वर्धते इति . अपरः आह : अपक्षीयते इति . अपरः आह : स्थितः इति . स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति . अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते . अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते . अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् . तेन न भविष्यति किम् करोति अस्ति इति . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . अयम् आदिशब्दः अस्ति एव व्यवस्थायाम् वर्तते . तत् यथा : देवदत्तादीन् समुपविष्टान् आह : देवदत्तादयः आनीयन्ताम् इति . ते उत्थाप्य आनीयन्ते . अस्ति प्रकारे वर्तते . तत् यथा : देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः . देवदत्तप्रकाराः इति गम्यते . प्रत्येकम् च आदिशब्दः परिसमाप्यते . भ्वादयः इति च वादयः इति च . तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायाम् वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे . भू इति एवमादयः वा इति एवम्प्रकाराः इति . यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायाम् भू इति अत्र यः आदिशब्दः सः प्रकारे . वा इति एवमादयः भू इति एवम्प्रकाराः इति . यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः . कर्तव्यः च . किम् प्रयोजनम् . ## . भूवादिपाठः कर्तव्यः . किम् प्रयोजनम् . प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः . प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च . के पुनः आणपयत्यादयः . आणपयति वट्टति वड्ढति इति . ## . स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः : स्वरान् अनुबन्धान् च ज्ञास्यामि इति . न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा शक्याः विज्ञातुम् . ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः शक्यः अकर्तुम् . एतेषाम् अपि अवश्यम् आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः . न कर्तव्यः . शिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति . सः च अवश्यम् शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः . लोके हि कृष्यर्थे कसिम् प्रयुञ्जते दृश्यर्थे च दिशिम् . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 उपदेशे इति किमर्थम् . अभ्रे आं अपः : उद्देशे यः अनुनासिकः तस्य मा भूत् इति . कः पुनः उद्देशोपदेशयोः विशेषः . प्रत्यक्षम् आख्यानम् उपदेशः , गुणैः प्रापणम् उद्देशः . प्रत्यक्षम् तावत् आख्यानम् उपदेशः . तत् यथा : अगोज्ञाय कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा उपदिशति : अयम् गौः इति . सः प्रत्यक्षम् आख्यातम् आह : उपदिष्टः मे गौः इति . गुणैः प्रापणम् उद्देशः . तत् यथा : कः चित् कम् चित् आह : देवदत्तम् मे भवान् उद्दिशतु इति . सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् उद्दिशति : अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति . सः गुणैः प्राप्यमाणम् आह : उद्दिष्टः मे देवदत्तः इति . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 ## . इत्सञ्ज्ञायाम् सर्वप्रसङ्गः . सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति . अस्य अपि प्राप्नोति : अभ्रे आं अपः . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः : उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति . अनुपादीयमाने विशेषे सर्वप्रसङ्गः . किम् उच्यते अनुपादीयमाने विशेषे इति . कथम् न नाम उपादीयते यदा उपदेशे इति उच्यते . लक्षणेन हि उपदेशः . सङ्कीर्णौ उद्देशोपदेशौ . प्रत्यक्षम् आख्यानम् उद्देशः गुणैः च प्रापणम् उपदेशः . प्रत्यक्षम् तावत् आख्यानम् उद्देशः . तत् यथा : कः चित् कम् चित् आह : अनुवाकम् मे भवान् उद्दिशतु इति . सः तस्मै आचष्टे : इषेत्वकम् अधीष्व . शन्नोदेवीयम् अधीष्व इति . सः प्रत्यक्षम् आख्यातम् आह : उद्दिष्टः मे अनुवाकः . तम् अध्येष्ये इति . गुणैः च प्रापणम् उपदेशः . तत् यथा : कः चित् कम् चित् आह : ग्रामन्तरम् गमिष्यामि . पन्थानम् मे भवान् उपदिशतु इति . सः तस्मै आचष्टे : अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन् हस्तवामः इति . सः गुणैः प्राप्यमाणम् आह : उपदिष्टः मे पन्थाः इति . एवम् एतौ सङ्कीर्णौ उद्देशोपदेशौ . एवम् तर्हि इत्कार्याभावात् इत्सञ्ज्ञा न भविष्यति . ननु च लोपः एव इत्कार्यम् स्यात् . अकार्यम् लोपः . इह हि शब्दस्य द्व्यर्थः उपदेशः . कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा . कार्यम् च इह न अस्ति . कार्ये च असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् . इदम् अस्ति इत्कार्यम् : अभ्रे आं अटितः : अनन्तरलक्षणायाम् इत्सञ्ज्ञायाम् सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत . ## . सिद्धम् एतत् कथम् . उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यम् . किम् पुनः उपदेशनम् . शास्त्रम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् इति . न एषः दोषः . उपदेशः इति घञ् अयम् करणसाधनः . न सिध्यति . परत्वात् ल्युट् प्राप्नोति . न ब्रूमः अकर्तरि च कारके सञ्ज्ञायाम् इति . किम् तर्हि . हलः च इति . तत्र अपि सञ्ज्ञायाम् इति वर्तते . न च एषा सञ्ज्ञा . प्रायवचनात् असञ्ज्ञायाम् अपि भविष्यति . प्रायवचनात् सञ्ज्ञायाम् एव स्यात् वा न वा . न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् . यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् कल्याण्यादीनाम् इनङ् कुलटायाः वा इनङ् विभाषा न प्राप्नोति . इनङ् एव अत्र प्रधानम् . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . इह तर्हि : वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति . अत्र अपि कुक् एव प्रधानम् . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति न च कः चित् दोषः भवति . एवम् च कृत्वा घञ् न प्राप्नोति . एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र घञ् भविष्यति . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 ## . हलन्त्ये सर्व्प्रसङ्गः . सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति . किम् कारणम् . सर्वान्त्यत्वात् . सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति . ## . सिद्धम् एतत् . कथम् . व्यवसितान्त्यत्वात् . व्यवसितान्त्यः हल् इत्सञ्ज्ञः भवति इति वक्तव्यम् . के पुनः व्यवसिताः . धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् इति . न एषः दोषः . आह अयम् हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति . सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति . तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अन्त्यः इति . कः च साधीयः . यः व्यवसितान्त्यः . अथ वा सापेक्षः अयम् निर्देशः क्रियते . न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति . ते व्यवसितम् एव अपेक्षिष्यामहे . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 ## . लकारस्य अनुबन्धत्वेन अज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः . हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति उच्यते . लकारस्य एव तावत् इत्सञ्ज्ञा न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . लकारनिर्देशः कर्तव्यः . हल् अन्त्यम् इत्सञ्ज्ञम् भवति लकारः च इति वक्तव्यम् . ## . अथ वा एकशेषनिर्देशः ayam . hal ca hal ca hal . hal antyam इत्सञ्ज्ञम् भवति इति . अथ वा ऌकारस्य एव इदम् गुणभूतस्य ग्रहणम् . तत्र उपदेशे अच् अनुनासिक इत् इति इत्सञ्ज्ञा भविष्यति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यत् अयम् णलम् लितम् करोति . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 ## . अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः . उदश्वित् शक्र्ट् इति . अकृत्तद्धितान्तस्य इति किमर्थम् . कुम्भकारः नगरकारः औपगवः कापटवः . ## . इत्कार्याभावात् अत्र इत्सञ्ज्ञ न भविष्यति . इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् . न एतत् अस्ति . प्रत्ययग्रहणम् तत्र चोदयिष्यति . इदम् तर्हि : राजा तक्षा . ञ्निति आद्युदात्तत्वम् यथा स्यात् . ञ्निति इति उच्यते . तत्र व्यपवर्गाभावात् न भविष्यति . इदम् तर्हि स्वः . उपोत्तमम् रिति एषः स्वरः यथा स्यात् . स्वरितकरणसामर्थ्यात् न भविष्यति . न्यङ्स्वरौ स्व्रितौ इति . इह तर्हि अन्तः . उत्तमशब्दः त्रिप्रभृतिषु वर्तते . न च अत्र त्रिप्रभृतयः सन्ति . इह तर्हि सनुतः . उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् . अन्तोदात्तनिपातनम् करिष्यते . सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति . एतत् च अत्र युक्तम् यत् इत्कार्याभावात् इत्सञ्ज्ञा न स्यात् . यत्र इत्कार्यम् भवति भवति तत्र इत्सञ्ज्ञा . तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 ## . विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् . इह मा भूत् . किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थम् उकारम् अनुबन्धम् करोति . यदि एतत् ज्ञाप्यते इदानीम् इति अत्र अपि प्राप्नोति . इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति . इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् . इश्भावे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . सः एव तावत् इश्भावः न प्राप्नोति . किम् कारणम् . प्राक् दिशः प्रत्ययेषु इति उच्यते . कः पुनः अर्हति इश्भावम् प्राग् दिशः प्रत्ययेषु वक्तुम् . किम् तर्हि . प्राक् दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः . एवम् तर्हि तदः अपि अयम् वक्तव्यः . तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति . ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . तत् हि अत्त्वम् न प्राप्नोति . किम् कारणम् . विभक्तौ इति उच्यते . एवम् तर्हि यकारान्तः दानीम् करिष्यते . किम् यकारः न श्रूयते . लुप्तनिर्दिष्टः यकारः . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 ## . चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः . केशचुञ्चुः केशचणः . ## . इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति . इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . पित्करणम् इदानीम् किमर्थम् स्यात् . ## . पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् . एवम् तर्हि यकारादी चुञ्चुप्चणपौ . किम् यकारः न श्रूयते . लुप्तनिर्दिष्टः यकारः . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 ## . इरः उपसङ्ख्यानम् कर्तव्यम् : रुधिर् : अरुधत् , अरौत्सीत् . अवयवग्रहणात् सिद्धम् . रेफस्य अत्र हलन्त्यम् इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अच् अनुनासिकः इति . ## . अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः प्राप्नोति . भेत्ता छेत्ता . इदितः नुम् धातोः इति नुम् प्राप्नोति . यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत . तत् यथा . कुम्भीधान्यः श्रोत्रियः इति उच्यते . यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः . यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः . न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुम् . इह हि दोषः स्यात् . टुनदि नन्दथुः इति . एवम् तर्हि न एवम् विज्ञायते इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति . कथम् तर्हि . इकारः एव इत् इदित् इदिदन्तस्य इति . अथ वा ॠकारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् . तत्र उपदेशे अच् अनुनासिकः इत् इति इत्सञ्ज्ञा भविष्यति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति . उबुन्दिर् निशामने . स्कन्दिर् गतिशोषणयोः . अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यत् अयम् इरितः वा इति आह . अथ वा अन्ते इति वर्तते . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 तस्यग्रहणम् किमर्थम् . इत्सञ्ज्ञकः प्रतिनिर्दिश्यते . न एतत् अस्ति प्रयोजनम् . प्रकृतम् इत् इति वर्तते . क्व प्रकृतम् . उपदेशे अच् अनुनासिकः इत् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गावः अश्वाः हिरण्यम् इति . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति . इदम् तर्हि प्रयोजनम् . ये अनेकालः इत्सञ्ज्ञाः तेषाम् लोपः सर्वादेशः यथा स्यात् . अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः सर्वादेशः लभ्यः . लभ्यः इति आह . कुतः . वचनप्रामाण्यात् . तस्यग्रहणसामर्थ्यात् . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 ## . इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् कर्तव्यम् . णल् . अहम् पपच . क्त्वा . देवित्वा सेवित्वा . निष्ठा . शयितः शयितवान् . किम् पुनः कारणम् न सिध्यति . इत्प्रतिषेधात् . प्रतिषिध्यते अत्र इत्सञ्ज्ञा . णल् उत्तमः णित् वा भवति . क्त्वा सेट् न कित् भवति . निष्ठा सेट् न कित् भवति इति . ##. सिद्धम् एतत् . कथम् . णलादीनाम् ग्रहणानि प्रतिषिधन्ते . णल् उत्तमः वा णिद्ग्रहणेन गृह्यते . क्त्वा सेट् न किद्ग्रहणेन गृह्यते . निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति . ## . निर्दिष्टलोपात् वा सिद्धम् एव . अथ वा निर्दिष्टस्य अयम् लोपः क्रियते . तस्मात् सिद्धम् एतत् . ## . तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः . तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् . ## . न वा वक्तव्यः . किम् कारणम् . उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति . ##. अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः . न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति . ## . सिद्धम् एतत् . कथम् . अपवादन्यायेन . किम् पुनः इह तथा यथा उत्सर्गापवादौ . ## . कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः . ## . एकान्तः इति आह . कुतः . तत्र उपलब्धेः . तत्रस्थः हि असौ उपलभ्यते . तत् यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते . ## . तत्र असरूपविधौ दोषः भवति . कर्मणि अण् आतः अनुपसर्गे कः इति . कण्विषये अण् अपि प्राप्नोति . सर्वादेशे च दोषः भवति . दिवः औत् सर्वादेशः प्राप्नोति . दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः . अदाब्दैपौ इति वक्तव्यम् . किम् पुनः कारणम् न सिध्यति . अनाकारान्तत्वात् . ननु च आत्त्वे कृते भविष्यति . तत् हि आत्त्वम् न प्राप्नोति . किम् कारणम् . अनेजन्तत्वात् . अस्तु तर्हि अनेकान्तः . ## . यदि अनेकान्तः वृत्तिविशेषः न सिध्यति . किति णिति इति कार्याणि न सिध्यन्ति . किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् . एवम् तर्हि अनन्तरः . ## . अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति . वुञ्छण् . ## . सिद्धम् एतत् . कथम् . व्यवसितपाठः कर्तव्यः . वुञ् छण् . सः च अवश्यम् व्यवसितपाठः कर्तव्यः . ## . अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् . तत्र न ज्ञायते किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति . पूर्वस्य इति व्याख्यास्यमः . ## . वृत्तात् वा पुनः सिद्धम् एतत् . वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ञित् इति व्यवसेयम् . अन्तोदात्तम् दृष्ट्वा कित् इति . युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् . वृत्तिनिमित्तकः एव अनुबन्धः . वृत्तिज्ञः हि आचार्यः अनुबन्धान् आसजति . उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति . किम् अत्र न्याय्यम् . एकान्ताः इति न्याय्यम् . कुतः एतत् . अत्र हि हेतुः व्यपदिष्टः . यत् च नाम सहेतुकम् तत् न्याय्यम् . ननु च उक्तम् तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति . असरूपविधौ तावत् न दोषः . आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा शम् शास्ति . यत् अपि उक्तम् सर्वादेशे इति . अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् शित् सर्वस्य इति आह . यत् अपि उक्तम् दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति . न कर्तव्यः . आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 किम् इह उदाहरणम् . इकः यण् अचि . दधि अत्र मधु अत्र . न एतत् अस्ति . स्थाने अन्तरतमेन अपि एतत् सिद्धम् . कुतः आन्तर्यम् . तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति . इदम् तर्हि . तस्थस्थमिपाम् ताम्तम्तामः इति . ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् . कुतः आन्तर्यम् . एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति . इदम् तर्हि तूदीशलात्रुअवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 किमर्थम् पुनः इदम् उच्यते . ##. सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते . सञ्ज्ञया तावत् . परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति . समासैः . तूदीशलातुरवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति . सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् . सर्वस्य उद्देशस्य सर्वः अनुदेशः प्राप्नोति . इष्यते च समसङ्ख्यम् यथा स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथासङ्ख्यवचनम् नियमार्थम् . एवमर्थम् इदम् उच्यते . किम् पुनः कारणम् सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते . ##. सञ्ज्ञया समासैः च निर्देशाः क्रियन्तेपृथक् विभक्तीः सञ्ज्ञिनः च मा उच्चिचीरम् इति . ## . प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् . विदः लटः वा इति . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 किम् पुनः शब्दतः साम्ये सङ्ख्यातानुदेशः भवति आहोस्वित् अर्थतः . कः च अत्र विशेषः . ## . अगमकः निर्देशः अनिर्देशः . परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः शब्दः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . डारौरसः प्रथमस्य . डारौरसः बहवः प्रथमस्य इति एकः शब्दः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . एचः अयवायावः . अयवायावः बहवः एचः इति एकः शब्दः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . अस्तु तर्हि अर्थतः . अर्थतः चेत् ## . लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः भवति . स्यतासीलृलुटोः . स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः . नन्द्यादयः बहवः ल्युणिन्यचः त्रयः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . अरीहणादयः बहवः वुञादयः सप्तदश . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . सिन्धुतक्षशिलादिभ्यः अणञौ . सिन्धुतक्षशिलादयः बहवः अणञौ द्वौ . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . #<आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु># . आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति . आत्मनेपदविधिः च न सिध्यति . अनुदात्तङितः आत्मनेपदम् . अनुदात्तङितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . निष्ठा . रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति . रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . सार्वधातुकद्विग्रहणेषु च दोषः भवति . श्नसोः अल्लोपः श्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . एङः पूर्वत्वे प्रतिषेधः वक्तव्यः . एङः पदान्तात् अति ङसिङसोः च . ङसिङसौ द्वौ एङ् इति अस्य द्वौ अर्थौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . अस्तु तर्हि शब्दतः . ननु च उक्तम् सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः इति . न एषः दोषाः . स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति . कुतः आन्तर्यम् . एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः . संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः . ## . अतिप्रसङ्गः भवति गुणवृद्धिप्रतिषेधे क्ङिति . गुणवृद्धी द्वे क्ङितौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . न एषः दोषः . गकारः अपि अत्र निर्दिश्यते . तत् गकारग्रहणम् अपि कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . ककारे गकारः चर्त्वभूतः निर्दिश्यते . गिति किति ङिति इति . ## . उदिकूले द्वे रुजिवहौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . न एषः दोषः . न उदिः उपपदम् . किम् तर्हि . विशेषणम् रुजिवहोः . उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति . ## . तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति . विदिभिदिच्छिदेः कुरच् . विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . घञादिषु द्विग्रहणेषु दोषः भवति . निरभ्योः पूल्वोः . निरभी द्वौ पूल्वौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . न एषः दोषः . इष्यते च अत्र सङ्ख्यातानुदेशः : निष्पावः , अभिलावः इति . एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . तॄस्त्रौ द्वौ करणाधिकरणे द्वे . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . कर्तृकर्मणी द्वे भूकृञौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . अनवकॢप्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . रोपधेतोः प्राचाम् तत् गच्छति पथिदूतयोः . रोपधेतौ द्वौ पथिदूतौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . तत्र भवतस्तस्यव्याख्यानौ द्वौ क्रतुयज्ञौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## षङ्घादिषु अञ्प्रभृतयः सङ्ख्यातानुदेशेन न सिध्यन्ति . न एषः दोषः . घोषग्रहणम् अत्र कर्तव्यम् . ## . वेशोयशाअदी द्वौ यल्खौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . #<ङसिङसोः ख्यत्यात् परस्य># . ङसिङसौ द्वौ ख्यत्यौ द्वौ . तत्र सङ्ख्यातानुदेशः प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . समानयोगवचनात् . समानयोगे सङ्ख्यातानुदेशम् वक्ष्यामि . ## . तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति सङ्ख्यातानुदेशः न प्राप्नोति . ## . ध्माधेत्टोः नाडीमुष्ट्योः च सङ्ख्यातानुदेशः न प्राप्नोति . ## . सङ्ख्यातानुदेशः न प्राप्नोति . ## . सङ्ख्यातानुदेशः न प्राप्नोति . ## . युष्मदस्मदोः च आदेशाः सङ्ख्यातानुदेशेन न सिध्यन्ति . तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः ताम् आस्थाय प्रतिविधेयम् दोषेषु . अथ वा एवम् वक्ष्यामि . यथासङ्ख्यम् अनुदेशः समानाम् स्वरितेन . ततः अधिकारः . अधिकारः च भवति स्वरितेन इति . एवम् अपि स्वरितम् दृष्ट्वा सन्देहः स्यात् . न ज्ञायते किम् अयम् समसङ्ख्यार्थः आहोस्वित् अधिकारार्थः इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति समसङ्ख्यार्थः इति व्याख्यास्यामः . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 किमर्थम् इदम् उच्यते . ## . अधिकारः क्रियते प्रतियोगम् तस्य अनिर्देशार्थः इति . किम् इदम् प्रतियोगम् इति . योगम् योगम् प्रति प्रतियोगम् . योगे योगे तस्य ग्रहणम् मा कार्षम् इति . किम् गतम् एतत् इयता सूत्रेण . गतम् इति आह . कुतः . लोकतः . तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति . शब्देन च अपि अधिकृतेन कः अन्यः व्यापारः शक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् . ## . न वा एतत् प्रयोजनम् . किम् कारणम् . निर्दिश्यमानाधिकृतत्वात् यथा लोके . निर्दिश्यमानम् अधिकृतम् गम्यते . तत् यथा . देवदत्ताय गौः दीयताम् यज्ञदत्ताय विष्णुमित्राय इति . गौः इति गम्यते . एवम् इह अपि पदरुजविशस्पृशः घञ् सृ स्थिरे भावे . घञ् इति गम्यते . ## . अन्यनिर्देशः तु लोके निवर्तकः भवति . तत् यथा . देवदत्ताय गौः दीयताम् यज्ञदत्ताय कम्बलः विष्णुमित्राय च इति . कम्बलः गोनिवर्तकः भवति . एवम् इह अपि अभिविधौ भावे इनुण् घञः निवर्तकः स्यात् . तस्मात् परिभाषा कर्तव्या . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 ## . अधिकारपरिमाणाज्ञानम् तु भवति . न ज्ञायते कियन्तम् अवधिम् अधिकारः अनुवर्तते इति . ## . अधिकारपरिमाणज्ञानार्थम् एव तर्हि अयम् योगः वक्तव्यः . अधिकारपरिमाणम् ज्ञास्यामि इति . कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् शक्यम् विज्ञातुम् . एवम् वक्ष्यामि स्वरिते न अधिकारः इति . स्वरितम् दृष्ट्वा अधिकारः न भवति इति . केन इदानीम् अधिकारः भविष्यति . लौकिकः अधिकारः . ## . किम् उक्तम् . अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा इति . अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः . ननु च उक्तम् अधिकारपरिमाणाज्ञानम् तु इति . ## . यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् . अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् . ## . भूयसि प्राग्वचनम् कर्तव्यम् . प्राक् अमुतः इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति . प्राक् अमुतः इति व्याख्यास्यामः . यदि एवम् न अर्थः अनेन . केन इदानीम् अधिकारः भविष्यति . लौकिकः अधिकारः . ननु च उक्तम् न अधिकारः इति चेत् उक्तम् . किम् उक्तम् . अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति . इनुण् घञ् इति सन्देहे घञ् इति व्याख्यास्यामः . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 न तर्हि इदानीम् अयम् योगः वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . स्वरितेन अधिकारगतिः यथा विज्ञायेत , अधिकम् कार्यम् , अधिकः कारः . अधिकारगतिः : गोस्त्रियोः उपसर्जनम् इति अत्र गोटाङ्ग्रहणम् चोदितम् . तत् न कर्तव्यम् भवति . स्त्रीग्रहणम् स्वरयिष्यते . स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् विज्ञास्यते . तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति . अधिकम् कार्यम् : अपादानम् आचार्यः किम् न्याय्यम् मन्यते . यत्र प्राप्य निवृत्तिः . तेन इह एव स्यात् : ग्रामात् आगच्छति . नगरात् आगच्छति . साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् . स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते . यत्र कृत्स्नः आधारात्मा व्याप्तः भवति . तेन इह एव स्यात् : तिलेषु तैलम् . दध्नि सर्पिः इति . गङ्गायाम् गावः . कूपे गर्गकुलम् इति अत्र न स्यात् . स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति . अधिकम् कार्यम् . अधिकः कारः : पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति . गुणवृद्ध्यउत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति . नुम्नुटौ स्वरयिष्येते . तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः . कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः शक्य न पठितुम् . लोकतः . तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति . एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते . अधिकारगतिः स्त्र्यर्था विशेषाय अधिकम् कार्यम् . अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 विकरणेभ्यः प्रतिषेधः वक्तव्यः . चिनुतः सुनुतः लुनीतः पुनीतः . ङितः इति आत्मनेपदम् प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङितः इति . कथम् तर्हि . ङकारः एव इत् ङित् ङितः . अथ वा उपदेशे इति वर्तते . अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य कार्यातिदेशात् इति . सर्वथा चङङ्भ्याम् प्राप्नोति . एवम् तर्हि धातोः इति वर्तते . क्व प्रकृतम् . भूवादयः धातवः इति . तत् वै प्रथमानिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह अर्थः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गावः अश्वाः हिरण्यम् इति . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् पञ्चमीनिर्दिष्टम् भविष्यति . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 किमर्थम् पुनः इदम् उच्यते . #<आत्मनेपदवचनम् नियमार्थम्># . नियमार्थः अयम् आरम्भः . किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् . ## . लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति . इदम् इह सम्प्रधार्यम् . विकरणाः क्रियन्ताम् नियमः इति . किम् अत्र कर्तव्यम् . परत्वात् विकरणाः . नित्याः खलु अपि विकरणाः . कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति . नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति . न एषः दोषः . अनवकाशः नियमः . सावकाशः . कः अवकाशः . ये एते लुग्विकरणाः श्लुविकरणाः लिङ्लिटौ च . यदि पुनः इयम् परिभाषा विज्ञायेत . किम् कृतम् भवति . कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् . लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति . एवम् अपि इतरेतराश्रयम् भवति . का इतरेतराश्रयता . अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् आत्मनेपदपरस्मैपदसञ्ज्ञया भवितव्यम् सञ्ज्ञया च तिबादयः भाव्यन्ते . तत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते . परस्मैपदेषु तावत् न इतरेतराश्रयम् भवति . परस्मैपदानुक्रमणम् न करिष्यते . अवश्यम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् . ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये . स्वरितञितः कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि . अनुपराभ्याम् कृञः न इति . आत्मनेपदेषु च अपि न इतरेतराश्रयम् भवति . कथम् . भाविनी सञ्ज्ञा विज्ञास्यते सूत्रशाटकवत् . तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति . सः पश्यति . यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः . शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति . एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा सञ्ज्ञा भविष्यति . अथ वा पुनः अस्तु नियमः . ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि आश्रयति . puùàdidyutàdërditaþ परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति . न एतत् अस्ति ज्ञापकम् . अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च . यत् तर्हि अनुपसर्गात् वा इति विभाषाम् शास्ति . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 किम् पुनः अयम् प्रत्ययनियमः : अनुदात्तङितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति . आहोस्वित् प्रकृत्यर्थनियमः : अनुदात्तङितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव . कः च अत्र विशेषः . ## . तत्र प्रत्ययनियमे शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् . शेषात् कर्तरि परस्मैपदम् इति . किम् कारणम् . परस्मैपदस्य अनिवृत्तत्वात् . प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ . तत्र परस्मैपदम् प्राप्नोति . तत्र शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् . शेषात् एव परस्मैपदम् भवति न अन्यतः इति . ## . क्यषः आत्मनेपदम् वक्तव्यम् . लोहितायति लोहितायते . किम् पुनः कारणम् न सिध्यति . तस्य अन्यत्र नियमात् . तत् हि अन्यत्र नियम्यते . उच्यते च न च प्राप्नोति . तत् वचनात् भविष्यति . अस्तु तर्हि प्रकृत्यर्थनियमः . ## . प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः . अनुदात्तङितः तृजादयः न प्राप्नुवन्ति . न एषः दोषः . अनवकाशाः तृजादयः उच्यन्ते च . ते वचनात् भविष्यन्ति . सावकाशाः तृजादयः . कः अवकाशः . परस्मैपदिनः अवकाशः . तत्र अपि नियमात् न प्राप्नुवन्ति . तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति . तव्यादयः अपि अनवकाशाः . ते वचनात् भविष्यन्ति . चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति . चिण् अपि वचनात् भविष्यति . घञ् तर्हि भावकर्मणोः नियमात् न प्राप्नोति . तत्र अपि प्रकृतम् कर्मग्रहणम् . क्व प्रकृतम् . अण् कर्मणि च इति . तत् वै तत्र उपपदविशेषणम् अभिधेयविशेषणेन च इह अर्थः . न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा . शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते . यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . भवेत् द्रव्येषु एतत् एवम् स्यात् . शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति . #<शेषवचनम् च># . शेषग्रहणम् च कर्तव्यम् . शेषात् कर्तरि परस्मैपदम् इति . किम् प्रयोजनम् . शेषनियमार्थम् . प्रकृतर्थौ नियतौ . प्रत्ययाः अनियताः . ते शेषे अपि प्राप्नुवन्ति . तत्र शेषग्रहणम् कर्तव्यम् . शेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति . ## . कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् शेषग्रहणम् कर्तव्यम् . शेषात् शेषे इति वक्तव्यम् . इह मा भूत् . भिद्यते कुशूलः स्वयम् एव इति . कतरस्मिन् पक्षे अयम् दोषः . प्रकृत्यर्थनियमे . प्रकृत्यर्थनियमे तावत् न दोषः . प्रकृत्यर्थौ नियतौ . प्रत्ययाः अनियताः . तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः . प्रत्ययनियमे तर्हि अयम् दोषः . प्रत्ययाः नियताः . प्रकृत्यर्थौ अनियतौ . तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् . कर्तृग्रहणात् च एषः दोषः . प्रकृत्यर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् . कथम् . प्रकृतयर्थौ नियतौ . प्रत्ययाः अनियताः . ततः वक्ष्यामि परस्मैपदम् भवति इति . तत् नियमार्थम् भविष्यति . यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति . तत् तर्हि प्रत्ययनियमे द्वितीयम् शेषग्रहणम् कर्तव्यम् . न कर्तव्यम् . योगविभागः करिष्यते . अनुदात्तङितः आत्मनेपदम् . ततः भावकर्मणोः . ततः कर्तरि . कर्तरि च आत्मनेपदम् भवति भावकर्मणोः . ततः कर्क्मव्यतिहारे . कर्तरि इति एव . भावकर्मणोः इति निवृत्तम् . यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति . एति जीवन्तम् आनन्दः . न अस्य किम् चित् रुजति इति . द्वितीयः योगविभागः करिष्यते . अनुदात्तङितः आत्मनेपदम् . ततः भावे . ततः कर्मणि . कर्मणि च आत्मनेपदम् भवति . ततः कर्तरि . कर्तरि च आत्मनेपदम् भवति . कर्मणि इति अनुवर्तते . भावे इति निवृत्तम् . ततः कर्मव्यतिहारे . कर्तरि इति एव . कर्मणि इति निवृत्तम् . एवम् अपि शेषग्रहणम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् . इह मा भूत् अनुक्रियते स्वयम् एव . पराक्रियते स्वयम् एव . ननु च एतत् अपि योगविभागात् एव सिद्धम् . न सिध्यति . अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम् . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . परा प्राप्तिः अप्रतिषिद्धा . तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . एवम् तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते . तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . शेषात् कर्तरि कर्तरि इति . किमर्थम् इदम् कर्तरि कर्तरि इति . कर्ता एव यः कर्ता तत्र यथा स्यात् . कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति . ततः अनुपराभ्याम् कृञः . कर्तरि कर्तरि इति एव . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 क्रियाव्यतिर्हारे इति वक्तव्यम् . कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रियाम् हि लोके कर्म इति उपचरन्ति . काम् क्रियाम् करिष्यसि . किम् कर्म करिष्यसि इति . एवम् अपि कर्तव्यम् . कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . क्रिया अपि कृत्रिमम् कर्म . न सिध्यति . कर्तुः ईप्सिततमम् कर्म इति उच्यते . कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् . क्रिया अपि क्रियेप्सिततमा भवति . कया क्रियया . सम्पश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा . इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् सम्पश्यति . सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः . एवम् क्रिया अपि कृत्रिमम् कर्म . एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत . तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् . न वक्तव्यम् . इह कर्तरि व्यतिहारे इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 अथ कर्तृग्रहणम् किमर्थम् . ## . कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति . ## . अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत . तत्र कः दोषः . तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः . तत्र कः दोषः . तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत . व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति . ## . न वा एषः दोषः . किम् कारणम् . अनन्तरस्य प्रतिषेधात् . अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते तत्र एव शेषात् कर्तरि परस्मैपदम् इति . द्वितीयम् कर्तृग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . कर्ता एव यः कर्ता तत्र यथा स्यात् . कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 ## . प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् कर्तव्यम् . व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति . ## . हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् . सम्प्रहरन्ते राजानः . संविवहन्ते गर्गैः इति . न वहिः गत्यर्थः . देशान्तरप्रापणक्रियः वहिः . (P_1,3.16) KA_I,279.5 Ro_II,248 ## . प्ररस्परोपपदात् च इति वक्तव्यम् . परस्परस्य व्यतिलुनन्ति . परस्परस्य व्यतिपुनन्ति . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 उपसर्गग्रहणम् कर्तव्यम् . परा जयति सेना इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यदि अपि तावत् अयम् पराशब्दः दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु विशब्दः अदृष्टापचारः उपसर्गः एव . तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् . तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न अश्वः न गर्दभः . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 #<आङः दः अव्यसनक्रियस्य># . आङः दः अव्यसनक्रियस्य इति वक्तव्यम् . इह अपि यथा स्यात् . विपादिकाम् व्याददाति . कूलम् व्याददाति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह आङः दः अनास्ये इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् . यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि . ## . स्वाङ्गकर्मात् च इति वक्तव्यम् . इह मा भूत् . व्याददते पिपीलिकाः पतङ्गमुखम् इति . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 उपसर्गग्रहणम् कर्तव्यम् . इह मा भूत् . अनु क्रीडति माणवकम् . ## . समः अकूजने इति वक्तव्यम् . इह मा भूत् . सङ्क्रीडन्ति शकटानि . #<आगमेः क्षमायाम्># . आगमेः क्षमायाम् उपसङ्ख्यनम् कर्तव्यम् . आगमयस्व तावत् माणव्क . #<शिक्षेः जिज्ञासायाम्># . शिक्षेः जिज्ञासायाम् उपसङ्ख्यनम् कर्तव्यम् . विद्यासु शिक्षते . धनुषि शिक्षते . ## . किरतेः हर्षजीविकाकुलायकरणेषु उपसङ्ख्यनम् कर्तव्यम् . अपस्किरते वृषभः हृष्टः . अपस्किरते कुक्कुटः भक्षार्थी . अपस्किरते श्वा आश्रयार्थी . ## . हरतेः गतताच्छील्ये उपसङ्ख्यनम् कर्तव्यम् . पैतृकम् अश्वाः अनुहरन्ते . मातृकम् गावः अनुहरन्ते . #<आङि नुप्रच्छ्योः># . आङि नुप्रच्छ्योः उपसङ्ख्यनम् कर्तव्यम् . आनुते शृगालः . आपृच्छते गुरुम् . #<आशिषि नाथः># . आशिषि नाथः उपसङ्ख्यनम् कर्तव्यम् . सर्पिषः नाथते . मधुनः नाथते . #<शपः उपलम्भने># . शपः उपलम्भने उपसङ्ख्यनम् कर्तव्यम् . देवदत्ताय शपते . यज्ञदत्ताय शपते . (P_1,3.22) KA_I,280.22-24 Ro_II,253 #<आङः स्थः प्रतिज्ञाने># . आङः स्थः प्रतिज्ञाने इति वक्तव्यम् . अस्तिम् सकारम् आतिष्ठते . आगमौ गुणवृद्धी आतिष्ठते . विकारौ गुणवृद्धी आतिष्ठते . (P_1,3.24) KA_I,281.2-3 Ro_II,253 ## . उदः ईहायाम् इति वक्तव्यम् . इह मा भूत् . उत्तिष्ठति सेना इति . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 ## . उपात् पूजासङ्गतकरणयोः इति वक्तव्यम् . आदित्यम् उपतिष्ठते . चन्द्रमसम् उपतिष्ठते . सङ्गतकरणे . रथिकान् उपतिष्ठते . अश्वारोहान् उपतिष्ठते . बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् . पश्य वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते . मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् . एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति . अपरः आह : ##इति वक्तव्यम् . सङ्गतकरणे उदाहृतम् . मित्रकरणे . रथिकान् उपतिष्ठते . अश्वारोहान् उपतिष्ठते . पथि. अयम् पन्थाः स्रुघ्नम् उपतिष्ठते . अयम् पन्थाः साकेतम् उपतिष्थते . ## . वा लिप्सायाम् इति वक्तव्यम् . भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते . भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 अकर्मकात् इति एव . उत् तपति सुवर्णम् सुवर्णकारः . ## . स्वाङ्गकर्मकात् च इति वक्तव्यम् . उत्तपते पाणी . वितपते पाणी . उत्तपते पृष्ठम् . वितपते पृष्ठम् . अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते . निष्टप्यते इति . किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् . तपिः अयम् अकर्मकः . अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति . न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति . यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति . तत् यथा . नदीवहति इति अकर्मकः . भारम् वहति इति सकर्मकः . तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् . (P_1,3.28) KA_I,282.7-9 Ro_II,256 अकर्मकात् इति एव . आयच्छति रज्जुम् कूपात् . आहन्ति वृषलम् पादेन . ## . स्वाङ्गकर्मकात् च इति वक्तव्यम् . आयच्छते पाणी . आहते उदरम् इति . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 ## . समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् कर्तव्यम् . संवित्ते सम्पृच्छते संस्वरते . ## . अर्तिश्रुदृशिभ्यः च इति वक्तव्यम् . म समृत मा समृषाताम् मा समृषत . अर्ति . श्रु . संश्र्णुते . दृशि . सम्पश्यते . ## . उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् . निरस्यति निरस्यते . समूहति समूहते . (P_1,3.40) KA_I,282.20-21 Ro_II,257 ##. ज्योतिषाम् उद्गमने इति वक्तव्यम् . इह मा भूत् . आक्रामति धूमः हर्म्यतलम् इति . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 व्यक्तवाचाम् इति किमर्थम् . वरतनु सम्प्रवदन्ति कुक्कुटाः . व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति . एते अपि हि व्यक्तवाचः . आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति . एवम् तर्हि व्यक्तवाचाम् इति उच्यते . सर्वे एव हि व्यक्तवाचः . तत्र प्रकर्षगतिः विज्ञास्यते . साधीयः ये व्यक्तवाचः इति . के च साधीयः . येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते . न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते . एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते . आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति . न एवम् ते आहुः . अनुकरणम् एतत् तेषाम् . अथ वा न एवम् विज्ञायते व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति . कथम् तर्हि . व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति . (P_1,3.51) KA_I,283.13-15 Ro_II,258 ## . अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् . गृणातेः मा भूत् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् प्रयोगाभावात् . अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 तृतीयायुक्तात् इति किमर्थम् . उभौ लोकौ चञ्चरसि इमम् च अमुम् च देवल . तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति . अत्र अपि हि तृतीयया योगः . एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः . तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यत्र तृतीयया योगः इति . क्व च साधीयः . यत्र तृतीयया योगः श्रूयते . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते . कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् . एवम् तर्हि अशिष्टव्यवहारे अनेन तृतीया च विधीयते आत्मनेपदम् च . दास्या सम्प्रयच्छते . वृषल्या सम्प्रच्छते . यः हि शिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् . यदि एवम् न अर्थः अनेन योगेन . केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च . ## . सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति . कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् . (P_1,3.56) KA_I,284.10-12 Ro_II,260 इह कस्मात् न भवति . स्वम् शाटकान्तम् उपयच्छति इति . अस्वम् यदा स्वम् करोति तदा भवितव्यम् . यदि एवम् स्वीकरणे इति प्राप्नोति . विचित्राः तद्धितवृत्तयः . न अतः तद्धितः उत्पद्यते . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 ## . अनोः ज्ञः प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् . इह म भूत् . औषधस्य अनुजिज्ञासते इति . ## . न वा कर्तव्यम् . किम् कारणम् . अकर्मकस्य उत्तरेण विधानात् . अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति . ## . पूर्वस्य च अयम् प्रतिषेधः . सः च सकर्मकार्थः आरम्भः . कथम् पुनः ज्ञायते पूर्वय्स अयम् प्रतिषेधः इति . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . कथम् पुनः ज्ञायते सकर्मकार्थः आरम्भः इति . अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः विज्ञायते . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 #<शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः># . शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदस्य अभावः . शीयते शीयेते शीयन्ते . किम् च भोः शदेः शित् परस्मैपदेषु इति उच्यते . न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु विज्ञायते . कथम् अनुदात्तङितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् उच्यते . एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च विज्ञायते . कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् वक्तुम् . किम् तर्हि . अविशेषेण सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य शेषात् कर्तरि परस्मैपदम् इति उच्यते . एवम् अपि परस्मैपदाश्रयः भवति . कथम् . इदम् तावद् अयम् प्रष्टव्यः . यदि इदम् न उच्येत किम् इह स्यात् इति . परस्मैपदम् इति आह . परस्मैपदम् इति चेत् परस्मैपदाश्रयः भवति . ## . सिद्धम् एतत् . कथम् . शदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः इति . न एषः दोषः . शितः इति न एषा पञ्चमी . का तर्हि . सम्बन्धषष्ठी . शितः यः शदिः . कः च शितः शदिः . प्रकृतिः . शदेः शित्प्रकृतेः इति . अथ वा आह अयम् शदेः शितः इति न च शदिः शित् अस्ति . ते एवम् विज्ञास्यामः शदेः शिद्विषयात् इति . अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति . विकरणः हि इह आश्रीयते शितः इति . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 ## . उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् . न्यविशत व्यक्रीणीत . किम् पुनः कारणात् न सिध्यति . अटा व्यवहितत्वात् . ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते . न सिध्यति . अङ्गस्य हि अट् उच्यते विकरणान्तम् च अङ्गम् . सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुम् . एवम् तर्हि इदम् इह सम्प्रधार्यम् : अट् क्रियताम् विकरणः इति . किम् अत्र कर्तव्यम् . परत्वात् अट् आगमः . नित्याः विकरणाः . कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति . अट् अपि नित्यः . कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति . अनित्यः अट् . अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . अट् क्रियताम् लादेशः इति . किम् अत्र कर्तव्यम् . परत्वात् अट् आगमः . नित्यः लादेशः . कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः भविष्यति . ## . नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते . अट् अपि नित्यनिमित्तः . कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति . अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः . ## . तस्मात् उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . अन्तरङ्गः तर्हि लादेशः . न एतत् विवदामहे अन्तरङ्गः न अन्तरङ्गः इति . अस्तु अयम् नित्यः अन्तरङ्गः च . अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति : विकरणाः अट् आगमः नियमः इति . तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् . तत् तु न लभ्यम् . अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् . तत् तु न लभ्यम् . किम् कारणम् . आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् . अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् . तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति . ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति . पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति . भवेत् सिद्धम् यत्र विकरणाः नित्याः आङ्गम् अनित्यम् तत्र आङ्गात् पूर्वम् विकरणाः स्युः . यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आङ्गम् तावत् भवति . यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति . अस्तु अत्र आट् . आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति . ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति . न एषः दोषः . चक्रकेषु इष्टतः व्यवस्था . अथ वा नेः इति न एषा पञ्चमी . का तर्हि . विशेषणषष्ठी . नेः यः विशिः . कः च नेः विशिः . विशेष्यः . व्यवहितः च अपि शक्यते विशेषयितुम् . अथ वा निः अपि पदम् विशिः अपि पदम् .पदविधिः च समर्थामाम् . व्यवहिते अपि सामर्थ्यम् भवति . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 किम् इदम् पूर्वग्रहणम् सनपेक्षम् . प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति . आहोस्वित् योगापेक्षम् . प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति . किम् च अतः . यदि सनपेक्षम् निमित्तम् अविशेषितम् भवति . पूर्ववत् सनः न ज्ञायते किमन्तात् भवितव्यम् . अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते . बुभुक्षते उपयुयुक्षते इति . यथा इच्छसि तथा अस्तु . अस्तु तावत् सनपेक्षम् . ननु च उक्तम् निमित्तम् अविशेषितम् भवति . निमित्तम् च विशेषितम् . कथम् . सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे . पूर्ववत् सनः आत्मनेपदम् भवति . कुतः सनः इति . अथ वा पुनः अस्तु योगापेक्षम् . ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते . विधिः च प्रकॢप्तः . कथम् . उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 किमर्थम् पुनः इदम् उच्यते . ## . शदिम्रियत्यर्थः अयम् आरम्भः . शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति . ## . इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् . शिशित्सति मुमूर्षति . कथम् पुनः पूर्ववत् सनः इति अनेन शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुम् . वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् . तत् यथा : उशीनरवत् मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति . एवम् इह अपि पूर्ववत् भवति न भवति इति . न भवति इति वाक्यशेषम् समर्थयिष्यामहे . यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति . यदि तर्हि शदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते . आसिसिषते शिशयिषते . अथ विध्यर्थः शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् प्रतिषेधार्थः . ननु च उक्तम् विधिः न प्रकल्पते इति . विधिः च प्रकॢप्तः . कथम् . एतत् एव ज्ञापयति सनन्तात् आत्मनेपदम् भवति इति यत् अयम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् शास्ति . अथ वा पुनः अस्तु विध्यर्थः . ननु च उक्तम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति . न एषः दोषः . प्रकृतम् सनः न इति अनुवर्तिष्यते . क्व प्रकृतम् . ज्ञाश्रुस्मृदृशाम् सनः न अनोः ज्ञः . सकर्मकात् सनः न . प्रत्याङ्भ्याम् श्रुवः सनः न . शदेः शितः सनः न . म्रियतेः लुङ्लिङोः च सनः न इति . इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् अविशेषितम् भवति इति . न एव वा पुनः अत्र शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति . किम् कारणम् . शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तम् . किम् तर्हि . शित् अपि निमित्तम् . अथ अपि शदिः एव शित्परः तु निमित्तम् . न च अयम् सन्परः शित्परः भवति . यत्र तर्हि शित् न आश्रीयते म्रियतेः लुङ्लिङोः च इति . अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् . किम् तर्हि . लुङ्लिङौ अपि निमित्तम् . अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तम् . न च अयम् सन्परः लुङ्लिङ्परः भवति . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 किम् पुनः पूर्वस्य यत् आत्मनेपददर्शनम् तत् सनन्तस्य अपि अतिदिश्यते . एवम् भवितुम् अर्हति . ## . पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः . गुपादीनाम् न प्राप्नोति . जुगुप्सते मीमांसते इति . न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः . ## . सिद्धम् एतत् . कथम् . पूर्वस्य यत् आत्मनेपदलिङ्गम् तत् सनन्तस्य अपि अतिदिश्यते . ## . कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः . अनुचिकीर्षति पराचिकीर्षति इति . अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति . ननु च उक्तम् पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति . न एषः दोषः . अनुबन्धकरणसामर्थ्यात् भविष्यति . अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति . यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति . न एषः दोषः . अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति . यम् समुदायम् यः अवयवः न व्यभिचरति . सनम् च न व्यभिचरति . णिचम् पुनः व्यभिचरति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 ## . प्रत्ययस्य ग्रहणम् कर्तव्यम् . पूर्ववत् प्रत्ययात् इति वक्तव्यम् . किम् प्रयोजनम् . णिजर्थम् . णिजन्तात् अपि यथा स्यात् इति . आकुस्मयते विकुस्मयते हृणीयते महीयते इति. तत्र कः दोषः . ## . तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः . आसयति शाययति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति. अनुबन्धकरणसामर्थ्यात् भविष्यति . अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति . यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति हृणीययति महीययति अत्र अपि प्राप्नोति . अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति . यम् समुदायम् यः अवयवः न व्यभिचरति . यकम् च न व्यभिचरति . णिचम् तु व्यभिचरति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 कृञ्ग्रहणम् किमर्थम् . इह मा भूत् . ईहामास ईहामासतुः ईहामासुः . कथम् च अत्र अस्तेः अनुप्रयोगः भवति . प्रत्याहारग्रहणम् तत्र विज्ञायते . कथम् पुनः ज्ञायते तत्र प्रत्याहारग्रहणम् इति . इह कृञ्ग्रहणात् . इह कस्मात् प्रत्याहारग्रहणम् न भवति . इह एव कृञ्ग्रहणात् . अथ इह कस्मात् न भवति . उदुम्भाम् चकार उदुब्जाम् चकार . ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् पश्यामः . न ब्रूमः अनेन इति . किम् तर्हि . स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति . न एषः दोषः . इह नियमार्थम् भविष्यति . आम्प्रत्ययवत् एव इति . यदि नियमार्थम् विधिः न प्रकल्पते . ईहाम् चक्रे ऊहाम् चक्रे इति . विधिः च प्रकॢप्तः . कथम् पूर्ववत् इति वर्तते . आम्प्रत्ययवत् पूर्ववत् च इति . (P_1,3.64) KA_I,290.8-9 Ro_II,275 स्वराद्युपसृष्टात् इति वक्तव्यम् . उद्युङ्क्ते अनुयुङ्क्ते . अपरः आह : स्वराद्यन्तोपसृष्टात् इति वक्तयम् . प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते . (P_1,3.65) KA_I,290.11-13 Ro_II,275 किमर्थम् विदेशस्थस्य ग्रहणम् क्रियते न समः गमादिषु एव उच्येत . ## . सकर्मकार्थः अयम् आरम्भः . अकर्मकात् इति हि तत्र अनुवर्तते . (P_1,3.66) KA_I,290.15-17 Ro_II,275 अनवनकौटिल्ययोः इति वक्तव्यम् . इह अपि यथा स्यात् . प्रभुजति वाससी निभुजति जानुशिरसी इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् . न च अस्य भुजेः अवनम् अनवनम् च अर्थः . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 #<णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः># .णेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् . ## . इतरथा हि सर्वत्र प्रसङ्गः स्यात् . इह अपि प्रसज्येत : आरोहन्ति हस्तिनम् हस्तिपकाः . आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति : आरोहन्ति हस्तिनम् हस्तिपकाः . आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति . एवम् वक्ष्यामि . णेः आत्मनेपदम् भवति . ततः अणौ यत् कर्म णौ चेत् . अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति . ततः सः कर्ता . कर्ता चेत् सः भवति णौ इति . यदि एवम् कर्मकार्यम् भवति . तत्र कर्मकर्तृत्वात् सिद्धम् . ## . कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् . कर्मापदिष्टौ यक्चिणौ मा भूताम् इति . ## . न वा एषः दोषः . किम् कारणम् . यक्चिणोः प्रतिषेधात् . प्रतिषिध्येते अत्र यक्चिणौ . यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति . यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् . तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति : उत्पुच्छयते पुच्छम् स्वयम् एव . उदपुप्पुच्छत पुच्छम् स्वयम् एव . अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन : यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उप्सङ्ख्यानम् इति . सः च अवश्यम् प्रतिषेधः आश्रयितव्यः . ## . अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् . गणयति गणम् गोपालकः . गणयति गणः स्वयम् एव . #<आत्मनेपदस्य च># . आत्मनेपदस्य च प्रतिषेधः वक्तव्यः : गणयति गणः स्वयम् एव . #<आत्मनेपदप्रतिषेधार्थम् तु># . आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् . गणयति गणः स्वयम् एव . इष्यते एव अत्र आत्मनेपदम् . किम् इष्यते एव आहोस्वित् प्राप्नोति अपि . इष्यते च प्राप्नोति च . कथम् . अणौ इत् कस्य इदम् णेः ग्रहणम् . यमात् णेः प्राक् कर्म कर्ता वा विद्यते . न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते . इदम् तर्हि प्रयोजनम् : अनाध्याने इति वक्ष्यामि इति . इह मा भूत् . स्मरति वनगुल्मस्य कोकिलः . स्मरयति एनम् वनगुल्मः स्वयम् एव . एतत् अपि न अस्ति प्रयोजनम् . कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् . एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् आत्मनेपदम् इति . किम् एतस्य ज्ञापने प्रयोजनम् . पश्यन्ति भृत्याः राजानम् . दर्शयते भृत्यान् राजा . दर्शयते भृत्यैः राजा . अत्र आत्मनेपदम् सिद्धम् भवति . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 #<आत्मनः कर्मत्वे प्रतिषेधः># . आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः . हन्ति आत्मानम् . घातयति आत्मा इति . सः तर्हि वक्तव्यः . ## . न वा वक्तव्यः . किम् कारणम् . ण्यन्ते अन्यस्य कर्तृत्वात् . अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता . कथम् . द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च . अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति . शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 स्वरितञितः इति किमर्थम् . याति वाति द्राति प्साति . स्वरितञितः इति शक्यम् अकर्तुम् . कस्मात् न भवति याति वाति द्राति प्साति इति . कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति . ते एवम् विज्ञास्यामः . येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति . न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति . तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति . अथ अभिप्रायग्रहणम् किमर्थम् . स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् . लूञ् लुनीते पूञ् पुनीते . इह न स्यात् . यज् यजते वप् वपते . अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति . अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि . तेन यम् च अभिप्रइति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति . कर्त्रभिप्राये क्रियाफले इति किमर्थम् . पचन्ति भक्तकाराः . कुर्वन्ति कर्मकाराः . यजन्ति याजकाः . कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति . अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रइति . याजकाः यजन्ति गाः लप्स्यामहे इति . कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति . एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रइति . तत्र प्रकर्षगतिः विज्ञास्यते . साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रइति इति . न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते . याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 #<शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः># . शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः वक्तव्यः . भिद्यते कुशूलः स्वयम् एव . छिद्यते रज्जुः स्वयम् एव . एवम् तर्हि शेषे इति वक्ष्यामि . ##. सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः . आस्ते शेते च्यवन्ते प्लवन्ते . ## . सिद्धम् एतत् . कथम् . उभयनिर्देशः कर्तव्यः . शेषात् शेषे इति वक्तव्यम् . कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् . ## . अनुपराद्यर्थम् एतत् स्यात् . इह मा भूत् . अनुक्रियते स्वयम् एव . पराक्रियते स्वयम् एव इति . सिध्यति . सुत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः इति . न एषः दोषः . कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते . तत् प्रकृतम् इह अनुवर्तिष्यते . शेषात् कर्तरि कर्तरि इति . किम् इदम् कर्तरि कर्तरि इति . कर्ता एव यः कर्ता तत्र यथा स्यात् . कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 किमर्थम् इदम् उच्यते . ## . परस्मैपदप्रतिषेधात् कृञादिषु परस्मैपदम् विधीयते . प्रतिषिध्यते तत्र परस्मैपदम् स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः . किम् कारणम् . अप्रतिषिद्धत्वात् . न हि आत्मनेपदम् प्रतिषिध्यते . किम् तर्हि . परस्मैपदम् अनेन विधीयते . ## . न वा एषः दोषः . किम् कारणम् . द्युतादिभ्यः वावचनात् . यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति . #<आत्मनेपदनियमे वा प्रतिषेधः># . आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः . स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि . अनुपराभ्याम् कृञः न इति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति . परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् . अथ वा इदम् तावत् अयम् प्रष्टव्यः . स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति . आत्मनेपदेन बाध्यते . यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते . (P_1,3.86) KA_I,294.21 Ro_II,294 बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् . सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 ## . अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् . इह अपि यथा स्यात् : चेतयमाणम् प्रयोजयति चेतयति इति . यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् . अकर्मकग्रहणम् अण्यन्तविशेषणम् यथा विज्ञायेत . अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् विशेषणम् स्यात् . णेः इति वर्तते . ण्यन्तविशेषणम् . तत्र कः दोषः . इह एव स्यात् : चेतयमानम् प्रयोजयति चेतयति इति . इह न स्यात् : आसयति शाययति इति . ## . सिद्धम् एतत् . कथम् . अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति . न एषः दोषः . अणौ इति कस्य इदम् णेः ग्रहणम् . यस्मां णेः प्राक् कर्म कर्ता वा विद्यते . न च एतस्मां णेअः प्राक् कर्म कर्ता वा विद्यते . (P_1,3.89) KA_I,295.13-14 Ro_II,295-296 ## . पादिषु धेटः उपसङ्ख्यानम् कर्तव्यम् . धापयते शिशुमेक समीची . (P_1,3.93) KA_I,295.16-19 Ro_II,296. किमर्थः चकारः . स्यसनोः इति एतत् अनुकृष्यते . यदि तर्हि न अन्तरेण चकारम् अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः . अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण . एवम् सर्वे चकाराः प्रत्याख्यायन्ते. (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 किमर्थम् इदम् उच्यते . अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् . अन्यत्र सञ्ज्ञासमावेशः भवति . क्वान्यत्र . लोके व्याकरणे च . लोके तावत् . इन्द्रः शक्रः पुरुहूतः पुरन्दरः . कन्दुः कोष्ठः कुशूलः इति . एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति . व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति . पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति . अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति . इष्यते च एका एव सञ्ज्ञा स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 कथम् त्वेतत्सूत्रम् पठितव्यम् . किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति . कुतः पुनः अयम् सन्देहः . उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः : केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति . कः च अत्र विशेषः . ##. तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् . किम् . एका सञ्ज्ञा भवति इति . ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . विप्रतिषेधे च इति . मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति . सरूपाणाम् एकशेषः एकविभक्तौ इति . सञ्ज्ञाधिकारः च अयम् . तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः . तत्र एतावत् वाच्यम् . आ कडारात् एका . किम् . एका सञ्ज्ञा भवति इति . ## . अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति . सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः . बाभ्रव्यः माण्डव्य इति . अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा . कथम् . एवम् स वक्ष्यति . यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च . स्वादिषु असर्वनामस्थाने यचि भम् . तस्य अन्ते प्रत्यये अङ्गमिति . तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे . कथम् .अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः . ##. कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् . तत्पुरुषः समानाधिकरणः कर्मधारयः इति . एकसञ्ज्ञाधिकारः इति चोदितम् . अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा . कथम् . एवम् स वक्ष्यति . पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति . एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति . तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः . ## . तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् . तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः . अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा. कथम् . एवं स वक्ष्यति . तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति . एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति . तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः . ## . गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् . उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः . अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा . अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः . गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति . सावकाशा गतिसञ्ज्ञा . कः अवकाशः . ऊर्यादीनि अवकाशः . प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा . गति . दिवः कर्म . साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः . अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा . कथम् . एवम् स वक्ष्यति . दिवः साधकतमम् कर्म . ततः करणम् . करणसञ्ज्ञाम् च भवति साधकतमम् . दिव इति निवृत्तम् . तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः . दिवः कर्म . हेतुमत् . स्वतन्त्रः कर्ता तत्प्रयोजको हेतुः च इति चकारः कर्तव्यः . अक्रियमाणे हि चकारे अनवकाशा हेतुसञ्ज्ञा कर्तृसञ्ज्ञाम् बाधेत . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोर्भावः सिद्धः . कथम् . पूर्वा तस्य हेतुसञ्ज्ञा परा कर्तृसञ्ज्ञा . कथम् . एवम् स वक्ष्यति . स्वतन्त्रः प्रयोजकः हेतुः इति . ततः कर्ता . कर्तृसञ्ज्ञः च भवति स्वतन्त्रः . प्रयोजकः इति निवृत्तम् . तत्र आरम्भसामर्थ्यात् च हेतुसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि कर्तृसञ्ज्ञापूर्विका हेतुसञ्ज्ञा . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः . ## . गुरुलघुसञ्ज्ञे नदीघिसञ्ज्ञे बाधेयाताम् . गार्गिबन्धुः वात्सीबन्धुः वैत्रम् विविनिय्य . परवचने हि नियमानुपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वे तस्य नदीघिसञ्ज्ञे परे गुरुलघुसञ्ज्ञे . तत्र आरम्भसामर्थ्यात् च नदीघिसञ्ज्ञे परङ्कार्यत्वात् च गुरुलघुसञ्ज्ञे भविष्यतः . ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि नदीघिसंघिसञ्ज्ञापूर्विके गुरुलघुसञ्ज्ञे . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत . एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः . ##. परस्मैपदसञ्ज्ञाम् पुरुषसञ्ज्ञा बाधेत . परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः . यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्योभयोः सञ्ज्ञयोः भावः सिद्धः . कथम् . पूर्वा तस्य पुरुषसञ्ज्ञा परा परस्मैपदसञ्ज्ञा . कथम् . एवं स वक्ष्यति . तिङः त्रीणि त्रीणि प्रथममध्योत्तमाः इति . एवम् सर्वम् पुरुषनियमम् अनुक्रम्य तस्य अन्ते लः परस्मैपदम् इति . तत्र आरम्भसामार्थ्यात् च पुरुषसञ्ज्ञा परङ्कार्यत्वात् च परस्मैपदसञ्ज्ञा भविष्यति . ननु च यस्य अपि एकसञ्ज्ञाधिकरः तस्य अपि परस्मैपदसञ्ज्ञापूर्विका पुरुषसञ्ज्ञा . कथम् . अनुवृत्तिः क्रियते . पर्यायः प्रसज्येत. एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः . परस्मैपदसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति . सावकाशा परस्मैपदसञ्ज्ञा . कः अवकाशः . शतृक्वसू अवकाशः . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 ##परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति . अयम् ते योनिः ऋत्वियः . प्रजम् विन्दाम ऋत्विजयाम् . आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति . ## . गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति . आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति . #<शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम्># . शेषग्रहणम् च कर्तव्यम् . शेषः घि असखि इति . किम् प्रयोजनम् . घिसाञ्ज्ञानिवृत्त्यर्थम् . नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति . शकट्यै पद्धत्यै बुद्धयै धेन्वै . इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा . ## . न वा असम्भवात् . न वा कर्तव्यम् . नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति . असम्भवात् . कः असौ असम्भवः . ## . ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् . ## . तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति . किम् कारणम् . आश्रयाभावात् . #<आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः># . आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति . न एषः दोषः . ## . नद्याश्रयः यणादेशः . यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् . नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति . ##. बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् . शेषः बवुव्रीहिः इति . किं प्रयोजनम् . ##. अव्ययीभावे . उन्मत्तगङ्गम् लोहितगङ्गम् . उपमाने . शस्त्रीश्यामा कुमुदश्येनी . द्विगु . पञ्चगवम् दशगवम् . कृल्लोपे . निष्कौशाम्बिः निर्वाराणसिः . ## . तत्र शेषवचनात् दोषः भवति . सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति . सङ्ख्या . द्वीरावतीकः देशः त्रीरावतीकः देशः . समानाधिकरण . वीर्पुरुषकः ग्रामः . नञ्समासे . अब्राह्मणकः देशः अवृषलकः देशः . ## . कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति . प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति . अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति . एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः . एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति . ## . एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः . निष्कौशाम्बिः निर्वाराणसिः . तत्पुरुषः अत्र बाधकः भविष्यति . ##. तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः . प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति . ## . सिद्धमेतत् . कथम् . प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते . ## . तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःआर्धधातुसञ्ज्ञा बाधते . ## . अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते . ## . घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते . ## . लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते . ## . पदसञ्ज्ञाम् भसञ्ज्ञा बाधते . ## . अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते . क्व . धनुषा विध्यति . कंसपात्र्याम् भुङ्क्ते . गाम् दोग्धि . धनुः विध्यति . धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा . करणसञ्ज्ञा परा सा भवति . कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा . अधिकरणसञ्ज्ञा परा सा भवति . गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म . इति च कर्मसञ्ज्ञा . कर्मसञ्ज्ञा परा सा भवति . धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च . कर्तृसञ्ज्ञा परा सा भवति . ##. क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते . ## . करणसञ्ज्ञाम् पराणि आणि बाधन्ते . क्व . धनुः विध्यति . असिः छिनत्ति इति . ##. अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते . क्व . गेहम् प्रविशति इति . ## . अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते . क्व . स्थाली पचति इति . ##. अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते . ## . गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते . ##. परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते . ## . समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 ##. अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति . ## . गुणवचनसञ्ज्ञम् च भवति अर्थवत् . ## . 41॥समास । समाससञ्ज्ञा च वक्तव्या . कृत् . कृत्सञ्ज्ञा च वक्तव्या . तद्धित . तद्धितसञ्ज्ञा च वक्तव्या . अव्यय . अव्ययसञ्ज्ञा च वक्तव्या . सर्वनाम . सर्वनामसञ्ज्ञा च वक्तव्या . असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् . ## . सङ्ख्यासञ्ज्ञा च वक्तव्या . #<डु च># . डुसञ्ज्ञा च वक्तव्या . का पुनः डुसञ्ज्ञा . षट्सञ्ज्ञा . ## . एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् . किमर्थम् इदमुच्यते . यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते . सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः . अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् . गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 विप्रतिषेधः इति कः अयम् शब्दः . विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् . इतरेतरप्रतिषेधः विप्रतिषेधः . अन्योन्यप्रतिषेधः विप्रतिषेधः . कः पुनः विप्रतिषेधः . ## . द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः . क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः . वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः . किम् च स्यात् . ## . एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः . इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति . कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् . न एतत् विप्रतिषिद्धम् . यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः . ##. तृजादिभिः तुल्यम् पर्यायः प्राप्नोति . तत् यथा तृजादयः पर्यायेण भवन्ति . किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति . ## . अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते . ## . अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् . किम् कारणम् . तुल्यबलत्वात् . तुल्यबले हि उभे शास्त्रे . तत् यथा . द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति . सः तयोः पर्यायेण कार्यम् करोति . यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति . किम् पुनः कारणम् उभयोः न करोति . यौगपद्यासम्भवात् . न अस्ति यौगपद्येन सम्भवः . ## . तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् . ##तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः . न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः . यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु . न एषः दोषः . अनवकाशाः तव्यदादयः उच्यन्ते च . ते वचनात् भविष्यन्ति . यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु . एतावत् इह सूत्रम् विप्रतिषेधे परम् इति . पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति . किम् पुनः इयता सूत्रेण उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . इह भवता द्वौ हेतू व्यपदिष्टौ . तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च . तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते . नियमः . विप्रतिषेधे परम् एव भवति इति . तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते . द्वारम् . विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति . तदा एतत् उपपन्नम् भवति पुनःप्रसङ्गविज्ञानात् सिद्धम् इति . विप्रतिषेधे परम् इति उक्त्वा अङ्गाधिकारे पूर्वम् इति वक्तव्यम् . किम् कृतम् भवति . पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति . गुणवृद्ध्यउत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् . नुमचिरतृज्वद्भावेभ्यः नुट् इति . कथम् ये परविप्रतिषेधाः . इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . कथम् ये पूर्वविप्रतिषेधाः . विप्रतिषेधे परम् इति एव सिद्धम् . कथम् . परशब्दः अयम् बह्वर्थः . अस्ति एव व्यवस्थायाम् वर्तते . तत् यथा पूर्वः परः इति . अस्ति अन्यार्थे वर्तते . परपुत्रः परभार्या . अन्यपुत्रः अन्यभार्या इति गम्यते . अस्ति प्राधान्ये वर्तते . तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे . प्रधानम् इति गम्यते . अस्ति इष्टवाची परशब्दः . तत् यथा . परम् धाम गतः इति . इष्टम् धाम इति गम्यते . तत् यः इष्टवाची परशब्दः तस्य इदम् ग्रहणम् . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 ## . अन्तरङ्गम् च बलीयः भवति इति वक्तव्यम् . किम् प्रयोजनम् . ## . गुणात् यणादेशः : स्योनः , स्योना . गुणः च प्राप्नोति यणादेः च . परत्वात् गुणः स्यात् . यणादेशः भवत्यन्तरङ्गतः . वृद्धेः यणादेशः . द्यौकामिः स्यौकामिः . वृद्धिः च प्राप्नोति यणादेः च . परत्वात् वृद्धिः स्यात् . यणादेशः भवति अन्तरङ्गतः . द्विर्वचनात् यणादेशः . दुद्यूषति सुस्यूषति . द्विर्वचनम् च प्राप्नोति यणादेः च . नित्यत्वात् द्विर्वचनम् स्यात् . यणादेशः भवति अन्तरङ्गतः . अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा . स्वरात् यणादेशः . द्यौकामिः स्यौकामिः . स्वरः च प्राप्नोति यणादेः च . परत्वात् स्वरः स्यात् . यणादेशः भवति अन्तरङ्गतः . गुणात् एकादेशः . काद्रवेयः मन्त्रम् अपश्यत् . गुणः च प्राप्नोति एकादेशः च . परत्वात् गुणः स्यात् . एकादेशः भवति अन्तरङ्गतः . वृद्धेः एकादेशः . वैक्ष्माणिः सौस्थितिः . वृद्धिः च प्राप्नोति एकादेशः च . परत्वात् वृद्धिः स्यात् . एकादेशः भवति अन्तरङ्गतः . द्विर्वचनात् एकादेशः . ज्ञाया ओदनः ज्ञौदनः . ज्ञौदनम् इच्छति ज्ञौदनीयति . ज्ञौदनीयतेः सन् जुज्ञौदनीयिषति . द्विर्वचनम् च प्राप्नोति एकादेशः च . नित्यत्वात् द्विर्वचनम् स्यात् . एकादेशः भवति अन्तरङ्गतः . अल्लोपात् एकादेशः . शुना शुने . अल्लोपः च प्राप्नोति एकादेशः च . परत्वात् अल्लोपः स्यात् . एकादेशः भवति अन्तरङ्गतः . न एतत् अस्ति प्रयोजनम् . न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा . अयम् अस्ति विशेषः . अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत . न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति . किम् कारणम् . न गोश्वन्साववर्ण इति प्रतिषेधात् . न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः . कस्य तर्हि . तृतीयादिस्वरस्य . यत्र तर्हि तृतीयादिस्वरः न अस्ति . शुनः पश्य इति . एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् शिष्मः . किम् तर्हि . येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः . यत्र तर्हि विभक्तिः न अस्ति . बह्हुशुनी इति . यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत . न एवम् शक्यम् . इह अपि प्रसज्येत : कुमारी इति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति . अन्तोदात्तार्थम् यत्नम् करोति . सिद्धम् हि स्यान् ङीपा एव . स्वरात् एकादेकादेशः . सउत्थितिः वैक्ष्माणिः . स्वरः च प्राप्नोति एकादेशः च . परत्वात्स्वरः स्यात् . एकादेशः भवति अन्तरङ्गतः . गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा . वृद्धेः इत्त्वोत्त्वे . स्तौर्णिः पौर्तिः . वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च . परत्वात् वृद्धिः स्यात् . इत्त्वोत्त्वे भवतः अन्तरङ्गतः . द्विर्वचनात् इत्त्वोत्त्वे . आतेस्तीर्यते आपोपूर्यते . द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च . नित्यत्वात् द्विर्वचनम् स्यात् . इत्त्वोत्त्वे भवतः अन्तरङ्गतः . अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा . स्वरे नास्ति विशेषः . ## . इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् . अयजे इन्द्रम् अवपे इन्द्रम् . वृक्षे इन्द्रम् प्लक्षे इन्द्रम् . ये इन्द्रम् ते इन्द्रम् . आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च . परत्वात् सवरणदीर्घत्वम् स्यात् . आत् गुणः भवति अन्तरङ्गतः . ## . न वा एतत् अन्तरङ्गेण अपि सिध्यति . किम् कारणम् . सवर्णदीर्घत्वस्य अनवकाशत्वात् . अनवकाशम् सवर्णदीर्घत्वम् आत् गुणम् बाधेत . न एतत् अन्तरङ्गे अस्ति अनवकाशम् परम् इति . इह अपि स्योनः , स्योना इति शक्यम् वक्तुम् न वा परत्वात् गुणस्य इति . #<ऊङापोः एकादेशः ईत्वलोपाभ्याम्># . ऊङापोः एकादेशः ईत्वलोपाभ्याम् भवति अन्तरङ्गतः प्रयोजनम् . ईत्वात् एकादेशः . खट्वीयति मालीयति . ईत्वम् च प्राप्नोति एकादेशः च . परत्वात् ईत्वम् स्यात् . एकादेशः भवति अन्तरङ्गतः . लोपात् एकादेशः . कामण्डलेयः भाद्रबाहेयः . लोपः च प्राप्नोति एकादेशः च . परत्वात् लोपः स्यात् . एकादेशः भवति अन्तरङ्गतः . अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत . सङ्ख्यातानुदेशः मा भूत् इति . आपः अपि एकादेशः लोपे प्रयोजयति . चौडिः बालाकिः . #<आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः >#. आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यः भवन्ति अन्तरङ्गतः . वेञ् वानीयम् शो शानीयम् ग्लै ग्लानीयम् म्लै म्लानीयम् ग्लाच्छत्त्रम् च्लाच्छत्रम् . आत्त्वम् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . आत्त्वम् भवति अन्तरङ्गतः . नपुंसकोपसर्जनह्रस्वत्वम् च प्रयोजनम् . अतिरि अत्र अतिनु अत्र अतिरिच्छत्त्रम् अतिनुच्छत्रम् आराशस्त्रि इदम् धानाशष्कुलि इदम् निष्कौशाम्बि इदम् निर्वाराणसि इदम् निष्कौशाम्बिच्छत्रम् निर्वाराणासिच्छत्रम् . नपुंसकोपसर्जनह्रस्वत्वम् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . नपुंसकोपसर्जनह्रस्वत्वम् भवति अन्तरङ्गतः . ## . यणेकादेशगुणवृद्ध्यउत्त्वदीर्घत्वेत्वमुमेत्त्त्वरीविधिभ्यः तुक् भवति अन्तरङ्गतः . यणादेशात् . अग्निचित् अत्र सोमसुत् अत्र . एकादेशात् . अग्निचित् इदम् सोमसुत् उदकम् . गुणात् . अग्निचिते सोमसुते . वृद्धेः . प्रऋच्छकः प्रार्च्छकः . औत्त्वात् . अग्निचिति सोमसुति . दीर्घत्वात् . जगद्भ्याम् जनगद्भ्याम् . ईत्वात् . जगत्यति जनगत्यति . मुमः . अग्निचिन्मन्यः सोमसुन्मन्यः . एत्वात् . जगद्भ्यः जनगद्भ्यः . रीविधेः . सुकृत्यति पापक्र्ट्यति . अनङानङ्भ्याम् च इति वक्तव्यम् . सुकृत् सुकृत्द्दुष्क्र्टौ . तुक् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . तुक् भवति अन्तरङ्गतः . ## . इयङादेशः गुणात् भवति अन्तरङ्गतः प्रयोजनम् . धियति रियति . इयङादेशः च प्राप्नोति गुणः च . परत्वात् गुणः स्यात् . इयङादेशः भवति अन्तरण्गतः . उवङादेशः च इति वक्तव्यम् . प्रादुद्रुवत् प्रासुस्रुवत् . #<श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात्># . श्वेः सम्प्रसारणपूर्वत्वम् यणादेशात् भवति अन्तरण्गतः प्रयोजनम् . शुशुवतुः शुशुवुः . पूर्वत्वम् च प्राप्नोति यणादेशः च . परत्वात् यणादेशः स्यात् . पूर्वत्वम् भवति अन्तरण्गतः . ## . ह्वः आकारलोपात् पूर्वत्वम् भवति अन्तरङ्गतः प्रयोजनम् . जुहुवतुः जुहुवुः . पूर्वत्वम् च प्राप्नोति आकारलोपः च परत्वात् आकारलोपः स्यात् . पूर्वत्वम् भवति अन्तरङ्गतः . ## . स्वरः लोपात् भवति अन्तरङ्गतः प्रयोजनम् . औपगवी सौदामनी . स्वरः च प्राप्नोति लोपः च . परत्वात् लोपः स्यात् . स्वरः भवति अन्तरङ्गतः . ## . प्रत्ययविधिः एकादेशात् भवति अन्तरङ्गतः प्रयोजनम् . अग्निः इन्द्रः वायुः उदकम् . प्रत्ययविधिः च प्राप्नोति एकादेशः च . परत्वात् एकादेशः स्यात् . | प्रत्ययविधिः भवति अन्तरङ्गतः . यणादेशात् च इति वक्तव्यम् . अग्निः अत्र वायुः अत्र . ##. लादेशः वर्णविधेः भवति अन्तरङ्गतः प्रयोजनम् . पचतु अत्र पठ्तु अत्र . लादेशः च प्राप्नोति यणादेशः च .परत्वात् यणादेशः स्यात् . लादेशः भवति अन्तरङ्गतः . ## . तत्पुरुषान्तोदात्तत्वम् पूर्वपदप्रकृतिस्वरात् भवति अन्तरङ्गतः प्रयोजनम् . पूर्वशालाप्रियः अपरशालाप्रियः टत्पुरुषान्तोदात्तत्वम् च प्राप्नोति पूर्वपदप्रकृतिस्वरत्वम् च . परत्वात् पूर्वपदप्रकृतिस्वरत्वम् स्यात् . तत्पुरुषान्तोदात्तत्वम् भवति अन्तरङ्गतः . एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति . किम् प्रयोजनम् . पचावेदम् पचामेदम् . असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति . उभे तर्हि कर्तव्ये . न इति आह . अनया एव सिद्धम् . इह अपि स्योनः स्योना इति असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति . यदि असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति . न एषः दोषः . असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रकॢप्तिः इति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह . इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति . एषा च न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् शास्ति . ## . तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः . पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकम् तिलोदकम् . उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . इन्द्रे द्वौ अचौ . तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन . ततः अनच्कः इन्द्रः सम्पन्नः . तत्र कः प्रसङ्गः वृद्धेः . पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति . ##. यणादेशात् इयुवौ अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः . वैयाकरणः सौवश्वः इति . लक्षणम् हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति . न एषः दोषः . अनवकाशौ इयुवौ . अचि इति उच्यते . किम् पुनः कारणम् अचि ति उच्यते . इह मा भूताम् . ऐतिकायनः औपगवः इति . स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति . यत्र तर्हि लोपः न अस्ति . प्रइयमेधः प्रइयम्गवः इति . ## . उसि पररूपात् च अन्तरङ्गतः अभिनिर्वृत्तात् इयादेशः न प्राप्नोति . पचेयुः यजेयुः . न एषः दोषः . न एवम् विज्ञायते या इति एतस्य इय् भवति इति . कथम् तर्हि . यास् इति एतस्य इय् भवति इति . ## . लोपयणयवायावेकादेशेभ्यः लुक् बलीयान् इति वक्तव्यम् . लोपात् . गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः . गोमान् इव आचरति गोमत्यते यवमत्यते . यणादेशात् . ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् . अयवायावेकादेशेभ्यः . गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् . लुक् च प्राप्नोति एते च विधयः . परत्वात् एते विधयः स्युः . लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 यू इति किमर्थम् . खट्वा माला . किम् च स्यात् . खट्वाबन्धुः मालाबन्धुः . नदी बन्धुनि इति एषः स्वरः प्रसज्येत . इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यत् अयम् ङेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति . इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत . किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः . किम् चातः . यदि दीर्घयोः ग्रहणम् यू इति निर्देशः न उपपद्यते . दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते . उत्तरत्र च विशेषणम् न प्रकल्पेत यू ह्रस्वौ इति . यदि यू न ह्रस्वौ . अथ ह्रस्वौ न यू . यू ह्रस्वौ चेति विप्रतिषिद्धम् . अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत . न एषः दोषः . अवश्यम् अत्र विभाषा नदीसञ्ज्ञा एषितव्या . उभयम् हि इष्यते : हे शकटि हे शकटे इति . इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत . इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप् प्रसज्येत . न एषः दोषः . ङिति ह्रस्वः च इति अयम् नियमार्थः भविष्यति . ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया . तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः . बाढम् प्रकल्पेत . नित्यः तर्थि भविष्यति । तत् कथम् . योगविभागः करिष्यते . इदम् अस्ति . यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि . ततः ङिति . ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः . ततः ह्रस्वौ . ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः . इयङुवङ्स्थानौ वा न इति च निवृत्तम् . यदि एवम् शकटये अत्र गुणः न प्राप्नोति . द्वितीयः योगविभागः करिष्यते . शेषग्रहणम् न करिष्यते . कथम् . इदम् अस्ति . यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि . ततः ङिति . ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः . ततः ह्रस्वौ . ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः . ततः ह्रस्वौ . ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः . इयङुवङ्स्थानौ वा न इति च निवृत्तम् . ततः घि . घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति . ततः असखि . सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः . स्त्र्याख्यौ ङिति इति च निवृत्तम् . यदि तर्हि शेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन . अविशेषेण नदीसञ्ज्ञा उत्सर्गः . तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका . तस्याम् नित्यायाम् प्राप्तायाम् ङिति विभाषा आरभ्यते . अथ वा पुनः अस्तु दीर्घयोः . ननु च उक्तम् निर्देशः न उपपद्यते . दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते . वा छन्दसि इति एवम् भविष्यति . छन्दसि इति उच्यते न च इदम् छन्दः . छन्दोवत् सूत्राणि भवन्ति इति . यत् अपि उच्यते उत्तरत्र विशेषेणम् न प्रकल्पेत यू ह्रस्वौ इति . यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू . यू ह्रस्वौ इति विप्रतिषिद्धम् इति . न एतत् विप्रतिषिद्धम् . आह अयम् यू ह्रस्वौ इति . यदि यू न ह्रस्वौ . अथ ह्रस्वौ न यू . ते एवम् विज्ञास्यामः य्वोः यौ ह्रस्वौ इति . कौ च य्वोः ह्रस्वौ . सवर्णौ . अथ स्त्र्याख्यौ इति कः अयम् शब्दः . स्त्रियम् आचक्षाते स्त्र्याख्यौ . यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति . अनुपसर्गे हि कः विधीयते . न तर्हि इदानीम् इदम् भवति यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ . ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति . छन्दोवत् कवयः कुर्वन्ति . न हि एषा इष्टिः . एवम् तर्हि कर्मसाधनः भविष्यति : स्त्रियाम् आख्यायेते स्त्र्याख्यौ . यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति . तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै . एवम् तर्हि बहुव्रीहिः भविष्यति . स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ . एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति . तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै . एवम् तर्हि विच् भविष्यति . अथ वा पुनः अस्तु कः एव . स्त्रियम् आचक्षाते स्त्र्याख्यौ इति . ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति . अनुपसर्गे हि कः विधीयते . मूलविभुजादिपाठात् कः भविष्यति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ . ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 अथ आख्याग्रहणम् किमर्थम् . ##. नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् . स्त्रीविषयौ एव यौ नित्यम् तयोः एव नदीसञ्ज्ञा यथा स्यात् . इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति . ## . प्रथमलिङ्गग्रहणम् च कर्तव्यम् . प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यम् . किम् प्रयोजनम् . ##. कुमार्यै ब्राह्मणाय . लुप् . खरकुट्यै ब्राह्मणाय . अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अवयवस्त्रीविषयत्वात् सिद्धम् . अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति . ## . अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत . आध्यै प्रध्यै ब्राह्मण्यै . किम् कारणम् . अवयवस्य इयङुवङ्स्थानत्वात् . अवयवः अत्र इयङुवङ्स्थानः . ## . सिद्धम् एतत् . कथम् . अङ्गरूपम् गृह्यते . यस्य अङ्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् . न च एतस्य अङ्गस्य इयुवौ भवतः . ## . ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् . शकट्यै अतिशकट्यै ब्रामणाण्यै . क्व मा भूत् . शकटये अतिशकटये ब्राह्मणाय . धेन्वै अतिधेन्वै ब्राह्मण्यै . क्व मा भूत् . धेनवे अतिधेनवे ब्राह्मणाय . श्रियै अतिश्रियै ब्राह्मण्यै . क्व मा भूत् . श्रिये अतिश्रिये ब्राह्मणाय . भ्रुवै अतिभ्रुवै ब्राह्मण्यै . क्व मा भूत् . भ्रुवे अतिभ्रुवे ब्राह्मणाय . अपरः आह : ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् : शकट्यै , अतिशकट्यै ब्रामणाण्यै . क्व मा भूत् . शकटये अतिशकटये ब्राह्मणाय . धेन्वै अतिधेन्वै ब्राह्मण्यै . क्व मा भूत् . धेनवे अतिधेनवे ब्राह्मणाय . श्रियै अतिश्रियै ब्राह्मण्यै . क्व मा भूत् . श्रिये अतिश्रिये ब्राह्मणाय . भ्रुवै अतिभ्रुवै ब्राह्मण्यै . क्व मा भूत् . भ्रुवे अतिभ्रुवे ब्राह्मणाय . किमर्थम् पुनः इदम् उच्यते . प्रथमलिङ्गग्रहणम् चोदितम् . तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 योगविभागः कर्तव्यः . षष्थीयुक्तः छन्दसि . षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति . ततः वा . वा छन्दसि सर्वे विधयो भवति . सुपाम् व्यत्ययः . तिङाम् व्यत्ययः . वर्णव्यत्ययः . लिङ्गव्यत्ययः . कालव्यत्ययः . पुरुषव्यत्ययः . आत्मनेपदव्यत्ययः . परस्मैपदव्यत्ययः . सुपाम् व्यत्ययः . युक्त मात असीत् धुरि दक्षिणायाः . दक्षिणायाम् इति प्राप्ते . तिङाम् व्यत्ययः . चषलम् ये अश्वयूपय तक्षति . तक्षन्ति इति प्राप्ते . वर्णव्यत्ययः . त्रिष्टुभौजः शुभितम् उग्रवीरम् . सुहितमिति प्राप्ते . लिङ्गव्यत्ययः . मधोः गृह्णाति मधोः तृप्ताः इव आसते . मधुनः इति प्राप्ते . कालव्यत्ययः . श्वः अग्नीन् आधास्यमानेन श्वः सोमेन यक्षमाणेन . श्वः आधाता श्वः यष्टा इति प्राप्ते . पुरुषव्यत्ययः . अधा सः वीरैः दशभिः वियूयाः . वियूयात् इति प्राप्ते . आत्मनेपदव्यत्ययः . ब्रह्मचारिणम् इच्छते . इच्छति इति प्राप्ते . परस्मैपदव्यत्ययः . प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति . युध्यते इति प्राप्ते . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 यस्मात् इति व्यपदेशाय . अथ प्रत्ययग्रहणम् किमर्थम् . यस्मात् विधिः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत . प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ विधिग्रहणम् किमर्थम् . यस्मात् प्रत्ययः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत . विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति . तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः . यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् अङ्गसञ्ज्ञम् भवति इति . अथ तदादिग्रहणम् किमर्थम् . ##. अङ्गसञ्ज्ञायाम् तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च . स्याद्यर्थम् तावत् . करिष्यावः करिष्यामः . नुमर्थम् . कुण्डानि वनानि . ## . मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् . मित्वतः . भिनत्ति छिनत्ति अभिनत् अच्छिनत् . सुड्वतः . सञ्चरकस्तु सञ्चस्करुः . किम् पुनः कारणम् न सिध्यति . सुटः बहिरङ्गत्वात् . बहिरङ्गः सुट् . अन्तरङ्गः गुणः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् . यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन . इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् . भवेत् एवमर्थेन न अर्थः . इदम् तु न सिध्यति सञ्चकरतुः सञ्चस्करुः . किम् पुनः कारणम् न सिध्यति . इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि . ## . सिद्धम् एतत् . कथम् . तदाद्यादि अङ्गसञ्ज्ञम् भवति इति वक्तव्यम् . किम् इदम् तदाद्यादि इति . तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . उत्तरपदलोपः अत्र द्रष्टव्यः . तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति . ##. तदेकदेशविज्ञानात् वा सिद्धम् एतत् . तदेकदेशभूतम् तद्ग्रहणेन गृह्यते. तद् यथा . गङ्गा यमुना देवदत्ता इति . अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते . तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते . विषमः उपन्यासः . इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च . पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति . द्रोणः खारी आढकम् इति : नैवा अधिके भवन्ति न च न्यूने . के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च . तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि . शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये . अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानाम् क्रियते . सा केन अधिकस्य स्यात् . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गो यत् सककारयोः स्यात् . पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् शास्ति . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् . ## . प्रत्ययग्रहणम् क्रियते पदादौ अङ्गसञ्ज्ञा मा भूत् इति . किम् च स्यात् . स्त्र्यर्थम् , श्र्यर्थम् , भ्वर्थम् : अङ्गस्य इति इयङुवङौ स्याताम् . ## . परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते . यस्मात् प्रत्ययविधिः तदादि अङ्गम् इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत . तत् तर्हि कर्तव्यम् . न कर्तव्यम् . केन इदानीम् अङ्गकार्यम् भविष्यति . प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये . प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः . ## . सिद्धम् एतत् . कथम् . प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या . कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा . अवश्यम् एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . ## . धातु . देवदत्तः चिकीर्षति . सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति . प्रातिपदिक . देवदत्त्ः गार्ग्यः . सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति . प्रत्यय . महान्तम् पुत्रम् इच्छति . सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति . समास . ऋद्धस्य राज्ञः पुरुषः . सम्घातस्य समाससञ्ज्ञा प्राप्नोति . तद्धितविधि . देवदत्तः गार्ग्यायणः . सम्घातात् तद्धितोत्पत्तिः प्राप्नोति . स्वर . देवदत्तः गार्ग्यः . सम्घात्स्य ञ्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति . प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . एवम् वक्ष्यामि : यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते . ततः अङ्गम् . अङ्गसञ्ज्ञम् च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति . एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि : ## . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . ## . समास . अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति . समास . तद्धितविधि . साङ्कूटिनम् व्यावक्रोशी . सम्घातात् तद्धितोपत्तिः सिद्धा भवति . तद्धितविधि . स्वर . दूरात् आगतः दूरादागतः इति . अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एषः स्वरः सिद्धः भवति . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 अन्तग्रहणम् किमर्थम् न सुप्तिङ् पदम् इति एव उच्यते . केन इदानीम् तदन्तानाम् भविष्यति . तदन्तविधिना . अतः उत्तरम् पठति . ## . पदसञ्ज्ञायाम् अन्तग्रहणम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . तरप्तमौ घः . तरप्तमबन्तस्य घसञ्ज्ञा न भवति . किम् च स्यात् . कुमारी गौरितरा . घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . यदि एतत् ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् . कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् . इदम् तृतीयम् ज्ञापकार्थम् . द्वे तावत् क्रियेते न्यासे एव . यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति . न कर्तव्यम् . अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा . (P_1,4.15) KA_I,319.8-9 Ro_II,363 किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् . नियमार्थः अयमारम्भः . नान्तमेव क्ये पदसञ्ज्ञम् भवति न अन्यत् . क्व मा भूत् . वाच्यति स्रुच्यति . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 असर्वनामस्थाने इति उच्यते . तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत . न अप्रतिषेधात् . न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति . किम् तर्हि . पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति . सर्वनामस्थाने अव्यापारः . यदि केन चित्प्राप्नोति तेन भविष्यति . पूर्वेण च प्राप्नोति . अप्राप्तेः वा . अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते . कुतः एतत् . अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति . ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते . न उत्सहते प्रतिषिद्धा सती बाधितुम् . अथ वा योगविभागः करिष्यते . स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति . ततः सर्वनामस्थाने अयचिपूर्वम् पदसञ्ज्ञम् भवति . ततो भम् . भसञ्ज्ञम् च भवति यजादौ असर्वनामस्थाने इति . यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति . वाक्यपदयोः अन्त्यस्य इति एवम् तत् . भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या . भुवद्वद्भ्यः धारयद्वद्भ्यः . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 ## . भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः . अनुकम्पितः षडड्गुलिः षडिकः . ## . सिद्धम् एतत् . कथम् . अचः स्थानिवद्भावात् भसञ्ज्ञा न भविष्यति . इह अपि तर्हि प्राप्नोति . वागाशीर्दत्तः वाचिकः इति . वक्ष्यति एतत् : सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति . इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति . वक्ष्यति एतत् : षषः ठाजादिवचनात् सिद्धम् इति . ## . नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् . नभस्वत् अङ्गिरस्वत् मनुष्वत् . ## . वृषण् इति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या . वृषण्वसुः वृषणश्वस्य यत् शिरः वृषणश्वस्य मेने . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत . तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् यशस्वान् . इह न स्यात् पयस्वी यशस्वी . अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च . यदि अर्थग्रहणम् क्रियते पयस्वान् यशस्वान् अत्र न प्राप्नोति . किम् कारणम् . न हि मतुप् मत्वर्थे वर्तते . मतुप् अपि मत्वर्थे वर्तते . तत् यथा देवदत्तशालायाम् ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते . (P_1,4.20) KA_I,320.23 Ro_II,367 उभयसञ्ज्ञान्यपि इति वक्तव्यम् . सः सुष्ठुभा सः ऋक्वता गणेन . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 बहुषु बहुवचनम् इति उच्यते . केषु बहुषु . अर्थेषु . यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति . बहवः ते अर्थाः मूलम् स्कन्धः फलम् पलाशम् इति . एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति शब्दसञ्ज्ञाः एताः . येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु . केषु च अर्थेषु स्वादयः विधीयन्ते . कर्मादिषु . न वै कर्मादयः विभक्त्यर्थाः . के तर्हि . एकत्वादयः . एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यम् कर्मादयः निमित्तत्वेन उपादेयाः . कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति . सः तर्हि तथा निर्देशः कर्तव्यः . न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः . इह च : इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति . बहुषु बहुवचनम् इति एषः योगः परः करिष्यते . सूत्रविपर्यासः कृतः भवति . इह च : बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति निर्देशः इति तन् न . अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति निर्देशः . कथम् . इह कदा चित् गुणः गुणिविशेषकः भवति . तत् यथा पटः शुक्लः इति . कदा चित् च गुणिना गुणः व्य्पदिश्यते . पठस्य शुक्लः इति . तत् यदा तावत् गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः . तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः . यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति . तदा द्रव्ये षष्ठी . तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति निर्देशः . न च इह वयम् एकत्वादिभिः कर्मादीन् विशेषयिष्यामः . किम् तर्हि . कर्मादिभिः एकत्वादीन् विशेषयिष्यामः . कथम् . एकस्मिन् एकवचनम् . कस्यैकस्मिन् . कर्मणः . द्वयोः द्विवचनम् . कयोः द्वयोः . कर्मणोः . बहुषु बहुवचनम् . केषाम् बहुषु . कर्मणाम् इति . कथम् बहुषु बहुवचनमिति . एतत् एव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति . किम् एतस्य ज्ञापने प्रयोजनम् . यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति . यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः . एकशब्दः अयम् बह्वर्थः . अस्ति एव सम्ख्यावाची . तत् यथा एकः द्वौ बहवः इति . अस्ति असहायवाची . तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति . अस्ति अन्यार्थे वर्तते . तत् यथा सधमादः द्युम्नः एकाः ताः . अन्याः इति अर्थः . तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 किमर्थम् पुनः इदम् उच्यते . ##. सुपः अविशेषेण प्रातिपदिकमात्रात् विधीयन्ते . तिङः अविशेषेण धातुमात्रात् विधीयन्ते . तत्र एतत् स्यात् यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति . दृष्टविप्रयोगत्वात् च . दृश्यते खलु अपि विप्रयोगः . तद्यथा : अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति . सुप्तिङोः अविशेषविधानात् दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति . इष्यते च अव्यतिकरः स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् . एवमर्थम् इदम् उच्यते . अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः : एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति . आहोस्वित् अर्थनियमः : एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति . कः च अत्र विशेषः . ## . तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञा न प्राप्नोति . उच्चैः नीचैः इति . किम् कारणम् . असुबन्तत्वात् . ## . अर्थनियमे सिद्धम् भवति . अस्तु अर्थनियमः . अथ वा पुनः अस्तु प्रत्ययनियमः . ननु च उक्तम् : तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् इति . न एषः दोषः . ##. सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च . तथा तिङाम् . ## . प्रसिद्धः तत्र नियमः . ## . अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु . बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् शास्ति . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 किम् इदम् कारके इति . सञ्ज्ञानिर्देशः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यम् देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः . न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात् . सञ्ज्ञाधिकारः च अयम् . तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः . ## . कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः . साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् . ##. इतरथा हि अनिष्टम् प्रसज्येत . अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत . क्व . ग्रामस्य समीपात् आगच्छति इति . न एषः दोषः . न अत्र ग्रामः अपाययुक्तः . किम् तर्हि . समीपम् . यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा . तत् यथा ग्रामात् आगच्छति इति . ## . कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य. क्व . ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . न एषः दोषः . अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते . तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः . असंकीर्तितः इति गम्यते . अस्ति अप्राधान्ये वर्तते . तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति . तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . ## . अपादानसञ्ज्ञा च प्राप्नोति . क्व . वृक्षस्य पर्णम् पतति . कुड्यस्य पिण्डः पतति इति . ## . न वा एषः दोषः . किम् कारणम् . अपायस्य अविवक्षितत्वात् . न अत्र अपायः विवक्षितः . किम् तर्हि . सम्बन्धः . यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा . तत् यथा . वृक्षात् पर्णम् पतति इति . सम्बन्धस्तु तदा न विवक्षितः भवति . न ज्ञायते कङ्कस्य वा कुररस्य वा इति . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति . न एषः दोषः . कारकः इति महती सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकारणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत . करोति इति कारकम् इति . ##. अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते . करणम् कारकम् अधिकरणम् कारकम् इति . ## . सिद्धः करणाधिकरणयोः कर्तृभावः . कुतः . प्रतिकारकम् क्रियाभेदात् पचादीनाम् . पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते . किम् इदम् प्रतिकारकम् इति . कारकम् कारकम् प्रति प्रतिकारकम् . कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् . ## . अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते . तत्र तदा पचिः वर्तते . एषः प्रधानकर्तुः पाकः . एतत् प्रधानकर्तुः कर्तृत्वम् . ## . द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये . तत्र तदा पचिः वर्तते . एषः धिकरणस्य पाकः . एतत् अधिकरणस्य कर्तृत्वम् . ## . एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते . तत्र तदा पचिः वर्तते . एषः करणस्य पाकः .एतत् करणस्य कर्तृत्वम् . ## . उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते . तत्र तदा छिदिः वर्तते . एषः प्रधानकर्तुः छेदः . एतत् प्रधानकर्तुः कर्तृत्वम् . ##. यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् . अवश्यम् च एतत् एवम् विज्ञेयम् . ## . यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् . यत् असिना छिद्यते तृणेन अपि तत् छिद्येत . ## . अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः . यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते . ## . न वा एषः दोषः . किम् कारणम् . स्वतन्त्रपरतन्त्रत्वात् . सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् . तयोः पर्यायेण वचनम् . तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति . वचनाश्रया च सञ्ज्ञा भविष्यति . तत् यथा . बलाहकात् विद्योतते . बलाहके विद्योतते . बलाहकः विद्योतते इति . किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति . एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति . पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय . पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय . किम् तर्हि . सञ्ज्ञायाः अप्रसिद्धिः . यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति . अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव . यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् . यत् तत् प्रक्षालनम् परिवर्तनम् वा . न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति . कथम् तर्हि . सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति . तत्र च सौ स्वतन्त्रा . क्व इदानीम् परतन्त्रा . एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा . ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति . तत्र असौ स्वतन्त्रा . क्व इदानीम् परतन्त्रा . एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा . तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् . किम् पुनः प्रधानम् . कर्ता .कथम् पुनः ज्ञायते कर्ता प्रधानम् इति . यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति . ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति . न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् . उभौ च अन्योन्यविशेषकौ भवतः . कथम् . एकद्रव्यसमवायित्वात् . तत् यथा गार्ग्यः देवदत्तः इति . न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् . उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात् . एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् . अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति . एवम् च कृत्वा निर्देशः उपपन्नः भवति कारके इति . इतरथा हि कारकेषु इति ब्रूयात् . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 ध्रुवम् इति किमर्थम् . ग्रामात् आगच्छति शकटेन . न एतत् अस्ति . करणसञ्ज्ञा अत्र बाधिका भविष्यति . इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति . अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति . इदम् तर्हि वृक्षस्य पर्णम् पतति . कुड्यस्य पिण्डः पतिति इति . ##. जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् . जुगुप्सा . अधर्मात् जुगुप्सते. अधर्मात् बीभत्सते . विराम । धर्मात् विरमति. धर्मात् निवर्तते . प्रमाद . धर्मात् प्रमाद्यति . धर्मात् मुह्यति . इह च उपसम्ख्यानम् कर्तव्यम् . साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति . तत् तर्हि इदम् वक्तव्यम् . न वक्तव्यम् . इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् . इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति . यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् . इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति . यः तैः साम्यम् गतवान् भवति सः एतत्प्रयुङ्क्ते . ##. गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते . अश्वात् त्रस्तात् पतितः . रथात् प्रवीतात् पतितः . सार्थात् गच्छतः हीनः इति . किम् कारणम् . अध्रुवत्वात् . ## . न वा एषः दोषः . किम् कारणम् . अध्रौव्यस्य अविवक्षितत्वात् . न अत्र अध्रौव्यम् विवक्षितम् . किम् तर्हि . ध्रौव्यम् . इह तावत् अश्वात् त्रस्तात् पतितः इति . यत् तदश्वे अश्वत्वम् आशुगामित्वम् तत् ध्रुवम् तत् च विवक्षितम् . रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् . सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् . धावतः पतितः . त्वरमाणात् पतितः इति . अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् . कथम् पुनः सतः नाम अविवक्षा स्यात् . सतः अपि अविवक्षा भवति . तत् यथा अलोमिका एडका . अनुदरा कन्य इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 अयम् योगः शक्यः अवक्तुम् . कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति . इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि माम् वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमम् पश्यन्ति ध्रुवम् अस्य वधबन्धपरिक्लेशाः इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (P_1,4.26) KA_I,328.5-8 Ro_II,393 अयम् अपि योगः शक्यः अवक्तुम् . कथम् अध्ययनात् पराजयते इति . यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 किम् उदाहरणम् . माषेभ्यः गाः वारयति . भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः . यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः . तस्य अपि माषाः एव ईप्सिताः . आतः च ईप्सिताः यवेभ्य्ः गाः वारयति . इह कूपात् अन्धम् वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति . न हि तस्य कूपः ईप्सितः . कः तर्हि . अन्धः . तस्य अपि कूपः एव ईप्सितः . पश्यति अयम् अन्धः कूपम् मा प्रापत् इति . अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवम् कूपे अपि . इह अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति . कर्मसञ्ज्ञात्र बाधिका भविष्यति . अग्नौ अपि तर्हि बाधिका स्यात् . तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा . ## . वारणार्थेषु कर्मग्रहणम् अनर्थकम् . किम् कारणम् . कर्तुः ईप्सिततमम् कर्म इति वचनात् . कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् . अयम् अपि योगः शक्यः अवक्तुम् . कथम् माषेभ्यः गाः वारयति इति . पश्यति अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयम् च . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (P_1,4.28) KA_I,329.2-4 Ro_II,396 अयम् अपि योगः शक्यः अवक्तुम् . कथम् उपाध्यायात् अन्तर्धत्ते इति . पश्यति अयम् यदि माम् उपाध्यायः पश्यति ध्रुवम् प्रेषणम् उपालम्भः वा इति . सः बुद्ध्या सम्प्राप्य निवर्तते . तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 उपयोगे इति किमर्थम् . नटस्य शृणोति . ग्रन्थिकस्य शृणोति . उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति . एषः अपि हि उपयोगः . आतः च उपयोगः यत् आरम्भकाः रङ्गम् गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति . एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः . तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः उपयोगः इति . कः च साधीयः . यः ग्रन्थार्थयोः . अथ वा उपयोगः कः भवितुम् अर्हति . यः नियमपूर्वकः . तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति . किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् . कः च अत्र विशेषः . #<आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञाप्रसङ्गः >#. आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञा प्राप्नोति . अस्तु तर्हि अकारकम् . ## . यदि अकारकम् उपयोगवचनम् अनर्थकम् . अस्तु तर्हि कारकम् . ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् कर्मसञ्ज्ञाप्रसङ्गः इति . न एषः दोषः . परिगणनम् तत्र क्रियते . दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् इति . अयम् अपि योगः शक्यः अवक्तुम् . कथम् उपाध्यायात् अधीते इति . अपक्रामति तस्मात् तदध्ययनम् . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सत्ततत्वात् . अथ वा ज्योतिर्वत् ज्ञानानि भवन्ति . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 अयम् अपि योगः शक्यः अवक्तुम् . कथम् गोमयात् वृश्चिकः जायते . गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति . अपक्रामन्ति ताः तेभ्यः . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सन्ततत्वात् . अथ वा अन्याः चन्याः च प्रादुर्भवन्ति . (P_1,4.31) KA_I,330.4-6 Ro_II,399 अयम् अपि योगः शक्यः अवक्तुम् . कथम् हिमवतः गङ्गा प्रभवति इति . अपक्रामन्ति ताः तस्मात् आपः . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सन्ततत्वात् . अथ वा अन्याः चन्याः च प्रादुर्भवन्ति . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 कर्मग्रहणम् किमर्थम् . यम् अभिप्रइति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत . कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति . कर्म निमित्तत्वेन आश्रीयते . अथ यम्सग्रहणम् किमर्थम् . कर्मणा अभिप्रइति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत . यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति . यम्सग्रहणात् अभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते . अथ अभिप्रग्रहणम् किमर्थम् . कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् . उपाध्यायाय गाम् ददाति इति . इह न स्यात् . उपाध्यायाय गाम् अदात् . उपाध्यायाय गाम् दास्यति इति . अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति . अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि . तेन यम् च अभिप्रइति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 क्रियाग्रहणम् अपि कर्तव्यम् . इह अपि यथा स्यात् . श्राद्धाय निगर्हते . युद्धाय सन्नह्यते . पत्ये शेते इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कथम् . क्रियाम् हि लोके कर्म इति उपचरन्ति . काम् क्रियाम् करिष्यसि . किम् कर्म करिष्यसि इति . एवम् अपि कर्तव्यम् . कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति . क्रिया अपि कृत्रिमम् कर्म . न सिध्यति . कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् . क्रिया अपि क्रियया ईप्सिततमा भवति . कया क्रियया . सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा . इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः . एवम् क्रिया अपि कृत्रिमम् कर्म . एवम् अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा . पशुना रुद्रम् यजते . पशुम् रुद्राय ददाति इति अर्थः . अग्नौ किल पशुः प्रक्षिप्यते तत् रुद्राय पह्रियते इति . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 किमेते एकार्थाः आहोस्वित् नानार्थाः . किम् च अतः . यदि एकार्थाः किमर्थम् पृथक् निर्दिश्यन्ते . अथ नानार्थाः कथम् कुपिना शक्यन्ते विशेषयितुम् . एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति . न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् करणसञ्ज्ञा प्रसज्येत . सर्वाणि हि कारकाणि साधकानि . तमग्रहणे पुनः क्रियमाणे न दोषः भवति . न एतत् अस्ति प्रयोजनम् . पूर्वाः तावत् सञ्ज्ञाः अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च अनवकाशत्वात् च . इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च अपादानसञ्ज्ञा साधकत्वात् च करणसञ्ज्ञा प्राप्नोति . तमग्रहणे पुनः क्रियमाणे न दोषः भवति . एवम् तर्हि लोकतः एतत् सिद्धम् . तत् यथा . लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति . तत्र अभिरूपतमाय इति गम्यते . एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति . तत्र साधकतमम् इति विज्ञास्यते . एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् ज्ञापयति आचार्यः कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . अपादानम् आचार्यः किम् न्याय्यम् मन्यते . यत्र सम्प्राप्य निवृत्तिः . तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति . साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् . कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति . तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते . यत्र कृत्स्नः आधारात्मा व्याप्तः भवति . तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति . गङ्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् . कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 ##. वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः . ग्राम उपवसति इति . सः तर्हि वक्तव्यः . न वक्तव्यः . न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् . कस्य तर्हि . अनुपसर्गस्य . ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 तमग्रहणम् किमर्थम् . कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह: अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत . न एषः दोषः . कर्मसञ्ज्ञा तत्र बाधिका भविष्यति . अग्नौ अपि तर्हि बाधिका स्यात् . इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 इह उच्यते ओदनम् पचति इति . यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत . न एषः दोषः . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . ओदनार्थाः तण्डुलाः ओदनः इति . अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति . उभ्यथा अपि भवितव्यम् . कथम् . इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः . तण्डुलान् पचन् ओदनम् निर्वर्तयति इति . इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी . तण्डुलविकारम् ओदनम् निर्वर्तयति इति . इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति . सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति . आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति . आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति . अत्र कर्मसञ्ज्ञा प्राप्नोति . तत् हि तस्य ईप्सिततमम् भवति . तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः . तत् यथा भुञ्जीय अहम् ओदनम् यदि मृदुविशदः स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् भुञ्जीय पयोगुणमोदनम् भुञ्जीय इति . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 #<ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात्># . ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति . गुडम् भक्षयति इति . किम् कारणम् . क्रियेप्सितत्वात् . क्रिया तस्य ईप्सिता . ## . न वा एषः दोषः . किम् कारणम् . उभयेप्सितत्वात् . उभयम् तस्य ईप्सितम् . आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति . स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति . तस्य क्रियामात्रम् ईप्सितम् . यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 किम् उदाहरणम् . विषम् भक्षयति इति . न एतत् अस्ति . पूर्वेण अपि एतत् सिध्यति . न सिध्यति . कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् . विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति . कथम् . इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणम् एव ज्यायः मन्यते . आतः च ईप्सितम् यत् तत् भक्षयति . यत् तर्थि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् . किम् पुनः तत् . ग्रामान्तरम् अयम् गच्छन् चौरान् पश्यति अहिम् लङ्घयति कण्टकान् मृद्नाति . इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि . यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् . ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति . अत्र अपि सिद्धम् . कथम् . अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति . किम् तर्हि . पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति . अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 केन अकथितम् . अपादानादिभिः विशेषकथाभिः . किम् उदाहरणम् . ## . दुहि : गाम् दोग्धि पयः . न एतत् अस्ति . कथिता अत्र पूर्वा अपादन्सञ्ज्ञा . दुहि . याचि : इदम् तर्हि पौरवम् गाम् याचते इति . न एतत् अस्ति . कथिता अत्र पूर्वा अपादन्सञ्ज्ञा . न याचनात् एव अपायः भवति . याचितः असौ यदि ददाति ततः अपायेन युज्यते . याचि . रुधि : अन्ववरुणद्धि गाम् व्रजम् . न एतत् अस्ति . कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा . रुधि . प्रच्छि : माणवकम् पन्थानम् पृच्छति . न एतत् अस्ति . कथिता अत्र पूर्वा अपादानसञ्ज्ञा . न प्रश्नात् एव अपायः भवति . पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते . प्रच्छि. भिक्षि : पौरवम् गाम् भिक्षते . न एतत् अस्ति . कथिता अत्र पूर्वा अपादानसञ्ज्ञा . न भिक्षणात् एव अपायः भवति . भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते . भिक्षि . चिञ् : वृक्षम् अवचिनोति फलानि . न एतत् अस्ति . कथिता अत्र पूर्वा अपादानसञ्ज्ञा . ब्रुविशासिगुणेन च यत् सचते तत् अकीर्तितम् आचरितम् कविना . ब्रुविशासिगुणेन च यत् सचते सम्बध्यते तत् च दाहरणम् . किम् पुनः तत् . पुत्रम् ब्रूते धर्मम् . पुत्रम् अनुशास्ति धर्मम् इति . न एतत् अस्ति . कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा . तस्मात् त्रीणि एव उदाहरणानि . पौरवम् गाम् याचते . माणवकम् पन्थानम् पृच्छति . पौरवम् गाम् भिक्षते इति . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते . कथिते लादयः . कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या .#< कथिते लादयः चेत् स्युः षष्ट्ःईम् कुर्यात् तदा गुणे># . कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या . दुह्यते गोः पयः . याच्यते पौरवस्य कम्बलः इति . कथम् . ## . अकारकम् हि एतत् भवति . किम् कारणम् . अकथितत्वात् . ## . अथ कारकम् न अकथितम् . अथ कारके सति का कर्तव्या . ## . कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या . दुह्यते गोः पयः . याच्यते पौरवात् कम्बलः इति . ## . कथिते लादिभिः अभिहिते त्वविधिः एषः भवति . किम् इदम् त्वविधिः इति . तव विधिः त्वविधिः . त्वमतिः . किमिदम् त्वमतिः इति . तव मतिः त्वमतिः . न एवम् अन्ये मन्यन्ते . कथम् तर्हि अन्ये मन्यन्ते . गुणकर्मणि लादिविधिः सपरे . गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन . गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सः णौ इति . ##. ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति . तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् . अपरः आह : ##. प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् . अजाम् नयति ग्रामम् . अजा नीयते ग्रामम् . अजा नीता ग्रामम् इति . ##. अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् . दुह्यते गौः पयः . #<ण्यन्ते कर्तुः च कर्मणः># . लादयः भवन्ति इति वक्तव्यम् . गम्यते देवदत्तः ग्रामम् यज्ञदत्तेन . के पुनः धातूनाम् द्विकर्मकाः . ## . अजाम् नयति ग्रामम् . भारम् वहति ग्रामम् . भारम् हरति ग्रामम् . गत्यर्थानाम् . गमयति देवदत्तम् ग्रामम् . यापयति देवदत्तम् ग्रामम् . ##सिद्धम् वा पुनः एतत् भवति . कुतः . अन्यकर्मणः . अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः . अजाम् असौ गृहीत्वा ग्रामम् नयति . ##. अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् . अजा नीयते ग्रामम् इति . परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 ## . कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यम् . काल . मासम् आस्ते . मासम् स्वपिति . भाव . गोदोहम् आस्ते . गोदोहम् स्वपिति . अध्वगन्तव्य . क्रोशम् आस्ते . क्रोशम् स्वपिति . देशः च अकर्मणाम् कर्मसञ्ज्ञः भवति इति वक्तव्यम् . कुरून् स्वपिति . पञ्चालान् स्वपिति . ##. किमिदम् कल्म इति . अपरिसमाप्तम् कर्म कल्म . न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते . किम् तर्हि . द्वितीया एव . ##अथ इह कथम् भवितव्यम् . नेता अश्वस्य स्रुघ्नम् इति आहोस्वित् नेता अश्वस्य स्रुघ्नस्य इति . उभयथा गोणिकापुत्रः . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 शब्दकर्म इति कथम् इदम् विज्ञायते . शब्दः येषाम् क्रिया इति आहोस्वित् शब्दः येषाम् कर्म इति . कः च अत्र विशेषः . #<शब्दकर्मनिर्देशे शब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः >#. शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः . के पुनः ह्वयतादयः . ह्वयति क्रन्दति शब्दायते . ह्वयति देवदत्तः . ह्वाययति देवदत्तेन . क्रन्दति देवदत्तः . क्रन्दयति देवदत्तेन . शब्दायते देवदत्तः . शब्दाययति देवदत्तेन इति . #<शृणोत्यादीन् आम् च उपसम्ख्यानम् अशब्दक्रियत्वात्># . शृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् . के पुनः शृणोत्यादयः . शृणोति विजानाति उपलभते . शृणोति देवदत्तः . श्रावयति देवदत्तम् . विजानाति देवदत्तः . विज्ञापयति देवदत्तम् . उपलभते देवदत्तः . उपलम्भयति देवदत्तम् . किम् पुनः कारणम् न सिध्यति . अशब्दक्रियत्वाद् . अस्तु तर्हि शब्दः येषाम् कर्म इति . #<शब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् >#. शब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपसङ्ख्यानम् कर्तव्यम् . के पुनः jalpatiprabhçatayaþ . जल्पति विलपति आभाषते . जल्पति देवदत्तः . जल्पयति देवदत्तम् . विलपति देवदत्तः . विलापयति देवदत्तम् . आभाषते देवदत्तः .आभाषयति देवदत्तम् . ## . दृशेः सर्वत्र उपसङ्ख्यानम् कर्तव्यम् . पश्यति रूपतर्कः कार्षापणम् . दर्शयति रूपतर्कम् कार्षापणम् . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 ##अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः . अत्ति देवदत्तः . आदयते देवदत्तेन . अपरः आह : सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि . इदम् एकम् इष्यते : क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः : इदम् एषाम् जग्धम् . खादि . खादति देवदत्तः . खादयति देवदत्तेन . नी . नयति देवदत्तः . नाययति देवदत्तेन . वहेरनियन्तृकर्तृकस्य . ## . वहति भारम् देवदत्तः . वाहयति भारम् देवदत्तेन . अनियन्तृकर्तृकस्य इति किमर्थम् . वहन्ति यवान् बलीवर्दाः . वाहयन्ति बलीवर्दान् यवान् . ## . भक्षेः अहिम्सार्थस्य इति वक्तव्यम् . भक्षयति पिण्डीम् देवदत्तः . भक्षयति पिण्डीम् देवदत्तेन . अहिम्सार्थस्य इति किमर्थम् . भक्षयन्ति यवान् बलीवर्दाः . भक्षयन्ति बलीवर्दान् यवान् . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 ## . अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् कर्तव्यम् . मासम् आस्ते देवदत्तः . मासम् आसयति देवदत्तम् . मासम् शेते देवदत्तः . मासम् शाययति देवदत्तम् . ## . सिद्धम् एतत् . कथम् . कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः . ते एवम् विज्ञास्यामः . क्व चित् ये अकर्मकाः इति . अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् . न च एतेन कर्मणा कः चित् अपि अकर्मकः . अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् . न च एतत् कर्म क्व चित् अपि न भवति . (P_1,4.53) KA_I,338.11-15 Ro_II,435 ## . हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानम् कर्तव्यम् . अभिवदति गुरुम् देवदत्तः . अभिवादयते गुरुम् देवदत्तम् . अभिवादयते गुरुम् देवदत्तेन . पश्यन्ति भृत्याः राजानम् . दर्शयते भृत्यान् राजा . दर्शयते भृत्यैः राजा . कथम् च अत्र आत्मनेपदम् . एकस्य णेः अणौ इ ति अपरस्य णिचः च इति . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः . किम् च अतः . तन्तुवाये प्राप्नोति . न एषः दोषः . अयम् तन्त्रशब्दः अस्ति एव विताने वर्तते . तत् यथा : आस्तीर्णम् तन्त्रम् . प्रेतम् तन्त्रम् . वितानः इति गम्यते . अस्ति प्राधान्ये वर्तते . तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते . स्वप्रधानः इति गम्यते . तत् यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदम् ग्रहणम् . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 ## . स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् कर्तव्यम् . पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति . किम् पुनः कारणम् न सिध्यति . अस्वतन्त्रत्वात् . ## . न वा कर्तव्यम् . किम् कारणम् . स्वातन्त्र्यात् . स्वतन्त्रः असौ भवति . इतरथा हि अकुर्वति अपि कारयति इति स्यात् . यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् . न अकुर्वत् इ इति चेत् स्वतन्त्रः . न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति . शक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति . साधीयः ज्ञापकम् भवति . प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति . यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 ## . प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञायाः अप्रसिद्धिः . स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते . न च असौ स्वतन्त्रम् प्रयोजयति . स्वतन्त्रत्वात् सिद्धम् . सिद्धम् एतत् . कथम् . स्वतन्त्रत्वात् . स्वतन्त्रम् असौ प्रयोजयति . ##यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् . ## . किम् उक्तम् . एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति . अपरम् उक्तम् . न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तमसम्शयेन तुल्यम् इति . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 किमर्थम् रेफाधिकः ईश्वरशब्दः गृह्यते . ## . रीश्वरात् इति उच्यते वीश्वरात् मा भूत् . शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञाम् शास्ति . ## . परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति . तदर्थम् एतत् स्यात् . यत् तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति . ## . समासस्य एतत् ज्ञापकम् स्यात् . अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति . एवम् तर्हि लोकतः एतत् सिद्धम् . तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति . ## . द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति . तस्मात् रेफादिकः ईश्वरशब्दः ग्रहीतव्यः . अथ प्राग्वचनम् किमर्थम् . ## . प्राग्वचनम् क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात् . अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञाम् बाधेरन् . ताः मा बाधिषत इति प्राग्वचनम् क्रियते . अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मात् एव न बाधन्ते . क्रियमाणे हि प्राग्वचने सत्याम् निपातसञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते . तत्र वचनात् समावेशः भवति . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 अयम् सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः . तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति . अस्ति क्रियापदार्थकः . सद्भावः सत्त्वम् इति . कस्य इदम् ग्रहणम् . द्रव्यपदार्थकस्य . कुतः एतत् . एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च . किम् पुनः अयम् पर्युदासः . यत् अन्यत् सत्त्ववचनात् इति . आहोस्वित् प्रसज्य अयम् प्रतिषेधः . सत्त्ववचने न इति . किम् च अतः . यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति . क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् अन्यश्च विधिना आश्रीयते . अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति . अथ प्रसज्यप्रतिषेधः न दोषः भवति . यथा न दोषः तथा अस्तु . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 ## . प्रादयः इति योगविभागः कर्तव्यः . प्रादयः सत्त्ववचनाः निपातसञ्ज्ञाः भवन्ति . ततः उपसर्गाः क्रियायोगे इति . किमर्थः योगविभागः . ## . निपातसञ्ज्ञा यथा स्यात् . ##. एकयोगे हि सति निपातसञ्ज्ञाया अभावः स्यात् . यस्मिन् एव विशेषे गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः तस्मिन् एव विशेषे निपातसञ्ज्ञा स्यात् . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 ## . मरुच्छब्दस्य उप्सङ्ख्यानम् कर्तव्यम् . मरुद्दत्तो मरुत्यः . अच उपसर्गात् इति तत्त्वम् यथा स्यात् . #<श्रच्छब्दस्य उपसम्ख्यानम्># . श्रच्छब्दस्य उपसम्ख्यानम् कर्तव्यम् . श्रद्धा . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 ## . कारिकाशब्दस्य उपसङ्ख्यानम् कर्तव्यम् . कारिकाकृत्य . ## . पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यम् . पुनरुत्स्यूतम् वासः देयम् . पुनर्निष्कृतः रथः . उशिक् दूतः चनोहितः . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 ## . गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . प्रयोजनम् घञ् षट्वणत्वे . घञ् . प्रवृद्धः भावः प्रभावः . अनुपसर्गे इति प्रतिषेधः मा भूत् . षत्वम् . विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः . उपसर्गात् इति षत्वम् मा भूत् . णत्वम् . प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः . उपसर्गादिति णत्वम् मा भूत् . ##. वृद्धिविधौ च धातुग्रहणम् अनर्थकम् . उपसर्गात् ऋति धातौ इति . तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति . क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति . यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति . वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति . वद्विधि. यत् उद्वतः निवतः यासि बप्सत् . वद्विधि . नस्भाव . प्रणसम् मुखम् उन्नसम् मुखम् . नस्भाव . अबीत्त्व .प्रेपम् परेपम् . अबित्त्व . स्वाङ्गादिस्वर . प्रस्फिक् प्रोदरः . स्वाङ्गादिस्वर . णत्व . प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा . उपसर्गात् इति एते विधयः न प्राप्नुवन्ति . ## . अनवकाशाः एते विधयः . ते वचनप्रामाण्यात् भविष्यन्ति . ## . सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः . नुम्विधि : सुलभम् दुर्लभम् . उपसर्गात् इति नुम् मा भूत् इति . न सुदुर्भ्याम् केवलाभ्याम् . इति एतत् न वक्तव्यम् भवति . न एतत् अस्ति प्रयोजनम् . क्रियते एतत् न्यासे एव . तत्वम् . सुदत्तम् . अचः उपसर्गात् तः इति तत्वम् मा भूत् इति . षत्वम् . सुसिक्तम् घटशतेन सुस्तुतम् श्लोकशतेन . उपसर्गात् इति षत्वम् मा भूतिति . सुः पूजायाम् इति एतत् न वक्तव्यम् भवति . न एतत् अस्ति प्रयोजनम् . क्रियत एतत् न्यासे एव . णत्वम् . दुर्नयम् दुर्नीतमिति . उपसर्गात् इति णत्वम् मा भूत् इति . (P_1,4.61) KA_I,343.10-12 Ro_II,449 कृभ्वस्तियोगे इति वक्तव्यम् . इह एव यथा स्यात् . ऊरीकृत्य ऊरीभूय . इह मा भूत् . ऊरी पक्त्वा . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचाम् योगः अस्ति . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 कथम् इदम् विज्ञायते . इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति आहोस्वित् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति . किम् च अतः . यदि विज्ञायत इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति खाट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति . अथ इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति . अस्तु तावत् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति . ननु च उक्तम् श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ इह ते प्राक् धातोः इति कथम् गतिमात्रस्य पूर्वप्रयोग्ः भवति . उपोद्धरति इति . गत्याकृतिः प्रतिनिर्दिश्यते . इह अपि तर्हि अनुकरणाकृतिः निर्दिश्यते . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 किमर्थम् इदम् उच्यते . ## . अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते . किम् प्रयोजनम् . अनिष्टशब्दनिवृत्त्यर्थः . अनिष्ठशब्दता मा भूत् इति . इदम् विचारयिष्यति तेप्राग्धातुवचनम् प्रयोगनियमार्थम् वा स्यात् सञ्ज्ञानियमार्थम् वा इति . तत् यदा प्रयोगनियमार्थम् तदा अनिष्ठशब्दनिवृत्त्यर्थम् इदम् वक्तव्यम् . यदा हि सञ्ज्ञानियमार्थम् तदा न दोषः भवति . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 इदम् अतिबहु क्रियते आदरे अनादरे सत् असत् इति . आदारे सत् इति एव सिद्धम् . कथम् असत्कृत्य इति . तदन्तिविधिना भविष्यति . केन इदानीम् अनादरे भविष्यति . नञा आदरप्रतिषेधम् विज्ञास्यामः . नादरे अनादरे इति . न एवम् शक्यम् . आदरप्रसङ्गे एव हि स्यात् . अनादरप्रसङ्गे न स्यात् . अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञायते . अविद्यमानादरे अनादरे इति . तस्मात् अनादरग्रहणम् कर्तव्यम् . असतः तु तदन्तविधिना सिद्धम् . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 ## . अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् कर्तव्यम् . अङ् . अन्तर्धा . किविधिः . अन्तर्धिः . समासः . अन्तर्हत्य . णत्वम् . अन्तर्हण्यात् गोभ्यो गाः . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 ## . साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् कर्तव्यम् . असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य . यदा हि साक्षात् एव किम् चित् क्रियते तदा मा भूत् इति . ## . मकारान्तत्वम् च गतिसञ्ज्ञासन्नियोगेन वक्तव्यम् . लवणङ्कृत्य . ## . तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः . लवणीकृत्य . ## ण वा वक्तव्यम् . किम् कारणम् . पूर्वेण कृतत्वात् . अस्तु अनेन विभाषा . पूर्वेण नित्यः भविष्यति . इदम् तर्हि प्रयोजनम् . मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् इति उक्तम् . तत् च्व्यन्तस्य मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . लवणशब्दस्य अयम् विभाषा लवणम्शब्द आदेशः क्रियते . यदि च लवणी शब्दस्य अपि विभाषा लवणम्शब्दः आदेशः भवति न किम् चिद् दुष्यति . त्रैशब्द्यम् च ह साध्यम् . | तच्च एवम् सति सिद्धम् भवति इति . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 किमिदम् प्राग्धातुवचनम् प्रयोगनियमार्थम् : एते प्राक् एव धातोः प्रयोक्तव्याः . आहोस्वित् सञ्ज्ञानियमार्थम् : एते प्राक् च अक्प्राक् च प्रयोक्तव्याः , प्राक् प्रयुज्यमानानाम् गतिसञ्ज्ञा भवति इति . कः च अत्र विशेषः . ## . प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . अनिष्टशब्दनिवृत्त्यर्थः . अनिष्टशबता मा भूत् इति . ## . छन्दसि परे अपि व्यवहिताः च इति वक्तव्यम् . ## . सञ्ज्ञानियमे सिद्धम् एतत् भवति . अस्तु तर्हि सञ्ज्ञानियमः . ## . उभयोः अपि पक्षयोः वचनमनर्थकम् . किम् कारणम् . अनिष्टादर्शनात् . न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयुङ्क्ते . यदि च अनिष्टम् दृश्येत ततः यत्नार्हम् स्यात् . ## . उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् एतत् वक्तव्यम् . ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् . अत्र गतेः प्राक् धातोः प्रयोगः यथा स्यात् . यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थम् इदम् उच्यते सुकटम्कराणि वीरणान् इ इति अत्र गतेः प्राक् धातोः प्रयोगः प्राप्नोति . आचार्यप्रवृत्तिः ज्ञापयति न अत्र गतेः प्राक्प्रयोगः भवति इति यत् अयम् ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खल् इति खकारम् अनुबन्धम् करोति . कथम् कृत्वा ज्ञापकम् . खित्करणे एतत् प्रयोजनम् खिति इति मुम् यथा स्यात् इति . यदि च अत्र गतेः प्राक्प्रयोगः स्यात् खित्करणम् अनर्थकम् स्यात् . अस्तु अत्र मुम् . अनव्ययस्य इति प्रतिषेधः भविष्यति . पश्यति तु आचार्यः न अत्र गतेः प्राक् धतोः प्रयोगः भवति इति ततः खकारम् अनुबन्धम् करोति . न एतत् अस्ति ज्ञापकम् . यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात् स्यातेवात्र मुमागमः . कथम् . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति . तस्मात् न अर्थः एवमर्थेन प्राग्धातुवचनेन . कथम् ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् . न एषः दोषः . न एषः उदिः उपपदम् . किम् तर्हि . विशेषणम् . उदि कूले रुजिवहोः . उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 किमर्थम् महती सञ्ज्ञा क्रियते . अन्वर्थसञ्ज्ञा यथा विज्ञायेत . कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः इति . के पुनः कर्म प्रोक्तवन्तः . ये सम्प्रति क्रियाम् न आहुः . के च सम्प्रति क्रियाम् न आहुः . ये अप्रयुज्यमानस्य क्रियाम् आहुः ते कर्मप्रवचनीयाः . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 किमर्थम् इदम् उच्यते . कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् . गत्युपसर्गसञ्ज्ञे मा भूताम् इति . किम् च स्यात् . शाकल्यस्य सम्हिताम् अनु प्रावर्षत् : गतिः गतौ इति निघातः प्रसज्येत . यदि एवम् वेः अपि कर्मप्रवचनीयसञ्ज्ञा वक्तव्या . वेः अपि निघातः न इष्यते : प्रादेशम् प्रादेशम् विपरिलिखति . अस्ति अत्र विशेषः . न अत्र वेः लिखिम् प्रति क्रियायोगः . किम् तर्हि . अप्रयुज्यमानम् . प्रादेशम् प्रादेशम् विमाय परिलिखति इति . यदि एवम् अनोः अपि कर्मप्रवचनीयसञ्ज्ञया न अर्थः . अनोः अपि हि न वृषिम् प्रति क्रियायोगः . किम् तर्हि अप्रयुज्यमानम् . शाकल्येन सुकृताम् सम्हिताम् अनुविशम्य देवः प्रावर्षत् . इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . अतः उत्तरम् पठति . ## . अनुर्लक्षणेवचनार्थक्यम् . किम् कारणम् . सामान्यकृतत्वात् . सामान्येन एव अत्र कर्मप्रवचनीयसञ्ज्ञा भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति . ## . हेत्वर्थम् इदम् वक्तव्यम् . हेतुः शाकल्यस्य सम्हिता वर्षस्य न लक्षणम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . लक्षणम् हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते . सकृत् च असौ शाकल्येन सुकृताम् सम्हिताम् अनुशिम्य देवः प्रावर्षत् . सः तर्हि तथा . निर्देशः कर्तव्यः अनुः हेतौ इति . अथ इदानीम् लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन . लक्षणेन हेतुः अपि व्याप्तः . न हि अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते . किम् तर्हि . यत् सकृत् अपि निमित्त्वाय कल्पते तत् अपि लक्षणम् भवति . तत् यथा अपि भवान् कमण्डुलपाणिम् छात्रम् अद्रक्षीत् इति . सकृत् आसौ कमण्डलुपाणिः छात्रः दृष्टः तस्य तत् एव लक्षणम् भवति . तत् एव तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . एतत् अपि न अस्ति प्रयोजनम् . सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव . न सिध्यति . परत्वात् हेतुत्वाश्रया तृतीया प्राप्नोति . (P_1,4.89) KA_I,347.23-25 Ro_II,461 आङ् मर्यादाभिविध्योः इति वक्तव्यम् . इह अपि यथा स्यात् आकुमारम् यशः पाणिनेः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . मर्यादावचने इति एव सिद्धम् . एषा अस्य यशसः मर्यादा . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 कस्य लक्षणदयः अर्थाः निर्दिश्यन्ते . वृक्षादीनाम् . किमर्थम् पुनः इदम् उच्यते . कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् . गत्युपसर्गसञ्ज्ञे मा भूताम् इति . न एतत् अस्ति प्रयोजनम् . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च वृक्षादीन् प्रति क्रियायोगः . इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति . वृक्षम् प्रति विद्योतते . वृक्षमनु विद्योतते इति . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 किमर्थम् अधिपर्योः अनर्थकयोः कर्मप्रवचनीयसञ्ज्ञा उच्यते . कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् . गत्युपसर्गसञ्ज्ञे मा भूताम् इति . न एतत् अस्ति प्रयोजनम् . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः अनर्थकौ च इमौ . इदम् तर्हि प्रयोजनम् पञ्चमी यथा स्यात् पञ्चमी अपाङ्परिभिः इति . कुतः पर्यागम्यत इति . सिद्धा अत्र पञ्चमी अपादाने इति एव . आतः च अपादानपञ्चमी एषा . यत्र अपि अधिशब्देन योगे पञ्चमी न विधीयते तत्र अपि श्रूयते . कुतः अध्यागम्यत इति . एवम् तर्हि सिद्धे सति यत् अनर्थकयोः गत्युपसर्गसञ्ज्ञाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः अनर्थकानाम् अपि एषाम् भवति अर्थवत्कृतम् इति . किम् एतस्य ज्ञापने प्रयोजनम् . निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् . तत् न वक्तव्यम् भवति . अथ वा न एव इमौ अनर्थकौ . किम् तर्हि अनर्थकौ इति उच्यते . अनर्थान्तर्वाचिनौ अनर्थकौ . धातुना उक्ताम् क्रियाम् आहतुः . तद् अविशिष्टम् भवति यथा शङ्खे पयः . यदि एवम् धातुना उक्तत्वात् तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानाम् अप्रयोगः इति . उक्तार्थानामपि प्रयोगः दृश्यते . तत् यथा अपूपौ द्वौ आनय . ब्राह्मणौ द्वौ अनय इति . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 इह कस्मात् न भवति . सर्पिषः अपि स्यात् . गोमूत्रस्य अपि स्यात् . किम् च स्यात् . द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति . न एषः दोषः . न इमे अप्यर्थाः निर्दिश्यन्ते . किम् तर्हि . परपदार्थाः इमे निर्दिश्यन्ते . एतेषु अर्थेषु यत् पदम् वर्तते तत् प्रति अपिः कर्मप्रवचनीयसञ्ज्ञः भवति इति . अथ वा यत् अत्र कर्मप्रवचनीययुक्तम् न अदः प्रयुज्यते . किम् पुनः तत् . बिन्दुः . बिन्दोः तर्हि कस्मात् न भवति . उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति . (P_1,4.97) KA_I,349.6-9 Ro_II,466 ## . किम् उक्तम् . यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् . प्रथमानुपपत्तिः तु . स्ववचनात् सिद्धम् इति . अधिः स्वम् प्रति कर्मप्रवचनीयसञ्ज्ञः भवति इति वक्तव्यम् . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 ## . लादेशे परस्मैपदग्रहणम् कर्तव्यम् . किम् कारणम् . पुरुषबाधितत्वात् . ## . इह हि क्रियमाणे अनवकाशा पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधेत . परस्मैपदसञ्ज्ञा अपि अनवकाशा . सा वचनात् भविष्यति . सावकाशा परसमैपदसञ्ज्ञा . कः वकाशः . शतृक्क्वसू अवकाशः . ## . यत् अयम् सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणम् करोति तत् ज्ञापयति आचार्यः न पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधते इति . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 ##. प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् कर्तव्यम् . आत्मनेपदानाम् च प्रथममध्यमोत्तमसञ्ज्ञाः भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . समसङ्ख्यार्थम् . सङ्ख्यातानुदेशः यथा स्यात् . अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः सञ्ज्ञाः षट् सञ्ज्ञिनः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . क्रियमाणे अपि च आत्मनेपदग्रहणे #<आनुपूर्व्यवचनम् च># . आनुपूर्व्यवचनम् च कर्तव्यम् . अक्रियमणे हि कस्य चित् एव त्रिकस्य प्रथमसञ्ज्ञा स्यात् कस्य चित् एव मध्यमसञ्ज्ञा कस्य चित् एव उत्तमसञ्ज्ञा . ## . यत् तावत् उच्यते आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् इति . तत् न कर्तव्यम् . सञ्ज्ञाः अपि षत् एव निर्दिश्यन्ते . कथम् . एकशेषनिर्देसात् . एकशेषनिर्देशः अयम् . अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः . प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति . आहोस्वित् कृतद्वन्द्वानाम् एकशेषः . प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः . प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति . किम् च अतः . यदि कृतैकेशेषाणाम् द्वन्द्वः प्रथममध्यमयोः प्रथमसञ्ज्ञा प्राप्नोति . उत्तमप्रथमयोः मध्यमसञ्ज्ञा प्राप्नोति . मध्यमोत्तमयोः उत्तमसञ्ज्ञा प्राप्नोति . अथ कृतद्वन्द्वानामेकशेषो न दोषः भवति . यथा न दोषः तथा अस्तु . किम् पुनः अत्र न्याय्यम् . उभयम् इति आह . उभयम् हि दृश्यते . तत् यथा . बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठराणि . यत् अपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनम् कर्तव्यम् इति . न कर्तव्यम् . लोकतः एतत् सिद्धम् . तत् यथा लोके विहव्यस्य द्वाभ्याम् द्वाभ्याम् अग्निः उप्स्थेयः इति . न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 त्रीणि त्रीणि इति अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वम् न प्राप्नोति . अथ निवृत्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् अनुवर्तते इति . ननु च उक्तम् अष्ठन आ विभक्तौ इति आत्वम् न प्राप्नोति इति . वचनात् भविष्यति . अथ वा पुनः अस्तु निवृत्तम् . ननु च उक्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति इति . न एषः दोषः . अचि इति अनुवर्तते . न चाजादी प्रथमौ प्रत्ययौ स्तः . ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति . यत् तर्हि तस्मात् शसः नः पुम्सि इति अनुक्रान्तम् पूर्वसवर्णदीर्घम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति . अथ वा वचनग्रहणम् एव कुर्यात् . औजसोः पूर्वसवर्णः इति . (P_1,4.105,107-108.1) KA_I,351.13-353.27 Ro_II,471-476 किमर्थम् इदम् उच्यते . ## . नियमार्थः अयम् आरम्भः . अथ एतस्मिन् नियमार्थे विज्ञायमाने किम् अयम् उपपदनियमः युष्मदि मध्यमः एव अस्मदि उत्तमः एव आहोस्वित् पुरुषनियमः युष्मदि एव मध्यमः अस्मदि एव उत्तमः इति . किम् च अतः . यदि पुरुषनियमः शेषग्रहणम् कर्तव्यम् शेषे प्रथमः इति . किम् कारणम् . मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते . तत्र प्रथमः अपि प्राप्नोति . तत्र शेषग्रहणम् कर्तव्यम् प्रथमनियमार्थम् . शेषे एव प्रथमः भवति न अन्यत्र इति . अथ अपि उपपदनियमः एवम् अपि शेषग्रहणम् कर्तव्यम् शेषे प्रथमः इति . युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः . तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् . शेषे प्रथमः एव भवति न अन्यः इति . उपपदनियमे शेषग्रहणम् शक्यम् अकर्तुम् . कथम् . युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः . ततः वक्ष्यामि प्रथमः भवति इति . तत् नियमार्थम् भविष्यति . यत्र प्रथमः च अन्यः च प्राप्नोति तत्र प्रथमः भवति इति . ## . तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः वक्तव्यः . त्वम् च देवदत्तः च पचथः . अहम् च देवदत्तः च पचावः . किम् कारणम् . शेषत्वात् . शेषे प्रथमः इति प्रथमः प्राप्नोति . ## . सिद्धम् एतत् . कथम् . युष्मदस्मदोः प्रतिषेधात् . शेषे प्रथम्ः युष्मदस्मदोः न इति वक्तव्यम् . ## . युष्मदि मध्यमात् अस्मदि उत्तमः इति एतत् भवति विप्रतिषेधेन . युष्मदि मध्यमः इति अस्य अवकाशः त्वम् पचसि . अस्मदि उत्तमः इति अस्य अवकाशः अहम् पचामि . इह उभयम् प्राप्नोति त्वम् च अहम् च पचावः . अस्मदि उत्तमः इति एतत् भवति विर्प्रतिषेधेन . सः तर्हि विप्रतिषेधः वक्त्वयः . न वक्तव्यः . त्यदादीनाम् यत् यत् परम् तत् तत् शिष्यते इति एवम् अस्मदः शेषः भविष्यति . तत्र अस्मदि उत्तमः इति एव सिद्धम् . ##. अनेकशेषभावार्थम् तु सः विप्रतिषेधः वक्तव्यः . यदा च एकशेषः न . कदा च एकशेषः न . सहविवक्षायाम् एकशेषः . यदा न सहविवक्षा तद एकशेषः न अस्ति . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि युष्मदस्मदधिकरणानाम् अपि एकशेषेन न भवितव्यम् . त्वम् च अहम् च पचसि पचामि च इति . ## . क्रियापृथक्त्वे च द्रव्यपृथक्त्वम् दृश्यते . तत् यथा पचसि पचामि च त्वम् च अहम् च इति . तत् अनुमानम् उत्तरयोः अपि क्रिययोः एकशेषः न भवति इति . एवम् च कृत्वा सः पि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति . तत्र अपि हि एवम् भवितव्यम् त्वम् च देवदत्तः च पचसि पचति च . अहम् च देवदत्तः च पचामि पचति च इति . यत् तावत् उच्यते न वा युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि अनेकशेषभावात् अविप्रतिषेधः इति . दृश्यते हि युष्मदस्मदोः चानेकशेषः तदधिकरणानाम् च एकशेषः . तत् यथा त्वम् च अहम् च वृत्त्रहन् उभौ सम्प्रयुज्यावहै इति . यत् अपि उच्यते क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनम् अनुमानम् उत्तरत्र अनेकशेषभावस्य इति . क्रियापृथक्त्वे खलु अपि द्रव्यैकशेषः भवति इति दृश्यते . तत् यथा अक्षाः भज्यन्ताम् भक्ष्यन्ताम् दीव्यन्ताम् इति . एवम् च कृत्वा सः अपि दोषो भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति . न एषः दोषः . परिहृतम् एतत् सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . शेषे प्रथमः विधीयते . न हि शेषः च अन्यः च शेषग्रहणेन गृह्यते . भवेत् प्रथमः न स्यान् . मध्यमोत्तमौ अपि न प्राप्नुतः . किम् कारणम् . युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते . न च युष्मदस्मदी अन्यः च युष्मदस्मद्ग्रहणेन गृह्यते . यत् अत्र युष्मत् यत् च अस्मत् तत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः . यथा एव तर्हि यत् अत्र युष्मत् यत् च स्मत् तदाश्रयौ मध्यमोत्तमौ भवतः एवम् यः अत्र शेषः तदाश्रयः प्रथमः प्राप्नोति . एवम् तर्हि शेषे उपपदे प्रथमः विधीयते . उपोच्चारि पदम् उपपदम् . यत् च अत्र उपोच्चारि न सः शेषः यः च शेषः न तत् उपोच्चारि . भवेत् प्रथमः न स्यात् . मध्यमोत्तमौ अपि न प्राप्नुतः . किम् कारणम् . युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते . उपोच्चारि पदम् उपपदम् . यत् च अत्र उपोच्चारि न ते युष्मदस्मदी ये च युष्मदस्मदी न तत् उपोच्चारि . एवम् तर्हि शेषेण सामानाधिकरण्ये प्रथमः विधीयते . न च अत्र शेषेण एव सामानाधिकरण्यम् . भवेत् प्रथमः न स्यात् . मध्यमोत्तमौ अपि न प्राप्नुतः . किम् कारणम् . युष्मदस्मद्भ्याम् सामानाधिकरण्ये मध्यमोत्तमौ उच्येते न च अत्र युष्मदस्मद्भ्याम् एव सामानाधिकरण्यम् . एवम् तर्हि त्यदादीनि सर्वैः नित्यम् इति एवम् अत्र युष्मदस्मदोः शेषः भविष्यति . तत्र युष्मदि मध्यमः अस्मदि उत्तमः इति एव सिद्धम् . न सिध्यति . स्थानिनि अपि इति प्रथमः प्राप्नोति . त्यदादीनाम् खलु अपि यत् यत् परम् तत् तत् शिष्यते इति यदा भवतः शेषः तदा प्रथमः प्राप्नोति . (P_1,4.105,107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 युष्मदि मध्यमः अस्मदि उत्तमः इति एव उच्यते. तौ इह न प्राप्नुतः : परमत्वम् पचसि . परमाहम् पचामि इति . तदन्तविधिना भविष्यति . इह अपि तर्हि तदन्तविधिना प्राप्नुतः : अतित्वम् पचति . अत्यहम् पचति इति . ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च मध्यमोत्तमौ न प्राप्नुतः : त्वत्तरः पचसि मत्तरः पचामि इति . त्वद्रूपः पचसि मद्रूपः पचामि इति . त्वत्कल्पः पचसि . मत्कल्पः पचामि इति. एवम् तर्हि युष्मद्वति अस्मद्वति इति एवम् भविष्यति . इह अपि तर्हि प्राप्नुतः : अतित्वम् पचति . अत्यहम् पचति इति . एवम् तर्हि युष्मदि साधने अस्मदि साधने इति एवम् भविष्यति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति . अथ वा प्रथमः उत्सर्गः करिष्यते . तस्य युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ अपवादौ भविष्यतः . तत्र युष्मद्गन्धः च अस्मद्गन्धः च अस्ति इति कृत्वा मध्यमोत्तमौ भविष्यतः . अथ इह कथम् भवितव्यम् . अत्वम् त्वम् सम्पद्यते त्वद्भवति मद्भवति इति . आहोस्वित् त्वद्भवसि मद्भवामि इति . त्वद्भवति मद्भवति इति एवम् भवितव्यम् . मध्यमोत्तमौ कस्मात् न भवतः . गौणमुख्ययोः मुख्ये सम्प्रत्ययः भवति . तत् यथा . गौः अनुबन्ध्यः अजः अग्नीष्होमीयः इति न बाहीकः अनुबध्यते . कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः . गौः तिष्ठति . गाम् आनय इति . अर्थाश्रये एतत् एवम् भवति . यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति . शब्दाश्रये च वृद्ध्यात्त्वे . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 ##. परः सन्निकर्षः संहिता चेत् अद्रुतायाम् वृत्तौ संहितासञ्ज्ञा न प्राप्नोति . द्रुतायाम् एव हि परः सन्निकर्षो वर्णानाम् न अद्रुतायाम् . ## . तुल्यः सम्निकर्षः वर्णानाम् द्रुतमध्यमविलिम्बितासु वृत्तिषु . किङ्कृतः तर्थि विशेषः . ##. वर्णानाम् तु कालभूयस्त्वम् . तत् यथा . हस्तिमशकयोः तुल्यः सन्निकर्षः प्राणिभूयस्त्वम् तु . यदि एवम् ## . द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कर्तव्यम् . किम् कारणम् . कालभेदात् . ये द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ये मध्यमायाम् वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायाम् . ## . किम् उक्तम् . सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति . अथ वा शब्दाविरामः संहिता इति एतत् लक्षणम् करिष्यते . #<शब्दाविरामे प्रतिवर्णम् अवसानम्># . शब्दाविरामे प्रतिवर्णम् अवसानसञ्ज्ञा प्राप्नोति . किम् इदम् प्रतिवर्णम् इति . वर्णम् वर्णम् प्रति प्रतिवर्णम् . येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तम् अन्यम् उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः . एवम् तर्हि अनवकाशा संहितासञ्ज्ञा अवसानसञ्ज्ञाम् बाधिष्यते . अथ वा अवसानसञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते : साधीयः यः विरामः इति . कः च साधीयः . यः शब्दार्थयोः विरामः . अथ वा ह्रादाविरामः संहा इति एतत् लक्षणम् करिष्यते . ## . ह्रादाविरामे स्पर्शानाम् अघोषाणाम् संयोगे असम्निधानात् संहितासञ्ज्ञा न प्राप्नोति . कुक्कुटः पिप्पका पित्तम् इति . किम् उच्यते संयोगे इति . अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते . तद् यथा . द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते . बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते . ## . यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवम् अनेकः अपि . अथ वा पौर्वापर्यम् अकालव्यपेतम् संहिता इति एतत् लक्षणम् करिष्यते. ##. पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् संहितासञ्ज्ञा न प्राप्नोति . न हि वर्णानाम् पौर्वापर्यम् अस्ति . किम् कारणम् . ## . एकैकवर्णवर्तिनी वाक् . न द्वौ युगपत् उच्चारयति . गौः इति यावत् गकारे वाक् वर्तते न औकारे न विसर्जनीये . यावत् औकारे न गकारे न विसर्जनीये . यावत् विसर्जनीये न गकारे न औकारे . उच्चरितप्रध्वंसित्वात् . उच्चरितप्रध्वंसिनः खलु अपि वर्णाः . उच्चरितः प्रध्वस्तः . अथ अपरः प्रयुज्यते . न वर्णः वर्णस्य सहायः . एवम् तर्हि ##. बुद्धिविषयम् एव शब्दानाम् पौर्वापर्यम् . इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति असमिन् अर्थे अयम् शब्दः प्रयोक्त्वयः स्मिन् तावत् शब्दे अयम् तावत् वर्णः ततः अयम् ततः अयम् इति . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 इदम् विचार्यते अभावः अवसानलक्षणम् स्याद् विरामः वा इति . कः च अत्र विशेषः . ##. अभावेआवसानलक्षणे उपर्यभावग्रहणम् कर्तव्यम् . उपरि यः अभावः इति वक्तव्यम् . पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति . किम् च स्यात् . रसः रथः . खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . अस्तु तर्हि विरामः . ## . यस्य विरामः विरामग्रहणम् तेन कर्तव्यम् . ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . अभावः लोपः . ततः अवसानम् च इति . मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . विरामः लोपः अवसानम् च इति . उपरि यः विरामः इति वक्तव्यम् . पुरस्तात् अपि शब्दस्य विरामः तत्र मा भूत् इति . किम् च स्यात् . रसः रथः . खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . आरम्भपूर्वकः मम विरामः . अथ वा न इदम् अवसानलक्षणम् विचार्यते . किम् तर्हि . सञ्ज्ञी . अभावः वसानसञ्ज्ञी स्यात् विरामः वा इति . कः च अत्र विशेषः . ## . अभावे अवसानसञ्ज्ञिन् युपर्यभावग्रहणम् कर्तव्यम् . उपरि यः भावः इति वक्तव्यम् . पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति . किम् च स्यात् . रसः रथः . खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत . अस्तु तर्हि विरामः अवासनम् . ## . यस्य विरामः तेन विरामग्रहणम् कर्तव्यम् . ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . अभावः लोपः . ततः अवसानम् च इति . मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . विरामः लोपः अवसानम् च इति . उपरि यः विरामः इति वक्तव्यम् . ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् . परार्थम् मम भविष्यति . अभावः लोपः . ततः अवसानम् च इति . मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति . विरामः लोपः अवसानम् च इति . उपरि यः विरामः इति वक्तव्यम् . ननु च उक्तम् आरम्भपूर्वकः इति . न अवश्यम् अयम् रमिः प्रवृत्तौ एव वर्तते . किम् तर्हि . अप्रवृत्तौ अपि . तत् यथा . उपरतानि अस्मिन् कुले व्रतानि . उपरतः स्वाध्यायः इति . न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि . ## . भावाविरामभावित्वात् शब्दस्य अवसानलक्षणम् न उपपद्यते . किम् इदम् भावाविरामभावित्वात् इति . भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वम् . अपरः आह . भावभावित्वादविरामभावित्वात् च शब्दस्य अवसानलक्षणम् न उपपद्यते इति . ##. विरामपरः वर्णः वसानसञ्ज्ञः भवति इति वक्तव्यम् . ## . अथ वा व्यक्तम् एव पठितव्यम् अन्त्यः वर्णः वसानसञ्ज्ञः भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . सम्हिता अवसानम् इति लोकविदितौ एतौ अर्थौ . एवम् हि कः चित् कम् चिद् अधीयानम् आह : शन्नोदेवीयम् सम्हितया अधीष्व इति . सः तत्र परमसन्निकर्षम् अधीते . अपरः आह : केन वस्यसि इति . सः आह : अकारेण इकारेण उकारेण इति . एवम् एतौ लोकविदिततौ अर्थौ . तयोः लोकविदितत्वात् सिद्धम् इति . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 विधिः इति कः अयम् शब्दः . विपूर्वात् धाञः कर्मसाधनः इकारः . विधीयते विधिः इति . किम् पुनः विधीयते . समासः विभक्तिविधानम् पराङ्गवद्भावः च . किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा . कः पुनः अधिकारपरिभाषयोः विशेषः . अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते . परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् . तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति . कः पुनः अत्र प्रयत्नविशेषः . अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् . तथा इदम् अपरम् द्वैतम् भवति . एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति . तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः . व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः . अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति . क्व अन्यत्र . इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति . व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः . तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति . एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते . अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति . कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति . ननु च गम्यते तत्र सामर्थ्यम् . कुम्भकारः नगरकारः इति . सत्यम् गम्यते उत्पन्ने तु प्रत्यये . सः एव तावत् समर्थात् उत्पाद्यः . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 अथ समर्थग्रहणम् किमर्थम् . वक्ष्यति द्वितीया श्रितादिभिः समस्यते . कष्टश्रितः नरकश्रितः इति . समर्थग्रहणम् किमर्थम् . पश्य देवदत्त कष्टम् . श्रितः विष्णुमित्रः गुरुकुलम् . तृतीया तत्कृतार्थेन गुणवचनेन . शङ्कुलाखण्डः किरिकाणः . समर्थग्रहणम् किमर्थम् . तिष्ठ त्वम् शङ्कुलया . खण्डः धावति मुसलेन . चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः . गोहितम् अश्रहितम् . समर्थग्रहणम् किमर्थम् . सुखम् गोभ्यः . हितम् देवदत्ताय . पञ्चमी भयेन . वृकभयम् दस्युभयम् चोरभयम् . समर्थग्रहणम् किमर्थम् . गच्छ त्वम् मा वृकेभ्यः . भयम् देवदत्तस्य यज्ञदत्तात् . षष्ठी सुबन्तेन समस्यते : राजपुरुषः , ब्राह्मणकम्बलः . समर्थग्रहणम् किमर्थम् . भार्या राज्ञः . पुरुषः देवदत्तस्य . सप्तमी शौण्डैः : अक्षशौण्डः , स्त्रीशौण्डः . समर्थग्रहणम् किमर्थम् . कुशलः देवदत्तः अक्षेषु . शौण्डः पिबति पानागारे . अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति . न वा भवति महाकष्टश्रितः इति . भवति यदा एतत् वाक्यम् भवति : महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति . यदा तु एतत् वाक्यम् भवति : महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति . तदा कस्मात् न भवति . कस्य कस्मात् न भवति . किम् द्वयोः आहोस्वित् बहूनाम् . बहूनाम् कस्मात् न भवति . सुप् सुपा इति वर्तते . ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते . तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति . सत्यम् एतत् . आकृतिः तु प्रत्येकम् परिसमाप्यते . यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् . प्रत्येकम् च एतत् परिसमाप्यते न समुदाये . एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् . द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु . द्वयोः तर्हि कस्मात् न भवति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति . न एषः दोषः . प्रधानम् अत्र सापेक्षम् . भवति च प्रधानस्य सापेक्षस्य अपि समासः . यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति . न एषः दोषः . समुदायपेक्षा अत्र षष्ट्ःई सर्वम् गुरुकुलम् अपेक्षते . यत्र तर्हि न समुदायपेक्षा षष्ट्ःई तत्र वृत्तिः न प्राप्नोति : किम् ओदनः शालीनाम् . सक्त्वाढकम् आपणीयानाम् . कुतः भवान् पाटलिपुत्रकः . इह च अपि : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति : यदि एषा समुदायपेक्षा षष्ट्ःई स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति . किम् तर्हि . अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत . यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःई इति . अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति . क्व अन्यत्र . इसुसोः सामर्थ्ये . ब्राहमणस्य सर्पिः करोति इति . तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति . वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति . सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् . यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति . अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् . तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति . न वक्तव्यम् . वृत्तिः तर्हि कस्मात् न भवति . अगमकत्वात् . इह समानार्थेन वाक्येन भवितव्यम् समासेन च . यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति . एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति . न ब्रूमः अपशब्दः स्यात् इति . यत्र गमकः भवति भवति तत्र वृत्तिः . तत् यथा : देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति . यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन . इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति . तस्मात् न अर्थः समर्थग्रहणेन . इदम् तर्हि प्रयोजनम् . अस्ति असमर्थसमासः नञ्समासः गमकः . तस्य साधुत्वम् मा भूत् . अकिञ्चित् कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति . एतत् अपि न अस्ति प्रयोजनम् . अवश्यम् कस्य चित् नञ्समासस्य गमकस्य साधुत्वम् वक्तव्यम् . असूर्यम्पश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी अलवणभोजी ब्राह्मणः . सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति . एतस्य एव असमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वम् भवति न अन्यस्य इति . तस्मान् न अर्थः समर्थग्रहणेन . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम . ## . पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते . वाक्ये पृथगर्थानि राज्ञः पुरुषः इति . समासे पुनः एकार्थानि राजपुरुषः इति . किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव . न अपि ब्रूमः अन्यस्य आनयनम् भवति इति . कः तर्हि एकार्थीभावकृतः विशेषः . ## . सुपः अलोपः भवति वाक्ये . राज्ञः पुरुषः इति . समासे पुनः न भवति . राजपुरुषः इति . व्यवधानम् च भवति वाक्ये . राज्ञः ऋद्धस्य पुरुषः इति . समासे न भवति . राजपुरुषः इति . यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये . रज्ञः पुरुषः पुरुषः राज्ञः इति . समासे न भवति . राजपुरुषः इति . द्वौ स्वरौ भवतः वाक्ये . रज्ञः पुरुषः . समासे पुनः एकः एव . राजपुरुषः इति . न एते एकार्थीभावकृताः विशेषाः . किम् तर्हि . वाचनिकानि एतानि . आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति . इमे तर्हि एकार्थीभाव्कृताः विशेषाः . ## इति . सङ्ख्याविशेषः भवति वाक्ये . राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति . समासे न भवति . राजपुरुषः इति . अस्ति कारणम् येन एतत् एवम् भवति . किम् कारणम् . यः असौ विशेषवाची शब्दः तदसान्निध्यात् . अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः . ननु च न एतेन एवम् भवितव्यम् . न हि शब्दकृतेन नाम अर्थेन भवितव्यम् . अर्थकृतेन नाम शब्देन भवितव्यम् . तत् एतत् एवम् दृश्यताम् . अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत : अप्सुचरः गोषुचरः वर्षासुजः इति . व्यक्ताभिधानम् भवति वाक्ये . ब्राह्मणस्य कम्बलः तिष्ठति इति . समासे पुनः अव्यक्तम् . ब्राह्मणकम्बलः तिष्ठति इति . सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति . एषः अपि अविशेषः . भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् . वाक्ये तावत् अव्यक्तम् . अर्धम् पशोः देवदत्तस्य इति . सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति . तत् च समासे व्यक्तम् भवति . अर्ध्हपशुः देवदत्तस्य इति . उपसर्जनविशेषणम् भवति वाक्ये . ऋद्धस्य राज्ञः पुरुषः इति . समासे न भवति . राजपुरुषः इति . एषः अपि अदोषः . समासे अपि उपसर्जनविशेषणम् भवति . तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति . चयोगः भवति वाक्ये . स्वचयोगः स्वामिचयोगः च . स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति . समासे न भवति . राज्ञः गवाश्वपुरुषाः इति . स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति . समासे न भवति . देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति . अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् . स्वाभाविकम् इति आह . कुतः एतत् . अर्थानादेशात् . न हि अर्थाः आदिश्यन्ते . कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् . यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति . न एतानि अर्थादेशनानि . स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते . तत् यथा . कूपे हस्तदक्षिणः पन्थाः . अभ्रे चन्द्रमसम् पश्य इति . स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते . एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति . किम् पुन कारणम् न आदिश्यन्ते . तत् च लघ्वर्थम् . लघ्वर्थम् हि अर्थाः न आदिश्यन्ते . अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् . तस्य च तावत् केन कृतः येन असौ क्रियते . अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था . असम्भवः खलु अपि आदेशः तस्य . कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् . न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति . भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः . तत् यथा शुक्लः कृष्णः इति . विषमः उपन्यासः . सामान्यशब्दाः एते एवम् स्युः . सामन्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते . यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव विशेषे वृक्षशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति . न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते . अप्रवृत्तिः खलु अपि अर्थादेशनस्य . बहवः हि शब्दाः येषाम् अर्थाः न विज्ञायन्ते . जर्भरी तुर्फरीतू . अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च . न खलु अपि निर्ज्ञातस्य अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति . यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति पश्चात् अस्तम् एति मधुरः गुडः कटुकम् शृङ्गवेरम् इति किम् तेन कृतम् स्यात् . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 ## . वावचनानर्थक्यम् . किम् कारणम् . स्वभावसिद्धत्वात् . इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . स्वभावतः च एतत् भवति वाक्यम् च समासः च . तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः . न च सञ्ज्ञायाः भावाभावौ इष्येते . तस्मात् न अर्थः वा वचनेन . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः . परार्थाभिधानम् वृत्तिः इति आहुः . अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था . किम् च अतः . यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य . अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति . का पुनः वृत्तिः न्याय्या . जहत्स्वार्था . युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् . बाढम् युक्तम् . एवम् हि दृश्यते लोके . पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति . तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति . एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् . ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति . न एषः दोषः . जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति . यः परार्थविरोधी स्वार्थः तम् जहाति . तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि . न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम . तस्मात् न हास्यति . अथ वा अन्वयात् विशेषणम् भविष्यति . तत् यथा . घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति . विषमः उपन्यासः . भवति हि तत्र या च यावती च अर्थमात्रा . अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु . न गंस्यते सः विशेषः . यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति . अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते . सामर्थम् नम भेदः संसर्गः वा . अपरः आह : भेदसंसर्गौ वा सामर्थ्यम् इति . कः पुनः भेदः संसर्गः वा . इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः . इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः . एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु . न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति . अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः . युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् . बाढम् युक्तम् . एवम् हि दृश्यते लोके . भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते . ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति . कस्याः पुनः द्विवचनम् प्राप्नोति . प्रथामायाः . न प्रथमासमर्थः राजा . षष्ठ्याः तर्हि . न षष्ठीसमर्थः पुरुषः . प्रथमायाः एव तर्हि प्राप्नोति . ननु च उक्तम् न प्रथमासमर्थः राजा इति . अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति . ## . सङ्घातस्य एकत्वम् अर्थः . तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति . ## . परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति . का पुनः शब्दयोः व्यपेक्षा . न ब्रूमः शब्दयोः इति . किम् तर्हि . अर्थयोः . इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति . पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति . तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति . तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . समः अयम् अर्थशब्देन सह समासः . सम् च उपसर्गः . उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः . न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् . तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति . तत् यथा . धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति . कः पुनः असौ प्रयोगार्हः शब्दः . उच्यते . सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति . तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति . तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते . एकीभूतम् इति गम्यते . यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति . कः पुनः इह बध्नात्यर्थः . सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति . न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते . किम् तर्हि . अहानौ अपि वर्तते . तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः . अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते . तत् यथा . अस्ति नः गर्गैः सम्बन्धः . अस्ति नः वत्सैः सम्बन्धः . संयोगः इति अर्थः . अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः . ## . तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति . तेषाम् प्रतिषेधः वक्तव्यः . निघातः . अयम् दण्डः . हर अनेन . अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति . युष्मदस्मदादेशाः . ओदनम् पच . तव भविष्यति . ओदनम् पच मम भविष्यति . अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति . तेषाम् प्रतिषेधः वक्तव्यः . किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते . न अपि ब्रूमः अन्येन आसज्य ह्रियते इति . किम् तर्हि . शब्दप्रमाणकाः वयम् . यत् शब्दः आह तत् अस्माकम् प्रमाणम् . शब्दः च इह सत्ताम् आह . अयम् दण्डः . अस्ति इति गम्यते . सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते . तत् यथा . कः चित् कम् चित् पृच्छति . क्व देवदत्तः इति . सः तस्मै आचष्टे . असौ वृक्षे इति . कतरस्मिन् . यः तिष्ठति इति . सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते . p## . प्रचये समासप्रतिषेधः वक्तव्यः . राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति . ## . समर्थतराणाम् वा पदानाम् समासः भविष्यति . कानि पुनः समर्थतराणि . यानि द्वन्द्वभावीनि . कुतः एतत् . एषाम् हि आशुतरा वृत्तिः प्राप्नोति . तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते . आश्रुतरग्रन्थः इति गम्यते . अपरः आह : समर्थतराणाम् वा पदानाम् समासः भविष्यति . कानि पुनः समर्थतराणि . यानि द्वन्द्वभावीनि . कुतः एतत् . एतानि समानविभक्तीनि अन्यविभक्तिः राजा . भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च . ## षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् . समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन . अपरः आह . समर्थतराणाम् वा समुदायसामर्थ्यात् . समर्थतराणाम् वा पदानाम् समासः भवति . कुतः एतत् . समुदायसामर्थ्यात् एव . अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति . एतत् च समर्थितम् . कथम् . न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति . किम् तर्हि . गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति . प्रधानम् अत्र तद गौः भवति . भवति च प्रधानस्य सापेक्षस्य अपि समासः . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 #<आख्यातम् साव्ययकारकविशेषणम् वाक्यम्># . आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् . साव्ययम् . उच्चैः पठति . नीचैः पठति . सकारकम् . ओदनम् पचति . सकारकविशेषणम् . ओदनम् मृदु विशदम् पचति . सक्रियाविशेषणम् च इति वक्तव्यम् . सुष्ठु पचति . दुष्ठु पचति . अपरः आह : आख्यातम् सविशेषणम् इति एव . सर्वाणि हि एतानि क्रियाविशेषणानि . ## . एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् . ब्रूहि ब्रूहि . ## . समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः . किम् प्रयोजनम् . नानावाक्ये मा भूवन् निघातादयः इति . अयम् दण्डः . हर अनेन . ओदनम् पच . तव भविष्यति . ओदनम् पच . मम भविष्यति . ## . चादिभिः योगे प्रतिषेधः वक्तव्यः . ग्रामः तव च स्वम् मम च स्वम् . किमर्थम् इचम् उच्यते . यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते . इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च . तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति . ## . समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् . समानाधिकरणे . पटवे ते दास्यामि . म्र्दवे ते दास्यामि . समानाधिकरणे . युक्तयुक्ते . नद्याः तिष्ठति कूले . वृक्षस्य लम्बते शाखा . शालीनाम् ते ओदनम् ददामि . शालीनाम् मे ओदनम् ददाति . किम् पुनः कारणम् न सिध्यति . असमर्थत्वात् . ## . राजगवीक्षीरे द्विसमासप्रसङ्गः . किम् कारणम् . द्विषष्ठीभावात् . द्वे हि अत्र षष्ठ्यौ . राज्ञः गोः क्षीरम् इति . किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते . द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति . कथम् तर्हि . द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति . राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् . भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति . यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति . तदा कस्मात् न भवति . ## . सिद्धम् एतत् . कथम् . राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते . राज्ञः या गौः तस्याः यत् क्षीरम् इति . न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति . किम् कारणम् . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति . प्रधानम् अत्र तद गौः भवति . भवति च प्रधानस्य सापेक्षस्य अपि समासः . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते . ##. पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत . तिष्ठतु दधि अशान त्वम् शाकेन . तिष्ठतु कुमारी छत्रम् हर देवदत्त इति . ## . समर्थाधिकारः अयम् विधेयेन समानाधिकरणः . किम् च विधेयम् . समासः . यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः . न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा . समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः . ## . सिद्धम् एतत् . कथम् . समर्थानाम् पदानाम् विधिः इति वक्तव्यम् . एवम् अपि द्व्येकयोः न प्राप्नोति . ## . अथ वा एकशेषनिर्देशः अयम्. समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति . एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति . षट्प्रभृतिषु हि एकशेषः परिसमाप्यते . न एषः दोषः . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति . एवम् अपि विविभक्तीनाम् न प्राप्नोति . समर्थात् समर्थे पदात् पदे इति . एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः : समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः . पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः . समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः . पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः . समर्थविधिः च पदविधिः च समर्थः पदविधिः . पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 ## . समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् . वीरः पूरुषः वीरपुरुषः . किम् पुनः कारणम् न सिध्यति . असमर्थत्वात् . कथम् असमर्थत्वम् . ##. यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् . अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् . अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् . न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति . अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति . कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् . एषः विशेषः . एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् . द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति . अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् . ननु च अभ्यन्तरः असौ भवति . यदि अपि अभ्यन्तरः न तु गम्यते . न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् . गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् . अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते . एवम् अनयोः सामर्थ्यम् स्यात् वा न वा . क्व च तावत् इदम् स्यात् समानाधिकरणेन इति . यत्र सर्वम् समामन् : इन्द्रः शक्रः पुरुहूतः पुरन्दरः . कन्दुः कोष्ठः कुशूलः इति . न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् . किम् कारणम् . अर्थगत्यर्थः शब्दप्रयोगः . अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते . तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति . न एतौ समानार्थौ . एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे : शक्यः भर्तुम् भृत्यः . अर्हति भृतिम् भरणीयः . भृत्यः भरणीयः भृत्यभरणीयः इति . यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति . दर्शनीयायाः माता दर्शनीयमाता इति . अत्र अपि किम् चित् समानम् कः चित् विशेषः . किम् पुनः तत् . सद्भावान्यभावौ . न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति . तत्र प्रकर्षगतिः विज्ञास्यते : यत्र साधीयः सामानाधिकरण्यम् . क्व च साधीयः सामानाधिकरण्यम् . यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च. अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति . न च एतत् समानम् क्व चित् अपि न भवति . अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति . द्रव्यम् हि लोके अधिकरणम् इति उच्यते . तत् यथा . एकस्मिन् द्रव्ये व्युदितम् . एकस्मिन् अधिकरणे व्युदितम् इति . तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते . एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति . किम् प्रयोजनम् . सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् . यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति . अधात्वभिहितम् इति एवम् तत् . एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् . वीरः पूरुषः वीरपुरुषः . किम् कारणम् असमर्थत्वात् . ## . न वा कर्तव्यम् . किम् कारणम् . वचनप्रामाण्यात् . वचनप्रामाण्यात् अत्र समासः भविष्यति . किम् वचनप्रामाण्यम् . समानमध्यमध्यमवीराः च इति . ## . लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् . निष्कौशाम्बिः निर्वाराणसिः . लुप्ताख्यातेषु च . किम् . वचनप्रामाण्यात् . किम् वचनप्रामाण्यम् . कुगतिप्रादयः च इति . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . सुराजा अतिराजा इति . न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति . किम् तर्हि . वार्त्तिकवचनप्रामाण्यात् इति . सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति . ## . तदर्थगतेः वा पुनः सिद्धम् एतत् . किम् इदम् तदर्थगतेः इति . तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति . यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते . अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति . यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण . कः च अत्र विशेषः . ## . समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् . चर्थे द्वन्द्वः . अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् . प्लक्षन्यग्रोधखदिरपलाशाः इति . न एषः दोषः . अत्र अपि द्वयोः द्वयोः समासः भविष्यति . ## . द्वयोः द्वयोः समासः इति चेत् तत् न . किम् कारणम् . बहुषु द्वित्वाभावात् . न बहुषु द्वित्वम् अस्ति . न अवश्यम् एवम् विग्रहः कर्तव्यः : प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति . किम् तर्हि एवम् विघ्रहः करिष्यते : प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति . होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति . होतापोतानेष्टोद्गातारः इति प्राप्नोति . न च एवम् भवितव्यम् . भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति . होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति . ## . समासान्तस्य च प्रतिषेधः वक्तव्यः . वाक्त्वक्स्रुग्दृषदम् इति . वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति . न एषः दोषः . अत्र अपि परेण परेण सह समासः भविष्यति . स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति . होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति . इह च ## . अस्तु तर्हि अविशेषेण . ## . यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः . तत्र कः दोषः . ## . तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति . स्वर . पूर्वशालाप्रियः अपरशालाप्रियः . स्वर . समासान्त . पञ्चगवप्रियः . समासान्त . पुंवद्भाव . खादिरेतरशम्यम् रौरवेतर्शम्यम् . ##. न वा एषः दोषः . किम् कारणम् . अवयवतत्पुरुषत्वात् . अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः . स्वरः कथम् . ## . अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे परम् इति उच्यते . पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् . न परविप्रतिषेधम् ब्रूमः . किम् तर्हि . अन्तरङ्गविप्रतिषेधम् . ## . अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् . किम् पुनः निमित्तम् कः वा निमित्ती . बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती . तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति . न वक्तव्यम् . ## . यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति . कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् . एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति . तत् च न . एवम् विग्रहः करिष्यते . एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति . अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन . इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति . अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति . तत्र कः दोषः . तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन . न एषः दोषः . न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते . किम् तर्हि . यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन . ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति. बहुलवचनात् न भविष्यति . अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति . अधिकषष्टिवर्षः इति . तत्र कः दोषः . तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन . न एषः दोषः . इगन्ते द्विगौ इति एषः स्वरः भविष्यति . यः तर्हि न इगन्तः अधिकशतवर्षः इति . इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति . डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् इति . न एषः दोषः . अव्ययादेः इति एवम् तत् . किम् पुनः कारणम् अव्ययादेः इति एवम् तत् . इह मा भूत् गोत्रिंशत् गोचत्वारिंशत् इति . बहुव्रीहिसञ्ज्ञा तर्हि प्राप्नोति. सङ्ख्यया अव्ययासन्नादूराधिकसङ्ह्याः सङ्ख्येये इति . न सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः . कथम् . एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति . यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति . कथम् च सः योगः प्रत्याख्यायते . अशिष्यः सङ्ख्योत्तरपदः सङ्ख्या इव अभिधायित्वात् इति . प्रत्याख्याते तस्मिन् योगे सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः . तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति . सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे . कथम् . यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति . यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति . कथम् . यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति . अधिकशतवर्षः तु न सिध्यति . कर्तव्यः अत्र यत्नः . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 सुप् इति किमर्थम् . करोषि अटन् . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . इदम् तर्हि . पीड्ये पीड्यमान . इदम् च अपि उदाहरणम् करोषि अटन् . ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . न एषः दोषः . अधात्वभिहितम् इति एवम् तत् . #<आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम्># . आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् . षष्थ्यन्तम् तावत् . मद्राणाम् राजन् मगधानाम् राजन् . आमन्त्रितकारकम् . कुण्डेन अटन् . न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा . इदम् तर्हि . परशुना वृश्चन् . ## . तन्निमित्तग्रहणम् वा कर्तव्यम्. आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् . तत् च अवश्यम् अन्यतरत् वक्तव्यम् . ## . अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति . अस्य अपि प्रसज्येत . क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व . किम् पुनः अत्र ज्यायः . तन्निमित्तग्रहणम् एव ज्यायः . इदम् अपि सिद्धम् भवति . गोषु स्वामिन् अश्वेषु स्वामिन् . एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् . ## . सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् . तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् . किम् पुनः कारणम् न सिध्यति . अननन्तरत्वात् . ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति . ## . स्वरे अवधारणात् च न सिध्यति . स्वरे अवधारणम् क्रियते न आनन्तर्ये . ## . परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् . आ ते पितः मरुताम् सुम्नम् एतु . प्रति त्वा दुहितः दिवः . वृणीष्व दुहितः दिवः . ## . अव्ययानाम् च प्रतिषेधः वक्तव्यः . उच्चैः अधीयान नीचैः अधीयान . ## . अनव्ययीभावस्य इति वक्तव्यम् . इह मा भूत् . उपाग्नि अधीयान प्रत्यग्नि अधीयान . अथ किमर्थम् स्वरे अवधारणम् क्रियते . ## . स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति . परशुना वृश्चन् . ## . न वा कर्तव्यम् . किम् कारणम् . सुबन्तैकान्तत्वात् . सुबन्तैकान्तः पराङ्गवद्भावः भवति . ## . प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते . प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् . तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् . प्रातिपदिकस्थायाः सुपः लुक् उच्यते . तस्मात् स्वरग्रहणेन न अर्थः . इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति . कूपे सिञ्चन् चर्म नमन् इति . एतत् अपि न अस्ति प्रयोजनम् . इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति . चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति . ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति . न इति आह . अविशेषेण एतत् भवति . पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 प्राग्वचनम् किमर्थम् . ## . प्राग्वचनम् क्रियते समाससञ्ज्ञायाः अनिवृत्तिः यथा स्यात् . अक्रियमाणे हि प्राग्वचने अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः समाससञ्ज्ञाम् बाधेरन् . ताः मा बाधिषत इति प्राग्वचनम् क्रियते . अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः कस्मात् एव न बाधन्ते . क्रियमाणे हि प्राग्वचने सत्याम् समाससञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते . तत्र वचनसमावेशः भविष्यति . समाससञ्ज्ञा अपि अनवकाशा . सा वचनात् भविष्यति . सावकाशा समाससञ्ज्ञा . कः अवकाशः . विस्पष्टादीनि अवकाशः . विस्पष्टम् पटुः विस्पष्टपटुः इति . न एषः अस्ति अवकाशः . एषा हि आचार्यस्य शैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति . येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति . विस्पष्टादीनि गुणवचनेषु इति . इदम् तर्हि काकतालीयम् अजाकृपाणीयम् . अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् समाससञ्ज्ञा भविष्यति . समासात् च तद्विषयात् . इदम् तर्हि पुनाराजः पुनर्गवः . अत्र अपि अवश्यम् तत्पुरुषसञ्ज्ञा वक्तव्य तत्पुरुषाश्रयः समासान्तः यथा स्यात् . इदम् तर्हि . पुनराधेयम् . अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिकारकोपपदात् कृत् इति एषः स्वरः यथा स्यात् . इदम् तर्हि पुनरुत्स्यूतम् वासः देयम् . अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिः गतौ इति निघातः यथा स्यात् . यदि तत् न अस्ति पुनश्चनसौ छन्दसि इति. सति तस्मिन् तेन एव सिद्धम् . एवम् अपि एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः . पर्यायः प्रसज्येत . तस्मात् प्राग्वचनम् कर्तव्यम् . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 सहवचनम् किमर्थम् . ## . सहग्रहणम् क्रियते सहभूतयोः समासञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति . किम् च स्यात् . यदि एकैकस्य समासञ्ज्ञा स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत . इह च राजाश्वः इति द्वौ स्वरौ स्याताम् . कथम् च कृत्वा एकैकस्य सञ्ज्ञा प्राप्नोति . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा गर्गाः शतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुणवृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन . एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा विज्ञायेत . सति च योगाङ्गे योगविभागः करिष्यते . सह सुप् समस्यते . केन सह . समर्थेन. अनुव्याचलत् अनुप्राविशत् . ततः सुपा . सुपा च सह सुप् समस्यते . अधिकारः च लक्षणम् च . यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति . पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति . ## . इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् . वाससीइव कन्ये इव . (P_2,1.5) KA_I,378.17-19 Ro_II,569 किमर्थम् महती सञ्ज्ञा क्रियते . अन्वर्थसञ्ज्ञा यथा विज्ञयेत . अनव्ययम् अव्ययम् भवति इति अव्ययीभावः . अव्ययीभावः च समासः अव्ययसञ्ज्ञः भवति इति एतत् न वक्तव्यम् भवति . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 इह कस्मात् न भवति . सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति . समृद्धौ साकल्ये इति च प्राप्नोति . न एषः दोषः . इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः . न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . अथ वा न इमे समासार्थाः निर्दिश्यन्ते . किम् तर्हि . अव्ययार्थाः निर्दिश्यन्ते इमे . एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 असादृश्ये इति किमर्थम् . यथा देवदत्तः तथा यज्ञदत्तः इति . असादृश्ये इति उच्यते . तत्र इदम् न सिध्यति : यथाशक्ति यथाबलम् इति . किम् कारणम् . यथा इति अयम् प्रकारवचने थाल् सः च सादृश्ये वर्तते . न एषः दोषः . अयम् यथाशब्दः अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची . अस्ति प्रकारवचने थाल् . तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् . अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति . पूर्वेण प्राप्नोति सादृश्यसम्पत्ति इति . प्रतिषेधवचनसामर्थ्यात् न भविष्यति . (P_2,1.9) KA_I,379.14-15 Ro_II,572 सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् . अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् . माषप्रति सूपप्रति ओदनप्रति . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 ##. अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् . पूर्वोक्तस्य यथा न तत् . अयथाजातीयके द्योत्ये . अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि शलाकापरि . ## . अक्षशलाकयोः च एकवचनान्तयोः इति वक्तव्यम् . इह मा भूत् . अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् . ## . कितवव्यवहारे इति वक्तव्यम् . इह मा भूत् . अक्षेण इदम् न वृत्तम् शकटेन यथा पूर्वम् . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 योगविभागः कर्तव्यः . विभाषा इति अयम् अधिकारः. ततः अपपरिबहिरञ्चवः पञ्चम्या इति . पञ्चमीग्रहणम् शक्यम् अकर्तुम् . कथम् . सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे पञ्चमी विधीयते . तत्र अन्तरेण अपि पञ्चमीग्रहणम् पञ्चम्यन्तेन एव समासः भविष्यति . इदम् तर्हि प्रयोजनम् . बहिःशब्देन योगे पञ्चमी न विधीयते . तत्र अपि यथा स्यात् इति . बहिर्ग्रामात् . अथ क्रियमाणे अपि पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथम् एव एतत् सिध्यति . पञ्चमीग्रहणसामर्थ्यात् . (P_2,1.13) KA_I,380.14-16 Ro_II,575 मर्यादाभिविधिग्रहणम् शक्यम् अकर्तुम् . कथम् . पञ्चम्यन्तेन इति वर्तते आङा च कर्मप्रवचनीययुक्ते पञ्चमी विधीयते . एतयोः च एव अर्थयोः आङ् कर्मप्रवचनीयसञ्ज्ञः भवति न अन्यत्र . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 किम् उदाहरणम् . अनुगङ्गम् हास्तिनपुरम् अनुगङ्गम् वाराणसी अनुशोणम् पाटलिपुत्रम् . यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता . तत्र कुतः एतत् गङ्गया सह समासः भविष्यति न पुनः वाराणस्या इति . एवर्म् तर्हि लक्षणेन इति वर्तते गङ्गा च एव हि लक्षणम् न वाराणसी . अथ वा यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता . तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यस्य आयामः इति . साधीयः च गङ्गायाः न वाराणस्याः . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 किमर्थः चकारः . एवकारार्थः . तिष्ठद्गुप्रभृतीनि एव . क्व मा भूत् . परमम् तिष्ठद्गु . ## . तिष्ठद्गु कालविशेषे इति वक्तव्यम् . तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु . वहद्गु . ## . खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते . खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 वावचनम् किमर्थम् . विभाषा समासः यथ स्यात् . समासेन मुक्ते वाक्यम् अपि यथा स्यात् . पारम् गङ्गायाः इति . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् अपि भविष्यति . इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् . गङ्गापारम् इति . एतत् अपि न अस्ति प्रयोजनम् . अयम् अपि विभाषा षष्ठीसमासः अपि . तौ उभौ वचनात् भविष्यतः . अतः उत्तरम् पठति . ## . पारे मध्ये षष्ठ्या वा इति वक्तव्यम् . ## . अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा एकदेशिप्रधाने . तत् यथ एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति . किम् पुनः कारणम् एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति . समासतद्धितानाम् वृत्तिः विभाषा . वृत्तिविषये नित्यः अपवादः . इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः . ## . एकारान्तनिपातनम् च कर्तव्यम् . पारेगङ्गम् इति . न कर्तव्यम् . सप्तम्याः अलुका सिद्धम् . भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति . (P_2,1.20) KA_I,382.5-21 Ro_II,579-582 ## . नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः . द्वीरावतीकः देशः त्रीरावतीकः देशः . नदीभिः सङ्ख्या इति प्राप्नोति . न वक्तव्यः . इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . ननु च यत् येन उच्यते सः तस्य अर्थः भवति . अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः . एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति . अपि च अन्यपदार्थता न प्रकल्पेत . चित्रगुः शबलगुः इति . किम् कारणम् . अत्र अपि हि वयम् एताभ्याम् शब्दाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः . यदि अपि अत्र एताभ्याम् शब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते . तत्र अन्यपदार्थाश्रयः बहुव्रीहिः भविष्यति . इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते . तत्र स्वपदार्थाश्रयः अव्ययीभावः प्राप्नोति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . अव्ययीभावः क्रियताम् बहुव्रीहिः इति . बहुव्रीहिः भविष्यति विप्रतिषेधेन . भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति . आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः . परङ्कार्यत्वे च न दोषः . नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः . सः च अवश्यम् वक्तव्यः . सर्वम् एकनदीतरे . (P_2,1.23) KA_I,382.23-24 Ro_II,582 द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि . द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् . पञ्चगवम् दशगवम् पञ्चराजम् दशराजम् . (P_2,1.24) KA_I,383.2-384,8 Ro_II,582-587 #<श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम्># . श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् . ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी . #<श्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात्># . श्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् . किम् कारणम् . बहुव्रीहिकृतत्वात् . इह हि यः कष्टम् श्रितः कष्टम् अनेन श्रितम् भवति . तत्र बहुव्रीहिणा सिद्धम् . ## . अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् . किम् कारणम् . बहुव्रीहिकृतत्वात् एव . ## . जातिस्वरः तु प्राप्नोति . ग्रामततः अरण्यगतः . जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति . ## . यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि . इमे जातादयः भविष्यन्ति . ननु च भेदः भवति . बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव . न अस्ति भेदः . यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः . तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ . बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् . एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . राज्ञः सखा राजसखः . राजा सखा अस्य इति बहुव्रीहिः न भवति . न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः बाध्यन्ते इति . बाधकेन अनेन भवितव्यम् सामान्यविहितस्य विशेषविहितेन . अथ न सामान्यविहितः . यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् . अस्ति खलु अपि विशेषः बहुव्रीहेः तत्पुरुषस्य च . किम् शब्दकृतः अथ अर्थकृतः . शब्दकृतः व अर्थकृतः च . शब्दकृतः तावत् . बहुव्रीहौ सति कपा भवितव्यम् . तत्पुरुषे सति न भवितव्यम् . अर्थकृतः . तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे . आरूढः वृक्षम् देवदत्तः इति . बहुव्रीहौ व्यपवृक्ते कर्मणि भवति . आरूढः वृक्षः देवदत्तेन इति . अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् . राज्ञः सखा राजसखा . सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति . उभयम् खलु अपि इष्यते : स्वस्ति सोमसखा पुनः एहि . गवाङ्सखः इति . (P_2,1.26) KA_I,384.10-12 Ro_II,587 किम् उदाहरणम् . खट्वारूढः जाल्मः . क्षेपे इति उच्यते . कः क्षेपः नाम . अधीत्य स्नात्वा गुरुभिः अनुज्ञातेन खट्वा आरोढव्या . यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः . न अतिव्रतवान् इति . (P_2,1.29) KA_I,384.14-20 Ro_II,588 ## . अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् . अत्यन्तसंयोगे इति एव सिद्धम् . ## . अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् . षट् मुहूर्ताः चराचराः . ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् . तत् उच्यते अहर्गताः रात्रिगताः इति . न एतत् अस्ति . गतग्रहणात् अपि एतत् सिद्धम् . इदम् तर्हि . अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः . (P_2,1.30) KA_I,384.22-385.22 Ro_II,589-592 तत्कृतार्थेन इति किमर्थम् . दध्ना पटुः घृतेन पटुः . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . न हि दध्नः पटुना सामर्थ्यम् . केन तर्हि . भुजिना . दध्ना भुङ्क्ते पटुः इति . इह अपि तर्हि न प्राप्नोति . शङ्कुलाखण्डः किरिकाणः इति . अत्र अपि न शङ्कुलायाः खण्डेन सामर्थ्यम् . केन तर्हि . करोतिना . शङ्कुलया कृतः खण्डः इति . वचनात् भविष्यति . इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति . तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् . गुणवचनेन इति किमर्थम् . गोभिः वपावान् धान्येन धनवान् . किम् पुनः इह उदाहरणम् . शङ्कुलाखण्डः देवदत्तः इति . कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् . इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत गुणम् उक्तवता गुणवचनेन इति . कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते . आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति . तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः . यदि एवम् न अर्थः कृतार्थग्रहणेन . भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् . असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति . तस्मत् न अर्थः तत्कृतार्थग्रहणेन . ## . तृतीयासमासे अर्थग्रहणम् अनर्थकम् . किम् कारणम् . अर्थगतिः हि अवचनात् . अन्तरेण अपि वचनम् अर्थगतिः भविष्यति . ## . अथ एवम् अपि निर्देशः कर्तव्यः इति चेत् तृतीयार्थनिर्देशः अपि कर्तव्यः स्यात् . तृतीया तदर्थकृतार्थेन इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न अयम् अर्थनिर्देशः . किम् तर्हि . योगाङ्गम् इदम् निर्दिश्यते . सति च योगाङ्गे योगविभागः करिष्यते . तृतीया तत्कृतेन गुणवचनेन समस्यते . ततः अर्थेन . अर्थशब्देन च तृतीया समस्यते . धान्याऋथः वसनार्थः . पूर्वसदृशसमोनार्थ इति अर्थग्रहणम् न कर्तव्यम् भवति . (P_2,1.31) KA_I,385.24-386.3 Ro_II,592-593 ## . पूर्वादिषु अवरस्य उपसङ्ख्यानम् . मासावरः अयम् संवत्सरावरः अयम् . ## . किम् उक्तम् . सद्र्शग्रहणम् अनर्थकम् तृतीयासमासवचनात् . षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति . (P_2,1.32) KA_I,386.5-8 Ro_II,593 ## . कर्तृकरणे कृता क्तेन इति वक्तव्यम्. अहिहतः नखनिर्भिन्नः दात्रलूनः परशुच्छिन्नः . कृता क्तेन इति किमर्थम् . इह मा भूत् . दात्रेण लूनवान् परशुना छिन्नवान् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुलवचनात् सिद्धम् . (P_2,1.33) KA_I,386.10-15 Ro_II,594 ## .कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते इति वक्तव्यम् . बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् . ## . अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् . किम् प्रयोजनम् . पादहारकाद्यर्थम् . पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः . (P_2,1.34-35) KA_I,386.18-388.4 Ro_II,595-597 ## . अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः अयम् द्रष्टव्यः . किम् कारणम् . ## . कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन . तत् यथा निश्रयण्या द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन . एवम् तर्हि आह अयम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति न च अस्ति सामर्थ्यम् . तत्र वचनात् समासः भविष्यति . ##. वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः . तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन . ## षिद्धम् एतत् . कथम् . समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति . दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः . #<षष्ठीसमासः च युक्तपूर्णान्तः># . षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः . अश्वानाम् युक्तः अश्वयुक्तः अश्वयुक्तः रथः अश्वरथः . दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः . तत् तर्हि बहु वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . असमासे अदर्शनात् . यत् हि असमासे दृश्यते समासे च न दृश्यते तत् लोपारम्भम् प्रयोजयति . न च असमासे उपसिक्तशब्दः संसृष्टशब्दः पूर्णशब्दः वा दृश्यते . कथम् तर्हि सामर्थ्यम् गम्यते . ## . दध्ना युक्तार्थता सम्प्रतीयते . कथम् पुनः ज्ञायते दध्ना युक्तार्थता सम्प्रतीयते इति . ## . सम्प्रत्ययात् च तदर्थः अध्यवसीयते . अवश्यम् च एतत् एवम् विज्ञेयम् . ## .यः हि मन्यते सम्प्रतीयमानार्थानाम् शब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् . दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् . तथा गुडः इति उक्ते मधुरशब्दस्य शृङ्गवेरम् इति उक्ते च कटुशब्दस्य . अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च . तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् . (P_2,1.36) KA_I,388.6-390.19 Ro_II,598-603 किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति . एवम् भवितुम् अर्हति . ## . चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति . अनेन अपि प्राप्नोति . रन्धनाय स्थाली अवहननाय उलूखलम् इति . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति . अनुपादीयमने विशेषे सर्वप्रसङ्गः . ## . बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् . यः हि महाराजाय बलिः महाराजार्थः सः भवति . तत्र तदर्थः इति एव सिद्धम् . यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत . ## . विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् . अश्वघासः श्वश्रूसुरम् हस्तिविधा इति . ## . अर्थ्शब्देन नित्यसमासः वक्तव्यः . ब्राह्मणार्थम् क्षत्रियार्थम् . किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः . न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति . ## . सर्वलिङ्गता च वक्तव्या . ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति . किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलिङ्गता वक्तव्या . न इति आह . सर्वथा सर्वलिङ्गता वक्तव्या . किम् कारणम् . अर्थशब्दः अयम् पुंलिङ्गः उत्तरपदार्थप्रधानः च तत्पुरुषः . तेन पुंलिङ्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् . तत् तर्हि बहु वक्तव्यम् . विकृतिः प्रकृत्या इति वक्तव्यम् . अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् . अर्थेन नित्यसमासः वक्तव्यः . सर्वलिङ्गता च वक्तव्या . न वक्तव्यम् . यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् . न वक्तव्यम् . आचार्यप्रवृत्तिः ज्ञायपति विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः . यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति . यत् अपि उच्यते अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् इति . न कर्तव्यम् . अश्वघासादयः षष्ठीसमासाः भविष्यन्ति . यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति . तत् यथा गुरोः इदम् गुर्वर्थम् इति . ननु च स्वरभेदः भवति . चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः . चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् . कथम् . आचार्यप्रवृत्तिः ज्ञापयति विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति . कथम् कृत्वा ज्ञापकम् . यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् . यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति .यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति . न वक्तव्यः . सर्थप्प्रत्ययः करिष्यते . किम् कृतम् भवति . न च एव हि कदा चित् विग्रहः भवति . अपि च सर्वलिङ्गता सिद्धा भवति . यदि सर्थप्प्रतयः क्रियते इत्सञ्ज्ञा न प्राप्नोति . अथ अपि कथम् चित् इत्सञ्ज्ञा स्यात् एवम् अपि श्र्यर्थम् भ्वर्थम् इति अङ्गस्य इति इयङुवङौ स्याताम् . एवम् तर्हि बहुव्रीहिः भवैष्यति . किम् कृतम् भवति . भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः . तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति . न एवम् शक्यम् . इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् . एवम् तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः करिष्यते . किम् कृतम् भवति . न च एव कदा चित् आदेशेन विग्रहः भवति . अपि च सर्वलिङ्गता सिद्धा भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . योगविभागः करिष्यते . चतुर्थी सुबन्तेन सह समस्यते . ततः तदर्थार्थ . तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति . इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति . आचार्यप्रवृत्तिः ज्ञापयति तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः . यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति . इह अपि तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः प्राप्नोति . यूपाय दारु यूपदारु रथदारु . वावचनम् विधास्यते . इह अपि तर्हि विभाषा प्राप्र्नोति . ब्राह्मणाऋथम् क्षत्रियार्थम् इति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति . एवम् तर्हि उदकार्थः वीवधः . स्थानिवद्भावात् उदभावः प्राप्नोति . तस्मात् न एवम् शक्यम् . न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलिङ्गता च . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी . तादर्थ्ये इति आह . यदि तादर्थ्ये चतुर्थी अर्थशब्दस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति . समासः अपि तर्हि न प्राप्नोति . वचनात् समासः भविष्यति . यत् अपि उच्यते सर्वलिङ्गता च वक्तव्या इति . न वक्तव्या . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . (P_2,1.37) KA_I,390.21-24 Ro_II,604 अत्यल्पम् इदम् उच्यते भयेन इति . भयभीतभीतिभीभिः इति वक्तव्यम् . वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति . अपरः आह : भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् : वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति . (P_2,1.40) KA_I,390.26-391.2 Ro_II,604 शौण्डादिभिः इति वक्तव्यम् . इह अपि यथा स्यात् . अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुवचननिर्देशात् शौण्डादिभिः इति विज्ञास्यते . (P_2,1.42) KA_I,391.4-7 Ro_II,605 ## . ध्वाङ्क्षेण इति अर्थग्रहणम् कर्तव्यम् . इह अपि यथा स्यात् . तीर्थकाकः इति . क्षेपे इति उच्यते . कः इह क्षेपः नाम . यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति . (P_2,1.43) KA_I,391.9-13 Ro_II,605 ## . कृत्यैः नियोगे इति वक्तव्यम् . इह अपि यथा स्यात् . पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ऋणे इति एव सिद्धम् . इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति . ततः ऋणे इति एव सिद्धम् . यग्रहणम् च कर्तव्यम् . इह मा भूत् . पूर्वाह्णे दातव्या भिक्षा इति . (P_2,1.47) KA_I,391.15-20 Ro_II,605 किम् उदाहरणम् . अवतप्तेनकुलस्थितम् ते एतत् . क्षेपे इति उच्यते . कः इह क्षेपः नाम . यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति . क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते . तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति . ##. किम् उक्तम् . कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति . (P_2,1.48) KA_I,392.2-3 Ro_II,606 किमर्थः चकारः . एवकारार्थः . पात्रेसमितादयः एव . क्व मा भूत् . परमम् पात्रेसमिताः इति . (P_2,1.49) KA_I,392.5-14 Ro_II,606-607 इह कस्मात् अव्ययीभावः न भवति . एका नदी एकनदी . नदीभिः सङ्ख्या इति प्राप्नोति . इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः . पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते . अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति . बहुव्रीहिः भविष्यति विप्रतिषेधेन . भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति . आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः . परङ्कार्यत्वे च न दोषः . नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः . सः च अवश्यम् वक्तव्यः . सर्वम् एकनदीतरे . (P_2,1.51.1) KA_I,393.2-19 Ro_II,607-609 समाहारः इति कः अयम् शब्दः . समाङ्पूर्वात् हरतेः सर्मसाधने घञ् . समाह्रियते समाहारः इति . यदि कर्मसाधनः पञ्च कुमार्यः समहृताः पञ्चकुमारि दशकुमारि गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् न प्राप्नोति द्विगुः एकवचनम् इति एतत् च वक्तव्यम् . एवम् तर्हि भावसाधनः भविष्यति . समाहरणम् समाहारः . अथ भावसाधने सति किम् अभिधीयते . यत् तत् औत्तराधर्यम् . कः पुनः गवाम् समाहारः . यत् तत् अर्जनम् क्रयणम् भिषणम् अपरहरणम् वा . यदि एवम् विक्षिप्तेषु पूलेषु गोषु चरन्तीषु न सिध्यति . एवम् तर्हि समभ्याशीकरणम् समाहारः . एवम् अपि पञ्चग्रामी षण्णगरी त्रिपुरी इति न सिध्यति . किम् कारणम् . सम् एकत्ववाची आङ् आभिमुख्ये वर्तते हरतिः देशान्तरप्रापणे . न अवश्यम् हरतिः देशान्तरप्रापणे एव वर्तते . किम् तर्हि . सादृश्ये अपि वर्तते . तत् यथा मातुः अनुहरति पितुः अनुहरति . अथ वा पञ्चग्रामी षण्णगरी त्रिपुरी इति न एव इदम् इयति एव अवतिष्ठते . अवश्यम् असौ ततः किम् चित् आकाङ्क्षति क्रियाम् वा गुणम् वा . यत् आकाङ्क्षत तत् एकम् स च समाहारः . अयम् तर्हि भावसाधने सति दोषः . पञ्चपूली आनीयताम् इति भावानयने चोदिते द्रव्यानयनम् न प्रापोति . न एषः दोषः . इह तावत् अयम् प्रष्टव्यः . अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनानि क्रियन्ते . असम्भवात् . आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते . इदम् अपि एवञ्जातीयकम् एव . असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति . अथ वा अव्यतिरेकात् द्रव्याकृत्योः . (P_2,1.51.2) KA_I,393.20-394.24 Ro_II,609-612 किम् पुनः द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः भवति . एवम् भवितुम् अर्हति . ## . द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः . का एतरेतराश्रयता . द्विगुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमित्ता च द्विगुसञ्ज्ञा . तत् एतत् इतरेतराश्रयम् . इतरेतराश्रयाणि च न प्रकल्पन्ते . एवम् तर्हि अर्थे इत् वक्ष्यामि . ## . अर्थे चेत् तद्धितोत्पत्तिः न प्राप्नोति . पाञ्चनापितिः , द्विमातुरः , त्रैमातुरः . किम् कारणम् . द्विगुना उक्तत्वात् बहुव्रीहिवत् . तत् यथा चित्रगुः इति बहुव्रीहिणोक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति . एवम् तर्हि समासतद्धितविधौ इति वक्ष्यामि . ## . समासतद्धितविधौ इति चेत् अन्यत्र समाससञ्ज्ञा न प्राप्नोति . क्व अन्यत्र . स्वरे . पञ्चारत्निः , दशारत्निः . इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . प्रत्ययोत्तरपदयोः च इति वचनात् . प्रत्ययोत्तरपदयोः द्विगुसञ्ज्ञा भवति इति वक्तव्यम् . ननु च उक्तम् द्विगुसञ्ज्ञा प्रत्ययोत्तरपदयोः चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः इति . न एषः दोषः . इतरेतराश्रयमात्रम् एतत् चोदितम् सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति . न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः . न हि सञ्ज्ञा नित्या . एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते . तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति . सः पश्यति . यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः . शाटकः वातव्यः च इति विप्रतिषिद्धम् . भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति . एवम् इह अपि तस्मिन् द्विगुः भवति यस्य अभिनिर्वृत्तस्य प्रत्यय उत्तरपदम् इति च एते सञ्ज्ञे भविष्यतः . अथ वा पुनः अस्तु अर्थे इति . ननु च उक्तम् अर्थे चेत् तद्धितानुत्पत्तिः बहुव्रीहिवत् इति . न एषः दोषः . न अवश्यम् अर्थशब्दः अभिधेये एव वर्तते . किम् तर्हि . स्यादर्थे अपि वर्तते . तत् यथा . दारार्थम् घटामहे . धनार्थम् भिक्षामहे . दाराः नः स्युः . धनानि नः स्युः इति . एवम् इह अपि तद्धितार्थे द्विगुः भवति तद्धितः स्यात् इति . ## . अथ वा यत् अयम् द्विगोः लुक् अनपत्ये इति द्विगोः उत्तरस्य तद्धितस्य लुकम् शास्ति तत् ज्ञापयति आचार्यः उत्पद्यते द्विगोः तद्धितः इति. (P_2,1.51.3) KA_I,395.1-396.11 Ro_II,612-616 ## . समाहारः समूहः इति अविशिष्तौ एतौ अर्थौ . समाहारसमूहयोः अविशेषात् समाहारग्रहणम् अनर्थकम् . किम् कारणम् . तद्धितार्थे कृतत्वात् . तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भविष्यति . यदि तद्धितार्थे द्विगुः इति एवम् अत्र द्विगुः भवति तद्धितोत्पत्तिः प्राप्नोति . उत्पद्यताम् . लुक् भविष्यति . लुक्कृतानि प्राप्नुवन्ति . कानि . पञ्चपूली दशपूली . अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि इति प्रतिषेधः प्राप्नोति . पञ्चगवम् दशगवम् . गोः अतद्धितलुकि इत् टच् न प्रप्नोति . न एषः दोषः . अविशेषेण द्विगोः ङीप् भवति इति उक्त्वा समाहारे इति वक्ष्यामि . तत् नियमार्थम् भविष्यति . समाहारे एव न अन्यत्र इति . गोः अकारः द्विगोः समाहारे . अविशेषेण गोः टच् भवति इति उक्त्वा द्विगोः समाहारे इति वक्ष्यामि . तत् नियमार्थम् भविष्यति . समाहारे एव न अन्यत्र इति . ## . अभिधानार्थम् तु समाहारग्रहणम् कर्तव्यम् . समाहारेण अभिधानम् यथा स्यात् तद्धितार्थेन मा भूत् इति . किम् च स्यात् . तद्धितोत्पत्तिः प्रसज्येत . उत्पद्यताम् . लुक् भविष्यति . लुक्कृतानि प्राप्नुवन्ति . सर्वाणि परिहृतानि . न सर्वाणि परिहृतानि . पञ्चकुमारि दशकुमारि . लिक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत . ## . द्वन्द्वतत्पुरुषयोः उत्तरपदे नित्यसमासः वक्तव्यः . वाग्दृषदप्रियः छत्रोपानहप्रियः पञ्चगवप्रियः दशगवप्रियः . किम् प्रयोजनम् . समुदायवृत्तौ अवयवानाम् मा कदा चित् अवृत्तिः भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . यदा वृत्तिपक्षः तदा सर्वेषाम् एव वृत्तिः . यदा तु अवृत्तिः तदा सर्वेषाम् अवृत्तिः . ## . उत्तरपदेन परिमाणिन द्विगोः समासः वक्तव्यः . द्विमासजातः त्रिमासजातः . किम् पुनः कारणम् न सिध्यति . सुप् सुपा इति वर्तते . एवम् तर्हि इदम् स्यात् : द्वौ मासौ द्विमासम् , द्विमासम् जातस्य इति . न एवम् शक्यम् . स्वरे हि दोषः स्यात् . द्विमासजातः इति प्राप्नोति द्विमासजातः इति च इष्यते . द्व्याह्नजातः च न सिध्यति . द्व्यहजात इति प्राप्नोति न च एवम् भवितव्यम् . भवितव्यम् च यदा समाहारे द्विगुः . द्व्यह्नजातः तु न सिध्यति . किम् उच्यते परिमाणिना इति न पुनः अन्यत्र अपि . पञ्चगवप्रियः दशगवप्रियः . ## . अन्यत्र समुदायबः हुव्रीहिसञ्ज्ञ्ः . अन्यत्र समुदायबहुव्रीहित्वात् उत्तरपदम् प्रसिद्धम् . उत्तरपदे प्रसिद्धे उत्तरपदे इति द्विगुः भविष्यति . ## . सर्वेषु पक्षेषु द्विगुसञ्ज्ञायाः मत्वर्थे प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . पञ्चखट्वा दशखट्वा . द्विगोः इति ईकारः मा भूत् . पञ्चगुः दशगुः . गोः अतद्धितलुकि इति टच् मा भूत् इति . (P_2,1.52) KA_I,396.13-23 Ro_II,617-618 किम् अनन्तरे योगे सङ्ख्यापूर्वः सः द्विगुसञ्ज्ञः आहोस्वित् पूर्वमात्रे . किम् च अतः . यदि अनन्तरे योगे एकशाटी द्विगोः इति ईकारः न प्राप्नोति . अथ पूर्वमात्रे अकभिक्षा अत्र अपि प्राप्नोति . अस्तु अनन्तरे . कमम् एकशाटी . ईकारान्तेन समासः भविष्यति . एका शाटी एकशाटी . इह तर्हि एकापूपी द्विगोः इति ईकारः न प्राप्नोति . अस्तु तर्हि पूर्वमात्रे. कथम् एकभिक्षा . टाबन्तेन समासः भविष्यति . एका भिक्षा एकभिक्षा . इह तर्हि सप्तर्षयः इगन्ते द्विगौ इति एषः स्वरः प्राप्नोति . अस्तु तर्हि अनन्तरे . कथम् एकापूपी . समाहारे इति एव सिद्धम् . कः पुनः अत्र समाहारः . यत् तद्दानम् सम्भ्रमः वा . इह तर्हि पञ्चहोतारः दशहोतारः इगन्ते द्विगौ इति एषः स्वरः न प्रप्नोति . अस्तु तर्हि पूर्वमात्रे . कथम् सप्तर्षयः . अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि इति एवम् एतत् सिद्धम् . अथ वा पुनः अस्तु अनन्तरे . कथम् पञ्चहोतारः दशहोतारः . आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि इति एव सिद्धम् . (P_2,1.53) KA_I,397.2-3 Ro_II,619 किम् उदाहरण्म् . वैयाकरणखसूचिः . किम् व्याकरणम् कुत्सितम् आहोस्वित् वैयाकरणः . वैयाकरणः कुत्सितः . तस्मिन् कुत्सिते तत्स्थम् अपि कुत्सितम् भवति . (P_2,1.55) KA_I,397.5-398.19 Ro_II,619-627 उपमानानि इति उच्यते . कानि पुनः उपमानानि . किम् यत् एव उपमानम् तत् एव उपमेयम् आहोस्वित् अन्यत् उपमानम् अन्यत् उपमेयम् . किम् च अतः . यदि यत् एव उपमानम् तत् एव उपमेयम् कः इह उपमार्थः गौः इव गौः इति . अथ अन्यत् एव उपमानम् अन्यत् उपमेयम् कः इह उपमार्थः गौः इव अश्वः इति . एवम् तर्हि यत्र किम् चित् सामान्यम् कः चित् विशेषः तत्र उपमानोपमेये भवतः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . मानम् हि नाम अनिर्ज्ञातज्ञानार्थम् उपादीयते अनिर्ज्ञातम् अर्थम् ज्ञास्यामि इति . तत् समीपे यत् न अत्यन्ताय मिमीते तत् उपमानम् . गौः इव गवयः इति . गौः निर्ज्ञातः गवयः अनिर्ज्ञातः . कामम् तर्हि अनेन एव हेतुना यस्य गवयः निर्ज्ञातः स्यात् गौः अनिर्ज्ञातः तेन कर्तव्यम् स्यात् गवयः इव गौः इति. बाढम् कर्तव्यम् . किम् पुनः इह उदाहरणम् . शस्त्रीश्यामा . क्व पुनः अयम् श्यामाशब्दः वर्तते . शत्र्याम् इति आह . केन इदानीम् देवदत्ता अभिधीयते . समासेन. यदि एवम् शस्त्रीश्यामो देवदत्तः इति न सिध्यति . उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति . यदि तर्हि उपसर्जनानि अपि एवञ्जातीयकानि भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसर्जनलक्षणः ईकारः न प्राप्नोति . एवम् तर्हि शस्त्र्याम् एव शस्त्रीशब्दः वर्तते देवदत्तायाम् श्यामाशब्दः . एवम् अपि गुणः अनिर्दिष्टः भवति . बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति . अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः . तत् यथा चन्द्रमुखी देवदत्ता इति . बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते . एवम् अपि समानाधिकरणेन इति वर्तते . व्यधिकरणत्वात् समासः न प्राप्नोति . किम् हि वचनात् न भवति . यदि अपि तावत् वचनात् समासः स्यात् इह तु खलु मृगी इव चपला मृगचपला समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति . एवम् तर्हि तस्याम् एव उभयम् वर्तते . एतत् च अत्र युक्तम् यत् तस्याम् एव उभयम् वर्तते इति . इतरथा हि बहु अपेक्ष्यम् स्यात् . यदि तावत् एवम् विग्रहः क्रियते शस्त्री इव श्यामा देवदत्ता इति शस्त्र्याम् श्यामा इति एतत् अपेक्ष्यम् . अथ अपि एवम् विग्रहः क्रियते यथा सास्त्रीश्यामा तद्वत् इयम् देवदत्ता इति एवम् अपि देवदत्तायाम् श्यामा इति अपेक्ष्यम् स्यात् . एवम् अपि गुणः अनिर्दिष्टः भवति . बहवः शस्त्र्याम् गुणाः तीक्ष्णा सूक्ष्मा पृथुः इति . अनिर्दिश्यमानस्य अपि गुणस्य भवति लोके सम्प्रत्ययः . तत् यथा चन्द्रमुखी देवदत्ता इति . बहवः चन्द्रे गुणाः या च असौ प्रियदर्शनता सा गम्यते . ## . उपमानसमासे गुणवचनस्य विशेषभाक्त्वात् सामन्यवचनस्य अप्रसिद्धिः स्यात् . शस्त्रीश्यामा . श्यामाशब्दः अयम् शस्त्रीशब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते . तत्र सामान्यवचनैः इति समासः न प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . श्यामत्वस्यो उह्हयत्र भावात् . उभयत्र एव श्यामत्वम् अस्ति शस्त्र्याम् देवदत्तायाम् च . तद्वाचक्त्वात् च शब्दस्य . सामान्यवचनप्रसिद्धिः तद्वाचकः च अत्र श्यामाशब्दः प्रयुज्यते . किम्वाचकः . उभयवाचकः . श्यामत्वस्य उभयत्र भावात् तद्वाचकत्वात् च शब्दस्य सामान्यवचनम् प्रसिद्धम् . सामान्यवचने प्रसिद्धे सामान्यवचनैः इति समासः भविष्यति . न च अवश्यम् सः एव सामान्यवचनः यः बहूनाम् सामान्यम् आह. द्वयोः अपि सामान्यम् आह सः अपि सामान्यवचनः एव . अथ वा सामान्यवचनैः इति उच्यते . सर्वः च शब्दः अन्येन शब्देन अभिसम्बध्यमानः विशेषवचनः सम्पद्यते . ते एवम् विज्ञास्यामः प्राक् अभिसम्बन्धात् सामान्यवचनः इति . (P_2,1.56) KA_I,398.21-399.2 Ro_II,627-628 सामान्याप्रयोगे इति किमर्थम् . इह मा भूत् . पुरुषः अयम् व्याघ्रः इव शूरः . पुरुषः अयम् व्याघ्रः इव बलवान् . सामान्याप्रयोगे इति शक्यम् अकर्तुम् . कस्मात् न भवति पुरुषः अयम् व्याघ्रः इव शूरः . पुरुषः अयम् व्याघ्रः इव बलवान् इति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . एवम् तर्हि सिद्धे सति यत् सामान्याप्रयोगे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वै प्रधानस्य सापेक्षस्य अपि समासः इति . किम् एतस्य ज्ञापने प्रयोजनम् . राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः सिद्धा भवति . (P_2,1.57) KA_I,399.4-26 Ro_II,628-632 ## . विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः . कृष्णतिलाः इति कृष्णशब्दः अयम् तिलशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते . तथा तिलशब्दः कृष्णशब्देन अभिसम्बध्यमानः विशेषणवचनः सम्पद्यते . तत् उभयम् विशेषणम् भवति उभयम् च विशेष्यम् . विशेषणविशेष्ययोः उभयविशेषणत्वात् उभयोः च विशेष्यत्वात् उपसर्जन्स्य अप्रसिद्धिः . ## . न वा एषः दोषः . किम् कारणम् . अन्यतरस्य प्रधानभावात् . अन्यतरत् अत्र प्रधानम् . तद्विशेषकत्वात् च अपरस्य . तद्विशेषकम् च अपरम् . अन्यतरस्य प्रधानभावात् तद्विशेषकत्वात् च अपरस्य उपसर्जनसञ्ज्ञा भविष्यति . यदा अस्य तिलाः प्राधान्येन विवक्षिताः भवन्ति कृष्णः विशेषणत्वेन तदा तिलाः प्रधानम् कृष्णः विशेषणम् . कामम् तर्हि अनेन एव हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिताः भवन्ति तिलाः विशेषणत्वेन तेन कर्तव्यम् तिलकृष्णाः इति . न कर्तव्यम् . न हि अयम् द्वन्द्वः तिलाः च कृष्णाः च इति . न खलु अपि षष्ठीसमासः तिलानाम् कृष्णाः इति . किम् तर्हि . द्वौ इमौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते . न च द्वयोः प्रधानशब्दयोः एकस्मिन् अर्थे युगपत् अवरुध्यमानयोः किम् चित् अपि प्रयोजनम् अस्ति . तत्र प्रयोगात् एतत् गन्तव्यम् . नूनम् अत्र अन्यतरत् प्रधानम् तद्विशेषकम् च अपरम् इति . तत्र तु एतावान् सन्देहः किम् प्रधानम् किम् विशेषणम् इति . सः च अपि क्व सन्देहः . यत्र उभौ गुणशब्दौ . तत् यथा कुञ्जखञ्जकः खञ्जकुब्जकः इति . यत्र हि अन्यतरत् द्रव्यम् अन्यतरः गुणः तत्र यत् द्रव्यम् तत् प्रधानम् . तत् यथा शुक्लम् आलभेत कृष्णम् आलभेत इति न पिष्टपिण्डीम् आलभ्य कृती भवति . अवश्यम् तद्गुणम् द्रव्यम् आकाङ्क्षति . कथम् तर्हि इमौ द्वौ प्रधानशब्दौ एकस्मिन् अर्थे युगपत् अवरुध्येते वृक्षः शिंशिपा इति . न एतयोः आवश्यकः समावेशः . न हि अवृक्षः शिंशिपा अस्ति . (P_2,1.58) KA_I,400.2-11 Ro_II,633-634 अथ किमर्थम् उत्तरत्र एवमादि अनुक्रमणम् क्रियते न विशेषणम् विशेष्येण बहुलम् इति एव सिद्धम् . ## . अकृत्स्नम् बहुलवचनम् इति उत्तरत्र अनुक्रमणम् क्रियते . यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् . एवम् तर्हि न ब्रूमः अकृत्स्नम् इति . कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च . यत् च अनेन कृतम् सुक्तृतम् तत् . किमर्थम् तर्हि एवमादि अनुक्रमणम् क्रियते . उदाहरणभूयस्त्वात् . ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च . केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति . अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . sarvavedapàçiùadam हि इदम् शास्त्रम् . तत्र न एकः पन्थाः शक्यः आस्थातुम् . (P_2,1.59) KA_I,400.13-18 Ro_II,635 श्रेण्यादयः पठ्यन्ते . कृतादिः आकृतिगणः . #<श्रेण्यादिषु च्व्यर्थवचनम्># . श्रेण्यादिषु च्व्यर्थग्रहणम् कर्तव्यम् . अश्रेणयः श्रेणयः कृताः श्रेणिकृताः . यदा हि श्रेणयः एव किम् चित् क्रियन्ते तदा मा भूत् . अन्यत्र अयम् च्व्यर्थग्रहणेषु च्व्यन्तस्य प्रतिषेधम् शास्ति . तत् इह न तथा . किम् कारणम् . अन्यत्र पूर्वम् च्व्यन्तकार्यम् परम् च्व्यर्थकार्यम् . इह पुनः पूर्वम् च्य्वर्थकार्यम् परम् च्व्यन्तकार्यम् इति . (P_2,1.60) KA_I,400.20-401.27 Ro_II,635-638 ## . नञ्विशिष्टे समानप्रकृतिग्रहणम् कर्तव्यम् . इह मा बूत् . सिद्धम् च अभुक्तम् च इति . अनञ् इति च प्रतिषेधः कर्तव्यः . इह मा भूत् . कर्तव्यम् अकृतम् इति . ## . नुडिडधिकेन च समासः वक्तव्यः . इह अपि यथा स्यात् . अशितानशितेन जीवति . क्लिष्टाक्लिशितेन जीवति . किम् उच्यते समानप्रकृतिग्रहणम् कर्तव्यम् इति यदा नञ्विशिष्टेन इति उच्यते . न च अत्र नञ्कृतः एव विशेषः . किम् तर्हि . प्रकृतिकृतः अपि . अयम् विशिष्टशब्दः अस्ति एव अवधारणे वर्तते . तत् यथा . देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः . स्वाध्यायेन एव इति गम्यते . अन्ये गुणाः समाः भवन्ति . अस्ति आधिक्ये वर्तते . तत् यथा . देवदत्तयज्ञदत्तौ आढ्यौ अभिरूपौ दर्शनीयौ पक्षवन्तौ देवदत्तः तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः . स्वाध्यायेन अधिकः अन्ये गुणाः अविवक्षिताः भवन्ति . तत् यदा तावत् अवधारणे विशिष्टशब्दः तदा न एव अर्थः समानप्रकृतिग्रहणेन . न इह भविष्यति . सिद्धम् च अभुक्तम् च इति . न अपि अनञ् इति प्रतिषेधेन . न इह भविष्यति कर्तव्यम् अकृतम् इति . नुडिडधिकेन अपि तु तदा समासः न प्राप्नोति . यदा आधिक्ये विशिष्टशब्दः तदा समानप्रकृतिग्रहणम् कर्तव्यम् . इह मा भूत् षिद्धम् च अभुक्तम् च इति . अनञ् इति च प्रतिषेधः कर्तव्यः . इह मा भूत् . कर्तव्यम् अकृतम् इति . नुडिडधिकेन अपि तु समासद्ः सिद्धः भवति . तत्र आधिक्ये विशिष्टग्रहणम् मत्वा समानप्रकृतिग्रहणम् चोद्यते . ## . ## . कृतापकृतादीनाम् च उपसङ्ख्यानम् . कृतापकृतम् भुक्तविभुक्तम् पीतविपीतम् . ## . सिद्धम् एतत् . कथम्. क्तान्तेन क्रियाविसमाप्तौ अनञ् क्तान्तम् समस्यते इति वक्तव्यम् . ## . गतप्रत्यागतादीनाम् च उपसङ्ख्यानम् कर्तव्यम् . गतप्रत्यागतम् यातानुयातम् पुटापुटिका क्रयाक्रयिका फलाफलिका मानोन्मानिका . (P_2,1.67) KA_I,402.2-5 Ro_II,639 अयुक्तः अयम् निर्देशः . समानाधिकरणेन इति वर्तते . कः प्रसङ्गः यद् व्यधिकरणानाम् समासः स्यात् . एवम् तर्हि ज्ञापयति आचार्यः यथाजातीयकम् उक्तम् उत्तरपदम् तथाजातीयकेन पूर्वपदेन समस्यते इति . किम् एतस्य ज्ञापने प्रयोजनम् . प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा न कर्तव्या भवति . (P_2,1.69.1) KA_I,402.7-403.6 Ro_II,639-641 इदम् विचार्यते : वर्णेन तृतीयासमासः वा स्यात् : कृष्णेन सारङ्गः कृष्णसारङ्गः समानाधिकरणेन वा : कृष्णः सारङ्गः कृष्णसारङ्गः इति . कः च अत्र विशेषः . ## . वर्णेन तृतीयासमासः एतप्रतिषेधे वर्णग्रहणम् कर्तव्यम् . तृतीया पूर्वपदम् प्रकृतिस्वरम् भवति . अनेते वर्णः इति वक्तव्यम् . अथ द्वितीयेन वर्णग्रहणेन एतविशेषणेन अर्थः . बाढम् अर्थः यदि अवर्ण एतशब्दः अस्ति . ननु च अयम् अस्ति : à* इतः एतः , कृष्णेतः , लोहितेतः इति . न अर्थः एवमर्थेन वर्णग्रहणेन . यदि तावत् अयम् कर्तरि क्तः तृतीया कर्मणि इति अनेन स्वरेण भवितव्यम् . अथ अपि कर्तरि परत्वात् कृत्स्वरेण भवितव्यम् . अथ समानाधिकरणः . ## . समानाधिकरणे द्विः वर्णग्रहणम् कर्तव्यम् . वर्णः वर्णेषु अनेते इति वक्तव्यम् . एकम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् . परमशुक्लः परमकृष्णः इति . द्वितीयम् वर्णग्रहणम् कर्तव्यम् इह मा भूत् . कृष्णतिलाः इति . एकम् वर्णग्रहणम् अनक्र्थकम् . अन्यतरत्र कस्मात् न भवति . लक्षणप्रतिपदिकोक्तयोः प्रतिपदोक्तस्य एव इति . एवम् सति . तानि एतानि त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . यस्य अपि तृतीयासमासः तस्य अपि तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . सामान्येन मम तृतीयासमासः भविष्यति तृतीया तत्कृतार्थेन गुणवचनेन इति . अवश्यम् वर्णेन प्रतिपदम् समासः वक्तव्यः यत्र तेन न सिध्यति तदर्थम् . क्व च तेन न सिध्यति . शुकबभ्रुः हरितबभ्रुः इति . तथा च सति तानि एव त्रीणि वर्णग्रहणानि भवन्ति समासविधौ द्वे स्वरविधौ च एकम् . अथ समानाधिकरणः सामान्येन सिद्धः स्यात् . बाढम् सिद्धः . कथम् . विशेषणम् विशेष्येण बहुलम् इति . एवम् अपि द्वे वर्णग्रहणे कर्तव्ये स्वरविधौ एव प्रतिपदोक्तस्य अभावात् . तस्मात् समानाधिकरणः इति एषः पक्षः ज्यायान् . (P_2,1.69.2) KA_I,403.7-406.8 Ro_II,641-653 ## . समानाधिकरणाधिकारे प्रधानोपसर्जनानाम् परम् परम् भवति विप्रतिषेधेन . प्रधानानाम् प्रधानम् उपसर्जनानाम् उपसर्जनम् . प्रधानानाम् तावत् प्रधानम् . वृदारकनागकुञ्जरैः पूज्यमानम् इति अस्य अवकाशः गोवृन्दारकः अश्ववृन्दारकः . पोटायुवतीनाम् अवकाशः इभ्ययुवतिः आढ्ययुवतिः . इह उभयम् प्राप्नोति . नागयुवतिः वृन्दारकयुवतिः . प्रधानानाम् परम् भवति विप्रतिषेधेन . उपसर्जनानाम् परम् उपसर्जनम् . सन्महत्परमोत्कृष्टाः इति अस्य अवकाशः सद्गवः सदश्वः . कृत्यतुल्याख्या अजात्या इति अस्य अवकाशः तुल्यश्वेतः तुल्यकृष्णः . इह उभयम् प्राप्नोति : तुल्यसत् तुल्यमहान् . उपसर्जनानाम् परम् उपसर्जनम् भवति विप्रतिषेधेन . ##. समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन . समानाधिकरणसमासस्य अवकाशः वीरः पुरुषः वीरपुरुषः . बहुव्रीहेः अवकाशः कण्ठेकालः . इह उभयम् प्राप्नोति : वीरपुरुषकः ग्रामः . बहुव्रीहिः भवति विप्रतिषेधेन . ## . कदा चित् कर्मधारयः भवति बहुव्रीहेः . किम् प्रयोजनम् . सर्वधनाद्यर्थः . सर्वधनी सर्वबीजी सर्वकेशी नटः गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः . किम् प्रयोजनम् . कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् यथा स्यात् . किम् च कारणम् न स्यात् . बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य . यदि उक्तत्वम् हेतुः कर्मधारयेण अपि उक्तत्वात् न प्राप्नोति . न खलु अपि सञ्ज्ञाश्रयः मत्वर्थीयः . किम् तर्हि . अर्थाश्रयः . सः यथा एव बहुव्रीहिणा उक्तत्वात् न भवति एवम् कर्मधारयेण अपि उक्तत्वात् न भविष्यति . एवम् तर्हि इदम् स्यात् : सर्वाणि धनानि सर्वधनानि सर्वधनानि अस्य सनिति सर्वधनी . न एवम् शक्यम् . नित्यम् एवम् सति कर्मधारयः स्यात् . तत्र यत् उक्तम् कदा चित् कर्मधारयः इति एतत् अयुक्तम् . एवम् तर्हि भवति वै किम् चित् आचार्याः कार्यवत् बुद्धिम् कृत्वा पठन्ति कार्याः शब्दाः इति . तद्वत् इदम् पठितम् समानाधिकरणसमादात् बहुव्रीहिः कर्तव्यः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति . यद् उच्यते समानाधिकरणसमासात् बहुव्रीहिः भवति विप्रतिषेधेन इति न एषः युक्तः विप्रतिषेधः . अन्तरङ्गः कर्मधारयः . का अन्तरङ्गता . स्वपदार्थे कर्मधारयः अन्यपदार्थे बहुव्रीहिः . अस्तु . विभाषा कर्मधारयः . यदा न कर्मधारयः तदा बहुव्रीहिः भविष्यति . एवम् अपि यदि अत्र कदा चित् कर्मधारयः भवति कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् प्राप्नोति . सर्वः च अयम् एवमर्थः यत्नः कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् मा भूत् इति . एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति . किम् तर्हि . इष्टिः इयम् पठिता . समानाधिकरणसमासात् बहुव्रीहिः इष्टः कदा चित् कर्मधारयः सर्वधनाद्यर्थः इति . यदि इष्टिः पठिता न अर्थः अनेन . इह हि सर्वे मनुष्याः अल्पेन यत्नेन महतः अर्थान् आकाङ्क्षन्ति . एकेन माषेण शतसहस्रम् . एकेन कुद्दालकेन खारीसहस्रम् . तत्र कर्मधारयप्रकृतिभिः मत्वर्थीयैः अभिधानम् अस्तु बहुव्रीहिणा इति बहुव्रीहिणा भविष्यति लघुत्वात् . कथम् सर्वधनी सर्वबीजी सर्वकेशी नटः इति . इनिप्रकरणे सर्वादेः इनिम् वक्ष्यामि . तत् च अवश्यम् वक्तव्यम् ठनः बाधनार्थम् . कथम् गौरखरवत् वनम् गौरमृगवत् वनम् कृष्णसर्पवान् वल्मीकः लोहितशालिमान् ग्रामः . अस्ति अत्र विशेषः . जात्या अत्र अभिसम्बन्धः क्रियते . कृष्णसर्पः नाम सर्पजातिः सा अस्मिन् वल्मीके अस्ति . यदा हि अन्तरेण जातिम् तद्वताम् अभिसम्बन्धः क्रियते कृष्णसर्पः वल्मीकः इति एवम् तदा भविष्यति . ## . पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः भवति विप्रतिषेधेन . किम् प्रयोजनम् . सूक्ष्मवस्त्रतराद्यर्थः . आतिशायिकस्य अवकाशः पटुतरः पटुतमः . बहुव्रीहेः अवकाशः चित्रगुः शबलगुः . इह उभयम् प्राप्नोति सूक्ष्मवस्त्रतरः तीक्ष्ण्शृङ्गतरः . बहुव्रीहिः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विर्पतिषेधे परम् इति उच्यते . पूर्वः च बहुव्रीहिः परः आतिशायिकः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . एवम् अपि अयुक्तः . अन्तरङ्गः आतिशाइयिकः . का अन्तरङ्गता . ङ्याप्प्रातिपदिकात् आतिशायिकः सुबन्तानाम् बहुव्रीहिः . आतिशायिकः अपि न अन्तरङ्गः . कथम् . समर्थात् तद्धितः उत्पद्यते सामर्थ्यम् च सुबन्तेन्त . एवम् अपि अन्तरङ्गः . कथम् . स्वपदार्थे आतिशायिकः अन्यपदार्थे बहुव्रीहिः . एवम् अपि न अन्तरङ्गः . कथम् . स्पर्धायाम् आतिशायिकः भवति . न च अन्तरेण प्रतियोगिनम् स्पर्धा भवति . न एव वा अत्र आतिशायिकः प्राप्नोति . किम् कारणम् . असामर्थ्यात् . कथम् असामर्थ्यम्. सापेक्षम् असमर्थम् भवति इति . यावता वस्त्राणि तद्वन्तम् अपेक्षन्ते तद्वन्तम् च अपेक्ष्य वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा भवति . ननु च अयम् आतिशायिकः एवमात्मकः सत्याम् व्यपेक्षायाम् विधीयते . सत्यम् एवमात्मकः याम् च न अनतरेण व्यपेक्षाम् प्रवृत्तिः तस्यम् सत्याम् भवितव्यम् . काम् च न अन्तरेण व्यपेक्षाम् आतिशायिकस्य प्रवृत्तिः . या हि प्रतियोगिनम् प्रति व्यपेक्षा . या हि तद्वन्तम् प्रति न तस्याम् भवितव्यम् . बहुव्रीहिः अपि तर्हि न प्राप्नोति . किम् कारणम् . असामर्थ्यात् एव . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः . एवम् तर्हि न इदम् तस्य योगस्य उदाहरणम् विप्रतिषेधे परम् इति . किम् तर्हि . इष्टिः इयम् पठिता . पूर्वपदातिशये आतिशायिकात् बहुव्रीहिः इष्टः : सूक्ष्मवस्त्रतराद्यर्थः इति . यदि इष्टिः इयम् पठिता न अर्थः अनेन . कथम् या एषा युक्तिः उक्ता : यावता वस्त्राणि वस्त्रान्तराणि अपेक्षन्ते तद्वता च अभिसम्बन्धः इति . यदा हि अन्तरेण वस्त्राणाम् वस्त्रैः युगपत् स्पर्धाम् तद्वता च अभिसम्बन्धः क्रियते निष्प्रतिद्वन्द्वः तदा बहुव्रीहिः . बहुव्रीहेः आतिशायिकः . न तर्हि इदानीम् इदम् भवति : सूक्ष्मतरवस्त्रः इति . भवति . यदा अन्तरेण तद्वन्तम् वस्त्राणाम् वस्त्रैः युगपत् स्पर्धा निष्प्रतिद्वन्द्वः तदा आतिशायिकः . कथम् पुनः अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षः स्यात् . न एव अन्यस्य प्रकर्षेण अन्यस्य प्रकर्षेण भवितव्यम् . यथा एव अयम् द्रव्येषु यतते वस्त्राणि मे स्युः इति एवम् गुणेषु अपि यतते सूक्ष्मतराणि मे स्युः इति . न अत्र आतिशायिकः प्राप्नोति . किम् कारणम् . गुणवचनात् इति उच्यते . न च समासः गुणवचनः . समासः अपि गुणवचनः . कथम् . अजहत्स्वार्था वृत्तिः . अथ जहत्स्वार्थायाम् तु दोषः एव . जहत्स्वाऋथायाम् अपि न दोषः . भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि . तत् यथा . शुक्लवाससम् आनय . लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति . तत्गुणः आनीयते तद्गुणाः च प्रचरन्ति . ## . उत्तरपदार्थातिशये आतिशायिकः बहुव्रीहेः भवति विप्रतिषेधेन . किम् प्रयोजनम् . बह्वाढ्यतराद्यर्थः . बह्वाढ्यतरः बहुसुकुमारतरः . कः पुनः अत्र विशेषः बहुव्रीहेः वा आतिशायिकः स्यात् आतिशायिकान्तेन वा बहुव्रीहिः . स्वरकपोः विशेषः . यदि अत्र आतिशायिकात् बहुव्रीहिः स्यात् बह्वाड्यतरः एवम् स्वरः प्रसज्येत बह्वाढ्यतरः इति च इष्यते . बह्वाढ्यकतरः इति च प्राप्नोति बह्वाढ्यतरकः इति च इष्यते . ## . समानाधिकरणाधिकारे शाकपार्थिवादीनाम् उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च वक्तव्यः . शाकभोजी पार्थिवः शाकपार्थिवः . कुतपवासः सौश्रुतः कुतपसौश्रुत्रः . अजापण्यः तौल्वलिः अजातौल्वलिः . यष्टिप्रधानः मौद्गल्यः यष्टिमौद्गल्यः . (P_2,1.71) KA_I,406.10-11 Ro_II,653 चतुष्पात् जातिः इति वक्तव्यम् . इह मा भूत् . कालाक्षीगर्भिणी स्वस्तिमती गर्भिणी . (P_2,1.72) KA_I,406.13-14 Ro_II,654 किमर्थः चकारः . एवकारार्थः . मयूरव्यंसकादयः एव . क्व मा भूत् . परमः मयूरव्यंसकः इति . (P_2,2.2) KA_I,407.2-9 Ro_II,655-656 इह कस्मात् न भवति : ग्रामार्धः , नगरार्धः इति . अर्धशब्दस्य नपुंसकलिङ्गस्य इदम् ग्रहणम् पुंलिङ्गः च अयम् अर्धशब्दः . क्व पुनः अयम् नपुंसकलिङ्गः क्व पुंलिङ्गः . समप्रविभागे नपुंसकलिङ्गः , अवयववाची पुंलिङ्गः . इह कस्मात् न भवति : अर्धम् पिप्पलीनाम् इति . न वा भवति अर्धपिप्पल्यः इति . भवति यदा खण्डसमुच्चयः : अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पली च अर्धपिप्पल्यः इति . यद तु एतत् वाक्यम् भवति अर्धम् पिप्पलीनाम् इति तदा न भवितव्यम् . तदा कस्मात् न भवति . एकाद्खिकरणे इति वर्तते . न तर्हि इदानीम् इदम् भवति : अर्धराशिः इति . भवति . एकम् एतत् अधिकरणम् यः असौ राशिः नाम . (P_2,2.3) KA_I,407.11-408.20 Ro_II,657-660 अन्यतरस्याङ्ग्रहणम् किमर्थम् . अन्यतरस्याम् समासः यथा स्यात् . समासेन मुक्ते वाक्यम् अपि यथा स्यात् . द्वितीयम् भिक्षायाः इति . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् अपि भविष्यति . इदम् तर्हि प्रयोजनम् . एकदेशिसमासेन मुक्ते षष्ठीसमासः अपि यथा स्यात् . भिक्षाद्वितीयम् इति . एतत् अपि न अस्ति प्रयोजनम् . अयम् अपि विभाषा षष्ठीसमासः अपि . तौ उभौ वचनात् भविष्यतः . अतः उत्तरम् पठति . ## . द्वितीयादीनाम् विभाषाप्रकरणे विभाषावचनम् क्रियते ज्ञापार्थम् . किम् ज्ञाप्यते . एतत् ज्ञापयति आचार्यः . अवयवविधौ सामान्यविधिः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . भिनत्ति छिनत्ति . श्नमि कृते शप् न भवति . न एतत् अस्ति प्रयोजनम् . शबादेशाः श्यनादयः करिष्यन्ते . तत् तर्हि शपः ग्रहणम् कर्तव्यम् . न कर्तव्यम् .प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कर्तरि शप् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . रुधादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्थीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . एवम् तर्हि ज्ञापयति आचार्यः यत्र उत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . दिक्पूर्वपदात् ङीप् . प्राङ्मुखी प्राङ्मुखा प्रत्यङ्मुखी प्रत्यङ्मुखा . ङीप मुक्ते ङीष् न भवति . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् . दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् ङीब्विधाने हि अन्यत्र अपि ङीष्विषयात् ङीप्प्रसङ्गः इति . इदम् तर्हि प्रयोजनम् . अर्धपिप्पली अर्धकोशातकी . एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति . उन्मत्तगङ्गम् लोहितगङ्गम् . अव्ययीभावेन मुक्ते बहुव्रीहिः न भवति . दाक्षिः प्लाक्षिः . इञा मुक्ते अण् न भवति . यदि एतत् ज्ञाप्यते उपगोः अपत्यम् औपगवः . तद्धितेन मुक्ते उपग्वपत्यम् इति न सिध्यति . अस्ति अत्र विशेषः . द्वे हि अत्र विभाषा . दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् इति समर्थानाम् प्रथमात् वा इति च . तत्र एकय वृत्तिः भविष्यति अपरय वृत्तिविषये विभाषपवादः . क्रियमाणे अपि वै अन्यतरस्याङ्ग्रहणे षष्ठीसमासः न प्राप्नोति . किम् कारणम् . पूरणेन इति प्रतिषेधात् . न एतत् पूरणान्तम् . अना एतत् पर्यवपन्नम् . एतत् अपि पूरणान्तम् एव . कथ. पूरणम् नाम अर्थः तम् आह तीयशब्दः . अतः पूरणम् . यः असौ पूरणान्तात् स्वार्थे भागे अन् सः अपि पूरणम् एव . एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् षष्ठीसमासः अपि भविष्यति . (P_2,2.4) KA_I,408.22-409.4 Ro_II,660 किमर्थः चकारः . अनुकरषणार्थः . अन्यतरस्याम् इति एतत् अनुकृष्यते . किम् प्रयोजनम् . अन्यतरस्याम् समासः यथा स्यात् . समासेन मुक्ते वाक्यम् अपि यथ स्यात् . जीविकाम् प्राप्तः इति . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् भविष्यति . इदम् तर्हि प्रयोजनम् . द्वितीयासमासः अपि यथ स्यात् . जीविकाप्राप्तः इति . एतत् अपि न अस्ति प्रयोजनम्. अयम् अपि उच्यते द्वितीयासमासः अपि . तत् उभयम् वचनात् भविष्यति . एवम् तर्हि न अयम् अनुकर्षणार्थः चकारः . किम् तर्हि . अत्वम् अनेन विधीयते . प्राप्तापन्ने द्वितीयान्तेन सह समस्येते अत्वम् च भवति प्राप्तपन्नयोः इति . प्राप्ता जीविकाम् प्राप्तजीविका आपन्ना जीविकाम् आपन्नजिविका . (P_2,2.5.1) KA_I,409.6-12 Ro_II,661-662 किम्प्रधानः अयम् समासः . उत्तरपदार्थप्रधानः . यदि उत्तरपदार्थप्रधानः सधर्मणा अनेन अन्यैः उत्तरपदार्थप्रधानैः भवितव्यम् . अन्येषु च उत्तरपदार्थप्रधानेषु या एव असौ अन्तर्वर्तिनी विभक्तिः तस्याः समासे अपि श्रवणम् भवति : राज्ञः पुरुषः राजपुरुषः इति . इह पुनः वाक्ये षष्ठी समासे प्रथमा . केन एतत् एवम् भवति . यः असौ मासजातयोः अभिसम्बन्धः सः समासे निवर्तते . अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भवति . न तर्हि इदानीम् इदम् भवति : मासजातस्य इति . भवति . बाह्यम् अर्थम् अपेक्ष्य षष्ठी . (P_2,2.5.2) KA_I,409.13-410.6 Ro_II,662-666 ## . कालस्य येन समासः सः अपरिमाणी . तस्य अपरिमाणित्वात् अनिर्देशः . अगमकः निर्देशः अनिर्देशः . न हि जातस्य मासः परिमाणम् . कस्य तर्हि . त्रिंशद्रात्रस्य . तत् यथा . द्रोणः बदराणाम् देवदत्तस्य इति . न देवदत्तस्य द्रोणः परिमाणम् . कस्य तर्हि . बदराणाम् . ## . सिद्धम् एतत् . कथम् . कालपरिमाणम् यस्य स कालः तेन समस्यते इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति . कम् पुनः कालम् मत्वा भवान् आह कालस्य येन समासः तस्य अपरिमाणित्वात् अनिर्देशः इति . येन मूर्तीनाम् उपचयाः च अपचयाः च लक्ष्यन्ते तम् कालम् आहुः . तस्य एव कया चित् क्रियया युक्तस्य अहः इति च भवति रात्रिः इति च . कया क्रियया . आदित्यगत्या . तया एव असकृत् आवृत्तया मासः इति भवति संवत्सरः इति च . यदि एवम् जातस्य मासः परिमाणम् . ##. एकवचनान्तानाम् इति वक्तव्यम् . इह मा भूत् . मासौ जातस्य मासाः जातस्य इति . द्विगोः च इति वक्तव्यम् इह अपि यथा स्यात् : द्विमासजातः , त्रिमासजातः . उक्तम् वा . किम् उक्तम् . एकवचने तावत् उक्तम् अनभिधानात् इति . द्विगोः किम् उक्तम् . उत्तरपदेन परिमाणिन द्विगोः समासवचनम् इति . (P_2,2.6) KA_I,410.8-412.12 Ro_II,666-677 किम्प्रधानः अयम् समासः . उत्तरपदार्थप्रधानः . यदि उत्तरपदार्थप्रधानः अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति . अन्यपदार्थप्रधानः तर्हि भविष्यति . यदि अन्यपदार्थप्रधानः , अवर्षा हेमन्तः इति हेमन्तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि प्राप्नोति . पूर्वपदार्थप्रधानः तर्हि भविष्यति . यदि पूर्वपदार्थप्रधानः अव्ययसञ्ज्ञा प्राप्नोति : अव्ययम् हि अस्य पूर्वपदम् इति . न एषः दोषः . पाठेन अव्ययसञ्ज्ञा क्रियते . न च नञ्समासः तत्र पठ्यते . यदि अपि नञ्समासः न पठ्यते नञ् तु पठ्यते . पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति . यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति . न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व . किम् तर्हि . स्वाभाविकम् एतत् . तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . तत्र किम् अस्माभिः शक्यम् कर्तुम् . यत् नञः प्राक् समासात् लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् . अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति . गुङवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति . तत् यथा : शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति . अथ वा पुनः अस्तु उत्तरपदार्थप्रधानः . ननु च उक्तम् अब्राह्मणम् आनय इति उक्ते ब्राह्मणमात्रस्य आनयनम् प्राप्नोति इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः : अथ इह राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् कस्मात् न भवति . अस्ति अत्र विशेषः . राजा विशेषकः प्रयुज्यते . तेन विशिष्टस्य आनयनम् भवति . इह अपि तर्हि नञ् विशेषकः प्रयुज्यते . तेन नञ्विशिष्टस्य आनयनम् भविष्यति . कः पुनः असौ . निवृत्तपदार्थकः . यदा पुनः अस्य पदार्थः निवर्तते किम् स्वाभाविकी निवृत्तिः आहोस्वित् वाचनिकी . किम् च अतः . यदि स्वाभाविकी किम् नञ् प्रयुज्यमानः करोति . अथ वाचनिकी तत् वक्तव्यम् : नञ् प्रयुज्यमानः पदार्थम् निवर्तयति इति . एवम् तर्हि स्वाभाविकी निवृत्तिः . ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति . नञ् प्रयुज्यमानः पदार्थम् निवर्तयति कथम् . कीलप्रतिकीलवत् . तत् यथा कीलः आहन्यमानः प्रतिकीलम् निर्हन्ति . यदि एतत् नञः माहात्म्यम् स्यात् न जातु चित् राजानः हस्त्यश्वम् बिभृयुः . न इति एव राजानः ब्रूयुः . एवम् तर्हि स्वाभाविकी निवृत्तिः . ननु च उक्तम् किम् नञ् प्रयुज्यमानः करोति इति . नञ्निमित्ता तु उपलब्धिः . तत् यथा समन्धकारे द्रव्याणाम् समवस्थितानाम् प्रदीप्निमित्तम् दर्शनम् न च तेषाम् प्रदीपः निर्वर्तकः भवति . यदि पुनः अयम् निवृत्तपदार्थकः किमर्थम् ब्राह्मणशब्दः प्रयुज्यते . एवम् यथा विज्ञयेत अस्य पदार्थः निवर्तते इति . न इति हि उक्ते सन्देहः स्यात् कस्य पदार्थः निवर्तते इति . तत्र असन्देहार्थम् ब्राह्मणशब्दः प्रयुज्यते . एवम् वा एतत् . अथ वा सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते ब्राह्मणः क्षत्रियः वैश्यः शूद्रः इति .#< तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् . तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः >#. तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मण्ये गुणान् कुर्वन्ति . समुदायेषु च वृत्ताः शब्दाः अवयवेषु अपि वर्तन्ते. तद् यथा . पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति . एवम् अयम् समुदाये ब्राह्मणशब्दः प्रवृत्तः अवयवेषु अपि वर्तते जातिहीने गुणहीने च . गुणहीने तावत्. अब्राह्मणः अयम् यः तिष्ठन् मूत्रयति . अब्राह्मणः अयं यः गच्छन् भक्षयति . जातिहीने सन्देहात् दुरुपदेशात् च ब्राह्मणशब्दः वर्तते . सन्देहात् तावत् : गौरम् शुच्याचारं पिङ्गलम् कपिलकेशम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति . ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति . तत्र सन्देहात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः . दुरुपदेशात् : दुरुपदिष्टम् अस्य भवति अमुष्मिन् अवकाशे ब्राह्मणः तम् आनय इति . स तत्र गत्वा यम् पश्यति तम् अध्यवस्यति ब्राह्मणः अयम् इति . ततः पश्चात् उपलभते न अयं ब्राह्मणः अब्राह्मणः अयम् इति . तत्र दुरुपदेशात् च ब्राह्मणशब्दः वर्तते जातिकृता च अर्थस्य निवृत्तिः . आतः च सन्देहात् दुरुपदेशात् वा . न हि अयम् कालम् माषराशिवर्णम् आपणे आसीनम् दृष्ट्वा अध्यवस्यति ब्राह्मणः अयम् इति . निर्ज्ञातम् तस्य भवति . इदम् खलु अपि भूयः उत्तरपदार्थप्राधान्ये सति सङ्गृहीतम् भवति . किम् . अनेकम् इति . किम् अत्र सङ्गृहीतम् . एकवचनम् . कथम् पुनः एकस्य प्रतिषेधेन अनेकस्य सम्प्रत्ययः स्यात् . प्रसज्य अयम् क्रियागुणौ ततः पश्चात् निवृत्तिम् करोति . तत् यथा : आसय शायय भोजय अनेकम् इति . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र क्रियागुणौ प्रसज्येते यत्र खलु न प्रसज्येते तत्र कथम् : अनेकः तिष्ठति इति . भवति च एवञ्जातीयकानाम् अपि एकस्य प्रतिषेधेन बहूनाम् सम्प्रत्ययः . तत् यथा न नः एकम् प्रियम् न नः एकम् सुखम् इति . इह अब्राह्मणत्वम् अब्राह्मणता परत्वात् त्वतलौ प्राप्नुतः . तत्र कः दोषः . स्वरे हि दोषः स्यात् . अब्राह्मणत्वम् इति एवम् स्वरः प्रसज्येत . अब्राह्मणत्वम् इति च इष्यते . ## . किम् उक्तम् . त्वतल्भ्याम् नञ्समासः पूर्वप्रतिषिद्धम् स्वर्सिद्ध्यर्थम् इति . (P_2,2.7) KA_I,412.14-16 Ro_II,677 #<ईषत् गुणवचनेन># .ईषत् गुणवचनेन इति वक्तव्यम् . अकृता इति उच्यमाने इह च प्रसज्येत . ईषत् गार्ग्यः इति . इह च न स्यात् . ईषत्कडारः . (P_2,2.8) KA_I,412.18-413.13 Ro_II,678-680 ## . कृद्योगा च षष्ठी समस्यते इति वक्तव्यम् . इध्मप्रव्रश्चनः पलाशशातनः . किमर्थम् इदम् उच्यते . प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . का पुनः षष्ठीप्रतिपदविधाना का कृद्योगा . सर्वा षष्ठी प्रतिपदविधाना शेषलक्षणाम् वर्जयित्वा . कर्तृकर्मणोः कृति इति या षष्ठी सा कृद्योगा . ## . तत्स्थैः च गुणैः षष्थीगुणैः षष्ठी समस्यते इति वक्तव्यम् . ब्राह्मणवर्णः चन्दनगन्धः पटहशब्दः नधीघोषः . ## . न तु तद्विशेषणैः इति वक्तव्यम् . इह मा भूत् . घृतस्य तीव्रः चन्दनस्य मृदुः इति . किमर्थम् इदम् उच्यते . गुणेन इति प्रतिषेधम् वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . किम् कारणम् गुणेन न इति उच्यते न पुनः गुणवचनेन इति उच्यते . न एवम् शक्यम् . इह हि न स्यात् . काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति . एतत् एव तस्मिन् योगे उदाहरणम् . यत् वै ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते दन्ताः . तस्मात् गुणेन न इति वक्तव्यम् . गुणेन न इति उच्यमाने तत्स्थैः च गुणैः इति वक्तव्यम् . तत्स्थैः च गुणैः इति उच्यमाने न तु तद्विशेषणैः इति वक्तव्यम् . (P_2,2.10) KA_I,413.15-17 Ro_II,681 ## . प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् . इह मा भूत् . सर्पिषः ज्ञानम् मधुनः ज्ञानम् इति . (P_2,2.11) KA_I,413.19-414.21 Ro_II,681-684 गुणे किम् उदाहरणम् . ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति . न एतत् अस्ति प्रयोजनम् . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते दन्ताः . इदम् तर्हि काकस्य कार्ष्ण्यम् कण्टकस्य तैक्ष्ण्यम् बलाकायाः शौक्ल्यम् इति . इदम् अपि उदाहरणम् ब्राह्मणस्य शुक्लाः वृषलस्य कृष्णाः इति . ननु च उक्तम् . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते दन्ताः इति . न एषः दोषः . भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् तदा वृत्तिः प्राप्नोति . सति किम् उदाहरणम् . ब्रह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाणः . न एतत् अस्ति . प्रतिषिध्यते अत्र षष्ठी लप्रयोगे न इति . या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति . तत्र अस्मार्थ्यात् न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते ओदनः . इदम् तर्हि चौरस्य द्विषन् वृषलस्य द्विषन् . ननु च अत्र अपि प्रतिषिध्यते . वक्ष्यति एतत् द्विषः शतुः वावचनम् इति . अव्यये किम् उदाहरणम् . ब्राह्मणस्य उच्चैः वृषलस्य नीचैः इति . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते आसनम् . इदन् तर्हि ब्राह्मणस्य कृट्वा वृषलस्य कृत्वा इति . एतत् अपि न अस्ति . प्रतिषिध्यते तत्र षष्ठी अव्ययप्रयोगे न इति . या च श्रूयते एषा बाह्यम् अर्थम् अपेक्ष्य भवति . तत्र अस्मार्थ्यात् न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते कटः . इदम् तर्हि . पुरा सूर्यस्य उदेतोः आधेयः . पुरा वत्सानाम् अपाकर्तोः . ननु च अत्र अपि प्रतिषिध्यते अव्ययम् इति कृत्वा . वक्ष्यति एतत् . अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः इति . समानाधिकरणे किम् उदाहरणम् . राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य पाणिनेः सूत्रकारस्य . न एतत् अस्ति . असामर्थ्यात् अत्र न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . इदम् तर्हि . सर्पिषः पीयमानः यजुषः क्रियमाणस्य इति . ननु च अत्र अपि असामर्थ्यात् एव न भविष्यति . कथम् असामर्थ्यम् . समानाधिकरणम् असमर्थवत् भवति इति . अधात्वभिहितम् इति एवम् तत् . (P_2,2.14) KA_I,414.23-415.19 Ro_II,684-686 कथम् इदम् विज्ञायते कर्मणि या षष्ठी सा न समस्यते इति आहोस्वित् कर्मणि यः क्तः इति . कुतः सन्देहः . उभयम् प्रकृतम् . तत्र अन्यतरत् शक्यम् विशेषयितुम् . कः च अत्र विशेषः . ## . कर्मणि इति षष्ठीनिर्देशः चेत् अकर्तरि कृता समासः वक्तव्यः . इध्मप्रव्रश्चनः पलाशशातनः . ## . तृककाभ्यम् च अनर्थकः प्रतिषेधः . अपाम् स्रष्टा . कर्मणि इति एव सिद्धम् . अस्तु तर्हि कर्मणि यः क्तः इति . किम् उदाहरणम् . ब्राह्मणस्य भुक्तम् वृषलस्य पीतम् इति . ## . क्तनिर्देशे असमर्थत्वात् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . समासः कस्मात् न भवति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . द्रव्यम् अत्र अपेक्ष्यते ओदनः . ## .अथ एवम् सति प्रतिषेधः कर्तव्यः इति दृश्यते कर्तरि अपि प्रतिषेधः वक्तव्यः स्यात् . ब्राह्मणस्य गतः ब्राह्मणस्य यातः इति . ## . पूजायाम् च प्रतिषेधः अनर्थः . राज्ञाम् पूजितः . कर्मणि इति एव सिद्धम् . ## . तस्मात् उभयप्राप्तौ कर्मणि इति एवम् या षष्ठी तस्याः प्रतिषेधः वक्तव्यः . सः तर्हि वक्तव्यः . न वक्तव्यः इत्यर्थे अयम् चः पठितः . कमणि च . कर्मणि इति एवम् या षष्ठी इति . (P_2,2.17) KA_I,415.21-22 Ro_II,686 किम् इह नित्यग्रहणेन अभिसम्बध्यते विधिः आहोस्वित् प्रतिषेधः . विधिः इति आह . कुतः एतत् . विधिः हि विभाषा नित्यः प्रतिषेधः . (P_2,2.18) KA_I,416.2-417.6 Ro_II,686-690 ##. प्रादिप्रसङ्गे कर्मप्रवचनीयानाम् प्रतिषेधः वक्तव्यः . वृक्षम् प्रति विद्योतते विद्युत् . साधुः देवदत्तः मातरम् प्रति . ## . व्यवेतानाम् च प्रतिषेधः वक्तव्यः . अ मन्द्रैः इन्द्र हरिभिः यहि मयुररोमभिः . ## . सिद्धम् एतत् . कथम् . क्वाङ्स्वतिदुर्गतयः समस्यन्ते इति वक्तव्यम् . कु . कुब्राह्मणः कुवृषलः . आङ् . आकडारः आपिङ्गलः . सु . सुब्राह्मणः सुवृषलः . अत् . अतिब्राह्मणः अतिवृषलः . दुर् . दुर्ब्राह्मणः . गति . प्रकारकः प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम् . ## . प्रादयः क्तार्थे समस्यन्ते इति वक्तव्यम् . प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः . एतत् एव च सौनागैः विस्तरतरकेण पठितम् . ## . स्वतीपूजायाम् इति वक्तव्यम् . सुराजा अतिराजा . ## . दुः निन्दायाम् इति वक्तव्यम् . दुष्कुलम् दुर्गवः . #<àï ãùadarthe># . àï ईषदर्थे इति वक्तव्यम् . आकडारः आपिङ्गलः . ## . कुः पापार्थेइति वक्तव्यम् . कुब्राह्मणः कुवृषलः . ## . प्रादयः गताद्यर्थे प्रथमया समस्यन्ते इति वक्तव्यम् . प्रगतः आचार्यः प्राचार्यः प्रान्तेवासी प्रपितामहः . ## . अत्यादयः क्रान्ताद्यर्थे द्वितीयया समस्यन्ते इति वक्तव्यम् . अतिक्रान्तः खट्वाम् अतिखट्वः अतिमालः . ## . अवादयः क्रुष्टाद्यर्थे तृतीयया समस्यन्ते इति वक्तव्यम् . अवक्रुष्टः कोकिलया अवकोकिलः वसन्तः . ## . पर्यादयः ग्लानाद्यर्थे चतुर्थ्या समस्यन्ते इति वक्तव्यम् . परिग्लानः अध्ययनाय पर्यधयनः . ## . निरादयः क्रान्ताद्यर्थे पञ्चम्या समस्यन्ते इति वक्तव्यम् . निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः निर्वाराणसिः . ## . अव्ययम् प्रवृद्धादिभिः समस्यते इति वक्तव्यम् . पुनःप्र्ववृद्धम् बर्हिः भवति पुनर्णवम् पुनःसुखम् . ## . वाससीइव कन्येइव . उदात्तवता तिङा गतिमता च अव्ययम् समस्यते इति वक्तव्यम् . अनुव्यचलत् अनुप्राविशत् यत् परियन्ति . (P_2,2.19) KA_I,417.8-418.13 Ro_II,690-696 अतिङ् इति किमर्थम् . कारकः व्रजति . हारकः व्रजति . अतिङ् इति शक्यम् अकर्तुम् . कस्मात् न भवति . कारकः व्रजति . हारकः व्रजति इति . सुप् सुपा इति वर्तते . अतः उत्तरम् पठति . ## . उपपदम् अतिङ् इति तदर्थस्य अयम् प्रतिषेधः वक्तव्यः . कस्य . तिङर्थस्य . कः पुनः तिङर्थः . क्रिया . ## . अथ वा व्यक्तम् एव इदम् पठितव्यम् उपपदम् अक्रियया इति . अथ अक्रियया इति किम् प्रत्युदाह्रियते . कारकः गतः हारकः गतः . न एतत् क्रियावाचि . किम् तर्हि. द्रव्यवाचि . इदम् तर्हि कारकस्य गतिः कारकस्य व्रज्या . एतत् अपि द्रव्य्वाचि . कथम् . कृदभिहितः भावः द्रव्यवत् भवति इति . एवम् तर्हि सिद्धे सति यत् अतिङ् इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनयोः योगयोः निवृत्तम् सुप् सुपा इति . किम् एतस्य ज्ञापने प्रयोजनम् . गतिकारकोपपदानाम् कृद्भिः समासः भवति इति एषा परिभाषा न कर्तव्या भवति . यदि एतत् ज्ञाप्यते केन इदानीम् समासः भविष्यति . समर्थेन . यदि एवम् धातूपसर्गयोः अपि समासः प्राप्नोति . पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति . न एतत् अस्ति . पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण . साधनम् हि क्रियाम् निर्वर्तयति . ताम् उपसर्गः विशिनष्टि . अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् . #<षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन># . षष्ठीसमासात् उपसर्गसमासः विप्रतिषेधेन . षष्ठीसमासस्य अवकाशः राज्ञः पुरुषः राजपुरुषः . उपपदसमासस्य अवकाशः स्तम्बेरमः कर्णेजपः . इह उभयम् प्राप्नोति . कुम्भकारः नगरकारः . उपपदसमासः भवति विप्रतिषेधेन . ##. न वा अर्थः विप्रतिषेधेन . किम् कारणम् . न वा षष्ठीसमासाभावाद् उपपदसमासः भविष्यति . कथम् . गतिकारकोपदानाम् कृद्भिः सह समासवनचम् प्राक् सुबुत्पत्तेः इति वचनात् . अथ वा विभाषा षष्ठीसमासः . यदा न षष्ठीसमासः तदा उपपदसमासः भविष्यति . अनेन एव यथा स्यात् तेन मा भूत् इति . कः च अत्र विशेषः तेन वा स्यात् अनेन वा . उपपदसमासः नित्यसमासः षष्ठीसमासः पुनः विभाषा . ननु च नित्यम् यः समासः सः नित्यसमासः . यस्य विग्रहः न अस्ति . न इति आह . नित्याधिकारे यः समासः सः नित्यसमासः . न एवम् शक्यम् . अव्ययीभावस्य हि अनित्यसमासता प्रसज्येत . तस्मात् नित्यः समासः नित्यसमासः . यस्य विग्रहः न अस्ति . (P_2,2.20) KA_I,418.15-22 Ro_II,697 एवकारः किमर्थः . नियमार्थः . न एतत् अस्ति प्रयोजनम् . सिद्धे विधिः आरभ्यमाणः अन्तरेण अपि एवकारम् नियमार्थः भविष्यति . इष्टतः अवधारणार्थः तर्हि भविष्यति . यथा एवम् विज्ञायेत : अमा एव अव्ययेन इति . मा एवम् विज्ञायि : अमा अव्ययेन एव इति . अस्ति च इदानीम् अनव्ययम् अम्शब्दः यदर्थः विधिः स्यात् . अस्ति इति आह . खशयम् ब्राह्मणकुलम् इति . न एतत् अस्ति प्रयोजनम् . अन्तरङ्गत्वात् अत्र समासः भविष्यति . इदम् तर्हि प्रयोजनम् . अमा एव यत् तुल्यविधानम् उपपदम् तत्र एव यथा स्यात् . अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति . अग्रे भोजम् अग्रे भुक्त्वा . अग्रादिषु अप्राप्तविधेः समासप्रतिषेधम् चोदयिष्यति . सः न वक्तव्यः भवति . (P_2,2.23) KA_I,418.24-419.8 Ro_II,698 शेषः इति उच्यते . कः शेषः नाम . येषाम् पदानाम् अनुक्तः समासः सः शेषः . #<शेषवचनम् पदतः चेत् न अभावात्># . शेषवचनम् पदतः चेत् तत् न . किम् कारणम् . अभावात् . न हि सन्ति तानि पदानि येषाम् पदानाम् अनुक्तः समासः . अर्थतः तर्हि शेषग्रहणम् . येषु अर्थेषु अनुक्तः समासः सः शेषः . ##. अर्थतः चेत् अविशिष्टम् एतत् भवति . कुतः . पदतः . न हि सन्ति ते अर्थाः येषु अनुक्तः समासः . त्रिकतः तर्हि शेषग्रहणम् . यस्य त्रिकस्य अनुक्तः समासः सः शेषः . कस्य च अनुक्तः . प्रथमायाः . (P_2,2.24.1) KA_I,420.2-421.16 Ro_II,699-704 पदग्रहणम् किमर्थम्. अनेकम् अन्यार्थे इति इयति उच्यमाने वक्यार्थे अपि बहुव्रीहिः स्यात् . यथा मे माता तथा मे पिता सुस्नातम् भोः इति . पदग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ अन्यग्रहणम् किमर्थम् . अनेकम् पदार्थे इति इयति उच्यमाने स्वपदार्थे अपि बहुर्वीहिः स्यात् . राजपुरुषः तक्षपुरुषः इति . न एतत् अस्ति प्रयोजनम् . तत्पुरुषः स्वपदार्थे बाधकः भविष्यति . भवेत् एकसञ्ज्ञाधिकारे सिद्धम् . परङ्कार्यत्वे तु न सिध्यति . आरम्भसामर्थ्यात् च तत्पुरुषः परङ्कार्यत्वात् च बहुव्रीहिः प्राप्नोति . परङ्कार्यत्वे च न दोषः . शेषः इति वर्तते . शेषत्वात् न भविष्यति . #<शेषवचने उक्तम्># . किम् उक्तम् . तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणनञ्समासेषु बहुव्रीहिप्रतिषेधः इति . अथ एकसङ्ज्ञाधिकारे न अर्थः अन्यग्रहणेन . एकसङ्ज्ञाधिकारे च कर्तव्यम् . अक्रियमाणे हि अन्यग्रहणे यथा एव तत्पुरुषः स्वपदार्थे बहुव्रीहिम् बाधते एवम् अन्यपदार्थे अपि बाधेत . अथ अनेकग्रहणम् किमर्थम्. अन्यपदार्थे इति इयति उच्यमाने एकस्य अपि पदस्य बहुव्रीहिः स्यात् . सर्पिषः अपि स्यात् . मधुनः अपि स्यात् . गोमूत्रस्य अपि स्यात् . न एतत् अस्ति प्रयोजनम् . सुप् सुपा इति वर्तते . इदम् तर्हि प्रयोजनम् . बहूनाम् अपि समासः यथा स्यात् . सुसूक्ष्मजटकेशेन सुनताजिनवाससा . उत्तरार्थम् च अनेकग्रहणम् कर्तव्यम् चार्थे द्वन्द्वः अनेकम् इति . इह अपि यथा स्यात् . प्लक्षन्यग्रोधखदिरपलाशाः इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति बहूनाम् अपि समासः भवति इति यत् अयम् उत्तरपदे द्विगुम् शास्ति . तत्पुरुषः अपि तर्हि बहूनाम् प्राप्नोति . ग्रहणेन तत्पुरुषः उच्यते . तेन बहूनाम् न भविष्यति . अतः उत्तरम् पठति . ## . अनेकग्रहणम् क्रियते उपसर्जनार्थम् . प्रथमानिर्दिष्टम् समासे उपसर्जनम् इति अनेकस्य सुपः उपसर्जनसञ्ज्ञा यथा स्यात् . चित्रगुः शबलगुः इति . ## . न वा एतत् अपि प्रयोजनम् अस्ति . किम् कारणम् . एकविभक्तित्वात् . एकविभक्ति च अपूर्व्निपाते इति उपसर्जनसञ्ज्ञा भविष्यति . चित्रगुः शबलगुः इति . चित्राः यस्य गावः चित्रगुः तिष्ठति . चित्राः यस्य गावः चित्रगुम् पश्य . चित्राः यस्य गावः चित्रगुणा कृतम् . चित्राः यस्य गावः चित्रगवे देहि . चित्राः यस्य गावः चित्रगोः आनय . चित्राः यस्य गावः चित्रगोः स्वम् . चित्राः यस्य गावः चित्रगौ निधेहि . चित्राः यस्य गावः हे चित्रगो इति . यदि तर्हि यतः कुतः चित् एव किम् चित् पदम् अध्याहृत्य एकविभक्त्या योगः क्रियते एतत् अपि एकविभक्तियुक्तम् भवति इह अपि प्राप्नोति . राजकुमारी तक्षकुमारी . राज्ञः या कुमारी राजकुमारी तिष्ठति . राज्ञः या कुमारी राजकुमारीम् पश्य . राज्ञः या कुमारी राजकुमार्या कृतम् . राज्ञः या कुमारी राजकुमार्यै देहि . राज्ञः या कुमारी राजकुमार्याः आनय . राज्ञः या कुमारी राजकुमार्याः स्वम् . राज्ञः या कुमारी राजकुमार्याम् निधेहि . राज्ञः या कुमारी हे राजकुमारि इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एकग्रहणसामर्थ्यात् . यदि हि यत् एकविभक्तियुक्तम् च अनेकविभक्तियुक्तम् च तत्र स्यात् एकग्रहणम् अनर्थकम् स्यात् . विभक्तियुक्तम् च अपूर्वनिपाते इति एव ब्रूयात् . (P_2,2.24.2) KA_I, 421.17-423.14 Ro_II,704-710 ## . पदार्थस्य अभिधाने अनुप्रयोगस्य अनुपपत्तिः . चित्रगुः देवदत्तः इति . किम् कारणम् . अभिहितत्वात् . चित्रगुशब्देन अभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः न प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . अनभिहितत्वात् . चित्रगुशब्देन अनभिहितः सः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . कथम् अनभिहितः यावता इदानीम् एव उक्तम् पदार्थाभिधाने अनुप्रयोगानुपपत्तिः अभिहितत्वात् इति . ## . सामान्ये हि अभिधीयमाने विशेषः अनभ्हितः भवति . तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः . चित्रगुः . कः . देवदत्तः इति. भवेत् सिद्धम् यदा सामान्ये वृत्तिः . यदा तु खलु विशेषे वृत्तिः तदा न सिध्यति . चित्रा गावः देवदत्तस्य चित्रगुः देवदत्तः इति . तत् अपि सिद्धम् . कथम् . न इदम् उभयम् युगपत् भवति वाक्यम् च समासः च . यदा वाक्यम् तदा न समासः . यदा समासः तदा न वक्यम् . यदा समासः तदा सामान्ये वृत्तिः . तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः . चित्रगुः . कः . देवदत्तः इति. सामान्यस्य एव तर्हि अनुप्रयोगः न प्राप्नोति . चित्रगु तत् . चित्रगु किम् चित् . चित्रगु सर्वम् इति . सामान्यम् अपि यथा विशेषः तद्वत् . चित्रगु इति उक्ते सन्देहः स्यात् . सर्वम् वा विश्वम् वा इति . तत्र अवश्यम् सन्देहनिवृत्त्यर्थम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः . अथ वा विभक्त्यर्थः अभिदीयते . एतत् च अत्र युक्तम् यत् विभक्त्यर्थः अभिधीयते . तत्र हि सर्वपश्चात् पदम् वर्तते अस्य इति . ## . विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्याभ्याम् उपचारः अनुपपन्नः . बहुयवम् बहुयवा बहुयवः बहुयवौ बहुहवाः इति . अपरः आह : विभक्त्यर्थाभिधाने अद्रव्यस्य लिङ्गसङ्ख्योपचारानुपपत्तिः विभक्त्यर्थाभिधाने द्रव्यस्य ये लिङ्गसङ्ख्ये ताभ्याम् विभक्त्यर्थस्य उपचारः अनुपपन्नः . बहुयवम् बहुयवाः बहुयवः बहुयवौ बहुहवाः इति . कथम् हि अन्यस्य लिङ्गसङ्ख्याभ्याम् अन्यस्य उपचारः स्यात् . ## . सिद्धम् एतत्. कथम् . यथा गुणवचनेषु . गुणवचनेषु उक्तम् : गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति . तत् यथा शुक्लम् वस्त्रम् शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् श्रितः विभक्त्यर्थः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति . यदि तर्हि विभक्त्यर्थः अभिधीयते कृत्स्नः पदार्थः कथम् अभिहितः भवति सद्रव्यः सलिङ्गः ससङ्ख्यः च . अर्थग्रहणसामर्थ्यात् . इह अनेकम् अन्यपदे इति इयता सिद्धम् . कथम् पुनः पदे नाम वृत्तिः स्यात् . शब्दः हि एषः . शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते . सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् कृत्स्नः पदार्थः यथा अभिधीयेत सद्रव्यः सलिङ्गः ससङ्ख्यः च इति . यदि तर्हि कृत्स्नः पदार्थः अभिधीयते लैङ्गाः साङ्ख्याः च विधयः न सिध्यन्ति . ## . किम् उक्तम् . लिङ्गेषु तावत् . सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति . साङ्ख्येषु अपि उक्तम् कर्मादीनाम् अनुक्ताः एकत्वादयः इति कृत्वा साङ्ख्याः भविष्यन्ति . प्रथमा तर्हि न प्राप्नोति . समयात् भविष्यति . यदि सामयिकी न नियोगतः अन्याः कस्मात् न भवन्ति . कर्मादीनाम् अभावात् . षष्ठी तर्हि प्राप्नोति . शेषलक्षणा षष्ठी . अशेषत्वात् न भविष्यति . एवम् अपि व्यतिकरः . एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः द्वयोः अपि एकवचनबहुवचने बहुषु अपि एकवचनद्विवचने . अर्थतः व्यवस्था भविष्यति . अथ वा सङ्ख्या नाम इयम् परप्रधाना . सङ्ख्येअम् अन्या विशेष्यम् . यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् . अथ वा वक्ष्यति एतत् . तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति . एवम् अपि षष्ठी प्राप्नोति . किम् कारणम् . व्यभिचरति एव हि अयम् समासः लिङ्गसङ्ख्ये . षष्थ्यर्थम् पुनः न व्यभिचरति . अभिहितः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः . तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमा भविष्यति . न तर्हि इदानीम् इदम् भवति : चित्रगोः देवदत्तस्य . भवति . बाह्यम् अर्थम् अपेक्ष्य षष्ठी . (P_2,2.24.3) KA_I,423.16-425.13 Ro_II,710-714 परिगणनम् कर्तव्यम् . ## . समानाधिकरणानाम् बहुव्रीहिः वक्तव्यः . किम् प्रयोजनम् . व्यधिकरणानाम् मा भूत् इति . पञ्चभिः भुक्तम् अस्य इति . ## . अव्ययानाम् बहुव्रीहिः वक्तव्यः . उच्चैर्मुखः नीचैर्मुखः . ## . सप्तमीपूर्वस्य उपमानपूर्वस्य च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः . कण्ठेस्थः कालः अस्य कण्ठेकालः उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः खरमुखः . ## . समुदायषष्ठ्याः विकारषष्ठ्याः च बहुव्रीहिः वक्तव्यः उत्तरपदस्य च लोपः वक्तव्यः . केशानाम् समाहारः चूडा अस्य केशचूडः सुवर्णस्य विकारः अलङ्कारः अस्य सुवर्णालङ्कारः . ## . प्रादिभ्यः धातुजस्य बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः . प्रपतितपर्णः प्रपर्णः प्रपतितपलाशः प्रपलाशः . ## . नञः अस्त्यर्थानाम् बहुव्रीहिः वक्तव्यः उत्तरपदस्य च वा लोपः वक्तव्यः . अविद्यमानपुत्रः अपुत्रः अविद्यमानभार्यः अभार्यः . तत् तर्हि बहु वक्तव्यम् . ## . न वा वक्तव्यम् . असमानाधिकरणानाम् बहुव्रीहिः कस्मात् न भवति : पञ्चभिः भुक्तम् अस्य इति . अनभिधानात् . तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् . क्रियमाणे अपि वै परिगणने यत्र अभिधानम् न अस्ति न भवति तत्र बहुव्रीहिः . तत् यथा पञ्च भुक्तवन्तः अस्य इति . अथ एतस्मिन् सति अनभिधाने यदि वृत्तिपरिगणनम् क्रियते वर्तिपरिगणनम् अपि कर्तव्यम् . तत् कथम् कर्तव्यम् . ## . अर्थनियमे मत्वर्थग्रहणम् कर्तव्यम् . मत्वर्थे यः सः बहुव्रीहिः इति वक्तव्यम् . इह मा भूत् : कष्टम् श्रितम् अनेन इति . ## . एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति . के चित् तावत् आहुः : यत् वृत्तिसूत्रे इति . सङ्ख्याव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये इति . अपरः आह : यत् वार्त्तिके इति . ## . कर्मवचनेन अप्रथ्मायाः बहुव्रीहिः वक्तव्यः . ऊढः रथः अनेन ऊढरथः अनड्वान् उपहृतः पशुः रुद्राय उपहृतपशुः रुद्रः उद्धृतः ओदनः स्थाल्याः उद्धृतौदना स्थाली . यदि कर्मवचनेन इति उच्यते कर्तृवचनेन कथम् . प्राप्तम् उदकम् ग्रामम् प्राप्तोदकः ग्रामः आगताः अतिथयः ग्रामम् आगतातिथिः ग्रामः . ## . कर्तृवचनेन अपि इति वक्तव्यम् . अप्रथमायाः इति किमर्थम् . वृष्टे देवे गतः . अप्रथमायाः इति उच्यमाने इह कस्मात् न भवति . वृष्टे देवे गतम् पश्य इति . बहिरङ्गा अत्र अप्रथमा . ## . सुबधिकारे अस्तिक्षीरादीनाम् उपसङ्ख्यानम् कर्तव्यम् . अस्तिक्षीरा ब्राह्मणी . तत् तर्हि वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . अव्ययत्वात् . अव्ययः अयम् अस्तिशब्दः . न एषः अस्तेः लट् . कथम् अव्ययत्वम् . उपसर्गविभक्तिस्वरप्रतिरूपकाः च निपातसञ्ज्ञाः भवन्ति इति निपातस्ञ्ज्ञा . निपातः अव्ययम् इति अव्ययसञ्ज्ञा . (P_2,2.24.4) KA_I,425.14-427.5 Ro_II,714-719 अथ किंसब्रह्मचारी इति कः अयम् समासः . बहुव्रीहिः इति अह . कः अस्य विग्रहः . के सब्रह्मचारिणः अस्य इति . यदि एवम् कठः इति प्रतिवचनम् न उपपद्यते . न हि अन्यत् पृष्टेन अन्यत् आख्यायते . एवम् तर्हि एवम् विग्रहः करिष्यते : केषाम् सब्रह्मचारी किंस्ब्रह्मचारी इति . प्रतिवचनम् च एव न उपपद्यते स्वरे च दोषः भवति . किंसब्रह्मचारी इति एवम् स्वरः प्रसज्येत . किंसब्रह्मचारी इति च इष्यते . एवम् तर्हि एवम् विग्रहः करिष्यते . कः सब्रह्मचारी किंसब्रह्मचारी इति . भवेत् प्रतिवचनम् उपपन्नम् स्वरे तु दोषः भवति . एवम् तर्हि एवम् विग्रहः करिष्यते . कः सब्रह्मचारी तव किंसब्रह्मचारी त्वम् इति . अथ वा पुनः अस्तु एवम् विग्रहः : के सब्रह्मचारिणः अस्य इति . ननु च उक्तम् कठः इति प्रतिवचनम् न उपपद्यते . न एषः दोषः . अग्नौकरवाणिन्यायेन भविष्यति . तत् यथा . कः चित् कम् चित् आह . अग्नौ करवाणि इति . कुरु इति कर्तरि अनुज्ञाते कर्म अपि अनुज्ञातम् भवति . अपरः आह : अग्नौ करिष्यते इति . क्रियताम् इति कर्मणि अनुज्ञाते कर्ता अपि अनुज्ञातः भवति . यथा एव खलु अपि के सब्रह्मचारिणः अस्य इति कठाः इति उक्ते सम्बन्धात् एतत् गम्यते . नूनम् सः अपि कठ इति . एवम् कठः इति उक्ते सम्बन्धात् एतत् गन्तव्यम् स्यात् . नूनम् ते अपि कठाः इति . न खलु अपि ते शक्याः समासेन प्रतिनिर्देष्टुम् . उपसर्जनम् हे ते भवन्ति . अथ अर्थतृतीयाः इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . अर्धम् तृतीयम् एषाम् इति . कः समासार्थः . समासार्थः न उपपद्यते . अन्यपदार्थः हि नाम सः भवति . येषाम् पदानाम् समासः ततः अन्यस्य पदस्य अर्थः अन्यपदार्थः . एवम् तर्हि एवम् विग्रहः करिष्यते . अर्धम् तृतीयम् अनयोः इति . एवम् अपि कः षष्ठ्यर्थः . षष्ठ्यर्थः न उपपद्यते . किम् हि तयोः अर्धम् भवति . अस्तु तरि एवम् विग्रहः अर्धम् तृतीयम् एषाम् इति . ननु च उक्तम् समासार्थः न उपपद्यते इति . न एषः दोषः . अवयवेन विग्रहः समुदायः समासार्थः . यदि अवयवेन विग्रहः समुदायः समासार्थः असिद्वितीयः अनुससार पाण्डवम् . सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति . अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः . ननु च उक्तम् . षष्ठ्यर्थः न उपपद्यते इति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ इह देवदत्तस्य भ्राता इति कः षष्ठ्यर्थः . तत्र एतत् स्यात् . एकस्मात् प्रादुर्भावः इति . एतत् च वार्तम् . तत् यथा . सार्थिकनम् एकप्रतिश्रये उषितानाम् प्रातः उत्थाय प्रतिष्ठमानानाम् न कः चित् परस्परम् सम्बन्धः भवति . एवञ्जातीयकम् भ्रातृत्वम् नाम . अत्र चेत् युक्तः षष्ठ्यर्थः दृश्यते इह अपि युक्तः दृश्यताम् . इह तर्हि अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति . अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति . ननु च उक्तम् अनुससार पाण्डवम् . सङ्कर्षणद्वितीयस्य बलम् कृष्णस्य वर्धताम् इति. द्वयोः द्विवचनम् प्राप्नोति इति . न एषः दोषः . अयम् तीयन्तः शब्दः अस्ति एव पूरणम् . अस्ति सहायवाची . तत् यः सहायवाची तस्य इदम् ग्रहणम् . असिद्वितीयः असिसहायः इति गम्यते . एवम् अपि अर्धतृतीयाः इति एकस्मिन् एकवचनम् इति एकवचनम् प्राप्नोति . एकार्थाः हि समुदायाः भवन्ति . तत् यथा शतम् यूथम् वनम् इति . अस्तु तर्हि अयम् एव विग्रहः अर्धम् तृतीयम् अनयोः इति . ननु च उक्तम् अर्धतृतीयाः आनीयन्ताम् इति उक्ते अर्धस्य आनयनम् न प्राप्नोति इति . न एषः दोषः . भवति बहुव्रीहौ तद्गुणसंविज्ञानम् अपि . तत् यथा . शुक्लवाससम् आनय . लोहितोष्णीषाः ऋत्विजः प्रचरन्ति इति . तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . अथ वा पुनः अस्तु अयम् एव विग्रहः अर्धम् तृतीयम् एषाम् इति . ननु च उक्तम् एकवचनम् प्राप्नोति इति . न एषः दोषः . सङ्ख्या नाम इयम् परप्रधाना . सङ्ख्येयम् अनया विशेष्यम् . यदि च अत्र एकवचनम् स्यात् सङ्ख्येयम् अविशेषितम् स्यात् . इह तर्हि अर्धतृतीयाः द्रोणाः इति अयम् द्रोणशब्दः समुदाये प्रवृत्तः अवयवे न उपपद्यते . न एषः दोषः . समुदायेषु अपि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. तद् यथा . पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतं भुक्तम् शुक्लः नीलः कपिलः कृष्णः इति . एवम् अयम् समुदाये द्रोणशब्दः प्रवृत्तः अवयवेषु अपि वर्तति . कामम् तर्हि अनेन एव हेतुना यदा द्वौ द्रोणौ अर्धार्ढकम् च कर्तव्यम् अर्धतृतीयाः द्रोणाः इति . न कर्तव्यम् . समुदायेषु अपि हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते. केषु अवयवेषु . यः अवयवः तम् समुदायम् न व्यभिचरति . कम् च समुदायम् न व्यभिचरति . अर्ध्द्रोणः द्रोणम् . अर्धाढकम् पुनः व्यभिचरति . (P_2,2.25) KA_I,427.7-428.16 Ro_II,719-724 द्वित्राः त्रिचतुराः इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . द्वौ वा त्रयः वा इति . भवेत् यदा बहूनाम् आनयनम् तदा बहुवचनम् उपपन्नम् यदा तु खलु द्वौ आनीयेते तदा न सिध्यति . तदा अपि सिध्यति . कथम् . के चित् तावत् आहुः : अनिर्ज्ञाते अर्थे बहुवचनम् प्रयोक्तव्यम् इति . तत् यथा : कति भवतः पुत्राः . कति भवतः भार्याः इति . अपरः आह : द्वौ वा इति उक्ते त्रयः वा इति गम्यते . त्रयः वा इति उक्ते द्वौ वा इति गम्यते . सा एषा पञ्चाधिष्ठाना वाक् . अत्र युक्तम् बहुवचनम् . अथ द्विदशाः त्रिदशाः इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . द्विः दश द्विशशाः इति . ## . सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः . न हि सुजन्ता सङ्ख्या अस्ति . एवम् तर्हि एवम् विग्रहः करिष्यते . द्वौ दशतौ द्विदशाः इति . एवम् अपि अत्कारान्तत्वात् सङ्ख्या इति अप्रसिद्धिः . न हि अत्कारान्ता सङ्ख्या अस्ति . अस्तु तर्हि अयम् एव विग्रहः द्विः दश द्विशशाः इति . ननु च उक्तम् सङ्ख्यासमासे सुजन्तत्वात् सङ्ख्या इति अप्रसिद्धिः इति . ## . न वा एषः दोषः . किम् कारणम् . असुजन्तत्वात् . सुजन्ता इति उच्यते . न च अत्र सुजन्तम् पश्यामः . किम् पुनः कारणम् वाक्ये सुच् दृश्यते समासे तु न दृश्यते . ## . समासे सुचः अभावः . किम् कारणम् . अहिहितार्थत्वात् . अभिहितः सुजर्थः समासेन इति कृत्वा समासे सुच् न भविष्यति .किम् च भोः सुजर्थे इति समासः उच्यते . न खलु सुजर्थे इति उच्यते गम्यते तु सुजर्थः . कथम् . यावता सङ्ख्येयः यः सङ्ख्यया सङ्ख्यायते सः च क्रियाभ्यावृत्त्यर्थः . सः च उक्तः समासेन इति कृत्वा समासे सुच् न भविष्यति . ## . अशिष्यः सङ्ख्योत्तरपदः बहुव्रीहिः . किम् कारणम् . सङ्ख्येयवाभिध्यायित्वात् . सङ्ख्येयम् वार्थः च अभिदीयते . तत्र अन्यपदार्थे इति एव सिद्धम् . भवेत् सिद्धम् अधिकविंशाः अधिकत्रिंशाः इति यत्र एतत् विचार्यते . विशत्यादयः दशदर्थे वा स्युः परिमाणिनि वा इति . इदम् तु न सिध्यति अधिकदशाः इति यत्र नियोगतः सङ्ख्येये एव वर्तते . अथ उपदशाः इति कः अयम् समासः . बहुव्रीहिः इति आह . कः अस्य विग्रहः . दशानाम् समीपे उपदशाः इति . कस्य पुनः सामीप्यम् अर्थः . उपस्य . यदि एवम् न अन्यपदार्थः भवति . तत्र प्रथानिर्दिष्टम् सङ्ख्याग्रहणम् शक्यम् अकर्तुम् . ## . अथ वा मत्वर्थे पूर्वः योगः . अमत्वर्थः अयम् आरम्भः . ## . अथ व कप् मा भूत् इति . (P_2,2.26, 28) KA_I,428.19-429.16 Ro_II,725-727 ## . दिक्समाससहयोगयोः च अशिष्यः बहुव्रीहिः . किम् कारणम् . अन्तरालप्रधानाभिधानात् . दिक्समासे सहयोगे च अन्तरालम् प्रधानम् च अभिधीयते . तत्र अन्यपदार्थे इति एव सिद्धम् . यदि एवम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति . अद्य पुनः इयम् सा एव दक्षिणा सा एव पूर्वा इति कृत्वा समानाधिकरणलक्षणः पुंवद्भावः सिद्धः भवति . न सिध्यति . भाषितपुंस्कस्य पुंवद्भावः . न च एतौ भाषितपुंस्कौ . ननु च भोः दक्षिणशब्दः पूर्वशब्दः च पुंसि भाष्येते . समानायाम् आकृतौ यत् भाषितपुंस्कम् . आकृत्यन्तरे च एतौ भाषितपुंस्कौ . दक्षिणा पूर्वा इति दिक्शब्दौ . दक्षिणः पूर्वः इति व्यवस्थाशब्दौ . यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः . कथम् यानि दिगपदिष्टानि कार्याणि . यदा दिशः व्यवस्थाम् वक्ष्यन्ति . यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति . रमणीया दिक् शोभना दिक् इति . अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दिष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति . पुंवद्भावः तु प्राप्नोति . एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् . एवम् च कृत्वा दिक् दिक्समाससहयोगयोः च अन्तरालप्रधानाभिधानात् इति एव . ननु च उक्तम् दक्षिणपूर्वा दिक् समानाधिकरणलक्षणः पुंवद्भावः न प्राप्नोति इति . न एषः दोषः . सर्वनाम्नः वृत्तिमात्रे पुंवद्भावेन परिहृतम् . ## . अथ वा मत्वर्थे पूर्वः योगः . अमत्वर्थः अयम् आरम्भः . ## . अथ व कप् मा भूत् इति . (P_2,2.27) KA_I,429.18-430.6 Ro_II,727-728 ## . तृतीयासप्तम्यन्तेषु च क्रियाभिधानात् अशिष्यः बहुव्रीहिः . किम् कारणम् . क्रियाभिधानात् . क्रिया अभिधीयते . तत्र अन्यपदार्थे इति एव सिद्धम् . ## . न वा अशिष्यः . किम् कारणम् . एकशेषप्रतिषेधार्थम् इदम् वक्तव्यम् . ## . पूर्वदीर्घार्थम् च इदम् वक्तव्यम् . केशाकेशि . स्यात् एतत् प्रयोजनम् यदि नियोगतः अस्य अनेन एव दीर्घत्वम् स्यात् . अथ इदानीम् अन्येषाम् अपि दृश्यते इति दीर्घत्वम् न प्रयोजनम् भवति . ## . अथ व मत्वर्थे पूर्वः योगः . अमत्वर्थः अयम् आरम्भः . ## . अथ व कप् मा भूत् इति . (P_2,2.29.1) KA_I,430.8-25 Ro_II,729-730 चार्थे इति उच्यते चः च अव्ययम् . तेन समासस्य अव्ययसञ्ज्ञा प्राप्नोति . न एषः दोषः . पाठेन अव्ययसञ्ज्ञा क्रियते . न च समासः तत्र पठ्यते . पाठेन अपि अव्ययसञ्ज्ञायाम् सत्याम् अभिदेहेयवत् लिङ्गवचनानि भवन्ति . यः च इह अर्थः अभिधीयते न तस्य लिङ्गसङ्ख्याभ्याम् योगः अस्ति . न इदम् वाचनिकम् अलिङ्गता असङ्ख्यता व . किम् तर्हि . स्वाभाविकम् एतत् . तत् यथा : समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः . तत्र किम् अस्माभिः शक्यम् कर्तुम् . यत् प्राक् समासात् चार्थस्य लिङ्गसङ्ख्याभ्याम् योगः न अस्ति समासे च भवति स्वाभाविकम् एतत् . अथ वा आश्रयतः लिङ्गवचनानि भविष्यन्ति . गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति . तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् असौ द्रव्यम् श्रितः भवति समासः तस्य यत् लिङ्गम् वचनम् च तत् समासस्य अपि भविष्यति . अथ इह कस्मात् न भवति . याज्ञिकः च अयम् वैयाकरणः च . कठः च अयम् बह्वृचः च . औक्थिकः च अयम् मीमांसकः च इति . शेषः इति वर्तते . अशेषत्वात् न भविष्यति . यदि शेषः इति वर्तते ## इति एतत् न सिध्यति . न एषः दोषः . अन्यत् हि कृतम् अन्यत् अकृतम् . (P_2,2.29.2) KA_I,431.1-434.14 Ro_II,731-741 ## . चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टम् प्राप्नोति . ## इन्द्रः त्वष्टा वरुणः वायुः आदित्यः इति . ## . सिद्धम् एतत् . कथम् . युगपदधिकरणवचने द्वन्द्वः भवति इति वक्तव्यम् . ## . तत्र एतस्मिन् लक्षणे पुंवद्भावस्य प्रतिषेधः वक्तव्यः . पट्वीमृद्व्यौ . समानाधिकरणलक्षणः पुंवद्भावः प्राप्नोति . ## . विप्रतिषिद्धेषु युगपदधिकरणवचतायाः अनुपपत्तिः . शीतोष्णे सुखदुःखे जननमरणे . किम् कारणम् . सुखप्रतिघातेन हि दुःखम् दुःकप्रतिघातेन च सुखम् . यत् तावत् उच्यते तत्र पुंवद्भावप्रतिषेधः इति . इदम् तावत् अयम् प्रष्टव्यः : अथ इह कस्मात् न भवति . दर्शनीयायाः माता दर्शनीयामाता इति . अथ मतम् एतत् प्राक् समासात् यत्र सामानाधिकरण्यम् तत्र पुंवद्भावः भवति इति इह अपि न दोषः भवति . यद् अपि उच्यते विप्रतिषिद्धेषु च अनुपपत्तिः इति . सर्वे एव हि शब्दाः विप्रतिषिद्धाः . इह अपि प्लक्षन्यग्रोधौ इति प्लक्षशब्दः प्रयुज्यमानः प्लक्षार्थम् सम्प्रत्याययति न्यग्रोधार्थम् निवर्तयति . न्यग्रोधशब्दः प्रयुज्यमानः न्यग्रोधार्थम् सम्प्रत्याययति प्लक्षार्थम् निवर्तयति . अत्र चेत् युक्ता युगपत् अधिकरण्वचनता दृश्यते इह अपि युक्ता दृश्यताम् . एवम् अपि शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् . शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् प्राप्नोति . अतः किम् . युगपतधिकरणवचनतायाः अनुपपत्तिः . प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति . यथ एव हि शब्दानाम् पौर्वापर्यम् तद्वत् अर्थानाम् अपि भवितव्यम् . #<शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः># . शब्दपौर्वापर्यप्रयोगात् अर्थपौर्वापर्याभिधानम् इति चेत् द्विवचनबहुवचनानुपपत्तिः : प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाः इति . प्लक्षशब्दः सार्थकः निवृत्तः न्यग्रोधशब्दः उपस्थितः एकार्थः तस्य एकार्थत्वात् एकवचनम् एव प्राप्नोति . ## . विग्रहे खलु अपि युगपद्वचनता दृश्यते : द्यवा ह क्षमा . द्यवा चित् अस्मै पृथिवी नमेते इति . किम् एतत् . युगपदधिकरणवचनतायाः उपोद्बलकम् . विग्रहे किल नाम युगपदधिकरणवचनता स्यात् किम् पुनः समासे . समुदायात् सिद्धम् . समुदायात् सिद्धम् एतत् . किम् एतत् समुदायात् सिद्धम् इति . द्विवचनबहुवचनप्रसिद्धिः इति चोदितम् . तस्य अयम् परिहारः . ## . समुदायात् सिद्धम् इति चेत् तत् न . किम् कारणम् . एकार्थत्वात् समुदायस्य . एकार्थाः हि समुदायाः भवन्ति . तत् यथा शतम् यूथम् वनम् इति . न ऐकार्थ्यम् . न अयम् एकार्थः . किम् तर्हि . द्व्यर्थः बह्वर्थः च . प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः . यदि तर्हि प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः . तयोः अनेकार्थत्वात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . ## . तयोः अनेकार्थत्वात् बहुवचनप्रसङ्गः इति चेत् तत् न . किम् कारणम् . बहुत्वाभावात् . न अत्र बहुत्वम् अस्ति . किम् उच्यते बहुत्वाभावात् इति यावता इदानीम् एव उक्तम् प्लक्षः अपि द्व्यर्थः न्यग्रोधः अपि द्व्यर्थः इति . याभ्याम् एव अत्र एकः द्व्यर्थः ताभ्याम् एव अपरः अपि . यदि एवम् अन्यवाचकेन अन्यस्य वचनानुपपत्तिः . अन्यवाचकेन शब्देन अन्यस्य वचनम् न उपपद्यते . ## . अन्यवाचकेन अन्यस्य वचनानुपपत्तिः इति चेत् उच्यते तत् न . किम् कारणम् . प्लक्षस्य न्यग्रोधत्वात् न्यग्रोधस्य प्लक्षत्वात् स्वशब्देन अभिधानम् . प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः . कथम् पुनः प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः स्यात् यावता कारणात् द्रव्ये शब्दनिवेशः . ## . कारणात् द्रव्ये शब्दनिवेशः इति चेत् एवम् उच्यते : तत् न तुल्यकारणत्वात् सिद्धम् . तुल्यम् हि कारणम् . यदि तावत् प्रक्षरति इति प्लक्षः स्यान् न्यग्रोधे अपि एतत् भवति . तथा यदि न्यक् रोहति इति न्यग्रोधः प्लक्षे अपि एतत् भवति . दर्शनम् वै हेतुः न च न्यग्रोधे प्लक्षशब्दः दृश्यते . ## . दर्शनम् हेतुः इति चेत् तुल्यम् एतत् भवति . प्लक्षे अपि न्यग्रोधशब्दः दृश्यताम् . तुल्यम् हि कारणम् . न वै लोके एषः सम्प्रत्ययः भवति . न हि प्लक्षः आनीयताम् इति उक्ते न्य्रग्रोधः आनीयते . ## . तद्विषयम् च एतत् द्रष्टव्यम् प्लक्षस्य न्यग्रोधत्वम् . किंविषयम् . द्वन्द्वविषयम् . युक्तम् पुनः यत् नियतविषयाः नाम शब्दाः स्युः . बाढम् युक्तम् . ## . अन्यत्र अपि हि नियतविषयाः शब्दाः दृश्यन्ते . तत् यथा : समाने रक्ते वर्णे गौः लोहितः इति भवति आस्वः शोणः इति . समाने च काले वर्णे गौः कृष्णः इति भवति अश्वः हेमः इति . समाने च शुक्ले वर्णे गौः श्वेतः इति भवति अश्वः कर्कः इति . यदि तर्हि प्लक्षः अपि न्यग्रओधः न्यग्रोधः अपि प्लक्षः एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः . एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगः न उपपद्यते . प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . ##. एकेन उक्तत्वात् अपरस्य प्रयोगः अनुपपन्नः इति चेत् तत् न . किम् कारणम् . अनुक्तत्वात् प्लक्षेण न्यग्रोधस्य न्यग्रोधप्रयोगः . अनुक्तः प्लक्षेण न्यग्रोधार्थः इति कृत्वा न्यग्रोधशब्दः प्रयुज्यते . कथम् अनुक्तः यावता इदानीम् एव उक्तम् प्लक्षः अपि न्यग्रोधः न्यग्रोधः अपि प्लक्षः इति . सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ . किम् पुनः कारणम् सहभूतौ एतौ अन्योन्यस्य अर्थम् आहतुः न पृथग्भूतौ . ## . स्वाभाविकम् अभिधानम् . अथ वा इह कौ चित् प्राथमकल्पिकौ प्लक्षन्यग्रोधौ कौ चित् क्रियया वा गुणेन व प्लक्षः इव अयम् प्लक्षः , न्यग्रोधः इव अयम् न्यग्रोधः इति . तत्र प्लक्षौ इति उक्ते सन्देहः स्यात् : किम् इमौ प्लक्षौ आहोस्वित् प्लक्षन्यग्रोधौ इति . तत्र असन्देहार्थम् न्यग्रोधशब्दः प्रयुज्यते . इयम् युगपदधिकरणवचनत नाम दुःखा च दुरुपपादा च . यत् च अपि अस्या निबन्धनम् उक्तम् द्यावा ह क्षामा इति तत् अपि छान्दसम् . तत्र सुपाम् सुपः भवन्ति इति एव सिद्धम् . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् चार्थे द्वन्द्ववचने असमासे अपि चार्थसम्प्रत्ययात् अनिष्टप्रसङ्गः इति . न एषः दोषः . इह चे द्वन्द्वे इति इयता सिद्धम् . कथम् पुनः चे नाम वृत्तिः स्यात् . शब्दः हि एषः . शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते . सः अयम् एवम् सिद्धे सति यत् अर्थग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत चेन कृतः अर्तः चार्थः इति . कः पुनः चेन कृतः अर्थः . समुच्चयः अन्वाचयः इतरेतरयोगः समाहारः इति . समुच्चयः . प्लक्षः च इति उक्ते गम्यते एतत् न्यग्रोधः च इति . अन्वाचयः . प्लक्षः च इति उक्ते गम्यते एतत् सापएक्षः अयम् प्रयुज्यते इति . इतरेतरयोगः . प्लक्षः च न्यग्रोधः च इति उक्ते गम्यते एतत् प्लक्षः अपि न्यग्रोधसहायः न्यग्रोधः अपि प्लक्षसहायः इति . समाहारे अपि क्रियते प्लक्षन्यग्रोधम् इति . तत्र अयम् अपि अर्थः द्वन्द्वैकवद्भावः न पठितव्यः भवति . समाहारस्य एकत्वात् एव सिद्धम् . (P_2,2.29.3) KA_I,434.15-435.3 Ro_II,742-743 एकादश द्वादश इति कः अयम् समासः . एकादीनाम् दशादिभिः द्वन्द्वः . एकादीनाम् दशादिभिः द्वन्द्वः समासः . ## . एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनम् प्राप्नोति . एकविंशतिः द्वाविंशतिः . ##. सिद्धम् एतत् . कथम् . समानाधिकरणाधिकारे वक्तव्यम् अधिकान्ता सङ्ख्य सङ्ख्यया सह समस्यते अधिकशब्दस्य च लोपः भवति इति . एकाधिका विंशतिः एकविंशतिः द्व्यधिका विंशतिः द्वाविंशतिः . यदि समानाधिकरणः स्वरः न सिध्यति . यत् हि तत् सङ्ख्या पूर्वपदम् प्रकृतिस्वरम् भवति इति द्वन्द्वे इति तत् . किम् पुनः कारणम् द्वन्द्वे इति एवम् तत् . इह मा भूत् शतसहस्रम् इति . अस्तु तर्हि द्वन्द्वः . ननु च उक्तम् एकादीनाम् दशादिभिः द्वन्द्वः इति चेत् विंशत्यादिषु वचनप्रसङ्गः इति. न एषः दोषः . सर्वः द्वन्द्वः विभाषा एकवत् भवति . यदा तर्हि एकवचनम् तदा नपुंसकलिङ्गम् प्राप्नोति . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . (P_2,2.30) KA_I,435.5-16 Ro_II,743-744 किमर्थम् इदम् उच्यते . ## . उपसर्जनस्य पूर्ववचनम् क्रियते परप्रयोगः मा भूत् इति . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . अनिष्टदर्शनात् . न हि किम् चित् अनिष्टम् दृश्यते . न हि कः चित् राजपुरुषः इति प्रयोक्तव्ये पुरुषराजः इति प्रयुङ्क्ते . यदि च अनिष्टम् द्र्श्येते ततः यत्नार्थम् स्यात् . अथ यत्र द्वे षष्ठ्यन्ते भवतः कस्मात् तत्र प्रधानस्य पूर्वनिपातः न भवति . राज्ञः पुरुषस्य राजपुरुषस्य इति . #<षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः># . षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य पूर्वनिपातः न भविष्यति . एवम् न च इदम् अकृतम् भवति उपसर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति . (P_2,2.34.1) KA_I,435.18-436.14 Ro_II,744-746 किम् अयम् तन्त्रम् तरनिर्देशः आहोस्वित् अतन्त्रम् . किम् च अतः . यदि तन्त्रम् द्वयोः नियमः बहुषु अनियमः . तत्र कः दोषः . शङ्खदुन्दुभिवीङानाम् इति न सिध्यति . दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति . अथ अतन्त्रम् ##. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति . यथा इच्छसि तथा अस्तु . अस्तु तावत् तन्त्रम् . ननु च उक्तम् द्वयोः नियमः बहुषु अनियमः इति . तत्र शङ्खदुन्दुभिवीङानाम् इति न सिध्यति . दुन्दुभिशब्दस्य अपि पूर्व्निपातः प्राप्नोति इति . न एषः दोषः . यत् एतत् अल्पाच्तरम् इति तत् अल्पाच् इति वक्ष्यामि . अथ वा पुनः अस्तु अतन्त्रम् . ननु च उक्तम् मृदङ्गशङ्खतूणवाः पृथक् नदन्ति संसदि. प्रासादे धनपतिरामकेशवानाम् इति एतत् न सिध्यति इति . ## . अतन्त्रे तरनिर्देशे शङ्खतूणवयोः मृदङ्गेन समासः करिष्यते . शङ्खः च तूणवः च शण्खतूणवौ . मृदङ्गः च शण्खतूणवौ च मृदङ्गशङ्खतूणवाः . रामः च केशवः च रामकेशवौ धनपतिः च रामकेशवौ च धनपतिरामकेशवाः तेषाम् धनपतिरामकेशवानाम् इति . अथ यत्र बहूनाम् पूर्वनिपातप्रसङ्गः किम् तत्र एकस्य नियमः भवति अहोस्वित् अविशेषेण . ## . अनेकप्राप्तौ एकस्य नियमः अनियमः शेषेषु . पटुमृदुशुक्लाः पटुशुक्लमृदवः इति . (P_2,2.34.2) KA_I,436.15-437.7 Ro_II,746-747 #<ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम्># . ऋतुनक्षत्राणाम् आनुपूर्व्येण समानाक्षराणाम् पूर्वनिपातः वक्तव्यः . शिशिरवसन्तौ उदगयनस्थौ कृत्तिकारोहिण्यः . ## . अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् . मातापितरौ श्रद्धामेधे . ## . लघ्वक्षरम् पूर्वम् निपतति इति वक्तव्यम् . कुशकाशम् शरशीर्यम् . अपरः आह : सर्वत्र एव अभ्यर्हितम् पूर्वम् निपतति इति वक्तव्यम् . लघ्वक्षरात् अपि इति . श्रद्धातपसी दीक्षातपसी . ## . वर्णानाम् आनुपूर्व्येण पूर्वनिपातः भवति इति वक्तव्यम् . ब्राह्मणक्षत्रियविट्शूद्राः . ## . भ्रातुः च ज्यायसः पूर्वनिपातः भवति इति वक्तव्यम् . युधिष्ठिरार्जुनौ . ## . सङ्ख्यायाः अल्पीयसः पूर्वनिपातः वक्तव्यः . एकादश द्वादश . ## . धर्मादिषु उभयम् पूर्वम् निपतति इति वक्तव्यम् . धर्मार्थौ अर्थधर्मौ कामार्थौ अर्थकामौ गुणवृद्धी वृद्धिगुणौ आद्यन्तौ अन्तादी (P_2,2.35) KA_I,437.9-17 Ro_II,748 ## . बहुव्रीहौ सर्वनामसङ्ख्ययोः उपसङ्ख्यानम् कर्तव्यम् . विश्वदेवः विश्वयसाः द्विपुत्रः द्विभार्यः . अथ यत्र सङ्ख्यासर्वनाम्नोः एव बहुर्वीहिः कस्य तत्र पूर्वनिपातेन भवितव्यम् . परत्वात् सङ्ख्यायाः : द्व्यन्याय त्र्यन्याय . ## . वा प्रियस्य पूर्वनिपातः वक्तव्यः . प्रियगुडः गुडप्रियः . ##. सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परा सप्तमीभवति इति वक्तव्यम् . गडुकण्ठः गडुशिराः . (P_2,2.36) KA_I,437.19-438.20 Ro_II,748-749 ## . निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परा निष्ठा भवति इति वक्तव्यम् . शार्ङ्गजग्धी पलाण्डुभक्षिती मासजाता संवत्सरजाता सुखजाता दुःखजाता . ## . न वा वक्तव्यम् . किम् कारणम् . उत्तरपदस्य अन्तोदात्तवचनम् ज्ञापकम् परभावस्य . यत् अयम् जातिकालसुखादिभ्यः परस्याः निष्ठायाः उत्तरपदस्य अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः परा अत्र निष्ठा भवति इति . ## . प्रतिषेधे तु पूर्वनिपातः प्राप्नोति . अकृतमितप्रतिपन्नाः इति . तस्मात् राजदन्तादिषु पाठः कर्तव्यः . न कर्तव्यः . अत्र अपि प्रतिषेधवचनम् ज्ञापकम् परा निष्ठा भवति इति . ## . प्रहरणार्थेभ्यः च परे निष्ठासप्तम्यौ भवतः इति वक्तव्यम् . अस्युद्यतः मुसलोद्यतः असिपाणिः दण्डपाणिः . ## . द्वन्द्वे घि इति अस्मात् अजाद्यन्तम् इति एतत् भवति विप्रतिषेधेन . द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ . अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ . इह उभयम् प्राप्नोति इन्द्राग्नी . अजाद्यदन्तम् इति एतत् भवति विप्रतिषेधेन . ## . उभाभ्याम् अल्पाच्तरम् इति एतत् भवति . द्वन्द्वे घि इति अस्य अवकाशः पटुगुप्तौ . अल्पाच्तरम् इति अस्य अवकाशः वाग्दृषदौ . इह उभयम् प्राप्नोति वागग्नी . अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन . अजाद्यदन्तम् इति अस्य अवकाशः उष्ट्रखरौ . अल्पाच्तरम् इति अस्य अवकाशः सः एव . इह उभयम् प्राप्नोति वागिन्द्रौ . अल्पाच्तरम् इति एतत् भवति विप्रतिषेधेन . (P_2,2.38) KA_I,438.22-24 Ro_II,750 कडारादयः इति वक्तव्यम् इह अपि यथा स्यात् . गडुलशाण्डिल्यः शाण्डिल्यगडुलः खण्डवात्स्यः वत्स्यकण्डः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुवचननिर्देशात् कडारादयः इति विज्ञास्यते . (P_2,3.1.1) KA_I,439.2-441.18 Ro_II,751-762 अनभिहिते इति उच्यते . किम् इदम् अनभिहितम् नाम . उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् . यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति . ## . अनभिहितवचनम् अनर्थकम् . किम् कारणम् . अन्यत्र अपि विहितस्य अभावात् अभिहिते . अन्यत्र अपि अभिहिते विहितम् न भवति . क्व अन्यत्र . चित्रगुः शबलगुः . बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति . गर्गाः वत्साः विदाः उर्वाः . यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति . सप्तपर्णः अष्टापदमिति . समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति . यत् तावत् उच्यते चित्रगुः शबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति . अस्तिना सामानाधिकरण्ये मतुप् विधीयते . न च अत्र अस्तिना सामानाधिकरण्यम् . यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति . समर्थानाम् प्रथमात् वा इति वर्तते . न च एतत् समर्थानाम् प्रथमम् . किं तर्हि . द्वितीयम् अर्थमुपसंक्रान्तम् . यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति . यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते . किम् पुनः तत् . पर्वणि पर्वणि सप्त पर्णानि अस्य . पङ्क्तौ पङ्क्तौ अष्टौ पदानि इति . श्नम्बहुजकक्षु तर्हि . श्नम् : भिनत्ति छिनत्ति . श्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि शप् न भवति . बहुच् : बहुकृतम् , बहुभिन्नम् इति . बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति . अकच् : उच्चकैः , नीचकैः इति . अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति . ननु च श्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति . #<श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गाप्रतिषेधः># . समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति . नानादेशत्वात् न प्राप्नोति . किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते . इह अकर्तव्यः क्रियते . एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् . ##. अनभिहितः तु विभक्त्यर्थः . कः पुनः विभक्त्यर्थः . एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति . तस्मात् अनभिहितवचनम् . तस्मात् अनभिहिताधिकारः क्रियते . अवश्यम् च एतत् एवम् विज्ञेयम् एकत्वादयः विभक्त्यर्थाः इति . ##. यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति . क्व . वृक्षः प्लक्षः .किं कारणम् . प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति . न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा . सा वचनात् भविष्यति . तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति . प्रथमा ते न प्राप्नोति . क्व . पचति ओदनम् देवदत्तः इति . किम् कारणम् . तिङा उक्ताः एकत्वादयः इति . अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च . न क्व चित् तिङा एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा . सा वचनात् भविष्यति . ननु च इह अनभिधानम् वृक्षः प्लक्षः इति . अत्र अपि अभिधानम् अस्ति . कथम् . वक्ष्यति एतत् : अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . वृक्षः प्लक्षः . अस्ति इति गम्यते . तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति . प्रथमा ते प्राप्नोति . क्व . कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति . कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति . का तर्हि प्राप्नोति . प्रथमा . तत् यथा . कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति . करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति . का तर्हि . प्रथमा भवति . न एषः दोषः . न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् . सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति . अस्ति च सामर्थ्यम् . किम् . कर्मविशेषः वक्तव्यः . अथ वा कटः अपि कर्म भीष्मादयः अपि . तत्र कर्मणि इति एव सिद्धम् . अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति . अस्ति खल्वपि विशेषः कटं करोति भीष्ममुदारम् शोभनम् दर्शनीयम् इति च कृतः कटो भीष्मः उदारः शोभनः दर्शनीयः इति च . करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते . कटशब्दात् पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् शक्यमभिधातुम् न हि कर्मविशेषः . तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति . प्रथमा ते न प्राप्नोति . क्व . एकः द्वौ बहवः इति . किम् कारणम् . प्रातिपदिकेन उक्ताः एकत्वादयः इति . कर्मादिषु अपि वै विभक्त्यर्थेषु अवश्यम् एकत्वादयः निमित्तत्वेन उपादेयाः . कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति . न च एकत्वादीनाम् एकत्वादयः सन्ति . अथ सन्ति मम अपि सन्ति . तेषु अनभिहितेषु प्रथमा भविष्यति . अथ वा उभयवचनाः ह्येते . द्रव्यम् च आहुः गुणम् च . यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति . अथ वा सङ्ख्या नाम इयम् परप्रधाना . संख्येयम् अनया विशेष्यम् . यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् . अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति . अथ वा समयात् भविष्यति . यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति . कर्मादीनाम् अभावात् . षष्ठी तर्हि प्राप्नोति . शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति . एवम् अपि व्यतिकरः प्राप्नोति . एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः . द्वयोः अपि एकववचनबहुवचने प्राप्नुतः . बहुषु अपि एकवचनद्विवचने प्राप्नुतः . अर्थतः व्यवस्था भविष्यति . (P_2,3.1.2) KA_I,441.19-442.5 Ro_II,762-764 परिगणनं कर्तव्यम् . ## . तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् . तिङ् . क्रियते कटः . कृत् . कृतः कटः . तद्धित . औपगवः कापटवः . समास . चित्रगुः शबलगुः . ##. उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या . क्व . कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति . कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति . का तर्हि स्यात् . षष्ठी . शेषलक्षणा षष्ठी . अशेषत्वात् न भविष्यति . अन्याः अपि न प्राप्नुवन्ति . किम् कारणम् . कर्मादीन् आमभावात् . समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति . न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति . अथ वा कटः अपि कर्म भीष्मादयः अपि . तत्र कर्मणि इति एव सिद्धम् . अथ वा कटः एव कर्म . तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति . तस्मात् न अर्थः परिगणनेन . (P_2,3.1.3) KA_I,442.6-26 Ro_II,764-767 ##. द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति . क्व . प्रासादे आस्ते , शयने आस्ते इति . किम् कारणम् . सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . अन्यतरेण अनभिधानात् . अन्यतरेण अत्र अनभिधानम् . सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् . यतः अनभिधानम् तदाश्रया सप्तमी भविष्यति . कुतः न खलु एतत् सति अभिधाने च अनभिधाने च अनभिहिताश्रया सप्तमी भविष्यति न पुनः अभिहिताश्रयः प्रतिषेधः इति . ## . अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् . आसने आस्ते . शयने शेते इति . अत्र अपि अन्यत्वम् अस्ति . कुतः . कालभेदात् साधनभेदात् च . एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः . अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः . किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः . किम् च अतः . यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् . अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् . अन्यः हि सदिगुणः अन्यः च आसिगुणः . किं पुनः साधनम् न्याय्यम् . गुणः इति आह . कथम् ज्ञायते . एवम् हि कः चित् कम् चित् पृच्छति . क्व देवदत्तः इति . सः तस्मै आचष्टे . असौ वृक्षे इति . कतरस्मिन् . यः तिष्ठति इति . सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते . द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव . (P_2,3.1.4) KA_I,443.1-18 Ro_II,767-769 ## . अनभिहितवचनम् अनर्थकम् . किम् कारणम् . प्रथमाविधानस्य अनवकाशत्वात् . अनवकाशा प्रथमा . सा वचनात् भविष्यति. सावकाशा प्रथमा . कः अवकाशः . अकारकम् . वृक्षः प्लक्षः इति . ## . अवकाशः अकारकम् इति चेत् तत् न . किम् कारणम् . अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते . वृक्षः प्लक्षः . अस्ति इति गम्यते. ##. अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन . द्वितीयादीनाम् अवकाशः कटम् करोति भीष्मम् उदारम् शोभनम्दर्शनीयम् इति . प्रथमायाः अवकाशः अकारकम् वृक्षः प्लक्षः इति . इह उभयम् प्राप्नोति . कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति . प्रथमा भविष्यति विप्रतिषेधेन . न सिध्यति . परत्वात् षष्ठी प्राप्नोति . शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति . ## . कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति . तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः . कर्तव्यः कटः इति . सः कथम् कर्तव्यः . यदि एकत्वादयः विभक्त्यर्थाः . अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण . (P_2,3.2) KA_I,443.20-444.11 Ro_II,769-770 ##. समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् . समया ग्रामम् निकषा ग्रामम् . हायोगे . हा देवदत्तम् . हा यज्ञदत्तम् . अपरः आह : ## . द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् . अभितः ग्रामम् परितः ग्रामम् . समया ग्रामम् . निकषा ग्रामम् . अधि अधि ग्रामम् . धिक् जाल्मम् धिक् वृषलम् . अपरः आह . ## . उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या . उभयतः ग्रामम् सर्वतः ग्रामम् . धिग्योगे . धिक् जाल्मम् धिक् वृषलम् . उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या . उपरि उपरि ग्रामम् . अधि अधि ग्रामम् . अधः अधः ग्रामम् . ततः अन्यत्र अपि दृश्यते . न देवदत्तम् प्रतिभाति किम् चित् . बुभुक्षितम् न प्रतिभाति किम् चित् . (P_2,3.3) KA_I,444.13-22 Ro_II,771-772 किमर्थम् इदम् उच्यते . तृतीया यथा स्यात् . अथ द्वितीया सिद्धा . सिद्धा कर्मणि इति एव . तृतीया अपि सिद्धा . कथम् . सुपाम् सुपः भवन्ति इति एव . असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः . यवाग्वा अग्निहोत्रं जुहोति . एवम् तर्हि तृतीया अपि सिद्धा . कथम् . कर्तृकरणयोः इति एव . अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते . तद्यथा . अग्निहोत्रम् प्रज्वलयति इति . अस्ति हविषि वर्तते . तत् यथा . अग्निहोत्रम् जुहोति इति . जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते . तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे . तत् यथा . यवाग्वा अग्निहोत्रम् जुहोति . अग्निं प्रीणाति . यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे . तत् यथा . यवागूम् अग्निहोत्रम् जुहोति . यवागूम् हविः अग्नौ प्रक्षिपति . (P_2,3.4) KA_I,444.24-445.10 Ro_II,772-774 इह कस्मात् न भवति . किम् ते बाभ्रवशालङ्कायनानाम् अन्तरेण गतेन इति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . अथ वा यदि अपि तावत् अयम् अन्तरेणशब्दः दृष्टापचारः निपातः च अनिपातः च अयं तु खलु अन्तराशब्दः अदृष्टापचारः निपातः एव . तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् . तत् यथा . अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः . ## . अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् . अप्रधाने द्वीइया भवति इति वक्तव्यम् . अन्तरा त्वाम् च माम् च कमण्डलुः इति . कमण्डलोः द्वितीया मा भूत् इति . कः पुनः एताभ्याम् कमण्डलोः योगः . यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् . तत्त् अर्हि वक्तव्यम् . न वक्तव्यम् . कमण्डलोः द्वितीया कस्मात् न भवति . उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति . (P_2,3.5) KA_I,445.13-446.4 Ro_II,774-777 ## . अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् . किम् प्रयोजनम् . लाद्यर्थम् . लादिभिः अभिधानम् यथा स्यात् . आस्यते मासः . शय्यते क्रोशः . अथ वत्करणम् किमर्थम् . स्वाश्रयम् अपि यथा स्यात् . आस्यते मासम् . शय्यते क्रोशम् . अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति . एवम् मन्यते . यत्र कः चित्क्रियाकृतः विशेषः उपजायते तत् न्याय्यम् कर्म इति . न च इह कः चित् क्रियाकृतः विशेषः उपजायते . न एवम् शक्यम् . इह अपि न स्यात् . आदित्यम् पश्यति . हिमवन्तम् शृणोति . ग्रामम् गच्छति . तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति . यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति. आस्यते मासम् देवदत्तेन इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः . ते एवम् विज्ञास्यामः . क्व चित् ये अकर्मकाः इति . अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् . न च एतेन कर्मणा कः चिद् अपि अकर्मकः . अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् . न च एतत् कर्म क्व चित् अपि न भवति . न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् . क्रोशम् कुटिला नदी . क्रोशम् रमणीया वनराजिः . (P_2,3.6) KA_I,446.6-7 Ro_II,777 क्रियापर्वर्गे इति वक्तव्यम् . साधनापवर्गे मा भूत् . मासम् अधीतः अनुवाको न च अनेन गृहीतः इति . (P_2,3.7) KA_I,446.9-13 Ro_II,777-778 क्रियामध्ये इति वक्तव्यम् . इह अपि यथा स्यात् . अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता . कारकमध्ये इति इयति उच्यमाने इह एव स्यात् : इहस्थः अयम् इष्वासः क्रोशात् लक्ष्यम् विध्यति क्रोशे लक्ष्यम् विध्यति . यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति . क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् . (P_2,3.8) KA_I,446.15-447.5 Ro_II,778-779 ## . कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् कर्तव्यम् . वृक्षम् प्रति विद्योतते विद्युत् . वृक्षम् परि . वृक्षमनु . साधुः देवदत्तः मातरम् प्रति . मातरम् परि . मातरम् अनु . किम् प्रयोजनम् . सप्तमीपञ्चम्योः प्रतिषेधार्थम् . सप्तमीपञ्चम्यौ मा भूताम् इति . साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी . पञ्चमी अपाङ्परिभिः इति पञ्चमी . तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . किम् उक्तम् . एकत्र तावत् उक्तम् अप्रतेः इति . इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु अपशब्दः अदृष्टापचारः वर्जनार्थः एव . तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् . तत् यथा . अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः . (P_2,3.9) KA_I,447.7-448.11 Ro_II,779-782 कथम् इदम् विज्ञायते . यस्य च ऐश्वर्यम् ईश्वरता ईश्वरभावः तस्मात् कर्मप्रवचनीययुक्तात् इति . आहोस्वित् यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति . कः च अत्र विशेषः . ## . यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अन्तरेण वचनम् सिद्धम् . अधि ब्रह्मदत्ते पञ्चालाः . आधृताः ते तस्मिन् भवन्ति . सत्यम् एवम् एतत् . नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति . ##. प्रथमा न उपपद्यते . कुतः . पञ्चालेभ्यः . का तर्हि स्यात् . षष्ठीसप्तम्यौ . स्वामीश्वराधिपति इति . न तत्र अधिशब्दः पठ्यते . यदि अपि न पठ्यते अधिः ईश्वरवाची . न तत्र पर्यायवचनानाम् ग्रहणम् . कथम् ज्ञायते . यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति : अधिपतिदायाद इति . षष्ठी तर्हि प्राप्नोति . शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति . द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति . सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति . भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् . यः तु खलु अधेः पञ्चालानाम् च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति . ##. अस्तु यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति . एवम् अपि अन्तरेण वचनम् सिद्धम् . अधि ब्रह्मदत्तः पञ्चालेषु . आधृतः स तेषु भवति . सत्यम् एवम् एतत् . नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति . ## . प्रथमा न उपपद्यते . कुतः . ब्रह्मदत्तात् . का तर्हि स्यात् . षष्ठीसप्तम्यौ . स्वामीश्वराधिपति इति . न तत्र अधिशब्दः पठ्यते . यदि अपि न पठ्यते अधिः ईश्वरवाची . न तत्र पर्यायवचनानाम् ग्रहणम् . कथम् ज्ञायते . यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति . अधिपतिदायाद इति . षष्ठी तर्हि प्राप्नोति . शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति . द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति . सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति . भवेत् यः धेः पञ्चालानाम् च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति . एवं तर्हि ## . अधिः स्वम् प्रति कर्मप्रवचनीयसंज्ञः भवति इति वक्तव्यम् . एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा पञ्चालेभ्यः द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति . उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति . (P_2,3.12) KA_I,448.13-449.3 Ro_II,782-784 ##. अध्वनि अर्थग्रहणम् कर्तव्यम् . इह अपि मा भूत् . पन्थानम् गच्छति . वीवधम् गच्छत् इ इति . #<आस्थितप्रतिषेधः च># . आस्थितप्रतिषेधः च अयम् वक्तव्यः . यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् . किम् अर्थम् पुनः इदम् उच्यते . चतुर्थी यथा स्यात् . अथ द्वितीया सिद्धा . सिद्धा कर्मणि इति एव . चतुर्थी अपि सिद्धा . | कथम् . सम्प्रदाने इति एव . न सिध्यति . कर्मणा यम् अभिप्रइति सः संप्रदानम् इति उच्यते . क्रियया च असौ ग्रामम् अभिप्रइति . कया क्रियया . गमिक्रियया . क्रियाग्रहणम् अपि तत्र चोद्यते . ## . चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः भवति . ## . सिद्धम् एतत् . कथम् . असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् . ## . एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति . सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति . (P_2,3.13) KA_I,449.5-450.3 Ro_II,784-787 ##. चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् कर्तव्यम् . यूपाय दारु कुण्डलाय हिरण्यम् . किम् इदम् तादर्थ्यम् इति . तदर्थस्य भावः तादर्थ्यम् . तदर्थम् पुनः किम् . सर्वनाम्नः अयम् चतुर्थ्यन्तस्य अर्थशब्देन सह समासः . कथम् च अत्र चतुर्थी . अनेन एव . यदि एवम् इतरेतराश्रयम् भवति . का इतरेतराश्रयता . निर्देशोत्तरकालम् चतुर्थ्या भवितव्यम् चतुर्थ्या च निर्देशः तत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति भवति अर्थशब्देन योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य अर्थशब्देन सह समासम् शास्ति . न खलु अपि अवश्यं चतुर्थ्यन्तस्य एव अर्थशब्देन सह समासः भवति . किम् तर्हि . षष्ठ्यन्तस्य अपि भवति . तत् यथा . गुरोः इदम् गुर्वर्थम् इति . यदि तादर्थ्ये उपसङ्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन . यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति . तत्र तादर्थ्ये इति एव सिद्धम् . अवश्यम् संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन सम्प्रदानसञ्ज्ञा तदर्थम् . छात्राय रुचितम् . छात्राय स्वदितम् इति . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् शास्ति . ## . कॢपि सम्पद्यमाने चतुर्थी वक्तव्या . मूत्राय कल्पते यवागूः . उच्चाराय कल्पते यवान्नम् इति . ## . उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या . वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् . मांसौदनाय व्याहरति मृगः . ## . हितयोगे चतुर्थी वक्तव्या . | हितम् अरोचकिने हितम् आमयाविने . (P_2,3.16) KA_I,450.5-14 Ro_II,787-788 ## . स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् भवति विप्रतिषेधेन . स्वस्तियोगे चतुर्थ्याः अवकाशः स्वस्ति जाल्माय स्वस्ति वृषलाय . कुशलार्थैः आशिषि वाविधानस्य अवकाशः अन्ये कुशलार्थाः . कुशलम् देवत्ताय कुशलम् देवदत्तस्य . इह उभयम् प्राप्नोति . स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति . चतुर्थी भवति विप्रतिषेधेन . ## . अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् . इह मा भूत् . अलङ्कुरुते कन्याम् इति . अपरः आह : अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् . इह अपि यथा स्यात् . अलम् मल्लः मल्लाय . प्रभुःमल्लः मल्लाय . प्रभवति मल्लः मल्लाय इति . (P_2,3.17) KA_I,450.16-451.3 Ro_II,788-789 अप्राणिषु इति उच्यते . तत्र इदम् न सिध्यति : न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति . एवम् तर्हि योगविभागः करिष्यते . मन्यकर्मणि अनादरे विभाषा . ततः अप्राणिषु . अप्राणिषु च विभाषा इति . इह अपि तर्हि प्राप्नोति : न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति . यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि . इमे च नावादयः भविष्यन्ति . न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् . न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् . अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति . ##. मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् : त्वाम् तृणम् मन्ये इति . (P_2,3.18) KA_I,452.2-15 Ro_II,789-791 ## . तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् . प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः . प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः . माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण . समेन धावति . विषमेण धावति . द्विद्रोणेन धान्यम् क्रीणाति . त्रिद्रोणेन धान्यम् क्रीणाति . पञ्चकेन पशून् क्रीणाति . साहस्रेण अश्वान् क्रीणाति. तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कर्तृकरणयोः तृतीया इति एव सिद्धम् . इह तावत् प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः इति प्रकृतिकृतम् तस्य आभिरूप्यम् . प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः इति . एषः तत्र प्रायः येन ते अधीयते . माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण इति . एतेन अहम् सञ्ज्ञाये . समेन धावति . विषमेण धावति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति . द्विद्रोणेन धान्यम् क्रीणाति . त्रिद्रोणेन धान्यम् क्रीणाति . तादर्थ्यात् ताच्छब्द्यम् . द्विद्रोणार्थम् द्विद्रोणम् . द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति . पञ्चकेन पशून् क्रीणाति इति . अत्र अपि तादर्थ्यात् ताच्छब्द्यम् . पञ्चपश्वर्थः पञ्चकः . पञ्चकेन पशून् क्रीणाति इति . साहस्रेण अश्वान् क्रीणाति इति. सहस्रपरिमाणम् साहस्रम् . साहस्रेण हिरण्येन अश्वान् क्रीणाति इति. (P_2,3.19) KA_I,452.17-453.7 Ro_II,791-793 किम् उदाहरणम् . तिलैः सह माषान् वपति इति . न एतत् अस्ति . तिलैः मिश्रीकृत्य माषाः उप्यन्ते . तत्र करणे इति एव सिद्धम् . इदम् तर्हि . पुत्रेण सह आगतः देवदत्तः इति . अप्रधाने कर्तरि तृतीया यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया . इदम् तर्हि . पुत्रेण सह आगमनम् देवदत्तस्य इति . षष्ठी अत्र बाधिका भविष्यति . इदम् तर्हि . पुत्रेण सह स्थूलः . पुत्रेण सह पिङ्गलः इति . इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति . ननु च उक्तम् तिलैः मिश्रीकृत्य माषाः उप्यन्ते . तत्र करणे इति एव सिद्धम् इति . भवेत् सिद्धम् यदा तिलैः मिश्रीकृत्य उप्येरन् . यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति . ## . सहयुक्ते अप्रधानवचनम् अनर्थकम् . किं कारणम् . उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् . अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति . क्व अन्यत्र . गाः स्वामी व्रजति इति . (P_2,3.20) KA_I,453.9-14 Ro_II,793-794 इह कस्मात् न भवति . अक्षि काणम् अस्य इति . ## . अङ्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण अङ्गी द्योत्यते इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अङ्गशब्दः अयम् समुदायशब्दः येन इति च करणे एषा तृतीया . येन अवयवेन समुदायः अङ्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते . (P_2,3.21) KA_I,453.16-23 Ro_II,794-795 ## . इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः . अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति . ## . न वा वक्तव्यम् . किम् कारणम् . इत्थम्भूतस्य लक्षणेन अपृथग्भावात् . यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् . न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . तथा हि अयम् प्राधान्येन लक्षणम् प्रतिनिर्दिशति . इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति . (P_2,3.22) KA_I,454.2-16 Ro_II,796 ## . सञ्ज्ञः अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन . सञ्ज्ञः अन्यतरस्याम् इति अस्य अवकाशः . मातरम् सञ्जानीते . मात्रा सञ्जानीते . कृत्प्रयोगे षष्ठ्याः अवकाशः . इध्मप्रव्रश्चनः पलाशशातनः . इह उभयम् प्राप्नोति . मातुः सञ्ज्ञाता . पितुः सञ्ज्ञाता इति . षष्ठी भवति विप्रतिषेधेन . ##. उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । अन्यारादितरेर्तदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति अस्य अवकाशः . अन्यः देवदत्तात् . स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः च इति अस्य अवकाशः . गोषु स्वामी . गवां स्वामी . इह उभयम् प्राप्नोति . अन्यः गोषु स्वामी . अन्यः गवां स्वामी इति . स्वामीश्वराधिपति इति एतत् भवति विप्रतिषेधेन . न एषः युक्त्ः विप्रतिषेधः . न हि अत्र गावः अन्ययुक्ताः . कः तर्हि . स्वामी . एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य अवकाशः . तुल्यः देवदत्तस्य . तुल्यः देवदत्तेन इति . स्वामीश्वराधिपति इति अस्य वकाशः सः एव . इह उभयम् प्राप्नोति . तुल्यः गोभिः स्वामी . तुल्यः गवां स्वामी इति . तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन . (P_2,3.23) KA_I,454.18-455.2 Ro_II,797 ##. निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण दृश्यन्ते इति वक्तव्यम् . किम् निमित्तम् वसति . केन निमित्तेन वसति . कस्मै निमित्ताय वसति . कस्मात् निमित्तात् वसति . कस्य निमित्तस्य वसति . कस्मिन् निमित्ते वसति . किम् कारणम् वसति . केन कारणेन वसति . कस्मै कारणाय वसति . कस्मात् कारणात् वसति . कस्य कारणस्य वसति . कस्मिन् कारणे वसति . कः हेतुः वसति . कम् हेतुम् वसति . केन हेतुना वसति . कस्मै हेतवे वसति . कस्मात् हेतोः वसति . कस्य हेतोः वसति . कस्मिन् हेतौ वसति . (P_2,3.28) KA_I,455.4-456. 5 Ro_II,797-800 ## . पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् कर्तव्यम् . प्रासादम् आरुह्य प्रेक्षते . प्रासादात्प्रेक्षते . ## . अधिकरणे च उपसङ्ख्यानम् कर्तव्यम् . आसनात् प्रेक्षते . शयनात् प्रेक्षते . ## . प्रश्नाख्यानयोः च पञ्चमी वक्तव्या . कुतः भवान् . पाटलिपुत्रात् . ##. यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या . गवीधुमतः सावकाश्यईम् चत्वारि योजनानि . कार्तिक्याः आग्रहायणी मासे . ##. तद्युक्तात् काले सप्तमी वक्तव्या . कार्तिक्याः आग्रहायणी मासे . ##. अध्वनः प्रथमा च सप्तमी च वक्तय्वा . गवीधुमतः सावकाश्यईम् चत्वारि योजनानि चतुर्षु योजनेषु . तत् तर्हि इदं बहु वक्तव्यम् . न वक्तव्यम् . अपादाने इति एव सिद्धम् . इह तावत् प्रासादात् प्रेक्षते . शयनात् प्रेक्षते इति . अपक्रामति तत् तस्मात् दर्शनम् . यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति . सन्ततत्वात् . अथ वा अन्यान्यप्रादुर्भावा . प्रश्नाख्यानयोः च पञ्चमी वक्तव्या इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . कुतः भवान् आगच्छति . पाटलिपुत्रात् आगच्छमि इति . यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य साङ्काश्यम् चत्वारि योजनानि . कार्तिक्याः आग्रहायणी मासे इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . कार्त्तिक्याः प्रभृति आग्रहायणी मास इति . तद्युक्तात् काले सप्तमी वक्तव्या इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . कार्त्तिक्याः आग्रहायणी गते मासे इति . अध्वनः प्रथमा च सप्तमी च इति . इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते . गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः साङ्काश्यम् . चतुर्षु योजनेषु गतेषु साङ्काश्यम् इति . (P_2,3.29) KA_I,456.7-8 Ro_II,800 अञ्चूत्तरपदग्रहणम् किमर्थम् न दिक्शब्दैः योगे इति एव सिद्धम् . षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . (P_2,3.30) KA_I,456.10-15 Ro_II,801 अर्थग्रहणम् किमर्थम् . षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् . दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति . इह न स्यात् . उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति . अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः . अथ प्रत्ययग्रहणम् किमर्थम् . इह मा भूत् . प्राक् ग्रामात् प्रत्यक् ग्रामात् . अञ्चूत्तरपदस्य अपि एतत् प्रयोजनम् उक्तम् . तत्र अन्यतरत् शक्यम् अकर्तुम् . (P_2,3.32) KA_I,456.16-457.15 Ro_II,801-803 ## . पृथगादिषु पञ्चमीविधेया . पृथक् देवदत्तात् . किमर्थम् न प्रकृतम् पञ्चमीग्रहणम् अनुवर्तते . क्व प्रकृतम् . अपादाने पञ्चमी इति. ## . अनधिकारः सः . ## . अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् . दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य . एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् पञ्चमी भविष्यति . अस्ति अन्यत् अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् . किम् . यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् . कस्याम् च न अप्राप्तायाम् . अन्ततः षष्ठ्याम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अपादाने पञ्चमी इति . ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति . एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते . अपादाने पञ्चमी . अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते पञ्चमी . षष्ठी अतसर्थप्रत्ययेन अन्यारादिभिः योगे पञ्चमी . एनपा द्वितीया अन्यारादिभिर्योगे पञ्चमी . पृथग्विनानानाभिः तृतीया अन्यतरस्याम् . पञ्चमीग्रहणम् अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . तत्. यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य . अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः पञ्चम्याः द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अथ वा वक्ष्यति एतत् . अनुवर्तन्ते च नाम विधयः . न च अनुवर्तनात् एव भवन्ति . किम् तर्हि . यत्नात् भवन्ति इति . (P_2,3.35) KA_I,457.17-23 Ro_II,803-804 ## . दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चम्याः प्रतिषेधः वक्तव्यः . दूराद् ग्रामस्य . ## . न वा तत्र अपि दर्शनात् पञ्चम्याः प्रतिषेधः अनर्थकः . तत्र अपि पञ्चमी दृश्यते . दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः . (P_2,3.36) KA_I,458.2-29 Ro_II,804-806 ## . सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् वक्तव्यम् . अधीती व्याकरणे . परिगणिती याज्ञिक्ये . आम्नाती च्छन्दसि . ## . साध्वसाधुप्रयोगे च सप्तमी वक्तव्या . साधुः देवदत्तः मातरि . असाधुः पितरि . ## . कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या . ऋद्धेषु भुञ्जानेषु दरिद्राः आसते . ब्राह्मणेषु तरत्सु वृषलाः आसते . ## . अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या . मूर्खेषु आसीनेषु वृद्धाः भुञ्जते . वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति . ## . तद्विपर्यासे च सप्तमी वक्तव्या . ऋद्धेषु आसीनेषु मूर्खाः भुञ्जते . ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति . ## . निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या . चर्मणि द्वीपिनम् हन्ति . दन्तयोः हन्ति कुञ्जरम् . केषेषु चमरीम् हन्ति . सीम्नि पुष्कलकः हतः . (P_2,3.37) KA_I,458.21-459.10 Ro_II,806-807 ## . भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् कर्तव्यम् . अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः . गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः . किम् पुनः कारणम् न सिध्यति . लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते . सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः . ## . सिद्धमेतत् . कथम् . यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् इति . न एषः दोषः . न खलु अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते . सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति . तत् यथा . अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति . सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः . तस्य तत् एव लक्षणम् भवति . (P_2,3.42) KA_I,459.12-16 Ro_II,807 इह कस्मात् न भवति . कृष्णा गवाम् सम्पन्नक्षीरतमा इति . विभक्ते इति उच्यते . न च एतत् विभक्तम् . विभक्तमेतत् . गोभ्यः कृष्णा विभज्यते . विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् . न च एतत् नित्यम् विभक्तम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . विभक्तग्रहणसामर्थ्यात् . यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् . (P_2,3.43) KA_I,459.18-19 Ro_II,808 अप्रत्यादिभिः इति वक्तव्यम् . इह अपि यथा स्यात् . साधुः देवदत्तः मातरम् परि . मातरम् अनु . (P_2,3.44) KA_I,459.21-22 Ro_II,808 प्रसितः इति उच्यते कः प्रसितः नाम . यः तत्र नित्यम् प्रतिबद्धः . कुतः एतत् . सिनोतिः अयम् बध्नात्यर्थे वर्तते . बद्धः इव असौ तत्र भवति . (P_2,3.45) KA_I,460.2 Ro_II,808 इह कस्मात् न भवति . अद्य पुष्यः . अद्य मघा इति . अधिकरणे इति वर्तते . (P_2,3.46.1) KA_I,461.2-22 Ro_II,809-814 प्रातिपदिकग्रहणम् किमर्थम् . उच्चैः नीचैः इति आपि यथा स्यात् . किम् पुनः अत्र प्रथमया प्रार्थ्यते . पदत्वम् . न एतत् अस्ति .षष्ठ्या अत्र पदत्वम् भविष्यति . इदम् तर्हि प्रयोजनम् . ग्रामः उचैः ते स्वम् . ग्रामः उच्चैः तव स्वम् . सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् . अथ लिङ्गग्रहणम् किमर्थम् . स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एषः एव अत्र प्रातिपदिकार्थः . इदम् तर्हि . कुमारी वृक्षः कुण्डम् इति . अथ परिमाणग्रहणम् किमर्थम् . द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् . अथ वचनग्रहणम् किमर्थम् . इह समुदाये वाक्यपरिसमाप्तिः दृश्यते . तत् यथा . गर्गाः शतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् . द्रोणः खारी आढकम् इति . इह न स्यात् . कुमारी वृक्षः कुण्डम् इति . न एतत् अस्ति प्रयोजनम् . प्रत्येकम् अपि वाक्यपरिसमाप्तिः दृश्यते . तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः . इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् . एकः द्वौ बहवः इति . अथ मात्रग्रहणम् किमर्थम् . एतन्मात्रे एव प्रथमा यथा स्यात् कर्मादिविशिष्टे मा भूत् इति . कटम् करोति . न एतत् अस्ति प्रयोजनम् . कर्मादिषु द्वितीयाद्याः विभक्तयः ताः कर्मादिविशिष्टे बाधिकाः भविष्यन्ति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति न कर्मादिविशिष्टे प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् शास्ति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . सा आमन्त्रितम् इति वक्ष्यामि इति . यत् तर्हि योगविभागम् करोति . इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् . इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् . एकः द्वौ बहवः इति . वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् . अन्यतरत् शक्यम् अकर्तुम् . (P_2,3.46.2) KA_I,461.23-463.7 Ro_II,814-818 ## . प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् कर्तव्यम् . वीरः पुरुषः . किम् पुनः कारणम् न सिध्यति . अधिकत्वात् . व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति . कथम् व्यतिरिक्तिः . पुरुषे वीरत्वम् . ## . न वा वक्तव्यम् . किम् कारणम् . वाक्यार्थत्वात् . यत् अत्र आधिक्यम् वाक्यार्थः सः . अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते . ##. अभिहितलक्षणायामनभिहिते प्रथमा विधेया . वृक्षः प्लक्षः इति . ##. किम् उक्तम् . अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . वृक्षः प्लक्षः . अस्ति इति गम्यते . ##. अभिहितानभ्हिते प्रथमा प्राप्नोति . क्व . प्रासादे आस्ते . शयने आस्ते . सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति . एवम् तर्हि तिङ्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते . ##. तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमा विधेया . वृक्षः प्लक्ष इति . ## . किम् उक्तम् . अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति . वृक्षः प्लक्षः . अस्ति इति गम्यते . #<शतृशानचोः च निमित्तभावात् तिङः अभावः तयोः अपवादत्वात्># . शतृशानचोः च निमित्तभावात् तिङः अभावः . क्व . पचति ओदनम् देवदत्तः इति . किम् कारणम् . तयोः अपवादत्वात् . शतृशानचौ तिङपवादौ . तौ च अत्र बाधकौ . न च अपवादविषये उत्सर्गः अभिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते . तत् न तावत् अत्र कदा चित् तिङादेशो भवति . अपवादौ तावत् शतृशानचौ प्रतीक्षते . पाक्षिकः एषः दोषः . कतरस्मिन् पक्षे . शतृशानचोः द्वैतम् भवति . अप्रथमा वा विधिना आश्रीयते प्रथमा वा प्रतिषेधेन इति . विभक्तिनियमे च अपि द्वैतम् भवति . विभक्तिनियमः वा स्यात् अर्थनियमः वा इति . तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना आश्रीयते तदा एष दोषः भवति . यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना आश्रीयते अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति (P_2,3.50) KA_I,463.9-464.27 Ro_II,819-825 शेषे इति उच्यते. कः शेषः नाम . कर्मादिभ्यः ये अन्ये अर्थाः सः शेषः . यदि एवम् शेषः न प्रकल्पते . न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति . इह तावत् राज्ञः पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् . वृक्षस्य शाखा इति वृक्षः शाख्यायाः अधिकरणम् . तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् याञ्चायाः विनिमयात् इति . अत्र च सर्वत्र कर्मादयः सन्ति. एवम् तर्हि कर्मादीनाम् अविवक्षा शेषः . कथम् पुनः सतः नाम अवाविवक्षा स्यात् . सतः अपि अविवक्षा भवति . तत् यथा . अलोमिका एडका . अनुदरा कन्या इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . किमर्थम् पुनः शेषग्रहणम् . ##. प्रत्ययावधारणात् शेषवचनम् कर्तव्यम् . प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति . तत्र शेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् . शेषे एव षष्ठी भवति न अन्यत्र इति . ## . अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते शेषे अपि प्राप्नुवन्ति . तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् . शेषे षष्ठी एव भवति न अन्या इति . अर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् . कथम् . अर्थाः नियताः प्रत्ययाः अनियताः . ततः वक्ष्यामि षष्ठी भवति इति . तत् नियमार्थम् भविष्यति . यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति . #<षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः># . षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः वक्तव्यः . राज्ञः पुरुषः इति अत्र राजा विशेषणम् पुरुषः विशेष्यः . तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति . तत्र षष्ठी स्यात् . तस्याः प्रतिषेधः वक्तव्यः . ## . तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया . राज्ञः पुरुषः इति . ## . किमुक्तम् . न वा वाक्यार्थत्वात् इति . यदत्रादिख्यम् वाक्यार्थः सः . कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् . अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते . न पुनः अन्तरेण राजशब्दप्रयोगम् पुरुषे सः अर्थः गम्यते . अस्ति कारणम् येन एतत् एवम् भवति . किम् कारणम् . राजशब्दात् हि भवान् षष्ठीम् उच्चारयति. अङ्ग हि भवान् पुरुषशब्दात् अपि उच्चारयतु गंस्यते सः अर्थः . ननु च न एतेन एवम् भवितव्यम् . न हि शब्दकृतेन नाम अर्थेन भवितव्यम् . अर्थकृतेन नाम शब्देन भवितव्यम् . तत् एतत् एवम् दृश्यताम् : अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते . किम् पुनः तत् . स्वामित्वम् . किङ्कृतम् पुनः तत् . स्वकृतम् . तत् यथा : प्रातिपदिकार्थानाम् क्रियाकृताः विशेषाः उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति . ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न . कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते . यदा व्यभिचरन्ति प्रातिपदिकार्थम् . यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति . यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् . तत्र षष्ठी प्राप्नोति . राजशब्दात् उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा पुरुषशब्दात् षष्ठी न भविष्यति . न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति . भवति . राजशब्दात् तु तदा प्रथमा . न तर्हि इदानीम् इदम् भवति : राज्ञः पुरुषस्य इति . भवति . बाह्यम् अर्थम् अभिसमीक्ष्य . (P_2,3.52) KA_I,465.2-17 Ro_II,826-827 ##. कर्मादिषु अकर्मकवद्भावः वक्तव्यः . किम् प्रयोजनम् . अकर्मकाणाम् भावे लः भवति . भावे लः यथा स्यात् . मातुः स्मर्यते . पितुः स्मर्यते . अथ वत्करणम् किमर्थम् . स्वाश्रयम् अपि यथा स्यात् . माता स्मर्यते . पिता स्मर्यते इति . ## . कर्माभिधाने हि सति लिङ्गवचनयोः अनुपपत्तिः स्यात् . मातुः स्मृतम् . मात्रोः स्मृतम् . màñéõàm स्मृतम् इति . मातुः यत् लिङ्गम् वचनम् च तत् स्मृतशब्दस्य अपि प्राप्नोति . #<षष्ठीप्रसण्गः च># . षष्ठी च प्राप्नोति . कुतः . स्मृतशब्दात् . मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति . अपरः आह : #<षष्ठीप्रसङ्गः च># . षष्ठी च प्रसङ्क्तव्या . कुतः . मातृशब्दात् . स्मृतशब्देन भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अविवक्षिते कर्मणि षष्ठी भवति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . शेषे इति वर्तते . शेषः च कः . कर्मादीनाम् अविवक्षा शेषः . यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति . तत् यथा . स्मरामि अहम् मातरम् . स्मरामि अहम् पितरम् इति . (P_2,3.54) KA_I,465.19-22 Ro_II,828 अज्वरिसन्ताप्योः इति वक्तव्यम् . इह अपि यथा स्यात् . चौरम् सन्तापयति . वृषलम् सन्तापयति . अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति . भावकर्तृकात् यथा स्यात् . इह मा भूत् . नदी कूलानि रुजति इति . (P_2,3.60) KA_I,466.2-3 Ro_II,828-829 किम् उदाहरणम् . गाम् घ्नन्ति . गाम् प्रदीव्यन्ति . गाम् सभासद्भ्यः उपहरन्ति . न एतत् अस्ति . पूर्वेण अपि एतत् सिद्धम् . इदम् तर्हि . गामस्य तदहः सभायाम् दीव्येयुः . (P_2,3.61) KA_I,466.5-6 Ro_II,829 ## . हविषः अप्रस्थितस्य इति वक्तव्यम् . इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य . (P_2,3.62) KA_I,466.10-17 Ro_II,830 #<षष्ठ्यर्थे चतुर्थीवचनम्># . षष्ठ्यर्थे चतुर्थी वक्तव्या . या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः . तस्याः इति प्राप्ते . यः ततः जायते सः भिशस्तः याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिः अपमारी या आङ्क्ते तस्यै काणः या दतः धावते तस्यै श्यावदन् या नखनि निकृन्तते tasyai kunakhé yà कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते . अहल्यायै जारः . मनाय्यै तन्तुः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . योगविभागात् सिद्धम् . चतुर्थी . ततः अर्थे बहुलम् छन्दसि इति . (P_2,3.65) KA_I,466.19-468.4 Ro_II,831-836 कृद्ग्रहणम् किमर्थम् . इह मा भूत् . पचति ओदनम् देवदत्तः इति . ## . कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् . किम् कारणम् . लप्रतिषेधात् . प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति . तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् . कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति . न एतत् अस्ति प्रयोजनम् . धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः च कृतः च . तत्र कृत्प्रयोगे इष्यते तिङ्प्रयोगे प्रतिषिध्यते . न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति . किम् तर्हि . उत्तरार्थम् . अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति . सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् . अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति . उच्चैः कटानाम् स्रष्टा इति . ## . कृतः एते कर्तृकर्मणी न अव्ययस्य . अधिकरणम् अत्र अव्ययम् . इदम् तर्हि प्रयोजनम् . उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति . सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति . आश्चर्यम् इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति . अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति . उभयप्राप्तौ इति न एवम् विज्ञायते उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति . कथम् तर्हि . उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति . अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् . तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति . कृतपूर्वी कटम् . भुक्तपूर्वी ओदनम् इति . ननु च वाक्येन एव अनेन न भवितव्यम् . द्वितीयया तावत् न भवितव्यम् . किम् कारणम् . क्तेन अभिहितम् कर्म इति कृत्वा . इनिप्रत्ययेन च अपि न उत्पत्तव्यम् . किम् कारणम् . असामर्थ्यात् . कथम् असमार्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् . किम् कारणम् . क्तेन अभिहितम् कर्म इति कृत्वा इति . यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते . अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति . यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् . किम् कारणम् . असामर्थ्यात् . कथम् असमार्थ्यम् . सापेक्षम् असमर्थम् भवति इति . न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च . यदा वाक्यम् न तदा प्रत्ययः . यदा प्रत्ययः सामान्येन तदा वृत्तिः . तत्र अवश्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः . कृतपूर्वी . किम् . कटम् . भुक्तपूर्वी . किम् . ओदनम् इति . अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् . भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति . (P_2,3.66) KA_I,468.6-12 Ro_II,836 ## . उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् . भेदिका देवदत्तस्य काष्ठानाम् . चिकीर्षा विष्णुमित्रस्य कटस्य . अपरः आह : अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् . शेषे विभाषा . शोभना खलु पाणिनेः सूत्रस्य कृतिः . शोभना खलु पाणिनिना सूत्रस्य कृतिः . शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः . शोभना खलु दाक्षायेण सङ्ग्रहस्य कृतिः इति . (P_2,3.67) KA_I,468.14-23 Ro_II,837-838 ## . क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् कर्तव्यम् : छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति . #<शेषविज्ञानात् सिद्धम् >#. शेषलक्षणा अत्र षष्ठी भविष्यति . शेषः इति उच्यते . कः च शेषः . कर्मादीनाम् अविवक्षा शेषः . कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भुङ्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति . सतः अपि अविवक्षा भवति . तत् यथा : अलोमिका एडका , अनुदरा कन्या इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . यदि एवम् उत्तरत्र चातुःशब्द्यम् प्राप्नोति . इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति . इष्यते एव चातुःशब्द्यम् . (P_2,3.69) KA_I,469.2-470.6 Ro_II,838-840 ## . लादेशे सल्लिड्गग्रहणम् कर्तव्यम् . सल्लिटोः प्रयोगे न इति वक्तव्यम् . किम् प्रयोजनम् . किकिनोः प्रतिषेधार्थम् . किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् . | पपिः सोमं ददिः गाः . किम् पुनः कारणम् न सिध्यति . ## . न हि तौ लादेशौ . अथ तौ लादेशौ स्याताम् स्यात् प्रतिषेधः . बाढम् स्यात् . लादेशौ तर्हि भविष्यतः . तत् कथम् . आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि . सः तर्हि वतिनिर्देशः कर्तव्यः . न हि अन्तरेण वतिम् अतिदेशः गम्यते . अन्तरेण अपि वतिम् अतिदेशः गम्यते . तत् यथा . एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि अलिटम् लिट् इति आह . लिड्वत् इति विज्ञास्यते . उकारप्रयोगे न इति वक्तव्यम् . कटम् चिकीर्षुः . ओदनम् बुभुक्षुः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उकारः अपि अत्र निर्दिश्यते . कथम् . प्रश्लिष्टनिर्देशः अयम् . उ उक ऊक ल ऊक लोक इति . ## . उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् . दस्याः कामुकः . वृषल्याः कामुकः . ##. अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् . पुरा सूर्यस्य उदेतोः आधेयः . पुरा वत्सानाम् अपाकर्तोः . पुरा क्रूरस्य विसृपः विरप्शिन् . #<÷ànaü÷càna÷÷atéçõàm उपसङ्ख्यानम्># . ÷ànaü÷càna÷÷atéçõàm उपसङ्ख्यानम् कर्तव्यम् . सोमम् पवमानः . नडम् आघ्नानः . अधीयन् पारायणम् . लप्रयोगे न इति प्रतिषेधः न प्राप्नोति . मा भूत् एवम् . तृन् इति एवम् भविष्यति . कथम् . तृन् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व संनिविष्टानाम् प्रत्याहारः . लटः शतृ इति अतः प्रभृति आ तृनः नकारात् . यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति . ##. द्विषः शतुः वा इति वक्तव्यम् . तत् च अवश्यं वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् . तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति . (P_2,3.70) KA_I,470.8-13 Ro_II,840-841 ## . अकस्य भविष्यति इति वक्तव्यम् . यवान् लावकः व्रजति . ओदनम् भोजकः व्रजति . सक्तून्पायकः व्रजति . ##. ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् . शतम् दायी . सहस्रम् दायी . ग्रामम् गामी . (P_2,3.71) KA_I,470.15-471.6 Ro_II,841-842 कर्तृग्रहणम् किमर्थम् . कर्मणि मा भूत् इति . न एतत् अस्ति प्रयोजनम् . भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति . अतः उत्तरम् पठति . ## . भव्यादीनाम् कर्म कृत्यैः अनभितम् . गेयः माणवकः साम्नाम् . भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते . किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति . न इह अपि अनभिहितं भवति . आक्रष्टव्या ग्रांअम् शाखा इति . एवम् तर्हि योगविभागः करिष्यते . कृत्यानाम् . कृत्यानाम् प्रयोगे षष्ठी न भवति इति . किम् उदाहरणम् . ग्रामम् आक्रष्टव्या शाखा . ततः कर्तरि वा इति . इह अपि तर्हि प्राप्नोति . गेयः माणवकः साम्नाम् इति . उभयप्राप्तौ इति वर्तते . ननु च उभयप्राप्तिः एषा . गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति . उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रसङ्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति. (P_2,4.1) KA_I,472.2 - 473.10 Ro_II,843 - 846 किमर्थम् इदम् उच्यते . ## . प्रत्यधिकरणम् वचनोत्पत्तिः भवति . किम् इदम् प्रत्यधिकरणम् इति . अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् . सङ्ख्यासामानाधिकरण्यात् च . सङ्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् . प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . इष्यते च एकवचनम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति : पञ्चपूली इयम् इति . किम् कारणम् . अद्विगुत्वात् . द्विगोः एकवचन्म् इति उच्यते . न च अत्र अनुप्रयोगः द्विगुसञ्ज्ञः . ## . सिद्धम् एतत् . कथम् . द्विग्वर्थः एकवत् भवति इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न इदम् pàçibhàùikasya वचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् . उच्यते वचनम् . एकस्य अर्थस्य वचनम् एकवचनम् . ## . एकशेषस्य च प्रतिषेधः वक्तव्यः . पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः . ## . न वा वक्तव्यः . किम् कारणम् . अन्यस्य अनेकत्वात् . न एतत् द्विगोः अनेकत्वम् . कस्य तर्हि . द्विग्वर्थसमुदायस्य . ## . समाहारग्रहणम् च कर्तव्यम् . किम् प्रयोजनम् . तद्धितार्थप्रतिषेधार्थम् . तद्धितार्थे यः द्विगुः तस्य मा भूत् इति . पञ्चकपालौ पञ्चकपालाः इति . किम् पुनः अयम् पञ्चकपालशब्दः प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते . किम् च अतः . यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च. अथ समुदाये वर्तते . ## . न वा एतत् समाहारैकत्वात् अपि सिध्यति . एवम् तर्हि प्रत्येकम् परिसमाप्यते . पुरस्तात् एव चोदितम् परिहृतम् च. अपरः आह : न वा समाहारैकत्वात् . न वा योगारम्भेण एव अर्थः . किम् कारणम् . समाहारैकत्वात् . एकः अयम् समाहारः नाम . तस्य एकत्वात् एकवचनम् भविष्यति . (P_2,4.2) KA_I,473.12-19 Ro_II,846-847 ## . प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् . प्राण्यङ्गानाम् प्राण्यङैः इति वक्तव्यम् . तूर्याङ्गाणां तूर्याङ्गैः . सेनाङ्गानाम् सेनाङ्गैः इति . किम् प्रयोजनम् . व्यतिकरः मा भूत् इति . तत् तर्हि वक्तव्यम् . ## . योगविभागः करिष्यते . द्वन्द्वः च प्राण्यङ्गानाम् . ततः तूर्याङ्गाणाम् . ततः सेनाङ्गानाम् इति . सः तर्हि योगविभागः कर्तव्यः . न कर्तव्यः . प्रत्येकम् अङ्गशब्दः परिसमाप्यते . (P_2,4.3) KA_I,473.21-474.5 Ro_II,847 इह कस्मात् न भवति . नन्दन्तु कठकालापाः . वर्धन्ताम् कठकौथुमाः . ## . स्थेणोः इति वक्तव्यम् . एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति . ## . अद्यतन्याम् च इति वक्तव्यम् . उदगात् कठकापालम् . प्रत्यष्ठात् कठकौथुमम् . उदगात् मौदपैप्पलादम् . (P_2,4.7) KA_I,474.7-11 Ro_II,848 ## . अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् . इह मा भूत् . मथुरापाटलिपुत्रम् इति . ## . उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः . इह मा भूत् . शौर्यम् च केतवता च शौर्यकेतवते . जाम्बवम् च शालुकिनी च जाम्बवशालुकिन्यौ . (P_2,4.8) KA_I,474.13-17 Ro_II,848 क्षुद्र्जन्तवः इति उच्यते . के पुनः क्षुद्रजन्तवः . क्षोत्तव्याः जन्तवः . यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति . एवम् तर्हि अनथिकाः क्षुद्रजन्तवः . अथ वा येषाम् न शोणितम् ते क्षुद्रजन्तवः . अथ वा येषाम् आ सहस्रात् अञ्जलिः न पूर्यते ते क्षुद्रजन्तवः . अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः . अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः . (P_2,4.9) KA_I,474.19-21 Ro_II,849 किमर्थः चकारः . एवकारार्थः चकारः . येषाम् विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति . (P_2,4.10) KA_I,475.2-10 Ro_II,849-850 अनिरवसितानाम् इति उच्यते . कुतः अनिरवसितानाम् . आर्यावर्तात् अनिरवसितानाम् . कः पुनः आर्यावर्तः . प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् . यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति . एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् . कः पुनः आर्यनिवासः . ग्रामः घोषः नगरम् संवाहः इति . एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति . एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् . एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति . एवम् तर्हि पात्रात् अनिरवसितानाम् . यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः . यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः . (P_2,4.11) KA_I,475.12-14 Ro_II,851 ## . अवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् . गवाश्वम् गवाविकम् गवैडकम् . (P_2,4.12) KA_I,475.17-477.5 Ro_II,851-855 ## . फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् . फल. बदरामल्कम् बदरामलकनि . सेना . हस्त्यश्वम् हस्त्यश्वाः . वनस्पति . प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः . मृग . रुरुपृषतम् रुरुपृषताः . शकुन्त . हंसचक्रवाकम् हंसचक्रवाकाः . क्षुद्रजन्तु . यूकालिक्षम् यूकालिक्षाः . धान्य . व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः . तृण . कुशकासम् कुशकाशाः शरशीर्यम् शरशीर्याः . किम् प्रयोजनम् . बहुप्रकृतिः एव यथा स्यात् . क्व मा भूत् . बदरामलके तिष्ठतः . किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् अविशेषेण . किम् च अतः . यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति . अथ अविशेषेण न दोषः भवति . यथा न दोषः तथाउ अस्तु . ##. पशुशकुनिद्वन्द्वे येषाम् च विरोधः शाश्वतिकः इति एतत् भवति पूर्वविप्रतिषेधेन . पशुशकुनिद्वन्द्वस्य अवकाशः महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः . येषाम् च विरोधः इति अस्य अवकाशः श्रमणब्राह्मणम् . इह उभयम् प्राप्नोति . काकोलूकम् श्वशृगालम् इति . येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . ## . अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन . अश्ववडवयोः पूर्वलिङ्गत्वस्य अवकाशः . विभाषा पशुद्वन्द्वनपुंसकम् . यदा न पशुद्वन्द्वनपुंसकम् सः अवकाशः . अश्ववडवौ . पशुद्वन्द्वनपुंसकस्य अवकाशः अन्ये पशुद्वन्द्वाः . महाजोरभ्रम् महाजोरभ्राः . पशुद्वन्द्वनपुंसकप्रसङ्गे उभयम् प्राप्नोति . अश्ववडवम् . पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . ##. प्रतिपदम् अत्र नपुंसकम् विधीयते . अश्ववडवपूर्वापर इति . ## . एकवद्भावः अनर्थकः . किम् कारणम् . समाहारैकत्वात् . एकः अयम् अर्थः समाहारः नाम . तस्य एकत्वात् एकवचनम् भविष्यति . इदम् तर्हि प्रयोजनम् . एतत् ज्ञास्यामि . इह नित्यः विधिः इह विभाषा इति . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह . इदम् तर्हि प्रयोजनम् . सः नपुंसकम् इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . न तर्हि इदानीम् इदम् वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति . (P_2,4.16) KA_I,477.7-11 Ro_II,855-856 किम् उदाहरणम् . उपदशम् पाणिपादम् उपदशाः पाणिपादाः . न एतत् अस्ति प्रयोजनम् . अयम् द्वन्द्वैकवद्भावः आरभ्यते . तत्र कः प्रसङ्गः यत् अनुप्रयोगस्य स्यात् . एवम् तर्हि अव्ययस्य सङ्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि . तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति . यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति . (P_2,4.19) KA_I,477.13-478.3 Ro_II,856-857 किमर्थम् इदम् उच्यते . सञ्ज्ञायाम् कन्थोशीनरेषु इति वक्ष्यति . तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति . न एतत् अस्ति प्रयोजनम् . न हि सञ्ज्ञायाम् कन्थान्तः उशीनरेषु अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति . उत्तरार्थम् तर्हि . उपज्ञोपक्रमम् तदाद्याचिख्यासायाम् इति वक्ष्यति . तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . न हि तदाद्याचिख्यासायाम् उपज्ञोपक्रमान्तः अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति . उत्तरार्थम् एव तर्हि . छाया बाहुल्ये इति वक्ष्यति . तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . न हि छायान्तः बाहुल्ये अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति . उत्तरार्थम् एव तर्हि . सभा राजामनुष्यपूर्वा अशाला च इति वक्ष्यति . तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . न हि सभान्तः अशालायाम् अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति . इदम् तर्हि . विभाषा सेनासुरा इति वक्ष्यति . तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति . दृढसेनः राजा . अनञ् इति किमर्थम् . असेना . अकर्मधारयः इति किमर्थम् . परम्सेना उत्तमसेना . (P_2,4.26) KA_I,478.5-479 Ro_II,857-862 किमर्थम् इदम् उच्यते . द्वन्द्वः अयम् उभयपदार्थप्रधानः . तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य . इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति . एवमर्थम् इदम् उच्यते . तत्पुरुषः च कः प्रयोजयति . यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति . यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् . ## . परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः . प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः . अलम्पूर्वः . अलम् जीविकायाः अलम्जीविकः . गतिसमास . निष्कौशाम्बिः निर्वाराणसिः . ## . पूर्वपदस्य च प्रतिषेधः वक्तव्यः . मयूरीकुक्कुटौ . यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत . ## . समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः . अश्ववडवौ . ## . निपातनात् सिद्धम् एतत् . किम् निपातनम् . आश्ववडवपूर्वापर इति . ## . अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति . इह अपि तर्हि प्राप्नोति . कुक्कुटमयूर्यौ . अस्तु . ## . परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते . तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति . इदम् तर्हि . दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ . द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः . स्ताम् .पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति . इदम् तर्हि . दत्ता च युवतिः च दत्तायुवती . द्वौ तिशब्दौ प्राप्नुतः . तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति . ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति . परिहृतम् एतत् : निपातनात् सिद्धम् इति . अथ वा न एवम् विज्ञायते परस्य एव परवत् इति . कथम् तर्हि . परस्य इव परवत् इति . यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते . अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् . ## . द्वन्द्वैकदेशिनोः इति वक्ष्यामि . तत् एकदेशिग्रहणम् कर्तव्यम् . न कर्तव्यम् . एकदेशिसमासः न आरप्स्यते . कथम् अर्धपिप्पली इति . समानाधिकरणसमासः भविष्यति . अर्धम् च सा पिप्पली च अर्धपिप्पली इति . न सिध्यति . परत्वात् षष्ठीसमासः प्राप्नोति . अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते . इष्यते च षष्ठीसमासः अपि . तत् यथा . अपूपार्धम् मया भक्षितम् . ग्रामार्धम् मया लब्धम् इति . एवम् पिप्पल्यर्धम् इति भवितव्यम् . कथम् अर्धपिप्पली इति . समानाधिकरणः भविष्यति . (P_2,4.29) KA_I,479.19-21 Ro_II,862 ## . अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् . अनुवाकः शम्युवाकः सूक्तवाकः . (P_2,4.30) KA_I,479.22-480.12 Ro_II,8663-864 पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् . पुण्याहम् सुदिनाहम् . ## . पथः सङ्ख्याव्ययादेः इति वक्तव्यम् . द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् . ## . द्विगुः च समासः नपुंसकलिङ्गः भवति इति वक्तव्यम् . पञ्चगवम् दशगवम् . अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् . पञ्चपूली दशपूली . ## . वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् . पञ्चखट्वम् पञ्चखट्वी दशखट्वम् दशखट्वी . अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् . पञ्चतक्षम् पञ्चतक्षी दशतक्षम् दशतक्षी . पात्रादिभ्यः प्रतिषेधः वक्तव्यः . द्विपात्रम् पञ्चपात्रम् . (P_2,4.31) KA_I,480.14-16 Ro_II,864 अर्धर्चादयः इति वक्तव्यम् . अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुवचननिर्देशात् आद्यर्थः गम्यते . (P_2,4.32.1) KA_I,480.18-481.4 Ro_II,865 ## . अन्वादेशे समानाधिकरणग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . ## . इह मा भूत् . देवदत्तम् भोजय इमम् च यज्ञ दत्तम् भोजय इति . ## . अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् . तत् द्वेष्यम् विजानीयात् : इदमा कथितम् इदमा यदा अनुकथ्यते इति . तत् आचार्यः सुहृत् भूत्वा आचष्टे : अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् इति . (P_2,4.32.2) KA_I,481.5-26 Ro_II,866-867 अथ किमर्थम् अशादेशः क्रियते न तृतीयादिषु इति एव उच्येत . तत्र टायाम् ओसि च एनेन भवितव्यम् . अन्याः सर्वाः हलादयः विभक्तयः . तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् . अतः उत्तरम् पठति . आदेशवचनम् साकच्कार्थम् . आदेशवचनम् साकच्कार्थम् क्रियते . साकच्कस्य अपि आदेशः यथा स्यात् . इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् . अथ किमर्थम् शित्करणम् . #<शित्करणम् सर्वादेशार्थम् >#. शित्करणम् क्रियते सर्वादेशार्थम् . शित् सर्वस्य इति सर्वादेशः यथा स्यात् : इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति . अक्रियमाणे हि शित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत . ## . न वा कर्तव्यम् . किम् कारणम् . अन्त्यस्य विकारवचनानर्थक्यात् . अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति . ## . अर्थवत् तु अस्य अकारवचनम् . कः अर्थः . आदेशप्रतिषेधाऋथम् . ये अन्ये अकारस्य आदेशाः प्राप्नुवन्ति तद्बाधनार्थम् . तत् यथा . मः राजि समः क्वौ इति : मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते . ##. तस्मात् शकारः कर्तव्यः . न कर्तव्यः . प्रश्लिष्टनिर्देशः अयम् . a* अ इति . अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति . अथ वा विचित्राः तद्धितवृत्तयः . न अन्वादेशे अकच् उत्पत्स्यते . (P_2,4.33) KA_I,482.2-8 Ro_II,867-868 किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते . उदात्तौ मा भूताम् इति . न एतत् अस्ति प्रयोजनम् . लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् . इदम् इह सम्प्रधार्यम् . अनुदात्तत्वम् क्रियताम् लित्स्वरः इति . किम् अत्र कर्तव्यम् . परत्वात् लित्स्वरः . नित्यत्वात् अनुदात्तत्वम् . कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि . तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत . तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति . तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् . (P_2,4.34) KA_I,482.10-24 Ro_II,868-869 कस्य अयम् एनः विधीयते . एतदः प्राप्नोति . इदमः अपि तु इष्यते . तत् इदमः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति . यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ . एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ अश् भवति . ततः द्वितीयाटौस्सु एनः इदमः एतदः च . तृतीयादौ इति निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते . इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ . ततः द्वितीयाटौस्सु एनः इदमः एतदः च . अथ वा उभयम् निवृत्तम् . तत् अपेक्षिष्यामहे . ## . एनत् इति नपुंसकैकवचनेकर्तव्यम् . कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् . यदि एनत् क्रियते एनः न कर्तव्यः . का रूपसिद्धिः : अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् . यदि एवम् एनश्रितकः न सिध्यति . एनच्छ्रितकः इति पाप्नोति . यथालक्षणम् अप्रयुक्ते . (P_2,4.35) KA_I,463.2-484.21 Ro_II,870-872 ## . जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् . किम् अतः यत् सति भवितव्यम् . ## . तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . भव्यम् प्रवेयम् आख्येयम् . ण्यति अवस्थिते अनिष्टे प्रत्यये आदेशः स्यात् . ण्यतः श्रवणम् प्रसज्येत . न एषः दोषः . सामान्याश्रयत्वात् विशेषस्य अनाश्रयः . सामान्येन हि आश्रीयमाणे विशेषः न आश्रितः भवति . तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . ## . सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति . लव्यम् पव्यम् इति . आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च वान्तादेशे हलन्तात् इति ण्यत् प्राप्नोति . इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति . ## . पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः . न हि सामान्येन पौर्वापर्यम् अस्ति . ## . सिद्धम् एतत् . कथम् . अविशेषेण जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् इति . परिहृतम् एतत् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति . ननु च उक्तम् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः इति . न एषः दोषः . वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति . यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति . अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति . असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते . आर्धधातुकविषये इति . अथ वा आर्धधातुकासु इति वक्ष्यामि . कासु आर्धधातुकासु . उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु सञ्ज्ञासु . (P_2,4.36) KA_I,484.11-21 Ro_II,873 ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् . ल्यपि कृते न प्राप्नोति . इदम् इह सम्प्रधार्यम् . ल्यप् क्रियताम् आदेशः इति . किम् अत्र कर्तव्यम् . परत्वात् ल्यप् . अन्तरङ्गः आदेशः . एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति . किम् एतस्य ज्ञापने प्रयोजनम् . ल्यबदेशे उपदेशिवद्वचनम् अनादिष्टार्थम् बहिरङ्गलक्षणत्वात् इति वक्ष्यति . तत् न वक्तव्यम् भवति . ##P#< भरति इति कृतम् तत् उ विद्धि># . एषः एव अर्थः ##. (P_2,4.37) KA_I,484.23-24 Ro_II,874 ##. घसॢभावे अचि उपसङ्ख्यानम् कर्तव्यम् . प्रात्ति इति प्रघसः . (P_2,4.42-43) KA_I,485. 2-5 Ro_II,874 किमयम् वधिः व्यञ्जन्तः आहोस्वित् अदन्तः . किम् च अतः . यदि व्यञ्जनान्तः ##. किम् उक्तम् . वध्यादेशे वृद्धितत्वप्रतिषेधः इड्विधिः च इति . अथ अदन्तः न दोषः भवति . यथा न दोषः तथा अस्तु . (P_2,4.45) KA_I,485.7-9 Ro_II,874 ## . इण्वत् इकः इति वक्तव्यम् . इह अपि यथा स्यात् . अध्यगात् अध्यगाताम् . (P_2,4.46) KA_I,484.11 Ro_II,875 इण्वत् इकः इति एव . अधिगमयति अधिगमयतः अघिगमयन्ति . (P_2,4.47) KA_I,484.13 Ro_II,875 इण्वत् इकः इति एव . अघिजिगमिषति अधिजिगमिशतः अधिजिगमिषन्ति . (P_2,4.49) KA_I,485.15-486.21 Ro_II,875-877 ङित्करणम् किमर्थम् . ## . गाङि अनुबन्धकरणम् क्रियते विशेषणाऋथम् . क्व विशेषणार्थेन अर्थः . गाङ्कुटादिभ्यः अञ्णित् ङित् इति . गाकुटादिभ्यः अञ्णित् ङित् इति इयति उच्यमाने इणादेशस्य अपि प्रसज्येत . ## . अथ वा एतत् ज्ञापयति आचार्यः सानुबन्धकस्य आदेशे इत्कार्यम् न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . ##. ङितः इति आत्मनेपदम् न भवति . ##. लटः शतृशानचौ प्रयोजनम् . पचमानः यजमानः इति . टितः इति एत्वम् न भवति . ## . युवोः अनाकौ च प्रयोजनम् . नन्दनः कारकः नन्दना कारिका इति . उगिल्लक्षणौ ङीब्नुमौ न भवतः . ## . मेः च अननुबन्धकस्य अम्वक्तव्यः . अचिनवम् अकरवम् असुनवम् . अत्यल्पम् इदम् उच्यते . तिप्तिब्मिपाम् इति वक्तव्यम् . इह अपि यथा स्यात् : वेद वेत्थ . अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि . दोषाः समाः भूयांसः वा . तस्मात् न अर्थः अनेन ज्ञापकेन . कथम् यानि प्रयोजनानि . न एतानि सन्ति . इह तावत् . चक्षिङः ख्य्ठइति . ञित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति . लटः शतृशानचौ इति . वक्ष्यति एतत् . प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति . युवोः अनाकौ इति . वक्ष्यति एतत् . सिद्धम् तु युवोः अननुनासिकत्वात् इति . (P_2,4.54.1) KA_I,486.23-487.18 Ro_II,877-879 किम् अयम् कशादिः आहोश्वित् खयादिः . ## . चकिङः ख्य्ठकशादिः खयादिः च . ## . अथ वा खशादिः भविष्यति . केन इदानीम् कशादिः भविष्यति . चर्त्वेन . अथ खयादिः कथम् . ## . असिद्धे शस्य विभाषा यत्वम् वक्तव्यम् . किम् प्रयोजनम् . ## . सौप्रख्यः इति योपधलक्षणः वुञ्विधिः न भवति . सौप्रख्यीयः . वृद्धात् छः भवति . ## . आख्यातः इति निष्ठानत्वम् न भवति . ## . पुङ्ख्यानम् इति रुविधिः न भवति . #<णत्वम् पर्याख्याते># . पर्याख्यानम् इति णत्वम् न भवति . ## . नमः ख्यात्रे इति सस्थानत्वम् न भवति. (P_2,4.54.2) KA_I,487.19-488.6 Ro_II,879 ##. वर्जने प्रतिषेधः वक्तव्यः . अवसञ्चक्ष्याः परिसञ्चक्ष्याः . असनयोः च . असनयोः च प्रतिषेधः वक्तव्यः . नृचक्षाः रक्षः . विचक्षणः इति . ## . बहुलम् तणि इति वक्तव्यम् . किम् इदम् तणि इति . सञ्ज्ञाछन्दसोः ग्रहणम् . किम् प्रयोजनम् . ## . अन्न . अन्नम् . वधक . वधकम् . गात्र . गात्रम् पश्य . विचक्षण . विचक्षणः . अजिर . अजिरे तिष्ठति . (P_2,4.56) KA_I,488.8-24 Ro_II,880-881 ## . घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् कर्तव्यम् . इह अपि यथा स्यात् . समजनम् समज्या इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अपि इति एव भविष्यति . कथम् . अपि इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . अपः अकातात् प्रभृति आ क्यपः पकारात् . यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति . एवम् तर्हि न अर्थः उअप्सङ्ख्यानेन न अपि घञ्नपोः प्रतिषेधेन . इदम् अस्ति . चक्षिङः ख्य्ठवा लिटि इति . ततः वक्ष्यामि . अजेः वी भवति वा व्यवस्थितविभाषा च इति . तेन इह च भविष्यति : प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति . इह च न भविष्यति : समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति . तत्र अयम् अपि अर्थः . इदम् अपि सिद्धम् भवति : प्राजिता इति . किम् च भोः इष्यते एतत् रूपम् . बाढम् इष्यते . एवम् हि कः चित् वैयाकरणः आह . कः अस्य रथस्य प्रवेता इति . सूतः आह . आयुष्मन् अहम् प्राजिता इति . वैयाकरणः आह . अपशब्दः इति . सूतः आह . प्रापित्ज्ञः देवानाम् प्रियः न तु इष्टज्ञः . इष्यते एतत् रूपम् इति . वैयाकरणः आह . आहो खलु अनेन दुरुतेन बाध्यामहे इति . सूतः आह . न खलु वेञः सूतः . सुवतेः एव सूतः . यदि सुवतेः कुत्सा प्रयोक्तव्या . दुःसूतेन इति वक्तव्यम् . न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . न इयम् विभाषा . किम् तर्हि . आदेशः अयम् विधीयते . वा इति अयम् आदेशः भवति अजेः यौ परतः . वायुः इति . (P_2,4.58) KA_I,489.2-9 Ro_II,881-882 ##. अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् . बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः . अपरः आह : ## कर्तव्यम् इति . जाबालिः पिता जाबालिः पुत्रः . अपरः आह . ## कर्तव्यम् इति . किम् प्रयोजनम् . इदम् अपि सिद्धम् भवति . भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः . (P_2,4.62) KA_I,490.2-492.26 Ro_II,882-893 ## . तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः . प्रियः आङ्गः एषाम् ते इमे प्रियाङ्गाः . प्रियः वाङ्गः एषाम् ते इमे प्रियवाङ्गाः इति . किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् . भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति . तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति . ## . अबहुत्वे च लुक् वक्तव्यः . अतिक्रान्तः अङ्गान् अत्यङ्गः . बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते . अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् . न सिध्यति . बहुवचने इति उच्यते न च अत्र बहुवचनम् पश्यामः . प्रत्ययलक्षणेन भविष्यति . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न लुमता आङ्गस्य इति वक्ष्यामि . न एवम् शक्यम् . इह हि दोषः स्यात् . पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति . ## . द्वन्द्वे अबहुषु लुक् वक्तव्यः . गर्गवत्सवाजाः इति . इह च लुक् वक्तव्यः . गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति . इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति . ## . सिद्धम् एतत् . कथम् . प्रत्ययार्थबहुत्वे लुक् वक्तव्यः . यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् . इह मा भूत् : आङ्ग्यः स्त्रियः , वाङ्ग्यः स्त्रियः इति . यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति . यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् . अत्र अपि चापा व्यवधानम् . एकादेशे कृते न अस्ति व्यव्हदानम् . एकादेशः पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . ## . द्वन्द्वे अबहुषु लुक् वक्तव्यः . गर्गवत्सवाजाः इति . ## . गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः . बिदानाम् अपत्यम् माणवकः बैदः बैदौ . किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः . अचि इति उच्यते . न च अत्र अजादिम् पश्यामः . प्रत्ययलक्षणेन . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . ## . एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः . अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् . अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति . न एवम् शक्यम् . इह हि दोषः स्यात् . काश्यपप्रतिकृतयः काश्यपाः इति . ## . न वा एषः दोषः . किम् कारणम् . सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् . सर्वाणि द्वन्द्वे बह्वर्थानि . कथम् . युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति . ततः अयम् आह यस्य बहुवचने परतः लुक् . यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये . द्वन्द्वे अबहुषु लुग्वचनम् इति . मम अपि सर्वत्र बहुवचनम् परम् भवति . लुके कृते न प्राप्नोति . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न लुमता आङ्गस्य इति वक्ष्यामि . ननु च उक्तम् न एवम् शक्यम् . इह हि दोषः स्यात् . पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति . इष्तम् एव एतत् सङ्गृहीतम् . पञ्चगर्गः दशगर्गः इति एव भवितव्यम् . तथा इदम् अपरम् अचोद्यम् चोद्ये . गर्गरूप्यम् गर्गमयम् . अत्र अपि बहुवचने इति एव सिद्धम् कथम् . समर्थात् तद्धितः उत्पद्यते . सामर्थ्यम् च सुबन्तेन . ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् . यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये . गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति . कथम् . यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः . तस्य अपि हि अत्र बहुवचनम् परम् भवति . न वक्तव्यः . अचि इति एवम् अलुक् सिद्धः . अचि इति उच्यते . न च अत्र अजादिम् पश्यामः . ननु च उक्तम् प्रत्ययलक्षणेन . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति . यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति . अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि . यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति . अस्तु . पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति . पुनः अलुक् कस्मात् न भवति . समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् . किम् तर्हि . द्वितीयम् अर्थम् उपसङ्क्रान्तम् . अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिका इति एवमर्थम् . गर्गभार्गविकाग्रहणम् वा क्रियते . तत् नियमार्थम् भविष्यति . एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति . यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति . मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति . अञन्तम् यत्बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति . ननु च उक्तम् न एवम् शक्यम् . इह हि दोषः स्यात् . काश्यपप्रतिकृतयः काश्यपाः इति . न एषः दोषः . लौकिकस्य तत्र गोत्रस्य ग्रहणम् . न च एतत् लौकिकम् गोत्रम् . यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् . यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् . यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति . तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् . अथ इह कथम् भवितव्यम् . गार्गी च बात्स्यः च इति . यदि तावत् अस्त्रि विधिना आश्रीयते अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका . अथ स्त्री प्रतिषेधेन आश्रीयते अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन . किम् पुनः अत्र अर्थसतत्त्वम् . देवाः एतत् ज्ञातुम् अर्हन्ति . अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् . उभयम् हि दृश्यते . शरद्वत् शुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् इति . (P_2,4.64) KA_I,493.2-8 Ro_II,893 ## . यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् कर्तव्यम् . गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा . गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा . बैदस्य कुलम् बैदकुलम् बिदकुलम् वा . बैदयोः कुलम् बैदकुलम् बिदकुलम् वा . यञादीनाम् इति किमर्थम् . आङ्गस्य कुलम् आङ्गकुलम्. आङ्गयोः कुलम् आङ्गकुलम् . एकद्वयोः इति किमर्थम् . गर्गाणाम् कुलम् गर्गकुलम् . तत्पुरुषे इति किमर्थम्. गार्ग्यस्य समीपम् उपगार्ग्यम् . षष्ठ्याः इति किम् . शोभनगार्ग्यः परमगार्ग्यः . (P_2,4.66) KA_I,493.10-16 Ro_II,893-894 किम् अयम् समुच्चयः . प्राक्षु भरतेषु च इति . आहोस्वित् भरतविशेषणम् प्राग्ग्रहणम् . प्राञ्चः ये भरताः इति . किम् च अतः . यदि समुच्चयः भरतग्रहणम् अनर्थकम् . न हि अन्यत्र भरता सन्ति . अथ प्राग्ग्रहणम् भरतविशेषणम् प्राग्ग्रहणम् अनर्थकम् . न हि अप्राञ्चः भरताः सन्ति . एवम् तर्हि समुच्चयः . ननु च उक्तम् भरतग्रहणम् अनर्थकम् . न हि अन्यत्र भरता सन्ति इति . न अनर्थकम्. ज्ञापकार्थम् . किम् ज्ञाप्यते . एतत् ज्ञापयति आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . इञः प्राचाम् भरत्ग्रहणम् न भवति . औद्दालकिः पिता औद्दालकायनः पुत्रः इति . (P_2,4.67) KA_I,493.18-20 Ro_II,894 ## . गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः . हारितः हारितौ बहुषु हरिताः . (P_2,4.69) KA_I,494.2-6 Ro_II,894-895 किमर्थम् अद्वन्द्वे इति उच्यते . द्वन्द्वे मा भूत् इति . न एतत् अस्ति प्रयोजनम् . इष्यते एव द्वन्द्वे : भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति . अतः उत्तरम् पठति ## . अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् . द्वन्द्वाधिकारः निवर्तते . तस्मिन् निवृत्ते अविशेषेण द्वन्द्वे च अद्वन्द्वे च भविष्यति . (P_2,4.70) KA_I,494.8-495.2 Ro_II,895-896 #<आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् >#. आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् . अगस्तिकौण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः इति वक्तव्यम् . किम् प्रयोजनम् . ##. लुक्प्रतिषेधे वृद्धिः यथा स्यात् . ## . प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् . आगस्तीयाः कौण्डिन्याः इति . यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति . ## . अधिकारात् प्रत्ययलोपः भविष्यति . तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् . न कर्तव्यम् . योगविभागः करिष्यते . आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति . ततः अगस्तिकुण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः आगस्त्यकौण्डिन्ययोः इति . एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति . प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति . आगस्त्यकौण्डिन्ययोः इति . न एषः दोषः . यथा हि परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य एव भविष्यति . अवशिष्टस्य आदेशौ भविष्यतः . (P_2,4.74) KA_I,495.4-15 Ro_II,896-897 #<ऊतः अचि># .ऊतः अचि इति वक्तव्यम् . इह मा भूत् . सनीस्रसः दनीध्वसः इति . अथ ऊतः इति उच्यमाने इह कस्मात् न भवति . योयूयः रोरूवः . विहितविशेषणम् ऊकारान्तग्रहणन् . ऊकारान्तात् यः विहितः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इष्टम् एव एतत् सङ्गृहीतम् . सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् . (P_2,4.77) KA_I,495.10-15 Ro_II,897-898 ##. गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् . इणः यः गाशब्दः पिबतेः यः पाशब्दः इति वक्तव्यम् . इह मा भूत् . अगासीत् नटः . अपासीत् धनम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इणः ग्रहणे तावत् वार्तम् . निर्देशात् एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति . पाग्रहणे च अपि वार्तम् . वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति . (P_2,4.79) KA_I,495.17-496.7 Ro_II,898 ## . तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् . आत्मनेपदम् यौ तथासौ इति वक्तव्यम् . ## . अथ वा एकवचने ये तथासी इति वक्तव्यम् . तत् च अवश्यम् अन्यतरत् कर्तव्यम् . ## . अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत . अतनिष्ट यूपम् . असनिष्ट यूपम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यदि अपि तावत् अयम् तशब्दः दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु थास्शब्दः अदृष्टापचारः आत्मनेपदम् एकवचनम् एव . तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च . तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति . गौः एव आनीयते न अश्वः न गर्दभः . (P_2,4.81.1) KA_I,496.9-23 Ro_II,898-899 #<आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम्># . आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् कर्तव्यम् : ताम् बैजवापयः विदाम् अक्रन् . अत्र भवन्तः विदाम् कुर्वन्तु. तत् तर्हि वक्तव्यम् . न वक्तव्यम् . लिग्रहणम् निवर्तिष्यते . यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति . इष्यते च प्रत्ययमात्रस्य . आतः च इष्यते . एवम् हि आह : कृञ् च अनुप्रयुज्यते लिटि इति . यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति . #<आमन्तेभ्यः णलः प्रतिषेधः># . आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः . शशाम तताम . वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति . #<आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः># . आमन्तेभ्यः णलः अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . लुक् कस्मात् न भवति : शशाम तताम इति . अर्थवतः आम्शब्दस्य ग्रहणम् . न च एषः अर्थवान् . #<आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः >#. आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः . आम . ## . किम् उक्तम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (P_2,4.81.2) KA_I,496.24-498.12 Ro_II,900-902 किम् पुनः लुक् आदेशानाम् अपवादः आहोस्वित् कृतेषु आदेशेषु भवति . ##. लुक् आदेशानाम् अपवादः . ## . तिङ्कृतस्य तु अभावः . कस्य . पदत्वस्य . ## . सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति . कथम् स्वाद्युत्पत्तिः . ##. लकारः कृत् . कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा . तदाश्रयम् प्रत्ययविधानम् . प्रातिपदिकाश्रयत्वात् स्वाद्युत्पत्तिः भविष्यति . सुपः श्रवणम् प्राप्नोति . अव्ययात् इति लुक् भविष्यति . कथम् अव्ययत्वम् . ## . कृदन्तम् मान्तम् अव्ययसञ्ज्ञम् भवति इति अव्ययसञ्ज्ञा भविष्यति . स्वरः कथम् . यत् प्रकारयाम् चकार . ## . कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति . ## . तथा च निघातानिघातसिद्धिः भवति . चक्षुष्कामम् याजयाम् चकार . तिङ् अतिङः इति तस्य च अनिघातः . तस्मात् च निघातः सिद्धः भवति . ## . नञा तु समासः प्राप्नोति . न कारयम् न हारयाम् . नञ् सुबन्तेन सह समस्यते इति समासः प्राप्नोति . ## . किम् उक्तम् . असामर्थ्यात् इति . न अत्र नञः आमन्तेन सामर्थ्यम् . केन तर्हि . तिङन्तेन . न चकार कारयाम् . न चकार हारयाम् इति . (P_2,4.82) KA_I,498.2-12 Ro_II,902-903 ## .अव्ययात् आपः लुग्वचनम् अनर्थकम् . किम् कारणम् . लिङ्गाभावात् . अलिङ्गम् अव्ययम् . किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति . यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि . सत्यम् एतत् . प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति . आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति . उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति . किम् कारणम् . एकत्वादीनाम् अभावात् . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . न च एषाम् एकत्वादयः सन्ति . अविशेषेण उत्पद्यन्ते . उत्पन्नानाम् नियमः क्रियते . अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु . बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति . (P_2,4.83.1) KA_I,498.14-23 Ro_II,903 ## . न अव्ययीभावात् अतः इति योगः व्यवसेयः . न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति . ततः अम् तु अपञ्चम्याः इति . किमर्थः योगविभागः . ##. पञ्चम्याः अमः प्रतिषेधः यथा स्यात् . ## . एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च . सः तर्हि योगविभागः कर्तव्यः . न कर्तव्यः . ## . तुः क्रियते . स नियामकः भविष्यति . अम् एव अपञ्चम्याः इति . (P_2,4.83.2) KA_I,499.1-9 Ro_II,903-904 ## . अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् कर्तव्यम् . अपादानपञ्चम्याः इति वक्तव्यम् . किम् प्रयोजनम् . ##. कर्मप्रवचनीययुक्ते मा भूत् . आपाटलिपुत्रम् वृष्टः देवः . ## . न वा वक्तव्यम् . किम् कारणम् . उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् . उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चमी न भविष्यति . यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः . तत् यथा . आ उपकुम्भात् आ उपमणिकात् इति . (P_2,4.84) KA_I,499.11-14 Ro_II,904 ##. सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् . ऋद्धि . सुमरम् सुमगधम् . नदीसमासः . उन्मत्तगङ्गम् लोहितगङ्गम् . सङ्ख्यावयव . एकविंसतिभारद्वाजम् त्रिपञ्चाशत्गौतमम् . (P_2,4.85.1) KA_I,499.16-500.27 Ro_II,905-907 #<टिताम् टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम्># . टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन . टेः एत्वस्य अवकाशः पचते पचेते पचन्ते . डारौरसाम् अवकाशः श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः . इह उभयम् प्राप्नोति . श्वः अधेता श्वः अध्येतारौ श्वः अध्येतारः . डारौरसः भवन्ति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . #<आत्मनेपदानाम् च इति वचनात् सिद्धम्># . आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् . ##. तत् च अवश्यम् आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् . सङ्ख्यातनुदेशः यथा स्यात् . अक्रियमाणे हि आत्मनेपदग्रहणे शट् स्थानिनः त्रयः आदेशाः . वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति . पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन . इदम् इह सम्प्रधार्यम् . डारौरसः क्रियन्ताम् टेः एत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् एत्वम् . नित्याः डारौरसः . कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति . टेः एत्वम् अपि नित्यम् . कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति . अनित्यम् एत्वम् . अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . डारौरसः अपि अनित्याः . अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते . शब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति . उभयोः अनित्ययोः परत्वात् एत्वम् . एत्वे कृते पुनःप्रसङ्गविज्ञानात् डारौरसः भविष्यन्ति . समसङ्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन . स्थाने अन्तरमेन व्यवस्था भविष्यति . कुतः आन्तर्यम् . अर्थतः . एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः . अथ वा आदेशाः अपि षट् एव निर्दिश्यन्ते . कथम् . एकशेषनिर्देशात् . एकशेषनिर्देशः अयम् . अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः . डा च डा च डा रौ च रौ च रौ रः च रः च रः. डा च रौ च रः च डारौरसः इति . आहोस्वित् कृतद्वन्द्वानाम् एकशेषः . डा च रौ च रः च डारौरसः . डारौरसः च डारौरसः च डारौरसः इति . किम् च अतः . यदि कृतैकशेषाणाम् द्वन्द्वः अनिष्टः समसङ्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति . बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति . अथ कृतद्वन्द्वानाम् एकशेषः न दोषः भवति . यथा न दोषः तथा अस्तु . किम् पुनः अत्र ज्यायः . उभयम् इति आह . उभयम् हि दृश्यते . बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि . #<डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्ङ्ख्येन न अर्थ अस्ति . सिद्धम् स्थाने अर्थतः अन्तराः . आन्तर्यतः व्यवस्था . त्रयः एव इमे भवन्तु सर्वेषाम् . टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु># . (P_2,4.85.2) KA_I,501.1-502.24 Ro_II,907-911 #<डाविकारस्य शित्करणम् सर्वादेशार्थम्># . डाविकारः शित् कर्तव्यः . किम् प्रयोजनम् . सर्वादेशार्थम् . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत . ## . निघातः तु प्रप्नोति . श्वः कर्ता . तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति . यत् तावत् उच्यते डाविकारस्य शित्करणम् सर्वादेशार्थम् इति . ## . सिद्धम् एतत् . कथम् .अलः अन्त्यविकारात् . अस्तु अयम् अलः अन्त्यस्य . का रूपसिद्धिः : कर्ता . #<डिति टेः लोपात् लोपः># . डिति टेः लोपेन लोपः भविष्यति . अभत्वात् न प्राप्नोति . डित्करणसामर्थ्यात् भविष्यति . ## . अथ वा अनित्त्वात् एतत् सिद्धम् . किम् इदम् अनित्त्वात् इति . अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् . असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न . असत्याम् इत्सञ्ज्ञायाम् लोपः न . असति लोपे अनेकाल् . यद अनेकाल् तदा सर्वादेशः . यदा सर्वादेशः तदा प्रत्ययः . यदा प्रत्ययः तदा इत्सञ्ज्ञा . यदा इत्सञ्ज्ञा तदा लोपः . ## . अथ वा प्रश्लिष्टनिर्देशः अयम् . डा आ डा . सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति . यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणम् न प्राप्नोति . ## . एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् . ## . डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् अनुदात्तत्वम् . नित्याः डारौरसः . कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति . अनुदात्तत्वम् अपि नित्यम् . कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति . अनित्यम् अनुदात्तत्वम् . अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . डारौरसः अपि अनित्याः . अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते . स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति . उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् . अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञातात् डारौरसः . टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् . न सिध्यति . किम् कारणम् . अन्तरङ्गत्वात् डारौरसः . तत्र अन्तरङ्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् . परत्वात् टिलोपेन भवितव्यम् . एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् . न्याय्यः एव अयम् स्वरे विप्रतिषेधः . इदम् इह सम्प्रधार्यम् . अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति . किम् अत्र कर्तव्यम् . परत्वात् अनुदात्तत्वम् . अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानात् उदात्तनिवृत्तिस्वरः भविष्यति . तत् एतत् क्व सिद्धम् भवति . यत् पित् वचनम् . यत् अपित् वचनम् तत्र न सिध्यति . तत्र अपि सिद्धम् . कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः . न च अपवादविषये उत्सर्गः अभिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते . तत् न तावत् कदा चित् प्रत्ययस्वरः भवति . अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते . तत्र अनुदात्तत्वम् क्रियताम् लोपः इति . यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते . ## . (P_3,1.1) KA_II,1.2-3.13 Ro_III,3-12 अधिकारेण इयम् प्रत्ययसञ्ज्ञा क्रियते . सा प्रकृत्युपपदोपाधीनाम् अपि प्राप्नोति . तस्याः प्रतिषेधः वक्तव्यः . प्रकृति . गुप्तिज्किभ्यः सन् . उपपद . स्तम्बकर्णयोः रमजपोः . उपाधि . हरतेः दृतिनाथयोः पशौ . एतेषाम् प्रतिषेधः वक्तव्यः . किम् च स्यात् यदि एतेषाम् अपि प्रत्ययसञ्ज्ञा स्यात् . परत्वम् आद्युदात्तत्वम् अङ्गसञ्ज्ञा इति एते विधयः प्रसज्येरन् . अतः उत्तरम् पठति . ## . अधिकारेण अपि प्रत्ययसञ्ज्ञायाम् सत्याम् प्रकृत्युपपदोपाधीनाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . प्रत्ययसञ्ज्ञा कस्मात् न भवति . ## . निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति . किम् पुनः निमित्तम् कः वा निमित्ती . प्रकृत्युपपओपाधयः निमित्तम् प्रत्ययः निमित्ती . अन्यत्र अपि च एषः न्यायः दृष्टः . क्व अन्यत्र . लोके . तत् यथा . बहुषु आसीनेषु कः चित् कम् चित् पृच्छति . कतमः देवदत्तः . कतरः यज्ञदत्तः इति . सः तस्मै आचष्टे . यः अश्वे यः पीठे इति उक्ते निमित्तस्य निमित्तिकार्यार्थत्वात् अध्यवस्यति अयम् देवदत्तः ayam yaj¤datta iti . na इदानीम् अश्वस्य पीठस्य वा देवदत्तः इति सञ्ज्ञा भवति . किम् पुनः निमित्तम् कः वा निमित्ती . निर्ज्ञातः अर्थः निमित्तम् अनिर्ज्ञातार्थः निमित्ती . इह च प्रत्ययः अनिर्ज्ञातः प्रकृत्युपपदोपाधयः निर्ज्ञाताः . क्व . धातूपदेशे प्रातिपदिकोपदेशे च . ते निर्ज्ञाताः निमित्तत्वेन उपादीयन्ते . ##. अथ वा प्रधाने कार्यसम्प्रत्ययः भविष्यति . किम् च प्रधानम् . प्रत्ययः . तत् यथा . बहुषु यात्सु कः चित् कम् चित् पृच्छति . कः याति इति . सः आह राजा इति . राजा इति उक्ते प्रधाने कार्यसम्प्रत्ययात् यः पृच्छति यः च आचष्टे उभयोः सम्प्रत्ययः भवति . किङ्कृतम् पुनः प्राधान्यम् . अर्थकृतम् . यथा पुनः लोके अर्थकृतम् प्राधान्यम् शब्दस्य इदानीम् किङ्कृतम् प्राधान्यम् . शब्दस्य अपूर्वोपदेशः प्राधान्यम् . यस्य अपूर्वोपदेशः सः प्रधानम् . प्रकृत्युपपदोपाधयः च उपदिष्टाः . क्व . धातूपदेशे प्रातिपदिकोपदेशे च . यदि एव निमित्तस्य निमित्तिकार्यार्थत्वात् अथ अपि प्रधाने कार्यसम्प्रत्ययात् प्रकृत्युपपदोपाधीनाम् न भवति विकारागमानाम् तु प्राप्नोति . हनः त च . त्रपुजतुनोः षुक् इति . एतेषाम् हि अपूर्वोपदेशात् प्राधान्यम् . निमित्तिनः च एते . ## . विकारागमेषु च परविज्ञानात् प्रत्ययसञ्ज्ञा न भविष्यति . प्रत्ययः परः बह्वति इति उच्यते . न च विकारागमाः परे सम्भवन्ति . किम् पुनः कारणम् समाने अपूर्वोपदेशे प्रत्ययः परः विकारागमाः न परे . #<षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात्># . षष्ठीनिर्दिष्तम् विकारागमयुक्तम् पञ्चमीनिर्द्ष्टात् च प्रत्ययः विधीयते . ## . प्रत्ययविधिः तु न उपपप्द्यते . क्व . यत्र विकारागमाः विधीयन्ते . हनः त च . तर्पुजतुनोः षुक् . किम् पुनः कारणम् न सिध्यति . विकारागमयुक्तत्वात् अपञ्चमीनिर्दिष्टत्वात् च . ## . तस्मात् तत्र पञ्चमीनिर्देशः कर्तव्यः . न कर्तव्यः . इह तावत् हनः ते इति . धातोः इति वर्तते. इह त्रपुजतुनोः षुक् इति . प्रातिपदिकात् इति वर्तते . यदि एवम् हनः त च धातोः क्यप् भवति इति धातुमात्रात् क्यप् प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न धातुमात्रात् क्यप् भवति इति यत् अयम् एतिस्तुशस्वृदृजुषः क्यप् इति परिगणनम् करोति . अथ वा हन्तिम् एव अत्र धातुग्रहणेन अभिसम्भन्त्स्यामः . हनः तः भवति . धातोः क्यप् भवति . कस्मात् . हन्तेः इति . ## . अथ वा अर्थाश्रयः प्रत्ययविधिः . यः तम् अर्थम् सम्प्रत्याययति सः प्रत्ययः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . प्रत्ययः इति महती सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत . प्रत्याययिति इति प्रत्ययः . यदि प्रत्याययिति इति प्रत्ययः अविकादीनाम् प्रत्ययसञ्ज्ञा न प्राप्नोति . न हि ते किम् चित् प्रत्याययन्ति . एवम् तर्हि प्रत्याय्यते प्रत्ययः इति . एवम् अपि सनादीनाम् न प्राप्नोति . एवम् तरि उभयसाधनः अयम् कर्तृसाधनः कर्मसाधनः च . एवम् अपि कुतः एतत् समाने अपूर्वोपदेशे त्रापुषम् जातुषम् इति अत्र अकारः तम् अर्थम् सम्प्रत्याययति न पुनः षकारः इति . अन्यत्र अपि अकारेण तस्य अर्थस्य वचनात् मन्यामहे अकारः तम् अर्थम् सम्प्रत्याययतिन षकारः इति . क्व अन्यत्र . बिल्वादिभ्यः अण् . बैल्वः . (P_3,1.2) KA_II,3.15-6.2 Ro_III,12-19 किमर्थम् इदम् उच्यते . परः यथा स्यात् . पूर्वः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . यम् इच्छति पूर्वम् आह तम् : विभाषा सुपः बहुच् पुरस्तात् तु इति . मध्ये तर्हि मा भूत् इति . मध्ये अपि यम् इच्छति आह तम् : अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति . यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् परः एव भविष्यति इति ना अर्थः परवचनेन . एवम् अपि येषाम् एव प्रत्ययानाम् देशः नियम्यते ते एव नियतदेशाः स्युः . यः इदानीम् अनियतदेशः सः कदा चित् पूर्वः कदा चित् परः कदा चित् मध्ये स्यात् . तत् यथा मातुः वत्सः कदा चित् अग्रतः कदा चित् पृष्ठतः कदा चित् पार्श्वतः भवति . परः एव यथा स्यात् इति एवमर्थम् परवचनम् . ## . परग्रहणम् अनर्थकम् . किम् कारणम् . पञ्चमीनिर्दिष्टत्वात् परस्य कार्यम् उच्यते . तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् . विषमः उपन्यासः . सतः तत्र परस्य कार्यम् उच्यते . इह इदानीम् कस्य सतः परस्य कार्यम् भवितुम् अर्हति . इह अपि सतः एव. कथम् . परत्वम् स्वाभाविकम् . अथ वाचनिके परत्वे सति अर्थः स्यात् परग्रहणेन . वाचनिके च न अर्थः . एतत् हि तस्य परस्य कार्यम् यत् असौ परः स्यात् . अथ वा यत् अस्य परस्य सतः सञ्ज्ञा स्यात् . यत्र तर्हि पञ्चमी न अस्ति तदर्थम् अयम् योगः वक्तव्यः . क्व च पञ्चमी न अस्ति . यत्र विकारागमाः शिष्यन्ते . क्व च विकारागमाः शिष्यन्ते . हनः त च . त्रपुजतुनोः षुक् इति . ## . किम् उक्तम् . प्रत्ययविधानानुपपत्तिः तु . तस्मात् तत्र पञ्चमीनिर्देशात् सिद्धम् इति . ## . अत्यन्तापरदृष्टानाम् तर्हि परभूतलोपार्थम् परग्रहणम् कर्तव्यम् . ये एते अत्यन्तापरदृष्टाः क्विबादयः लुप्यन्ते तेषाम् परभूतानाम् लोपः यथा स्यात् . अपरभूतानाम् मा भूत् . किम् पुनः अत्यन्तापरदृष्टानाम् परभूतलोपवचने प्रयोजनम् . किति णिति इति कार्याणि यथा स्युः इति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति अत्यन्तापरदृष्टाः परभूताः लुप्यन्ते इति यत् अयम् तेषु कादीन् अनुबन्धान् आसजति . कथम् कृत्वा ज्ञापकम् . अनुबन्धासञ्जने एतत् प्रयोजनम् किति णिति इति कार्याणि यथा स्युः इति . यदि च अत्र अत्यन्तापरदृष्टाः परभूताः लुप्यन्तेततः अनुबन्धासञ्जनम् अर्थवत् भवति . ## . प्रयोगनियमार्थम् तर्हि परग्रहणम् कर्तव्यम् . परभूतानाम् प्रयोगः यथा स्यात् . अपरभूतानाम् मा भूत् इति . अस्ति पुनः किम् चित् अनिष्टम् यदर्थः नियमः स्यात् . अस्ति इति आह . ##. प्रकृतेः अर्थाभिधाने अप्रत्ययिकाः दृश्यन्ते . क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति . बाभ्रव्यः माण्डव्यः लामकायनः इति प्रयोक्तव्ये बभ्रुः मण्डुः लमकः इति प्रयुज्यते . ## . द्वयसजादीनाम् च केवलानाम् प्रयोगः दृश्यते . किम् अस्य द्वयसम् . किम् अस्य मात्रम् . का अद्य तिथी इति . द्वयसजादयः वै वृत्तिजसदृशाः अवृत्तिजाः यथा बहुः तथा . ##. वावचने च अनुत्पत्त्यर्थम् परग्रहणम् कर्तव्यम् . वा वचनेन अनुत्पत्तिः यथा स्यात् . अथ क्रियमाणे अपि वै परग्रहणे कथम् इव वावचनेन अनुत्पत्तिः लभ्या . क्रियमाणे परग्रहणे वावचनेन वा परः इति एतत् अभिसम्बध्यते . अक्रियमाणे पुनः परग्रहणे वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः . न च सञ्ज्ञायाः भावाभावौ इष्येते . ## . किम् उक्तम् . वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति . प्रयोगनियमार्थम् एव तर्हि परग्रहणम् कर्तव्यम् . अथ एतस्मिन् प्रयोगनियमे सति किम् अयम् प्रत्ययहियमः . प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः अप्रकृतिपरः न इति . आहोस्वित् प्रकृतिनियमः . प्रत्ययपरा एव प्रकृतिः प्रयोक्तव्या अप्रत्यया न इति . कः च अत्र विशेषः . ## . तत्र प्रत्ययनियमे सति प्र्कृतिनियमः न प्राप्नोति . अप्रत्ययिकायाः प्रकृतेः प्रयोगः प्राप्नोति . क्व सः देवदत्तः क्व सः यज्ञ्दत्तः बभ्रुः मण्डुः लमकः इति . अस्तु तर्हि प्रकृतिनियमः . ## . प्रकृतिनियमे सति प्रत्ययस्य नियमः न प्राप्नोति . किम् अस्य द्वयसम् . किम् अस्य मात्रम् . का अद्य तिथी इति . अप्रकृतिकस्य प्रत्ययस्य प्रयोगः प्राप्नोति . ## . सिद्धम् एतत् . कथम् . उभयनियमात् . उभयनियमः अयम् . प्रकृतिपरः एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपरा एव च प्रकृतिः इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . परग्रहणसामर्थ्यात् . अन्तरेण अपि परग्रहणम् स्यात् अयम् परः . परः एव यथा स्यात् इति एवमर्थम् परग्रहणम् . (P_3,1.3.1) KA_II,6.4-14 Ro_III,20-21 किमर्थम् इदम् उच्यते . आद्युदात्तः यथा स्यात् . अन्तोदात्तः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . यम् इच्छति अन्तोदात्तम् करोति तत्र चकारम् अनुबन्धम् आह च चितः अन्तः उदात्तः इति . मध्योदात्तः तर्हि मा भूत् इति . मद्योदात्तम् यम् इच्छति तत्र रेफम् अनुबन्धम् करोति आह च उपोत्तमम् रिति इति . अनुदात्तः तर्हि मा भूत् इति . अनुदात्तम् अपि यम् इच्छति तत्र पकारम् अनुबन्धम् करोति आह च अनुदात्तौ सुप्पितौ इति . स्वरितः तर्हि मा भूत् इति . स्वरितम् अपि यम् इच्छति करोति तत्र तकारम् अनुबन्धम् आह च तित् स्वरितम् इति . यः इदानीम् अतः अन्यः प्रत्ययः शेषः सः अन्तरेण अपि वचनम् आद्युदात्तः एव भविष्यति इति न अर्थः आद्युदात्तवचनेन . एवम् अपि येषाम् एव प्रत्ययानाम् स्वरः नियम्यते ते एव नियतस्वराः स्युः . यः इदानीम् अनियतस्वरः सः कदा चित् आद्युदात्तः कदा चित् अन्तोदात्तः कदा चित् मध्योदात्तः कदा चित् अनुदात्तः कचा चित् स्वरितः स्यात् . आद्युदात्तः एव यथा स्यात् इति एवम् अर्थम् इदम् उच्यते . (P_3,1.3.2) KA_II,6.15-9.14 Ro_III,21-27 अथ किमर्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते अनुदात्तत्वम् च न यत्र एव अन्यः स्वरः तत्र एव अयम् उच्येत . ञ्निति आदिः नित्यम् प्रत्ययस्य च . अदुपदेशात् लसार्वधातुकम् अनुदात्तम् सुप्पितौ च इति . तत्र अयम् अपि अर्थः द्विः आद्युदात्तग्रहणम् द्विः च अनुदात्तग्रहणम् न कर्तव्यम् भवति . प्रकृतम् अनुवर्तते . अतः उत्तरम् पठति : #<आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगे प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तार्थम्># . आद्युदात्तत्वस्य प्रत्ययसञ्ज्ञासन्नियोगकरणे एतत् प्रयोजनम् यस्य सञ्ज्ञाकरणम् तस्य आद्युदात्तत्वम् यथा स्यात् . ## . अक्रियमाणे हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति तदादेः आद्युदात्तत्वम् प्रसज्येत तदन्तस्य च अनुदात्तत्वम् . अथ क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे अनुदात्तत्वे च कस्मात् एव तदादेः आद्युदात्तत्वम् न भवति तदन्तस्य च अनुदात्तत्वम् . उत्पन्नः प्रत्ययः प्रत्ययाश्रयाणाम् कार्याणाम् निमित्तम् भवति न उत्पद्यमानः . तत् यथा घटः कृतः घटाश्रयाणाम् कार्याणाम् निमित्तम् भवति न क्रियमाणः . ## . न वा एषः दोषः . किम् कारणम् . यत् अयम् ञ्निति आदिः नित्यम् इति प्रकृतेः आद्युदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदादेः आद्युदात्तत्वम् भवति इति . तदन्तस्य तर्हि अनुदात्तत्वम् प्राप्नोति . ##. यत् अयम् धातोः अन्तः प्रातिपदिकस्य अन्तः इति प्रकृतेः अन्तोदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः न तदन्तस्य अनुदात्तत्वम् भवति इति . कथम् कृत्वा ज्ञापकम् . यत्र हि अनुदात्तःप्रत्ययः प्रकृतिस्वरः तत् प्रयोजयति . #<आगमानुदात्तार्थम् वा># . आगमानुदात्तार्थम् तर्हि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते . प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आगमाः अनुदात्ताः यथा स्युः इति . ## . न वा एतत् अपि प्रयोजनम् अस्ति . किम् कारणम् . आगमस्य अनुदात्तवचनात् . आगमाः अनुदात्ताः भवन्ति इति वक्ष्यामि . के पुनः आगमाः अनुदात्तत्वम् प्रयोजयन्ति . इट् . लविता . इट् तावत् न प्रयोजयति . इदम् इह सम्प्रधार्यम् . इट् क्रियताम् आद्युदात्तत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् इडागमः . नित्यम् आद्युदात्तत्वम् . कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति . इट् अपि नित्यः . कृते अपि आद्युदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यः इट् . अन्यथास्वरस्य कृते आद्युदात्तत्वे प्रप्नोति अन्यथास्वरस्य अकृते . स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति . आद्युदात्तत्वम् अपि अनित्यम् . अन्यस्य कृते इटि प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् इडागमः . अन्तरङ्गम् तर्हि आद्युदात्तत्वम् . का अन्तरङ्गता . उत्पत्तिसन्नियोगेन आद्युदात्तत्वम् उच्यते . उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य इडागमः . आद्युदात्तत्वम् अपि न अन्तरङ्गम् यावता प्रत्यये आश्रीयमाणे प्रकृतिः अपि आश्रिता भवति . अन्तरङ्गम् एव आद्युदात्तत्वम् . कथम् . इदानीम् एव हि उक्तम् न प्रत्ययस्वरविधौ तदादिविधिः भवति इति . सीयुट् तर्हि प्रयोजयति . ##. अक्रियमाणे हि आगमानुदात्तत्वे क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे सीयुडादेः लिङः आद्युदात्तत्वम् प्रसज्येत . लविषीय पविषीय . तत् तर्हि वक्तव्यम् आगमाः अनुदात्ताः भवन्ति इति . न वक्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति आगमाः अनुदात्ताः भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह . न एतत् अस्ति ज्ञापकम् वक्ष्यति एतत् . यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति . शक्यम् अनेन वक्तुम् : यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति . शक्यम् इदम् लब्धुम् . यदि एव वचनात् अथ अपि ज्ञापकात् आगमाः अनुदात्ताः भवन्ति . आगमैः तु व्यवहितत्वात् आद्युदात्तत्वम् न प्राप्नोति . आगमाः अविद्यमानवत् भवन्ति इति वक्ष्यामि . यदि आगमाः अविद्यमानवत् भवन्ति इति उच्यते लविता अवादेशः न प्राप्नोति . स्वरविधौ इति वक्ष्यामि . एवम् अपि लविता उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितः न प्राप्नोति . षाष्ठिके स्वरे इति वक्ष्यामि . एवम् अपि शिक्षितः निष्ठा च द्व्यच् अनात् इत् एषः स्वरः प्राप्नोति . प्रत्ययस्वरविधौ इति वक्ष्यामि . तत् तर्हि वक्तव्यम् अविद्यमानवत् भवन्ति इति . न वक्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति आगमाः अविद्यमानवत् भवन्ति इति यत् अयम् यासुट् परसमैपदेषु उदात्तः ङित् च इति आह . न एतत् अस्ति ज्ञापकम् . वक्ष्यति एतत् . यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति . शक्यम् अनेन वक्तुम् . यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञपयति आचार्यः आगमाः अविद्यमानवत् भवन्ति इति . #<आद्युदात्तस्य वा लोपार्थम्># . आद्युदात्तस्य तर्हि लोपार्थम् प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वम् उच्यते . प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते उदात्तनिवृत्तिस्वरः सिद्धः भवति : स्रौघ्नी माथुरी . अत्र हि परत्वात् लोपः प्रत्यय्स्वरम् बाधेत . ## . न वा एतत् प्रयोजयति . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणः लोपः अन्तरङ्गलक्षणः स्वरः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . अवश्यम् च एषा परिभाषा आश्रयितव्या . ## . अनाश्रीयमाणायाम् अस्याम् परिभाषायाम् क्रियमाणे अपि प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वेञिन्नित्कित्सु अतिप्रसङ्गः स्यात् . औत्सी कंसिकी आत्रेयी इति . अत्र हि परत्वात् लोपः ञिन्नित्कित्स्वरान् बाधेत . न एषः दोषः . ञिन्नित्कित्स्वराः प्रत्यय्स्वरापवादाः . न च अपवादविषये उत्सर्गः भिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते . न तावत् अत्र कदा चित् प्रत्ययाद्युदात्तत्वम् भवति . अपवादान् ञिन्नित्कित्स्वरान् प्रतीक्षते . कंसिक्याम् भूयान् अपहारः . अन्यस्य अत्र उदात्तत्वम् अन्यस्य लोपः . आदेः उदात्तत्वम् अन्त्यस्य लोपः . इदम् तर्हि आत्रेयी इति . अत्र हि परत्वात् लोपः कित्स्वरम् बाधेत . तस्मात् एषा परिभाषा आश्रयितव्या . एतस्याम् च सत्याम् शक्यम् प्रत्ययसन्नियोगेन आद्युदात्तत्वम् अवक्तुम् . (P_3,1.3.3) KA_II,9.15-10.20 Ro_III,27-30 ## . प्रत्ययाद्युदात्तत्वात् धातोः अन्तः इति एतत् भवति विप्रतिषेधेन . प्रत्ययाद्युदात्तत्वस्य अवकाशः यत्र अनुदात्ता प्रकृतिः . समत्वम् सिमत्वम् . धातोः अन्तः इति अस्य अवकाशः यत्र अनुदात्तः प्रत्ययः . पचति पठति . इह उभयम् प्राप्नोति . गोपायति धपायति . धातोः अन्तः इति एतत् भवति विप्रतिषेधेन. ##. पित्स्वरात् तित्स्वरः टापि भवति विप्रतिषेधेन . पित्स्वरस्य अवकाशः . पचति पठति . तित्स्वरस्य अवकाशः . कार्यम् हार्यम् . इह उभयम् प्राप्नोति . कार्या हार्या . तित्स्वरः भवति विप्रतिषेधेन . ##. चित्स्वरः चापि पित्स्वरात् भवति विप्रतिषेधेन . चित्स्वरस्य अवकाशः . चलनः चोपनः . पित्स्वरस्य सः एव . इह उभयम् प्राप्नोति . आम्बष्ठ्या सौवीर्या . चित्स्वरः भवति विप्रतिषेधेन . ##. न वा अर्थः विप्रतिषेधेन . किम् कारणम् . आद्युतात्तस्य प्रत्ययसञ्ज्ञासन्नियोगात् . प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते सतिशिष्टत्वात् धातुस्वरः भविष्यति . अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य तित्स्वरस्य च . किम् कारणम् . #<टापि स्वरितेनैकादेशः># . टापि स्वरितेन एकादेशः भवति . इदम् इह सम्प्रधार्यम् . स्वरितत्वम् क्रियताम् एकादेशः इति . किम् अत्र कर्तव्यम् . परत्वात् स्वरितत्वम् . नित्यः एकादेशः . कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि प्राप्नोति . . स्वरितत्वम् अपि नित्यम् . कृते अपि एकादेशे प्राप्नोति अकृते अपि . अनित्यम् स्वरितत्वम् . अन्यस्य कृते एकादेशे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . एकादेशः अपि अनित्यः . अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते . स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि एकादेशः . का अन्तरङ्गता . वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् . स्वरितत्वम् अपि अन्तरङ्गम् . कथम् . वक्ष्यति एतत् . पदग्रहणम् परिमाणार्थम् इति . उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् . स्वरितत्वे कृते आन्तर्यतः स्वरिदानुदात्तयोः स्वरितः भविष्यति . अयम् च अपि अयुक्तः विप्रतिषेधः पित्स्वरस्य चित्स्वरस्य च . किम् कारणम् . ## . चापि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति . (P_3,1.5) KA_II,10.22-11.9 Ro_III,30-31 गुपादिषु अनुबन्धकरणम् किमर्थम् . ##. गुपादिषु अनुबन्धाः क्रियन्ते आत्मनेपदम् यथा स्यात् . क्रियमाणेषु अपि अनुबन्धेषु आत्मनेपदम् न एव प्राप्नोति . किम् कारणम् . सना व्यवहितत्वात् . पूर्ववत् सनः इति एवम् भविष्यति . पूर्ववत् सनः इति उच्यते . न चे एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः . एवम् तर्हि अनुबन्धकरणसामर्थ्यात् भविष्यति . अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भविष्यति . तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति . यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसयति इति अत्र अपि प्राप्नोति . अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति . यम् समुदायम् यः अवयवः न व्यभिचरति . सनम् च न व्हभिचरति . णिचम् पुनः व्यभिचरति . तत् यथा तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः विशेषकम् भवति न गोमण्डलस्य . (P_3,1.6) KA_II,11.11-25 Ro_III,31-32 ## . अभ्यासदीर्घत्वे अवर्णस्य दीर्घत्वम् प्राप्नोति . मीमांसते . ननु चे इत्त्वे कृते दीर्घत्वम् भविष्यति . कथम् पुनः उत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यमानम् इत्त्वम् प्रतीक्षते . अथ कथम् अभ्यासम् प्रतीक्षते . वचनात् अभ्यासम् प्रतीक्षते . इत्त्वम् पुनः न प्रतीक्षते . ## . न वा एषः दोषः . किम् कारणम् . अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् . अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एवम् दीर्घत्वम् उच्यमानम् इत्त्वम् न बाधिष्यते . अथ वा मान्बधदान्शन्भ्यः ई च अभ्यासस्य इति वक्ष्यामि . एवम् अपि हलादिशेषापवादः ईकारः प्राप्नोति . ई च अचः इति वक्ष्यामि . अथ वा मान्बधदान्शन्भ्यः दीर्घः च इतः अभ्यासस्य इति वक्ष्यामि . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अभ्यासदीर्घत्वे अवर्णस्य दीर्घप्रसङ्गः इति . परिहृतम् एतत् न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति . अथ वा न एवम् विज्ञायते दीर्घः च अभ्यासस्य इति . कथम् तर्हि . दीर्घः च आभ्यासस्य इति . किम् इदम् आभ्यासस्य इति . अभ्यासविकारः आभ्यासः तस्य इति . (P_3,1.7.1) KA_II,12-14.7 Ro_III,33-39 धातोः इति किमर्थम् . प्रकर्तुम् ऐच्छत् प्राचिकीर्षत् . सोपसर्गात् मा भूत् . ## . कर्मग्रहणात् सन्विधौ धातुग्रहणम् अनर्थकम् . कर्मणः समानकर्तृकात् इच्छायाम् वा सम्भवति इति एव धातोः उत्पत्तिः भविष्यति . सोपर्सर्गम् वै कर्म . ततः उत्पत्तिः प्राप्नोति . ## . सोपसर्गम् कर्म इति चेत् कर्मविशेषकः उपसर्गः . अनुपसर्गम् हि कर्म . अवश्यम् च एतत् एवम् विज्ञेयम् अनुपसर्गम् कर्म इति . ## . यः हि मन्यते सोपसर्गम् कर्म इति क्रियमाणे अपि तस्य धातुग्रहणे सनः अविधिः स्यात् . किम् कारणम् . अकर्मत्वात् . इदम् तर्हि प्रयोजनम् . सुबन्तात् उत्पत्तिः मा भूत् . ## . सुबन्तात् च सनः अप्रसङ्गः . किम् कारणम् . क्यजादीनाम् अपवादत्वात् . सुबन्तात् क्यजादयः विधीयन्ते . ते अपवादत्वात् बाधकाः भविष्यन्ति . ## . अथ वा अनभिधानात् सुबन्तात् उत्पत्तिः न भविष्यति . न हि सुबन्तात् उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् . अनभिधानात् ततः उत्पत्तिः न भविष्यति . इयम् तावत् अगतिका गतिः यत् उच्यते अनभिधानात् इति . यत् अपि उच्यते सुबन्तात् च अप्रसङ्गः क्यजादीनाम् अपवादत्वात् इति . भवेत् कस्मात् चित् अप्रसङ्गः स्यात् आत्मेच्छायाम् . परेच्छायाम् तु प्राप्नोति : राज्ञः पुत्रम् इच्छति इति . एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति . किम् . समानकर्तृकात् इति उच्यते . न च सुबन्तस्य समानः कर्ता अस्ति . एवम् अपि भवेत् कस्मात् चित् अप्रसङ्गः यस्य कर्ता न अस्ति . इह तु प्राप्नोति : आसितुम् इच्छति शयितुम् इच्छति . इच्छायाम् अर्थे सन् विधीयते इच्छार्थेषु च तुमुन् . तत्र तुमुना उक्ततत्वात् तस्य अर्थस्य सन् न भविष्यति . एवम् अपि इह प्राप्नोति : आसनम् इच्छति शयनम् इच्छति इति . इह यः विशेषः उपाधिः वा उपादीयते द्योत्ये तस्मिन् तेन भवितव्यम् . यः च इह अर्थः गम्यते आसितुम् इच्छति शयितुम् इच्छति स्वयम् ताम् क्रियाम् कर्तुम् इच्छति इति न असौ इह गम्यते आसनम् इच्छति शयनम् इच्छति इति . अन्यस्य अपि आसनम् इच्छति इति एषः अपि अर्थः गम्यते . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्यते अद्योत्ये तस्मिन् तेन भवितव्यम् इति क्रियमाणे अपि तस्य धातुग्रहणे इह प्रसज्येत : सङ्गतम् इच्छति देवदत्तः यज्ञदत्तेन इति . ## . कर्मसमानकर्तृकग्रहणम् च अनर्थकम् . किम् कारणम् . इच्छाभिधाने प्रत्ययविधानात् . इच्छायाम् अभिधेयायाम् सन् विधीयते . ##. इच्छायाम् अभिधेयायाम् सन् विधीयते . न च अकर्मणः असमानकर्तृकात् वा उत्पद्यमानेन सना इच्छाया अभिधानम् स्यात् . अनभिधानात् ततः उत्पत्तिः न भविष्यति . ## . अङ्गपरिमाणार्थम् तर्हि अन्यतरत् कर्तव्यम् कर्मग्रहणम् धातुग्रहणम् वा . अङ्गपरिमाणम् ज्ञास्यामि इति . किम् पुनः अत्र ज्यायः . धातुग्रहणम् एव ज्यायः . अङ्गपरिमाणम् च एव विज्ञातम् भवति . अपि च धातोः विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञः भवति इति सनः आर्धधातुकसञ्ज्ञा सिद्धा भवति . यत् च अपि एतत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति स्वपक्षः अनेन वर्णितः . युक्तम् इह द्रष्टव्यम् किम् न्याय्यम् कर्म इति . एतत् च अत्र युक्तम् यत् सोपसर्गम् कर्म स्यात् . ननु च उक्तम् सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति . न एषः दोषः . कर्मणः इति न एषा धातुसमानाधिकरणा पञ्चमी . कर्मणः धातोः इति . किम् तर्हि . अवयवयोगा एषा षष्ठी . कर्मणः यः धातुः अवयवः . यदि अवयवयोगा एषा षष्ठीकेवलात् उत्पत्तिः न प्राप्नोति . चिकीर्षति जिहीर्षति इति . एषः अपि व्यपदेशिवद्भावेन कर्मणः धातुः अवयः भवति . कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः . महान्तम् पुत्रम् इच्छति . कर्मणः यत् सुबन्तम् अवययः इति . न कर्तव्यः . असामर्थ्यात् न भविष्यति . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . ## . वावचनम् च अनर्थकम् . किम् कारणम् . तत्र नित्यत्वात् सनः . इह हि द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च . स्वभावतः च एतत् भवति वाक्यम् च प्रत्ययः च . तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः . न च सञ्ज्ञायाः भावाभावौ इष्येते . तस्मात् न अर्थः वावचनेन . (P_3,1.7.2) KA_II,14.8-15.4 Ro_III,39-42 ## . तुमुनन्तात् वा सन् वक्तव्यः तस्य च तुमुनः लुक् वक्तव्यः . कर्तुम् इच्छति चिकीर्षति . ## . लिङुत्तमात् वा सन् वक्तव्यः तस्य च लिङः लुक् वक्तव्यः . कुर्याम् इति इच्छति चिकीर्षति . #<आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम्># . आशङ्कायाम् अचेतनेषु उपसङ्ख्यानम् कर्तव्यम् . अश्मा लुलुठिषते . कूलम् पिपतिषति इति . किम् पुनः कारणम् न सिध्यति . एवम् मन्यते . चेतनावतः एतत् भवति इच्छा इति . कूलम् च अचेतनम् . अचेतनग्रहणेन न अर्थः . आशङ्कायाम् इति एव . इदम् अपि सिद्धम् भवति . श्वा मुमूर्षति . ## . न वा कर्तव्यम् . किम् कारणम् . तुल्यकारणत्वात् . तुल्यम् हि कारणम् चेतनावति देवदत्ते कूले च अचेतने . किम् कारणम् . इच्छयाः हि प्रवृत्तितः उपलब्धिः . इच्छयाः हि प्रवृत्तितः उपलब्धिः भवति . यः अपि असु कटम् चिकीर्षुः भवति न असौ आघोषयति . कटम् करिष्यामि इति . किम् तर्हि . सन्नद्धम् रज्जुकीलक्पूलपाणिम् दृष्ट्वा ततः इच्छा गम्यते . कूलस्य अपि पिपतिषतः लोष्टाः शीर्यन्ते भिदा जायन्ते देशात् देशान्तरम् उपसङ्क्रामति . श्वानः खलु अपि मुमूर्षवः एकान्तशीलाः शूनाक्षाः च भवन्ति . ## . उपमानात् वा सिद्धम् एतत् . कथम् . लुलुठिषते इव लुलुठिषते . पिपतिषति इव पिपतिषति . न तिङन्तेन उपमानम् अस्ति . एवम् तर्हि इच्छा इव इच्छा . ## . अथ वा सर्वम् चेतनावत् . एवम् हि आह . कंसकाः सर्पन्ति . शिरीषः अधः स्वपिति . सुवर्चला आदित्यम् अनु पर्येति . आस्कन्द कपिलक इति उक्ते तृणम् आस्कन्दति . अयस्कान्तम् अयः सङ्क्रामति . ऋषिः पठति श्र्णोत ग्रावाणः . (P_3,1.7.3) KA_II,15. 5-23 Ro_III,42-45 इमे इषवः बहवः पठ्यन्ते . तत्र न ज्ञायते कस्य अयम् अर्थे सन् विधीयते इति . इषेः छत्वभाविनः . यदि एवम् कर्तुम् अन्विच्छति कर्तुम् अन्वेषणा अत्र अपि प्राप्नोति . एवम् तर्हि यस्य स्त्रियाम् इच्छा इति एतत् रूपम् निपात्यते . कस्य च एतत् निपात्यते . कान्तिकर्मणः . अथ इह ग्रामम् गन्तुम् इच्छति इति कस्य किम् कर्म . इषेः उभे कर्मणी . यदि एवम् ग्रामम् गन्तुम् इच्छति ग्रामाय गन्तुम् इच्छति इति गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः . एवम् तर्हि गमेः ग्रामः कर्म इषेः गमिः कर्म . एवम् अपि इष्यते ग्रामः गन्तुम् इति परसाधने उत्पद्यमानेन लेन ग्रामस्य अभिधानम् न प्राप्नोति . एवम् तर्हि गमेः ग्रामः कर्म इषेः उभे कर्मणी . अथ सनन्तात् सना भवितव्यम् : चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति . न भवितव्यम् . किम् कारणम् . अर्थगत्यर्थः शब्दप्रयोगः . अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते . तत्र एकेन उक्तत्वात् तस्य अर्थस्य अपरस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः . न तर्हि इदानीम् इदम् भवति : एषितुम् इच्छति एषिषिषति इति . अस्ति अत्र विशेषः . एकस्य अत्र इषेः इषिः साधनम् वर्तमानकालः च प्रत्ययः . अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः . इह अपि तर्हि एकस्य इषेः करोतिविषिष्टः इषिः साधनम् वर्तमानकालः च प्रत्ययः . अपरस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः . येन एव खलु अपि हेतुना एतत् वाक्यम् भवति चिकीर्षितुम् इच्छति जिहीर्षितुम् इच्छति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . तस्मात् सनन्तात् सनः प्रतिषेधः वक्तव्यः . तम् च अपि ब्रुवता इषिसनः इति वक्तव्यम् . भवति हि जुगुप्सिषते मीमांसिषते इति . #<शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थिकः सरूपः प्रत्ययः न इष्टः . सनन्तात् न सन् इष्यते># . (P_3,1.8.1) KA_II,16.2-17.12 Ro_III,45-48 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एकाच् अयम् . तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन . प्रत्ययस्वरेण एव सिद्धम् . विशेषणार्थः तर्हि . क्व विशेषणार्थेन अर्थः . अस्य च्वौ क्यचि च इति . क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत . न एतत् अस्ति . तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति . सामान्यग्रहणाविघातार्थः तर्हि . क्व च सामान्यग्रहणाविघातार्थेन अर्थः . नः क्ये इति . अथ आत्मन्ग्रहणम् किमर्थम् . आत्मेच्छायाम् यथा स्यात् . परेच्छायाम् मा भूत् इति . राज्ञः पुत्रम् इच्छति इति . क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति . किम् कारणम् . आत्मनः इति इयम् कर्तरि षष्ठी . इच्छा इति अकारः भावे . सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति . न आत्मग्रहणेन इच्छा अभिसम्बध्यते . किम् तर्हि . सुबन्तम् अभिसम्बध्यते . आत्मनः यत् सुबन्तम् इति . यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति . म त्वा वृकाः अघायवः विदन् . तस्मात् न अर्थः आत्मग्रहणेन . इह कस्मात् न भवति : राज्ञः पुत्रम् इच्छति इति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . छन्दसि अपि तर्हि न प्राप्नोति . म त्वा वृकाः अघायवः विदन् . अस्ति अत्र विशेषः . अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते . कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते . ते च एव वृकाः एवमात्मकः हिंस्राः . कः च आत्मनः अघम् एषितुम् अर्हति . अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते . यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति . अघम् इच्छति इति . तस्मात् आत्मग्रहणम् कर्तव्यम् . छन्दसि कथम् . आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति . अथ सुब्ग्रहणम् किमर्थम् . सुबन्तात् उत्पत्तिः यथ स्यात् . प्रातिपदिकात् मा भूत् इति . न एतत् अस्ति प्रयोजनम् . न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः . सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति . प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति . ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा . कथम् . आरभ्यते नः क्ये इति . तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् . तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति . इदम् तर्हि प्रयोजनम् . सुबन्तात् उत्पत्तिः यथ स्यात् . धातोः मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . धातोः सन् विधीयते . सः बाधकः भविष्यति . अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् . कः अवकाशः . परेच्छा . न परेच्छायाम् सना भवितव्यम् . किम् कारणम् . समानकर्तृकात् इति उच्यते . यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् . इदम् तर्हि प्रयोजनम् . सुबन्तात् उत्पत्तिः यथ स्यात् . वाक्यात् मात् भूत् इति . महान्तम् पुत्रम् इच्छति इति . न वा भवति महापुत्रीयति इति . भवति यदा एतत् वाक्यम् भवति . महान् पुत्रः महापुत्रः . महापुत्रम् इच्छति महापुत्रीयति इति . यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति . तदा मा भूत् इति . (P_3,1.8.2) KA_II,17.12-18.15 Ro_III,48-50 अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति . सुबन्तम् हि एतत् वाक्यम् . न एतत् सुबन्तम् . कथम् . प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति . अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति . ## . समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति . क्व सर्वत्र . समासविधौ प्रत्ययविधौ . समासविधौ तावत् . ऋद्धस्य राज्ञः पुरुषः . महत् कष्टम् श्रितः इति . प्रत्ययविधौ . ऋद्धस्य उपगोः अपत्यम् . महान्तम् पुत्रम् इच्छति . इति . किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति . अयोगात् एकेन . न हि एकेन पदेन योगः भवति . इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते . यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् . यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् . वाक्यम् तत् . ऋद्धस्य उपगोः अपत्यम् इति च . षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते . यत् च अत्र षष्ट्ःईसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् . वाक्यम् तत् . समानाधिकरणानाम् इति उच्यते . अथ व्यधिकरणानाम् कथम् . राज्ञः पुत्रम् इच्छति इति . एवम् तर्हि इदम् पठितव्यम् . सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन . ## . द्वितीया तु न उपपद्यते . महान्तम् पुत्रम् इच्छति इति . किम् कारणम् . न पुत्रः इषिकर्म . यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव . किम् तर्हि . सर्वाः द्वितीयादयः विभक्तयः . महता पुत्रेण कृतम् . महते पुत्राय देहि . महः पुत्रात् आनय . महतः पुत्रस्य स्वम् . महति पुत्रे निधेहि . तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति . पुत्र एव इषिकर्म . तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति . वृत्तिः तर्हि कस्मात् न भवति . सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् . यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति . अमुण्डादीनाम् इति वक्तव्यम् . तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति . न वक्तव्यम् . वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति . अगमकत्वात् . इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च . यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति . एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति . न ब्रूमः अपशब्दः स्यात् इति . यत्र च गमकत्वम् भवति तत्र वृत्तिः . तत् यथा मुण्डयति माणवकम् इति . (P_3,1.8.3) KA_II,18.16-19.17 Ro_III,50-55 अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति . भावः कर्ता च . अथ कर्म . न अस्ति कर्म . ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते . अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः . न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् . कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति . अस्ति अत्र विशेषः . द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च . उपमानकर्म अन्तर्भूतम् . उपमेयेन कर्मणा सकर्मकः भवति . तत् यथा . अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च. उपमानकर्ता अन्तर्भूतः . उपेमेयकर्त्रा सक्र्तृकः भवति . अयम् तर्हि कथम् सकर्मकः भवति . मुण्डयति माणवकम् इति . अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च . सामान्यकर्म अन्तर्भूतम् . विशेषकर्मणा सकर्मकः भवति . ननु च वृत्त्या एव अत्र न भवितव्यम् . किम् कारणम् . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . न एषः दोषः . न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च . न हि माणवकः क्रियते . यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः . तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति . कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति . न उभौ इषियुक्तौ इति . न कर्तव्यः . उभौ अत्र इषियुक्तौ मुण्डः माणवकः च . कथम् . न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति . माणवकस्थम् असौ मौण्ड्यम् इच्छति . इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति . अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च . न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति . माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति . एवम् तर्हि मुण्डादयः गुअणवचनाः . गुणवचनाः च सापेक्षाः . वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति . अथ वा धातवः एव मुण्डादयः . न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते . अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च . यदा वाक्यम् न तदा प्रत्ययः . यदा प्रत्ययः सामान्येन तदा वृत्तिः . तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः . मुण्डयति . कम् . माणवकम् इति . मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति . अथ वा उक्तम् एतत् . न अत्र व्यापारः अनुगन्तव्यः इति . गमक्त्वात् इह वृत्तिः भविष्यति . मुण्डयति माणवकम् इति . अथ इह क्यचा भवितव्यम् . इष्टः पुत्रः . इष्यते पुत्रः इति . के चित् तावत् आहुः न भवितव्यम् इत् . किम् कारणम् . स्वशब्देन उक्तत्वात् इति . अपरे आहुः : भवितव्यम् इति . किम् कारणम् . धात्वर्थे अयम् क्यच् विधीयते . सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति . इहभवन्तः तु आहुः न भवितव्यम् इति . किम् कारणम् . इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च . यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते . (P_3,1.8.4) KA_II,19.18-23 Ro_III,55-56 ## . क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः . इह मात् भूत् . इदम् इच्छति . किम् इच्छति . उच्चैः इच्छति . नीचैः इच्छति . ## . गाम् इच्छति गव्यति . समानाक्षरात् . दधीयति मधति कर्त्रीयति हर्त्रीयति . नान्तात् . राजीयति तक्षीयति . (P_3,1.9) KA_II,19.25-20.15 Ro_III,56-57 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . धातुस्वरेण अपि एतत् सिद्धम् . ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः . अतः उत्तरम् पठति . ## . काम्यचः चित्करणम् अनर्थकम् . ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति . इदर्थाभावात् . इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति . ननु च लोपः एव इत्कार्यम् . अकार्यम् लोपः . इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा . कर्यम् च इह न अस्ति . कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् . इदम् तर्हि इत्कार्यम् . अग्निचित्कम्यति . किति इति गुणप्रतिषेधः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते . धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते . न च अयम् धातोः विधीयते . इदम् तर्हि . उपयट्काम्यति . किति इति सम्प्रसारणम् यथा स्यात् .. एतत् अपि न अस्ति प्रयोजनम् . यजादिभिः अत्र कितम् विशेषयिष्यामः . यजादीनाम् यः कित् इति . कः च यजादीनाम् कित् . यजादिभ्यः यः विहितः इति . अथ अपि कथम् चित् इत्कार्यम् स्यात् . एवम् अपि न दोषः . क्रियते न्यासे एव द्विचकारकः निर्देशः . सुपः आत्मनः क्यच् च्काम्यत् च इति . अथ वा छान्दसम् एतत् . दृष्टानुविधिः छन्दसि भवति . न च अत्र सम्प्रसारणम् दृश्यते . (P_3,1.10) KA_II,20.17-19 Ro_III.57 ## . अधिकरणात् च इति वक्तव्यम् . प्रासादयति कुट्याम् कुटीयति प्रासादे इति अत्र अपि यथा स्यात् . (P_3,1.11.1) KA_II,20.21-7 Ro_III,58 सलोपसन्नियोगेन अयम् क्यङ् विधीयते . तेन यत्र एव सलोपः तत्र एव स्यात् . पयायते . इह न स्यात् . अपि काकः श्येनायते . न एषः दोषः . प्रधान्शिष्टः क्यङ् . अन्वाचयशिष्टः सलोपः . यत्र च सकारम् पश्यसि इति . तत् यथ . कः चित् उक्तः ग्रामे भिक्षाम् चर देवदत्तम् च आनय इति . सः ग्रामे भिक्षाम् चरति . यदि देवदत्तम् पश्यति तम् अपि आनयति . ## . सलोपः वा इति वक्तव्यम् . पयायते पयस्यते . ## . ओजोप्सरसोः नित्यम् सलोपः वक्तव्यः . ओजायमानम् यः अहिम् जघान . अप्सरायते . अप्रः आह सलोपः अप्सरसः एव . पयस्यते इति एव भवितव्यम् इति . कथम् ओजायमानम् यः अहिम् जघन इति . छान्दसः प्रयोगः . छन्दसि च दृष्टानुविधिः विधीयते . (P_3,1.11.2) KA_II,21.8-18 Ro_III,58-59 #<आचारे गल्भक्लीबहोडेभ्यः क्विप् वा># . आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः . अवगल्भते अवगल्भायते . क्लीब . विक्लीबते विक्लीबायते . क्लीब . होड . विहोडते विहोडायते . किम् प्रयोजनम् . क्रियावचनता यथा स्यात् . न एतत् अस्ति प्रयोजनम् . धातवः एव गल्भादयः . न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते . इदम् तर्हि प्रयोजनम् . अवगल्भा विक्लीबा विहोडा . अ प्रत्ययात् इति अकारः यथा स्यात् . मा भूत् एवम् . गुरोः च हलः इति एवम् भविष्यति . इदम् तर्हि . अवगल्भाम् चक्रे . विक्लीबाम् चक्रे . विहोडाम् चक्रे . कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् . अपरः आह : सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् . न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् . कर्तव्यम् च . किम् प्रयोजनम् . आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति . गल्भ क्लीब होड . (P_3,1.12.1) KA_II,21.20-22 Ro_III,60 हलः लोपसन्नियोगेन अयम् क्यङ् विधीयते . तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत . न एषः दोषः . प्रधानशिष्टः क्यङ् . अन्वाचयशिष्टः हलः लोपः . यत्र च हलम् पश्यसि इति . (P_3,1.12.2) KA_II,21.23-22.17 Ro_III,60-61 ## . भृशादिषु अभूततद्भावग्रहणम् कर्तव्यम् . इह मा भूत् . क्व दिवा भृशाः भवन्ति इति . ##. च्विप्रतिषेधः च अनर्थकः . किम् कारणम् . भवत्यर्थे क्यङ्वचनात् . भवत्यर्थे हि क्यङ् विधीयते . ##. भवतिना योगे च्विः विधीयते . तत्र च्विना उक्तत्वात् तस्य अर्थस्य क्यङ् न भविष्यति . डाजन्तात् अपि तर्हि न प्राप्नोति . पटपटायते . डाच् अपि हि भवतिना योगे विधीयते . भवत्यर्थे क्यष् . #<डाचि वचनप्रामाण्यात्># . डाचि वचनप्रामाण्यात् भविष्यति . किम् वचनप्रामाण्यम् . लोहितादिडाज्भ्यः क्यष् इति . इह किम् चित् अक्रियमाणम् चोद्यते किम् चित् क्रियमाणम् प्रत्याख्यायते . सः सूत्रभेदः कृतः भवति . यथान्यासम् एव अस्तु . ननु च उक्तम् इह कस्मात् न भवति क्व दिवा भृशाः भवन्ति इति . नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः . नञ्युक्तम् इवयुक्तम् व यत् किम् चित् इह दृश्यते तत्र अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते . तथा हि अर्थः गम्यते . अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते . न असौ लोष्टम् आनीय कृती भवति . एवम् इह अपि अच्वेः इति च्विप्रतिषेधात् अन्यस्मिन् अच्व्यन्ते च्विसदृशे कार्यम् विज्ञास्यते . किम् च अतः अन्यत् अद्व्यन्तम् च्विसदृसम् . अभूततद्भावः . (P_3,1.12.3) KA_II,22.18-23.20 Ro_III,61-64 इह काः चित् प्रकृतयः सोपसर्गाः पठ्यन्ते : अभिमनस् , सुमनस् , उन्मनस् , दुर्मनस् . तत्र विचार्यते : भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् वा स्यात् : अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति . प्रकृत्यर्थविशेषणम् वा . अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दात् इति . युक्तम् पुनः इदम् विचारयतुम् . ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणम् भवितव्यम् यावता प्राक् प्रकृतेः पठ्यन्ते . यदि हि प्रत्ययार्थविशेषणम् स्यात् प्राक् भवतेः पठ्येरन् . न इमे शक्याः प्राक् भवतेः पठितुम् . एवम् विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रात् उत्पत्तिः प्रसज्येत . तस्मात् न एवम् शक्यम् कर्तुम् . न चेत् एवम् जायते विचारणा . कः च अत्र विशेषः . ## . भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः भवति . अभिमनायते . तिङ् अतिङः इति निघातः प्रसज्यते . अस्तु तर्हि प्रकृत्यर्थविशेषणम् . ##. सोपसर्गात् इति चेत् अटि दोषः भवति . स्वमनयत इति . अत्यल्पम् इदम् उच्यते : अटि दोषः भवति इति . अड्ल्यव्द्विर्वचनेषु इति वक्तव्यम् . अटि : उदाहृतम् . ल्यपि : सुमनाय्य . द्विर्वचने : अभिमिमनायिषते . न एषः दोषः . अवश्यम् सङ्ग्रामयतेः सोपसर्गात् उत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थम् . तत् नियमार्थम् भविष्यति . सङ्ग्रामयतेः एव सोपसर्गात् न अन्यस्मात् सोपसर्गात् इति . यदि नियमः क्रियते स्वरः न सिध्यति . एवम् तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावम् वक्ष्यामि . यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति . स्वरविधौ इति वक्ष्यामि . एवम् च कृत्वा अस्तु प्रत्ययार्थविशेषणम् . ननु च उक्तम् भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः इति . स्वरे पराङ्गवद्भावेन परिहृतम् . अयम् तर्हि प्रत्ययार्थविशेषणे सति दोषः . क्यङा उक्तत्वात् तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . तत् यथा . अपि काकः श्येनायते इति क्यङा उक्तत्वात् आचारार्थस्य आङः प्रयोगः न भवति . अस्ति अत्र विशेषः . एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन . तत्र मनायते इति उक्ते सन्देहः स्यात् अभिभवतौ सुभवतौ दुर्भवतौ इति . तत्र असन्देहार्थम् उपसर्गः प्रयुज्यते . यत्र तर्हि एकेन . उत्पुच्छयते . अत्र अपि अनेकेन . पुच्छात् उदसने पुच्छात् व्यसने पुच्छात् पर्यसने इति . (P_3,1.13.1) KA_II,23.22-24.19 Ro_III,64-66 किमर्थः ककारः . क्ङिति इति गुणप्रतिषेधः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते . धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते . न च अयम् धातोः विधीयते . लोहितादीनि प्रातिपदिकानि . सामान्यग्रहणार्थः तर्हि . क्व सामान्यग्रहणेन अर्थः . नः क्ये इति . न अयम् नान्तात् विधीयते . इह तर्हि . यस्य हलः क्यस्य विभाषा इति . न अयम् हलन्तात् विधीयते . इह तर्हि . आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति . न अयम् आपत्यात् विधीयते . इह तर्हि . क्यात् छन्दसि इति . यात् छन्दसि इति एतावत् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् . इदम् तर्हि प्रयोजनम् . यत् तत् अकृत्यकारे इति दीर्घत्वम् तत्र क्ङिद्ग्रहणम् अनुवर्तते . तत् इह अपि यथा स्यात् . लोहितायते . किम् पुनः कारणम् तत्र क्ङिद्ग्रहणम् अनुवर्तते . इह मा भूत् . उरुया धृष्णुया इति . यदि क्ङिद्ग्रहणम् अनुवर्तते इत्र्यम् इति पितुः रीङ्भावः न प्राप्नोति . रीङ्भावे क्ङिद्ग्रहणम् निवर्तिष्यते . यदि निवर्तते कथम् असूया वसूया च यमामहे . असूयतेः असूया वसूयतेः वसूया . अथ वा छान्दसम् एतत् . दृष्टानुविधिः च छन्दसि भवति इति . यदि छान्दसत्वम् हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन . कस्मात् न भवति उरुया धृष्णुया इति . छान्दसत्वात् . अथ वा अस्तु अत्र दीर्घत्वम् . छान्दसम् ह्रस्वत्वम् भविष्यति . तत् यथा उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति . अथ किमर्थः षकारः . विशेषणार्थः . क्व विशेषणार्थेन अर्थः . वा क्यषः इति . वा यात् इति हि उच्यमाने अतः अपि प्रसज्येत . न एतत् असि प्रयोजनम् . परस्मैपदम् इति उच्यते . न च अतः परस्मैपदम् न अपि आत्मनेपदम् पश्यामः . सामान्यग्रहणाविघातार्थः तर्हि भविष्यति . क्व सामान्यग्रहणाविघातार्थेन अर्थः . क्यात् छन्दसि इति . यात् छन्दसि इति एवम् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् . (P_3,1.13.2) KA_II,24.20-25 Ro_III,66 ## . लोहितडाज्भ्यः क्यष् वक्तव्यः . लोहितायति लोहितायते पटपटायति पटपटायते . अथ अन्यानि लोहितादीनि . ## . भृशादिषु इतराणि पठितव्यानि . किम् प्रयोजनम् . ङितः इति आत्मनेपदम् यथा स्यात् इति . (P_3,1.14) KA_II,215.2-11 Ro_III,67-68 कष्टाय इति किम् निपात्यते . कष्टशब्दात् चतुर्थीसमर्थात् क्रमणे अनार्जवे kyï निपात्यते . कष्टाय कर्मणे क्रामति कष्टायते . अत्यल्पम् इदम् उच्यते : कष्टाय इति . ## . सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम् . सत्त्रायते . सत्त्र. ककष. कक्षायते . कष्ट . कष्टायते . कष्ट . गहन . गहनायते . अपरः आह:. सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ् वक्तव्यः . एतानि एव उदाहरणानि . सत्त्रादिभ्यः इति किमर्थम् . कुटिलाय क्रामति अनुवाकाय . चतुर्थ्यन्तेभ्यः इति किमर्थम् . अजः कष्टम् क्रामति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एतत् प्रत्ययान्तनिपातनम् . किम् तर्हि . तादर्थ्ये एषा चतुर्थी . कष्टाय यत् प्रातिपदिकम् . कष्टार्थे यत् प्रातिपदिकम् इति . (P_3,1.15) KA_II,25.13-20 Ro_III,68 रोमन्थे इति उच्यते . कः रोमन्थः नाम . उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति . यदि एवम् हनुचलने इति वक्तव्यम् . इह मा भूत् . कीटः रोमथम् वर्तयति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति . कीटः रोमथम् वर्तयति इति . अनभिधानात् . ## . तपसः परस्मैपदम् च इति वक्तव्यम् . तपः चरति तपस्यति . कथम् तपस्यते लोकजिगीषुः अग्नेः . छान्दसत्वात् भविष्यति . (P_3,1.16) KA_II,25.22 Ro_III,69 फेनात् च इति वक्तव्यम् . फेनायते . (P_3,1.17) KA_II,26.2-8 Ro_III,69 अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् कर्तव्यम् . अटा . अटायते . अट्टा . अट्टायते . शीका . शीकायते . कोटा . कोटायते . पोटा . पोटायते . सोटा . सोटायते . प्रुष्टा . प्रुष्टयते . प्लुष्टा . प्लुष्टायते . ## . सुदिनदुर्दिनाभ्याम् च इति वक्तव्यम् . सुदिनायते . दुर्दिनायते . ## . नीहारात् च इति वक्तव्यम् . नीहारायते . (P_3,1.18) KA_II,26.10-14 Ro_III,69 कर्तृवेदनायाम् इति किमर्थम् . इह मा भूत् . सुखम् वेदयते प्रसाधकः देवदत्तस्य . कर्तृवेदनायाम् इति उच्यमाने अपि अत्र प्राप्नोति . किम् कारणम् . कर्तुः इति इयम् कर्तरि षष्ठी . वेदनायाम् इति च अनः भावे . सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति . न कर्तृग्रहणेन वेदना अभिसम्बध्यते . किम् तर्हि . सुखादीनि अभिसम्बध्यन्ते . कर्तुः यानि सुखादीनि . (P_3,1.19.1) KA_II,16-23 Ro_III,70 ## . नमसः क्यचि द्वितीया न उपपद्यते . नमस्यति देवान् . किम् कारणम् . नमःशब्देन योगे चतुर्थी विधीयते . सा प्राप्नोति . ## . नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयम् . ननु च नमस्यतिशब्दे नमःशब्दः अस्ति . तेन योगे प्राप्नोति . न एषः दोषः . अर्थवतः नमःसाब्दस्य ग्रहणम् . न च नमस्यतिशब्दे नमःशब्दः अर्थवान् . अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति . (P_3,1.19.2) KA_II,27.1-22 Ro_III,70-72 ## . क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः . नमसः पूजायाम् . वरिवसः परिचर्यायाम् . चित्रङः आश्चर्ये . भाण्डात् समाचयने . चीवरात् अर्जने परिधाने वा . पुच्छात् उदसने व्य्ससने च इति . किम् प्रयोजनम् . क्रियावचनता यथा स्यात् . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यत् अयम् सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति . धातुसञ्ज्ञावचने एतत् प्रयोजनम् : धातोः इति तव्यदादीनाम् उत्पत्तिः यथा स्यात् . यदि च अत्र क्रियावचनता न स्यात् धातुसञ्ज्ञावचनम् अनर्थकम् स्यात् . सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः . किम् कारणम् . साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः . क्रियाभावात् साधनाभावः . साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः . पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति . ननु च इदम् प्रयोजनम् स्यात् . परसाधने उत्पत्तिम् वक्ष्यामि इति . न परसाधने उत्पत्त्या भवितव्यम् . किम् कारणम् . साधनम् इति सम्बन्धिशब्दः अयम् . सम्बन्धिशब्दाः च पुनः एवमात्मकाः यत् उत सम्बन्धिनम् आक्षिपन्ति . तत् यथा . मातरि वर्तितत्व्यम् , पितरि शुश्रूषितव्यम् इति . न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति , सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति . एवम् इह अपि सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् साधनम् इति . अथ वा धातवः एव क्यजादयः . न च एव हि अर्थाः आदिश्यन्ते . क्रियावचनता च गम्यते . कः खलु अपि पचादीनाम् क्रियावचनत्वे यत्नम् करोति . येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि . एवमर्थम् आचार्यः चित्रयति . क्व चित् अर्थान् आदिशति क्व चित् न . एवम् अपि अर्थादेशनम् कर्तव्यम् . कथम् इमे अबुधाः बुध्येरन् इति . अथ वा शक्यम् आदेशनम् अकर्तुम् . कथम् . करणे इति वर्तते . करणम् च करोतेः करोतिः च क्रियासामान्ये वर्तते . (P_3,1.21) KA_II,27.25-28.11 Ro_III,72-74 इमौ हलिकली स्तः इकारान्तौ . अस्ति हलशब्दः कलशब्दः च अकारान्तः . कयोः इदम् ग्रहणम् . यौ इकारान्तौ तयोः अत्वम् निपात्यते . किम् प्रयोजनम् . ## . हलिकल्योः अत्वनिपातनम् क्रियते सन्वद्भावः मा भूत् इति . अजहलत् अचकलत् . न एतत् अस्ति प्रयोजनम् . इकारलोपे कृते अग्लोपिनाम् न इति प्रतिषेधः भविष्यति . वृद्धौ कृतायाम् लोपः . तत् न अग्लोपि अङ्गम् भवति . इदम् इह सम्प्रधार्यम् . वृद्धिः क्रियताम् अग्लोपः इति . किम् अत्र कर्तव्यम् . परत्वात् वृद्धिः . नित्यः लोपः . कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि प्राप्नोति . अनित्यः लोपः . अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . वृद्धिः अपि अनित्या . अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् वृद्धिः . वृद्धौ कृतायाम् लोपः . तत् न अग्लोपि अङ्गम् भवति . अत्वे पुनः सति वृद्धिः क्रियताम् लोपः इति यदि अपि परत्वात् वृद्धिः वृद्धौ कृतायाम् अपि अक् एव लुप्यते . तस्मात् सुष्ठु उच्यते हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् . (P_3,1.22.1) KA_II,28.13-18 Ro_III.74-75 समभिहारः इति कः अयम् शब्दः . समभिपूर्वात् हरतेः भावसाधनः घञ् . समभिहरणम् समभिहारः . तत् यथ पुष्पाभिहारः फलाभिहारः इति . विषमः उपन्यासः . बह्व्यः हि ताः सुमनसः . तत्र युक्तः समभिहारः . इह पुनः एका क्रिया . यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनइध्कोपकर्षण्क्रियाः . ताः कः चित् कार्त्स्न्येन करोति कः चित् अकार्त्स्न्येन . यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति . पुनः पुनः वा पचति पापच्यते इति . (P_3,1.22.2) KA_II,28.19-29.12 Ro_III,75-76 अथ धातुग्रहणम् किमर्थम् . इह मा भूत् प्राटति भृशम् इति . अतः उत्तरम् पठति . ## . किम् उक्तम् . तत्र तावत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् . सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म . सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति . एवम् इह अपि क्रियासमभिहारग्रहणात् यङ्विधौ धातुग्रहणानर्थक्यम् . सोपसर्गः क्रियासमभिहारः इति चेत् क्रियासमभिहारविशेषकत्वात् उपसर्गस्य अनुपसर्गः क्रियासमभिहारः . सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानम् अक्रियासमभिहारत्वात् इति . अथ एकाज्झलादिग्रहणम् किमर्थम् . इह मा भूत् : जागर्ति भृशम् . ईक्षते भृशम् . ## . एकाज्झलादिग्रहणे च उक्तम् . किम् उक्तम् . तत्र तावत् उक्तम् कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् . अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् इति . इह अपि एकाज्झलादिग्रहणानर्थक्यम् क्रियासमभिहारे यङ्वचनात् अनेकाचः अहलादेः हि अनभिधानम् इति . तत् च अवश्यम् अनभिदानम् आश्रयितव्यम् . क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानम् न भवति न भवति तत्र उत्पत्तिः . तत् यथा . भृशम् शोभते . भृशम् रोचते . यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः . तत् यथा . अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते . (P_3,1.22.3) KA_II,29.13-21 Ro_III,76-77 #<ऊर्णोतेः च उपसङ्ख्यानम्># . ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् . प्रोर्णोनूयते . अत्यल्पम् इदम् उच्यते : ऊर्णोतेः इति . ## . सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनाम् ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . यङ्विधौ अनेकाजहलाद्यर्थम् . सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते . ## . (P_3,1.22.4) KA_II,29.22-30.8 Ro_III,77-78 ## . क्रियासमभिहारे लोट् भवति यङः विप्रतिषेधेन . क्रियासमभिहारे यङ् भवति इति अस्य अवकाशः धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः : लोलूयते . लोटः अवकाशः धातुः यः अनेकाच् अहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः : सः भवान् जागृहि जागृहि इति एव अयम् जागर्ति . सः भवान् ईहस्व ईहस्व इति एव अयम् ईहते . धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मात् उभयम् प्राप्नोति : सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति . लोट् भवति विप्रतिषेधेन . न तर्हि इदानीम् इदम् भवति : सः भवान् लोलूयस्व लोलूयस्व इति एव अयम् लोलूयते . भवति च . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . नानार्थत्वात् . का नानार्थता . कर्तृकर्मणोः हि लविधानम् . कर्तृकर्मणोः हि लोट् विधीयते . क्रियाविशेषे स्वार्थे यङ् . तत्र अन्तरङ्गत्वात् यङा भवितव्यम् . न तर्हि इदम् इदानीम् भवति . सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति . भवति च . विभाषा यङ् . यदा न यङ् तदा लोट् . (P_3,1.24) KA_II,30.9-14 Ro_III,78-79 ## . उत्तरयोः योगयोः विग्रहेण विशेषासम्प्रत्ययात् नित्यग्रहणानर्थक्यम् . न हि कुटिलम् क्रामति इति चङ्क्रम्यते इति गम्यते . अथे एतेभ्यः क्रियासमभिहारे यङा भवितव्यम् . ## . क्रियासमभिहारे च न एतेभ्यः यङा भवितव्यम् . भृशम् जपति ब्राह्मणः . भृशम् समिदः दहति इति एव. (P_3,1.25) KA_II,30.17-31.5 Ro_III,79-80 सत्याप इति किम् निपात्यते . ##. सत्यस्य कृञि आपुक् च निपात्यते णिच् च . सत्यम् करोति सत्यापयति . अत्यल्पम् इदम् उच्यते . #<णिविदौ अर्थवेदसत्यानाम् अपुक् च># . णिविदौ अर्थवेदसत्यानाम् अपुक् च इति वक्तव्यम् . अर्थापयति वेदापयति सत्यापयति . यदि आपुक् क्रियते टिलोपः प्राप्नोति . एवम् तर्हि पुक् करिष्यते . एवम् अपि टिलोपः प्राप्नोति . एवम् तर्हि आक् करिष्यते . एवम् अपि टिलोपः प्राप्नोति . एवम् तर्हि अक् करिष्यते . एवम् अपि अनाकारान्तत्वात् पुक् न प्राप्नोति . एवम् तर्हि अपुट् करिष्यते . अथ वा पुनः अस्तु आपुक् एव . ननु च उक्तम् . टिलोपः प्राप्नोति इति . आपुग्वचनसामर्थ्यात् न भविष्यति . अथ वा पुनः अस्तु पुक् एव . ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति . पुग्वचनसामर्थ्यात् न भविष्यति . अथ वा पुनः अस्तु आक् एव . ननु च उक्तम् एवम् अपि टिलोपः प्राप्नोति इति . आग्वचनसामर्थ्यात् न भविष्यति . (P_3,1.26.1) KA_II,31.7-32.26 Ro_III,80-86 कथम् इदम् विज्ञायते . हेतुमति अभिधेये णिच् भवति इति . आहोस्वित् हेतुमति यः धातुः वर्तते इति . युक्तम् पुनः इदम् विचारयितुम् . ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता हेतुमति इति उच्यते . यदि हि प्रकृतर्थविशेषणम् स्यात् हेतुमतः इति एवम् ब्रूयात् . न एतत् अस्ति . भवन्ति इह हि विषयसप्तम्यः अपि . तत् यथा . प्रमाणे यत् प्रातिपदिकम् वर्तते स्त्रियाम् यत् प्रातिपदिकम् वर्तते इति . एवम् इह अपि हेतुमति अभिधेये णिच् भवति हेतुमति यः धातुः वर्तते इति जायते विचारणा . अत उत्तरम् पठति . ## . हेतुमति इति कारकम् उपादीयते . किम् प्रयोजनम् . प्रत्ययार्थपरिग्रहार्थम् . एवम् सति प्रत्ययार्थः सुपरिगृहीतः भवति . यथा तनूकरणे तक्षः इति तनूकरणम् उपादीयते . यदि तर्हि तद्वत् प्रकृत्यर्थविशेषणम् भवति . प्रकृत्यर्थविशेषणम् हि तत् तत्र विज्ञायते . तनूकरणक्रियायाम् तक्षः इति . अस्तु प्रकृत्यर्थविशेषणम् . कः दोषः . इह हि उक्तः करोति प्रेषितः करोति इति णिच् प्राप्नोति . प्रत्ययार्थविशेषणे पुनः सति न एषः दोषः . स्वशब्देन उक्तत्वात् न भविष्यति . प्रकृत्यर्थविशेषणे अपि सति न एषः दोषः . यत्र न अन्तरेण शब्दम् अर्थस्य गतिः भवति तत्र शब्दः प्रयुज्यते . यत्र हि अन्तरेण अपि शब्दम् अर्थस्य गतिः भवति न तत्र शब्दः प्रयुज्यते . इह तर्हि पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति उभयोः कर्त्रोः लेन अभिधानम् प्राप्नोति . प्रत्ययार्थविशेषणे पुनः सति न दोषः . प्रधानकर्तरि लादयः भवन्ति इति प्रधानकर्ता लेन अभिधीयते . यः च अप्रधानम् सिद्ध तत्र कर्तरि इति एव तृतीया . इह च गमितः ग्रामम् देवदत्तः यज्ञदत्तनेअ इति अव्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थानाम् कर्तरि इति कर्तरि क्तः प्राप्नोति . इह च व्यतिभेदयन्ते व्यतिच्छेदयन्ते इति अव्यतिरिक्तः हिंसार्थः इति कृत्वा न गतिहिंसार्थेभ्यः इति प्रतिषेधः प्राप्नोति . अस्तु तर्हि प्रत्ययार्थविशेषणम् . यदि प्रत्ययार्थविशेषणम् पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति . भवति हि तस्य तस्मिन् ईप्सा . इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः . इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति . इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति . इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति प्रयोज्ये कर्तरि कर्मसञ्ज्ञा प्राप्नोति इति . गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि इति एतत् नियमार्थम् भविष्यति . एतेषाम् एव अण्यन्तानाम् यः कर्ता सः णौ कर्मसञ्ज्ञः भवति न अन्येषाम् इति . यत् अपि उच्यते इह च ग्रामम् गमयति ग्रामाय गमयति इति व्यतिरिक्तः गत्यर्थः इति कृत्वा गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ न प्राप्नुतः इति . न असौ एवम् प्रेष्यते गच्छ ग्रामम् इति . कथम् तर्हि . साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते . ग्रामम् गच्छ . ग्रामाय गच्छ इति . यत् अपि उच्यते इह च एधोदकस्य उपस्कारयति इति व्यतिरिक्तः करोत्यर्थः इति कृत्वा कृञः प्रतियत्ने इति षष्ठी न प्राप्नोति इति . न असौ एवम् प्रेष्यते उपस्कुरुष्व एधोदकस्य इति . कथम् तर्हि . साधनविशिष्टाम् असौ क्रियाम् प्रेष्यते . एधोदकस्य उपस्कुरुष्व इति . यत् अपि उच्यते इह च भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति प्रयोज्ये कर्तरि षष्ठी न प्राप्नोति इति . उक्तम् तत्र कृद्ग्रहणस्य प्रयोजनम् कर्तृभूतपूर्वमात्रे अपि षष्ठी यथा स्यात् इति . यत् अपि उच्यते इह च अभिषावयति परिषावयति इति व्यतिरिक्तः सुनोत्यर्थः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति इति . न असौ एवम् प्रेष्यते सुनु अभि इति . कथम् तर्हि उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते . अभिषुनु इति . युक्तम् पुनः इदम् विचारयितुम् . ननु अनेन असन्दिग्धेन प्रत्ययार्थविशेषणेन भवितव्यम् यावता व्यक्तम् अर्थान्तरम् गम्यते पचति पाचयति इति च . बाढम् युक्तम् . इह पचेः कः प्रधानार्थः . या असौ तण्डुलानाम् विक्लित्तिः . अथ इदानीम् तदभिसन्धिपूर्वकम् प्रेषणम् अध्येषणम् वा . युक्तम् यत् सर्वम् पच्यर्थः स्यात् . (P_3,1.26.2) KA_II,33.1-8 Ro_III,87-88 ## . हेतुनिर्देशः च निमित्तमात्रम् द्रष्टव्यम् . यावत् ब्रूयात् निमित्तम् कारणम् इति ताव्त् हेतुः इति . किम् प्रयोजनम् . बिक्षादिषु दर्शनात् . भिक्षादिषु हि णिच् दृश्यते . भिक्षाः वासयन्ति .कारिषः अग्निः अध्यापयति इति . किम् पुनः कारणम् पारिभाषिके हेतौ न सिध्यति . एवम् मन्यते . चेतनावतः एतत् भवति प्रेषणम् अध्येषणम् च इति . भिक्षाः च अचेतनाः . न एषः दोषः . न अवश्यम् सः एव वासम् प्रयोजयति यः आह उष्यताम् इति . तूष्णीम् आसीनः यः तत्समर्थानि आचरति सः अपि वासम् प्रयोजयति . भिक्षाः च अपि प्रचुराः व्यञ्जनवत्यः लभ्यमानाः वासम् प्रयोजयन्ति . तथा कारीषः अग्निः निर्वाते एकान्ते सुप्रज्वलितः अध्ययनम् प्रयोजयति . (P_3,1.26.3) KA_II,33.9-20 Ro_III,88-89 इह कः चित् कम् चित् आह . पृच्छतु मा भवान् . अनुयुङ्क्ताम् मा भवान् इति . अत्र णिच् कस्मात् न भवति . अकर्तृत्वात् . न हि असौ सम्प्रति पृच्छति . तूष्णीम् आस्ते . किम् च भोः वर्तमानकालायाः एव क्रियायाः कर्त्रा भवितव्यम् न भूतभविष्यत्कालायाः . भूतभविष्यत्कालायाः अपि भवितव्यम् . अभिसम्बन्धः तत्र क्रियते . इमाम् क्रियाम् अकार्षीत् . इमाम् क्रियाम् करिष्यति इति . इह पुनः न कः चित् अभिसम्बन्धः क्रियते न च असौ सम्प्रति पृच्छति . तूष्णीम् आस्ते . यदि तर्हि कर्ता न अस्ति कथम् तर्हि कर्तृप्रत्ययेन लोटा अभिधीयते . अथम् कथम् अस्मिन् अपृच्छति अयम् प्रच्छिः वर्तते . अभिसम्बन्धः तत्र क्रियते . इमाम् क्रियाम् कुरु इति . कर्त्रा अपि तर्हि अभिसम्बन्धः क्रियते . कथम् . कर्ता च अस्याः क्रियायाः भव इति . एवम् न च कर्ता कर्तृप्रत्ययेन च लोटा अभिधीयते . अथ अपि कथम् चित् कर्ता स्यात् . एवम् अपि न दोषः . लोटा उक्तत्वात् प्रेषणस्य णिच् न भविष्यति . विधीयन्ते हि एतेषु अर्थेषु प्रैषादिषु लोडादयः . यत्र च द्वितीयः प्रयोज्यः अर्थः भवति भवति तत्र णिच् . तत् यथा आसय शायय इति . (P_3,1.26.4) KA_II,33.21-34.7 Ro_III,89-90 कृष्यादिषु च अनुत्पत्तिः . कृष्यादिषु च अनुत्पत्तिः वक्तव्या . एकान्ते तूष्णीम् आसीनः उच्यते पञ्चभिः हलैः कृषति इति . तत्र भवितव्यम् . पञ्चभिः हलैः कर्षयति इति . ## . कृष्यादिषु च अनुत्पत्तिः सिद्धा . कुतः . नानाक्रियाणाम् कृष्यर्थत्वात् . नानाक्रियाः कृषेः अर्थाः . न अवश्यम् कृषिः विलेखने एव वर्तते . किम् तर्हि. प्रतिविधाने अपि वर्तते . यत् असौ भक्तबीजबलीवर्दैः प्रतिविधानम् करोति सः कृष्यर्थः . आतः च प्रतिविधाने वर्तते . यदहः एव असौ न प्रतिविधत्ते तदहः तत् कर्म न प्रवर्तते . यज्यादिषु च अविपर्यासः . यज्यादिषु च अविपर्यासः वक्तव्यः . पुष्यमित्रः यजते . याजकाः याजयन्ति इति . तत्र भवितव्यम् . पुष्यमित्रः याजयते . याजकाः यजन्ति इति . ## . यज्यादिषु च अविपर्यासः सिद्धः . कुतः . नानाक्रियाणाम् यज्यर्थत्वात् . नानाक्रियाः यजेः अर्थाः . न अवश्यम् यजिः हविष्प्रक्षेपणे एव वर्तते . किम् तर्हि . त्यागे अपि वर्तते . अहो यजते इति उच्यते यः सुष्ठु त्यागम् करोति . तम् च पुष्यमित्रः करोति . याजकाः प्रयोजयन्ति . (P_3,1.26.5) KA_II,34.8-13 Ro_III,91-92 ## . तत् करोति इति उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . सूत्रयत्याद्यर्थम् . सूत्रम् करोति . सूत्रयति . इह व्याकरणस्य सूत्रम् करोति . व्याकरणम् सूत्रयति इति . वाक्ये षष्ठी उत्पन्ने च प्रत्यये द्वितीया . केन एतत् एवम् भवति . यः असौ सूत्रव्याकरणयोः अभिसम्बन्धः सः उत्पन्ने प्रत्यये निवर्तते . अस्ति च करोतेः व्याकरणेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति . (P_3,1.26.6) KA_II,34.14-36.21 Ro_III,92-97 #<आख्यानात् कृतः तत् आचष्टे इति कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् >#. आख्यानात् कृदन्तात् तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति वक्तव्यम् . कंसवधम् आचष्टे कंसम् घातयति . बलिबन्धम् आचष्टे बलिम् बन्धयति . #<आख्यानात् च प्रतिषेधः># . आख्यानशब्दात् च प्रतिषेधः वक्तव्यः . आख्यानम् आचष्टे . किम् पुनः यानि एतानि सञ्ज्ञाभूतानि आख्यानानि ततः उत्पत्त्या भवितव्यम् आहोस्वित् क्रियान्वाख्यानमात्रात् . किम् च अतः . यदि सञ्ज्ञाभूतेभ्यः इह न प्राप्नोति . राजागमनम् आचष्टे çajànam आगमयति . अथ क्रियान्वाख्यानमात्रात् न दोषः भवति . यथा न दोषः तथा अस्तु . ## . दृश्यर्थानाम् च प्रवृत्तौ कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति . मृगरमणम् आचष्टे मृगान् रमयति इति . दृश्यर्थानाम् इति किमर्थम् . यदा हि ग्रामे मृगरमणम् आचष्टे मृगरमणम् आचष्टे इति एव तदा भवति इति . #<आङ्लोपः च कालात्यन्तसंयोगे मर्यादायाम्># . कालात्यन्तसंयोगे मर्यादयाम् कृदन्तात् णिच् वक्तयः तत् आचष्टे इति एतस्मिन् अर्थे आङ्लोपः च कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति . आरात्रिम्विवासम् आचष्टे रात्रिम् विवासयति इति . ## . चित्रीकरणे प्राप्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति . उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति . ## . नक्षत्रयोगे जानात्यर्थे कृदन्तात् णिच् वक्तयः कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवत् च कारकम् भवति इति . पुष्ययोगम् जानाति पुष्येण योजयति . मघाभिः योजयति . तत् तर्हि बहु वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . सामान्यकृतत्वात् . सामान्येन एव अत्र णिच् भविष्यति . हेतुमति इति . किम् कारणम् . हेतुतः हि अविशिष्टम् . हेतुतः हि अविशिष्टम् भवति . तुल्या हि हेतुता देवदत्ते च आदित्ये च . न सिध्यति . स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते . न च असौ आदित्यम् प्रयोजयति . ## . यम् भवान् स्वत्रन्त्रप्रयोजकम् मुक्तसंशयम् न्याय्यम् मन्यते पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति तेन एतत् तुल्यम् . कथम् . ## . प्रवृत्तिः हि उभयत्र अनपेक्ष्य एव किम् चित् भवति देवदत्ते च आदित्ये च . न इह कः चित् परः अनुग्रहीतव्यः इति प्रवर्तते . सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्ते . ये तावत् एते गुरुशुश्रूषवः ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते पारलौकिकम् च नः भविष्यति इह च नः प्रीतः गुरुः अध्यापयिष्यति इति . तथा यत् एतत् दासकर्मकरम् नाम एते अपि स्वभूत्यर्थम् एव प्रवर्तन्तेभक्तम् चेलम् च लप्स्यामहे परिभाषाः च न नः भविष्यन्ति इति . तथा ये एते शिल्पिनः नामे ते अपि स्वभूत्यर्थम् एव प्रवर्तन्ते वेतनम् च लप्स्यामहे मित्राणि च नः भविष्यन्ति इति . एवम् एतेषु सर्वेषु स्वभूत्यर्थम् प्रवर्तमानेषु ## . यदि कः चित् कुर्वतः प्रयोजकः नाम भवति तेन एतत् तुल्यम् . यदि तर्हि सर्वे इमे स्वभूत्यर्थम् प्रवर्तन्तेकः प्रयोज्यार्थः . यत् अभिप्रायेषु सज्जन्ते . ईदृशौ वध्रौ कुरु . ईदृशौ पटुकौ कुरु . आदित्यः च अस्य अभिप्राये सज्जते . एषः तस्य अभिप्रायः . उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयेय इति . तम् च अस्य अभिप्रायम् आदित्यः निर्वर्तयति . भवेत् इह वर्तमानकालता युक्ता . उज्जयिन्याः प्रस्थितः माहिष्मत्याम् सुर्योद्गमनम् सम्भावयते सूर्यम् उद्गमयति इति . तत्रस्थस्य हि तस्य आदित्यः उदेति . इह तु कथम् वर्तमानकालताम् कंसम् घातयति बलिम् बन्धयति इति चिरहते कंसे चिरबद्धे च बलौ . अत्र अपि युक्ता . कथम् . ये तावत् एते शोभिकाः नाम एते प्रत्यक्षम् कंसम् घातयन्ति प्रत्यक्षम् च बलिम् बन्धयन्ति इति . चित्रेषु कथम् . चित्रेषु अपि उद्गूर्णाः निपतिताः च प्रहाराः दृश्यन्ते कंसकर्षण्यः च . ग्रन्थिकेषु कथम् यत्र शब्दगडुमात्रम् लक्ष्यते . ते अपि हि तेषाम् उत्पत्तिप्रभृति आ विनाशात् ऋद्धीः व्याचक्षाणाः सतः बुद्धिविषयान् प्रकाशयन्ति . आतः च सतः व्यामिश्राः हि दृश्यन्ते . के चित् कंसभक्ताः भवन्ति के चित् वासुदेवभक्ताः . वर्णान्यत्वम् खलु अपि पुष्यन्ति . के चित् रक्तमुखाः भवन्ति के चित् कालमुखाः . त्रैकाल्यम् खलु अपि लोके लक्ष्यते . गच्छ हन्यते कंसः . गच्छ घानिष्यते कंसः . किम् गतेन हतः कंसः इति . (P_3,1.27) KA_II,37.2-38.11 Ro_III,97-101 किमर्थः ककारः . क्ङिति इति गुणप्रतिषेधः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते . धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते . न च अयम् धातोः विधीयते . कण्ड्वादीनि हि प्रातिपदिकानि . ## . कण्ड्वादिभ्यः वा इति वक्तव्यम् . ## . अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत . तत्र कः दोषः . ## . तत्र धातुविधेः तुकः च प्रतिषेधः वक्तव्यः स्यात् . कण्ड्वौ कण्ड्वः . अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङदेशः प्रसज्येत . इह च कण्ड्वा कण्ड्वे न ऊङ्धात्वोः इति प्रतिषेधः प्रसज्येत . तुक् च प्रतिषेध्यः . वल्गुः मन्तुः इति . ह्रस्वस्य पिति कृति तुक् प्राप्नोति . ## . ह्रस्वयलोपौ च वक्तव्यौ स्याताम् . वल्गुः मन्तुः इति . किमर्थम् इदम् न ह्रस्वः एव अयम् . अन्तरङ्गत्वात् अकृद्यकारे इति दीर्घत्वम् प्राप्नोति . यलोपः . यलोपः च वक्तव्यः . कण्डूः वल्गुः मन्तुः इति . किमर्थम् इदम् न वलि इति एव सिद्धम् . वलि इति उच्यते . न च अत्र वलिम् पश्यामः . ननु चल् क्विप् वलादिः . क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . क्विब्लोपः क्रियताम् वलि लोपः इति . किम् अत्र कर्तव्यम् . परत्वात् क्विब्लोपः . नित्यः खलु अपि क्विब्लोपः . कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् परत्वात् च क्विलोपे कृते वलाद्यभावात् न प्राप्नोति . एवम् तर्हि प्रत्ययलक्षणेन भविष्यति . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . अथ क्रियमाणे अपि वावचने यदा यगन्तात् क्विप् तदा एते दोषाः कस्मात् न भवन्ति . न एतेभ्यः तदा क्विप् द्रक्ष्यते . किम् कारणम् . अन्येभ्यः अपि दृश्यते इति उच्यते . न च एतेभ्यः तदा क्विप् दृश्यते . यथा एव तर्हि क्रियमाणे वावचने अन्येभ्यः अपि दृश्यते इति एवम् अत्र क्विप् न भवति एवम् अक्रियमाणे अपि न भविष्यति . अवश्यम् एतेभ्यः तदा क्विप् एषितव्यः . किम् प्रयोजनम् . एतानि रूपाणि यथा स्युः इति . तत् तर्हि वावचनम् कर्तव्यम् . न कर्तव्यम् . उभयम् कण्ड्वादीनि धातवः च प्रातिपदिकानि च . आतः च उभयम् . कण्डूयति इति क्रियाम् कुर्वाणे प्रयुज्यते अस्ति मे कण्डूः इति वेदनामात्रस्य सान्निध्ये . अपरः आह : ##. (P_3,1.30) KA_II,38.13-40.2 Ro_III,101-104 किमर्थः अयम् णकारः . वृद्ध्यर्थः . ञ्णिति इति वृद्धिः यथा स्यात् . क्रियमाणे अपि वै णकारे वृद्धिः न प्राप्नोति . किम् कारणम् . क्ङिति च इति प्रतिषेधात् . णित्करणसामर्थ्यात् भविष्यति . अतः उत्तरम् पठति . #<णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधप्रसङ्गः># . णिङि णित्करणम् सावकाशम् . कः अवकाशः . सामान्यग्रहणार्थः णकारः . क्व सामान्यग्रहणार्थेन अर्थः . णेः अनिटि इति . णिङि णित्करणस्य सावकाशत्वात् वृद्धिप्रतिषेधः प्राप्नोति . ङित्करणम् अपि तर्हि सावकाशम् . कः अवकाशः . सामान्यग्रहणाविघातार्थः ङकारः . क्व सामान्यग्रहणाविघातार्थेन अर्थः . अत्र एव . शक्यः अत्र सामान्यग्रहणाविघातार्थः अन्यः अनुबन्धः आसङ्क्तुम् . तत्र ङकारानुरोधात् वृद्धिप्रतिषेधः प्राप्नोति . अवशयम् अत्र आत्मनेपदार्थः ङकारः अनुबन्धः आसङ्क्तव्यः ङितः इति आत्मनेपदम् यथा स्यात् . एवम् उभयोः सावकशयोः प्रतिषेधबलीयस्त्वात् प्रतिषेधः प्राप्नोति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न कमेः वृद्धिप्रतिषेधः भवति इति यत् अयम् न कम्यमिचमाम् इति मित्सञ्ज्ञाया प्रतिषेधम् शास्ति . ## . मित्प्रतिषेधस्य च अर्थवत्त्वात् प्रतिषेधः प्राप्नोति . अर्थवान् मित्प्रतिषेधः . कः अर्थः . णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् मा भूत् इति . ननु एतस्याः अपि क्ङिति च इति प्रतिषेधेन भवितव्यम् . न भवितव्यम् . उक्तम् एतत् क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् इति . एवम् तर्हि न णिङन्तस्य णिचि या वृद्धिः तस्याः ह्रस्वत्वम् प्राप्नोति . किम् कारणम् . णिङा व्यवहितत्वात् . लोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . णिङि एव तर्हि मा भूत् इति . णिङि च न प्राप्नोति . किम् कारणम् . असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति . न एव वा पुनः णिङन्तस्य णिचि वृद्धिः प्राप्नोति . किम् कारणम् . णिङा व्यवहितत्वात् . लोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . इदम् तर्हि प्रयोजनम् . यत् तत् चिण्णमुलोः दीर्घः अन्यतरस्याम् इति दीर्घत्वम् तत् कमेः णिङि मा भूत् इति . किम् पुनः कारणम् तत्र दीर्घः अन्यतरस्याम् इति उच्यते . न ह्रस्वः अन्यतरस्याम् इति एव उच्येत . यथाप्राप्तम् च अपि कमेः ह्रस्वत्वम् एव . तत्र अयम् अपि अर्थः . ह्रस्वग्रहणम् न कर्तव्यम् भवति . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . मिताम् ह्रस्वः इति . का रूपसिद्धिः : अशमि अशामि शमम् शमम् शामम् शामम् . वृद्ध्या सिद्धम् . न सिध्यति . न सिध्यति . न उदात्तोपदेशस्य मान्तस्य अनाचमेः इति वृद्धिप्रतिषेधः प्राप्नोति . चिण्कृतोः सः प्रतिषेधः न णिचि . इदम् तर्हि . अजनि अजानि जनम् जनम् जानम् जानम् . जनिवध्योः च इति वृद्धिप्रतिषेधः प्राप्नोति . सः अपि चिण्कृतोः एव . णिज्व्यवहितेषु तर्हि यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् स्यात् . शमयन्तम् प्रयोजितवान् अशमि अशामि शमम् शमम् शामम् शामम् . शंशमयतेः अशंसमि अशंशामि शंशमम् शंशमम् शंशामम् शंशामम् . किम् पुनः कारणम् न सिध्यति . चिण्णमुल्परे णौ मिताम् अङ्गानाम् ह्रस्वः भवति इति उच्यते . यः च अत्र णिः चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ णिः णमुल्परः . णिलोपे कृते चिण्णमुल्परः . स्थानिवद्भावात् न चिण्णमुल्परः . अथ दीर्घः अन्यतरस्याम् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति . एतत् इदानीम् दीर्घग्रहणस्य प्रयोजनम् . दीर्घविधिम् प्रति अजादेशः न स्थानिवत् इति स्थानिवद्भावप्रतिषेधः सिद्धः भवति . यदा खलु अपि आयादयः आर्धधातुके वा भवन्ति तदा णिचि णिङ् न भवति . तदर्थम् च मित्प्रतिषेधः स्यात् . तस्मात् प्रतिषेधः प्राप्नोति . ## . किम् उक्तम् . तद्धितकाम्योः इक्प्रकरणात् इति . (P_3,1.31) KA_II,40.4-41.19 Ro_III,104-107 कथम् इदम् विज्ञायते . आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति . आहोस्वित् आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति . किम् गतम् एतत् इयता सूत्रेणा आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . यदा तावत् आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति तदा अविशेषेण सर्वम् आयादिप्रकरणम् अनुक्रम्य आयादयः आर्धधातुके वा इति उच्यते . यदा अपि आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति तदा एकम् वाक्यम् तत् च इदम् च . गुपूधूपविच्छिपणिपनिभ्यः आयः आर्धधातुके वा . ऋतेः ईयङ् आर्धधातुके वा . कमेः णिङ् आर्धधातुके वा इति . कः च अत्र विशेषः . #<आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः >#. आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टम् प्राप्नोति . यदि विज्ञायते आयादिभ्यः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् निवृत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् न सिध्यति इदम् च अनिष्टम् प्राप्नोति . गोपाम् चकार गोपा इति च . इदम् तावत् इष्टम् सिद्धम् भवति . गोपायाम् चकार गोपाय इति . अथ विज्ञायते आयादिप्रकृतेः यत् आर्धधातुकम् तस्मिन् अवस्थिते वा आयादीनाम् उत्पत्तिः भवति इति गुप्तिः जुगोप इति च इष्टम् सिद्धम् भवति . इदम् च अनिष्टम् न प्राप्नोति . गोपायाम् चकार गोपाय इति . इदम् तु इष्टम् न सिध्यति . गोपयाम् चकार गोपाय इति . इदम् तावत् इष्टम् सिध्यति . गोपयाम् चकार इति . कथम् . अस्तु अत्र आयादिप्रकृतेः यत् आर्धधातुकम् लिट् . तस्मिन् अवस्थिते वा आयादयः . आम् मध्ये पतिष्यति यथा विकरणाः तद्वत् . इदम् तर्हि इष्टम् न सिध्यति गोपाया इति . ## . सिद्धम् एतत् . कथम्. अविशेषेण आयादीनाम् वाविधानम् उक्त्वा सार्वधातुके नित्यम् इति वक्ष्यामि . ## . स्यादिभिः तु आयादीनाम् बाधनम् प्राप्नोति विप्रतिषेधेन . किम् कारणम् . तुल्यनिमित्तत्वात् . तुल्यम् निमित्तम् स्यादीनाम् आयादीनाम् च . स्यादीनाम् अवकाशः करिष्यति हरिष्यति . आयादीनाम् अवकाशः गोपायति धूपायति . इह उभयम् प्राप्नोति . गोपायिष्यति धूपायिष्यति इति . परत्वात् स्यादयः प्राप्नुवन्ति . ## . न वा एषः दोषः . किम् कारणम् . आयादिविधानस्य अनवकाशत्वात् . अनवकाशाः आयादयः उच्यन्ते च . ते वचनात् भविष्यन्ति . ननु च इदानीम् एव अवकाशः प्रकॢप्तः गोपायति धूपायति इति . अत्र अपि शप् स्यादिः भवति . यदि अपि अत्र अपि भवति न तु अत्र अस्ति विशेषः सति वा शपि असति वा . अन्यत् इदानीम् एतत् उच्यते न अस्ति विशेषः इति . यत् तु तत् उक्तम् आयादीनाम् स्यादिभिः अव्याप्तः अवकाशः इत् स न अस्ति अवकाशः . अवश्यम् खलु अपि अत्र शप् स्यादिः एषितव्यः . किम् कारणम् . गोपायन्ती धूपायन्ती इति : शप्श्यनोः नित्यम् इति नुम् यथा स्यात् इति . यदि तर्हि अनवकाशाः आयादयः आयादिभिः स्यादीनाम् बाधनम् प्राप्नोति . यथा पुनः अयम् सूत्रेभेदेन परिहारः यदि पुनः शपि नित्यम् इति उच्येत . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् आयादिभ्यः यत् आर्धधातुकम् आयादिप्रकृतेः यत् आर्धधातुकम् इति च उभयथा अनिष्टप्रसङ्गः इति . न एषः दोषः . आर्धधातुके इति न एषा परसप्तमी . का तर्हि . विषयसप्तमी . आर्धधातुकविषये इति . तत्र आर्धधातुकविषये आयादिप्रकृतेः आयादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . (P_3,1.32) KA_II,41.21-42.12 Ro_III,107-109 अन्तग्रहणम् किमर्थम् न सनादयः धातवः इति एव उच्येत . केन इदानीम् तदन्तानाम् भविष्यति . तदन्तविधिना . अतः उत्तरम् पठति . ## . किम् उक्तम् . पदसञ्ज्ञायाम् अन्तग्रहणम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति . इदम् च अपि प्रत्ययग्रहणम् . अयम् च अपि सञ्ज्ञाविधिः . किमर्थम् पुनः इदम् उच्यते न भूवादयः धातवः इति एव सिद्धम् . न सिध्यति . पाठेन धातुसञ्ज्ञा क्रियते न च इमे तत्र पठ्यन्ते . कथम् तर्हि अन्येषाम् अपठ्यमानानाम् धातुसञ्ज्ञा भवति : अस्तेः भूः . ब्रुवः वचिः . चक्षिङः ख्य्ठइति . यदि अपि एते तत्र न पठ्यन्ते प्रकृतयः तु एषाम् तत्र पठ्यन्ते . तत्र स्थानिवद्भावात् सिद्धम् . इमे अपि तर्हि यदि अपि तत्र न पठ्यन्ते येषाम् तु अर्थाः आदिश्यन्ते ते तत्र पठ्यन्ते . तत्र स्थानिवद्भावात् सिद्धम् . न सिध्यति . आदेशः स्थानिवत् भवति इति उच्यते . न च इमे आदेशाः . इमे अपि आदेशाः . कथम् . आदिश्यते यः सः आदेशः . इमे च अपि आदिश्यन्ते . एवम् अपि षष्ठीनिर्दिष्टस्य आदेशाः स्थानिवत् भवन्ति इति उच्यते . न चे इमे षष्ठीनिर्दिष्टस्य आदेशाः . षष्ठीग्रहणम् निवर्तिष्यते . यदि निवर्तते अपवादे उत्सर्गकृतम् प्राप्नोति . कर्मणि अण् आतः अनुपसर्गे कः इति के अपि अण्कृतम् प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न अपवादे उत्सर्गकृतम् भवति इति यत् अयम् श्यनादीन् कान् चित् शितः करोति . श्नम् श्ना श्नुः इति. (P_3,1.33) KA_II,42.14-43.9 Ro_III,109-111 इमे विकरणाः पठ्यन्ते . तत्र न ज्ञायते कः उत्सर्गः कः अपवादः इति . तत्र वक्त्यम् : अयम् उत्सर्गः अयम् अपवादः इति . इमे ब्रूमः . यक् उत्सर्गः . अपवादः शब्दादिः स्यादयः च . यदि एवम् अपवादविप्रतिषेधात् शबादिबाधनम् . अपवाद्विप्रतिषेधात् शबादिभिः स्यादीनाम् बाधनम् प्राप्नोति . शबादीनाम् अवकाशः पचति यजति . स्यादीनाम् अवकाशः पक्ष्यते यक्ष्यते . इह उभयम् प्राप्नोति . पक्ष्यति यक्ष्यति . परत्वात् शबादयः प्राप्नुवन्ति . अपवादः नाम अनेकलक्षणप्रसङ्गः . अपवादः नाम भवति यत्र अनेकलक्षणप्रसङ्गः . तत्र भावकर्मणोः यक् विधीयते कर्तरि शप् . कः प्रसङ्गः यत् भावकर्मणोः यकम् कर्तरि शबादयः बाधेरन् . एवम् तर्हि यक्शपौ उत्सर्गौ . अपवादाः श्यनादय स्यादयः च . अपवादविप्रतिषेधात् श्यनादिबाधनम् . अपवाद्विप्रतिषेधात् श्यनादिभिः स्यादीनाम् बाधनम् प्राप्नोति . श्यनादीनाम् अवकाशः दीव्यति सीव्यति . स्यादीनाम् अवकाशः पक्ष्यति यक्ष्यति . इह उभयम् प्राप्नोति . देविष्यति सेविष्यति . परत्वात् श्यनादयः प्राप्नुवन्ति . न एषः दोषः . शबादेशाः श्यनादयः करिष्यन्ते . शप् च स्यादिभिः बाध्यते . तत्र दिवादिभ्यः स्यादिविषये शप् एव न अस्ति कुतः श्यनादयः . तत् तर्हि शपः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कर्तरि शप् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः . प्रकृतः च अनुवर्तते . अथ वा अनुवृत्तिः करिष्यते . सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति . कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति . दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति . अथ वा अन्तरङ्गाः स्यादयः . का अन्तरङ्गता . लावस्थायाम् एव स्यादयः . सार्वधातुके श्यनादयः . (P_3,1.34.1) KA_II,43.119-44.9 Ro_III,111-112 ##P#< उत्सर्गः छन्दसि># . सिप् उत्सर्गः छन्दसि कर्तव्यः . ## . सनाद्यन्ते च कर्तव्यः . किम् प्रजोजनम् . नेषत्वाद्यर्थः . इन्द्रः नः तेन नेषतु . गा वः नेष्टात् . ## . प्रकृत्यन्तरत्वात् सिद्धम् एतत् . प्र्कृत्यन्तरम् नेषतिः . ## . नेषतु नेष्टात् इति दृश्यते . (P_3,1.34.2) KA_II,43.20-44.9 Ro_III,112-114 अथ किमर्थः पकारः . स्वरार्थः . अनुदात्तौ सुप्पितौ इति एषः स्वरः यथा स्यात् . ## . पित्करणम् च अनर्थकम् . किम् कारणम् . अनच्कत्वात् . अनच्कः अयम् . तत्र न अर्थः स्वरार्थेन पकारेण अनुबन्धेन . इटि कृते साच्कः भविष्यति . ##. आगमानुदात्तत्वेन इटः अनुदात्तत्वम् भविष्यति . एवम् तर्हि सप् अयम् कर्तव्यः . किम् प्रयोजनम् . यत् एव यासिषीष्ठाः . एकाज्लक्षणः इट्प्रतिषेधः मा भूत् इति . क्व अयम् अकारः श्रूयते . न क्व चित् श्रूयते . लोपः अस्य भविष्यति अतः लोपः आर्धधातुके इति . यदि न क्व चित् श्रूयते न अर्थः स्वरार्थेन पकारेण अनुबन्धेन . एवम् अपि कर्तव्यः एव . किम् प्रयोजनम् . अनुदात्तस्य लोपः यथा स्यात् . उदात्तस्य मा भूत् इति . किम् च स्यात् . उदात्तनिवृत्तिस्वरः प्रसज्येत . ##P#< बहुलम् छन्दसि णित्># . सिप् बहुलम् छन्दसि णित् वक्तव्यः . सविता धर्मम् दाविषत् . प्र णः आयूंषि तारिषत् . (P_3,1.35) KA_II,44.11-18 Ro_III,114-115 ## . कास्ग्रहणे चकासः उपसङ्ख्यानम् कर्तव्यम् . चकासाम् चकार . न कर्तव्यम् . चकास्प्रतययात् इति वक्ष्यामि . चकास्ग्रहणे कासः उपसङ्ख्यानम् कर्तव्यम् . कासाम् चक्रे . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् कास्ग्रहणे चकासः उपसङ्ख्यानम् इति . न एषः दोषः . चकास्शब्दे कास्शब्दः अस्ति . तत्र कास्प्रत्ययात् इति एव सिद्धम् . न सिध्यति . किम् कारणम् . अर्थवतः कास्शब्दस्य ग्रहणम् . न च चकास्शब्दे कास्शब्दः अर्थवान् . एवम् तर्हि कासि अनेकाचः इति वक्तव्यम् . किम् प्रयोजनम् . चुलुम्पाद्यर्थम् . चुलुम्पाम् चकार दरिद्राम् चकार . (P_3,1.36.1) KA_II,44.20-46.9 Ro_III,115-119 ## . गुरुमतः आम्विधाने लिण्निमित्तात् प्रतिषेधः वक्तव्यः . इयेष उवोष . गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति . गुरुमद्वचनम् इदानीम् किमर्थम् स्यात् . ## . गुरुमद्वचनम् किमर्थम् इति चेत् णलि उत्तमे यजादीनाम् मा भूत् इति . इयज अहम् उवप अहम् . ## . उपदेशे गुरुमतः इति वक्तव्यम् . यदि उपदेशग्रहणम् क्रियते उच्छेः आम् वक्तव्यः . व्युच्छाम् चकार इति . #<ऋच्छिप्रतिषेधः ज्ञापकः उच्छेः आम्भावस्य># . यत् अयम् अनृच्छः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः तुग्निमित्ता यस्य गुरुमत्ता भवति तस्मात् आम् इति . स तर्हि ज्ञापकार्थः ऋच्छिप्रतिषेधः वक्तव्यः . ननु च अवश्यम् प्राप्त्यर्थः अपि वक्तव्यः . न अर्थः प्राप्त्यर्थेन . ऋच्छत्यॄताम् इति ऋच्छेः लिटि गुणवचनम् ज्ञापकम् न ऋच्छेः लिटि आम् भवति इति . न एतत् अस्ति ज्ञापकम् . अर्त्यर्थम् एतत् स्यात् . कथम् पुनः ऋच्छेः लिटि गुणः उच्यमानः अर्त्यर्थः शक्यः विज्ञातुम् . सामर्थ्यात् . ऋच्छिः लिटि न अस्ति इति कृत्वा प्रकृत्यर्थम् विज्ञायते . तत् यथा . तिष्ठतेः इत् जिघ्रतेः वा इति चङि तिष्ठतिजिघ्रती न स्तः इति कृत्वा प्रकृत्यर्थम् विज्ञायते . किम् पुनः अर्तेः गुणवचने प्रयोजनम् . आरतुः आरुः एतत् रूपम् यथा स्यात् . किम् पुनः कारणम् न सिध्यति . द्विर्वचने कृते सवर्णदीर्घत्वे च यदि तावत् धातुग्रहणेन ग्रहणम् ॠकारान्तानाम् लिटि गुणः भवति इति गुणे कृते रपरते अरतुः अरुः इति एतत् रूपम् प्रसज्येत . अथ अभ्यासग्रहणेन ग्रहणम् उः अत्त्वम् रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् आतः लोपः इटि च इति आकारलोपः अतुः उः इति वचनम् एव श्रूयेत . गुण पुनः सति गुणे कृते रपरत्वे च द्विर्वचनम् अतः आदेः इति दीर्घत्वम् . ततः सिद्धम् भवति यथा आटतुः आटुः इति . किम् पुनः सवर्णदीर्घत्वम् तावत् भवति न पुनः उः अत्त्वम् . परत्वात् उः अत्त्वेन भवितव्यम् . अन्तरङ्गत्वात् . अन्तरङ्गम् सवर्णदीर्घत्वम् . बहिरङ्गम् उः अत्त्वम् . का अन्तरङ्गता . वर्णौ आश्रित्य सवर्णदीर्घत्वम् . अङ्गस्य उः अत्त्वम् . उः अत्त्वम् अपि अन्तरङ्गम् . कथम् . वक्ष्यति एतत् . प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः इति . उभयोः अन्तरङ्गयोः परत्वात् उः अत्त्वम् . उः अत्त्वे कृते रपरत्वम् हलादिशेषः अतः आदेः इति दीर्घत्वम् परस्य रूपस्य यणादेशः . सिद्धम् भवति आरतुः आरुः इति . अथ अपि कथम् चित् अर्तेः लिटि गुणेन अर्थः स्यात् . एवम् अपि न दोषः . ऋच्छत्यॄताम् इति ऋकारः अपि निर्दिश्यते . कथम् . अयम् . ऋच्छति ऋ ऋताम् ऋच्छत्यॄताम् इति . इह अपि तर्हि प्राप्नोति . चक्रतुः चक्रुः इति . संयोगादिग्रहणम् नियमार्थम् भविष्यति . संयोगादेः एव अकेवलस्य न अन्यस्य अकेवलस्य इति . तत् एतत् अन्तरेण अर्तेः लिटि गुणवचनम् रूपम् सिद्धम् अन्तरेण च ऋच्छिग्रहणम् अर्तेः लिटि गुणः सिद्धः . सः एषः अनन्यार्थः ऋच्छिप्रतिषेधः वक्तव्यः उच्छेः वा आम् वक्तव्यः . उभयम् न वक्तव्यम् . उपदेशग्रहणम् न करिष्यते . कस्मात् न भवति इयेष उवोष . ## .किम् उक्तम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (P_3,1.36.2) KA_II,46.10-15 Ro_III,119-120 #<ऊर्णोतेः च उपसङ्ख्यानम्># . ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् . प्रोर्णुनाव . न वक्तव्यम् . ##. अथ वा उकारः अपि अत्र निर्दिश्यते . कथम् . अविभक्तिकः निर्देशः . अनृच्छ उ अनृच्छो दयायासः च इति . (P_3,1.38) KA_II,46.17-21 Ro_III,120 ## . विदेः आम् कित् वक्तव्यः . विदाम् चकार . न वक्तव्यः . विदिः अकारान्तः . यदि अकारान्तः वेत्ति इति गुणः न सिध्यति . लिट्सन्नियोगेन . एवम् अपि विवेद इति न सिध्यति . एवम् तर्हि आम्सन्नियोगेन . भारद्वाजीयाः पठन्ति . ## इति . (P_3,1.39) KA_II,46.23-47.2 Ro_III,120-121 श्लुवदतिदेशे किम् प्रयोजनम् . #<श्लुवदतिदेशे प्रयोजनम् द्वित्वेत्त्वे># . बिभराम् चकार . (P_3,1.40) KA_II,47.4-48.23 Ro_III,121-124 किमर्थम् इदम् उच्यते . अनुप्रयोगः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . आमन्तम् अव्यक्तपदार्थकम् . तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . अतः उत्तरम् पठति . ## . कृञः अनुप्रयोगवचनम् क्रियते अस्तिभूप्रतिषेधार्थम् . अस्तिभुवोः अनुप्रयोगः मा भूत् इति . #<आत्मनेपदविध्यर्थम् च># . आत्मनेपदविध्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते . आत्मनेपदम् यथा स्यात् . उच्यमाने अपि एतस्मिन् अवश्यम् आत्मनेपदार्थः यत्नः कर्तव्यः . अस्तिभूप्रतिषेधार्थेन च अपि न अर्थः . ## . सर्वेषाम् एव कृभ्वस्तीनाम् अनुप्रयोगः इष्यते . किम् इष्यते एव आहोस्वित् प्राप्नोति अपि . इष्यते च प्राप्नोति च . कथम् . कृञ् इति न एतत् धातुग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . कृभ्वस्तियोगे इति अतः प्रभृति आ कृञः ञकारात् . ## . सर्वानुप्रयोगः इति चेत् अशिष्यम् कृञः अनुप्रयोगवचनम् . किम् कारणम् . अर्थाभावात् . आमन्तम् अव्यक्तपदार्थकम् . तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . इदम् तर्हि प्रयोजनम् . कृभ्वस्तीनाम् एव अनुप्रयोगः यथा स्यात् पचादीनाम् मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . ## . अर्थाभावात् च अन्यस्य सिद्धम् . कृभ्वस्तयः क्रियासामान्यवाचिनः . क्रियाविशेषवाचिनः पचादयः . न च सामान्यवाचिनोः एव विशेषवाचिनोः एव व प्रयोगः भवति . तत्र विशेषवाचिनः उत्पत्तिः . सामान्यवाचिनः अनुप्रयोक्ष्यन्ते . ## . लिट्परार्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते . लिट्परस्य एव अनुप्रयोगः यथा स्यात् . अन्यपरस्य मा भूत् इति . किम्परस्य पुनः प्राप्नोति . लट्परस्य . न लट्परस्य अनुप्रयोगेण भूतकालः विशेषितः स्यात् . निष्ठापरस्य तर्हि . ननिष्ठापरस्य अनुप्रयोगेण पुरुषोपग्रहौ विशेइषितौ स्याताम् . लुङ्परस्य तर्हि . न लुङ्परस्य अनुप्रयोगेण अनद्यतनः भूतकालः विशेषितः स्यात् . लङ्परस्य तर्हि . न लङ्परस्य अनुप्रयोगेण अनद्यतनः परोक्षः कालः विशेषितः स्यात् . अयम् तर्हि भूते परोक्षे अनद्यतने लङ् विधीयते . हशश्वतोः लङ् च इति . तत्परस्य मा भूत् इति . अतत् अपि न अस्ति प्रयोजनम् . एकस्याः आकृतेः चरितः प्रयोगः द्वितीयस्याः तृतीयस्याः च न भवति . तत् यथा गोषु स्वामि अश्वेषु च इति . न च भवति गोषु च अश्वानाम् च स्वामी इति . ## . अर्थसमाप्तेः तर्हि अनुप्रयोगः न स्यात् . आमन्तेन परिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः न स्यात् . एतत् अपि न अस्ति प्रयोजनम् . इदानीम् एव उक्तम् आमन्तम् अव्यक्तपदार्थकम् . तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति इति . ## . विपर्यासनिवृत्त्यर्थम् तर्हि कृञः अनुप्रयोगवचनम् क्रियते . ईहाम् चक्रे . चक्रे ईहाम् इति मा भूत् . ## . व्यवहित्निवृत्त्यर्थम् च कृञः अनुप्रयोगवचनम् क्रियते . अन्व् एव च अनुप्रयोगः यथा स्यात् . ईहाम् चक्रे . व्यवहितस्य मा भूत् . ईहाम् देवदत्तः चक्रे इति . (P_3,1.43) KA_II,49.2-50.28 Ro_III,125-130 क्व अयम् च्लिः श्रूयते . न क्व चित् श्रूयते . सिजादयः आदेशाः उच्यन्ते . यद् न क्व चित् श्रूयते किमर्थः तर्हि च्लुः उत्सर्गः क्रियते . न सिच् उत्सर्गः एव कर्तव्यः . तस्य क्सादयः अपवादाः भविष्यन्ति . अत उत्तरम् पठति . ## . च्लिः उत्सर्गः क्रियते सामान्यग्रहणार्थः . क्व सामान्यग्रहणार्थेन अर्थः . मन्त्र घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति . तत्र अवरतः त्रयाणाम् ग्रहणम् कर्तव्यम् स्यात् . चङङोः सिचः च . ##. क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः च्लिः उत्सर्गः क्रियते . च्लेः अनिटः क्सः सिद्धः भवति . ## . घसॢभावे च च्लव् एव कृते लृदितः इति अङ् सिद्धः भवति . अथ चित्करणम् किमर्थम् . ## . च्लेः चित्करणम् क्रियते विशेषणार्थम् . क्व विशेषणार्थेन अर्थः . च्लेः सिच् इति . लेः सिच् इति उच्यमाने लिङ्लिटोः अपि प्रसज्येत . न एतत् अस्ति प्रयोजनम् . लुङि इति उच्यते . न च लुङि लिङ्लिटौ भवतः . अथ इदित्करणम् किमर्थम् . ##. इदित्करणम् क्रियते च सामान्यग्रहणार्थम् . क्व सामान्यग्रहणार्थेन अर्थः . मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः लेः इति आमः इति च . इकारे च इदानीम् सामान्यग्रहणार्थे क्रियमाणे अवश्यम् सामान्यग्रहणाविघातार्थः चकारः कर्तव्यः . क्व सामान्यग्रहणाविघातार्थेन अर्थः चकारेण . अत्र एव . यत् तावत् उच्यते च्ल्युत्सर्गः सामान्यग्रहणार्थः इति . क्रियमाणे अपि वै च्ल्युत्सर्गे तानि एव त्रीणि ग्रहणानि भवन्ति . च्लु लुङि च्लेः सिच् लेः इति . यत् एतत् लेः इति तत् परार्थम् भविष्यति . कथम् . यत् एतत् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् एतत् लेः इति वक्ष्यामि . यदि लेः इति उच्यते धेटः चातुःशब्द्यम् प्राप्नोति . अदधत् अधात् अधासीत् . अदधात् इति अपि प्राप्नोति . न चङः लुकि द्विर्वचनेन भवितव्यम् . किम् कारणम् . चङि इति उच्यते . न च अत्र चङम् पश्यामः . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . बहुवचने तर्हि चातुःशब्द्यम् प्राप्नोति . अदधन् अधुः अधासिषुः . अधान् इति अपि प्राप्नोति . न एषः दोषः . आतः इति जुस्भावः भविष्यति . न सिध्यति . सिज्ग्रहणम् तत्र अनुवर्तते . सिज्ग्रहणम् निवर्तिष्यते . यदि निवर्तते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति . एवम् तर्हि लुक् सिजपवादः विज्ञास्यते . यदि लुक् सिजपवादः विज्ञायते मा हि दाताम् मा हि धाताम् इति अत्र आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति . तस्मात् न एतत् शक्यम् वक्तुम् लुक् सिजपवादः इति . न चेत् उच्यते अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति . तस्मात् आतः इति अत्र सिज्ग्रहणम् अनुवर्त्यम् . तस्मिन् च अनुवर्तमाने धेटः चातुःशब्द्यम् प्राप्नोति . तस्मात् गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु इति अत्र सिचः ग्रहणम् कर्तव्यम् . तस्मिन् च क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति च्लि लुङि च्लेः सिच् लेः इति . यत् अपि उच्यते क्सविधाने च अनिड्वचने च्लिसम्प्रत्ययार्थः इति . धातुम् एव अत्र अनिट्वेन विशेषयिष्यामः . धातोः अनिटः इति . कथम् पुनः धातुः नाम अनिट् स्यात् . धातुः एव अनिट् . कथम् . अनिमित्तम् वा इटः अनिटः न वा तस्मात् इट् अस्ति सः अयम् अनिट् इति . अथ धातौ विशेष्यमाणे क्व यः अनिट् इति विशेषयिष्यसि . किम् च अतः . यदि विज्ञायते निष्ठायाम् अनिटः इति भूयिष्ठेभ्यः प्राप्नोति . भूयिष्ठाः हि शलन्ताः इगुपधाः निष्ठायाम् अनिटः . अथ विज्ञायते लिटि यः अनिट् इति न कुतः चित् प्राप्नोति . सर्वे हिस् शलन्ताः इगुपधाः लिटि सेटः . किम् पुनः कारणम् धातौ विशेष्यमाणे एतयोः विशेषयोः विशेषयिष्यते . न पुनः अत्र सामान्येन इटः विधिप्रतिषेधौ . क्व सामन्येन . वलादौ आर्धधातुके . यत् अपि उच्यते घसॢभावे च इति . आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु . तत्र आर्धधातुकसामान्ये घसॢभावे कृते लृदितः इति अङ् भविष्यति . (P_3,1.44.1) KA_II,51.2-52.8 Ro_III,130-132 किमर्थः चकारः . विशेषणार्थः . क्व विशेषणार्थेन अर्थः . सिचि वृद्धिः परस्मैपदेषु इति . सौ वृद्धिः इति उच्यमाने अग्निः वायुः इति अत्र अपि प्रसज्येत . न एतत् अस्ति प्रयोजनम् . परस्मैपदेषु इति उच्यते . न च अत्र परस्मैपदम् पश्यामः . स्वरार्थः तर्हि . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . अनच्कः अयम् . तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन . इटि कृते साच्कः भविष्यति . तत्र प्रत्ययाद्युदात्तत्वेन इटः उदात्तत्वम् भविष्यति . न सिध्यति . आगमाः अनुदात्ताः भवन्ति इति अनुदात्तत्वम् प्राप्नोति . अतः उत्तरम् पठति . ## . सिचः चित्करणम् नर्थयम् . किम् कारणम् . स्थानिवत्वात् . स्थानिवद्भावात् चित् भविष्यति . ## . अर्थवत् तु चित्करणम् . कः अर्थः . चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् भविष्यति . न अप्राप्ते प्रत्ययस्वरे आगमानुदात्तत्वम् आरभ्यते . तत् यथा एव प्रत्ययस्वरम् बाधते एवम् स्थानिवद्भावात् अपि या प्राप्तिः ताम् अपि बाधेत . ## . तस्मात् चकारः कर्तव्यः . अथ इदित्करणम् किमर्थम् . ## . इदित्करणम् क्रियते नकारलोपः मा भूत् इति . अमंस्त अमंस्थाः . अनिदिताम् हलः उपधायाः क्ङिति इति . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . यत् अयम् हनः सिच् इति हन्तेः सिचः कित्त्वम् शास्ति तत् ज्ञापयति आचार्यः न सिजन्तस्य नकार्लोपः भवति इति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . सिचि एव नलोपः यथा स्यात् . परस्मिन् निमित्ते मा भूत् इति . कः पुनः अत्र विशेषः सिचि वा नलोपे सति परस्मिन् वा निमित्ते . अयम् अस्ति विशेषः . सिचि नलोपे सति नलोपस्य असिद्धत्वात् अकारलोपः न भवति . परस्मिन् पुनः निमित्ते नलोपे सति अकारलोपः प्राप्नोति . समानाश्रयम् असिद्धम् व्याश्रयम् च इदम् . ननु च परस्मिन् अपि निमित्ते नलोपे सति अकारलोपः न भविष्यति . कथम् . असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति टत् एतत् हन्तेः सिचः कित्करणम् ज्ञापकम् एव न सिजन्तस्य नलोपः भवति इति . ## . अथ अपि अनेन इदिता अर्थः स्यात् . अयम् आदेशः स्थानिवद्भावात् इदित् भविष्यति. (P_3,1.44.2) KA_II,52.9-53.5 Ro_III,133-135 ## . spç÷mç÷akçùatçpadçpaþ sic và iti vaktavyam . स्पृश . अस्पृक्षत् अस्प्राक्षीत् . स्पृश . मृश . अमृक्षत् अम्राक्षीत् . मृश . कृष . अकृक्षत् अक्राक्षीत् . कृष . तृप . अतृपत् अत्राप्सीत् . तृप . दृप . अदृपत् अद्रप्सीत् . किम् प्रयोजनम् . सिच् यथा स्यात . अथ क्सः सिद्धः . सिद्धः शलः इगुपधात् अनिटः इति . सिच् अपि सिद्धः . कथम् . च्लेः चित्करणम् प्रत्याख्यायते . तत्र च्लौ एव झल्लक्षणे अमागमे कृते विहतनिमित्तत्वात् क्सः न भविष्यति . यदि एवम् अन्त्यसय सिजादयः प्राप्नुवन्ति . सिद्धम् तु सिचः यादित्वात् . सिद्धम् एतत् . कथम् . यादिः सिच् करिष्यते . सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति . किम् न श्रूयते यकारः . लुप्तनिर्दिष्टः यकारः . चङङोः कथम् . चङङोः प्रश्लिष्टनिर्देशात् सिद्धम् . चङङोः अपि प्रश्लिष्टनिर्देशः अयम् : च अङ् चङ् अ अङ् अङ् . सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति . चिणः कथम् . चिणः अनित्त्वात् सिद्धम् . चिणः अनित्त्वात् सिद्धम् . किम् इदम् अनित्त्वात् . अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् . असत्यायाम् प्रत्ययसञ्ज्ञयाम् इत्सञ्ज्ञा न. असत्याम् इत्सञ्ज्ञायाम् लोपः न . असति लोपे अनेकाल् . यदा अनेकाल् तदा सर्वादेशः . यदा सर्वादेशः तदा प्रययः . यदा प्रत्ययः तदा इत्सञ्ज्ञा . यदा इत्सञ्ज्ञा तदा लोपः . एवम् च तत्र वार्त्तिककारस्य निर्णयः सप्रयोजनम् चित्करणम् इति . अपि च त्रैशब्द्यम् न प्रकल्पते . अस्पृक्षत् अस्प्राक्षीत् अस्पार्क्षीत् इति न सिध्यति . सिचि पुनः सति विभाषा सिच् . सिचि अपि झल्लक्षणः अमागमः विभाषा . यस्य खलु अपि अमा निमित्तम् न विहन्यते सः स्यात् एव . तस्मात् सुष्ठु ucyate spç÷mç÷akçùatçpadçpaþ sic và iti . (P_3,1.45) KA_II,53.7-25 Ro_III,135-136 ## . क्सविधाने इगुपधाभावः . किम् कारणम् . च्लेः गुणनिमित्तत्वात् . च्लिः गुणनिमित्तम् . तत्र च्लौ एव गुणे कृते इगुपधात् इति क्सः न प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . क्सस्य अनवकाशत्वात् . अनवकाशः क्सः गुणम् बाधिष्यते . ## . अनिड्वचनम् अविशेषणम् . किम् कारणम् . च्लेः नित्यादिष्टत्वात् . नित्यादिष्टः च्लिः न क्व चित् श्रूयते . तत्र च्लेः अनिटः इति क्सः न प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . क्सस्य सिजपवादत्वात् . सिजपवादः क्सः . सः च अनिडाश्रयः . न च अपवादविषये उपसर्गः अभिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः . प्रकल्प्य वा अपवादविषयम् उत्सर्गः अभिनिविशते . तत् न तावत् अत्र कदा चित् सिच् भवति . अपवादम् क्सम् प्रतीक्षते . क्सस्य सिजपवादत्वात् तस्य च अनिडाश्रयत्वात् अनिट्त्वम् प्रसिद्धम् . अनिटि प्रसिद्धे क्सविद्धिः . अनिटि प्रसिद्धे क्सः भविष्यति . सिच् इदानीम् क्व भविष्यति . #<शेषे सिज्विधानम्># . शेषे सिज्विधानम् भविष्यति . अकोषीत् अमोषीत् इति . (P_3,1.46) KA_II,54.2-24 Ro_III,136-138 किमर्थम् इदम् उच्यते . नियमार्थम् . श्लिषः आलिङ्गने एव क्सः यथा स्यात् . इह मा भूत् : उपाश्लिषत् जतु च काष्ठम् च . समाश्लिषत् ब्राह्मणकुलम् इति . अतः उत्तरम् पठति . #<श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात्># . श्लिषः आलिङ्गने नियमस्य अनुपपत्तिः . किम् कारणम् . विधेयभावात् . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . पुषादिपाठात् अङ् प्राप्तः . तद्बाधनार्थः क्सः विधेयः . तत्र अपूर्वः विधिः अस्तु नियमः वा इति अपूर्वः एव विधिः स्यात् न नियमः . किम् च स्यात् यदि अयम् नियमः न स्यात् . आत्मनेपदेषु आलिङ्गने च क्सः प्रसज्येत . यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत . उपाश्लेषि कन्या देवदत्तेन इति . ## . सिद्धम् एतत् . कथम् . श्लिषः आलिङ्गने अचिण्विषये क्सः भवति इति वक्तव्यम् . ## . अङ्विधाने च श्लिषः अनालिङ्गने इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् श्लिषः आलिङ्गने नियमानुपपत्तिः विधेयभावात् इति . न एषः दोषः . ## . योगविभागः करिष्यते . श्लिषः . श्लिषः क्सः भवति . किमर्थम् इदम् . पुषादिपाठात् अङ् प्राप्नोति . तद्बाधनार्थम् . ततः आलिङ्गने . आलिङ्गने च श्लिषः क्सः भवति . इदम् इदानीम् किमर्थम् . नियमार्थम् . श्लिषः आलिङ्गने एव . क्व मा भूत् . उपाश्लिषत् जतु च काष्ठम् च . समाश्लिषत् ब्राह्मणकुलम् इति . यत् अपि उच्यते यथा एव च क्सः अङम् बाधते एवम् चिणम् अपि बाधेत इति . पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते न उत्तरान् इति एवम् क्सः अङम् बाधिष्यते . चिणम् न बाधिष्यते . अथ वा तत्र वक्ष्यति : चिण्ग्रहणस्य प्रयोजनम् चिण् एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (P_3,1.48) KA_II,55.2-16 Ro_III,138-139 #<णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् >#. णिश्रिद्रुस्रुषु कमेः उपसङ्ख्यानम् कर्तव्यम् . नाकम् इष्टमुखम् यान्ति सुयुक्तैः वडवारथैः . अथ पत्काषीणः यान्ति ये अचीकमतभाषिणः . ## . कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् . कारयति कटम् देवदत्तः . अचीकरत कटः स्वयम् एव . उच्छ्रययति कटम् देवदत्तः . औदशिश्रियत कटः स्वयम् एव . ## . न वा कर्तव्यम् . किम् कारणम् . कर्मणि अविधानात् . न हि कः चित् कर्मणि विधीयते यः चङम् बाधेत . कर्तृत्वात् च कर्मकर्तुः सिद्धम् . अस्ति च कर्मकर्तरि कर्तृत्वम् इति कृत्वा चङ् भविष्यति . ननु च अयम् कर्मणि विधीयते . चिण् भावकर्मणोः इति . प्रतिषिध्येते तत्र यक्चिणौ . यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति . यः तर्हि अहेतुमण्णिच् . उदपुपुच्छत गौः स्वयम् एव . अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन . यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञाम् आत्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति . (P_3,1.52) KA_II,55.18-24 Ro_III,140 अस्यतिग्रहणम् किमर्थम् . ## . अस्यतिग्रहणम् आत्मनेपदार्थम् द्रष्टव्यम् . किम् उच्यते आत्मनेपदार्थम् इति . न पुनः परस्मैपदार्थम् अपि स्यात् . पुषादित्वात् . पुषादिपाठात् परस्मैपदेषु अङ् भविष्यति . ## . कर्मकर्तरि च उपसङ्ख्यानम् कर्तव्यम् . पर्यास्थेताम् कुण्डले स्वयम् एव . अत्र अपि न वा कर्मणि अविधानात् कर्तृत्वात् च कर्मकर्तुः सिद्धम् इति एव . (P_3,1.58) KA_II,56.2-6 Ro_III,140 इदम् लुचिग्रहणम् ग्लुञ्चिग्रहणम् च क्रियते . अन्यतरत् शक्यम् अकर्तुम् . कथम् . यदि तावत् ग्लुचिग्रहणम् क्रियते ग्लुञ्चिग्रहणम् न करिष्यते . तेन एव सिद्धम् न्यग्लुचत् न्यग्लोचीत् . इदम् इदानीम् ग्लुञ्चेः रूपम् न्यग्लुञ्चीत् . अथ ग्लुञ्चिग्रहणम् क्रियते ग्लुचेः ग्रहणम् न करिष्यते . तेन एव सिद्धम् न्यग्लुचत् न्यग्लुञ्चीत् . इदम् इदानीम् ग्लुचेः रूपम् न्यग्लोचीत् . (P_3,1.60) KA_II,56.8-9 Ro_III,141 अयम् तशब्दः अस्ति एव आत्मनेपदम् अस्ति परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् . कस्य इदम् ग्रहणम् . यः पदेः अस्ति . कः च पदेः अस्ति . पदिः अयम् आत्मनेपदी . (P_3,1.66) KA_II,56.11-13 Ro_III,141 चिण् इति वर्तमाने पुनः चिण्ग्रहणम् किमर्थम् . न इति एवम् तत् अभूत् . विध्यर्थम् इदम् . अथ वा वा इति एवम् तत् अभूत् . नित्यार्थम् इदम् . अथ वा चिण् इति वर्तमाने पुनः चिण्ग्रहणस्य एतत् प्रयोजनम् . चिण् एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (P_3,1.67.1) KA_II,56.15-57.17 Ro_III,141-146 इह पश्यामः कर्मणि द्विवचनबहुवचनानि उदाह्रियन्ते . पच्येते* ओदनौ , पच्यन्ते ओदनाः इति . भावे पुनः एकवचनम् एव : आस्यते भवता , आस्यते भवद्भ्याम् , आस्यते भवद्भिः इति . केन एतत् एवम् भवति . कर्म अनेकम् . तस्य अनेकत्वात् द्विवचनबहुवचनानि भवन्ति . भावः पुनः एकः एव . कथम् तर्हि इह द्विवचनबहुवचनानि भवन्ति . पाकौ पाकाः इति . आश्रयभेदात् . यत् असौ द्रव्यम् श्रितः भवति भावः तस्य भेदात् द्विवचनबहुवचनानि भवन्ति . इह अपि तर्हि यावन्तः ताम् क्रियाम् कुर्वन्ति सर्वे ते तस्याः आश्रया भवन्ति . तद्भेदात् द्विवचनबहुवचनानि प्राप्नुवन्ति . एवम् तर्हि इदम् तावत् अयम् प्रष्टव्यः . किम् अभिसमीक्ष्य एतत् प्रयुज्यते . पाकौ पाकाः इति . यदि तावत् पाकविशेषान् अभिसमीक्ष्य यः च ओदनस्य पाकः यः च गुडस्य यः च तिलानाम् बहवः ते शब्दाः सरूपाः च . तत्र युक्तम् बहुवचनम् एकशेषः च . तिङभिहिते च अपि तदा भावे बहुवचनम् श्रूयते . तत् यथा : uùñçàsikà आस्यन्ते . हतशायिकाः शय्यन्ते इति . अथ कालविशेषान् अभिसमीक्ष्य यः च अद्यतनः पाकः यः ह्यस्तनः यः श्वस्तनः ते अपि बहवः शब्दाः सरूपाः च . तत्र युक्तम् बहुवचनम् एकशेषः च . तिङभिहिते च अपि तदा भावे असारूप्यात् एकशेषः न भवति . आसि आस्यते , आसिष्यते . अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च . कृदभिहितः भावः द्रव्यवत् भवति . किम् इदम् द्रव्यवत् इति . द्रव्यम् क्रियया समवायम् गच्छति . कम् समवायम् . द्रव्यम् क्रियाभिनिर्वृत्तौ साधनत्वम् उपैति . तद्वत् च अस्य भावस्य कृदभिहितस्य भवति . पाकः वर्तते इति . क्रियावत् न भवति . किम् इदम् क्रियावत् इति . क्रिया क्रियया समवायम् न गच्छति . पचति पठति इति . तद्वच् च अस्य कृतभिहितस्य न भवति . पाकः वर्तते इति . अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च . तिङभिहितेन भावेन कालपुरुषोपग्रहाः अभिव्यज्यन्ते . कृदभिहितेन पुनः न व्यज्यन्ते . अस्ति खलु अपि विशेषः कृदभिहितस्य भावस्य तिङभिहितस्य च . तिङभिहितः भावः कर्त्रा सम्प्रयुज्यते. कृदभिहितः पुनः न सम्प्रयुज्यते . यावता किम् चित् सामान्यम् कः चित् विशेषः युक्तम् यत् अयम् अपि विशेषः स्यात् लिङ्गकृतः सङ्ख्याकृतः च इति . (P_3,1.67.2) KA_II,57.18-58.23 Ro_III,146-149 इदम् विचार्यते . भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति . कथम् च सार्वधातुकार्थः स्युः कथम् वा विकरणार्थाः . भावकर्मवाचिनि सार्वधातुके यक् भवति कर्तृवाचिनि शर्वधातुके शप् भवति इति सार्वधातुकार्थाः . भावकर्मणोः यग् भवति सार्वधातुके कर्तरि शप् भवति सार्वधातुके इति विकरणार्थाः . कः च अत्र विशेषः . ## . भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमस्य अनुपपत्तिः . किम् कारणम् . अतदर्थत्वात् . न हि तदानीम् एकत्वादयः एव विभक्त्यर्थाः . किम् तर्हि भावकर्मकर्तारः अपि . सन्तु तर्हि विकरणार्थाः . ## . विकरणार्थाः इति चेत् कृता अभिहिते विकरणः न प्राप्नोति . धारयः पारयः इति . किम् उच्यते कृता अभिहिते . न लेन अपि अभिधानम् भवति . अशक्यम् लेन अभिधानम् आश्रयितुम् . पक्षान्तरम् इदम् आस्थितम् भावकर्मकर्तारः सार्वधातुकार्थाः वा स्युः विकरणार्थाः वा इति . यदि च लेन अपि अभिधानम् स्यात् न इदम् पक्षान्तरम् स्यात् . कथम् अशक्यम् यदा भवान् एव आह लः कर्मणि च भावे च अकर्मकेभ्यः इति . एवम् वक्ष्यामि . लः कर्मणः भावात् च अकर्मकेभ्यः . यस्मिन् तर्हि ले विकरणाः न श्रूयन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति . क्व च न श्रूयन्ते . ये एते लुग्विकरणाः श्लुविकरणाः च . अत्र अपि उक्ते कर्तृत्वे लुक् भविष्यति . यस्मिन् तर्हि ले विकरणाः न एव उत्पद्यन्ते कः तत्र भावकर्मकर्तॄन् अभिधास्यति . क्व च न एव उत्पद्यन्ते . लिङ्लिटोः . तस्मात् न एतत् शक्यम् वक्तुम् . न लेन अभिधानम् भवति इति . भवति चेत् अभिहिते विकरणाभावः एव . एवम् तर्हि इदम् स्यात् . यदा भावकर्मणोः लः तदा कर्तरि विकरणाः . यदा कर्तरि लः तदा भावकर्मणोः विकरणाः . इदम् अस्य यदि एव स्वाभाविकम् अथ अपि वाचनिकम् : प्रकृतिप्रत्ययौ प्रत्ययार्थम् सह ब्रूतः इति . न च अस्ति सम्भवः यत् एकस्याः प्रकृतेः द्वयोः नानार्थयोः युगपत् अनुसहायीभावः स्यात् . एवम् च कृत्वा एकपक्षीभूतम् इदम् भवति : सार्वधातुकार्थाः एव इति . ननु च उक्तम् भावकर्मकर्तारः सार्वधातुकार्थाः चेत् एकद्विबहुषु नियमानुपपत्तिः अतदर्थत्वात् इति . न एषः दोषः . ##. सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च . तथा तिङाम् . ## . प्रसिद्धः तत्र नियमः . ## . अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु . बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति . (P_3,1.67.3) KA_II,58.24-60.11 Ro_III,149-153 ##. भावकर्मणोः यग्विधाने कर्मकर्तरि उपसङ्ख्यानम् कर्तव्यम् . पच्यते स्वयम् एव . पठ्यते स्वयम् एव . किम् पुनः कारणम् न सिध्यति . ##. विप्रतिषेधात् हि शपः बलीयस्त्वम् प्राप्नोति . शपः अवकाशः . पचति पठति . यकः अवकाशः . पच्यते ओदनः देवदत्तेन . पठ्यते विद्या देवदत्तेन . इह उभयम् प्राप्नोति . पच्यते स्वयम् एव . पठ्यते स्वयम् एव . परत्वात् शप् प्राप्नोति . ## . योगविभागः करिष्यते . चिण् भावकर्मणोः . सार्वधातुके यक् भावकर्मणोः . ततः कर्तरि . कर्तरि च यक् भवति भावकर्मणोः . यथा एव तर्हि कर्मणि कर्तरि यक् भवति एवम् भावे कर्तरि प्राप्नोति . एति जीवन्तम् आनन्दः . न अस्य किम् चित् रुजति रोगः इति . द्वितीयः योगविभागः करिष्यते . चिण् भावे . ततः कर्मणि . कर्मणि च चिण् भवति . ततः सार्वधातुके यक् भवति भावे च कर्मणि च . ततः कर्तरि . कर्तरि च यक् भवति . कर्मणि इति अनुवर्तते . भावे इति निवृत्तम् . ततः शप् . शप् च भवति . कर्तरि इति एव . कर्मणि इति अपि निवृत्तम् . एवम् अपि उपसङ्ख्यानम् कर्तव्यम् . विप्रतिषेधात् हि श्यनः बलीयस्त्वम् प्राप्नोति . श्यनः अवकाशः . दीव्यति सीव्यति . यकः अवकाशः . पच्यते ओदनः देवदत्तेन . पठ्यते विद्या देवदत्तेन . इह उभयम् प्राप्नोति . दीव्यते स्वयम् एव . सीव्यते स्वयम् एव . परत्वात् श्यन् प्राप्नोति . ननु च एतत् अपि योगविभागात् एव सिद्धम् . न सिध्यति . अनन्तरा या प्रप्तिः सा योगविभागेन शक्या बाधितुम् . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . परा प्राप्तिः अप्रतिषिद्धा . तया प्राप्नोति . ननु च इयम् प्राप्तिः पराम् प्राप्तिम् बाधेत . न उत्सहते प्रतिषिद्धा सती बाधितुम् . एवम् तर्हि शबादेशाः श्यनादयः करिष्यन्ते . शप् च स्यादिभिः बाध्यते . तत्र दिवादिभ्यः यग्विषये शप् एव न अस्ति कुतः श्यनादयः . तत् तर्हि शपः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कर्तरि शप् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . दिवादिभ्यः इति एषा पञ्चमी शप् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः . प्रकृतः च अनुवर्तते . अथ वा ## .इह सार्वधातुके यक् इति अन्तरेण भावकर्मणोः इति अनुवृत्तिम् सिद्धम् . सः अयम् एवम् सिद्धे सति यत् भावकर्मणोः इति अनुवर्तयति तस्य एतत् प्रयोजनम् . कर्मकर्तरि अपि यथा स्यात् . ## . कर्तरि इति योगविभागः कर्तव्यः श्यनः पूर्वविप्रतिषेधम् मा वोचम् इति . अथ वा कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति . अस्ति अन्यत् कर्मवद्भाववचने प्रयोजनम् . किम् . आत्मनेपदम् यथा स्यात् . वचनात् आत्मनेपदम् भविष्यति . चिण् तर्हि यथा स्यात् . चिण् अपि वचनात् भविष्यति . चिण्वद्भावः तर्हि यथा स्यात् . न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति . तत्र कर्मवद्भाववचनसामर्थ्यात् यक् भविष्यति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति कर्मकर्तरि यक् इति यत् अयम् न दुहस्न्नुनमाम् यक्चिणौ इति यक्चिणोः प्रतिषेधम् शास्ति . (P_3,1.71) KA_II,60.13-15 Ro_III,153 अनुपसर्गात् इति किमर्थम् . आयस्यति प्रयस्यति . अनुपसर्गात् इति शक्यम् अकर्तुम् . कथम् आयस्यति प्रयस्यति . संयसः च इति एतत् नियमार्थम् भविष्यति . सम्पूर्वात् यसः न अन्यपूर्वात् इति . (P_3,1.78) KA_II,60.17-61.12 Ro_III,153-154 किमर्थः शकारः . सार्वधातुकाऋथः . शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा . सार्वधातुकम् अपित् इति ङित्त्वम् . ङिति इति गुणप्रतिषेधः यथा स्यात् . भिनत्ति छिनत्ति इति . न एतत् अस्ति प्रयोजनम् . सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति . यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः . यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः . इदम् तर्हि प्रयोजनम् . आर्धधातुकसञ्ज्ञा मा भूत् इति . किम् च स्यात् . वलादिलक्षणः इट् प्रसज्येत . एतत् अपि न अस्ति प्रयोजनम् . वलादेः आर्धधातुकस्य अङ्गस्य इट् उच्यते . यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति . यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः . यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः . अतः उत्तरम् पठति . #<श्नमि शित्करणम् प्वादिह्रस्वार्थम्># . श्नमि शित्करणम् क्रियते प्वादीनाम् शिति ह्रस्वत्वम् यथा स्यात् . पृणसि मृणसि इति . ## ## . न वा कर्तव्यम् . किम् कारणम् . धात्वन्यत्वात् . धात्वन्तरम् पृणिमृणी . यत्र भूम्याम् वृणसे . न एषः श्नम् . श्नः एतत् ह्रस्वत्वम् . यदि श्नः ह्रस्वत्वम् स्वरः न सिध्यति . वृणसे . अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः न प्राप्नोति . तस्मात् श्नम् एषः . यदि श्नम् स्नसोः अल्लोपः इति लोपः प्राप्नोति . उपधायाः इति वर्तते . अनुपधात्वात् न भविष्यति . न सः शख्यः उपधायाः इति विज्ञातुम् . इह हि दोषः स्यात् . अङ्क्तः अञ्जन्ति . तस्मात् श्नः एव ह्रस्वत्वम् . स्वरः कथम् . ##. सार्वधातुकस्य भलुलम् छन्दसि पित्त्वम् वक्तव्यम् . पितः च अपित्त्वम् दृश्यते अपितः च पित्त्वम् . पितः तावत् अपित्त्वम् . मातरम् प्रमिणीमि जनित्रीम् . अपितः पित्त्वम् . शृणोत ग्रावाणः . तत् तर्हि ह्रस्वत्वम् वक्तव्यम् . अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवमर्थम् . विशेषणाऋथः तर्हि . क्व विशेषणाऋथेन अर्थः . श्नात् नलोपः इति . नात् नलोपः इति उच्यमाने यज्ञानाम् यत्नानाम् इति अत्र अपि प्रसज्येत . दीर्घत्वे कृते न भविष्यति . इदम् इह सम्प्रधार्यम् . दीर्घत्वम् क्रियताम् नलोपः इति . किम् अत्र कर्तव्यम् . परत्वात् न लोपः स्यात् . तस्मात् शकारः कर्तव्यः . अथ क्रियमाणे अपि शकारे इह कस्मात् न भवति . विश्नानाम् प्रश्नानाम् इति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . (P_3,1.79) KA_II,61.24-62.8 Ro_III,155-156 अथ किमर्थम् करोतेः पृथग्ग्रहणम् क्रियते न तनादिभ्यः इति एव उच्यते . अन्यानि तनोत्यादिकार्याणि मा भूवन् इति . कानि . अनुनासिकलोपादीनि . दैवरक्ताः किंसुकाः . अनुनासिकाभावात् एव अनुनासिकलोपः न भविष्यति . इदम् तर्हि तनादिकार्यम् मा भूत् तनादिभ्यः तथासोः इति . ननु च भवति एव अत्र ह्रस्वात् अङ्गात् इति . तेन एव यथा स्यात् . अनेन मा भूत् इति . कः च अत्र विशेषः तेन वा सति अनेन वा . तेन सति सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति . अनेन पुनः सति चिण्वद्भावः न स्यात् . अनेन अपि सति चिण्वद्भावः सिद्धः . कथम् . विभाषा लुक् . यदा न लुक् तदा तेन लोपः . तत्र सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति . ## . (P_3,1.80) KA_II,62.10-22 Ro_III,156-157 क्व अयम् अकारः श्रूयते . न क्व चित् श्रूयते . लोपः अस्य भवति अतः लोपः आर्धधातुके इति . यदि न क्व चित् श्रूयते किमर्थम् अत्वम् उच्यते न लोपः एव उच्यते . न एवम् शक्यम् . लोपे हि सति गुणः प्रसज्येत . ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति . आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः . न च एषः आर्धधातुकनिमित्तः लोपः . अपि च प्रत्याख्यायते सः योगः . तस्मिन् प्रत्याख्याते गुणः स्यात् एव . तस्मात् अत्वम् वक्तव्यम् . अथ किमर्थम् नुमनुषक्तयोः ग्रहणम् क्रियते न धिविकृव्योः इति एव उच्यते . धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत . इदम् इह सम्प्रधार्यम् . अत्वम् क्रियताम् नुम् इति . किम् अत्र कर्तव्यम् . परत्वात् नुमागमः . अन्तरङ्गम् अत्वम् . का अन्तरङ्गता . प्रत्ययोत्पत्तिसन्नियोगेन अत्वम् उच्यते . उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः . नुम् अपि अन्तरङ्गः . कथम् . वक्ष्यति एतत् नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् इति . उभयोः अन्तरङ्गयोः परत्वात् नुमागमः . तस्मात् धिविकृव्योः इति वक्तव्यम् . (P_3,1.83) KA_II,62.24-64.11 Ro_III,157-160 किमर्थः शकारः . शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा सार्वधातुकम् अपित् इति ङित्त्वम् ङिति इति प्रतिषेधः यथा स्यात् . कुषाण पुषाण इति . अतः उत्तरम् पठति . #<श्नाविकारस्य शित्करणानर्थक्यम् स्थानिवत्वात्># . श्नाविकारस्य शित्करणम् अनर्थकम् . किम् कारणम् . स्थानिवत्वात् . शितः अयम् आदेशः स्थानिवद्भावात् शित् भविष्यति . ## . अर्थवत् तु श्नाविकारस्य शित्करणम् . कः अर्थः . ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति . किम् एतस्य ज्ञपने प्रयोजनम् . ## . हेः पित्त्वम् न प्रतिषेध्यम् . पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् . सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति . तातङि च ङकारः न उच्चार्यः भवति . पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् . सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति . ## . तबादिषु च अङित्त्वम् प्रयोजनम् . शृणोत ग्रावाणः . ङितः इमे आदेशाः स्थानिवद्भावात् ङितः स्युः . सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न इमे ङितः भवन्ति . ## . तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः . अचिनवम् असुनवम् अकरवम् . पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् . सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् स्यात् . अत्यल्पम् इदम् उच्यते . तिप्सिब्मिपाम् आदेशाः इति वक्तव्यम् . वेद वेत्थ . ## . विदेः उत्तरस्य वसोः शित्त्वम् वक्तव्यम् . शितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् . सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् शित् स्यात् . ##. अथ वा अवश्यम् अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः . क्व सामान्यग्रहणाविघातार्थेन अर्थः . वसोः सम्प्रसारणम् . तेन एव यत्नेन गुणः न भविष्यति . अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि . समाः दोषाः भूयांसः वा . तस्मात् न अर्थः अनेन ज्ञापकेन . कथम् यानि प्रयोजनानि . तानि क्रियन्ते न्यासे एव . एवम् अपि भवेत् पित्करणसामर्थ्यात् पित्कृतम् स्यात् ङित्करणसामर्थ्यात् ङित्कृतम् . यत् तु खलु पिति ङित्कृतम् प्राप्नोति ङिति च पित्कृतम् केन तत् न स्यात् . तस्मात् वक्तव्यम् पित् न ङिद्वत् भवति ङित् च न पिद्वत् भवति इति . न वक्तव्यम् . एवम् वक्ष्यामि . सार्वधातुकम् ङित् भवति पित् न . एवम् तावत् पितः ङित्त्वम् प्रतिषिद्धम् . ततः असंयोगात् लिट् कित् भवति इति ङित् च पित् न भवति . एवम् ङितः पित्त्वम् प्रतिषिद्धम् . (P_3,1.84) KA_II,64.13-15 Ro_III,160 #<शायच् छन्दसि सर्वत्र># . शायच् छन्दसि सर्वत्र इति वक्तव्यम् . क्व सर्वत्र . हौ च अहौ च . किम् प्रयोजनम् . महीअस्कभायत् यः अस्कभायत् उद्गृभायत उन्मथायत इत्यर्थम् . (P_3,1.85) KA_II,64.17-65.6 Ro_III,160-162 योगविभागः कर्तव्यः . व्यत्ययः भवति स्यादीनाम् इति . आण्डा शुष्णस्य भॄदति . भिनत्ति इति प्राप्ते . सः च न मरति . मिर्यते इति प्राप्ते . ततः बहुलम्. बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति . सुपाम् व्यत्ययः . तिङाम् व्यत्ययः . वर्णव्यत्ययः . लिङ्गव्यत्ययः . कालव्यत्ययः . पुरुषव्यत्ययः . आत्मनेपदव्यत्ययः . परस्मैपदव्यत्ययः . सुपाम् व्यत्ययः . युक्ता माता आसीत् धुरि दक्षिणायाः . दक्षिणायाम् इति प्राप्ते . तिङाम् व्यत्ययः . चषालम् ये अश्वयूपाय तक्षति . तक्षन्ति इति प्राप्ते . वर्णव्यत्ययः . त्रिष्टुभौजः शुभितम् उग्रवीरम् . सुहितम् इति प्राप्ते . लिङ्गव्यत्ययः . मधोः गृह्णाति . मधोः तृप्ताः इव आसते . मधुनः इति प्राप्ते . कालव्यत्ययः . श्वः अग्नीन् आधास्यमानेन . श्वः सोमेन यक्ष्यमाणेन . आधाता यष्टा इति एवम् प्राप्ते . पुरुषव्यत्ययः . अधा सः वीरैः दशभिः वियूयाः . वियूयात् इति प्राप्ते . आत्मनेपदव्यत्ययः . ब्रह्म्नचारिणम् इच्छते . इच्छति इति प्राप्ते . परस्मैपदव्यत्ययः . प्रतीपम् अन्यः ऊर्मिः युध्यति . युध्यते इति प्राप्ते . ## . (P_3,1.86) KA_II,65.8-20 Ro_III,161-162 अयम् आशिषि अङ् विधीयते . तस्य किम् प्रयोजनम् . #<आशिषि अङः प्रयोजनम् स्थागागमिवचिविदयः># . स्था . उप स्थेषम् वृषभम् . स्था . गा . अञ्जसा सत्यम् उप गेषम् . गा . गमि . यज्ञेन प्रतिष्ठाम् गमेयम् . गमि . वचि . मन्त्रम् वोचेम अग्नये . वचि . विदि . विदेयम् एनाम् मनसि प्रविष्टाम् . शकिरुहोः च इति वक्तव्यम् . शकेम त्वा समिधम् . अस्रवन्तीम् आ रुहेम स्वस्तये . ## . दृशोः अक् वक्तव्यः पितरम् च दृशेयम् मातरम् च इति एवमर्थम् . इह उपस्थेयाम इति आट् अपि वक्तव्यः . न हि अङा एव सिध्यति . न वक्तव्यः . सार्वधातुकत्वात् सलोपः आर्धधातुकत्वात् एत्वम् . द्तत्र उभयलिङ्गत्वात् सिद्धम् . (P_3,1.87.1) KA_II,66.2-8 Ro_III,162-164 वत्करणम् किमर्थम् . स्वाश्रयम् अपि यथा स्यात् . भिद्यते कुशूलेन इति . अकर्मकाणाम् भावे लः भवति इति लः यथा स्यात् . कर्मणा इति किमर्थम् . करणाधिकरणाभ्याम् तुल्यक्रियः कर्ता यः सः कर्मवत् मा भूत् . साधु असिः छिनत्ति . साधु स्थाली पचति . तुल्यक्रियः इति किमर्थम् . पचति ओदनम् देवदत्तः . तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति . अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता . न तुल्यक्रियग्रहणेन समानक्रियत्वम् अभिसम्बध्यते . किम् तर्हि . यस्मिन् कर्मणि कर्तृभूते अपि तद्वत् क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत् भवति इति . (P_3,1.87.2) KA_II,66.9-67.2 Ro_III,164-167 ## . अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् . किम् प्रयोजनम् . सकर्मकस्य कर्ता कर्मवत् मा भूत् इति . भिद्यमानः कुशूलः पात्राणि भिनत्ति . तथा ## . कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् . इह मा भूत् . पचति ओदनम् देवदत्तः . राध्यति ओधनः स्वयम् एव . तथा ## . कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् . कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति . यत् तावत् उच्यते अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् इति . न वक्तव्यम् . वक्ष्यति एतत् . सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति . यत् अपि उच्यते कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् इति . न वक्तव्यम् . धातोः इति वर्तते . धातोः कर्मणः कतुर्ः अयम् कर्मवद्भावः अतिदिश्यते . तत्र सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् कर्म तस्य चेत् कर्ता स्यात् इति . तत् यथा धातोः कर्मणि अण् भवति इति . तत्र सम्बन्धात् एतत् गम्यते यस्य धातोः यत् कर्म इति . इह मा भूत् . आहर कुम्भम् करोति कटम् इति . यत् अपि उच्यते कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् . कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति . न वक्तव्यम् . कर्मस्थया क्रियया अयम् कर्तारम् उपमिमीते . न च कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति . (P_3,1.87.3) KA_II,67.3-9 Ro_III,167 किम् पुनः कर्मकर्तरि कर्माश्रयम् एव भवति आहोस्वित् कर्त्राश्रयम् अपि . किम् च अतः . यदि कर्माश्रयम् एव चङ्शप्कृद्विधयः न सिध्यन्ति . चङ् . अचीकरत कटः स्वयम् एव . शप् . नमते दण्डः स्वयम् एव . कृद्विधिः . भिदुरम् काष्ठम् स्वयम् एव . अथ कर्त्राश्रयम् अपि सिद्धम् एतत् भवति . किम् तर्हि इति . #<आत्मनेपदशबादिविधिप्रतिषेधः># . आत्मनेपदम् विधेयम् शबादीनाम् च प्रतिषेधः वक्तव्यः . उभयम् क्रियते न्यासे एव . (P_3,1.87.4) KA_II,67.10-68227 Ro_III,168-171 किमर्थम् पुनः इदम् उच्यते . ##. कर्मकर्तरि कर्तृत्वम् अस्ति . कुतः . स्वातन्त्र्यस्य विवक्षितत्वात् . स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः . किम् पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित् विवक्षामात्रम् . सतः इति आह . कथम् ज्ञायते . भिद्यते कुशूलेन इति . न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते . किम् च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यम् न पुनः वातातपकालाः अपि कर्तारः स्युः . भवेत् सिद्धम् यदि वातातपकालानाम् अन्यतमः कर्ता स्यात् . यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यत् अतः कुशूलात् . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्यः कर्ता न अस्ति इह तु कथम् न स्यात् लूयते केदारः स्वयम् एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन् दृश्यते . अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत् कर्ता भवति अन्यत् अतः केदारात् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः . लान्तस्य कर्ता कर्मवत् भवति इति वक्तव्यम् . ## . अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात् . कृत्य . भेत्तव्यः कुशूलः इति कर्म . सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् . तस्य प्रतिषेधः वक्तव्यः . तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे कृत्या भवन्ति इति भावे यथा स्यात् . भेत्तव्यम् कुशूलेन इति . क्त . भिन्नः कुशूलः इति कर्म . सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् . तस्य प्रतिषेधः वक्तव्यः . तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे क्तः भवति इति भावे क्तः यथा स्यात् . भिन्नम् कुशूलेन . खलर्थः . ईषद्भेद्यः कुशूलः इति कर्म . सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् . तस्य प्रतिषेधः वक्तव्यः . तस्मिन् प्रतिषिद्धे अकर्मकाणाम् भावे खल् भवति इति भावे यथा स्यात् . ईषद्भेद्यम् कुशूलेन इति . तत् तर्हि लग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . लिङि आशिषि अङ् इति द्विलकारकः निर्देशः . ## . सिद्धम् एतत् . कथम् . प्राकृतकर्मत्वात् . प्राकृतम् एव एतत् कर्म यथा कटम् करोति शकटम् करोति . कथम् पुनः ज्ञायते प्राकृतम् एव एतत् कर्म इति . #<आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात्># . आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते . क्व . हन्ति आत्मानम् . हन्यत आत्मना इति . विषमः उपन्यासः . हन्ति आत्मानम् इति कर्म दृश्यते . कर्ता न दृश्यते . आत्मना हन्यते इति कर्ता दृश्यते . कर्म न दृश्यते . ## . पदलोपः च द्रष्टव्यः . हन्ति आत्मानम् आत्मना . आत्मना हन्यते आत्मा इति . कः पुनः आत्मानम् हन्ति कः वा आत्मना हन्यते . द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च . अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति . शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति . (P_3,1.87.5) KA_II,68.23-70.7 Ro_III,172-176 ## . सकर्मकाणाम् प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . अन्योन्यम् आश्लिष्यतः . अन्योन्यम् संस्पृशतः . अन्योन्यम् गृह्णीतः इति . ## . तपेः वा सकर्मकस्य वचनम् नियमार्थम् भविष्यति . तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति . तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति . उत्तपति सुवर्णम् सुवर्णकारः . उत्तप्यमानम् सुवर्णम् सुवर्णकारम् उत्तपति . ## . तस्य च तपःकर्मकस्य एव कर्ता कर्मवत् भवति न अन्यकर्मकस्य इति . किम् इदम् तपः इति . तपेः अयम् औणादिकः अस्कारः भावसाधनः . कः प्रकृत्यर्थः कः प्रत्ययार्थः . सः एव सन्तपः . कथम् पुनः सः एव नाम प्रकृत्यर्थः स्यात् सः एव प्रत्ययार्थः . सामान्यतपेः अवयवतपिः कर्म भवति . तत् यथा . सः एतान् पोषान् अपुष्यत् गोपोषम् अश्वपोषम् रैपोषम् इति . सामान्यपुषेः अवयविपुषिः कर्म भवति . एवम् इह अपि सामान्यतपेः अवयवतपिः कर्म भवति . ## . दुहिपच्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् . दुग्धे गौः पयः . तस्मात् उदुम्बरः सः लोहितम् फलम् पच्यते . बहुलवचनम् किमर्थम् . परस्मैपदार्थम् . यदि एवम् न अर्थः बहुलवचनेन . न हि परस्मैपदम् इष्यते . ## . सृजियुज्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् . श्यन् तु भवति . सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः . सृज्यते मालाम् . असर्जि मालाम् . यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय . युज्यते ब्रह्मचारी योगम् . ## . करणेन तुल्यक्रियः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् . परिवारयन्ति कण्टकैः वृक्षम् . परिवारयन्ते कण्टकाः वृक्षम् इति . ## . स्रवत्यादीनाम् प्रतिषेधः वक्तव्यः . स्रवति कुण्डिका उदकम् . स्रवति कुण्डिकायाः उदकम् . स्रवन्ति वलीकानि उदकम् . स्रवति वलीकेभ्यः उदकम् इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . तुल्यक्रियः इति उच्यते . क्रियान्तरम् च अत्र गम्यते . इह तावत् स्रवति कुण्डिका उदकम् इति . विसृजति इति गम्यते . स्रवति कुण्डिकायाः उदकम् इति . निष्क्रामति इति गम्यते . स्रवन्ति वलीकानि उदकम् इति . विसृजन्ति इति गम्यते . स्रवति वलीकेभ्यः उदकम् इति . पतति इति गम्यते . ## . भूषाकर्मकिरतिसनाम् च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात् . भूषयते कन्या स्वयम् एव . अबुभूषत कन्या स्वयम् एव . मण्डयते कन्या स्वयम् एव . अममण्डत कन्या स्वयम् एव . किरति . अवकिरते हस्ती स्वयम् एव . अवाकीर्ष्ट हस्ती स्वयम् एव . सन् . चिकीर्षते कटः स्वयम् एव . अचिकीर्षिष्ट कटः स्वयम् एव . (P_3,1.89) KA_II,70.9-15 Ro_III,176-177 ## . यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् कर्तव्यम् . णि . कारयते कटः स्वयम् एव . अचीकरत कटः स्वयम् एव . णि . श्रि . उच्छ्रयते दण्डः स्वयम् एव . उदशिश्रियत दण्डः स्वयम् एव . श्रि . ब्रूञ् . ब्रूते कथा स्वयम् एव . अवोचत कथा स्वयम् एव . भारद्वाजीयाः पठन्ति . यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति . (P_3,1.90) KA_II,70.17-71.23 Ro_III,177-179 ## .कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणम् कर्तव्यम् . ## . अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात् . चुकुषे पादः स्वयम् एव . ररञ्जे वस्त्रम् स्वयम् एव . कोषिषीष्ट पादः स्वयम् एव . रङ्क्षीष्ट वस्त्रम् स्वयम् एव . क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति . कति इह कुष्णाणाः पादाः . श्यना च स्यादीनाम् बाधनम् प्राप्नोति . कोषिष्यते पादः स्वयम् एव . रङ्क्ष्यते वस्त्रम् स्वयम् एव . अकोषि पादः स्वयम् एव . अरञ्जि वस्त्रम् स्वयम् एव . यत् तावत् उच्यते सार्वधातुकग्रहणम् कर्तव्यम् इति . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . सार्वधातुके यक् इति . यदि तत् अनुवर्तते पूर्वस्मिन् योगे किम् समुच्चयः . ले च सार्वधातुके च इति . आहोस्वित् लग्रहणम् सार्वधातुकविशेषणम् . किम् च अतः . यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति . अथ लग्रहणम् सार्वधातुकविशेषणम् लिङ्लिटोः न सिध्यति . बिभिदे कुशूलः स्वयम् एव . भित्सीष्ट कुशूलः स्वयम् एव इति . अस्तु लग्रहणम् सार्वधातुकविशेषणम् . ननु च उक्तम् लिङ्लिटोः न सिध्यति इति . लिङ्लिड्ग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . कास् प्रत्ययात् आम् अमन्त्रे लिटि लिङि आशिषि आङ् इति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् कति इह कुष्णाणाः पादाः इति प्राप्नोति . अत्र अपि लविशिष्टम् सार्वधातुकग्रहणम् अनुवर्तते . यत् अपि उच्यते श्यना च स्यादीनाम् बाधनम् प्राप्नोति . यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि . न दुहस्नुनमाम् यक्चिणौ . ततः कुषिरजोः प्राचाम् यक्चिणौ न भवतः . ततः श्यन् परस्मैपदम् च इति . यथा एव तर्हि यकः विषये श्यन् भवति एवम् चिणः अपि विषये प्राप्नोति . अकोषि पादः स्वयम् एव . अरञ्जि वस्त्रम् स्वयम् एव इति . एवम् तर्हि द्वितीयः योगविभागः करिष्यते . न दुहस्नुनमाम् चिण् भवति . ततः यक् . यक् च न भवति दुहस्नुनमाम् . ततः कुषिरजोः प्राचाम् यक् न भवति . ततः श्यन् परस्मैपदम् च . अथ वा अनुवृत्तिः करिष्यते . स्यतासी लृलुटोः . च्लि लुङि . च्लेः सिच् भवति . कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति . कुषिरजोः प्राचाम् श्यन् परस्मैपदम् च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति इति . अथ वा अन्तरङ्गाः स्यादयः . का अन्तरङ्गता . लकारावस्थायाम् एव स्यादयः . सार्वधातुके श्यन् . (P_3,1.91.1) KA_II,71.24-74.4 Ro_III,179-183 आ कुतः अयम् धात्वधिकारः . किम् प्राक् लादेशात् आहोस्वित् आ तृतीयाध्यायपरिसमाप्तेः . ## . प्राक् लादेशात् धात्वधिकारः . ## . अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात् . किम् च स्यात् . #<आद्ये योगे न व्यवाये तिङः स्युः >#. आद्ये योगे विकरणैः व्यवहितत्वात् तिङः न स्युः . पचति पठति . इदम् इह सम्प्रधार्यम् . विकरणाः क्रियन्ताम् आडेशाः इति . किम् अत्र कर्तव्यम् . परत्वात् आदेशाः . नित्याः विकरणाः . कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति . नित्यत्वात् विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् आदेशाः न प्राप्नुवन्ति . अनवकाशः तर्हि आदेशाः . सावकाशाः आदेशाः . कः अवकाशः . ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च . ## . यत् च टित्सञ्ज्ञानाम् एत्वम् विधत्ते तत् च विकरणैः व्यवहितत्वात् न स्यात् . ##. एकारः च शित् कर्तव्यः . किम् प्रयोजनम् . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . अक्रियमाणे हि शकारे तस्मात् इति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणम् प्रसज्येत . निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति . ## . तत् च विकरणैः व्यवहितत्वात् न स्यात् . किम् पुनः तत् . लोटः लङ्वत् एः उः सेः हि अपित् च वा छन्दसि इति . ## . किम् पुनः तत् . नित्यम् ङितः इतः च तस्थस्थमिपाम् ताम्तम्तामः लिङः सीयुट् यासुट् परस्मैपदेषु उदात्तः ङित् च इति . तस्मात् प्राक् लादेशात् धात्वधिकारः . यदि प्राक् लादेशात् धात्वधिकारः अकारः शित् कर्तव्यः . किम् प्रयोजनम् . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मात् इति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् . पेच यूयम् . चक्र यूयम् इति . ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति . अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् . किम् . वक्ष्यति एतत् तत् अकारस्य अकारवचनम् समसङ्ख्यार्थम् इति . आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् . इह मा भूत् : वृक्ष्त्वम् वृक्षता इति . तस्मात् लादेशे धात्वधिकारः अनुवर्त्यः . ननु च उक्तम् आद्ये योगे न व्यवाये तिङः स्युः इति . न एषः दोषः . आनुपूर्व्यात् सिद्धम् एतत् . न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति . किम् कारणम् . सार्वधातुके विकरणाः उच्यन्ते . न च अकृतेषु आदेशेषु सार्वधातुकत्वम् भवति . ये तर्हि न एतस्मिन् विशेषे विधीयन्ते . के पुनः ते . स्यादयः . तत्र अपि विहितविशेषणम् धातुग्रहणम् . धातोः विहितस्य लस्य इति . यदि एवम् विन्दति इति णलादयः प्राप्नुवन्ति . धातुना अत्र विहितम् विशेषयिष्यामः विदिना च आनतर्यम् . धातोः विहितस्य लस्य विदेः अनन्तरस्य इति . इह तर्हि अजक्षिष्यन् अजागैर्ष्यन् इति अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति . अत्र अपि धातुना विहितम् विशेषयिष्यामः अभ्यस्तेन आनन्तर्यम् . धातोः विहितस्य अभस्तात् अनन्तरस्य इति . आतः इति अत्र कथम् विशेषयिष्यसि . यदि तावत् धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् अलुनन् इति अत्र अपि प्राप्नोति . अथ आकारग्रहणम् विहितविशेषणम् धातुग्रहणम् आनन्तर्यविशेषणम् अपिबन् इति अत्र अपि प्राप्नोति . अस्तु तर्हि धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् . ननु च उक्तम् अलुनन् इति अत्र अपि प्राप्नोति इति . न एषः दोषः . लोपे कृते न भविष्यति . न अत्र लोपः प्राप्नोति . किम् कारणम् . ईत्वेन बाध्यते . न अत्र ईत्वम् प्राप्नोति . किम् कारणम् . अन्तिभावेन बाध्यते . न अत्र अन्तिभावः प्राप्नोति . किम् कारणम् . जुस्भावेन बाध्यते . न अत्र जुस्भावः प्राप्नोति . किम् कारणम् . लोपेन बाध्यते . लोपः ईत्वेन ईत्वम् अन्तिभावेन अन्तिभावः जुस्भावेन जुस्भावः लोपेन इति चक्रकम् अव्यवस्था प्रसज्येत . न अस्ति चक्रकप्रसङ्गः . न हि अव्यवस्थाकारिणा शास्त्रेण भवितव्यम् . शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम् . न च अत्र हलादिना मुहूर्तम् अपि शक्यम् अवस्थातुम् . तावति एव अन्तिभावेन भवितव्यम् . अन्तिभावे कृते लोपः . लोपेन व्यवस्था भविष्यति . यत् अपि उच्यते एशः शित्त्वम् इति . क्रियते न्यासे एव . (P_3,1.91.2) KA_II,74.5-75.9 Ro_III,183-185 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . प्रातिपदिकप्रतिषेधः प्रयोजनम् . धातोः तव्यादयः यथा स्युः . प्रातिपदिकात् मा भूवन् इति . न एतत् अस्ति प्रयोजनम् . साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः . क्रियाभावात् साधनाभावः . साधनाभावात् असति अपि धात्वधिकारे प्रातिपदिकात् तव्यादयः न भविष्यन्ति . ## . स्वपादिषु तर्हि प्रयोजनम् . स्वपिति . सुपति इति मा भूत् . ## . अङ्गसञ्ज्ञा च प्रयोजनम् . यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति . ## . कृत्सञ्ज्ञा च प्रयोजनम् . धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति . उपपदसञ्ज्ञा च. उपपदसञ्ज्ञा च प्रयोजनम् . तत्र एतस्मिन् धात्वधिकारे सप्तमीनिर्दिष्टम् उपपदस्ञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति . कृदुपपदसञ्ज्ञे तावन् न प्रयोजनम् . अधिकारात् अपि एते सिद्धे . स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनम् . ## . धातुग्रहणम् अनर्थकम् . किम् कारणम् . यङ्विधौ धात्वधिकारात् . यङ्विधौ धातुग्रहणम् प्रकृतम् अनुवर्तते . तत् च अवश्यम् अनुवर्त्यम् . ## . अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात् . करिष्यति हरिष्यति इति . यद् तत् अनुवर्तते चूर्णचुरादिभ्यः णिच् भवति धातोः च इति धातुमात्रात् णिच् प्राप्नोति . ## . यत् अयम् हेतुमति च इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् णिच् भवति इति . इह तर्हि कण्ड्वादिभ्यः यक् भवति धातोः च इति धातुमात्रात् यक् प्राप्नोति . ## . यत् अयम् कण्ड्वादिभ्यः यक् भवति इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् यक् भवति इति . अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः . कण्ड्वादिभ्यः धातुभ्यः इति . (P_3,1.92.1) KA_II,75.11-18 Ro_III,185-186 स्थग्रहणम् किमर्थम् . तत्र उपपदम् सप्तमी इति इयति उच्यमाने यत्र एव सप्तमी श्रूयते तत्र एव स्यात् : स्तम्बेरमः कर्णेजपः . यत्र वा एतेन शब्देन निर्देशः क्रियते . सप्तम्याम् जनेः डः इति . इह न स्यात् . कुम्भकारः नगरकारः . स्थग्रहणे पुनः क्रियमाणे यत्र च सप्तमी श्रूयते य च न श्रूयते यत्र च एतेन शब्देन निर्देशः क्रियते यत्र च अन्येन सप्तमीस्थमात्रे सिद्धम् भवति . अथ तत्रग्रहणम् किमर्थम् . ## . विषयः प्रतिनिर्दिश्यते . तत्र एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तत् उपपदसञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति . (P_3,1.92.2) KA_II,75.19-76.26 Ro_III,187-190 ##. उपपदसञ्ज्ञायाम् समर्थग्रहणम् कर्तव्यम् . समर्थम् उपपदम् प्रत्ययस्य इति वक्तव्यम् . इह मा भूत् . आहर कुम्भम् . करोति कटम् इति . क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति . न वा भवितव्यम् महाकुम्भकारः इति . भवैतव्यम् यदा एतत् वाक्यम् भवति . महान् कुम्भः महाकुम्भः महाकुम्भम् करोति इति महाकुम्भकारः . यदा तु एतत् वाक्यम् भवति महान्तम् कुम्भम् करोति इति तदा न भवितव्यम् . तदा च प्राप्नोति . तदा मा भूत् इति . यत् तावत् उच्यते समर्थग्रहणम् कर्तव्यम् इति . न कर्तव्यम् . धातोः इति वर्तते . धातोः कर्मणि अण् भवति . तत्र सम्बन्धात् एतत् गन्तव्यम् . यस्य धातोः यत् कर्म इति . यत् अपि उच्यते क्रियमाणे च अपि समर्थग्रहणे महान्तम् कुम्भम् करोति इति अत्र अपि प्राप्नोति इति . उपपदम् इति महतीइहम् सञ्ज्ञा क्रियते . सञ्ज्ञा च नाम यतः न लघीयः . कुतः एतत् . लघ्वर्थम् हि सञ्ज्ञाकरणम् . तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : उपोच्चारि पदम् उपपदम् . यत् च अत्र उपोच्चारि न तत् पदम् यत् च पदम् न तत् उपोच्चारि . यावता च इदानीम् पदगन्धः अस्ति पदविधिः अयम् भवति . पदविधिः च समर्थानाम् भवति . तत्र असामार्थ्यान् न भविष्यति . अथ च्व्यन्ते उपपदे किम् अणा भवितव्यम् . अकुम्भम् कुम्भम् करोति कुम्भीकरोति मृदम् इति . न भवितव्यम् . किम् कारणम् . प्रकृतिविवक्षायाम् च्विः विधीयते . तत् सापेक्षम् . सापेक्षम् च असमर्थम् भवति . न तर्हि इदानीम् इदम् भवति : इच्छामि अहम् काशकटीकारम् इति . इष्टम् एव एतत् गोनर्दीयस्य . ## . निमित्तोपादनम् च कर्तव्यम् . निमित्तम् उपपदम् प्रत्ययस्य इति वक्तव्यम् . ## . अक्रियमाणे हि निमित्तोपादाने अनुपपदे अपि प्रसज्येत . निर्देशः इदानीम् किमर्थः स्यात् . ## . यदा उपपदे प्रत्ययः तदा उपपदसञ्ज्ञाम् वक्ष्यामि इति . तत् तर्हि निमित्तोपादनम् कर्तव्यम् . न कर्तव्यम् . ## . तत्रवचनम् क्रियते . तत् उपपदसन्नियोगार्थम् भविष्यति . कर्मणि अण् विधीयते तत्र चेत् प्रत्ययः भवति इति . ननु च अन्यत् तत्रग्रहणस्य प्रयोजनम् उक्तम् . किम् . तत्रग्रहणम् विषयार्थम् इति . अधिकारात् अपि एतत् सिद्धम् . (P_3,1.93) KA_II,77.2-17 Ro_III,190-192 अतिङ् इति किमर्थम् . पचति करोति . अतिङ् इति शक्यम् अकर्तुम् . कस्मात् न भवति पचति करोति इति . धातोः परस्य कृत्सञ्ज्ञा . प्राक् च लादेशात् धात्वधिकारः . एवम् अपि स्थानिवद्भावात् कृत्सञ्ज्ञ प्राप्नोति . यथा अतिङ् इति उच्यमाने यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति . प्रतिषेधवचनसामर्थ्यात् . अथ वा तिङ्भाविनः लकारस्य कृत्सञ्ज्ञाप्रतिषेधः . किम् च स्यात् यति अत्र कृत्सञ्ज्ञा स्यात् . कृत्प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा स्यात् . प्रातिपदिकात् इति स्वाद्युत्पत्तिः प्रसज्येत . न एषः दोषः . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . ते च अत्र तिङोक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वात् न भविष्यन्ति . टाबादयः तर्हि तिङन्तात् मा भूवन् इति . स्त्रियाम् टाबादयः विधीयन्ते . न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति . अणादयः तर्हि तिङन्तात् मा भूवन् इति . अपत्यादिषु अर्थेषु अणादयः विधीयन्ते . न च तिङन्तस्य अपत्यादिभिः योगः अस्ति . अथ अपि कथम् चित् योगः स्यात् . एवम् अपि न दोषः . आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति . अतिशायने तमबिष्ठनौ तिङः च इति . इह तर्हि पचति पठति इति . ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति . धातोः इति वर्तते . एवम् अपि चिकीर्षति इति अत्र प्राप्नोति . अत्र अपि शपा व्यवधानम् . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव इति . (P_3,1.94.1) KA_II,78.2-7 Ro_III,192-193 कथम् इदम् विज्ञायते . स्त्रियाम् अभिधेयायाम् वा अस्रूपः न भवति इति आहोस्वित् स्त्रीप्रत्ययेषु इति . किम् च अतः . यदि स्त्रियाम् अभिधेयायाम् इति लव्या लवितव्या अत्र वा असरूपः न प्राप्नोति . अथ विज्ञायते स्त्रीप्रत्ययेषु इति व्यावक्रोशी वयतिक्रुष्टिः इति न सिध्यति . एवम् तर्हि न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् न अपि स्त्रीप्रत्ययेषु इति . कथम् तर्हि स्त्रीग्रहणम् स्वरयिष्यते . तत्र स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति अधिकृत्य ये प्रतयाः विहिताः तेषाम् प्रतिषेधः विज्ञास्यते . (P_3,1.94.2) KA_II,78.8-80.14 Ro_III,193-198 किमर्थम् पुनः इदम् उच्यते . ## . असरूपस्य वावचनम् क्रियते उत्सर्गस्य बाधकविषये अनिवृत्तिः यथा स्यात् . तव्यत्तव्यानीयरः उत्सर्गाः . तेषाम् अजन्तात् यत् अपवादः . चेयम् , चेतव्यम् इति अपि यथा स्यात् . न एतत् अस्ति प्रयोजनम् . अजन्तात् यत् विधीयते . हलन्तात् ण्यत् विधीयते . एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च . उच्यन्ते च तव्यादयः . ते वचनात् भविष्यन्ति . एवम् तर्हि ण्वुल्तृचौ उत्सर्गौ . तयोः पचादिभ्यः अच् अपवादः . पचति इति पचः . पक्ता पाचकः इति अपि यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् . अच् अपि सर्वधातुभ्यः वक्तव्यः इति . एवम् तर्हि ण्वुल्तृजचः उत्सर्गाः तेषाम् इगुपधात् कः अपवादः . विक्षिपः विलिखः . विक्षेप्ता विक्षेपकः इति अपि यथा स्यात् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र उत्पत्तिः विभाषा प्राप्नोति यथा तद्धिते . अस्तु . यदा विक्षिपः विलिखः इति एतत् न तदा विक्षेप्ता विक्षेपकः इति एतत् भविष्यति . यदि एतत् लभ्येत कृतम् स्यात् . तत् तु न लभ्यम् . किम् कारणम् . यथा तद्धिते इति उच्यते . तद्दितेषु च सर्वम् एव उत्सर्गापवादम् विभाषा . उत्पद्यते वा न वा . ## . सिद्धम् एतत् . कथम् . असरूपस्य बाधकस्य वावचनात् . असरूपः बाधकः वा बाधकः भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तत्र उत्पत्तिवाप्रसङ्गः यथा तद्धिते इति . न एषः दोषः . अस्ति कारणम् येन तद्धिते विभाषा उत्पत्तिः भवति . किम् कारणम् . प्रकृतिः तत्र प्रकृत्यर्थे वर्तते . अन्येन शब्देन प्रत्ययार्थः अभिधीयते . इह पुनः न केवला प्रकृतिः प्रकृत्यर्थे वर्तते न च अन्यः शब्दः अस्ति यः तम् अर्थम् अभिदधीत इति कृत्वा अनुत्पत्तिः न भविष्यति . अथ वा समयः कृतः . न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्ययः इति . एतस्मात् समयात् अनुत्पत्तिः न भविष्यति . ननु च यः एव तस्य समयस्य कर्ता सः एव इदम् अपि आह . यदि असौ तत्र प्रमाणम् इह अपि प्रमाणम् भवितुम् अर्हति . प्रमाणम् असौ तत्र च इह च . सामर्थ्यम् तु इह द्रष्टव्यम् प्रयोगे . न च अनुत्पत्तौ सामर्थ्यम् अस्ति . तेन अनुत्पत्तिः न भविष्यति . कथम् तर्हि तद्धितेषु अनुत्पत्तौ सामर्थ्यम् भवति . अन्येन प्रत्ययेन सामर्थ्यम् . केन . षष्ठ्या . अथ वा रूपवत्ताम् आश्रित्य वाविधिः उच्यते . न च अनुत्पत्तिः रूपवती . तेन अनुत्पत्तिः न भविष्यति . एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति . न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा . अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति . न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति . अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते . तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति . कः पुनः असौ . अपवादः . यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति . ग्रामणीः ग्रामणायः इति . न हि एते रूपवन्तः . एते अपि रूपवन्तः . कस्याम् अवस्थायाम् . उपदेशावस्थायाम् . यदि एवम् ## . अनुबन्धभिन्नेषु विभाषा प्राप्नोति . कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति . ## . सिद्धम् एतत् . कथम् . अनुबन्धस्य अनेकान्तत्वात् . अनेकान्ताः अनुबन्धाः . अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः . ## . प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः . ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति . श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह . अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते . कः असौ . उपदेशः नाम . उपदेशे च एते सरूपाः . ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति . परिहृतम् एतत् . कथम् . सिद्धम् अनुबन्धस्य अनेकान्तत्वात् . अथ एकान्ते दोषः एव . एकान्ते च न दोषः . आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः विभाषा शम् शास्ति . अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते . अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा . तेन अनेन अवश्यम् किम् चित् त्याज्यम् किम् चित् तु सङ्ग्रहीतव्यम् . तत् यत् अनुबन्धकृतम् असारूप्यम् तत् न आश्रयिष्यामः यत् तु रूपान्यत्वेन असारूप्यम् तत् आश्रयिष्यामः . अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः . तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः असरूपः इति . कः च साधीयः . यः प्रयोगे च प्राक् च प्रयोगात् . अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते . न च एवम् कः चित् अपि सरूपः . ते एवम् विज्ञास्यामः : क्वत् चित् ये असरूपाः . अनुबन्धभिन्नाः च प्रयोगे सरूपाः . (P_3,1.94.3) KA_II,80.15-26 Ro_III,199-200 अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति . किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति . कः च अत्र विशेषः . ## . स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति . क्त . हसितम् छात्रस्य्स् शोभनम् . घञ् अपि प्राप्नोति . ल्युट् . हसनम् छात्रस्य्स् शोभनम् . घञ् अपि प्राप्नोति . तुमुन् . इच्छति भोक्तुम् . लिङ्लोटौ अपि प्राप्नुतः . खलर्थः . ईषत्पानः सोमः भवता . खल् अपि प्राप्नोति . एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि . ##. स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् . आसित्वा भुङ्क्ते . आस्यते भोक्तुम् इति अपि यथा स्यात् . ## . कालादिषु तुमुनि वावचनम् कर्तव्यम् . कालः भोक्तुम् . कालः भोजनस्य इति अपि यथा स्यात् . (P_3,1.94.4) KA_II,81.1-6 Ro_III,200 ## . अर्हे तृच् विधेयः . इमे अर्हे कृत्याः विधीयन्ते . ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् . न एषः दोषः . भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् . कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् . एवम् तर्हि अर्हे कृत्यतृज्विधानम् . अर्हे कृत्यतृचः विधेयाः . अयम् अर्हे लिङ् विधीयते . सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत . (P_3,1.95) KA_II,81.8-14 Ro_III,200 ## . कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् . किम् प्रयोजनम् . ण्वुलः कृत्यसञ्ज्ञा मा भूत् . ## . यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति . एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति . योगापेक्षम् ज्ञापकम् . (P_3,1.96) KA_II,81.16-22 Ro_III,201 ## . केलिमरः उपसङ्ख्यानम् कर्तव्यम् . पचेलिमाः माषाः . पक्तव्याः . भिदेलिमाः सरलाः . भेत्तव्याः . ## . वसेः तव्यत् कर्तरि वक्तव्यः . णित् च असौ भवति इति वक्तव्यम् . वसति इति वास्तव्यः . ##. तद्धितः वा पुनः एषः भविष्यति . वास्तुनि भवः वास्तव्यः . (P_3,1.97.1) KA_II,82.2-10 Ro_III,202-203 अज्ग्रहणम् किमर्थम् . अजन्तात् यथा स्यात् . हलन्तात् मा भूत् इति . न एतत् अस्ति प्रयोजनम् . हलन्तात् ण्यत् विधीयते . सः बाधकः भविष्यति . यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत . अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् . एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च . उच्यन्ते च तव्यादयः . ते वचनात् भविष्यन्ति . न एतत् अस्ति प्रयोजनम् . वासरूपेण तव्यादयः भविष्यन्ति . इदम् तर्हि प्रयोजनम् . अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् . लव्यम् पव्यम् . आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति . तथा दित्स्यम् धित्स्यम् . आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति . अज्ग्रहणसामर्थ्यात् यत् एव भवति . (P_3,1.97.2) KA_II,82.11-22 Ro_III,202-203 ## . यति जातेः उपसङ्ख्यानम् कर्तव्यम् . जन्यम् वत्सेन . अत्यल्पम् इदम् उच्यते . तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् . तकि तक्यम् : शसि शस्यम् . यति यत्यम् : जनि : जन्यम् . ## . हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः . वध्यः घात्यः . ## . तद्धितः वा पुनः एषः भविष्यति . वधम् अर्हति वध्यः . यदि तद्धितः समासः न प्राप्नोति : असिवध्यः , मुसलवध्यः इति . यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति . यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् . असिवधम् अर्हति इति . न एवम् शक्यम् . स्वरे हि दोषः स्यात् . असिवध्यः एवम् स्वरः प्रसज्येत . असिवध्यः इति च इष्यते . (P_3,1.100) KA_II,83.2-4 Ro_III,203 ## . अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् . आचर्यः देशः . अगुरौ इति किमर्थम् . आचार्यः उपनयमानः . (P_3,1.103) KA_II,83.6-7 Ro_III,203 ## . स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् . आर्यः स्वामी . (P_3,1.105) KA_II,83.9-16 Ro_III,204-205 सङ्गतम् इति किम् प्रत्युदाह्रियते . अजरः कम्बलः . अजरिता कम्बलः इति . किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते . न भावसाधनः प्रत्युदाहार्यः . एवम् तर्हि ## . अजर्यम् कर्तरि इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . गत्यर्थानाम् क्तः कर्तरि विधीयते . तेन योगात् अजर्यम् कर्तरि भविष्यति . गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते . तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति . जीर्यतिः अकर्मकः . भावे तर्हि प्राप्नोति . सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् . कर्तृविशेषणम् सङ्गतग्रहणम् . सङ्गतम् चेत् कर्तृ भवति इति . तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तॄणि भवन्ति . (P_3,1.106) KA_II,83.18-84.2 ## . वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् . इह मा भूत् . प्रवाद्यम् अपवाद्यम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अनुपसर्गे इति वर्तते . एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते . न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति . एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति . (P_3,1.107) KA_II,84.4-8 Ro_III,205-206 भावग्रहणम् किमर्थम् . कर्मणि मा भूत् इति . न एतत् अस्ति प्रयोजनम् . भवतिः अयम् अकर्मः . अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति . तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति . एतत् अपि न अस्ति प्रयोजनम् . अनुपसर्गे इति वर्तते . उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् . हनः त च भावे यथा स्यात् . श्वहत्या वर्तते . क्व मा भूत् . श्वघात्यः वृषालः इति . (P_3,1.108) KA_II,84.10-13 Ro_III,206 ## . हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः . ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् . अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण . स्त्रियाम् इति किमर्थम् . आघ्नते दस्युहत्याय . छन्दसि इति किमर्थम् . दस्युहत्या श्वहत्या वर्तते . (P_3,1.109) KA_II,84.15-85.5 Ro_III,206-207 क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् . क्यप् एव यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . ण्यत् . ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति . सः पूर्वविप्रतिषेधः न पठितव्यः भवति . अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः . सः न वक्तव्यः भवति . ##. क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् . इह मा भूत् . वार्याः ऋत्विजः इति . ## . सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् . आज्यम् . यदि क्यप् वृद्धिः न प्राप्नोति . तस्मात् ण्यत् एषः . यदि ण्यत् उपधालोपः न प्राप्नोति . तस्मात् क्यप् एषः . ननु च उक्तम् वृद्धिः न प्राप्नोति इति . आङ्पूर्वस्य एषः प्रयोगः भविष्यति . यदि एवम् अवग्रहः प्राप्नोति . न लक्षणेन पदकाराः अनुवर्त्याः . पद्कारैः नाम लक्षणम् अनुवर्त्यम् . यथालक्षणम् पदम् कर्तव्यम् . (P_3,1.111) KA_II,85.7-10 Ro_III,207-208 दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत . का रूपसिद्धिः : खेयम् . आद्गुणेन सिद्धम् . न सिध्यति . षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत . न एतत् अस्ति . पदान्तपदाद्योः एकादेशः असिद्धः . न च एषः पदान्तपदाद्योः एकादेशः . तस्मात् इ च खनः इति एव वक्तव्यम् . (P_3,1.112) KA_II,85.12-86.14 Ro_III,208-210 असञ्ज्ञायाम् इति किमर्थम् . भार्या . ## . भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . किम् कारणम् . अन्येन विहितत्वात् . अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते . सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति . प्रतिषेधः इदानीम् किमर्थः स्यात् . ## . प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् . भार्याः नाम क्षत्रियाः . ## . सिद्धम् एतत् . कथम् . स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः . सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति . न एषः दोषः . भावे इति तत्र अनुवर्तते . कर्मसाधनः च अयम् . अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति . किम् तर्हि . प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति . अपरः आह : ## . सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति . ## . भावे इति तत्र वर्तते . कर्मसाधनः च अयम् . ## . अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति . ## . ## . समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् . सम्भृत्याः एव सम्भाराः . सम्भार्याः एव सम्भाराः . (P_3,1.114) KA_II,86.16-25 Ro_III,210 ## . सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते . किम् निपात्यते . सूर्यः . ##. सरणात् वा सुवति वा कर्मणि इति सूर्यः . रुच्य . रोचते असौ रुच्यः . न व्यथथे अव्यथ्यः . ## . कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् . गोप्यम् अन्यत् . ## . कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् . कृष्टे पच्यन्ते स्वयम् एव . कृष्टपच्याः च मे अकृष्टपच्याः च मे . यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति . (P_3,1.118) KA_II,87.2-4 Ro_III,211 ## . प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् . मत्तस्य न प्रतिगृह्यम् . अनृतम् हि मत्तः भवति . तस्मात् न अपिगृह्यम् . प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र . (P_3,1.122) KA_II,87.6-11 Ro_III,211-212 कस्य अयम् अनुबन्धः . प्रधानस्य . यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत . अमावस्या इति च इष्यते . तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति . एवम् तर्हि निपातनस्य . यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति . एवम् तर्हि ## . (P_3,1.123) KA_II,87.15-88.4 Ro_III,212-213 निष्टर्क्य इति किम् निपात्यते . निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः . यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः . अपरः आह : ##. निष्टर्क्यम् चिन्वीत पशुकामः . #<ण्यत् एकस्मात् चतुर्भ्यः क्य>#P#< चतुर्भ्यः यतः विधिः . ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः >#. ण्यत् एकस्मात् . निष्टर्क्यः . चतुर्भ्यः क्यप् . देवहूयः प्रणीयः उन्नीयः उच्छिष्यः . चतुर्भ्यः च यतः विधिः . मर्यः स्तर्या ध्वर्यः खन्यः . ण्यत् एकस्मात् . खान्यः . यशब्दः च . देवयज्या . द्वौ क्यपौ . आपृच्छ्यः प्रतिषीव्यः . ण्यद्विधिः चतुः . ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् . उपपूर्वात् चिनोतेः आयादेशः निपात्यते . न हि ण्यता एव सिध्यति . हिरण्ये इति वक्तव्यम् . उपचेयपृडम् एव अन्यत्र . (P_3,1.124) KA_II,88.6-11 Ro_III,213 ## . पाणौ सृजेः ण्यत् विधेयः . पाणिसर्ग्या रज्जुः . ## . समवपूर्वात् च इति वक्तव्यम् . समवसर्ग्यः . ##. लपिदमिभ्याम् च इति वक्तव्यम् . अपलप्यम् अवदाम्यम् . (P_3,1.125.1) KA_II,88.16-20 Ro_III,214 कथम् इदम् विज्ञायते . आवश्यके उपपदे आहोस्वित् ध्योत्ये इति . कः च अत्र विशेषः . #<आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम्># . आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् . लाव्यम् पाव्यम् . अस्तु तर्हि द्योत्ये . ## . द्योत्ये इति चेत् स्वरसमासानुपपत्तिः . आवश्यलाव्यम् आवश्यपाव्यम् . न एषः दोषः . मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति . (P_3,1.125.2) KA_II,88.21-89.4 Ro_III,214 ##P#< पूर्वविप्रतिषिद्धम् >#. ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन . ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः . अवश्यलाव्यम् अवश्यपाव्यम् . क्यपः अवकाशः . स्तुत्यः . इह उभयम् प्राप्नोति . अवश्यस्तुत्यः . क्यप् भवति पूर्वविप्रतिष्धेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . (P_3,1.127) KA_II,89.6-8 Ro_III,215 दक्षिणाग्नौ इति वक्तव्यम् . आनेयः अन्यः . #<आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् . एकयोनौ तु तम् विद्यात् . आनेयः हि अन्यथा भवेत्># . (P_3,1.129) KA_II,89.11-13 Ro_III,215 पाय्यनिकाय्ययोः किम् निपात्यते . ##. पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते . मेयम् निचेयम् इति एव अन्यत्र . (P_3,1.130) KA_II,89.15-16 Ro_III,215 ## . कुण्डपाय्ये यत् विधेयः . कुण्डपाय्यः क्रतुः . (P_3,1.131) KA_II,89.18-90.9 Ro_III,215-216 ## . समूह्यः इति वचनम् अनर्थकम् . किम् कारणम् . सामान्येन कृतत्वात् . सामान्येन एव ण्यत् भविष्यति : ऋहलोः ण्यत् इति . वह्यर्थम् तर्हि निपातनम् कर्तव्यम् . वहेः ण्यत् यथा स्यात् . ## . ऊहिः अपि वह्यर्थे वर्तते . कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते . कथम् ऊहिः वह्यर्थे वर्तते . बह्वर्थाः अपि धातवः भवन्ति इति . अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते . अस्ति इति आह . #<ऊहिविग्रहात् च ब्राह्मणे सिद्धम् >#. ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् . समूह्यम् चिन्वीत पशुकामः . पशवः वै पुरीषम् . पशून् एव अस्मै तत् समूहति . (P_3,1.132) KA_II,90.11-12 Ro_III,216 ## . अग्निचित्या इति भावे अन्तोदात्तः . अग्निचयनम् एव अग्निचित्या . (P_3,1.133.1) KA_II,90.14-22 Ro_III,216-217 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एकाच् अयम् . तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन . प्रत्ययस्वरेण एव सिद्धम् . विशेषणार्थः तर्हि . क्व विशेषणार्थेन अर्थः : अप्तृन्तृच् इति . तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत . स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति . एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति . सामान्यग्रहणाविघातार्थः तर्हि . क्व सामान्यग्रहणाविघातार्थेन अर्थः . अत्र एव . यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि . यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत . स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति : एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति . (P_3,1.133.2) KA_II,91.1-11 Ro_III,217 #<ण्वुलि सकर्मकग्रहणम्># . ण्वुलि सकर्मकग्रहणम् कर्तव्यम् . इह मा भूत् . आसिता शयिता इति . ##. न वा वक्तव्यम् . किम् कारणम् . धातुमात्रात् ण्वुल् दृश्यते . इमे अस्य आसकाः इमे . अस्य शायकाः . उत्थिताः आसका वैश्रवणस्य इति . ## . तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् . किम् कारणम् . अध्यायकवेदाध्यायकार्थम् . अध्यायकः वेदाध्यायः . अधीतवति अध्येष्यमाणे वा मा भूत् . ## . न वा वक्तव्यम् . किम् कारणम् . कालमात्रे दर्शनात् अन्येषाम् . कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते . चर्चापारः शमनीपारः . (P_3,1.134) KA_II,91.13-18 Ro_III,217-218 ## . अच् अपि सर्वधातुभ्यः वक्तव्यः . इह अपि यथा स्यात् . भवः शर्वः . न तर्हि इदानीम् इदम् पचाद्यनुक्रमणम् कर्तव्यम् . कर्तव्यम् च . किम् प्रयोजनम् . ## . अनुबन्धासञ्जनार्थम् तावत् . नदट् नदी चोरट् चोरी . अपवादबाधनार्थम् . जारभरा श्वपचा इति . (P_3,1.135) KA_II,91.20-92.3 Ro_III,218 ## .इगुपधेभ्यः उपसर्गे कः विधेयः . किम् प्रयोजनम् . मेषाद्यर्थः . मेषः देवः सेवः . ## . न वा वक्तव्यः . किम् कारणम् . बुधादीनाम् अनुपसर्गे अपि कः दृश्यते . बुधः भिदः युधः सिवः इति . कथम् मेषः देवः सेवः इति . पचाचिषु पाठः करिष्यते . (P_3,1.137) KA_II,92.5-8 Ro_III,218 ## . जिघ्रः सञ्ज्ञायाम् प्रतिषेधः वक्तव्यः . व्याजिघ्रति इति व्याघ्रः . इह के चित् शस्य एव प्रतिषेधम् आहुः के चित् जिघ्रभावस्य . किम् पुनः अत्र न्याय्यम् . शस्य एव प्रतिषेधः न्याय्यः . जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात् . (P_3,1.138) KA_II,92.11-15 Ro_III,218-219 ## . अनुपसर्गात् नौ लिम्पेः इति वक्तव्यम् . निलिम्पाः नाम देवाः . ## . गवि च उपपदे विन्देः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् . गोविन्दः इति . अत्यल्पम् इदम् उच्यते : गवि इति . गवादिषु इति वक्तव्यम् . गोविन्दः अरविन्दः . (P_3,1.140) KA_II,92.17-18 Ro_III,219 ##. तनोतेः णः उपसङ्ख्यानम् कर्तव्यम् . अवतनोति इति अवतानः . (P_3,1.145) KA_II,92.20 Ro_III,219 नृतिखनिरञ्जिभ्यः इति वक्तव्यम् . इह मा भूत् . ह्वायकः इति . (P_3,1.149) KA_II,93.2-4 Ro_III,219 ## . प्रुसृल्वः साधुकारिणि वुन् विधेयः . सकृत् अपि यः सुष्ठु करोति तत्र यथा स्यात् . बहुशः यः दुष्ठु करोति तत्र मा भूत् . (P_3,2.1.1) KA_II,94.2-15 Ro_III,220-221 कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् . इह मा भूत् . आदित्यम् पश्यति . हिववन्तम् श्र्णोति . ग्रामम् गच्छति इति . ## . कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् . वेदाध्यायः चर्चापारः शमनीपारः . ##. यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् . छत्रधारः द्वारपालः . ## . हृग्रहिनीवहिभ्यः च इति वक्तव्यम् . हृ . भारहारः . ग्रहि . कमण्डलुग्राहः . नी. उष्ट्रप्रणायः . वहि . भारवाहः . ## . न वा अर्थः परिगणनेन . कस्मात् न भवति : आदित्यम् पश्यति , हिमवन्तम् श्र्णोति . ग्रामम् गच्छति इति . ## . अनभिधानात् एव न भविष्यति . (P_3,2.1.2) KA_II,94.16-95.15 Ro_III,221-223 ## . अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन . अनुपपदस्य अवकाशः पचति इति पचः . कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः . ओदनपाचे उभयम् प्राप्नोति . कर्मोपदः भवति विप्रतिषेधेन . अनुपपदस्य अवकाशः विक्षिपः विलिखः . कर्मोपपदस्य सः एव . काष्ठभेदे उभयम् प्राप्नोति . कर्मोपदः भवति विप्रतिषेधेन . अनुपपदस्य अवकाशः जानाति इति ज्ञः . कर्मोपपदस्य सः एव . अर्थज्ञे उभयम् प्राप्नोति . कर्मोपदः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . अनुपपदः तृतीयः . ण्वुल्तृजचः . तेषाम् णः . णस्य कः . सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत . कर्मोपपदः अपि तृतीयः . ण्वुल्तृजचः . तेषाम् अण् . अणः कः . उभयोः तृतीययोः युक्तः विप्रतिषेधः . अनुपपदस्य अवकाशः लिम्पति इति लिम्पः . कर्मोपपदस्य सः एव . कुड्यलेपे उभयम् प्राप्नोति . कर्मोपदः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . अनुपपदः तृतीयः . ण्वुल्तृजचः . तेषाम् कः . कस्य कः . सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत . का तर्हि गतिः . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते . कर्मोपपदम् न बाधिष्यते . अनुपपदस्य अवकाशः सुग्लः सुम्लः . कर्मोपपदस्य सः एव . वडवासन्दाये उभयम् प्राप्नोति . कर्मोपदः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . अनुपपदः तृतीयः . ण्वुल्तृजचः . तेषाम् णः . णस्य कः . सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत . का तर्हि गतिः . पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते . कर्मोपपदम् न बाधिष्यते . (P_3,2.1.3) KA_II,95.16-96.11 Ro_III,223-225 #<शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च># . शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् . शीलि . मांसशीलः मांसशीला . शीलि . कामि . मांसकामः मांसकामा . कामि . भक्षि . मांसभक्षः मांसभक्षा . भक्षि आचरि . कल्याणाचारः कल्याणाचारा . #<ईक्षिक्षमिभ्याम् च >#. ईक्षिक्षमिभ्याम् च इति वक्तव्यम् . सुखप्रतीक्षः सुखप्रतीक्षा . कल्याणक्षमः कल्याणक्षमा . किमर्थम् इदम् उच्यते . पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति . न एतत् अस्ति प्रयोजनम् . इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति . यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः . एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . काण्डलावः . काण्डानि लावः अस्य इति बहुव्रीहिः न भवति . भवति तु बहुर्वीहिः अपि . मांसे कामः अस्य मांसकामः मांसकामकः इति वा . ## . न तु इदम् भवति अम्भः अभिगमः अस्याः इति . किम् तर्हि . अम्भोभिगामी इति एव भवति . काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति . न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति . #<आन्नादाय इति च कृताम् व्यत्ययः छन्दसि># . आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः . अन्नादाय अन्नपतये . ये आहुतिम् अन्नादीम् कृत्वा . (P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 ## . कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः . ब्रह्मज्यः . किम् उच्यते सर्वत्र इति . अन्यत्र अपि न अवश्यम् इह एव . ह्व अन्यत्र . आह्वः प्रह्वः इति . ## . के हि सति सम्प्रसारणम् प्रसज्येत . सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् . सः तर्हि वक्तव्यः . न वक्तव्यः . अस्तु अत्र सम्प्रसारणम् . सम्प्रसारणे कृते आकारलोपः . तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति . पूर्वत्वे कृते प्राप्नोति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . आकारलोपः क्रियताम् पूर्वत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् आकारलोपः . न सिध्यति . अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति . एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . आकारलोपः क्रियताम् सम्प्रसारणम् इति . किम् अत्र कर्तव्यम् . परत्वात् आकारलोपः . नित्यम् सम्प्रसारणम् . कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति . आकारलोपः अपि नित्यः . कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यः आकारलोपः . न हि कृते सम्प्रसारणे प्राप्नोति . अन्तरङ्गम् हि पूर्वत्वम् भाधते . यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् . न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति . अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् . उभयोः नित्ययोः परत्वात् आकारलोपः . आकारलोपे कृते सम्प्रसारणम् . सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति . एवम् अपि न सिध्यति . यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः . आदिष्टात् च एषः अचः पूर्वः भवति . एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति . इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् . जुहुवतुः झुहुवुः इति . अस्ति अत्र विशेषः . अकृते अत्र आत्त्वे पूर्वत्वम् भवति . इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् पूर्वत्वम् . न सिध्यति . अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . आत्त्वम् क्रियताम् सम्प्रसारणम् इति . किम् अत्र कर्तव्यम् . परत्वात् आत्त्वम् . नित्यम् सम्प्रसारणम् . कृते अपि आत्त्वे प्राप्नोति अकृते अपि . आत्त्वम् अपि नित्यम् . कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यम् आत्त्वम् . न हि सम्प्रसारणे कृते प्राप्नोति . परत्वात् पूर्वत्वेन एव भवितव्यम् . यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् . न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति . अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् . उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् . एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते . सम्प्रसारणात् परः पूर्वः भवति . तत एङः . एङः च सम्प्रसारणात् पूर्वः भवति . किमर्थम् इदम् . अकृते आत्त्वे पूर्वत्वम् यथा स्यात् . ततः पदान्तात् अति . एङः इति एव . इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् . आह्वः प्रह्वः इति . अस्ति अत्र विशेषः . आकारान्तलक्षणः कविधिः . तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् . लिट् पुनः अविशेषेण धातुमात्रात् विधीयते . ##. (P_3,2.4) KA_II,98.2-12 Ro_III,229 ## . सुपि स्थः इति अत्र भावे च इति वक्तव्यम् . इह अपि यथा स्यात् . आखूत्थः वर्तते . श्येनोत्थः शलभोत्थः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . योगविभागः करिष्यते . आतः अनुपसर्गे कः भवति . ततः सुपि . सुपि च अतः कः भवति . कच्छेन पिबति कच्छपः . कटाहेन पिबति कटाहः . द्वाभ्याम् पिबति द्विपः . ततः स्थः . स्थः च कः भवति सुपि इति . किमर्थम् इदम् . भावे यथा स्यात् . कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति . योगविभागात् अयम् कर्तुः अपकृष्यते . न च अन्यस्मिन् अर्थे आदिश्यते . अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति . तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् . सः असौ स्वार्थे भवन् भावे भविष्यति . (P_3,2.5) KA_II,98.14-20 Ro_III,230 ## . तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् . तुन्दपरिमृजः अलसः . शोकापनुदः पुत्रः जातः . यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति . यः च शोकम् अपनुदति शोकापनोदः सः भवति . ## . कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . मूलविभुजः रथः . नखमुचानि धनूंषि . काकगुहाः तिलाः . सरसीरुहम् कुमुदम् . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 ## . सुरासीध्वोः पिबतेः इति वक्तव्यम् . इह मा भूत् . क्षीरपा ब्राह्मणी इति . पिबतेः इति किमर्थम् . या हि सुराम् पाति सुरापा सा भवति . ## . बहुलम् तणि इति वक्तव्यम् . किम् इदम् तणि इति . सञ्ज्ञाछन्दसोः ग्रहणम् . या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति . या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति . (P_3,2.9) KA_II,99.10-18 Ro_III,231 ## . अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् . शक्तिग्रहः . शक्ति . लाङ्गल . लाङ्गलग्रहः . लाङ्गल . आङ्कुश . आङ्कुशग्रहः . आङ्कुश . यष्टि . यष्टिग्रहः . यष्टि . तोमर . तोमरग्रहः . तोमर . घट . घटग्रहः . घट . घटी . घटीग्रहः . घटी . धनुस् . धनुर्ग्रहः . धनुस् . ## . सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् . सूत्रग्रहः . धार्यर्थे इति किमर्थम् . यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति . (P_3,2.13) KA_II,99.20-22 Ro_III,231 ## . स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् . स्तम्बेरमः हस्ती . कर्णेजपः सूचकः . सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 धातुग्रहणम् किमर्थम् . #<शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम्># . शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति . शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः . टस्य अवकाशः श्राद्धकरः पिण्डकरः . शङ्करा नाम परिव्राजिका . शङ्करा शकुनिका तच्छिला च . तस्याम् उभयम् प्राप्नोति . परत्वात् टः स्यात् . धातुग्रहणसामर्थ्यात् अच् एव भवति . कुणरवाडवः तु आह . न एषा शङ्करा . शङ्गरा एषा . गृणातिः शब्दकर्मा . तस्य एषः प्रयोगः . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 ##. अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् . पार्श्वशयः पृष्ठशयः उदरशयः . ## . दिद्घसहपूर्वात् च इति वक्तव्यम् . दिग्धसहशयः . ## . उत्तानादिषु कर्तृषु इति वक्तव्यम् . उत्तानशयः अवमूर्धशयः . ## . गिरौ उपपदे डः छन्दसि वक्तव्यः . गिरौ शेते गिरिशः . ## . तद्धितः वा पुनः एषः भवति . गिरौ शेते गिरिशः इति . (P_3,2.16) KA_II,101.2-6 Ro_III,233 इह कस्मात् न भवति . कुरून् चरति . पञ्चालान् चरति इति . अधिकरणे इति वर्तते . ननु च कर्मणि इति अपि वर्तते . तत्र कुतः एतत् . अधिकरणे भविष्यति न पुनः कर्मणि इति . ##. यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति . (P_3,2.21) KA_II,101.9-11 Ro_III,234 ## . किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् . किङ्करा . किम् . यत् . यत्करा . यत् . तत् . तत्करा . तत् . बहु . बहुकरा . (P_3,2.24) KA_II,101.13-14 Ro_III,234 ## . व्रीहिवत्सयोः इति वक्तव्यम् . स्तम्बकरिः व्रीहिः . शकृत्करिः वत्सः . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 आत्मम्भरिः इति किम् निपात्यते . आत्मनः मुम् भृञः च इन्प्रत्ययः . अत्यल्पम् इदम् उच्यते . ## . भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् . कुक्षिम्भरः . आत्मम्भरिः चरति यूथम् असेवमानः . (P_3,2.28) KA_II,102.5-8 Ro_III,235 ##. खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् . वातमजाः मृगाः . वात . शुनी . शुनीन्धयः . शुनी . तिल . तिलन्द्तुदः . तिल . शर्ध . शर्धञ्जहाः माषाः . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 ## . स्तने धेटः इति वक्तव्यम् . स्तनन्धयः . ततः ## . मुष्टौ ध्मः च धेटः च इति वक्तव्यम् . मुष्टिन्धमः मुष्टिधयः . अतयल्पम् इदम् उच्यते . नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् . नासिकन्धमः नासिकन्धयः . नासिक . नाडी . नाडिन्धमः नाडिन्धयः . नाडी . मुष्टि . मुष्टिन्धमः मुष्टिधयः . मुष्टि . घटी . घटिन्धमः घटिन्धयः . घटी . खारी . खारिन्धमः खारिन्धयः . खारी . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 ## . खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् . मितङ्गमः . मितङ्गमा हस्तिनी . ## . विहायसः विह इति अयम् आदेशः वक्तव्यः . खच् च . विहङ्गमः . ## . खच् च डित् वा वक्तव्यः . विहङ्गः . #<डे च># . डे च विहायसः विह इति अयम् आदेशः वक्तव्यः . विहगः . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 #<डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम्># . डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् . सर्वत्रगः पन्नगः . ## . उरसः लोपः च वक्तव्यः . उरगः . ## . सुदुरोः अधिकरणे डः वक्तव्यः . सुगः दुर्गः . ## . निसः देशे डः वक्तव्यः . निर्गः . अपर आह . #<डप्रकरणे अन्येषु अपि दृश्यते># . डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् . ततः स्त्र्यगारगः . अश्नुते यावत् अन्नाय ग्रामगः . ध्वंसते गुरुतल्पगः . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 ## . दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः . दार्वाघाटः ते वनस्पतीनाम् . ## . चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः . चार्वाघाटः चार्वाघातः . ## . कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः . वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 कथम् इदम् विज्ञायते . लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति . किम् च अतः . यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति . जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति . जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति . अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति . जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति . अस्तु लक्षणे कर्तरि इति . कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति . अकारः मत्वर्थीयः . जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः . पतिघ्नीवृषली इति न सिध्यति . अस्तु तर्हि लक्षणवति कर्तरि इति . कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति . अमनुष्यकर्तृके इति एवम् भविष्यति . (P_3,2.53) KA_II,104.14-17 Ro_III,238 अप्रणिकर्तृके इति वक्तव्यम् . इह मा भूत् . नगरघातः हस्ती . यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति . अस्तु तर्हि अमनुष्यकर्तृके इति एव . कथम् नगरघातः हस्ती . कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति . (P_3,2.55) KA_II,104.19-20 Ro_III,238 ## . राजघे उपसङ्ख्यानम् कर्तव्यम् . राजघः . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 ## . ख्युनि च्विप्रतिषेधः अनर्थकः . किम् कारणम् . ल्युट्ख्य्नोः अविशेषात् . ख्युना मुक्ते ल्युटा भवितव्यम् . न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा . तत् एव रूपम् सः एव स्वरः . अयम् अस्ति विशेषः . ल्युटि सति ईकारेण भवितव्यम् . ख्युनि सति न भवितव्यम् . ख्युनि अपि सति भवतव्यम् . एवम् हि सौनागाः पठन्ति . नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति . अयम् तर्हि विशेषः . ख्युनि सति नित्यसमासेन भवितव्यम् . उपपदसमासः हि नित्यसमासः इति . ल्युटि सति न भवितव्यम् . ल्युटि अपि भवितव्यम् . गतिसमासः अपि हि नित्यसमासः . च्य्वन्तम् च गतिसञ्ज्ञम् भवति . मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः . ख्युनि सति मुमा भवितव्यम् . ल्युति सति न भवितव्यम् . ## . मुमर्थम् इति चेत् तत् न . किम् कारणम् . अव्ययत्वात् . अनव्ययस्य मुम् उच्यते . च्व्यन्तम् च अव्ययसञ्ज्ञम् . ## . उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः . कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव . आढ्यीभविता . अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते . सः अत्र कस्मात् न भवति . रूढिशब्दप्रकाराः तच्छीलिकाः . na ca råóþi÷abdàþ गतिभिः विशेष्यन्ते . न हि भवति प्रदेवदत्तः इति . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत . तत्र अयम् अपि अर्थः . स्वरार्थः चकारः न कर्तव्यः भवति . केन इदानीम् इकारादित्वम् क्रियते . ## . भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति . इदम् तर्हि प्रयोजनम् . खित् अयम् क्रियते . तत्र चर्त्वे कृते स्यात् . कित् वा खित् वा इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते . व्याख्यानतः विशेषप्रतिपत्तिः . न हि सन्देहात् अलक्षणम् इति . खित् इति व्याख्यास्यामः . ## . इदम् तर्हि प्रयोजनम् . कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति . न सिध्यति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . अथ वा असिद्धम् खलु अपि षत्वम् . षत्वस्य असिद्धत्वात् इस्नुच् एव भवति . ## . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 किमर्थः नकारः . ञ्निति इति आद्युदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एकाचः अयम् विधीयते . तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन . धातुस्वरेण एव सिद्धम् . यः तर्हि अनेकाच् . दधृक् इति . वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति . विशेषणार्थः तर्हि . क्व विशेषनार्थेन अर्थः . क्विन्प्रत्ययस्य कुः इति . क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् . क्विः वा एषः प्रत्ययः क्विप् वा इति . सन्देहमात्रम् एतत् भवति . सर्वसन्देहेषु च इदम् उपतिष्ठते . व्याख्यानतः विशेषप्रतिपत्तिः . न हि सन्देहात् अलक्षणम् इति . क्क्विप्रत्ययस्य इति व्याख्यास्यामः . (P_3,2.59) KA_II,106.21-23 Ro_III,242 दधृक् इति किम् निपात्यते . ## . धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 किमर्थः ञकारः . स्वरार्थः . ञ्निति इति आद्युदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . नकारेण अपि एषः स्वरः सिद्धः . विशेषणार्थः तर्हि भविष्यति . क्व विशेषणार्थेन अर्थः . कञ्क्वरप् इति . कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत .. (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 ## . दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् . सदृक् सदृशः अन्यादृक् अन्यादृशः . ## . कृदर्थः तु न उपपद्यते . दृशेः कर्तरि प्राप्नोति . ## . इवार्थे अयम् तद्धितः द्रष्टव्यः . सः इव अयम् तादृक् . अन्य इव अयम् अन्यादृक् . अथ वा युक्तः एव अत्र कृदर्थः . कर्मकर्ता अयम् . तम् इव इमम् पश्यन्ति जनाः . सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति . तादृक् . अन्यम् इव इमम् पश्यन्ति जनाः . सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति . अन्यादृक् इति . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 ## . सदादिषु सुब्ग्रहणम् कर्तव्यम् . होता वेदिषत् . अतिथिः चुरोणसत् . न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः . अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . वदः सुपि अनुपसर्गग्रहणम् चोदितम् . तत् न वक्तव्यम् भवति . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् . न सिध्यति . छन्दसि इति एतत् अनुवर्तते . भाषार्थः अयम् आरम्भः . पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् . तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् . अतः उत्तरम् पठति . ## . अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 #<श्वेतवहादीनां डस्># . श्वेतवहादीनां डस् वक्तव्यः . श्वेतवाः इन्द्रः . ## . पदस्य च इति वक्तव्यम् . इह मा भूत् . श्वेतवाहौ श्वेतवाहः . किम् प्रयोजनम् . ## . रुः यथा स्यात् . क्रियते र्वर्थम् निपातनम् . अवयाः श्वेतवाः पुरोडाः च इति . आतः च र्वर्थम् . उक्थशस्शब्दस्य सामान्येन रुः सिद्धः . न तस्य निपातनम् क्रियते . तत् न वक्तव्यम् . अवश्यम् तत् वक्तव्यम् दीर्घार्थम् . न एतत् अस्ति प्रयोजनम् . सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति . यत्र तेन न सिध्यति तदर्थम् . क्व च तेन न सिध्यति . सम्बुद्धौ . हे श्वेतवाः इति . न तर्हि इदानीम् डस् वक्तव्यः . वक्तव्यः च . किम् प्रयोजनम् . उत्तराऋथम् . श्वेतवोभ्याम् श्वेतवोभिः . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति . न सिध्यति . विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते. वासरूपेण क्विप् अपि भविष्यति . इदम् तर्हि शंस्थः शंस्थाः . उक्तम् एतत् . शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति . सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत . (P_3,2.78) KA_II,109.5-10 Ro_III,247 सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् . अनुपसर्गे इति एवम् तत् अभूत् . इदम् सुब्मात्रे यथा स्यात् . प्रत्यासारिण्यः उदासारिण्यः . #<णिन्विधौ साधुकारिणि उपसङ्ख्यानम्># . णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् . साधुकारी साधुदायी . ## . ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् . ब्रह्मवादिनः वदन्ति . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 किम् उदाहरणम् . अश्राद्धभोजी . किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी . किम् च अतः . यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् . तत् यथा : स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति . एवम् तर्हि णिन्यन्तेन समासः भविष्यति : न श्राद्धभोजी अश्राद्धभोजी . न एवम् शक्यम् . स्वरे हि दोषः स्यात् . अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत . अश्राद्धभोजी इति च इष्यते . एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः : न भोजी श्राद्धस्य इति . सः तर्हि असमर्थसमासः वक्तव्यः . यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि . कानि . असूर्यम्पश्यानि मुखानि . अपूर्वगेयाः श्लोकाः . अश्राद्धभोजी ब्राह्मणः . सुट् अनपुंसकस्य इति . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 आत्मग्रहणम् किमर्थम् . परमाने मा भूत् . क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति . किम् कारणम् . आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे . सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति . न एषः दोषः . आत्मनः इति कर्मणि षष्ठी . कथम् . कर्तृकर्मणोः कृति इति . ननु च कर्तरि अपि वै एतेन एव विधीयते . तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति . एवम् तर्हि ## . कर्मकर्तरि च इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . आत्मनः इति कर्मणि षष्ठी . कथम् . कर्तृकर्मणोः कृति इति . ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते . तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति . आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते . एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति . कः च अत्र विशेषः यकः वा श्यनः वा . यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन . श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् . कथम् . खशः स्वरः श्यनः स्वरम् बाधिष्यते . सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति . आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति . लसार्वधातुके एतत् ज्ञापकम् स्यात् . न इति आह . अविशेषेण ज्ञापकम् . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 भूते इति उच्यते . कस्मिन् भूते . काले . न वै कालाधिकारः अस्ति . एवम् तर्हि धातोः इति वर्तते . धातौ भूते . धातुः वै शब्दः . न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति . शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते . कः पुनः धात्वर्थः . क्रिया . क्रियायाम् भूतायाम् . यदि एवम् ## . निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः . का इतरेतराश्रयता . भूतकालेन शब्देन निर्देशः क्रियते . निर्देशोत्तरकालम् च भूतकालता . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . ## . अव्ययवता शब्देन निर्देशः करिष्यते . अवर्तमाने अभविष्यति इति . सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः . न कर्तव्यः . अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा . कथम् अव्ययत्वम् . विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा . निपातम् अव्ययम् इति अवययसञ्ज्ञा . अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव . कथम् न व्येति इति अव्ययम् . क्व पुनः न व्येति . एतौ कालविशेषौ वर्तमानभविष्यन्तौ . स्वभावतः भूते एव वर्तते . यदि तत्रि न व्येति इति अव्ययम् . ## . न वा भूताधिकारेण अर्थः . किम् कारणम् . तद्विधानस्य अन्यत्र अभावात् . ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ . स्वभावतः एव ते भूते एव वर्तन्ते . अतः उत्तरम् पठति . ## . कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः . आखुहा बिडालः इति भविष्यद्वर्तमानार्थः . इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् . सुत्वानः सुन्वन्तः . यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् . सुषुपुषः . नजिङ् सर्वकालपवादः मा भूत् . अनेहाः इति वर्तमानकालः एव . अन्यत्र अनाहन्ता . आदधानस्य . कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् . अग्निम् आदधानस्य . आदधानस्य इति एव अन्यत्र . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते . न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् . ##. नियमार्थः अयम् आरम्भः . ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् . किम् अविशेषेण . न इति आह .उपपदविशेषे एतस्मिन् च विशेषे . अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् . न भवितव्यम् . किम् कारणम् . उभयतः नियमात् . उभयतः नियमः अयम् . ब्रह्मादिषु एव हन्तेः क्विप् भवति . क्विप् एव च ब्रह्मादिषु इति . ## . एवम् च कृत्वा उत्तरस्य योगस्य वचनार्थः उपपन्नः भवति . बहुलम् छन्दसि इति . यः मातृहा पितृहा भ्रातृहा . न च भवति . अमित्रघातः . (P_3,2.93) KA_II,112.17-18 Ro_III,255 ## . कर्मणि कुत्सिते इति वक्तव्यम् . इह मा भूत् . धान्यविक्रायः . (P_3,2.101) KA_II,112.20-21 Ro_III,256 अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् . आखा उत्खा परिखा . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 ## . निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः . का इतरेतराश्रयता . सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . ## . द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् . क्तक्तव्तू भूते . क्तक्तवतू निष्ठा इति . यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत : क्तक्तव्तू भूते . ततः निष्ठा . निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति . किम् कृतम् भवति . द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति . एवम् अपि तौ इति वक्तव्यम् स्यात् . वक्ष्यति हि एतत् . तौ सत् इति वचनम् असंसर्गार्थम् इति . असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् . ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः . यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत . न एवम् शक्यम् . दृष्टश्रुतयोः न स्यात् . ञिमिदा मिन्नः . तस्मात् न एवम् शक्यम् . न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति . न एषः दोषः . इतरेतराश्रयमात्रम् एतत् भवति . सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति . न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः . न हि सञ्ज्ञा नित्या . एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते . तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति . सः पश्यति . यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः . शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता . सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति . एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 #<आदिकर्मणि निष्ठा># . आदिकर्मणि निष्ठा वक्तव्या . प्रकृतः कटम् देवदत्तः . किम् पुनः कारणम् न सिध्यति . ## . यत् वा भवन्त्यर्थे भाष्यते . प्रकृतः कटम् देवदत्तः . प्रकरोति कटम् देवदत्तः इति . ## . न्याय्या तु एषा भूतकालता . कुतः . आद्यपवर्गात् . आदिः अत्र अपवृक्तः . एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते . ## . वा च अद्यतन्याम् भाष्यते . प्रकृतः कटम् देवदत्तः . प्राकार्षीत् कटम् देवदत्तः इति . किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता . न अवश्यम् प्रयोगात् एव . क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः . सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते . तत् यथा . कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति . न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति . यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति . एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति . यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 किमर्थम् कानच्क्वसोः वावचनम् क्रियते . ## . कानच्क्वसोः वावचनम् क्रियते छन्दसि तिङः दर्शनात् . छन्दसि तिङ् अपि दृश्यते . अहम् सूरम् उभयतः ददर्श . अहम् द्यावापृथिवी आततान . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . अनेन विहितस्य आदेशवचनात् . अस्तु अनेन विहितस्य आदेशः . केन इदानीम् छन्दसि विहितस्य लिटः श्रवणम् भविष्यति . छन्दसि लुङ्लङ्लिटः इति अनेन . तत् एतत् वावचनम् तिष्ठतु तावत् सान्न्यासिकम् . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 अथ कित्करणम् किमर्थम् न असंयोगात् लिट् कित् इति एव सिद्धम् . ## . कित्कररणम् क्रियते संयोगार्थम् . संयोगान्ताः प्रयोजयन्ति . वृत्रस्य यत् बद्बधानस्य रोदसी . त्वम् अर्णवान् बद्बधानां अरम्णाः . अञ्जेः आजिवान् इति . छान्दसौ कानच्क्वसू . लिट् च छन्दसि सार्वधातुकम् अपि भवति . तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्त्वात् लुपधालोपः भविष्यति .#< ॠकारान्तगुणप्रतिषेधार्थम् वा># . ॠकारान्तगुणप्रतिषेधार्थम् तर्हि कित्करणम् कर्तव्यम् . अयम् लिटि ॠकारान्तानाम् प्रतिषेधविषये गुणः आरभ्यते . सः यथा एव इह प्रतिषेधम् बाधित्वा गुणः भवति तेरतुः तेरुः एवम् इह अपि स्यात् तितीर्वान् तिरिराणः . पुनः कित्करणा प्रतिषिध्यते . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 ## . भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः . किम् प्रयोजनम् . ## . तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् . उपसेदिवान् कौत्सः पाणिनिम् . उपासदत् . ## . अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः . उपसेदिवान् कौत्सः पाणिनिम् . उपासीदत् . उपससाद . ## . अपवादविप्रतिषेधात् हि तौ स्याताम् . कौ . लङ्लिटौ . ## . तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् . अपरोक्षग्रहणेन न अर्थः . तस्य क्वसुः नित्यम् इति एव . केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति . परोक्षे लिट् इति अनेन . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अनुवृत्तिः करिष्यते . भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति . ततः लुङ् . लुङ् भवति भूते काले . भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति . ततः अनद्यतने लङ् . अनद्यतने भूते काले लङ् भवति . भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति . परोक्षे लिट् भवति . भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति . तत्र अयम् अपि अर्थः . तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 किम् उपेयिवान् इति निपातनम् क्रियते . उपेयुषि निपातनम् इडर्थम् . उपेयुषि निपातनम् क्रियते इडर्थम् . इट् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . सिद्धः अत्र इट् वस्वेकाकाद्घसाम् इति . द्विर्वचने कृते अनेकाच्त्वात् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . द्विर्वचनम् क्रियताम् इट् इति . किम् अत्र कर्तव्यम् . परत्वात् इडागमः . नित्यम् द्विर्वचनम् . कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति . इट् अपि नित्यः . कृते अपि द्विर्वचने एकादेशे च प्राप्नोति अकृते अपि प्राप्नोति . न अत्र एकादेशः प्राप्नोति . किम् कारणम् . दीर्घः इणः किति इति दीर्घत्वेन बाधते . तत् एतत् उपेयुषि निपातनम् इडर्थम् क्रियते . ##. उपेयुषि निपातनम् इडर्थम् इति चेत् अजादौ अतिप्रसङ्गः भवति . उपेयुषा उपेयुषे उपेयुषः उपेयुषि इति . ## . एकादिष्टस्य ईय्भावार्थम् तु निपातनम् क्रियते . एकादिष्टस्य ईय् इति एतत् रूपम् निपात्यते . ननु च उक्तम् न अत्र एकादेशः प्राप्नोति . किम् कारणम् . दीर्घः इणः किति इति दीर्घत्वेन बाधते इति . तत् हि न सुष्ठु उच्यते . न हि दीर्घत्वम् एकादेशम् बाधते . कः तर्हि बाधते . यणादेशः . सः च क्व बाधते . यत्र अस्य निमित्तम् अस्ति . यत्र हि निमित्तम् न अस्ति निष्प्रतिद्वन्द्वः तत्र एकादेशः . ## . अथ वा व्यञ्जने एव यणादेशः निपात्यते . यणादेशे कृते एकाचः इति इट् सिद्धः भवति . अपरः आह : ## . द्विर्वचनम् क्रियताम् इट् इति इट् भविष्यति विप्रतिषेधेन . इह अपि तर्हि द्विर्वचनात् इट् स्यात् बिभिद्वान् चिच्छिद्वान् . ##. अन्येषाम् एकाचाम् नित्यम् द्विर्वचनम् . कृते अपि इटि प्राप्नोति अकृते अपि प्राप्नोति . ##. अस्य पुनः इट् च एव नित्यः द्विव्रचनम् च . द्विर्वचने च कृते एकाच् भवति . कथम् . एकादेशे कृते . ## . तस्मात् इट् द्विर्वचनम् बाधते . ## . अनूचानः कर्तरीति वक्तव्यम् . अनूक्तवान् अनूचानः . अनूक्तम् इति एव अन्यत्र . ## . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 ## . लुङ्लृटोः अपवादः प्राप्नोति . अगाम घोषान् . अपाम पयः . अशयिष्महि पूतीकतृणेषु . गमिष्यामः घोषान् . पास्यामः पयः . शयिष्यामहे पूतीकतृणेषु . किम् कारणम् . भूतभविष्यतोः अविशेषवचनात् . भूतभविष्यतोः अविशेषेण विधीयेते लुङ्लृटौ . तयोः विशेषविहितौ लन्लुटौ अपवादौ प्राप्नुतः . ## . न वा एषः दोषः . किम् कारणम् . अपवादस्य निमित्ताभावात् . न अत्र अपवादस्य निमित्तम् अस्ति . किम् कारणम् . अनद्यतने हि तयोः विधानम् . अनद्यतने हि तौ विधीयेते लङ्लुटौ . न च अत्र अनद्यतनः कालः विवक्षितः . किम् तर्हि . भूतकालसामान्यम् भविष्यत्कालसामान्यम् च . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् गमिष्यामः घोषान् पास्यामः पयः शयिष्यामहे पूतीकतृणेषु इति यत्र एतत् न ज्ञायते किम् कदा इति . इह तु कथम् अगाम घोषान् अपाम पयः अशयिष्महि पूतीकतृणेषु यत्र एतत् निर्ज्ञातम् भवति अमुष्मिन् अहनि गतम् इति . अत्र अपि न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति एव . कथम् पुनः सतः नाम अविवक्षा स्यात् . सतः अपि अविवक्षा भवति . तत् यथा . अलोमिका एडका . अनुदरा कन्या . असतः च विवक्षा भवति . तत् यथा . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 ## . वसेः लुङ् रात्रिशेषे वक्तव्यः . न्याय्ये प्रत्युत्थाने प्रत्युत्थितम् कः चित् कम् चित् पृच्छति . क्व भवान् उषितः इति . सः आह . अमुत्र अवात्सम् इति . अमुत्र अवसम् इति प्राप्नोति . ## . जागरणसन्ततौ इति वक्तव्यम् . यः हि मुहूर्तमात्रम् अपि स्वपिति तत्र अमुत्र अवसम् इति एव भवितव्यम् . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 ## . अनद्यतने इति बहुव्रीहिनिर्देशः कर्तव्यः . अविद्यमानाद्यतने अनद्यतने इति . किम् प्रयोजनम् . अद्य ह्यः अभुक्ष्महि इति . अद्य च ह्यः च अभुक्ष्महि इति व्यामिश्रे लुङ् एव यथा स्यात् . यदि एवम् अद्यतने अपि लङ् प्राप्नोति . न हि अद्यतने अद्यतनः विद्यते . अद्यतने अपि अद्यतनः विद्यते . कथम् . व्यपदेशिवद्भावेन . ## . परोक्षे च लोकविज्ञाते प्रयोक्तुः दर्शनविषये लङ् वक्तव्यः . अरुणत् यवनः साकेतम् . अरुणत् यवनः मधमिकाम् . परोक्षे इति किमर्थम् . उदगात् आदित्यः . लोकविज्ञते इति किमर्थम् . चकार कटम् देवदत्तः . प्रयोक्तुः दर्शनविषये इति किमर्थम् . जघान कंसम् किल वासुदेवः . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 किम् उदाहरणम् . तत्र सक्तून् पास्यामः . अभिजानासि देवदत्त तत्र सक्तून् अपिबाम . भवेत् पूर्वम् परम् आकाङ्क्षति इति साकाङ्क्षम् स्यात् . परम् तु कथम् साकाङ्क्षम् . परम् अपि साकाङ्क्षम् . कथम् अस्ति अस्मिन् आकाङ्क्षा इति अतः साकाङ्क्षम् . ## . विभाषा साकाङ्क्षे सर्वत्र इति वक्तव्यम् . क्व सर्वत्र . यदि च अयदि च . यदि तावत् . अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः यत् कश्मीरान् अगच्छाम यत् तत्र ओदनम् भोक्ष्यामहे यत् तत्र ओदनम् अभुञ्ज्महि . अभिजानासि देवदत्त कश्मीरान् गमिष्यामः कश्मीरान् अगच्छाम तत्र ओदनम् भोक्ष्यामहे तत्र ओदनम् अभुञ्ज्महि . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 परोक्षे इति उच्यते . किम् परोक्षम् नाम . परम् अक्ष्णः परोक्षम् . अक्षि पुनः किम् . अश्नोतेः अयम् औणादिकः करणसाधनः सि प्रत्ययः . अनुते अनेन इति अक्षि . यदि एवम् पराक्षम् इति प्राप्नोति . न एषः दोषः . ##. परशब्दस्य अक्षशब्दे उत्तरपदे परोभावः वक्तव्यः . ##.अथ वा परशब्दात् उत्तरस्य अक्षिशब्दस्य उत्वम् वक्तव्यम् . ## . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 कस्मिन् पुनः परोक्षे . काले . न वै कालाधिकारः अस्ति . एवम् तर्हि धातोः इति वर्तते . धातौ परोक्षे . धातुः वै शब्दः . न च शब्दस्य प्रत्यक्षपरोक्षतायाम् सम्भवः अस्ति . शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते . परोक्षे धातौ परोक्षे धात्वर्थे इति . कः पुनः धात्वर्थः . क्रिया . क्रियायाम् परोक्षायाम् . यदि एवम् ह्यः अपचत् इति अत्र अपि लिट् प्राप्नोति . किम् कारणम् . क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः . एवम् तर्हि साधनेषु परोक्षेषु . साधनेषु च भवतः कः सम्प्रत्ययः . यदि सावद् गुणसमुदायः साधनम् साधनम् अपि अनुमानगम्यम् . अथ अन्यत् गुणेभ्यः साधनम् भवति प्र्तयक्षपरोक्षतायाम् सम्भवः . अथ यदा अनेन रथ्यायाम् तण्डुलोदकम् दृष्टम् कथम् तत्र भवितव्यम् . यदि तावत् साधनेषु परोक्षेषु पपाच इति भवितव्यम् . भवन्ति हि तस्य साधनानि परोक्षाणि . अथ ये एते क्रियाकृताः विशेषाः चीत्काराः फूत्काराः च तेषु परोक्षेषु एवम् अपि पपाच इति भवितव्यम् . कथञ्जातीयकम् पुनः परोक्षम् नाम . के चित् तावत् आहुः . वर्षशतवृत्तम् परोक्षम् इति . अपरे आहुः . कटान्तरितम् परोक्षम् इति . अपरे आहूः . द्व्यहवृत्तम् त्र्यह्वृत्तम् च इति . सर्वथा उत्तमः न सिध्यति . सुप्तमत्तोयोः इति वक्तव्यम् . सुप्तः अहम् किल विललाप . मत्तः अहम् किल विललाप . सुप्तः नु अहम् किल विललाप . मत्तः नु अहम् किल विललाप . अथ वा भवति वै कः चित् जागरत् अपि वर्तमानकालम् न उपलभते . तत् यथा वैयाकरणानाम् शाकटायनः रथमार्गे आसीनः शकटसाऋथम् यान्तम् न उपलभते . किम् पुनः कारणम् जागरत् अपि वर्तमानकालम् न उपलभते . मनसा संयुक्तानि इन्द्रियाणि उपलब्धौ कारणानि भवन्ति . मनसः असान्निध्यात् . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 परोक्षे लिट् अत्यन्ताअपह्नवे च . परोक्षे लिट् इति अत्र अत्यन्ताअपह्नवे च इति वक्तव्यम् . नो खण्डिकान् जगाम नो कलिङ्गान् जगाम . न कारिसोमम् प्रपौ . न दार्वजस्य प्रतिजग्राह . कः मे मनुष्यः प्रहरेत् वधाय . ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 ## . स्म पुरा भूतमात्रे न स्म पुरा अद्यतने इति वक्तव्यम् . किम् अयम् स्मादिविधिः पुरान्तः अविशेषेण भूतमात्रे भवति . तत्र वक्तव्यम् स्मलक्षणः पुरालक्षणः च अद्यतने न भवतः इति . आहोस्वित् स्मलक्षणः पुरालक्षणः च अविशेषेण भूतमात्रे भवतः इति . तत्र स्माद्यर्थम् न स्म पुरा अद्यतने इति वक्तव्यम् . किम् च अतः . ## . स्मादिविधिः पुरान्तः यदि अविशेषेण भवति किम् वार्त्तिककारः प्रतिषेधेन करोति न स्म पुरा अद्यतने इति . ##. लट् स्मे इति अत्र अनद्यतने इति एतत् अनुवर्तिष्यते . ##. तत्र एतावत् वक्तव्यम् स्यात् न पुरा अद्यतने इति . ##. तत्र च अपि लङ्ग्रहणम् ज्ञपकम् न पुरालक्षणः अद्यतने भवति इति . ## . अथ बुद्धिः अविशेषेण स्म पुरा हेतू इति . ##. एवम् तर्हि ज्ञापयति आचार्यः स्मलक्षणः पुरालक्षणः च अनद्यतने भवतः इति . (P_3,2.120) KA_II,122.5-10 Ro_III,278 ## . ननौ पृष्टप्रतिवचने इति अशिष्यः लट् . किम् कारणम् . क्रियासमाप्तेः विवक्षितत्वात् . क्रियायाः अत्र असमाप्तिः विवक्षिता . एषः नाम न्याय्यः वर्तमानः कालः यत्र क्रियायाः असमाप्तिः भवत् . तत्र वर्तमाने लट् इति एव सिद्धम् . यदि वर्तमाने लट् इति एव लट् भवति शतृशानचौ अपि प्राप्नुतः . इष्येते शतृशानचौ : ननु माम् कुर्वन्तम् पश्य . ननु माम् कुर्वाणम् पश्य इति . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 ## . हशश्वल्लक्षणात् पुरालक्षणः भवति विप्रतिषेधेन . हशश्वल्लक्षणस्य अवकाशः . इति ह अकरोत् . इह ह चकार . शश्वत् अकरोत् . शश्वत् चकार . पुरालक्षणस्य अवकाशः . रथेन अयम् पुरा याति . रथेन अयम् पुरा अयासीत् . इह उभयम् प्राप्नोति . रथेन ह शश्वत् पुरा याति . रथेन ह शश्वत् पुरा अयासीत् . पुरालक्षणः भवति विप्रतिषेधेन . ## . स्मलक्षणः सर्वेभ्यः भवति विप्रतिषेधेन . हशश्वल्लक्षणात् पुरालक्षणात् च . हशश्वल्लक्षणस्य अवकाशः . इति ह अकरोत् . इह ह चकार . शश्वत् अकरोत् . शश्वत् चकार . पुरालक्षणस्य अवकाशः . रथेन अयम् पुरा याति . रथेन अयम् पुरा अयासीत् . स्मलक्षणस्य अवकाशः . धर्मेण स्म कुरवः युध्यन्ते . इह सर्वम् प्राप्नोति . न ह स्म वै पुरा शश्वत् अपरशुवृक्णम् दहति . स्मलक्षणः लट् भवति विप्रतिषेधेन . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 ## . प्रवृत्तस्य अविरामे शिष्या भवन्ती . इह अधीमहे . इह वसामः . इह पुष्यमित्रम् याजयामः . किम् पुनः कारणम् न सिध्यति . अवर्तमानत्वात् . ## . नित्यप्रवृत्ते च शासितव्या भवन्ती . तिष्ठन्ति पर्वताः . स्रवन्ति नद्यः इति . किम् पुनः कारणम् न सिध्यति . कालाविभागात् . इह भूतभविष्यत्प्रतिद्वन्द्वः वर्तमानः कालः . न च अत्र भूतभविष्यन्तौ कालौ स्तः . ## . न्याय्या तु एषा वर्तमानकालता . कुतः . आरम्भानपवर्गात् . आरम्भः अत्र अनपवृक्तः . एषः नाम् न्याय्यः वर्तमानः कालः यत्र आरम्भः अनपवृक्तः . ## . यम् खलु अपि भवान् मुक्तसंशयम् वर्तमानम् कालम् न्याय्यम् मन्यते भुङ्क्ते देवदत्तः इति तेन एतत् तुल्यम् . सः अपि हि अवश्यम् भुञ्जानः हसति वा जल्पति वा पानीयम् वा पिबति . यदि अत्र युक्ता वर्तमानकालता दृश्यते इह अपि युक्ता दृश्यताम् . ## . सन्ति खलु अपि कालविभागाः . तिष्ठन्ति पर्वताः . स्थास्यन्ति पर्वताः . तस्थुः पर्वताः . किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः सन्ति कालविभागाः . न अवश्यम् प्रयोगात् एव . इह भूतभविष्यद्वर्तमानानाम् राज्ञाम् याः क्रियाः ताः तिष्ठतेः अधिकरणम् . इह तावत् तिष्ठन्ति पर्वताः इति . सम्प्रति ये राजानः तेषाम् याः क्रियाः तासु वर्तमानासु . स्थास्यन्ति पर्वताः इति . इतः उत्तरम् ये राजानः भविष्यन्ति तेषाम् याः क्रियाः तासु भविष्यन्तीषु . तस्थुः पर्वताः इति . ये राजानः बभूवुः तेषाम् याः क्रियाः तासु व्भूतासु . अपरः आह : न अस्ति वर्तमानः कालः इति . अपि च अत्र श्लोकान् उदाहरन्ति : न वर्तते चक्रम् . इषुः न पात्यते . न स्यन्दन्ते सरितः सागराय . कूटस्थः अयम् लोकः न विचेष्टा अस्ति . यः हि एवम् पश्यति सः अपि अनन्धः . मीमांसकः मन्यमानः युवा मेधाविसम्मतः काकम् स्म इह अनुपृच्छति : किम् ते पतितलक्षणम् . अनागते न पतसि अतिक्रान्ते च काक न . यदि सम्प्रति पतसि सर्वः लोकः पतति अयम् . हिमवान् अपि गच्छति . अनागतम् अतिक्रान्तम् वर्तमानम् इति त्रयम् . सर्वत्र गतिः न अस्ति . गच्छति इति किम् उच्यते . क्रियाप्रवृत्तौ यः हेतुः तदर्थम् यत् विचेष्टितम् तत् समीक्ष्य प्रयुञ्जीत गच्छति इति अविचारयन् . अप्रः आह . अस्ति वर्तमानः कालः इति . आदित्यगतिवत् न उपलभ्यते . अपि च अत्र श्लोकम् उदाहरन्ति . बिसस्य वालाः इव दह्यमानाः न लक्ष्यते विकृतिः सन्निपाते . अस्ति इति ताम् वेदयन्ते त्रिभभावाः . सूक्ष्मः हि भावः अनुमितेन गम्यः . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 ## . लस्य अप्रथमासमानाधिकरणेन अयोगात् अदेशयोः नुपपत्तिः यथा अन्यत्र . तत् यथा अन्यत्र अपि लस्य अप्रथमासमानाधिकरणेन योगः न भवति . क्व अन्यत्र . लङि . अपचत् ओदनम् देवदत्तः इति . ## . अथ मतम् एतत् भवति योगः इति अन्यत्र अपि योगः स्यात् . क्व अन्यत्र . लङि . अपचत् ओदनम् देवदत्तः इति . न क्व चित् योगः इति कृत्वा अतः सर्वत्र योगेन भवितव्यम् क्व चित् अयोगः इति कृत्वा सर्वत्र अयोगेन . तत् यथा . समानम् ईहमानानाम् च अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न . न च इदानीम् कः चित् अर्थवान् इति अतः सर्वैः अर्थवद्भिः शक्यम् भवितुम् कः चित् अनर्थकः इति सर्वैः अनर्थकैः . तत्र किम् अस्माभिः शक्यम् कर्तुम् . यत् लोटः अप्रथमासमानाधिकरणेन योगः भवति लङः न स्वाभाविकम् एतत् . अथ वा आदेशे सामानाधिकरण्यम् दृष्ट्वा अनुमानात् गन्तव्यम् प्रकृतेः अपि सामानाधिकरण्यम् भवति इति . तत् यथा धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् दृष्ट्वा परिव्राजकः इति . विषमः उपन्यासः . प्रत्यक्षः तेन अग्निधूमयोः अभिसम्बन्धः कृतः भवति त्रिविष्टब्धकपरिव्राजकयोः च . सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति अग्निः अत्र परिव्राजकः अत्र इति . भवति वै प्रत्यक्षात् अपि अनुमानबलीयस्त्वम् . तत् यथा अलातचक्रम् प्रत्यक्षम् दृश्यते अनुमानात् च गम्यते न एतत् अस्ति इति . कस्य चित् खलु अपि सकृत् कृतः अभिसम्बन्धः अत्यन्ताय कृतः भवति . तत् यथा वृक्षपर्णयोः अयम् वृक्षः इदम् पर्णम् इति . सः तद्विदेशस्थम् अपि दृष्ट्वा जानाति वृक्षस्य इदम् पर्णम् इति . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 किम् पुनः अयम् पर्युदासः : यत् अन्यत् प्रथमासमानाधिकरणात् इति , आहोस्वित् प्रसज्यप्रतिषेधः : प्रथमासमानाधिकरणे न इति . कः च अत्र विशेषः . ## . लटः शतृशानचौ अप्रथमासमानाधिकरणे इति चेत् प्रत्ययोत्तरपदयोः उपसङ्ख्यानम् कर्तव्यम् . कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः कुर्वाणभक्तिः पचमानभक्तिः . अस्तु तर्हि प्रसज्यप्रतिषेधः .प्रथमासमानाधिकरणे न इति . ## . प्रसज्यप्रतिषेधेउत्तरपदे आदेशयोः अनुपपत्तिः . कुर्वती च असौ भक्तिः च कुर्वद्भक्तिः पचभक्तिः कुर्वाणभक्तिः पचमानभक्तिः इति . ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च शतृशानचौ न प्राप्नुतः . कुर्वत्तरः पचत्तरः कुर्वाणतरः पचमानतरः कुर्वद्रूपः पचद्रूपः कुर्वाणरूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः कुर्वाणकल्पः पचमानकल्पः इति . ## . सिद्धम् एतत् . कथम् . प्रत्ययोत्तरपदयोः च शतृशानचौ भवतः इति वक्तव्यम् . ## . तत्र प्रत्ययस्य आदेशनिमित्तत्वात् अप्रसिद्धिः . आदेशनिमित्तः प्रत्ययः प्रत्ययनिमित्तः च आदेशः . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रक्ल्पन्ते . ## . उत्तरपदस्य च सुबन्तनिमित्तत्वात् शतृशानचोः अप्रसिद्धिः . उत्तरपदनिमित्तः सुप् सुबन्तनिमित्तम् च उत्तरपदम् . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रक्ल्पन्ते . ## . न वा एषः दोषः . किम् कारणम् . लकारस्य कृत्त्वात् प्रातिपदिकत्वम् . लकारः कृत् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा . तदाश्रयम् प्रत्ययविधानम् . प्रातिपदिकाश्रया स्वाद्युत्पत्तिः भविष्यति . ##. तिङादेशः क्रियताम् सुबुत्पत्तिः इति परत्वात् सुबुत्पत्तिः भविष्यति . ## . तस्मात् उत्तरपदम् प्रसिद्धम् . उत्तरपदे प्रसिद्धे उत्तरपदे इति शतृशानचौ भविष्यतः . इह अपि तर्हि तिङादेशात् सुबुत्पत्तिः स्यात् पचति पठति इति . अस्ति अत्र विशेषः . नित्यः अत्र तिङादेशः . उत्पन्ने अपि सुपि प्राप्नोति अनुत्पन्ने अपि प्राप्नोति . नित्यत्वात् तिङादेशे कृते सुबुत्पत्तिः न भविष्यति . इह अपि तर्हि नित्यत्वात् तिङादेशः स्यात् कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः इति . अस्ति अत्र विशेषः . शतृशानचौ तिङपवादौ तौ च निमित्तवन्तौ . न च अपवादविषये उत्सर्गः अभिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते . न तावत् अत्र कदा चित् तिङ् भवति . अपवादौ शतृशानचौ प्रतीक्षते . तत् एतत् क्व सिद्धम् भवति . यत्र सामान्यात् उत्पत्तिः . यत्र हि विशेषात् अतः इञ् इति इतरेतराश्रयम् एव तत्र भवति . वीक्षमाणस्य अपत्यम् वैक्षमाणिः इति . इह च शतृशानचौ प्राप्नुतः . पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति . तत् एतत् कथम् कृत्वा सिद्धम् भवति . #<शतृशानचौ यदि लटः वा># . यदि शतृशानचौ यदि लटः वा भवतः व्यवस्थितविभाषा च . तेन इह च भविष्यतः कौर्वतः पाचतः कुर्वद्भक्तिः पचद्भक्तिः पचमानभक्तिः कुर्वत्तरः पचत्तरः पचमानतरः कुर्वद्रूपः पचद्रूपः पचमानरूपः कुर्वत्कल्पः पचत्कल्पः पचमानकल्पः पचन् पठन् इति च लटः शतृशानचौ . इह च न भविष्यतः पचतितराम् जल्पतितराम् पचतिरूपम् जल्पतिरूपम् पचतिकल्पम् जल्पतिकल्पम् पचति पठति इति च लटः शतृशानचौ . तत् तर्हि वावचनम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . नन्वोः विभाषा इति . यदि तत् अनुवर्तते वर्तमाने लट इति लट् अपि विभाषा प्राप्नोति . सम्बन्धम् अनुवर्तिष्यते . नन्वोः विभाषा . पुरि लुङ् च अस्मे विभाषा . वर्तमाने लट् पुरि लुङ् च अस्मे विभाषा . लटः शतृशानचौ विभाषा . पुरि लुङ् च अस्मे इति निवृत्तम् . न तर्हि इदानीम् अप्रथमासमानाधिकरणे इति वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . नित्याऋथम् . अप्रथमासमानाधिकरणे नित्यौ यथा स्याताम् . क्व तर्हि इदानीम् विभाषा . प्रथमासमानाधिकरणे . पचन् पचति पचमानः पचते इति . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 ## . लक्षणहेत्वोः क्रियायाः गुणे उपसङ्ख्यानम् कर्तव्यम् . तिष्ठन् मूत्रयति . गच्छन् भक्षयति . ## . कर्तुः च लक्षणयोः पर्यायेण अचयोगे उपसङ्ख्यानम् कर्तव्यम् . यः अधीयानः आस्ते सः देवदत्त्तः . यः आसीनः अधीते सः देवदत्तः . अचयोगे इति किमर्थम् . यः आस्ते च अधीते च सः चैत्रः . ## . तत्त्वान्वाख्याने च उपसङ्ख्यानम् कर्तव्यम् . शयाना वर्धते दूर्वा . आसीनम् वर्धते बिसम् इति . ## . सदादयः च बहुलम् इति वक्तव्यम् . सन् ब्राह्मणः अस्ति ब्राह्मणः . विद्यते ब्राह्मणः विद्यमानः ब्राह्मणः इति . ## . इङ्जुहोत्योः वा इति वक्तव्यम् . अधीते अधीयानः . जुहोति जुह्वत् . ##. माङि आक्रोशे इति वक्तव्यम् . मा पचन् . मा पचमानः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . लक्षणहेत्वोः क्रियायाः इति एव सिद्धम् . इह तावत् तिष्ठन् मूत्रयति इति . तिष्ठतिक्रिया मूत्रयतिक्रियायाः लक्षणम् . गच्छन् भक्षयति इति . गच्छतिक्रिया भक्षयतिक्रियायाः लक्षणम् . यः अधीयानः आस्ते सः देवदत्त्तः इति . अध्ययनक्रिया आसनक्रियायाः लक्षणम् . यः आसीनः अधीते सः देवदत्तः इति . आसिक्रिया अध्ययनक्रियायाः लक्षणम् . इदम् तर्हि प्रयोजनम् . अचयोगे इति वक्ष्यामि इति . इह मा भूत् . यः आस्ते च अधीते च सः चैत्रः इति . एतत् अपि न अस्ति प्रयोजनम् . न एतत् क्रियायाः लक्षणम् . किम् तर्हि . कर्तृलक्षणम् एतत् . शयाना वर्धते दूर्वा इति . शेतिक्रिया वृद्धिक्रियायाः लक्षणम् . आसीनम् वर्धते बिसम् इति . आसिक्रिया वृद्धिक्रियायाः लक्षणम् . सदादयः च बहुलम् इङ्जुहोत्योः वा माङि आक्रोशे इति वक्तव्यम् एव. (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 तउग्रहणम् किमर्थम् . शतृशानचौ प्रतिनिर्दिश्येते . न एतत् अस्ति प्रयोजनम् . प्रकृतौ शतृशानचौ अनुवर्तिष्येते . क्व प्रकृतौ . लटः शतृसानचौ अप्रथमासमानाधिकरणे इति . अतः उत्तरम् पठति . ##टौ ग्रहणम् क्रियते असंसर्गार्थम् . असंसक्तयोः एतैः विशेषैः शतृशानचोः सञ्ज्ञा यथा स्यात् . ननु च एते विशेषाः निवर्तेरन् . यदि अपि एते विशेषाः निवर्तन्ते अयम् तु खलु वर्तमानः कालः अवश्यम् उत्तरार्थः अनुवर्त्यः . तस्मिन् अनुवर्तमाने वर्तमानकालविहितयोः एव शतृशानचोः sats¤j¤à स्यात् . भूतभविष्यकालविहितयोः न स्यात् . किम् पुनः भूतभविष्यकालविहितयोः सत्स्ञ्ज्ञावचने प्रयोजनम् . पूरणगुणसुहितसत् इति . ब्राह्मणस्य पक्ष्यन् . ब्राह्मणस्य पक्ष्यमाणः . अथ क्रियमाणे अपि तउग्रहणे कथम् एव असंसक्तयोः एतैः विशेषैः सञ्ज्ञा लभ्या . लभ्या इति आह . कथम् . तौ इति शब्दतः सत् इति योगे क्रियमाणे तौ ग्रहणम् योगाङ्गम् जायते . सति च योगाङ्गे योगविभागः करिष्यते . तौ . तौ एतौ शतृशानचौ धातुमात्रात् परस्य प्रत्ययस्य भवतः . ततः सत् . सत्स्ञ्ज्ञौ भवतौ शतृशानचौ . इह अपि तर्हि प्राप्नुतः . कारकः हारकः इति . ## . लृतः सत् वा इति एतत् नियमार्थम् भविष्यति . लृटः एव धातुमात्रात् परस्य न अन्यस्य इति . कैमर्थ्यक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . नित्यौ शतृशानचौ प्राप्तौ . तौ विभाषा विधेयौ . तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . ## . एवम् तर्हि योगविभागः करिष्यते . लृटः सत् . लृटः सत्सञ्ज्ञौ भवतः . किमर्थम् इदम् . नियमार्थम् . लृटः एव धातुमात्रात् परस्य न अन्यस्य इति . ततः वा . वा च लृटः शतृशानचौ सत्सञ्ज्ञौ भवतः . तत्र अयम् अपि अर्थः . सद्विधिः नित्यम् अप्रथमासमानाधिकरणे इति वक्ष्यति . तत् न वक्तव्यम् भवति . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 अथ यौ एतौ उत्तरौ शतानौ किम् एतौ लादेशौ आहोस्वित् अलादेशौ . कः च अत्र विशेषः . ## . उत्तरयोः लादेशे वा इति वक्तव्यम् . पवमानः यजमानः . पवते यजते इति अपि यथा स्यात् . ## . साधनाभिधानम् च प्राप्नोति . लः कर्मणि च भावे च अकर्मकेभ्यः इति भावकर्मणोः अपि प्राप्नुतः . ## . स्वरः च साध्यः . कति इह पवमानाः . अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति . ## . उपग्रहस्य च प्रतिषेधः वक्तव्यः . कति इह निघ्नानाः . तङानौ आत्मनेपदम् इति आत्मनेपदसञ्ज्ञा प्राप्नोति . स्ताम् तर्हि अलादेशौ . ## . अलादेशे षष्ठीप्रतिषेधः वक्तव्यः . सोमम् पवमानः . नडम् आघ्नानः . अधीयन् पारायणम् . लप्रयोगे न इति प्रतिषेधः न प्राप्नोति . मा भूत् एवम् . तृन् इति एव भविष्यति . कथम् . तृन् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टाणाम् प्रत्याहारः . लटः शतृ इति अतः आरभ्य आ तृनः नकारात् . यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति . ## . द्विषः शतुः वा इति वक्तव्यम् . तत् च अवश्यम् वक्तव्यम् प्रत्ययग्रहणे सति प्रतिषेधार्थम् . तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति. (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 ## . तृन्विधौ ऋत्विक्षु च अनुपसर्गस्य इति वक्तव्यम् . होता पोता . अनुपसर्गस्य इति किमर्थम् . प्रशास्ता प्रतिहर्ता . ## . नयतेः षुक् वक्तव्यः . तृन् च प्रत्ययः वक्तव्यञ्. नेष्टा . ##. न वा वक्तव्यम् . किम् कारणम् . धात्वन्यत्वात् . धात्वन्तरम् नेषतिः . कथम् ज्ञायते . ## . नेषतु नेष्टात् इति प्रयोगः दृश्यते . इन्द्रः नः तेन नेषतु . गाः वः नेष्टात् . ## . त्विषेः देवतायाम् तृन् वक्तव्यः अकारः च उपधायाः अनिट्वम् च इति . त्वष्टा . किम् पुनः इदम् त्विषेः एव अनिट्वम् . न इति आह . यत् च अनुक्रान्तम् यत् च अनुक्रंस्यते सर्वस्य एषः शेषः अनिट्वम् इति . ## . क्षदेः च युक्ते तृन् वक्तव्यः . क्षत्ता . ## . छन्दसि तृच् च तृन् च वक्तव्यः . क्षत्तृभ्यः सङ्ग्रहीतृभ्यः . क्षत्तृभ्यः सङ्ग्रहीतृभ्यः . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 ## . स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः . स्थास्नुः इति . घुमास्थागापाजहातिसाम् हलि इति ईत्त्वम् प्राप्नोति . एवम् तर्हि न कित् करिष्यते . ## . यदि अकित् गुणप्रतिषेधः वक्तव्यः . जिष्णुः इति . ## . भुवः इट्प्रतिषेधः च वक्तव्यः . किम् च अन्यत् . गुणप्रतिषेधः च . भूष्णुः इति . अस्तु तर्हि कित्. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति . न एषः दोषः . ## . स्थादंशिभ्याम् स्नुः छन्दसि वक्तव्यः . स्थास्नु जङ्गमम् . दङ्क्ष्णवः पशवः इति . सः इदानीम् स्थः अविशेषेण विधास्यते . सूत्रम् तर्हि भिद्यते . यथान्यासम् अस्तु. ननु च उक्तम् स्नोः कित्त्वे स्थः ईकार्प्रतिषेधः वक्तव्यः इति . एवम् तर्हि गित् करिष्यते . ## . स्थोः गित्त्वात् स्थः ईकारः न भविष्यति . किम् कारणम् . ## . क्ङितोः ईत्त्वम् शिष्यते . इह तर्हि जिष्णुः इति गुणः प्राप्नोति . ## . गुणाभावः त्रिषु स्मर्तव्यः . गिति किति ङिति इति . तत् गकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . ककारे गकारः चर्त्वभूतः निर्दिश्यते . क्क्ङिति च इति . इह तर्हि भूष्णुः इति श्र्युकः किति इति इट्प्रतिषेधः न प्राप्नोति . #<श्र्युको अनिट्त्वम् गकोः इतोः># . श्र्युकः अनिट्त्वम् गकारककारयोः इति वक्तव्यम् . तत् गकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासः एव . ककारे गकारः चर्त्वभूतः निर्दिश्यते . श्र्युकः क्किति इति . यदि एवम् चर्त्वस्य असिद्धत्वात् हशि इति उत्त्वम् प्राप्नोति . सौत्रः निर्देशः . अथ वा असंहितया निर्देशः करिष्यते . श्र्युकः क्किति इति . ##. (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 घिनण् अयम् वक्तव्यः . घिनुणि हि सति शमिनौ शमिनः तमिनौ तमिनः उगिदचाम् सर्वनामस्थाने अधातोः इति नुम् प्रसज्येत . न एषः दोषः . झल्ग्रहणम् तत्र चोदयिष्यति . इह तर्हि : शमिनितरा शमिनीतरा तमिनितरा तमिनीतरा : उगितः घादिषु नद्याः अन्यतरस्याम् ह्रस्वः भवति इति अन्यरतस्याम् ह्रस्वत्वम् प्रसज्येत . इष्यते एव ह्रस्वत्वम् . ## . घिनुण् अकर्मकाणाम् इति वक्तव्यम् . इह मा भूत् . सम्पृणक्ति शाकम् इति . ## . किम् उक्तम् . अनभिधानात् इति . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 किमर्थम् निन्दादिभ्यः वुञ् विधीयते न ण्वुला एव सिद्धम् . न हि अस्ति विशेषः निन्दादिभ्यः ण्वुलः वा वुञः वा . तत् एव रूपम् सः एव स्वरः . ## . वुञ्म् अनेकाचः प्रयोजयन्ति . असूयकः . अथ ये अत्र एकाचः पठ्यन्ते तेषाम् ग्रहणम् किमर्थम् न तेषाम् ण्वुला एव सिद्धम् . न सिध्यति . अयम् तच्छीलादिषु तृन् विधीयते . सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत . वासरूपन्यायेन ण्वुल् अपि भविष्यति . अतः उत्तरम् पठति . ## . निन्दादिभ्यः वुञ्वचनम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः तच्छीलादिषु वासरूपन्यायेन अन्येभ्यः ण्वुल् न भवति इति . ## . अथ वा एतत् ज्ञापयति आचार्यः . तच्छीलादिषु सर्वे एव तृजासयः वासरूपेण न भवन्ति इति . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 ## . पदिग्रहणम् अनर्थकम् . किम् कारणम् . अनुदात्तेतः च हलादेः इति एव अत्र युच् सिद्धः . न सिध्यति . अयम् पदेः उकञ् विधीयते लषपदपद्स्थाभूवृषहनकमगमशॄभ्यः उकञ् इति . सः विशेषविहितः सामान्यविहितम् युचम् बाधेत . वासरूपन्यायेन युच् अपि भविष्यति . ## . असरूपनिवृत्त्यर्थम् तर्हि पदिग्रहणम् क्रियते . एतत् ज्ञापयति आचार्यः ताच्छीलिकेषु ताच्छिलिकाः वासरूपेण न भवन्ति इति . यदि एतत् ज्ञाप्यते दूददीपदीक्षः च इति दीपग्रहणम् अनर्थकम् . अयम् दीपेः रः विधीयते . नमिकम्पिस्म्यजसहिंसदीपः रः इति . सः विशेषविहितः सामान्यविहितम् युचम् बाधिष्यते . एवम् तर्हि सिद्धे सति यत् दीपग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति युचः रेण समावेशः इति . किम् एतस्य ज्ञापने प्रयोजनम् . कम्रा कन्या कमना कन्या इति एतत् सिद्धम् भवति . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 किमर्थम् आलुच् उच्यते न लुश् एव उच्येत . का रूपसिद्धिः : स्पृहयालुः गृहयालुः . शपि कृते अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति . एवम् तर्हि सिद्धे सति यत् आलुचम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . आलुचि शीङ्ग्रहणम् चोदयिष्यति . तत् न कर्तव्यम् भवति . #<आलुचि शीङ्ग्रहणम्># . आलुचि शीङ्ग्रहणम् कर्तव्यम् . शयालुः . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 किमर्थम् किकिनोः कित्त्वम् उच्यते न असंयोगात् लिट् कित् इति एव सिद्धम् . ## . किकिनोः कित्त्वम् क्रियते ॠकारगुणप्रतिषेधाऋथम् . अयम् ॠकारारान्तानाम् लिटि गुणः प्रतिषेधविषये आरभ्यते ऋच्छत्यॄत्राम् इति . सः यथा इह भवति आतस्तरतुः अतस्तरुः इति एवम् इह अपि प्रसज्येत मित्रावरुणौ ततुरिः दूरे हि अध्वा जगुरिः इति . सः पुनः कित्त्वे बाध्यते . ## . उत्सर्गः छन्दसि किकिनौ वक्तव्यौ . किम् प्रयोजनम् . सदादिभ्यः दर्शनात् . सदादिभ्यः हि किकिनौ दृश्येते . सदिमनिरमिनमिविचीनाम् सेदिः मेनिः रेमिः . नेमिः चक्रम् इव अभवत् . विविचिम् रत्नधातमम् . ##. भाषायाम् धाञ्कृसृजनिनिमिभ्यः किकिनौ वक्तव्यौ . dhठ. दधिः . dhठ. कृ . चक्रिः . कृ . सृ . सस्रिः . सृ . जनि . जज्ञिः . जनि . नमि . नेमिः . ## . सासहिवावहिचाचलिपापतीनाम् निपातनम् कर्तव्यम् . वृषा सहमानम् सासहिः . वावहिः चाचलिः पापतिः . अपरः आह : सहिवहिचलिपतिभ्यः यङन्तेभ्यः किकिनौ वक्तव्यौ . एतानि एव उदाहरणानि . (P_3,2.174) KA_II,135.14 Ro_III,305 भियः क्रुकन् अपि वक्तव्यः . भीरुकः . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 किमर्थम् इदम् उच्यते न क्विप् अन्येभ्यः अपि दृश्यते इति एव सिद्धम् . ## . अनुपपदार्थः अयम् आरम्भः . पचेः पक् . भिदेः भित् . छिदेः छित् . अथ यः अत्र सोपसर्गः तस्य ग्रहणम् किमर्थम् न तेन एव सिद्धम् . न सिध्यति . इह के चित् आ क्वेः इति सूत्रम् पठन्ति के चित् प्राक् क्वेः इति . तत्र ये आ क्वेः इति पठन्ति तैः क्विप् अपि आक्षिप्तः भवति . तत्र तच्छीलादिषु अर्थेषु किव्प् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . यः एव असौ अविशेषविहितः सः तच्छीलादिषु भविष्यति अन्यत्र च . न सिध्यति . अयम् तच्छीलादिषु तृन् विधीयते . सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत . वासरूपन्यायेन ण्वुल् अपि भविष्यति . न सिध्यति . इदानीम् एव हि उक्तम् तच्छीलादिषु वर्थेषु वासरूपेण तृजादयः न भवन्ति इति . क्विप् च अपि तृजादिः . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 ## . वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घत्वम् च वक्तव्यम् क्विप् च . वचि . वाक् . वचि . प्रच्छि . शब्दप्राट् प्रच्छि . आयतस्तु . आयतस्तूः . आयतस्तु . कटप्रु . कटप्रूः . कटप्रु . जु . जूः . जु . श्रि . श्रीः . अपरः आह : वचिप्रच्छ्योः असम्प्रसारणम् च इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति . इदम् इह सम्प्रधार्यम् . दीर्घत्वम् क्रियताम् सम्प्रसारणम् इति . किम् अत्र कर्तव्यम् . परत्वात् सम्प्रसारणम् . अन्तरङ्गम् दीर्घत्वम् . का अन्तरङ्गता . प्रत्ययोत्पत्तिसन्नियोगेन दीर्घत्वम् उच्यते उत्पन्ने प्रत्यये सम्प्रसारणम् . तत्र अन्तरङ्गत्वात् दीर्घत्वे कृते सम्प्रसारणम् . प्रसारणपरपूर्वत्वे कृते कार्यकृतत्वात् पुनः दीर्घत्वम् न स्यात् . तस्मात् सुष्ठु उच्यते दीर्घवचनसामर्थ्यात् सम्प्रसारणम् न भविष्यति इति . ## . द्युतिगमिजुहोतीनाम् द्वे च इति वक्तव्यम् . दिद्युत्. द्युति . गमि . जगत् . गमि . जुहोति . जुहोतेः दीर्घः च . जुहूः . दृणातेः ह्रस्वः च द्वे च क्विप् च इति वक्तव्यम् . ददृत् . जुहूः जुहोतेः ह्वयतेः वा . ददृत् दृणातेः दीर्यतेः वा . जूः ज्वरतेः जीर्यतेः वा . ## . धायतेः सम्प्रसारणम् च क्विप् च वक्तव्यः . धीः ध्यायतेः वा दधातेः वा . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 #<डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् धातुविधितुक्प्रतिषेधार्थम्># . डुप्रकरणे मितद्र्वादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . धातुविधितुक्प्रतिषेधार्थम् . धातुविधेः तुकः च प्रतिषेधः यथा स्यात् . मित्रद्रुः मितद्रू मितद्रवः . अचि श्नुधातुभ्रुवाम् इति उवङादेशः मा भूत् . इह च मितद्र्वा मितद्र्वे न ऊङ्धात्वोः इति प्रतिषेधः मा भूत् . तुग्विधिः . मितद्रुः . ह्रस्वस्य पिति कृति तुक् भवति इति तुक् मा भूत् . (P_3,2.188) KA_II,137.4-8 Ro_III,308 #<शीलितः रक्षितः क्षान्तः आक्रुष्टः जुष्टः इति अपि रुष्टः च रुषितः च उभौ अभिव्याहृतः इति अपि हृष्टतुष्टौ तथा कान्तः तथा उभौ संयोतोद्यतौ . कष्टम् भविष्यति इति आहुः . अमृताः पूर्ववत् स्मृताः >#. न म्रियन्ते अमृताः . (3.3.1) KA_II,138.2 - 22 Ro_III.309-312 बहुलवचनम् किमर्थम् . ## . तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते . न सर्वाभ्यः दृश्यन्ते . ## . प्रायेण खलु अपि ते समुच्चिताः न सर्वे समुच्चिताः . ## . कार्याणि खलु अपि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि . किम् पुनः कारणम् तन्वीभ्यः प्रकृतिभ्यः उणादयः दृश्यन्ते न सर्वाभ्यः दृश्यन्ते . किम् च कारणम् प्रायेण समुच्चिताः न सर्वे समुच्चिताः . किम् च कारणम् कार्याणि सशेषाणि कृतानि न सर्वाणि लक्षणेन परिसमाप्तानि . ## . नैगमाः च रूढिभवाः च औणादिकाः सुसाधवः कथम् स्युः . ## . नाम खलु अपि धातुजम् . एवम् आहुः नैरुक्ताः . ## . वैयाकरणानाम् च शाकटायनः आह धातुजम् नाम इति . अथ यस्य विशेषपदार्थः न समुत्तितः कथम् तत्र भवितव्यम् . ##. प्रकृतिम् दृष्ट्वा प्रत्ययः ऊहितव्यः प्रत्ययम् च दृष्ट्वा प्रकृतिः ऊहितव्या . ## . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 ## . भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् . श्वः ग्रामम् गमी . किम् पुनः कारणम् न सिध्यति . लृटा अयम् निर्देशः kçiyate . लृट् च अनद्यतने लुटा बाध्यते . तेन लृटः एव विषये एते प्रत्ययाः स्युः . लुटः विषये न स्युः . ## . इतरेतराश्रयम् च भवति . का इतरेतराश्रयता . भविष्यत्कालेन शब्देन निर्देशः क्रियते . निर्देशोत्तरकालम् च भ्भविष्यत्कालता . तत् एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . ## . किम् उक्तम् . एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति . अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति. अव्ययवता शब्देन निर्देशः करिष्यते . अवर्तमाने अभूते इति . सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः . न कर्तव्यः . अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् . कथम् अव्ययत्वम् . विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा . निपातम् अव्ययम् इति अवययसञ्ज्ञा . अथ अपि भवतेः लृट् एवम् अपि अवययम् एव . कथम् न व्येति इति अव्ययम् . क्व पुनः न व्येति . एतौ कालविशेषौ भूतवर्तमानौ . स्वभावतः भविष्यति एव वर्तते . यदि तत्रि न व्येति इति अव्ययम् . न वा तद्विधानस्य अन्यत्र अभावात् . न वा भविष्यदाधिकारेण अर्थः . किम् कारणम् . तद्विधानस्य अन्यत्र अभावात् . ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ . स्वभावतः एव ते भविष्यति एव वर्तन्ते . अतः उत्तरम् पठति . ## . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 ##. यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन . यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः . यावत् भुङ्क्ते . पुरा भुङ्क्ते . लुटः अवकाशः . श्वः कर्ता . श्वः अध्येता . इह उभयम् प्राप्नोति . यावत् श्वः भुङ्क्ते . पुरा श्वः भुङ्क्ते . लट् भवति विप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते . (P_3,3.7) KA_II,140.6-8 Ro_III,314 किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् . अकिंवृत्तार्थः अयम् आरम्भः . यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति . यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति . ण्वुलि सकर्मकग्रहणम् चोदितम् . अकरमकार्थः अयम् आरम्भः . आसकः व्रजति . शायकः व्रजति . प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति . एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् . अवर्तमानकालार्थः अयम् आरम्भः . तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति . इदम् तर्हि प्रयोजनम्. अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः . सः यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति . एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् . इह मा भूत् : अङ्ग यजताम् . लप्स्यन्ते अस्य याजकाः . ये एनम् याजययिष्यन्ति इति . न एषः भविष्यत्कालः . कः तर्हि . भूतकालः . कथम् तर्हि भविष्यत्कालता गम्यते . धातुसम्बन्धे प्रत्ययाः इति . यः तर्हि न धातुसम्बन्धः . इमे अस्य याजकाः . इमे अस्य लावकाः इति . एषः अपि भूतकालः . कथम् तर्हि भविष्यत्कालता गम्यते . सम्बन्धात् . सः च तावत् तैः अयाजितः भवति . तस्य च तावत् तैः यवाः अलूनाः भवन्ति . उच्यते च . इदम् तर्हि प्रयोजनम् . अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते . सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत . एतत् अपि न अस्ति प्रयोजनम् . भावे तुमुन् विधीयते कर्तरि ण्वुल् . तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत . लृट् तर्हि बाधेत . वासरूपेण भविष्यति . अतः उत्तरम् पठति . #<ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम्># . ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति . ण्वुल् अपि तृजादिः . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति . ## . भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः . इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति . भाववचनाः च अपि तृजादयः . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . यथाविहिताः इति तु वक्तव्यम् . किम् प्रयोजनम् . इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः . व्यतिकरः मा भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् . सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति . यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः . अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति . ## . अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् . गोदायः व्रजति . कम्बलदायः व्रजति इति . किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् . इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति . अण् च अपि तृजादिः . एवम् तर्हि उभयम् अनेन क्रियते . अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् . कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . कर्मग्रहणसामर्थ्यात् . कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः . वचनग्रहणम् प्रकृतम् अनुवर्तते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . अपर्यायेण इति तु वक्तव्यम् . कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . चेन सन्नियोगः करिष्यते . अण् कर्मणि च . किम् च अन्यत् . क्रियायाम् उपपदे क्रियार्थायाम् इति . एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति . चेन एव सन्नियोगः करिष्यते . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 शेषवचनम् किमर्थम् . ##. लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् . प्रतिपदविधिः यथा स्यात् . ## . अविशेषेण विधाने लृटः अभावः स्यात् . करिष्यामि इति व्रजति . हरिष्यामि इति व्रजति इति . किम् कारणम् . प्रतिषिद्धत्वात् . इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति . लृट् च अपि तृजादिः . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते . किम् कारणम् . अक्रियार्थोपपदत्वात् . शेषे इति उच्यते . शेषः च कः . यत् अन्यत् क्रियायाः क्रियार्थायाः . एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् . लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् . लृट् शेषे च . करिष्यति हरिष्यति इति . क्व च . क्रियायाम् उपपदे क्रियार्थायाम् इति . सः तर्हि चकारः कर्तव्यः . न कर्तव्यः . इह लृट् भवति इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत . सति च योगाङ्गे योगविभागः करिष्यते . लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति . ततः शेषे . शेषे च लृट् भवति इति . (P_3,3.14) KA_II,143.7-10 Ro_III,320 ## . सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् . पक्ष्यन्तम् पश्य . पक्ष्यमाणम् पश्य . क्व तर्हि इदानीम् विभाषा . प्रथमासमानाधिकरणे . पाक्ष्यन् पक्ष्यति . पक्ष्यमाणः पक्ष्यते . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 योगविभागः कर्तव्यः . अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः . श्वः अग्नीन् आध्यास्यमानेन . श्वः सोमेन यक्ष्यमाणेन . ततः लुट् . लुट् भवति अनद्यतने . श्वः कर्ता . श्वः अध्येता . केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते . एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 ## . परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् . इयम् नु कदा गन्ता या एवम् पादौ निदधाति . अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति . ## . कालप्रकर्षात् तु उपमानम् . गन्ता इव इयम् गन्ता . न इयम् गमिष्यति . अध्येता इव अयम् अध्येता . न वै तिङन्तेन उपमानम् अस्ति . एवम् तर्हि अनद्यतने इव अनद्यतने इति . (P_3,3.16) KA_II,144.2-3 Ro_III,321 ## . स्पृशः उपतापे इति वक्तव्यम् . इह मा भूत् . कम्बलस्पर्शः इति . (P_3,3.17) KA_II,144.5-6 Ro_III,321 वाधिमत्स्यबलेषु इति वक्तव्यम् . अतीसारः व्याधिः . विसारः मत्स्यः . बले . शालसारः खदिरसारः . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 ## . भावे सर्वलिङ्गनिर्देशः कर्तव्यः . भूतौ भवने भावे इति . किम् प्रयोजनम् . सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति . किम् पुनः कारणम् न सिध्यति . पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च . तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः . स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः . न अत्र निर्देशः तन्त्रम् . कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् . तत्कारी च भवान् तद्द्वेषी च . नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च . अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः . तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् . सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् . सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति . एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च . न हि अत्र निर्देशः तन्त्रम् . कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः . अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः . यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति . यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति . किम् च पचतेः भवतिः भवति . सामान्यम् . किम् च भवतेः पचतिः भवति . विशेषः . तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह . उपाध्यायम् भवान् अभिवादयताम् इति . सः गत्वा मातुलम् अभिवादयते . तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह . मातुलम् भवान् अभिवादयताम् इति . सः गत्वा उपाध्यायम् अभिवादयते . एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 कारकग्रहणम् किमर्थम् . ## . कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् . अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति . तत् यथा . गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति . एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः . स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते . न एतत् अस्ति प्रयोजनम् . विहितः प्रत्ययः स्वार्थे भावे घञ् इति . तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत . अकर्तरि सञ्ज्ञायाम् एव इति . अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् . अस्ति इति आह : आवाहः , विवाहः इति . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः . तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति . ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति . अन्यः सः भावः बाह्यः प्रकृत्यर्थात् . अनेन इदानीम् आभ्यन्तरे भावे स्यात् . कः पुनः एतयोः भावयोः विशेषः . उक्तः भावभेदः भाष्ये . एतत् अपि न अस्ति प्रयोजनम् . नञिवयुक्तम् अन्यसदृशाधिकरणे . तथा हि अर्थगतिः . नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते . तथा हि अर्थः गम्यते . तत् यथा . अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति . न असौ लोष्टम् आनीय कृती भवति . एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते . किम् च अन्यत् अकर्तृ कर्तृसदृशम् . कारकम् . उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् . परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् . इह मा भूत् . एका तिलोच्छ्रितिः . देवे सृती इति . घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति . तत् न वक्तव्यम् भवति . एतत् अपि न अस्ति प्रयोजनम् . अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते . ## . सञ्ज्ञाग्रहणम् च अनर्थकम् . किम् कारणम् . सर्वत्र घञः दर्शनात् . असञ्ज्ञायाम् अपि हि घञ् दृश्यते . कः भवता दायः दत्तः . कः भवता लाभः लब्धः इति . यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति . कृतः कटः इति अत्र कारः कट इति प्राप्नोति . ## . अतिप्रसङ्गः इति चेत् तत् न . किम् कारणम् . अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् . अभिधानलक्षणाः कृत्तद्धितसमादाः . अनभिधानात् न भविष्यन्ति . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 सर्वग्रहणम् किमर्थम् . सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये . एकः तण्डुलनिश्चायः . द्वौ शूर्पनिष्पावौ . ## . सर्वग्रहणम् अनर्थकम् . किम् कारणम् . परिमाणाख्यायम् इति सिद्धत्वात् . परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये . न अर्थः सर्वग्रहणेन . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . एकः पाकः द्वौ पाकौ त्रयः पाकाः इति . पूर्वेण अपि एतत् सिद्धम् . न सिध्यति . सञ्ज्ञायाम् इति पूर्वः योगः . न च एषा सञ्ज्ञा . प्रत्याख्यायते सञ्ज्ञाग्रहणम् . अथ अपि क्रियते एवम् अपि न दोषः . अजौ अपि सञ्ज्ञायाम् एव . यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् . उत्तरार्थम् तर्हि . इङः च सर्वेभ्यः अपि यथा स्यात् . ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः . सर्वेषु साधनेषु यथा स्यात् . उपेत्य अधीयते तस्मात् अध्यायः . अधीयते तस्मिन् अध्यायः . अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति . एतत् अपि न अस्ति प्रयोजनम् . क्रियते न्यासे एव . उत्तराऋथम् एव तर्हि वक्तव्यम् . कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् . कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् . पृथक् ग्रहणम् बाधकबाधनार्थम् . व्यावचोरीव्यावचर्च्यर्थम् . तत्र व्यतीक्षादिषु दोषः . सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति . उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् . सांराविणम् . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् . अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् . पृथक् ग्रहणम् बाधकबाधार्थम् . न तु ल्युट् इति . इदम् तर्हि प्रयोजनम् . प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् . अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् . एका तिलोच्छ्रितिः द्वे सृती इति . घञनुक्रमणम् अजब्विषये . अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति . तत् न वक्तव्यम् भवति . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 ## . घञनुक्रमणम् अजब्विषये इति वक्तव्यम् . ## . अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत . एका तिलोच्छ्रितिः द्वे सृती इति .#< दारजारौ कर्तरि णिलुक् च># . दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः . दारयन्ति इति दाराः . जरयन्ति इति जाराः . ## . करणे वा वक्तव्यौ . दीर्यते तैः दाराः . जीर्यन्ति तैः जाराः . (P_3,3.21) KA_II,147.18-23 Ro_III,330 ## . इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः . उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया . #<शॄ वायुवर्णनिवृतेषु># . शॄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः . शारः वायुः . शारः वर्णः . गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः . (P_3,3.36) KA_II,148.2-9 Ro_III,331 ## . समि मुष्टौ इति एतत् वचनम् अनर्थकम् . किम् कारणम् . परिमाणाख्यायाम् इति सिद्धत्वात् . परिमाणाख्यायाम् इति एव सिद्धम् . ## . अपरिमाणार्थम् तु अयम् आरम्भः . मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति . ## . उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः . उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 स्त्रीग्रहणम् किमर्थम् . ##. कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् . इह मा भूत् . व्यतिपाकः वर्तते इति . अथ किमर्थम् पृथक् ग्रहणम् . ## . पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् . ये तस्य बाधकाः तद्बाधनार्थम् . किम् प्रयोजनम् . ##. व्यावचोरी वर्तते . व्यावचर्ची वर्तते . ## . तत्र व्यतीक्षादिषु दोषः भवति . व्यतीक्षा वर्तते . व्यतीहा वर्तते . ## . सिद्धम् एतत् . कथम् . प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः . स्त्रियाम् क्तिन् . ततः कर्मव्यतिहारे णच् . ततः णिचः . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 भावग्रहणम् किमर्थम् . ## . अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् . नपुंसकलिङ्गे क्तादयः मा भूवन् इति . अथ किमर्थम् पृथक् ग्रहणम् . ## . पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् : ये तस्य बाधकाः तद्बाधनार्थम् . ##. ल्युटः तु बाधनम् न इष्यते . सङ्कूटनम् इति एव भवति . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 ## . अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् . भयम् . अत्यल्पम् इदम् उच्यते : भयस्य इति . भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : भयम् वर्षम् . किम् प्रयोजनम् . ## . नपुंसकलिङ्गे क्तादयः मा भूवन् इति . ## . कल्पादिभ्यः च प्रतिषेधः वक्तव्यः . कल्पः अर्थः मन्त्रः . ## . जवसवौ छन्दसि वक्तव्यौ . ऊर्वोः अस्तु मे जवः . अयम् मे पञ्चउदनः सवः . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् . न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा . तत् एव रूपम् सः एव स्वरः . न सिध्यति . हस्तादाने चेः घञ् प्राप्तः . तद्बाधनार्थम् . अतः उत्तरम् पठति . ## . अब्विधौ निश्चिग्रहणम् अनर्थकम् . किम् कारणम् . स्तेयस्य घञ्विधौ प्रतिषेधात् . स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते . निष्पूर्वः चिनोतिः स्तेये वर्तते . अस्तेयार्थम् तर्हि इदम् वक्तव्यम् . निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् . ## . अस्तेयार्थम् इति चेत् तत् न . किम् कारणम् . अनिष्टत्वात् . न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते . किम् तर्हि घञ् एव इष्यते . एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . निश्चयः . एषः स्वरः सिद्धः भवति . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 ## . वशिरण्योः च उपसङ्ख्यानम् . सः वशम् सैन्धवम् . धनञ्जयः रणे रणे . ## . घञर्थे कः विधेयः . किम् प्रयोजनम् . स्थास्नापाव्यधिहनियुध्यर्थम् . स्था . प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः . प्रस्थे हिमवतः श्र्ङ्गे . स्था . स्ना . प्रस्नान्ति तस्मिन् इति प्रस्नः . स्ना . पा . प्रपिबन्ति अस्याम् इति प्रपा . पा . व्यधि . आविध्यन्ति तेन आविधम् . व्यधि . हनि . विघ्नन्ति तस्मिन् मनांसि विघ्नः . हनि . युधि . आयुध्यन्ते तेन आयुधम् . (P_3,3.83) KA_II,151.2-11 Ro_III,336 कस्मात् अयम् कः विधीयते . हन्तेः इति आह . तत् हन्तिग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . हनः च वधः . तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् . न एतानि निपातनानि . हन्तेः एते आदेशाः . यदि आदेशाः घनस्वरः न सिध्यति . घनः . सन्तु तर्हि निपातनानि . ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति . सम्बन्धम् अनुवर्तिष्यते . अथ वा पुनः सन्तु आदेशाः . ननु च उक्तम् स्वरः न सिध्यति इति . न एषः दोषः . अकारान्तः आदेशः . अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् . के चिद् तावत् आहुः . स्तम्बघ्ना इति भवितव्यम् . अपरे आहुः : स्तम्बहेतिः इति भवितव्यम् . ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति . अपरे आहुः . स्तम्बहननीइति भवितव्यम् इति . वक्ष्यति एतत् . अजब्भ्याम् स्त्रीईखलनाः . स्त्रियाः खलनौ विप्रतिषेधेन इति . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 ## . यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः . प्रश्नः इति . एवन् तर्हि आङित् करिष्यते . ## . यदि अङित् गुणप्रतिषेधः वक्तव्यः . विश्नः इति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति . न एषः दोषः . निपातनात् एतत् सिद्धम् . किम् निपातनम् . प्रश्ने च आसन्नकाले इति . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 ## . स्त्रियाम् क्तिन् इति अत्र आबादिभ्यः च इति वक्तव्यम् . आप्तिः राद्धिः दीप्तिः . ## . अथ वा निष्ठायाम् सेटः अकारः भवति इति वक्तव्यम् . यदि निष्ठायाम् सेटः अकारः भवति इति उच्यते स्रंसा ध्वंसा इति न सिध्यति . स्रस्तिः ध्वस्तिः इति प्राप्नोति . किम् पुनः इदम् परिगणनम् त्रयः एव आबादयः आहोस्वित् उदाहरणमात्रम् . किम् च अतः . यदि परिगणनम् भेदः भवति . अथ उदाहरणमात्रम् न अस्ति भेदः . स्रस्ति ध्वस्तिः इति एव भवितव्यम् . (P_3,3.95) KA_II,152.8-20 Ro_III,338 ## . स्थादिभ्यः सर्वापवादः क्तिन् प्राप्नोति . सः यथा एव अङम् बाधते एवम् ण्वुलिञौ अपि बाधेत . काम् त्वम् स्थायिकाम् अस्थाः . काम् स्थायिम् . ## . सिद्धम् एतत् . कथम् . अङ्विधाने एव स्थादिप्रतिषेधः वक्तव्यः . प्रतिषिद्धे तस्मिन् क्तिन् एव भविष्यति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् स्थादिभ्यः सर्वापवादप्रसङ्गः इति . न एषः दोषः . पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् स्त्रियाम् क्तिन् अङम् बाधिष्यते . ण्वुलिञौ न बाधिष्यते . #<श्रुतिजिषिस्तुभ्यः करणे># . श्रुतिजिषिस्तुभ्यः करणे क्तिन् वक्तव्यः . श्रूयते अनया श्रुतिः . इज्यते अनया इष्टिः . इष्यते अनया इष्टिः . स्तूयते अनया स्तुतिः . ## . ग्लाज्याहाभ्यः निः वक्तव्यः . ग्लानिः ज्यानिः हानिः . (P_3,3.98) KA_II,152.22-23 Ro_III,339 ## . क्यब्विधिः अधिकरणे च इति वक्तव्यम् . समजन्ति तस्याम् समज्या . (P_3,3.100) KA_II,153.2-3 Ro_III,339 ## . कृञः श च इति वावचनम् कर्तव्यम् क्तिन् अपि यथा स्यात् . कृतिः . (P_3,3.102) KA_II,153.5-7 Ro_III,339 किम् निपात्यते . इषेः शे यगभावः . अत्यल्पम् इदम् उच्यते इच्छा इति . इच्छापरिचर्यापरिसर्यामृगयाटाट्यानाम् निपातनम् कर्तव्यम् . जागर्तेः अकारः वा . जागर्य जागरा . (P_3,3.104) KA_II,153.9-18 Ro_III,340 ## . भिदा विदारणे इति वक्तव्यम् . भित्तिः अन्या . ## . छिधा द्वैधीकरणे इति वक्तव्यम् . छित्तिः अन्या . #<आरा शस्त्र्याम्># . आरा शस्त्र्याम् इति वक्तव्यम् . आर्तिः अन्या . ## . धारा प्रपाते इति वक्तव्यम् . धृतिः अन्या . ##. गुहा गिर्योषध्योः इति वक्तव्यम् . गूढिः अन्या . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . उदात्तः इति वर्तते भूवीराः उदात्तः इति . यदि उदात्तः इति वर्तते वजयजोः भावे क्यप् किमर्थः पकारः . तुगर्थः . ह्रस्वस्य पिति कृति तुक् इति . उदात्तः इति वर्तते . एवम् अपि कुतः एतत् तदन्तस्य उदात्तत्वम् भविष्यति न पुनः आदेः इति . उदात्तः इति अनुवर्तनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भवति . कस्य च अप्राप्तः . अन्त्यस्य . सामान्यग्रहणाविघातार्थः तर्हि . क्व सामान्यग्रहणाविघातार्थेन अर्थः . युवोः अनाकौ इति . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् . सिद्धम् तु युवोः अनुनासिकवचनात् इति . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 ## . युच्प्रकरणे घट्टिवन्दिविधिभ्यः च उपसङ्ख्यानम् कर्तव्यम् . घट्टना वन्दना वेदना . ## . इषेः अनिच्छार्थस्य इति वक्तव्यम् . अन्विष्यते अन्वेषणा . ## . परेः वा इति वक्तव्यम् . अन्याम् परीष्टिम् चर . अन्याम् पर्येषणाम् चर . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 ## . धात्वर्तनिर्देशे ण्वुल् वक्तव्यः . का नाम आसिका अन्येषु ईहमानेषु . का नाम् शायिका अन्येषु अधीयानेषु . ## . इक्श्तिपौ इति एतौ प्रत्ययौ धातुनिर्देशे वक्तव्यौ . पचेः ब्रूहि . पचतेः ब्रूहि . ## . वर्णात् कारप्रत्ययः वक्तव्यः . अकारः इकारः . ## . रात् इफः वक्तव्यः . रेफः . ## . मत्वर्थात् छः वक्तव्यः . मत्वर्थीयः . ## . इण् अजादिभ्यः वक्तव्यः . आजिः आतिः आदिः . ## . इञ् वपादिभ्यः वक्तव्यः . वापिः वासिः वादिः . ## . इक् कृष्यादिभ्यः वक्तव्यः . कृषिः किरिः गिरिः . ## . सम्पदादिभ्यः क्विप् वक्तव्यः . सम्पत् विपत् प्रतिपत् आपत् परिषत् . (P_3,3.113) KA_II,155.12-13 Ro_III,343 कृतः बहुलम् इति वक्तव्यम् पादहारकाद्यर्थम् . पादाभ्याम् ह्रियते पादहारकः . गले चोप्यते गलेचोपकः . श्वः अग्नीन् आधास्यमानेन . श्वः सोमेन यक्ष्यमाणेन . (P_3,3.119) KA_II,155.15-17 Ro_III,343 ## . गोचरादीनाम् ग्रहणम् शक्यम् अकर्तुम् . घञ् कस्मात् न भवति . प्रायवचनात् यथा कषः निकषः इति प्रायवचनात् घञ् न भवति . (P_3,3.121) KA_II,155.19-21 Ro_III,344 ## . घञ्विधौ अवहाराधारावायानाम् उपसङ्ख्यानम् कर्तव्यम् . अवह्रियन्ते अस्मिन् अवहारः . आध्रियन्ते अस्मिन् आधारः . एत्य एतस्मिन् वयन्ति आवायः . (P_3,3.123) KA_II,156.2-7 Ro_III,344 किमर्थम् इदम् उच्यते न हलः च इति एव सिद्धम् . अनुदके इत् वक्ष्यामि इति . इह मा भूत् . उदकोदञ्चनः . ## . उदङ्कः अनुदकग्रहणम् च अनर्थकम् . घञ् कस्मात् न भवति . प्रायवचनात् यथा गोदोहनः प्रसाधनः इति . (P_3,3.125) KA_II,156.9-10 Ro_III,344 डः वक्तव्यः . आखः . डरः वक्तव्यः . आखरः . इकः वक्तव्यः . आखनिकः . इकवकः वक्तव्यः . आखनिकवकः . (P_3,3.126) KA_II,156.12-22 Ro_III,345 ## . अजब्भ्याम् स्त्रीखलनाः भवन्ति विप्रतिषेधेन . अजपोः अवकाशः चयः लवः . स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः . इह उभयम् प्राप्नोति . चितिः स्तुतिः . खलः अवकाशः ईषद्भेदः सुभेदः . अजपोः सः एव . इह उभयम् प्राप्नोति . ईषच्चयः सुचयः ईषल्लवः सुलवः . अनस्य अवकाशः इध्मप्रव्रश्चनः . अजपोः सः एव . इह उभयम् प्राप्नोति . पलाशचयनः अविलवनः . स्त्रीखलनाः भवन्ति विप्रतिषेधेन . ## . स्त्रियाः खलनौ भवतः विप्रतिषेधेन . स्त्रीप्रत्ययानाम् अवकाशः कृतिः हृतिः . खलः अवकाशः ईषद्भेदः सुभेदः . इह उभयम् प्राप्नोति . ईषद्भेदा सुभेदा . अनस्य अवकाशः इध्मप्रव्रश्चनः . स्त्रीप्रत्ययानाम् सः एव . इह उभयम् प्राप्नोति . सक्तुधानी तिलपीडनी . खलनौ भवतः विप्रतिषेधेन . (P_3,3.127) KA_157.2-7 Ro_III,345-346 ## . खल् कर्तृकरणयोः च्व्यर्थयोः इति वक्तव्यम् . अनाढ्येन भवता ईषदाढ्येन शक्यम् भवितुम् ईषदाढ्यम्भवम् भवता . दुराढ्यम्भवम् स्वाढ्यम्भवम् . ##. कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् द्रष्टव्यम् . द्वेष्यम् विजानीयात् : अभिधेययोः इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : कर्तृकर्मग्रहणम् च उपपदसञ्ज्ञार्थम् इति . (P_3,3.130) KA_II,157.9-12 Ro_III,346 ## . भाषायाम् शासियुधिदृशिधृषिभ्यः युच् वक्तव्यः . दुःशासनः दुर्योधनः दुर्दर्शनः दुर्धर्षणः . मृषेः च इति वक्तव्यम् . दुर्मर्षणः . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 वत्करणम् किमर्थम् . वर्तमानसामीप्ये वर्त्मानाः वा इति इयति उच्यमाने वर्तमाने ये प्रत्ययाः विहिताः वर्तमानसामीप्ये धातुमात्रात् स्युः . वत्करणे पुनः क्रियमाणे न दोषः भवति . यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण वर्तमाने प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण वर्तमानसामीप्ये भवन्ति ततः अमीवर्तमानवत् कृताः स्युः . अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवर्तमानवत् कृताः स्युः . इह वर्तमानसामीप्ये वर्तमानवत् वा इति उक्त्वा लोट् एव उदाह्रियते . यदि पुनः वा लट् भवति इति एव उच्येत . अतः उत्तरम् पठति . ## . वर्तमानसामीप्ये वर्तमानवद्वचनम् क्रियते शत्राद्यर्थम् . शत्राद्यर्थः अयम् आरम्भः . एषः अस्मि पचन् . एषः अस्मि पचमानः इति . न एतत् अस्ति प्रयोजनम् . लडादेशौ शतृशानचौ . तत्र वा लट् भवति इति एव सिद्धम् . यौ तर्हि अलडादेशौ . एषः अस्मि पवमानः . एषः अस्मि यजमानः . यौ च अपि लडादेशौ तौ अपि प्रयोजयतः . वर्तमानविहितस्य लटः शतृशानचौ उच्येते . अविशेषेण विहितः च अयम् योगः . शत्राद्यर्थम् इति खलु अपि उच्यते . बहवः च शत्रादयः . एषः अस्मि अलङ्करिष्णुः . एषः अस्मि प्रजनिष्णुः . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 आशंसा नाम भविष्यत्काला . #<आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः># . आशंसायाम् भूतवदतिदेशे लङ्लिटोः प्रतिषेधः वक्तव्यः . ## . न वा वक्तव्यः . किम् कारणम् . अपवादस्य निमित्ताभावात् . न अत्र अपवादस्य निमित्तम् अस्ति . कथम् . अनद्यतने हि तयोः विधानम् . अनद्यतने हि तौ विधीयेते लङ्लिटौ . न च अत्र अनद्यतनः कालः विवक्षितः . कः तर्हि . भूतकालसामान्यम् . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 #<आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः >#. आशंसा सम्भावनम् इति अविशिष्टौ एतौ अर्थौ . आशंसासम्भावनयोः अविशेषात् तद्विधानस्य अप्राप्तिः . आशंसायाम् ये विधीयन्ते ते सम्भावने अपि प्राप्नुवन्ति . ये च सम्भावने विधीयन्ते ते आशंसायाम् अपि प्राप्नुवन्ति . किम् तर्हि उच्यते अप्राप्तिः इति . न साधीयः प्राप्तिः भवति . इष्टा व्यवस्था न प्रकल्पेत . न सर्वे सर्वत्र इष्यन्ते . ## . न वा एषः दोषः . किम् कारणम् . सम्भावनावयवत्वात् आशंसायाः . सम्भावनावयवात्मिका आशंसा . आशंसा नाम प्रधारितः अर्थः अभिनीतः च अनभिनीतः च . सम्भावनम् नाम प्रधारितः अर्थः अभिनीतः एव. ## . अथ वा अर्थासन्देहः एव पुनः अस्य . किम् कारणम् . अलमर्थत्वात् सम्भावनस्य . सम्भावने आलमर्थ्यम् गम्यते आसंशायाम् पुनः अनालमर्थ्यम् . आचार्यप्रवृत्तिः ज्ञापयति सम्भावने अपि अनालमर्थ्यम् गम्यते इति यत् अयम् सम्भावने अलम् इति आह . तस्मात् सुष्ठु उच्यते न वा सम्भावनावयवत्वात् आशंसायाः इति . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 ## . क्षिप्रवचने lçaþ आशंसावचने लिङ् भवति विप्रतिषेधेन . क्षिप्रवचने लृट् भवति इति अस्य अवकाशः . उपाध्यायः चेत् आगतः क्षिप्रम् अध्येष्यामहे . आशंसावचबे लिङ् भवति इति अस्य अवकाशः . उपाध्यायः चेत् आगतः आशंसे युक्तः अधीयीय . इह उभयम् प्राप्नोति . उपाध्यायः चेत् आगतः आशंसे क्षिप्रम् अधीयीय . लिङ् भवति विप्रतिषेधेन . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 ## . अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः . किम् कारणम् . अनिष्पन्नत्वात् . देवः चेत् वृष्टः निष्पन्नाः शालयः . तत्र भवितव्यम् सम्पत्स्यन्ते शालयः इति . ## . सिद्धम् एतत् . कथम् . भविष्यत्प्रतिषेधात् . यत् लोकः भविष्यद्वाचिनः शब्दस्य प्रयोगम् न मृष्यति . कः चित् आह . देवः चेत् वृष्टः सम्पत्स्यन्ते शालयः इति . सः उच्यते . मा एवम् वोचः . सम्पन्नाः शालयः इति एवम् ब्रूहि . ## . हेतुभूतकालसम्प्रेक्षितत्वात् वा पुनः सिद्धम् एतत् . हेतुभूतकालम् वर्षम् वर्षाकाला च क्रिया . यदि तर्हि निष्पन्नः अर्थः किम् निष्पन्नकार्याणि न क्रियन्ते . कानि . भोजनादीनि . अन्यत् इदानीम् एतत् उच्यते किम् निष्पन्नकार्याणि न क्रियन्ते इति . यत् तु तत् निष्पन्नः अर्थः न निष्पन्नः इति . सः निष्पन्नः अर्थः . अवश्यम् खलु अपि कोष्ठगतेषु अपि शालिषु अवहननादीनि प्रतीक्ष्याणि . एवम् इह अपि निष्पन्नः अर्थः . अवश्यम् तु जननादीनि प्रतीक्ष्याणि . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 ##. अस्त्यर्थानाम् भवन्त्यर्थे सर्वाः विभक्तयः . कूपः अस्ति . कूपः भविष्यति . कूपः भविता . कूपः अभूत् . कूपः आसीत् . कूपः बभूव इति . कथम् पुनः ज्ञायते भवन्त्याः एषः अर्थः इति . कर्तुः विद्यमानत्वात् . कर्ता अत्र विद्यते . कथम् पुनः ज्ञायते कर्ता अत्र विद्यते इति . कूपः अनेन कदा चित् दृष्टः . न च अस्य कम् चिद् अपि अपायम् पश्यति . सः तु तत्र बुद्ध्या नित्याम् सत्ताम् अध्यवस्यति . कूपः अस्ति इति . ## . सिद्धम् एतत् . कथम् . यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति . कथम् पुनः ज्ञायते यथास्वम् एताः विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्ते इति . ## . यत् न वा भाष्यन्ते . ##. असिद्धः च विपर्यासः . न हि कः चित् कूपः अस्ति इति प्रयोक्तव्ये कूपः अभूत् इति प्रयुङ्क्ते . किम् पुनः कारणम् . न वा भाष्यन्ते असिद्धः च विपर्यासः . इह किम् चित् इन्द्रियकर्म किम् चित् बुद्धिकर्म . इन्द्रियकर्म समासादनम् बुद्धिकर्मव्यवसायः . एवम् हि कः चित् पाटलिपुत्रम् जिगमिषुः आह . यः अयम् अध्वा गन्तव्यः आ पाटलिपुत्रात् एतस्मिन् कूपः भविष्यति . समासाद्य अतिक्रम्य उषित्वा कूपः आसीत् इति . समासाद्य अतिक्रम्य उषित्वा विस्मृत्य कूपः बभूव इति . तत् यदा इन्द्रियकर्म तदा एताः विभक्तयः . यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 किमर्थम् इमौ द्वौ प्रतिषेधौ उच्येते न अद्यतनवत् इति एव उच्येत . ## . न अनद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः द्रष्टव्यः . ## . अद्यतनवद्वचने हि सति विधिः इयम् विज्ञायेत . तत्र कः दोषः . ## . तत्र लड्विधिः प्रसज्येत . ##. लुङ्लृटोः च अयथाकालम् प्रयोगः प्रसज्येत . लुङः अपि विषये लृट् स्यात् लृटः च विषये लुङ् स्यात् . अद्य पुनः अयम् द्वौ प्रतिषेधौ उक्त्वा तूष्णीम् आस्ते . यथाप्राप्तेम् एव अद्यतने भविष्यति इति . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 किमर्थम् इदम् उच्यते न न अनद्यतनवत् इति एव सिद्धम् . ## . अक्रियाप्रबन्धार्थः अयम् आरम्भः . किम् उच्यते अक्रियाप्रबन्धः . न पुनः क्रियाप्रबन्धार्थः अपि स्यात् . ## . क्रियाप्रबन्धार्थम् इति चेत् वचनम् अनर्थकम् . सिद्धम् क्रियाप्रबन्धे पूर्वेण एव . इदम् तर्हि प्रयोजनम् . अनहोरात्राणाम् इति वक्ष्यामि इति . इह मा भूत् . यः अयम् त्रिंशद्रात्रः आगामी तस्य यः अवरः पञ्चदशरात्रः इति . ## . अहोरात्रप्रतिषेधार्थम् इति चेत् तत् न अनिष्टत्वात् . किम् कारणम् . अनिष्टत्वात् . अत्र अपि न अनद्यतनवत् इति एव इष्यते . इदम् तर्हि प्रयोजनम् : भविष्यति इति वक्ष्यामि इति . इह म भूत् . यः अयम् अध्वा गतः आ पाटलिपुत्रात् तस्य यत् अवरम् साकेतात् इति . न अनिष्टत्वात् . अत्र अपि न अनद्यतनवत् इति एव इष्यते . इदम् तर्हि प्रयोजनम् मर्यादावचने इति वक्ष्यामि इति . इह मा भूत् . यः अयम् अध्वा अपरिमाणः गन्तव्यः तस्य यत् अवरम् साकेतात् इति . अत्र अपि न अनद्यतनवत् इति एव इष्यते . तस्मात् सुष्ठु उच्यते भविष्यति मर्यादावचने अवरस्मिन् इति अक्रियाप्रबन्धार्थम् . क्रियाप्रबन्धार्थम् इति चेत् वचनानर्थक्यम् इति . (P_3,3.137) KA_II,162.15-21 Ro_III,356 ## . अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः वक्तव्यः . यः अयम् त्रिंशद्रात्रः आगामीतस्य यः अवरः अर्धमासः . ## . तैः च विभागे इति वक्तव्यम् : यः अयम् मासः आगामीतस्य यः अवरः पञ्चदशरात्रः इति . द्वेष्यम् विजानीयात् : अहोरात्राणाम् एव अहोरात्रैः विभागे प्रतिषेधः इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अनहोरात्राणाम् इति तद्विभागे प्रतिषेधः . तैः च विभागे इति . (P_3,3.138) KA_II,162.23 Ro_III,356) कस्मिन् परस्मिन् . कालविभागे . कुतः एतत् . योगविभागकरणसामर्थ्यात् . (P_3,3.139) KA_II,163.2-5 Ro_III,357 साधनातिपत्तौ इति अपि वक्तव्यम् इह अपि यथा स्यात् . अभोक्ष्यत भवान् मांसेन यदि मत्समीपे आसिष्यत इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः अस्ति इति साधनातिपत्तिः चेत् क्रियातिपत्तिः अपि भवति . तत्र क्रियातिपत्तौ इति एव सिद्धम् . (P_3,3.140) KA_II,163.7-8 Ro_III,357 ## . भूते लृङ् उताप्यादिषु द्रष्टव्यः . उत अध्याइष्यत . अपि अध्यैष्यत . (P_3,3.141) KA_II,163.10-13 Ro_III,357-358 ## . विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति वक्तव्यम् . वा आ उताप्योः इति हि उच्यमाने सन्देहः स्यात् : प्राक् वा उतापिभ्याम् सह वा इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे विभाषा गर्हाप्रभृतौ प्राक् उतापिभ्याम् इति . (P_3,3.142) KA_II,163.15-20 Ro_III,358 ## . गर्हायाम् लड्विधिः नर्थकः . किम् कारणम् . क्रियासमाप्तिविवक्षितत्वात् . क्रियायाः अत्र असमाप्तिः गम्यते . एषः च नाम न्याय्यः वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति . तत्र वर्तमाने लट् इति एव सिद्धम् . यदि वर्तमाने लट् इति एवम् अत्र लट् भवति शतृशानचौ प्राप्नुतः . इष्येते च शतृशानचौ : अपि माम् याजयन्तम् पश्य . अपि माम् याजयमानम् पश्य . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 ## . किंवृत्तस्य अनधिकारात् उत्तरत्र अकिंवृत्तग्रहणम् अनर्थकम् . निवृत्तम् किंवृत्ते इति . तस्मिन् निवृत्ते अविशेषेण किंवृत्ते अकिंवृत्ते च भविष्यति . इदम् तर्हि प्रयोजनम् उपपदसञ्ज्ञाम् वक्ष्यामि इति . उपपदसञ्ज्ञावचने किम् प्रयोजनम् . उपपदम् अतिङ् इति समासः यथा स्यात् . अतिङ् इति प्रतिषेधः प्राप्नोति . यदा तर्हि लृटः सत्सञ्ज्ञौ तदा उपपदसञ्ज्ञा भविष्यति . भविष्यदधिकारविहितस्य लृटः सत्स्ञ्ज्ञौ उच्येते अविशेषविहितः च अयम् . (P_3,3.147) KA_II,164.10-12 Ro_III,359 ## . जातुयदोः लिङ्विधाने यदायद्योः उपसङ्ख्यानम् कर्तव्यम् . यदा भवद्विधः क्षत्रियम् याजयेत् . यदि भवद्विधः क्षत्रियम् याजयेत् . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 ## . चित्रीकरणे यदिप्रतिषेधः अनर्थकः . किम् कारणम् . अर्थान्यत्वात् . न हि यदौ उपपदे चित्रीकरणम् गम्यते . किम् तर्हि . सम्भावनम् . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 ## . हेतुहेतुमतोः लिङ् वा इति वक्तव्यम् . अनेन चेत् यायात् न शकटम् पर्याभवेत् . अनेन चेत् यास्यति न शकटम् पर्याभविष्यति . ## . भविष्यदधिकारे इति वक्तव्यम् . इह मा भूत् . वर्षति इति धावति . हन्ति इति पलयते . अथ इदानीम् शतृशानचौ अत्र कस्मात् न भवतः . ## . (P_3,3.157) KA_II,165.7-8 Ro_III,361 ## . कामप्रवेदनम् चेत् गम्यते इति वक्तव्यम् . इह मा भूत् . इच्छन् कटम् करोति . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 विध्यधीष्टयोः कः विशेषः . विधिः नाम प्रेषणम् . अधीष्टम् नाम् सत्कार्पूर्विका व्यापारणा . अथ निमन्त्रणामन्त्रणयोः कः विशेषः . सन्निहितेन निमन्त्रणम् भवति असन्निहितेन च आमन्त्रणम् . न एषः अस्ति विशेषः . असन्निहितेन अपि निमन्त्रणम् भवति सन्निहितेन च आमन्त्रणम् . एवम् तर्हि यत् नियोगतः कर्तव्यम् तत् निमन्त्रणम् . किम् पुनः तत् . हव्यम् कव्यम् वा . ब्राह्मणेन सिद्धम् भुज्यताम् इति उक्ते अधर्मः प्रत्याख्यातुः . आमन्त्रणे कामचारः . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 कथम् पुनः इदम् विज्ञायते . निमन्त्रणादीईनाम् अर्थे इति आहोस्वित् निमन्त्रणादिषु गम्यमानेषु इति . कः च अत्र विशेषः . ## . निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः . किम् कारणम् . प्रकृत्या अभिहितत्वात् . प्रकृत्या अभिहितः सः अर्थः इति कृत्वा प्रत्ययः न प्राप्नोति . ## . द्विवचनबहुवनयोः च अ प्रसिद्धिः . किम् कारणम् . एकार्थत्वात् . एकः अयम् अर्थः निमन्त्रणम् नाम . तस्य एकत्वात् एकवचनम् एव प्राप्नोति . अस्तु तर्हि निमन्त्रणादिषु गम्यमानेषु . इह अपि तर्हि प्राप्नोति . देवदत्तः भवन्तम् आमन्त्रयते . देवदत्तः भवन्तम् निमन्त्रयते इति . ## . सिद्धम् एतत् . कथम् . द्वितीयाकाङ्क्षस्य धातोः प्रकृते प्रत्ययार्थे प्रत्ययः भवति इति वक्तव्यम् . के च प्रकृताः अर्थाः . भावकर्मकर्तारः . भवेत् सिद्धम् प्राप्नोतु भवान् आमन्त्रणम् अनुभवतु भवान् अमन्त्रणम् इति यत्र द्वितीयः आकाङ्क्यते . इदम् तु न सिध्यति आमन्त्रयै निमन्त्रयै इति . अत्र अपि द्वितीयः आकाङ्क्यते . कः . निमन्त्रिः एव . आमन्त्रयै आमन्त्रणम् . निमन्त्रयै निमन्त्रणम् . कथम् पुनः निम्नत्रिः निमन्त्रणम् आकाङ्क्षेत् . दृष्टः च भावेन भावयोगः . तत् यथा इषिः इषिणा युज्यते स्त्रीत्वम् च स्त्रीत्वेन . यावता अत्र द्वितीयः आकाङ्क्ष्यते अस्ति तर्हि निमन्त्रणादीनाम् अर्थे इति . ननु च उक्तम् निमन्त्रणादीईनाम् अर्थे इति चेत् आमन्त्रयै निमन्त्रयै भवन्तम् इति प्रत्ययानुपपत्तिः प्रकृत्या अभिहितत्वात् इति . न एषः दोषः . यः असौ द्वितीयः आकाङ्क्ष्यते सः एव मम प्रत्ययार्थः भविष्यति . अयम् तर्हि दोषः द्विवचनबहुवनाप्रसिद्धिः च एकार्थत्वात् इति . न एषः दोषः . ##. सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च . तथा तिङाम् . ## . प्रसिद्धः तत्र नियमः . ## . अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः . के च प्रकृताः . एकत्वादयः . एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु . द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु . बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 किमर्थम् प्रैषादिषु अर्थेषु कृत्याः विधीयन्ते न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति अन्यत्र च . प्रैषादिषु कृत्यानाम् विधानम् नियमार्थम् . नियमार्थः अयम् आरम्भः . प्रैषादिषु एव कृत्याः यथा स्युः इति . ##. प्रैषादिषु कृत्यानाम् वचनम् नियमार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति . न हि प्रैषादिषु एव कृत्याः इष्यन्ते . किम् तर्हि . अविशेषेण इष्यन्ते . बुसोपेन्ध्यम् तृणोपेन्ध्यम् घन्घात्यम् . ## . विध्यर्थम् तु प्रैषादिषु कृत्यानाम् वचनम् . अयम् प्रैषादिषु लोट् विधीयते . सः विशेषविहितः सामान्यविहितान् कृत्यान् बाधेत . वासरूपेण कृत्याः अपि भविष्यन्ति . न स्युः . किम् कारणम् . स्त्रियाः प्राक् इति वचनात् . प्राक् स्त्रियाः वा असरूपः . (P_3,3.167) KA_II,167.9-12 Ro_III,366 प्रथमान्तेषु इति वक्तव्यम् . किम् प्रयोजनम् . इह मा भूत् . काले भुङ्क्ते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्रैषादिषु इति वर्तते . तत् च अवश्यम् प्रैषादिग्रहणम् अनुवर्त्यम् . प्रथमान्तेषु इति हि उच्यमाने इह अपि प्रसज्येत . कालः पचति भूतानि कालः संहरति प्रजाः . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 ## . हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् इति . किम् प्रयोजनम् . लादेशप्रतिषेधार्थम् . लादेशौ हिस्वौ मा भूताम् इति . किम् च स्यात् यदि लादेशौ हिस्वौ स्याताम् . तिङन्तम् पदम् इति पदसञ्ज्ञा न स्यात् . मात् भूत् एवम् . सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति . कथम् स्वाद्युत्पत्तिः . लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् . लकारः कृत् . तस्य कृत्त्वात् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा . प्रातिपदिकाश्रया स्वाद्युत्पत्तिः अपि भविष्यति . यदि स्वाद्युत्पत्तिः सुपाम् श्रवणम् प्राप्नोति . अव्ययात् इति सुब्लुक् भविष्यति . कथम् अव्ययत्वम् . विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा . निपातम् अव्ययम् इति अव्ययसञ्ज्ञा . इह तर्हि सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति तिङ् अतिङः इति निघातः न प्राप्नोति . ## . समसङ्ख्यार्थम् च हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् . व्यतिकरः मा भूत् इति . ## . न वा हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् . किम् कारणम् . तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य . यत् अयम् वा च तध्वमोः इति आह तत् ज्ञापयति आचार्यः पदादेशौ हिस्वौ इति . ## . तत्र पदादेशे पित्त्वस्य आटः च प्रतिषेधः वक्तव्यः . पित्त्वस्य तावत् . सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति . आटः खलु अपि . सः अहम् लुनीहि लुनीहि इति एवम् लुनानि . पित्त्वस्य तावत् न वक्तव्यः . पित्प्रतिषेधे योगविभागः करिष्यते . इह सेः हि भवति . ततः अपित् च . अपित् च भवति यावान् हिः नाम . आटः च अपि न वक्तव्यः . आटि कृते साट्कस्य आदेशः भविष्यति . इदम् इह सम्प्रधार्यम् : आट् क्रियताम् आदेशः इति . किम् अत्र कर्तव्यम् . परत्वात् आडागमः . नित्यः आदेशः . कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति . आट् अपि नित्यः . कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यः आट् . अन्यस्य कृते अपि आदेशे प्राप्नोति अन्यस्य अकृते अपि प्राप्नोति . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . आदेशः अपि अनित्यः . अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् आडागमः . आटि कृते साट्कस्य आदेशः भविष्यति . इदम् तर्हि सः अहम् भुङ्क्ष्व भुङ्क्ष्व इति एवम् भुनजइ इति श्नसोः अल्लोपः इति अकारलोपः न प्राप्नोति . समसङ्ख्यार्थत्वम् च अपि अपरिहृतम् एव. ## . सिद्धम् एतत् . कथम् . लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् . केन विहितस्य क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् उच्यते . एतत् एव ज्ञापयति आचार्यः भवति क्रियासमभिहारे लोट् इति यत् अयम् क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् शास्ति . कुतः नु खलु एतत् ज्ञापकात् अत्र लोट् भविष्यति . न पुनः यः एव असौ अविशेषविहितः सः यदा क्रियासमभिहारे भवति तदा अस्य द्विर्वचनम् भवति इति . लोड्मध्यमपुरुषैकवचने एव खलु अपि सिद्धम् स्यात् . इमौ च अन्यौ हिस्वौ सर्वेषाम् पुरुषाणाम् सर्वेषाम् वचनानाम् इष्येते . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् . समसङ्ख्यार्थम् च इति . न एषः दोषः . ## . योगविभागः करिष्यते . क्रियासमभिहारे लोट् भवति . ततः लोटः हिस्वौ भवतः . लोट् इति एव अनुवर्तते . लोटः यौ हिस्वौ इति . कथम् वा च तध्वमोः इति . वा च तध्वम्भाविनः लोटः इति एवम् एतत् विज्ञायते . (P_3,4.4) KA_II,170.16-19 Ro_III,373 किमर्थम् इदम् उच्यते . अनुप्रयोगः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . हिस्वान्तम् अव्यक्तपदार्थकम् . तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . इदम् तर्हि प्रयोजनम् . यथाविधि इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . समुच्चये सामान्यवचनस्य इति वक्ष्यति . तत्र अन्तरेण वचनम् यथाविधि अनुप्रयोगः भविष्यति . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 किमर्थम् इदम् उच्यते . अनुप्रयोगः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . हिस्वान्तम् अव्यक्तपदार्थकम् . तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति . इदम् तर्हि प्रयोजनम् . सामान्यवचनस्य इति वक्ष्यामि इति . एतत् अपि न अस्ति प्रयोजनम् . सामान्यवचनस्य अनुप्रयोगः अस्तु विशेषवचनस्य इति सामान्यवचनस्य अनुप्रयोगः भविष्यति लघुत्वात् . (P_3,4.8) KA_II,171.2-6 Ro_III,374 ## . उपसंवादाशङ्कयोः वचनम् नर्थकम् . किम् कारणम् . लिङर्थत्वात् . लिङर्थे लेट् इति एव सिद्धम् . कः पुनः लिङर्थः . के चित् तावत् आहुः . हेतुहेतुमतोः लिङ् इति . अपरे आहुः : वक्तव्यः एव एतस्मिन् विशेषे लिङ् . प्रयुज्यते हि लोके यदि मे भवान् इदम् कुर्यात् अहम् अपि ते इदम् दद्याम् . (P_3,4.9) KA_II,171.9-17 Ro_III,375 तुमर्थे इति उच्यते . कः तुमर्थः . कर्ता . यदि एवम् न अर्थः तुमर्थग्रहणेन . येन एव खलु अपि हेतुना कर्तरि तुमुन् भवति तेन एव हेतुना सयादयः अपि भविष्यन्ति . एवम् तर्हि सिद्धे सति यत् तुमर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यः कर्तुः तुमुनः अर्थः इति . कः पुनः असौ . भावः . कुतः नु खलु एतत् भावे तुमुन् भविष्यति . न पुनः कर्मादिषु कारकेषु इति . ज्ञापकात् अयम् कर्तुः अपकृष्यते . न च अन्यस्मिन् अर्थे आदिश्यते . अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यति तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति . सः असौ स्वार्थे भवन् भावे भविष्यति . किम् एतस्य ज्ञापने प्रयोजनम् . अव्ययकृतः भावे भवन्ति इति एतत् न वक्तव्यम् भवति . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 किमर्थम् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् क्रियते न उदीचाम् मेङः इति एव उच्येत . तत्र अयम् अपि अर्थः . उदीचाम् मेङः इति व्यतिहारग्रहणम् न कर्तव्यम् भवति . किम् कारणम् . तद्विषयः हि सः . वय्तिहारविषयः एव मयतिः . एवम् तर्हि सिद्धे सति यत् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति तत् ज्ञापयति आचार्यः न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति .किम् एतस्य ज्ञापने प्रयोजनम् . तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् . तत् न वक्तव्यम् भवति . किमर्थम् पुनः इदम् उच्यते न समानकर्तृकयोः पूर्वकाले इति एव सिद्धम् . अपूर्वकालार्थः अयम् आरम्भः . पूर्वम् हि असौ याचते पश्चात् अपमयते . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 इह कस्मात् न भवति : पूर्वम् भुङ्क्ते पश्चात् व्रजति . स्वशब्देन उक्तत्वात् न भवति . न तर्हि इदानीम् इदम् भवति : पूर्वम् भुक्त्वा ततः व्रजति इति . न एतत् क्रियापौर्वकाल्यम् . किम् तर्हि . कर्तृपौर्वकाल्यम् . पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः . इह कस्मात् न भवति : आस्यते भोक्तुम् इति . कुतः कस्मात् न भवति . किम् आसेः आहोस्वित् भुजेः . भुजेः कस्मात् न भवति . अपूर्वकालत्वात् . आसेः तर्हि कस्मात् न भवति . यस्मात् अत्र लट् भवति . एतत् अत्र प्रष्टव्यम् . लट् अत्र कथम् भवति इति . लट् च अत्र वासरूपेण भविष्यति . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 ## . समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति . स्नात्वा भुक्त्वा पीत्वा व्रजति इति . किम् पुन कारणम् न सिध्यति . द्विवचननिर्देशात् . द्विवचनेन अयम् निर्देशः क्रियते . तेन द्वयोः एव पौर्वकाल्ये स्यात् . बहूनाम् न स्यात् . ## . सिद्धम् एतत् . कथम् . क्रियाप्रधनत्वात् . क्रियाप्रधानः अयम् निर्देशः . न अत्र निर्देशः तन्त्रम् . कथम् पुनः तेन एव नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् . तत्कारी च भवान् तद्द्वेषी च . नान्तरीयकत्वात् अत्र द्विवचनेन निर्देशः क्रियते . अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः . तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् . सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् . सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति . एवम् इह अपि नान्तरीयकत्वात् द्विवचनेन निर्देशः क्रियते . न हि अत्र निर्देशः तन्त्रम् . एवम् अपि ##. तत् यथा . लोके ब्राह्मणानाम् पूर्वम् आनीयताम् इति उक्ते सर्वपूर्वः आनीयते . एवम् इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति . ## . समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् समानकर्तृकयोः इति बहुषु अप्राप्तिः इति . परिहृतम् एतत् सिद्धम् तु क्रियाप्रधनत्वात् इति . ननु च उक्तम् एवम् अपि लोकविज्ञानात् न सिध्यति इति . न एषः दोषः सर्वेषाम् अत्र व्रजिक्रियाम् प्रति पौर्वकाल्यम् . स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति . एवम् च कृत्वा प्रयोगः अनियतः भवति . स्नात्वा भुक्त्व पीत्वा व्रजति . पीत्वा स्नात्वा भुत्वा व्रजति इति . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 ## . व्यादाय स्वपिति इति उपसङ्ख्यानम् कर्तव्यम् . किम् पुनः कारणम् न सिध्यति . अपूर्वकालत्वात् . पूर्वम् हि असौ स्वपिति पश्चात् व्याददाति . ## . न वा कर्तव्यम् . किम् कारणम् . स्वप्नस्य अवकालत्वात् . अवरकालः स्वप्नः . अवश्यम् असौ व्यादाय मुहुर्तम् अपि स्वपिति . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते . कथम् च प्राप्ते कथम् वा अप्राप्ते . आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते . किम् च अतः . यदि प्राप्ते आभीक्ष्ण्ये अनिष्टा विभाषा प्राप्नोति अन्यत्र च इष्टा न सिध्यति . अथ अप्राप्ते . ## . अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः वक्तव्यः . सः तर्हि वक्तव्यः . न वक्तव्यः . उक्तम् एतत् अमा एव अव्ययेन इति अत्र एवकारकरणस्य प्रजोजनम् . अमा एव अव्ययेन यत् तुल्यविधानम् उपपदम् तत्र समासः यथा स्यात् . अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 किमर्थम् स्वादुमि मकारान्तत्वम् निपात्यते न खमुञ् प्रकृतः सः अनुवर्तिष्यते . ## . स्वादुमि मान्तनिपातनम् क्रियते ईकाराभावार्थम् . ईकारः मा भूत् इति . स्वाद्वीम् कृत्वा यवागूम् भुङ्क्ते . स्वादुङ्कारम् यवागूम् भुङ्क्ते . ## . च्व्यन्तस्य च मकारान्तत्वम् निपात्यते . अस्वादु स्वादु कृत्वा भुङ्क्ते . स्वादुङ्कारम् भुङ्क्ते . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 #<à च तुमुनः समानाधिकरणे># . आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः . केन . अनुप्रयोगेण . किम् प्रयोजनम् . स्वादुङ्कारम् यवागूः भुज्यते देवदत्तेन इति देवदत्ते तृतीया यथा स्यात् . किम् च कारणम् न स्यात् . णमुला अभिहितः कर्ता इति . ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यवाग्वाम् द्वितीया प्राप्नोति . किम् कारणम् . णमुला अनभिहितम् कर्म इति . यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् . इह हि स्वादुङ्कारम् यवागूम् भुङ्क्ते देवदत्तः इति यवाग्वाम् द्वितीया न स्यात् . किम् कारणम् . णमुला अभिहितम् कर्म इति . ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति . किम् कारणम् . णमुला अनभिहितः कर्ता इति . अथ अनेन क्त्वायाम् अर्थः : पक्त्वा ओदनः भुज्यते देवदत्तेन इति . बाढम् अर्थः . देवदत्ते तृतीया यथा स्यात् . किम् च कारणम् न स्यात् . क्त्वया अभिहितः कर्ता इति . ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति . किम् कारणम् . क्त्वया अनभिहितम् कर्म इति . यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् . इह हि पक्त्वा ओदनम् भुङ्क्ते देवदत्तः इति ओदने द्वितीया न स्यात् . किम् कारणम् . क्त्वया अभिहितम् कर्म इति . ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति . किम् कारणम् . क्त्वया अनभिहितः कर्ता इति . अथ अनेन तुमुनि अर्थः . भोक्तुम् ओदनः पच्यते देवदत्तेन . बाढम् अर्थः . देवदत्ते तृतीया यथा स्यात् . किम् च कारणम् न स्यात् . तुमुना अभिहितः कर्ता इति . ननु च पचिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति . किम् कारणम् . तुमुना अनभिहितम् कर्म इति . यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् . इह हि भोक्तुम् ओदनम् पचति देवदत्तः इति ओदने द्वितीया न स्यात् . किम् कारणम् . तुमुना अभिहितम् कर्म इति . ननु च पचिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति . किम् कारणम् . तुमुना अनभिहितः कर्ता इति . अथ अनेन इह अर्थः पक्त्वा ओदनम् ग्रामः गम्यते देवदत्तेन . बाढम् अर्थः . देवदत्ते तृतीया यथा स्यात् . किम् च कारणम् न स्यात् . क्त्वया अभिहितः कर्ता इति . ननु च गमिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया . यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यत् उक्तम् ओदने द्वितीया प्राप्नोति इति सः दोषः न जायते . तत् तर्हि वक्तव्यम् आ च तुमुनः समानाधिकरणे इति . न वक्तव्यम् . अव्ययकृतः भावे भवन्ति इति भावे भविष्यन्ति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . तुमर्थे इति वर्तते . तुमर्थः च कः . भावः . (P_3,4.32) KA_II,175.24-26 Ro_III,385 ऊलोपश्चास्यान्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् . कथम् गोष्पदम् वृष्टः देवः इति . प्रातिः पूरणकर्मा . तस्मात् एषः कः . यदि कः विभतीनाम् श्रवणम् प्राप्नोति . श्रूयन्ते एव अत्र विभक्तयः . तत् यथा एकेन गोष्पदप्रेण . (P_3,4.37) KA_II,176.2-14 Ro_III,386 ## . हनः करणे अनर्थकम् वचनम् . किम् कारणम् . हिंसार्थेभ्यः णमुल्विधानात् . हिंसार्थेभ्यः णमुल्विधीयते . तेन एव सिद्धम् . ## . अर्थवत् तु हन्तेः णमुल्वचनम् . कः अर्थः . अहिंसार्थस्य विधानात् . अहिंसार्थानाम् णमुल् यथा स्यात् . अस्ति पुनः अयम् क्व चित् हन्तिः अहिंसार्थः यदर्थः विधिः स्यात् . अस्ति इति आह . पाण्युपघातम् वेदिम् हन्ति . ## . नित्यसमासार्थम् च हिंसार्थात् अपि हन्तेः अनेन विधिः एषितव्यः . कथम् पुनः इच्छता अपि हिंसार्थात् हन्तेः अनेन विधिः लभ्यः . अनेन अस्तु तेन वा इति तेन स्यात् विप्रतिषेधेन . ## . यत् अयम् नित्यसमासार्थम् च इति आह तत् ज्ञापयति आचार्यः हिंसार्थात् अपि हन्तेः अनेन विधिः भवति इति . (P_3,4.41) KA_II,176.16-18 Ro_III,387 इह कस्मात् न भवति . ग्रामे बद्धः इति . एवम् वक्ष्यामि . अधिकरणे बन्धः सञ्ज्ञायाम् . ततः कर्त्रोः जीवपुरुषयोः नशिवहोः इति . कथम् अट्टालिकाबन्धम् बद्धः चण्डालिकाबनधम् बद्धः . उपमाने कर्मणि च इति एवम् भविष्यति . (P_3,4.60) KA_II,176.20 Ro_III,387 अयुक्तः अयम् निर्देशः . तिरश्चि इति भवितव्यम् . सौत्रः अयम् निर्देशः . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 अर्थग्रहणम् किमर्थम् . नाधाप्रत्यये इति इयति उच्यमाने इह एव स्यात् द्विधाकृत्य . इह न स्यात् द्वैधङ्कृत्य . अर्थग्रहणे पुनः क्रियमाणे न दोषः भवति . नाधाप्रत्यये सिद्धम् भवति यः च अन्यः तेन समानार्थः . अथ प्रत्ययग्रहणम् किमर्थम् इह मा भूत् हिरुक् कृत्वा पृथक् कृत्वा . (P_3,4.64) KA_II,177.5 Ro_III,388 अयुक्तः अयम् निर्देशः . अनूचि इति भवितव्यम् . सौत्रः अयम् निर्देशः . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 किमर्थम् इदम् उच्यते . ## . कर्तरि कृतः भवन्ति इति उच्यते अनादेशे स्वाऋथविज्ञानात् . अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति . तत् यथा . गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति . एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः . स्वार्थे मा भूवन् कर्तरि यथा स्युः इति एवमर्थम् इदम् उच्यते . न एतत् अस्ति प्रयोजनम् . यम् इच्छति स्वार्थे आह तम् . भावे घञ् भवति इति . कर्मणि तर्हि मा भूवन् इति . कर्मणि अपि यम् इच्छति आह तम् . धः कर्मणि ष्ट्रन् इति . करणाधिकरणयोः तर्हि मा भूवन् इति . करणाधिकरणयोः अपि यम् इच्छति आह तम् . ल्युट् करणाधिकरणयोः भवति इति . सम्प्रदानापादानयोः तर्हि मा भूवन् इति . सम्प्रदानापादानयोः अपि यम् इच्छति आह तम् . दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति . यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् कर्तरि एव भविष्यति . तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति . ननु च उक्तम् यम् इच्छति स्वार्थे आह तम् . भावे घञ् भवति इति . अन्यः सः भावः बाह्यः प्रकृत्यर्थात् . अनेन इदानीम् आभ्यन्तरे भावे स्युः . तत्र मा भूवन् इति कर्तृग्रहणम् . कः पुनः अनयोः भावयोः विशेषः . उक्तः भावभेदः भाष्ये . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र ख्युनादीनाम् प्रतिषेधः वक्तव्यः . ख्युनादयः कर्तरि मा भूवन् इति . ननु च करणे खुनादयः विधीयन्ते . ते कर्तरि न भविष्यन्ति . तेन च करणे स्युः अनेन च कर्तरि . ननु च अपवादत्वात् ख्युनादय्ः बाधकाः स्युः . न स्युः . किम् कारणम् . नानावाक्यत्वात् . नानावाक्यम् तत् च इदम् च . समानवाक्ये अपवादैः उत्सर्गाह्ः बाध्यन्ते . नानावाक्यत्वात् बाधनम् न प्राप्नोति . ## . एवम् च कृत्वा कृत्येषु एवकारः क्रियते . तयोः एव कृत्यक्तखलर्थाः इति भावे च अकर्मकेभ्यः इति . किम् प्रयोजनम् . ## . भव्यादिषु समावेशः सिद्धः भवति . गेयः माणवकः साम्नाम् . गेयानि माणवकेन सामानि इति . #<ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य># . यत् अयम् कर्तरि च ऋषिदेवतयोः इति सिद्धे सति समावेशे समावेशार्थम् चकारम् शास्ति तत् ज्ञापयति आचार्यः न भवति समावेशः इति . किमर्थम् तर्हि कृत्येषु एवकारः क्रियते . ## . एवकारकरणम् च चार्थे द्रष्टव्यम् . तयोः भावकर्मणोः कृत्या भवन्ति भव्यादीनाम् कर्तरि च इति . किम् प्रयोजनम् . ## . भव्यादिषु समावेशः सिद्धः भवति . गेयः माणवकः साम्नाम् . गेयानि माणवकेन सामानि इति . यत् तावत् उच्यते ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य इति . न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः अपवादैः बाध्यन्ते इति . एषः एव न्यायः यत् उत अपवादैः उत्सर्गाः बाध्येरन् . ननु च उक्तम् नानावाक्यत्वात् बाधनम् न प्राप्नोति इति . न विदेशस्थम् इति कृत्वा नानावाक्यम् भवति . विदेशस्थम् अपि सत् एकवाक्यम् भवति . तत् यथा द्वितीये अध्याये लुक् उच्यते . तस्य चतुर्थषष्ठयोः अलुक् उच्यते अपवादः . यत् अपि उच्यते एवकारकरणम् च चार्थे इति . कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते . कथम् एवकारः चार्थे वर्तते . सः एषः एवकारः स्वार्थे वर्तते . किम् प्रयोजनम् . ज्ञापकार्थम् . एतत् ज्ञापयति अचार्यः इतः उत्तरम् समावेशः भवति इति . किम् एतस्य ज्ञपने प्रयोजनम् . तत् च भव्याद्यर्थम् . भव्यादिषु समावेशः सिद्धः भवति . गेयः माणवकः साम्नाम् . गेयानि माणवकेन सामानि इति . यदि एतत् ज्ञप्यते इह अपि समावेशः प्राप्नोति दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति . अत्र अपि सिद्धम् भवति . यत् अयम् आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे समावेशम् शास्ति तत् ज्ञपयति आचार्यः प्राक् अमुतः समावेशः भवति इति . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 किम् पुनः अयम् प्रत्ययनियमः : धातोः परः अकारः अकशब्दः वा नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति . आहोस्वित् सञ्ज्ञानियमः : धातोः परः अकारः अकशब्दः वा स्वभावतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति . कः च अत्र विशेषः . ## . तत्र प्रत्ययनियमे सति अनिष्टम् प्राप्नोति . काष्ठभित् अब्राह्मणः , बलभित् अब्राह्मणः . एषः अपि नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च स्यात् प्रत्ययसञ्ज्ञः च . ## . सञ्ज्ञानियमे सति सिद्धम् भवति . यदि सञ्ज्ञानियमः विभक्तादिषु दोषः . विभक्ताः भ्रातरः पीताः गावः इति न सिध्यति . प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तः नियोगतः कर्तारम् आह . न च इमाः तत्र परिगण्यन्ते प्रकृतयः . ## . विभक्तादिषु च प्रत्ययनियमस्य अप्राप्तिः . किम् कारणम् . प्रकृतेः प्रत्ययपरवचनात् . परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारम् आह . न च इमाः तत्र परिगण्यन्ते . न तर्हि इदानीम् अयम् साधुः भवति . भवति साधुः न तु कर्तरि . कथम् तर्हि इदानीम् अत्र कर्तृत्वम् गम्यते . अकारः मत्वर्थीयः : विभक्तम् एषाम् अस्ति विभक्ताः . पीतम् एषाम् अस्ति पिताः इति . अथ वा उत्तरपदलोपः अत्र द्रष्टव्यः . विभक्तधनाः विभक्ताः . पीतोदकाः पिताः इति . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 किमर्थम् इदम् उच्यते . लः एषु साधनेषु यथा स्यात् कर्तरि च कर्मणि च भावे च अकर्मकेभ्यः इति . न एतत् अस्ति प्रयोजनम् . भावकर्मणोः आत्मनेपदम् विधीयते शेषात् कर्तरि परस्मैपदम् . एतावान् च लः यत् उत परस्मैपदम् आत्मनेपदम् च . सः च अयम् एवम् विहितः . अतः उत्तरम् पठति . ## . लग्रहणम् क्रियते सकर्मकनिवृत्त्यर्थम् . सकर्मकाणाम् भावे लः मा भूते इति . यदि पुनः तत्र एव अकर्मकग्रहणम् क्रियेत . तत्र अकर्मकग्रहणम् कर्तव्यम् . ननु च इह अपि क्रियते भावे च अकर्मकेभ्यः इति . परार्थम् एतत् भविष्यति . तयोः एव कृत्यक्तखलर्थाः भावे च अकर्मकेभ्यः . यावत् इह लग्रहणम् तावत् तत्र अकर्मकग्रहणम् . इह वा लग्रहणम् क्रियेत तत्र वा अकर्मकग्रहणम् . कः नु अत्र विशेषः . अयम् अस्ति विशेषः . इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति . तत्र पुनः अकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति . तत्र अपि अकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति . कथम् . भावकर्मणोः इति अतः अन्यत् यत् आत्मनेपदानुक्रमणम् सर्वम् तत् कर्त्रर्थम् . विप्रतिषेधात् वा आनः कर्तरि . विप्रतिषेधात् वा आनः कर्तरि भविष्यति . तत्र भावकर्मणोः इति एतत् अस्तु कर्तरि कृत् इति . कर्तरि कृत् इति एतत् भविष्यति विप्रतिषेधेन . सर्वप्रसङ्गः तु . सर्वेभ्यः तु धातुभ्यः आनः कर्तरि प्राप्नोति . परस्मैपदिभ्यः अपि . न एषः दोषः . अनुदात्तङितः इति एषः योगः नियमार्थः भविष्यति . यदि एषः योगः नियमार्थः विधिः न प्रकल्पते . आस्ते शेते इति . अथ विध्यर्थः आनस्य नियमः न प्राप्नोति . आसीनः शयानः . तथा नेः विशः इति एवमादि अनुक्रमणम् यदि नियमाऋथः विधिः न प्रकल्पते . अथ विध्यर्थः आनस्य नियमः न प्राप्नोति . अस्तु तर्हि नियमार्थम् . ननु च उक्तम् विधिः न प्रकल्पते इति . विधिः च प्रकॢप्तः . कथम् . भावकर्मणोः इति अत्र अनुदात्तङितः इति एतत् अनुवर्तिष्यते . यदि अनुवर्तते एवम् अपि अनुदात्तङितः एव भावकर्मणोः आत्मनेपदम् प्राप्नोति . एवम् तर्हि योगविभागः करिष्यते . अनुदात्तङितः आत्मनेपदम् भवति . ततः भावकर्मणोः . ततः कर्तरि . कर्तरि च आत्मनेपदम् भवति अनुदात्तङितः इति एव . भावकर्मणोः इति निवृत्तम् . ततः कर्मव्यतिहारे . कर्तरि इति एव अनुवर्तते . अनुदात्तङितः इति अपि निवृत्तम् . यत् अपि उच्यते नेः विशः इति एवमादि अनुक्रमणम् यदि नियमार्थम् विधिः न प्रकल्पते . अथ विध्यर्थः आनस्य नियमः न प्राप्नोति इति . अस्तु विध्यर्थम् . ननु च उक्तम् आनस्य नियमः न प्राप्नोति इति . न एषः दोषः . यथा एव अत्र अप्राप्ताः तङः भवन्ति एवम् आनः अपि भविष्यति . सर्वत्र अप्रसङ्गः तु . सर्वेषु तु साधनेषु आनः न प्राप्नोति . विप्रतिषेधात् वा आनः कर्तरि इति भावकर्मणोः न स्यात् . कर्तरि एव स्यात् . इह पुनः लग्रहणे क्रियमाणे कर्तरि कृत् इति एतत् अस्तु लः कर्मणि च भावे च अकर्मकेभ्यः इति लः कर्मणि च भावे च अकर्मकेभ्यः इति एतत् भविष्यत् विप्रतिषेधेन . सर्वप्रसङ्गः तु . लादेशः सर्वेषु साधनेषु प्राप्नोति . शतृक्वसूच भावकर्मणोः अपि प्राप्नुतः . न एषः दोषः . शेषात् परस्मैपदम् कर्तरि इति एवम् तौ कर्तारम् ह्रियेते . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 ## ळादेशे सर्वप्रसङ्गः . सर्वस्य लकारस्य आदेशः प्राप्नोति . अस्य अपि प्राप्नोति : लुनाति लभते . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः उपादीयते : एवञ्जातीयकस्य लकारस्य आदेशः भवति इति . अनुपादीयमाने विशेषे सर्वप्रसङ्गः . अर्थवद्ग्रहणात् सिद्धम् . अर्थवतः लकारस्य ग्रहणम् न च एषः अर्तह्वत् . ##. अर्थवद्ग्रहणात् सिद्धम् इति चेत् तत् न . किम् कारणम् . वर्णग्रहणम् इदम् . न च एतत् वर्णग्रहणेषु भवति अर्थवद्ग्रहणे न अनर्थकस्य इति . ## . तस्मात् विशिष्तस्य लकारस्य ग्रहणम् कर्तव्यम् . न कर्तव्यम् . धातोः इति वर्तते . एवम् अपि शाला माला मल्लः इति अत्र प्राप्नोति . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . एवम् अपि नन्दनः अत्र प्राप्नोति . इत्सञ्ज्ञा अत्र बाधिका भविष्यति . इह अपि तर्हि बाधेत . पचति पठति इति . इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति . इदम् अस्ति इत्कार्यम् लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् . लिति इति उच्यते . न च अत्र लितम् पश्यामः . अथ अपि कथम् चित् वचनात् वा अनुवर्तनात् वा इत्सञ्ज्ञ्कानाम् आदेशः स्यात् एवम् अपि न दोषः . आचार्यप्रवृत्तिः ज्ञापयति न लादेशे लित्कार्यम् भवति इति यत् अयम् णलम् लितम् करोति . अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि नो दोषः . क्रियते विशिष्टग्रहणम् लस्य इति . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 ##. लादेशः वर्णविधेः भवति पूर्वविप्रतिषेधेन . लादेशस्य अवकाशः पचतु पठतु . वर्णविधेः अवकाशः दध्यत्र मध्वत्र . इह उभयम् प्राप्नोति . पचतु अत्र . पठतु अत्र . लादेशः भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . ## . किम् उक्तम् . लादेशः वर्णविधेः इति . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 #<टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः># . टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः . पचमानः यजमानः . टितः इति एत्वम् प्राप्नोति . ## . किम् उक्तम् . ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति . न एतत् अस्ति उक्तम् . एवम् किल तत् उक्तम् स्यात् यदि एवम् विज्ञायेत . टित् आत्मनेपदम् टिदात्मनेपदम् . टिदात्मनेपदानाम् इति . तत् च न . टितः लकारस्य यानि आत्मनेपदानि इति एवम् एतत् विज्ञायते . अवश्यम् च एतत् एवम् विज्ञेयम् . टित् आत्मनेपदम् टिदात्मनेपदम् . टिदात्मनेपदानाम् इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत . न एषः टित् . कः तर्हि . ठित् . सः च अवश्यम् ठित् कर्तव्यः आदिः मा भूत् इति . कथम् इटः अत् इति . इठः अत् इति वक्ष्यामि इति . तत् च अवश्यम् वक्तव्यम् पर्यवपाद्यस्य मा भूत् . लविषीष्ट . इह तर्हि इषम् ऊर्जम् अहम् इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति . तस्मात् टित् एषः . आदिः तर्हि कस्मात् न भवति . सप्तदश आदेशाः स्थानेयोगत्वम् प्रयोजयन्ति . तान् एकः न उत्सहते विहन्तुम् इति कृत्वा आदिः न भविष्यति . पर्यवपाद्यस्य कस्मात् न भवति . लविषीष्ट इति . असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति . इदम् तर्हि उक्तम् प्राकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति . के च प्रकृताः . तादयः . #<आने मुक् ज्ञापकम् तु एत्वे टित्तङाम् . इशिसीरिचः डारौरःसु . टित् अटितः . प्रकृते तत् . गुणे कथम् >#. (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 #<णलः शित्करणम् सर्वादेशार्थम्># . णल् शित् कर्तव्यः . किम् प्रयोजनम् . सर्वादेशार्थम् . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत . ## . किम् उक्तम् . अनित्त्वात् सिद्धम् इति . णकारः क्रियते . तस्य अनित्त्वात् सिद्धम् . कः एषः परिहारः न्याय्यः . शकारम् असि चोदितः . णकारम् करिष्यामि शकारम् न करिष्यामि इति . णकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः . अवश्यम् अत्र णकारः वृद्ध्यर्थः कर्तव्यः णिति इति वृद्धिः यथा स्यात् . न अर्थः वृद्ध्यर्थेन णकारेण . णित्त्वे योगविभागः करिष्यते . इदम् अस्ति गोतः णित् . ततः al . al ca णित् भवति . ततः उत्तमः वा इति . एवम् तर्हि लकारः क्रियते . तस्य अनित्त्वात् सिद्धम् . कः एषः परिहारः न्याय्यः . शकारम् असि चोदितः . लकारम् करिष्यामि शकारम् न करिष्यामि इति . लकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः . अवश्यम् एव अत्र स्वरार्थः लकारः कर्तव्यः लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . धातुस्वरे कृते द्विर्वचनम् . तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति . कथम् पुनः अयम् अन्तोदात्तः स्यात् यदा एकाच् . व्यपदेशिवद्भावेन . यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि . तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः प्रसज्येत . सत्यम् एतत् . न तु इदम् लक्षणम् अस्ति धातोः आदिः उदात्तः भवति इति . इदम् पुनः अस्ति धातोः अन्तः उदात्तः भवति इति . सः असौ लक्षणेन अन्तोदात्तः . तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति . एतत् अपि आदेशे न अस्ति आदेशस्य अन्तः उदात्तः भवति इति . प्रकृतितः अनेन स्वरः लभ्यः . प्रकृतिः च अस्य यथा एव अन्तोदात्ता एवम् आद्युदात्ता अपि . द्विःप्रयोगे च अपि द्विर्वचने उभयोः अन्तोदात्तत्वम् प्रसज्येत . अनुदात्तम् पदम् एकवर्जम् इति न अस्ति यौगपद्येन सम्भवः . पर्यायः प्रसज्येत . तस्मात् स्वरार्थः लकारः कर्तव्यः . लकारः क्रियते . तस्य अनित्त्वात् सिद्धम् . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 ## . अकारः शित्कर्तव्यः . किम् प्रयोजनम् . सर्वादेशार्थम् . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत . ननु च अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति . अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् . किम् . ## . सङ्ख्यातानुदेशः यथा स्यात् . ## . तस्मात् शकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . प्रश्लिष्टनिर्देशः अयम् . a* a* अ . सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 ## . लङ्वदतिदेशे जुस्भावस्य प्रतिषेधः वक्तव्यः . यान्तु वान्तु . लङः शाकटायनस्य एव इति जुस्भावः प्राप्नोति . ## . उत्वम् अत्र बाधकम् भविष्यति . अनवकाशाः हि विधयः बाधकाः भवन्ति . सावकाशम् च उत्वम् . कः अवकाशः . पचतु पठतु . अत्र अपि इकारलोपः प्राप्नोति . तत् यथा एव उत्वम् इकारलोपम् बाधते एवम् जुस्भावम् अपि बाधते . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते इकारलोपे उत्वम् आरभ्यते . जुस्भावे पुनः प्राप्ते च अप्राप्ते च . अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उत्वम् इकारलोपम् बाधते जुभावम् न बाधते . एवम् तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम् . लङ् एव यः लङ् तत्र यथा स्यात् . लङ्वद्भावेन यः लङ् तत्र मा भूत् इति . (P_3,4.87,89) KA_II,185.3-9 Ro_III,409 ## . हिन्योः उकारस्य प्रतिषेधः वक्तव्यः . लुनीहि लुनानि . एः उः इति उत्वम् प्राप्नोति . ## . न वा वक्तव्यः . किम् कारणम् . उच्चारणसामर्थ्यात् अत्र उत्वम् न भविष्यति . अलघीयः च एव हि इकारोच्चारणम् उकारोच्चारणात् . इकारम् च उच्चारयति उकारम् च न उच्चारयति . तस्य एतत् प्रयोजनम् उत्वम् मा भूत् इति . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 ## . एतः ऐत्वे आद्गुणस्य प्रतिषेधः वक्तव्यः . पचाव इदम् (पचावेदम्) . पचाम इदम् (पचामेदम्) . आद्गुणे कृते एत ऐत् इति ऐत्वम् प्राप्नोति . ## . न वा वक्तव्यः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणः आद्गुणः अन्तरङ्गलक्षणम् ऐत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 ## . यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः . चिनुयुः सुनुयुः . लिङः सीयुट् इति सीयुट् प्राप्नोति . ## . न वा वक्तव्यः . किम् कारणम् . वाक्यापकर्षात् . वाक्यापकर्षात् यासुट् सीयुटम् बाधिष्यते . ## . सुटः तिथोः तु अपकर्षः विज्ञायेत . कृषीष्ट कृषीष्ठाः . ## . अनादेः च सुट् वक्तव्यः . कृषीयास्ताम् कृषीयास्थाम् . तकारथकारादेः लिङः इति सुट् न प्राप्नोति . ## . न वा वक्तव्यम् . किम् कारणम् . तिथोः प्रधानभावात् . तिथौ एव तत्र प्रधानम् . तद्विशेषणम् लिङ्ग्रहणम् . न एवम् विज्ञायते . तकारथकारयोः लिङः इति . कथम् तर्हि . तकारथकारयोः सुट् भवति तौ चेत् लिङः इति . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 किमर्थम् यासुटः ङित्त्वम् उच्यते . ## . पिति वचनानि प्रयोजयन्ति . अथ किमर्थम् उदात्तवचनम् क्रियते . ## . किम् . पिदर्थम् एव . #<आगमानुदात्तार्थम् वा># . अथ वा एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति . असति अन्यस्मिन् प्रयोजने ज्ञापकम् भवति . उक्तम् च एतत् यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति . शक्यम् अनेन वक्तुम् यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 किम् इदम् जुसि आकारग्रहणम् नियमार्थम् आहोस्वित् प्रापकम् . कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् . यदि सिज्ग्रहणम् अनुवर्तते ततः नियमार्थम् . अथ निवृत्तम् ततः प्रापकम् . कः च अत्र विशेषः . ## . जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् कर्तव्यम् . आतः सिज्लुगन्तात् इति वक्तव्यम् . इह मा भूत् . अकार्षुः अहार्षुः . अस्तु तर्हि प्रापकम् . ##. प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः वक्तव्यः . अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति . ## . एवकारकरणम् च कर्तव्यम् . लङः शाकटायनस्य एव इति . नियमाऋथः पुनः सति न अर्थः एवकारेण . ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति . इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः . यथा एवम् विज्ञायेत लङः शाकटायनस्य एव . मा एवम् विज्ञायि लङः एव शाकटायनस्य इति . किम् च स्यात् . लुङः शाकटायनस्य न स्यात् . अदुः अपुः अधुः अस्थुः . ## . लङ्ग्रहणम् च कर्तव्यम् . लङः शाकटायनस्य एव इति . नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन . आतः ङितः इति वर्तते . न च अन्यः आकारात् अनन्तरः ङित् अस्ति अन्यत् अतः लङः . अस्तु तर्हि नियमार्थः . ननु च उक्तम् जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् इति . न एषः दोषः . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यः द्वाभ्याम् अनन्तरः आतः च सिचः च . अथ तत् एवकारकरणम् न एव कर्तव्यम् . कर्तव्यम् च . किम् प्रयोजनम् . उत्तरार्थम् . लिट् च लिङ् आशिषि आर्धधातुकम् एव यथा स्यात् . इतरथा हि वचनात् आर्धधातुकसञ्ज्ञा स्यात् तिङ्ग्रहणेन च ग्रहणात् सार्वधातुकसञ्ज्ञा . अथ तत् लङ्ग्रहणम् न एव कर्तव्यम् . कर्तव्यम् च . किम् प्रयोजनम् . लङ् एव यः लङ् तत्र यथा स्यात् . लङ्वद्भावेन यः लङ् तत्र मा भूत् इति . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 #<आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम्># . आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् . धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् . इह मा भूत् . वृक्षत्वम् वृक्षता इति . क्रियमाणे च अपि धातुग्रहणे ## . स्वादीनाम् प्रतिषेधः वक्तव्यः . इह मा भूत् . लूभ्याम् लूभिः इति . अनुक्रान्तापेक्षम् शेषग्रहणम् .एवम् अपि अग्निकाम्प्यति वायुकाम्यति इति प्राप्नोति . तस्मात् धातुग्रहणम् कर्तव्यम् . न कर्तव्यम् . आ तृतीयाध्यायपरिसमाप्तेः धात्वधिकारः प्रकृतः अनुवर्तते . क्व प्रकृतः . धातोः एकाचः हलादेः इति . एवम् अपि श्रीकाम्यति भूकाम्यति इति प्राप्नोति . ## . विहितविशेषणम् धातुग्रहणम् . धातोः यः विहितः इति . धातोः एषः विहितः . सङ्कीर्त्य धातोः इति एवम् यः विहितः इति. (P_4,1.1.1) KA_II,189.2-191.7 Ro_III,419-428 ङ्याप्प्रातिपदिकग्रहणम् किमर्थम् . ङ्याप्प्रातिपदिकात् यथा स्युः . धातोः मा भूवन् इति . न एतत् अस्ति प्रयोजनम् . धातोः तव्यादयः विधीयन्ते . ते अपवादत्वात् बाधकाः भविष्यन्ति . तिङन्तात् तर्हि मा भूवन् इति . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति . टाबादयः तर्हि तिङन्तात् मा भूवन् इति . स्त्रियाम् टाबादयः विधीयन्ते . न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति . अणादयः तर्हि तिङन्तात् मा भूवन् इति . अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते . न च तिङन्तस्य अपत्यादिभिः योगः अस्ति . अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः . आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति . अतिशायने तमबिष्ठनौ तिङः च इति . अतः उत्तरम् पठति . #<ङ्याप्प्रातिपदिकग्रहणम् अङ्गभपदसञ्ज्ञार्थम्># . ङ्याप्प्रातिपदिकग्रहणम् क्रियते अङ्गभपदसञ्ज्ञार्थम् . अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति . क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः . टाबादिषु . न एतत् अस्ति प्रयोजनम् . ग्रहणवद्भ्यः टाबादयः विधीयन्ते . उगितः ङीप् भवति अतः टाप् भवति इति . यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः . स्त्रियाम् टाबादयः विधीयन्ते . यत् तत् शब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . अणादिषु तर्हि . अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते . गर्गादिभ्यः यञ् नडादिभ्यः फक् इति . यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः . अपत्यादिषु अर्थेषु अणादयः विधीयन्ते . यत् तत् शब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . स्वार्थिकेषु तर्हि . स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते . यावादिभ्यः कन् प्रज्ञाइद्भ्यः अण् इति . यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति . अत्र अपि न यावत् शुक्लः तावत् शुक्लतरः . प्रकृष्टः शुक्लः शुक्लतरः . यत् तत् शब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . स्वादिषु तर्हि . एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते . यत् तत् शब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः . तस्य एताः सञ्ज्ञाः भविष्यन्ति . कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुम् . एकवाक्यत्वात् . एकम् वाक्यम् तत् च इदम् च . यदि एकम् वाक्यम् तत् च इदम् च किमर्थम् नानादेशस्थम् क्रियते . कौशलमात्रम् एतत् आचार्यः दर्शयति यत् एकम् वाक्यम् सत् नानादेशस्थम् करोति . अन्यत् अपि सङ्ग्रहीष्यामि इति . ## . यच्छयोः तर्हि लुगर्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते . कंसीयपरशव्ययोः यञञौ लुक् च इति ङ्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् . अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत . एतत् अपि न अस्ति प्रयोजनम् . यथा परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति . एवम् अपि उकारसकारयोः प्रसज्येत . कमेः सः कंसः परान् श्र्णाति इति परशुः इति . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . ## . वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते . वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति . अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः . समर्थविशेषणानि . तत्र कः दोषः . उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति . एतत् हि समर्थम् वृद्धम् . इह च न स्यात् ज्ञयोः ब्राह्मणयोः अपत्यम् इति . एतत् हि समर्थम् अवृद्धम् . वृद्ध. अवृद्ध . प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यम् इति . एतत् हि समर्थम् अवृद्धम् . इह च न स्यात् ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति . एतत् हि समर्थम् वृद्धम् . अवृद्ध . अवर्ण . अत इञ् भवति इह एव स्यात् दक्षस्य अपत्यम् दाक्षिः इति . एतत् हि समर्थम् अकारान्तम् . इह च न स्यात् दक्षयोः अपत्यम् दक्षाणाम् अपत्यम् इति . एतत् ह्स् समर्थम् अनवर्णान्तम् . अवर्ण . स्वर . अनुदात्तादेः अञ् भवति इति इह च प्रसज्येत वाचः विकारः त्वचः विकारः इति . एतत् ह्स् समर्थम् अनुदात्तादि . इह च न स्यात् सर्वेषाम् विकारः इति . एतत् ह्स् समर्थम् उदात्तादि . स्वर . द्व्यज्लक्षण द्व्जचः ठन् इति इह च प्रसज्येत वाचा तरति त्वचा तरति इति . एतत् हि समर्थम् द्व्यच् . इह च न स्यात् घटेन तरति इति . एतत् हि समर्थम् समर्थम् अद्व्यच् . अस्ति पुनः समर्थविशेषणे सति किम् चित् इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव . अस्ति इति आह . किम् . साम्ना तरति वेम्ना तरति इति . एतत् हि समर्थम् अपि ङ्याप्प्रातिपदिकम् अपि . (P_4,1.1.2) KA_II,191.12-195.23 Ro_III,428-438 अथ ङ्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् . न सिध्यति . अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति . यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् . तौ अपि हि प्रत्ययौ . तिग्रहणे तावत् वार्त्तम् . तद्धितः प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति . ऊग्रहणे च अपि वार्त्तम् . उवर्णान्तात् ऊङ् विधीयते . तत्र एकादेशः . एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति . यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणम् अपि न कर्तव्यम् . आप् अपि हि अकारान्तात् विधीयते . तत्र एकादेशः . एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति . यः तर्हि अनकारान्तात् . क्रुञ्चा उष्णिहा देवविशा इति . अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते . क्रुञ्चान् आलभेत . उष्णिहककुभौ . देवविशम् च मनुष्यविशम् च इति . इह तावत् उष्णिहककुभौ इति . आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् . इह खलु अपि देवविशम् च मनुष्यविशम् च इति . न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति . यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति . आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति . सञ्ज्ञाच्छन्दसोः इति एवम् तत् . न च एषा सञ्ज्ञा न अपि इदम् छन्दः . यत् अपि उच्यते इह खलु अपि देवविशम् च मनुष्यविशम् च इति . न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति . स्वरे विशेषः . यदि अत्र व्यञ्जनान्तात् उत्पत्तिः स्यात् देवविशम् इति एवम् स्वरः प्रसज्येत . देवविशम् इति च इष्यते . तस्मात् कः एषः एवम्विषयः . इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति . ऋचि इति उच्यते . तत्र छान्दसत्वात् भविष्यति . ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा . किम् तर्हि . प्रत्ययार्थविशेषणम् एतत् . ऋक् चेत् प्रत्ययार्थः भवति इति . एतत् अपि न अस्ति प्रयोजनम् पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते . तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः . तस्मात् उत्पत्तिः भविष्यति . इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति . बहुराजा बहुराजे बहुराजाः . #<ङ्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात्># . ङ्याब्ग्रहणम् अनर्थकम् . किम् कारणम् . प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् . प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या . कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणम् वा . अवश्यम् एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . कानि . ## . सर्वनामविधिः प्रयोजनम् . सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् . तासाम् यासाम् इति अत्र न स्यात् . न एतत् अस्ति प्रयोजनम् . अवर्णान्तात् टाप् विधीयते . तत्र एकादेशः . एकादेशे कृते अन्तादिवद्भावात् सुट् भविष्यति . इदम् तर्हि प्रयोजनम् . सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति . भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात् . सर्वनाम . स्वर . कुशूलकूपकुम्भशालम् बिले इह एव स्यात् कुशूलबिलम् . कुशूलीबिलम् इति अत्र न स्यात् . स्वर . समास . द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् श्रितः कष्टश्रितः . कष्टम् श्रिता कष्टश्रिता इति अत्र न स्यात् . एतत् अपि न अस्ति प्रयोजनम् . श्रितशब्दः अकारान्तः . तत्र एकादेशः . एकादेशे कृते अन्तादिवद्भावात् भविष्यति . इदम् तर्हि . पूर्वसदृश इति इह एव स्यात् पित्रा सदृशः पितृसदृशः . पित्रा सदृशी पितृसदृशी इति अत्र न स्यात् . समासः . तद्धितविधि . अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् . हस्तिनीनाम् समूहः हास्तिकम् इति अत्र न स्यात् . एतत् अपि न अस्ति प्रयोजनम् . पुंवद्भावेन एतत् सिद्धम् . इदम् तर्हि . प्रमाणे द्वयसच् यथा इह भवति हस्तिद्वयसम् हस्तिमात्रम् एवम् हस्तिनीद्वयसम् हस्तिनीमात्रम् इति अपि यथा स्यात् . तद्धितविधि . लुक् . न इन्द्सिद्धबध्नातिषु च इह एव स्यात् स्थण्डिलशायी . स्थण्डिलशायिनी इति अत्र न स्यात् . लुक् . अलुक् . शयवासवासिषु अकालात् इह एव स्यात् ग्रामेवासी . ग्रामेवासिनी इति अत्र न स्यात् . ##. मानिनि च विधिप्रतिषेधाऋथम् प्रयोजनम् . विध्यर्थम् तावत् . क्यङ्मानिनोः च इह एव स्यात् दर्शनीयमानी . दर्शनीयमानिनी इति अत्र न स्यात् . प्रतिषेधार्थम् अपि . वक्याति श्वाङ्गात् च ईतः अमानिनि . तस्मिन् क्रियमाणे इह एव स्यात् दीर्घमुखमानी . दीर्घमुखमानिनी इति अत्र न स्यात् . ## . प्रत्ययग्रहणोपचारेषु च प्रयोजनम् . तृजकाभ्याम् कर्तरि इह एव स्यात् अपाम् स्रष्टा . अपाम् स्रष्ट्री इति अत्र न स्यात् . उपचार : अतः कृकमिकंसकुम्भ इथ एव स्यात् अयस्कुम्भः . अयस्कुम्भी इति अत्र न स्यात् . एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या . एतस्याम् च सत्याम् न अर्थः ङ्याब्ग्रहणेन . ## . उपपदविधौ अतिप्रसङ्गः भवति . द्विषत्परयोः तापेः यथा इह भवति द्विषन्तपः इति एवम् द्विषतीतपः इति अत्र अपि स्यात् . ## . यञिञोः फकि अतिप्रसङ्गः भवति . यथा इह भवति गार्ग्यायणः दाक्षायणः एवम् गार्गेयः दाक्षेयः इति अत्र अपि स्यात् . न एषः दोषः . ढक् अत्र बाधकः भविष्यति . ## . समासान्तेषु च अतिप्रसङ्गः भवति . राजाहसखिभ्यः टत् यथा इह भवति मद्रराजः कश्मीरराजः एवम् मद्रराज्ञी कश्मीरराज्ञी इति अत्र अपि स्यात् . न वा भवति मद्रराजी इति . भवति यदा समासान्तात् ईकारः . लिङ्गविशिष्टग्रहणे तु ईकारान्तात् समासान्तः प्रसज्येत . तत्र कः दोषः . पुंवद्भावः टिलोपः च . तत्र मद्रजी इति एतत् रूपम् स्यात् . मद्रराज्ञी इति च इष्यते . ## . महदात्त्वे प्रियादिषु अतिप्रसङ्गः भवति . आत् महतः समानाधिकरणजातीययोः इति यथा इह भवति महान् प्रियः अस्य महाप्रियः एवम् महती प्रिया अस्य महतीप्रियः इति अत्र अपि स्यात् . किम् उच्यते प्रियादिषु इति . यत्र पुंवद्भावः प्रतिषिध्यते . यत्र तु न प्रतिषिध्यते भवितव्यम् एव तत्र आत्त्वेन . #<ञ्नित्स्वरे># . ञ्नित्स्वरे अतिप्रसङ्गः भवति . ञ्निति आदिः उदात्तः भवति यथा इह भवति दाक्षिः अहिचुम्बुकायनिः एवम् दाक्षी अहिचुम्बुकायनी इति अत्र अपि स्यात् . ## . राज्ञः स्वरे ब्राह्मणकुमारयोः अतिप्रसङ्गः भवति . राजा च ब्राह्मणकुमारयोः इति यथा इह भवति राजकुमारः राजब्राह्मणः एवम् राजकुमारी राजब्राह्मणी इति अत्र अपि स्यात् . ## . समाससङ्घातग्रहणेषु च अतिप्रसङ्गः भवति . बहोः नञ्वत् उत्तरपदभूम्नि यथा इह भवति बहुगोमान् बहुयवमान् एवम् बहुगोमती बहुयवमती इति अत्र अपि स्यात् . किम् उच्यते समाससङ्घातग्रहणेषु इति . यत् अवयवग्रहणम् प्रयोजनम् एव तस्याः परिभाषायाः . कुम्भशालम् बिले कुशूलीबिलम् इति यथा . ## . किम् उक्तम् . न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति . एते अस्याः परिभाषाः दोषाः एतानि च प्रयोजनानि स्युः . एते दोषाः समाः भूयांसः वा . तस्मात् न अर्थः अनया परिभाषया . न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् . न हि भिक्षुकाः सन्ति इति स्थाल्यः न आश्रीयन्ते न च मृगाः सन्ति इति यवा न उप्यन्ते . न हि दोषाणाम् लक्षणम् अस्ति इति . तस्मात् यानि एतस्या परिभाषयाः प्रयोजनानि तदर्थम् एषा कर्तव्या प्रतिविधेयम् च दोषेषु . ## . तद्धितविधानाऋथम् तु ङ्याब्ग्रहणम् कर्तव्यम् . ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् . कालितरा हरिणितरा खट्वातरा मालातरा . किम् पुनः कारणम् न सिध्यति . ##. विप्रतिषेधात् हि तद्धितोत्पत्तिः प्राप्नोति . ##. तत्र समासान्तेषु दोषः भवति . बहुगोमत्का बहुयवमत्का . समासान्ताः अपि ङ्याबन्तात् स्युः . ## . त्यूङोः च ग्रहणम् कर्तव्यम् . युवतिका ब्रह्मबन्धुका इति . ऊङ्ग्रहणेन तावत् न अर्थः . न अस्ति अत्र विशेषः उकारान्तात् उत्पत्तौ सत्याम् ऊङन्तात् वा . इदम् तर्हि युवतितरा ब्रह्मबन्धुतरा इति . ## . तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेन अयोगात् तद्धितोत्पत्तिः न प्राप्नोति . कालितरा हरिङितरा खट्वातरा मालातरा . किम् कारणम् . ङ्यापन्तम् एतत् स्त्रीप्रधानम् . न च स्त्रीत्वस्य प्रकर्षापकर्षौ स्तः . न एषः दोषः . न हि किम् चित् उच्यते एवञ्जातीयकात् उत्पत्तव्यम् एवञ्जातीयकात् न इति . एतावत् उच्यते अतिशायने तमबिष्ठनौ तिङः च इति . यस्य च प्रकर्षः अस्ति तस्य प्रकर्षे प्रत्ययः भविष्यति . अस्ति च अप्रधानस्य गुणस्य प्रकर्षः . इह खलु अपि शुक्लतरः कृष्णतरः इति द्रव्यम् प्रधानम् गुणस्य च प्रकर्षे प्रत्ययः उत्पद्यते . ## . किम् उक्तम् . सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति . प्रातिपदिकविशेषणम् स्त्रीग्रहणम् . स्वार्थिकाः टाबादयः . न एवम् विज्ञयते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् प्रातिपदिकात् . कथम् तर्हि . यत् स्त्रियाम् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति . कस्मिन् अर्थे . स्वार्थे इति . ननु च उक्तम् तत्र समासान्तेषु दोषः इति . समासान्ताः अपि स्वार्थिकाः . उभयोः स्वार्थिकयोः परत्वात् समासान्ताः भविष्यन्ति . कथम् कालिका इति . प्रत्ययस्थात् कात् पूर्व्सस्य इति इत्त्वम् भविष्यति . कथम् हरिणिका इति . हरिणशब्दः प्रकृत्यन्तरम् अस्ति . कथम् लोहिनिका इति . वक्ष्यति एतत् : लोहिता लिङ्गबाधनम् वा इति . (P_4,1.3.1) KA_II,195.25-198.19 Ro_III,439-452 स्त्रियाम् इति उच्यते . का स्त्री नाम . लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति . यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति . किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति . लिङ्गम् . किम् पुनः तत् . ##P#< प्रसज्यते >#. लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति . यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे . ##. इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति . यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु . ## . खट्वावृक्षयोः च लिङ्गम् न सिध्यति . यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति . किम् तर्हि तयोः लिङ्गम् न्याय्यम् . ##. नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् . किम् इदम् नापुंसकम् इति . नपुंसके भवम् नापुंसकम् . ## . तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् . ## . असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् . कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् . मृगतृष्णावत् . तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति . न च ताः सन्ति . ## . यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् . #<आदित्यगतिवत् सत् न># . अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते . ## . यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते . विषमः उपन्यासः . वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते . खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते . केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति . षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति . सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति . अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते . केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति . ## . स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति . ## . तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते . ज्योतिर्निमित्तम् हि आकाशम् . ## . अन्योन्य्संश्रयम् तु एतत् भवति . स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् . एतत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . ## . प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति . तत्र स्वेन्द्रियविरोधः कृतः भवति . न च नाम स्वेन्द्रियविरोधिना भवितव्यम् . ## . तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति . तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् . अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः . कः असौ स्वकृतान्तः . ## . संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ . किम् इदम् संस्त्यानप्रसवौ इति . ##:#< स्त्री># . ## इति . ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् . अधिकरणसाधना लोके स्त्री : स्त्यायति अस्याम् गर्भः इति . कर्तृसाधनः च पुमान् : सूते पुमान् इति . इह पुनः उभयम् भावसाधनम् : स्त्यानम् स्त्री प्रवृत्तिः च पुमान् . कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् . गुणानाम् . केषाम् . शब्सस्पर्शरूपरसगन्धानाम् . सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः . यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति . रसगन्धौ न सर्वत्र . प्रवृत्तिः खलु अपि नित्या . न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते . वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते . तत् च उभयम् सर्वत्र . यदि उभयम् सर्वत्र कुतः व्यवस्था . विवक्षातः . संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अविवक्षायाम् नपूम्सकम् . ##. तस्य उक्तौ च वचने लोकतः नाम एतत् भवति स्त्री पुमान् नपुंसकम् इति . ##वध्रिकादिषु भूयान् परिहारः . लुपि युक्तवत् व्यक्तिवचने इति एवम् अत्र गुणः भवति . न च एतत् मन्तव्यम् स्वमनीषिकया उच्यते इति . पठिष्यति हि आचार्यः लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति . पुनः पठिष्यति एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् अवयवान्यत्वात् च इति . ##P#< प्रसवे पुमान् . तस्य उक्तौ लोकतः नाम . गुणः वा लुपि युक्तवत् >#. (P_4,1.3.2) KA_II,198.20-200.22 Ro_III,452-458 कथम् पुनः इदम् विज्ञायते . स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति . कः च अत्र विशेषः . ## . स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः . कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः . किम् कारणम् . एकः अयम् अर्थः स्त्रीत्वम् नाम . तस्य एकत्वात् एकवचनम् एव प्राप्नोति . अनेकप्रत्ययानुपपत्तिः च . अनेकः च प्रत्ययः न उपपद्यते . गार्ग्यायणी कारीषगन्ध्या कालितरा इति . किम् कारणम् . एकत्वात् स्त्रीत्वस्य . एकः अयम् अर्थः स्त्रीत्वम् नाम . तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . ## . स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति . अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति . ## . स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः भवति . भूतम् इयम् ब्राह्मणी . कारणम् इयम् ब्राह्मणी इति . आवपनम् इयम् उष्ट्रिका इति . स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् . किम् तर्हि . पौतन्यम् . कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् . किम् तर्हि . प्राधान्यम् . आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् . किम् तर्हि . सम्भवनम् . #<षट्सञ्ज्ञकेभ्यः च प्रतिषेधः># . षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः . पञ्च ब्राह्मण्यः दश ब्राह्मण्यः . स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् . किम् तर्हि भेदः विवक्षितः सङ्ख्या . इह च स्त्री : ईकारः न प्राप्नोति . न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति . ## . सिद्धम् एतत् . कथम् . स्त्रियाः प्रातिपदिकविशेषणत्वात् . प्रातिपदिकविशेषणम् स्त्रीग्रहणम् . स्वार्थिकाः टाबादयः . न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति . कथम् तर्हि . स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति . कस्मिन् अर्थे . स्वार्थे इति . अथ वा पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति . ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः . स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः . न एषः दोषः . यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति . ##. गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति . तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . एवम् इह अपि यत् अदः द्रव्यम् श्रितम् भवति स्त्रीत्वम् तस्य यत् लिङ्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति . यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति . ##. भावः भावेन युज्यते . तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा . विषमः उपन्यासः . युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च . उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति . इह पुनः एकम् स्त्रीत्वम् . अथ एकम् उपलभ्यते . किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् . अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् . कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम . द्रव्यस्य . द्रव्ये च भवतः कः सम्प्रत्ययः . यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च . चिकीर्षा गोता इति . अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति . क्व च तावत् दोषः स्यात् . दृष्टस्य हि दोषस्य सुसुखः परिहारः गार्ग्यायणी कारीषगन्ध्या कालितरा इति . इह तावत् गार्ग्यायणी इति षित्करणसामर्थ्यात् ङीष् भविष्यति . कारीषगन्ध्या इति वचनात् चाप् भविष्यति . कालितरा इति न यावत् काली तावत् कालितरा . किम् तर्हि . प्रकृष्टा काली कालितरा . यत् शब्दरूपम् प्रकर्षे वर्तते तस्य अनुक्तम् स्त्रीत्वम् इति कृत्वा टाप् भविष्यति . यत् अपि उच्यते इह च स्त्री ईकारः न प्राप्नोति इति . निपातनात् एतत् सिद्धम् . किम् निपातनम् . स्त्रियाम् अकुन्तिकुरुभ्यः च इति . (P_4,1.3.3) KA_II,200.23-201.6 Ro_III,458 ## . स्त्रीविषये ङ्यापोः अप्रसिद्धिः . खट्वा माला . किम् कारणम् . अकारान्तादर्शनात् . न हि अकारान्तता दृश्यते . ननु च इयम् दृश्यते . अतिखट्वः अतिमालः इति . न एषा अकारान्तता . आपः एव एतत् ह्रस्वत्वम् . ## . सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः . शशः . षषः इति मा भूत् . पलाशः . पलाषः इति मा भूत् . मञ्चकः . मञ्जकः इति मा भूत् . ## . तस्मात् सिद्धम् एतत् भवति . अथ वा इयम् अकारान्तता दृश्यते . पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः . (P_4,1.4) KA_II,201.8-17 Ro_III,459-461 #<शूद्रा च अमहत्पूर्वा># . शूद्रा च अमहत्पूर्वा इति वक्तव्यम् . शूद्रा . अमहत्पूर्वा इति किमर्थम् . महाशूद्री . ## . जातिः इति वक्तव्यम् . या हि मथती शूद्रा महाशूद्रा सा भवति . शूद्राशब्दः अजादिषु पठ्यते . तत्र कः प्रसङ्गः यत् महत्पूर्वात् स्यात् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . तदन्तविधिना प्राप्नोति . ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति . किम् एतस्य ज्ञापने प्रयोजनम् . भवती , अतिभवती महती , अतिमहती : अत्र तदन्तविधिः सिद्धः भवति . जातिः इति च वक्ष्यामि . यदि एतत् ज्ञाप्यते पञ्चाजी दशाजी अत्र अपि प्राप्नोति . न एषः दोषः . अजादिभिः स्त्रियम् विशेषयिष्यामः . अद्जादीनाम् या स्त्री इति . (P_4,1.6.1) KA_II,201.19-202.11 Ro_III,461-463 कथम् इदम् विज्ञायते : उगितः प्रातिपदिकात् इति आहोस्वित् उगितन्तात् प्रातिपदिकात् इति . किम् च अतः . यदि विज्ञायते उगितः प्रातिपदिकात् इति सिद्धम् : भवती महती . अतिभवती , अतिमहती इति न सिध्यति . तदन्तविधिना भविष्यति . ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . अथ विज्ञायते उगितन्तात् प्रातिपदिकात् इति सिद्धम् अतिभवती अतिमहती . भवती महती इति न सिध्यति . व्यपदेशिवद्भावेन भविष्यति . व्यपदेशिवद्भावः अप्रातिपदिकेन . उभयथा च निर्गोमती निर्यवमती इति न सिध्यति . किम् कारणम् . प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . यथा इच्छसि तथा अस्तु . अस्तु तावत् उगितः प्रातिपदिकात् इति . कथम् अतिभवती अतिमहती इति . तदन्तविधिना भविष्यति . ननु च उक्तम् ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . न एतत् प्रातिपदिकग्रहणम् . प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् . अथ वा पुनः अस्तु उगितन्तात् प्रातिपदिकात् इति . कथम् भवती महती इति . व्यपदेशिवद्भावेन भविष्यति . ननु च उक्तम् व्यपदेशिवद्भावः अप्रातिपदिकेन इति . न एतत् प्रातिपदिकग्रहणम् . प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् . यत् अपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति . किम् कारणम् . प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . न एतत् प्रत्ययग्रहणम् . प्रत्ययाप्रत्यययोः एतत् ग्रहणम् . कथम् . वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् . (P_4,1.6.2) KA_II,202.12-18 Ro_III,463-464 ## . धातोः उगितः प्रतिषेधः वक्तव्यः . उखास्रात् ब्राह्मणी पर्णध्वत् ब्राह्मणी . ## . अञ्चतेः च उपसङ्ख्यानम् कर्तव्यम् . प्राची प्रतीची . ##. उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् . अञ्चतिग्रहणम् नियमार्थम् भविष्यति . अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति . (P_4,1.7) KA_II,202.20-203.16 Ro_III,464-466 इह कस्मात् न भवति . निःशूनी अतियूनी इति . अर्थवद्ग्रहणे न अनर्थकस्य इति . एवम् अपि मघोनी अत्र प्राप्नोति . मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् . ## . वनः र च इति अत्र हशन्तात् न भवति इति वक्तव्यम् . इह मा भूत् . सहयुध्वा ब्राह्मणी इति . यदि न हशः इति उच्यते शर्वरी इति न सिध्यति . विहितविशेषणम् हश्ग्रहणम् . हशन्तात् यः विहितः इति . एवम् अपि प्रेर्त्वरी इति न सिध्यति . कथम् च अत्र तुगागमः . छान्दसत्वात् . ङीब्रौ अपि तर्हि छान्दसत्वात् एव भविष्यतः . बहुलम् छन्दसि ङीब्रौ वक्तव्यौ . यज्वरीः इषः यज्वनीः इषः . ## . रविधाने बहुव्रीहेः उपसङ्ख्यानम् कर्तव्यम् . बहुधीवरी बहुपीवरी . किम् पुनः कारणम् न सिध्यति . प्रतिषिद्धत्वात् . अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति . ## . अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यम् . अन्यथा कृत्वा चोदितम् अन्यथा कृत्वा परिहारः . यथा उपसङ्ख्यानम् चोदितम् तथा नित्याभ्याम् ङीब्राभ्याम् भवितव्यम् . यथा परिहारः तथा ##यथा उपसङ्ख्यानम् चोदितम् एवम् अपि विभाषया भवितव्यम् . . न हि अत्र ङीप् दुर्लभः . सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति . ङीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यात् इति एवमर्थम् उपसङ्ख्यानम् चोद्यते . किम् पुनः कारणम् ङीप्सन्नियोगेन रः उच्यते . इह मा भूत् सुपर्वा चारुपर्वा इति . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . वक्ष्यति डाप् उभाभ्याम् अन्यतरस्याम् इति अत्र अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् . डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ अपि यथा स्याताम् इति . (P_4,1.10) KA_II,203.18-204.8 Ro_III,466-468 कस्य अयम् प्रतिषेधः . ङीप् अनन्तरः तस्य प्रतिषेधः . ##. अतः इति प्राप्नोति . असिद्धः नलोपः . तस्य असिद्धत्वात् न भविष्यति . परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते . इदम् अपि तत्र परिगण्यते . ##. सुप् इति न इदम् प्रत्ययग्रहणम् . किम् तर्हि . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . प्रथमैकवचनात् प्रभृति आ चापः पकारात् . यदि प्रत्याहारग्रहणम् ## . इत्त्वे दोषः भवति . बहुचर्मिका . प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति . ## . तस्मात् षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . स्त्रियाम् इति वर्तते . स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः . (P_4,1.13.1) KA_II,204.10-22 Ro_III,468-469 किमर्थम् उभाभ्याम् इति उच्यते . उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः . न एतत् अस्ति प्रयोजनम् . प्रकृतम् उभयम् अनुवर्तते . अथ अन्यतरस्याङ्ग्रहणम् किमर्थम् . अन्यतरस्याम् डाप् यथा स्यात् . डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति . न एतत् अस्ति प्रयोजनम् . इह डाप् अपि उच्यते प्रतिषेधः अपि . तौ उभौ वचनात् भविष्यतः . इदम् तर्हि प्रयोजनम् . डाप्प्रतिषेधाभ्याम् मुक्ते ङीप् अपि यथा स्यात् . सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति . अथ तत् अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् . बाढम् शक्यम् . कथम् . इह डाप् अपि उच्यते प्रतिषेधः अपि ङीप् अपि . तत् सर्वम् वचनात् भविष्यति . न एवम् शक्यम् विज्ञातुम् . अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप् डाप्प्रतिषेधौ बाधेत . डाप्प्रतिषेधौ अपि अनवकाशौ . तौ वचनात् भविष्यतः . सावकाशौ डाप्प्रतिषेधौ . कः अवकाशः . सुपर्वा चारुपर्वा इति . तस्मात् तत् अन्यतरस्याङ्ग्रहणम् कर्तव्यम् . इदम् तु खलु अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् . इदम् अपि अवश्यम् कर्तव्यम् . किम् प्रयोजनम् . डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ यथा स्याताम् इति . रविधाने बहुव्रीहेः उपसङ्ख्यानम् चोदितम् . तत् न वक्तव्यम् भवति . (P_4,1.13.2) KA_II,204.23-205.5 Ro_III,469-470 अथ इह कथम् भवितव्यम् . बहवः श्वानः अस्याम् रथ्यायाम् बहवः श्वानः अस्याम् शालायाम् इति . बह्शूका बहुयूका इति भवितव्यम् .का रूपसिद्धिः . डाप् टिलोपः प्रसारणम् प्रसारणपरपूर्वत्वम् नदृतः च इति कप् . कपा तावत् न भवितव्यम् . किम् कारणम् . नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् विज्ञायते . न च एषः नद्यन्तानाम् बहुव्रीहिः . प्रसारणेन अपि न भवितव्यम् . वक्ष्यति एतत् . श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति . परपूर्वत्वेन अपि न भवितव्यम् . वक्ष्यति एतत् . सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधात्थम् इति . तस्मात् बहुश्वा बहुयुवा इति भवितव्यम् . (P_4,1.14) KA_II,205.7-207.4 Ro_III,471-477 अनुपसर्जनात् इति किमर्थम् . बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा . न एतत् अस्ति प्रयोजनम् . कुरुचरशब्दात् प्रययः विधीयते . तत्र कः प्रसङ्गः यत् बहुकुरुचरशब्दात् स्यात् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . तदन्तविधिना प्राप्नोति . अतः उत्तरम् पठति . ## . अनुपसर्जनग्रहणम् अनर्थकम् . किम् कारणम् . प्रातिपदिकेन तदन्तविधिप्रतिषेधात् . ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . ## . एवम् तर्हि ज्ञापयति आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति . न एतत् अस्ति प्रयोजनम् . उक्तम् एतत् वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् इति . इदम् तर्हि . बहुधीवरी बहुपीवरी इति . एतत् अपि न अस्ति प्रयोजनम् . अत्र अपि उक्तम् रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् इति . इदम् तर्हि अतिधीवरी अतिपीवरी . ## . पूर्वसूत्रनिर्देशः वा पुनः अयम् द्रष्टव्यः . पूर्वसूत्रे अप्रधानस्य उपसर्जनम् इति सञ्ज्ञा क्रियते . यावत् ब्रूयात् प्रधानात् उत्पत्तव्यम् अप्रधानात् न इति तावत् अनुपसर्जनात् इति . किम् प्रयोजनम् . आपिशलम् अधीते इति . आपिशलम् अधीते ब्राह्मणी आपिशला ब्राह्मणी . अणन्तात् इति ईकारः मा भूत् इति . अथ अनुपसर्जनात् इति उच्यमाने कस्मात् एव अत्र न भवति . अणन्तम् हि एतत् अनुपसर्जनम् . न अनुपसर्जनग्रहणेन अणन्तम् विशेष्यते . अणन्तात् अनुपसर्जनात् इति . किम् तर्हि . अण् एव विशेष्यते . अण् यः अनुपसर्जनम् इति . ## . जातिशब्देभ्यः तु अतिप्रसङ्गः भवति . कुन्ती गान्धारी . ##. सिद्धम् एतत् . कथम् . अनुपसर्जनात् इति उच्यते . न च जातिः उपसर्जनम् . एतत् अपि न अस्ति प्रयोजनम् . स्त्रियाम् इति वर्तते . तेन अणम् विशेषयिष्यामः . स्त्रियाम् यः अण् विहितः इति . एवम् अपि काशकृत्स्निना प्रोक्तम् मामांसा काशकृत्स्नीम् काशकृत्स्नीम् अधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति . न एषः दोषः . अधेत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् . यः च अत्र अधेत्र्याम् अभिधेयायाम् अण् उक्तः लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति . इदम् तर्हि प्रयोजनम् तदन्तविधिः यथा स्यात् . कुम्भकारी नगरकारी . अत्र हि प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः ग्रहणम् भवति इति अवयवात् उत्पत्तिः प्राप्नोति . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति . कृद्ग्रहणे इति उच्यते . न च एतत् कृद्ग्रहणम् . कृदकृद्ग्रहणम् एतत् . कृत् अपि अयम् अण् तद्धितः अपि . एवम् तर्हि ईकारान्तेन समासः भविष्यति . यदि एवम् लभ्येत कृतम् स्यात् तत् तु न लभ्यम् . किम् कारणम् . अत्र हि गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति समासः एव तावत् भवति . समासे कृते अवयवात् उत्पत्तिः प्राप्नोति . अवयवात् उत्पत्तौ कः सत्याम् दोषः . कौम्भकारेयः न सिध्यति . अव्ययवस्य वृद्धिस्वरौ स्याताम् . तस्मात् अनुपसर्जनाधिकारः . ##. अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् कर्तव्यम् . सुपर्णी . ##. न वा एषः दोषः . किम् कारणम् . समासस्य अनुपसर्जनत्वात् . समासः अत्र अनुपसर्जनम् . सः च जातिवाचकः . समासस्य अनुपसर्जनत्वात् तस्य च जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष् भविष्यति जातेः अस्त्रीविषयात् अयोपधात् इति . कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः . बहुव्रीहिः इति कृत्वा चोदितम् तत्पुरुषः इति कृत्वा परिहारः . (P_4,1.15.1) KA_II,208.2-17 Ro_III,478-479 #<ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम्># . ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् कर्तव्यम् . कारिकेयी हारिकेयी . किम् पुनः कारणम् न सिध्यति . ## . अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न भवति इति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . तव्यग्रहणे तव्यद्ग्रहणम् मा भूत् . दिव्ग्रहणे दिवुग्रहणम् मा भूत् . ननु च इयम् अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति . कानि एतस्याः परिभाषायाः प्रयोजनानि . यद्ग्रहणे ण्यद्ग्रहणम् मा भूत् . अङ्ग्रहणे चङ्ग्रहणम् मा भूत् . अज्ग्रहणे ण्यज्ग्रहणम् मा भूत् . तत् द्वे एते परिभाषे कर्तव्ये . न कर्तव्ये . आचार्यप्रवृत्तिः ज्ञापयति भवतः एते परिभाषे यत् अयम् वामदेवात् ड्यड्ड्यौ इति ययतौ डितौ करोति . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . अननुबन्धकः ढशब्दः स्त्रियाम् न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते . ननु च अयम् अस्ति शिलायाः ढः इति . न एषः स्त्रियाम् वर्तते . अयम् तर्हि सभायाः ढः छन्दसि इति . एषः अपि न स्त्रियाम् वर्तते . किम् कारणम् . तत्र साधुः इति वर्तते . कथम् स्त्री नाम सभायाम् साध्वी स्यात् . (P_4,1.15.2) KA_II,208.18-209.5 Ro_III,479-480 ##. अञ्ग्रहणम् अनर्थकम् . किम् कारणम् . तदन्तात् हि ङीन्विधानम् . तदन्तात् हि अञन्तात् ङीन् विधीयते . शार्ङ्गरवाद्यञः ङीन् इति . न च अस्ति विशेषः अञन्तात् ङीनः वा ङीपः वा . तत् एव रूपम् सः एव स्वरः . ## . न वा अनर्थकम् . किम् कारणम् . जात्यधिकारात् . जातेः इति तत्र अनुवर्तते . अजात्यर्थः अयम् आरम्भः . औत्सी औदपानी . तत् च अवश्यम् जातिग्रहणम् अनुवर्त्यम् . ## . अननुवर्तमाने हि जातिग्रहणे पुंयोगात् आख्यायाम् ङीन् प्रसज्येत : बैदस्य स्त्री बैदी . यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव कर्तव्यम् . तत् न कर्तव्यम् . तत् अपि अवश्यम् कर्तव्यम् . अक्रियमाणे हि तस्मिन् बैदस्य भगिनी बैदी परत्वात् जातिलक्षणः ङीष् ङीपम् बाधेत . ङीनि पुनः सति परत्वात् ङीन् ङीषम् बाधेत . (P_4,1.15.3) KA_II,209.6-11 Ro_III,480-481 ## . ख्युनः उपसङ्ख्यानम् कर्तव्यम् . आढ्यङ्करणी सुभगङ्करणी . अत्यल्पम् इदम् उच्यते : ख्युनः इति . नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् . नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् कर्तव्यम् . नञ् स्नञ् : स्त्रैणी पौंस्नी . ईकक् : शाक्तीकी याष्टीकी . ख्युन् : आढ्यङ्करणी सुभगङ्करणी . तरुण तलुन : तरुणी तलुनी . (P_4,1.16) KA_II,209.13-15 Ro_III,481 आपत्यग्रहणम् कर्तव्यम् द्वीपात् यञः प्रतिषेधार्थम् . इह मा भूत् द्वैप्या इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एवम् विज्ञायते कञ्क्वरपः यञः च इति . कथम् तर्है कञ्क्वरपः अयञः च इति . (P_4,1.17) KA_II,209.17-23 Ro_III,482 तद्धितवचनम् किमर्थम् . ## . तद्धितवचनम् क्रियते षितः प्रातिपदिकात् ईकारः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . षित्करणसामर्थ्यात् एव अत्र ईकारः भविष्यति . यथा एव तर्हि षित्करणसामर्थ्यात् अप्रातिपदिकात् ईकारः भवति एवम् प्रातिपदिकात् इति अस्य अनुवर्तनसामार्थ्यात् अषितः अपि प्रातिपदिकात् ईकारः स्यात् . अस्ति अन्यत् प्रातिपदिकानुवृत्तौ प्रयोजनम् . किम् . उत्तरार्थम् . अतः इञ् दाक्षिः . (P_4,1.18.1) KA_II,210.2-4 Ro_III,482-483 सर्वत्रग्रहणम् किमर्थम् . प्राचाम् एव स्यात् . न एतत् अस्ति प्रयोजनम् . सिद्धम् प्राचाम् पूर्वेण . इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् . आवट्यायनी . चापम् बाधित्वा ष्फः यथा स्यात् . (P_4,1.18.2) KA_II,210.5-24 Ro_III,482-483-484 ## . लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् कर्तव्यम् . शाकल्यायनी . यदि पुनः अयम् शकलशब्दः लोहितादिषु पठ्येत . न एवम् शक्यम् . इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् . एवम् तर्हि . ##. कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः . ##. कतशब्दात् शकलशब्दः उत्तरः पठितव्यः . ## . पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ . ये कण्वादयः ते शकलादयः . ये कतपर्यन्ताः ते शकलपर्यन्ताः . किम् प्रयोजनम् . #<ष्फाणौ तत्र प्रओय्जनम्># . तत्र एवम् सति ष्फाणौ सिद्धौ भवतः . ##. (P_4,1.19) KA_II,210.26-211.3 Ro_III,484 ## . कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् कर्तव्यम् . आसुरायणी . ## . छः च इति वक्तव्यम् . आसुरीयः कल्पः . (P_4,1.20) KA_II,211.4-14 Ro_III,484-486 वयसि अचरमे इति वक्तव्यम् इह अपि यथा स्यात् . वधूटी चिरण्टी इति . इह कस्मात् न भवति . उत्तानशया लोहितपादिका द्विवर्षा त्रिवर्षा इति . न एतानि वयोवाचीनि . कथम् तर्हि वयः गम्यते . सम्बन्धात् . यदि तर्हि यत्र सम्बन्धात् वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति . कुमारी इति . अत्र अपि सम्बन्धात् वयः गम्यते . कः असु सम्बन्धः . यः असु पुंसा असम्प्रयोगः . सम्बन्धात् एव अत्र वयः गम्यते . इह पुनः सम्बन्धसम्बन्धात् . इह तावत् उत्तानशया इति . यदा कर्तृत्वम् विशेषितम् भवति ततः उत्तरकालम् वयः गम्यते . यदि लोहितपादिका इति . यदा बहुव्रीह्यर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते . द्विवर्षा त्रिवर्षा इति . यदा द्विगुअर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते . यदि तर्हि यत्र सम्बन्धात् एव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति . कन्या इति . निपातनात् एतत् सिद्धम् . किम् निपातनम्. कन्यायाः कनीन च इति . (P_4,1.22) KA_II,211.16-19 Ro_III,486 इमौ द्वौ प्रतिषेधौ उच्येते . तत्र एकः शक्यः अवक्तुम् . कथम् . एवम् वक्ष्यामि . परिमाणान्तात् तद्धितलुकि ङीप् भवति इति . तत् नियमार्थम् भविष्यति . परिमाणान्तात् एव तद्धितलुकि ङीप् भवति न अन्यतः इति . ततः विस्ताचितकम्बल्येभ्यः न इति . तद्धितलुकि इति एव . (P_4,1.25) KA_II,211.21-212.12 Ro_III,486-488 #<ऊधसः नकारः लिङ्गाधिकारे># . ऊधसः नकारः लिङ्गाधिकारे कर्तव्यः . इह मा भूत् . महोधाः पर्जन्यः इति . ## . न वा लिङ्गाधिकारे नकारः कर्तव्यः . किम् कारणम् . समासान्ताधिकारे स्त्रीग्रहणात् . समासान्ताधिकारे स्त्रीग्रहणम् कर्तव्यम् . ## . इतरथा हि कब्विधिः प्रसज्येत . कस्याम् पुनः अवस्थायाम् कप् प्राप्नोति . प्राक् ङीषुत्पत्तेः . प्राक् तावत् न प्राप्नोति . किम् कारणम् . न हि ङीष् विभाषा . लुत्क्पन्ने तर्हि ङीषि प्राप्नोति . उत्पन्ने च अपि न प्राप्नोति . किम् कारणम् . नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् . न च एषः नद्यन्तानाम् बहुव्रीहिः . प्राक् एव तर्हि प्राप्नोति . ननु च उक्तम् न हि ङीष् विभाषा इति . यदि अपि न ङीष् विभाषा कप् तु विभाषा . कपः अवकाशः अन्यः बहुव्रीहिः . अयवकः अव्रीहिकः . ङीषः अवकाशः . विभाषा कप् . यदा न कप् सः अवकाशः . कुण्डोध्नी घटोध्नी . कप्प्रसङ्गे लुभयम् प्राप्नोति . परत्वात् कप् स्यात् . तस्मात् सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात् . इतरथा हि कब्विधिप्रसङ्गः इति . (P_4,1.27.1) KA_II,212.14-213.2 Ro_III,488-489 ## . दामहायनान्तात् सङ्ख्यादेः इति वक्तव्यम् . इह मा भूत् . उद्दामा वडवा इति . ## . बहुव्रीहेः इति वर्तते . तत्पुरुषः च अयम् . उत्क्रान्ता दाम्नः उत्दामा . भवेत् सिद्धम् यदा तत्पुरुषः . यदा तु खलु बहुव्रीहिः तदा न सिध्यति . उत्क्रान्तम् दाम अस्याः इति . ननु च चेतनावतः एतत् भवति उत्क्रमणम् वा अपक्रमणम् वा दाम च अचेतनम् . अचेतनेषु अपि चेतनावतुपचारः दृश्यते . तत् यथा . स्रस्तानि अस्याः बन्धनानि . स्रस्यन्ते अस्याः बन्धनानि इति . तत् तर्हि सङ्ख्यादेः इति वक्तव्यम् . न वक्तव्यम् . प्रकृतम् अनुवर्तते . न वक्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . सङ्ख्याव्ययादेः ङीप् इति . यदि तत् अनुवर्तते अव्ययादेः अपि वर्तते . न एषः दोषः . सङ्ख्यादेः इति अनुवर्तते . अव्ययादेः इति निवृत्तम् . कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न . एकयोगनिर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति . तत् यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ . पक्षात् तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तम् . (P_4,1.27.2) KA_II,213.3-6 Ro_III,489 अथ इह कथम् भवितव्यम् . द्वौ हायनौ अस्याः शालायाः . द्विहायना त्रिहायना इति . ## . वयोवाचिनः हायनशब्दस्य ग्रहणम् . न च एषः वयोवाची . अथ णत्वम् कस्मात् न भवति . णत्वम् अपि वयोवाचिनः एव . (P_4,1.30) KA_II,213.9-10 Ro_III,489 मामकग्रहणम् किमर्थम् न अणन्तात् इति एवम् सिद्धम् . नियमाऋथः अयम् आरम्भः . मामकशब्दात् सञ्ज्ञाच्छन्दसोः एव . क्व मा भूत् . मामिका बुद्धिः इति . (P_4,1.31) KA_II,213.12-13 Ro_III,490 अजसादिषु इति वक्तव्यम् . इह अपि यथा स्यात् . रात्रिम् रात्रिम् स्मरिष्यन्तः . रात्रिम् रात्रिम् अजानतः . सर्वाम् रात्रिम् सह उषित्वा . वृत्त्याम् एकान्तरात्रिम् . (P_4,1.32) KA_II,213.15-214.8 Ro_III,490-491 ## . अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् . इह मा भूत् . प्रथते त्वया पतिमती पृथिवी इति . अथ अन्तःशब्दस्य अगर्भसंयोगे किम् प्रत्युदाह्रियते . अन्तः अस्याम् शालायाम् अस्ति इति . किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् . अस्तिसामानाधिकरण्ये मतुप् विधीयते . न च अत्र अस्तिसामानाधिकरण्यम् . इह अपि तर्हि न प्राप्नोति . अन्तर्वत्नी इति . एवम् तर्हि ## . अन्तर्वत् इति मतुप् निपात्यते . वत्वम् सिद्धम् . पतिवत् इति वत्वम् निपात्यते . मतुप् सिद्धः . किम् अविशेषेण . न इति आह . ## . एतस्मिन् विषये . ## . वा च छन्दसि नुक् वक्तव्यः . सा अन्तर्वती देवान् उपैत् . सा अन्तर्वत्नी देवान् उपैत् . पतिवती तरुणवत्सा . पतिवत्नी तरुणवत्सा . (P_4,1.33) KA_II,214.10-14 Ro_III,48491-492 यज्ञ्संयोगे इति उच्यते . तत्र इदम् न सिध्यति . इयम् अस्ति पत्नी . क्व तर्हि स्यात् . पत्नीसंयाजः इति यत्र यज्ञसंयोगः . न एषः दोषः . पतिशब्दः अयम् ऐश्वर्यवाची . सर्वेण च गृहस्थेन पञ्च महायज्ञाः निवर्त्याः . यत् च अदः सायम् प्रातः होमचरुपुरोडाशान् निर्वपति तस्य असौ ईष्टे . एवम् अपि तुषजकस्य पत्नी इति न सिध्यति . उपमानात् सिद्धम् . पत्नी इव पत्नी इति . (P_4,1.34) KA_II,214.16-215.2 Ro_III,492-493 ##. पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् कर्तव्यम् . वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . आशापतिः आसापत्नी .#< सिद्धम् तु पत्युः प्रातिपदिकविशेषणत्वात्># . सिद्धम् एतत् . कथम् . पत्युः प्रातिपदिकविशेषणत्वात् . न एवम् विज्ञायते . अस्ति अस्मात् पतिशब्दात् पूर्वः सः अयम् सपूर्वः . सपूर्वात् पतिशब्दात् अनुपसर्जनात् इति . कथम् तर्हि . अस्ति अस्मिन् प्रातिपदिके पूर्वः तत् इदम् सपूर्वम् . सपूर्वात् प्रातिपदिकात् पत्यन्तात् अनुपसर्जनात् इति . (P_4,1.36.1) KA_II,215.4-216.2 Ro_III,493-495 ##. पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः . पूतक्रतोः स्त्री पूतक्रतायी . यया हि पूताः क्रतवः पूतक्रतुः सा भवति . (P_4,1.36.2) KA_II,215.7-216.2 Ro_III,493-495 ##. लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतम् प्राप्नोति . पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः . किम् उच्यते सर्वत्र इति . अन्यत्र अपि न अवश्यम् इह एव . क्व अन्यत्र . पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति . लिङ्गग्रहणे न अर्थः . सर्वत्र आगमादेशानाम् वचने लुकि तत्कृतप्रसङ्गः इति एव . इदम् अपि सिद्धम् भवति . पञ्चमेन गृह्णाति पञ्चकः . न एतत् अस्ति . मट् अयम् परादिः . स टतः ग्रहणेन ग्रहीष्यते . इदम् तर्हि प्रयोजनम् . षष्ठेन गृह्णाति षट्कः इति . ## . सिद्धम् एतत् . कथम् . आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः . स्त्रीप्रकरणग्रहणेन न अर्थः . सिद्धम् तु आगमादेशानाम् अङ्गतः वचनात् इति एव . इदम् अपि सिद्धम् भवति . षष्ठेन गृह्णाति षट्कः इति . ##. अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या . लिङ्गग्रहणेन न अर्थः . लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव . इदम् अपि सिद्धम् भवति . षष्ठेन गृह्णाति षट्कः इति . किम् पुनः अत्र ज्यायः . लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः . इदम् अपि सिद्धम् भवति . पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः . तत् यथा . देवदत्तयज्ञदत्ताभ्याम् इदम् कर्म कर्तव्यम् . देवदत्तापाये यज्ञदत्तः अपि न करोति . (P_4,1.39) KA_II,216.4-9 Ro_III,496 ## . असितपलितयोः प्रतिषेधः वक्तयः . असिता पलिता . ## . छन्दसि क्नम् एके इच्छन्ति : असिक्नी असि ओषधे . पलिक्नीः इत् युवतयः भवन्ति . ## . वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् कर्तव्यम् . पिशङ्गी . (P_4,1.42) KA_II,216.13-18 Ro_III,496-497 ## . नीलात् ओषधौ इति वक्तव्यम् . नीली ओषधिः . ## . प्राणिनि च इति वक्तव्यम् . नीली गौः नीली वडवा . ##. वा सञ्ज्ञायाम् इति वक्तव्यम् . नीली नीला . (P_4,1.44) KA_II,216.20-217.10 Ro_III,497-499 गुणवचनात् इति उच्यते . ##. अपरः आह : ## . ##P#< आद्युदात्तार्थम्># . गुणवचनात् ङीप् वक्तव्यः . किम् प्रयोजनम् . आद्युदात्तार्थम् . आद्युदात्ताः प्रयोजयन्ति . वस्वी . ## . (P_4,1.48) KA_II,217.12-220.11 Ro_III,500-509 गोपालिकादीनाम् प्रतिषेधः वक्तव्यः : गोपालिका पशुपालिका . किम् पुनः इह उदाहरणम् . प्रष्ट्ःई प्रचरी . कथम् पुनः अयम् प्रष्ठशब्दः अकारान्तः स्त्रियाम् वर्तते . तस्य इदम् इति अनेन अभिसम्बन्धेन . यथा एव हि असौ तत्कृतान् स्नानोद्वर्तनपरिषेकान् लभते एवम् प्रष्ठशब्दम् अपि लभते . यदि एवम् ## . पुंयोगात् आख्यायाम् तद्धितस्य लुक् वक्तव्यः . तस्य इदम् इति प्राप्नोति . न तर्हि इदानीम् इदम् भवति : प्राष्थ्यः इमाः प्राचर्यः इमाः इति . भवति च . विभाषा लुक् वक्तव्यः . यदा लुक् तदा प्रष्ठी . यदा न लुक् तदा प्राष्ठी . यदि एवम् न अर्थः लुका . विभाषा तद्धितोत्पत्तिः . यदा तद्धितोत्पत्तिः तदा प्राष्ठी . यदा न तद्धितोत्पत्तिः तदा प्रष्ठी . एवम् अपि लुक् वक्तव्यः . न हि अन्तरेण तद्धितस्य लुकम् परार्थे शब्दः वर्तते . यदि पुनः तस्याम् एव प्रष्ठशब्दः वर्तेत . कथम् पुनः तस्याम् अप्रतिष्ठमानायाम् प्रष्ठशब्दः वर्तेत . यथा एव हि असौ अकुर्वती किम् चित् पापम् तत्कृतान् वधबन्दनपरिक्लेशान् लभते एवम् प्रष्ठशब्दम् अपि लभते . ## . सुबन्तसमासवचनात् च अकारान्तता न उपपद्यते . सुबन्तानाम् समासः . तत्र अन्तरङ्गत्वात् टाप् . टपि उत्पन्ने समासः . स्थाशब्दः समस्येत . तत्र पुंयोगात् आख्यायाम् अकारान्तात् इति ईकारः न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . स्त्रियाः पुंशब्देन अभिधानात् . स्त्री पुंशब्देन अभिधीयते . ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न अतः तद्धितोत्पत्तिः भवति इति यत् अयम् पुंयोगात् आख्यायाम् ईकारम् शास्ति . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . ये अनीकाराः स्त्रीप्रत्ययाः तदर्थम् एतत् स्यात् . यत् तर्हि आख्याग्रहणम् करोति . न हि तद्धितान्तम् आख्या भवति . अथ वा पुनः अस्तु तस्य इदम् इति अनेन अभिसम्बन्धेन . ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति . न एषः दोषः . न अवश्यम् अयम् एव अभिसम्बन्धः भवति तस्य इदम् इति . अयम् अपि अभिसम्बन्धः अस्ति सः अयम् इति . कथम् पुनः अतस्मिन् सः इति एतत् भवति . चतुर्भिः प्रकारैः अतस्मिन् सः इति एतत् भवति तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात् इति . तात्स्थ्यात् तावत् . मञ्चाः हसन्ति . गिरिः दह्यते . ताद्धर्म्यात् . जटिनम् यान्तम् ब्रह्मदत्तः इति आह . ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते . तत्सामीप्यात् . गङ्गायाम् घोषः . कूपे गर्गकुलम् . तत्साहचर्यात् . कुन्तान् प्रवेशय . यष्टीः प्रवेशय इति . अथ वा पुनः अस्तु तस्याम् एव प्रष्ठशब्दः . ननु च उक्तम् सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः इति . न एषः दोषः . ## . गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . ##. अभ्रविलिप्तीसूपविलिप्ति . सुबन्तानाम् समासः . तत्र अन्तरङ्गत्वात् टाप् . टपि उत्पन्ने समासः . विलिप्ताशब्दः समस्येत . तत्र क्तात् अल्पाख्यायाम् अकारान्तात् इति ङीष् न प्राप्नोति . ## . जातेः ङीष्विधाने प्रयोजनम् . व्याघ्री कच्छपी . सुबन्तानाम् समासः . तत्र अन्तरङ्गत्वात् टाप् . टपि उत्पन्ने समासः . घ्राशब्दः समस्येत . तत्र जातेः अस्त्रीविषयात् अयोपधात् अकारान्तात् इति ङीष् न प्राप्नोति . ## . समासान्तस्य णत्वे प्रयोजनम् . वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् इति . तस्मिन् क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानाम् समासः . तत्र अन्तरङ्गत्वात् नकारान्तत्वात् ङीप् . ङीपि उत्पन्ने समासः . वापिनी शब्दः समस्येत . तत्र समासान्तस्य इति णत्वम् न प्राप्नोति . ## . कृदन्तात् तद्धिते वृद्धिस्वरौ च प्रयोजनम् : साङ्कुटिनम् व्यावक्रोशी . अत्र अवयवात् उत्पत्तिः प्रसज्येत . गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति न दोषः भवति . सत्याम् अपि एतस्याम् परिभाषायाम् अवयवात् उत्पत्तिः प्राप्नोति . किम् कारणम् . प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति . यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः प्रयोजनम् भवति . एतया एव सिद्धम् . न सिध्यति . किम् कारणम् . अप्रातिपदिकत्वात् . कृत्त्वात् प्रातिपदिकसञ्ज्ञा भविष्यति . ननु च इदानीम् प्रातिपदिकसञ्ज्ञायाम् अपि एतया परिभाषया शक्यम् उपस्थातुम् . न इति आह . इह हि मूलकेन उपदंशम् भुङ्क्ते इति वाक्ये अपि लुक् प्रसज्येत . स्वरे च दोषः स्यात् . प्रकारकः प्रकरणम् . गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः न स्यात् . न एषः दोषः . द्वे अत्र प्रातिपदिकसञ्ज्ञे : अवयवस्य अपि समुदायस्य अपि . तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयः स्वरः भविष्यति . इह अपि तर्हि साङ्कुटिनम् व्यावक्रोशी इति द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि . तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयावयवात् उत्पत्तिः प्रसज्येत . अवयवात् उत्पत्तौ सत्याम् कः दोषः . कौम्भकारेयः न सिध्यति . अवयवस्य वृद्धिस्वरौ स्याताम् . तस्मात् प्रयोजनम् एव एतस्याः परिभाषायाः . उभाभ्याम् नु खलु सिध्यति . ## . अवदातायाम् तु ङीप् प्राप्नोति . अवदाता ब्राह्मणी . वर्णात् अनुदात्तात् तोपधात् तः नः इति . न एषः वर्णवाची . किम् तर्हि विशुद्धवाची . आतः च विशुद्धवाची . एवम् हि आह ##इति . सूर्यात् देवतायाम् चाप् वक्तव्यः . सूर्यस्य स्त्री सूर्या . देवतायाम् इति किमर्थम् . सूरी . (P_4,1.49) KA_II,220.14-221.4 Ro_III,510-511 ## . हिमारण्ययोः महत्त्वे इति वक्तव्यम् . महत् हिमम् हिमानी . महत् अरण्यम् अरण्यानी . ## . यवात् दोषे इति वक्तव्यम् . दुष्टः यवः यवानी . ## . यवनात् लिप्याम् इति वक्तव्यम् . यवनानी लिपिः . ## . उपाध्यायमातुलाभ्याम् वा इति वक्तव्यम् . उपाध्यायी उपाध्यायानी . मातुली मातुलानी . ## . मुद्गलात् छन्दसि लित् च इति वक्तव्यम् . रथीः अभूत् मुद्गलानी . #<आचार्यात् अणत्वम् च># . आचार्यात् अणत्वम् च इति वक्तव्यम् . आचार्यानी . #<आर्यक्षत्रियाभ्याम् वा># . आर्यक्षत्रियाभ्याम् वा इति वक्तव्यम् . आर्या आर्याणी . क्षत्रिया क्षत्रियाणी . (P_4,1.50) KA_II,221.6-12 Ro_III,511 करणपूर्वात् इति किमर्थम् . गवात् क्रीता . अश्वेन क्रीता . करणपूर्वात् इति उच्यमाने अपि अत्र प्राप्नोति . एषः अपि हि क्रीतशब्दः करणपूर्वः . विभक्त्या व्यवहितत्वात् न भविष्यति . यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति . एवम् तर्हि न एवम् विज्ञायते . करणम् पूर्वम् अस्मात् क्रीतशब्दात् सः अयम् करणपूर्वः तस्मात् करणपूर्वात् क्रीतशब्दात् अनुपसर्जनात् इति . कथम् तर्हि . करणम् अस्मिन् प्रातिपदिके पूर्वम् तत् इदम् करणपूर्वम् तस्मात् करणपूर्वात् प्रातिपदिकात् क्रीतान्तात् अनुपसर्जनात् इति . (P_4,1.52) KA_II,221.14-222.6 Ro_III,512-513 ## . अन्तोदात्ते जातस्य प्रतिषेधः वक्तव्यः . दन्तजाता स्तनजाता . ## . पाणिगृहीत्यादीनाम् विशेषे इति वक्तव्यम् . पाणिन्गृहीती इति भार्या . यस्य यथा कथम् चित् पाणिः गृह्यते पाणिगृहीता सा भवति . ## . बहुलम् तणि इति वक्तव्यम् . किम् इदम् तणि इति . सञ्ज्ञाच्छन्दसोः ग्रहणम् . किम् प्रयोजनम् . ## . प्रबद्धविलूनी प्रबद्धविलूना . ## . अन्तोदात्तात् अबहुनञ्सुकालसुखादिपूर्वात् इति वक्तव्यम् . बहु . बहुकृता . नञ् . अकृता . सु . सुकृता . काल . मासजाता संवत्सरजाता . सुखादि . सुखजाता दुःखजाता . ## . अथ वा जातिपूर्वात् इति वक्तव्यम् . (P_4,1.54.1) KA_II,222.8-18 Ro_III,513-513 स्वाङ्गात् च उपसर्जनात् इति उच्यते . किम् स्वाङ्गम् नाम . ## . अप्राणिनः अपि स्वाङ्गम् . अद्रवम् इति किमर्थम् . बहुलोहिता . न एतत् अस्ति . बह्वचः न इति प्रतिषेधः भविष्यति . इदम् तर्हि बहुकफा . मूर्तिमत् इति किमर्थम् . बहुबुद्धिः बहुमनाः . न एतत् अस्ति . अतः इति वर्तते . इदम् तर्हि . बहुज्ञाना . प्राणिस्थम् इति किमर्थम् . श्लक्ष्णमुखा शाला . अविकारजम् इति किमर्थम् . बहुगडुः बहुपटिका . न एतत् अस्ति . इह तावत् बहुगडुः इति अतः इति वर्तते . बहुपटिका इति बह्वचः न इति प्रतिषेधः भविष्यति . इदम् तर्हि बहुशोफा . अतत्स्थम् तत्र दृष्टम् च . अप्राणिस्थम् प्राणिनि दृष्टम् च स्वाङ्गसञ्ज्ञम् भवति . दीर्घकेशी रथ्या इति . तस्य चेत् तत् तथा युतम् अप्राणिनः अपि स्वाङ्गसञ्ज्ञम् भवति . दीर्घनासिकी अर्चा तुङ्गनासिकी अर्चा . (P_4,1.54.2) KA_II,222.19-223.23 Ro_III,514-516 अथ उपसर्जनग्रहणम् किमर्थम् . इह मा भूत् . शिखा . ## . उपसर्जनग्रहणम् अनर्थकम् . किम् कारणम् . बहुव्रीह्यधिकारात् . बहुव्रीहेः इति वर्तते . क्व प्रकृतम् . बहुव्रीहेः च अन्तोदात्तात् इति . बह्वजर्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् . बह्वचः न इति प्रतिषेधम् वक्ष्यति . तत् बह्वज्ग्रहणम् उपसर्जनविशेषणम् यथा विज्ञायेत . बह्वचः उपसर्जनात् न इति . अथ अक्रियमाणे उपसर्जनग्रहणे कस्य बह्वज्ग्रहणम् विशेषणम् स्यात् . बहुर्वीहेः इति वर्तते . बहुव्रीहिविशेषणम् विज्ञायेत . अस्ति च इदानीम् कः चित् अबह्वच् बहुव्रीहिः यदर्थः विधिः स्यात् . अस्ति इति आह : स्वडा स्वडी इति . ##. स्वाङ्गग्रहणम् क्रियते . तत् बह्वज्ग्रहणेन विशेषयिष्यामः . स्वाङ्गात् बह्वचः न इति . एवम् तर्हि अन्तोदादात्तात् इति वर्तते . अन्तोदात्तार्थः अयम् आरम्भः . ## . यत् अयम् सहनञ्विद्यमानपूर्वात् च इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः अन्तोदात्तात् अपि भवति इति . ## . स्वाङ्गसमुदायप्रतिषेधार्थम् तर्हि उपसर्जनग्रहणम् कर्तव्यम् . श्वाङ्गात् यथा स्यात् . स्वाङ्गसमुदायात् मा भूत् . कल्याणपाणिपादा . अथ क्रियमाणे अपि उपसर्जनग्रहणे कस्मात् एव अत्र न भवति . स्वाङ्गम् हि एतत् उपसर्जनम् . न स्वाङ्गसमुदायः स्वाङ्गग्रहणेन गृह्यते यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते . काशिकोसलीया इति जनपदतदवध्योः इति वुञ् न भवति . एतत् अपि न अस्ति प्रयोजनम् . अस्वाङ्गपूर्वपदात् इति वर्तते . तेन स्वाङ्गम् विशेषयिष्यामः . अस्वाङ्गपूर्वपदात् परम् यत् स्वाङ्गम् तदन्तात् बहुव्रीहेः इति . यत् च अत्र अस्वाङ्गपूर्वपदात् परम् न तदन्तः बहुव्रीहिः यदन्तः च बहुव्रीहिः न तत् अस्वाङ्गपूर्वपदात् परम् स्वाङ्गम् . ननु च तत् पूर्वस्मिन् योगे बहुव्रीहिविशेषणम् . न इति आह . पूर्वपदविशेषणम् . न स्वाङ्गम् अस्वाङ्गम् पूर्वम् पदम् पूर्वपदम् अस्वाङ्गम् पूर्वपदम् अस्वाङ्गपूर्वपदम् अस्वाङ्गपूर्वपदात् इति . यदि एवम् पूर्वस्मिन् योगे बहुव्रीहिः अविशेषितः भवति . बहुव्रीहिः च विशेषितः . कथम् . क्तात् इति वर्तते . तेन बहुव्रीहिम् विशेषयिष्यामः . अस्वाङ्गात् पूर्वपदात् परम् यत् क्तान्तम् तदन्तात् बहुव्रीहेः इति . इदम् तर्हि प्रयोजनम् . बहुव्रीहेः इति वर्तते उपसर्जनमात्रात् यथा स्यात् . निष्केशी यूका . अतिकेशी माला . (P_4,1.55.1) KA_II,223.25-224.5 Ro_III,517 ## . नासिकादीनाम् विभाषायाम् पुच्छात् च इति वक्तव्यम् . कल्याणपुच्छी कल्याणपुच्छा . ## . कबरमणिविषशरेभ्यः नित्यम् इति वक्तव्यम् . कबरपुच्छी मणिपुच्छी विषपुच्छी शरपुच्छी . ## . उपमानात् पक्षात् च पुच्छात् च इति वक्तव्यम् . उलूकपक्षी शाला उलूकपक्षी सेना इति . (P_4,1.55.2) KA_II,224.6-21 Ro_III,517-518 ## . नासिकादिभ्यः विभाषायाः सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन . नासिकादिभ्यः विभाषायाः अवकाशः कल्याणनासिकी कल्याणनासिका . सहनञ्विद्यमानपूर्वलक्षणस्य प्रतिषेधस्य अवकाशः समुखा अमुखा विद्यमान्मुखा इति . इह उभयम् प्राप्नोति . सनासिका अनासिका विद्यमाननासिका इति . सहनञ्विद्यमानपूर्वेभ्यः प्रतिषेधः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . अयम् विधिः सः प्रतिषेधः . विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः . अयम् अपि विधिः न मृदूनाम् इव कर्पासानाम् कृतः प्रतिषेधविषये आरभ्यते . सः यथा एव बह्वज्लक्षणम् संयोगोपधलक्षणम् च प्रतिषेधम् बाधते एवम् सहनञ्विद्यमानपूर्वलक्षणम् अपि बाधेत . का तर्हि गतिः . इह तावत् नासिकोदर इति बह्वज्लक्षणः च प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च . पुरस्तात् अपवादाः अनन्तरान् विधीन् भादन्ते इति एवम् इयम् विभाषा बह्वज्लक्षणम् प्रतिषेधम् बाधिष्यते . सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते . ओष्ठजङ्घादन्तकर्णश्र्ङ्गात् च इति संयोगलक्षणः प्रतिषेधः प्राप्नोति सहनञ्विद्यमानपूर्वलक्षणः च . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा संयोगलक्षणम् प्रतिषेधम् बाधिष्यते . सहनञ्विद्यमानपूर्वलक्षणम् न बाधिष्यते . (P_4,1.60) KA_II,224. 23-225.11 Ro_III,518-519 ##. दिक्पूर्वपदात् ङीषः अनुदात्तत्वम् वक्तव्यम् . प्राङ्मुखी pratyaïmukþã . #<ङीब्विधाने हि अन्यत्र अपि ङीष्विषयान् ङीप्प्रसङ्गः># . ङीब्विधाने हि सति अन्यत्र अपि ङीष्विषयान् ङीप् प्रसज्येत . प्राग्गुल्फा प्रत्यग्ललाटा . ननु च एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति . यदि अपि एते विशेषाः अनुवर्तेरन् असंयोगोपधात् बह्वचः न इति एवम् अपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत . न एषः दोषः . उक्तम् एतत् यत्रोत्सर्गापवादम् विभाषा तत्र अपवादेन मुक्ते उत्सर्गः न भवति इति . अथ वा ङीषः आदेशः ङीप् करिष्यते . तत् तर्हि ङीषः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अन्यतः ङीष् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . दिक्पूर्वपदात् इति एषा पञ्चमी ङीष् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते. (P_4,1.63.1) KA_II,225.13-21 Ro_III,519-521 जातेः इति उच्यते . का जातिः नाम . #<आकृतिग्रहणा जातिः लिङ्गानाम् च न सर्वभाक् सकृताख्यातनिर्ग्राह्या गोत्रम् च चरणैः सह># . अपरः आह : ## . गोत्रम् च चरणानि च . कः पुनः एतयोः जातिलक्षणयोः विशेषः . यथा पूर्वम् जातिलक्षणम् तथा कुमारीभार्यः इति भवितव्यम् . यथा उत्तरम् तथा कुमारभार्यः इति भवितव्यम् . (P_4,1.63.2) KA_II,225.22-26 Ro_III,522 अथ अस्त्रीविषयात् इति कथम् इदम् विज्ञायते . समानायाम् आकृतौ यत् अस्त्रीविषयम् इति आहोस्वित् क्व चित् यत् अस्त्रीविषयम् इति . किम् च अतः . यदि विज्ञायते समानायाम् आकृतौ यत् अस्त्रीविषयम् इति द्रोणी कुटी पात्री इति न सिध्यति . अथ विज्ञायते क्व चित् यत् अस्त्रीविषयम् इति माला बलाका अत्र अपि प्राप्नोति . अस्तु क्व चित् यत् अस्त्रीविषयम् इति . कथम् माला बलाका इति . अजादिषु पाठः करिष्यते . (P_4,1.63.3) KA_II,225.27-226.6 Ro_III,522-523 अयोपधात् इति किमर्थम् . इभ्या क्षत्रिया . अत्यल्पम् इदम् उच्यते अयोपधात् इति . अकोपधात् इति अपि वक्तव्यम् इह अपि यथा : स्यात् . चटका मूषिका इति . यदि अकोपधात् इति उच्यते काकी कोकी शुकी इति न सिध्यति . अस्तु तर्हि अयोपधात् इति एव . कथम् चटका मूषिका इति . अजादिषु पाठः कर्तव्यः . (P_4,1.64) KA_II,226.8-19 Ro_III,523 ##. सदक्काण्डप्रान्तशतैकेभ्यः पुष्पात् प्रतिषेधः वक्तव्यः . सत्पुष्पा प्राक्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा अकपुष्पा . ## . सम्भस्त्रात्जिनशणपिण्डेभ्यः फलात् प्रतिषेधः वक्तव्यः . सम् . सम्फला . सम् . भस्त्रा . भस्त्राफला . भस्त्रा . अजिन . अजिनफला . अजिन . पिण्ड . पिण्डफला . पिण्ड . शण . शणफला . शण . श्वेतात् च इति वक्तव्यम् . श्वेतफला . ## . त्रेः च प्रतिषेधः वक्तव्यः . त्रिफला . ##. (P_4,1.65) KA_II,226.1-227.2 Ro_III,524 जातेः इति वर्तमाने पुनः जातिग्रहणम् किमर्थम् . अयोपधात् इति वर्तते . योपधात् अपि यथा स्यात् . औदमेयी . ##. इतः मनुष्यजातेः इञः उपसङ्ख्यानम् कर्तव्यम् . सौतङ्गमी मौनिचिती . (P_4,1.66.1) KA_II,227.4-16 Ro_III,524-525 किमर्थः ङकारः . विशेषणाऋथः . क्व विशेषणाऋथेन अर्थः . न ऊङ्धात्वोः इति . न ऊधात्वोः इति उच्यमाने यवाग्वा यवाग्वै इति अत्र अपि प्रसज्येत . अथ दीर्घोच्चारणम् किमर्थम् न ऊङ् उतः इति एव उच्येत . का रूपसिद्धिः : ब्रह्मबन्धूः , धीवबन्धूः इति . सवर्णदीर्घत्वेन सिद्धम् . न सिध्यति . गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत . इह च ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत . इह च ब्रह्मबन्धूः , धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत . न एषः दोषः . यत् तावत् उच्यते ब्रह्मबन्धूः , धीवबन्धूः इति गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्रसज्येत इति . उभयतः आश्रये न अन्तादिवत् . यत् अपि उच्यते ब्रह्मबन्धूछत्रम् ब्रह्मबन्धूच्छत्रम् षत्वतुकोः असिद्धः इति एकादेशस्य असिद्धत्वात् नित्यः तुक् प्रसज्येत इति . पदान्तपदाद्योः एकादेशः असिद्धः न च एषः पदान्तपदाद्योः एकादेशः . यत् अपि उच्यते इह च ब्रह्मबन्धूः धीवबन्धूः नद्यृतः कप् इति कप् प्रसज्येत इति . नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् न च एषः नद्यन्तानाम् यः बहुव्रीहिः . शेषलक्षणः तर्हि कप् प्राप्नोति . तस्मात् दीर्घोच्चारणम् कर्तव्यम् . (P_4,1.66.2) KA_II,227.17-19 Ro_III,525 #<ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम्># . ऊङ्प्रकरणे अप्राणिजातेः च अरज्ज्वादीनाम् इति वक्तव्यम् . अलाबूः कर्कन्धूः . अप्राणिजातेः इति किमर्थम् . कृकवाकुः . अरज्ज्वादीनाम् इति किमर्थम् . रज्जुः हनुः . (P_4,1.70) KA_II,227.21 Ro_III,526 सहितसह्हाभ्याम् च इति वक्तव्यम् . सहितोरूः सहोरूः . (P_4,1.71) KA_II,227.23-24 Ro_III,526 अत्यल्पम् इदम् उच्यते कद्रुकमण्डव्ल्वोः इति . कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूणाम् इति वक्तव्यम् : कद्रूः , कमण्डलूः , गुग्गुलूः , मधूः , जतूः , पतयालूः . (P_4,1.74) KA_II,228.2-6 Ro_III,526 #<षात् च यञः चाप्># . षात् च यञः चाप् वक्तव्यः . शार्कराक्ष्या पौतिमाष्या . तत्र अयम् अपि अर्थः . गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते . सः न पठितव्यः भवति . यदि न पठ्यते गौक्षीपुत्रः इति सम्प्रसारणम् न प्राप्नोति . इष्टम् एव एतत् सङ्गृहीतम् . गौक्ष्यापुत्रः इति एव भवितव्यम् . एवम् हि सौनागाः पठन्ति . ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः इति . (P_4,1.75) KA_II,228.8-24 Ro_III,527-528 ## . अनः उपधालोपिनः अन्यतरस्याम् इति एतस्मात् ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन . अतः उपधालोपिनः अन्यतरस्याम् इति एतस्य अवकाशः बहुराज्ञी बहुतक्ष्णी . ऊधसः ङीष् भवति इति अस्य अवकाशः . विभाषा ङीप् . यदा न ङीप् सः अवकाशः . ङीप्प्रसङ्गे उभयम् प्राप्नोति . ऊधसः ङीष् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . अनः उपधालोपिनः अन्यतरस्याम् इति अत्र ऊधसः ङीष् भवति इति एतत् अनुवर्तिष्यते . #<आवट्यात् यञः ष्फः चापः># . आवट्यात् यञः ष्फः चापः भवति पूर्वविप्रतिषेधेन . आवट्यात् यञः चापः अवकाशः उदीचाम् . आवट्या . ष्फस्य अवकाशः अन्यानि यञन्तानि . गार्ग्यायणी वात्स्यायनी . आवट्यशब्दात् प्राचाम् उभयम् प्राप्नोति . आवट्यायनी . ष्फः भवति पूर्वविप्रतिषेधेन . आवट्यग्रहणेन न अर्थः . यञः ष्फः चापः इति एव . इदम् अपि सिद्धम् भवति . शार्कराक्ष्यायणी पौतिमाष्यायणी . यञ्ग्रहणेन न अर्थः . ष्फः चापः इति एव . गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते . इदम् अपि सिद्धम् भवति गौकक्ष्यायणी . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . एवम् वक्ष्यामि . प्राचाम् ष्फः तद्धितः सर्वत्र . क्व सर्वत्र . यत्र ष्फः च अन्यः च प्राप्नोति ष्फः एव तत्र भवति इति . ततः लोहिताइद्कतन्तेभ्यः सर्वत्र . क्व सर्वत्र . प्राचाम् च उदीचाम् च . (P_4,1.78.1) KA_II,229.2-22 Ro_III,528-530 इह कस्मात् न भवति . दाक्षी प्लाक्षी इति . अतिशायिकेन अयम् तमशब्देन निर्देशः क्रियते . सः च त्रिप्रभृतिषु वर्तते . त्रिप्रभृतीनाम् अभावात् . यदि एवम् ## . प्रकर्षे चेत् तमम् कृत्वा दाक्ष्याः न उपोत्तमम् गुरु इति उच्यते आम्विधिः केन तव न स्यात् . अव्ययघात् इति प्राप्नोति . प्रकर्षे यदि अयम् तमः . यदि अयम् तमः प्रकर्षे वर्तते . ## .उद्गतस्य अयम् प्रकर्षः . गतशब्दस्य अत्र लोपः भवति . ## . नाव्ययस्य अर्थस्य प्रकर्षः . कस्य तर्हि . धात्वर्थस्य . ##. अनुद्गतम् अपेक्ष्य उद्गतः इति एतत् भवति . त्रयाणाम् द्वौ किल उद्गतौ . त्रयाणाम् किल द्वौ उद्गतौ भवतः . ## . चतुष्प्रभृतिषु ष्यङ् वक्तव्यः वाराह्यायाम् न सिध्यति . वाराह्यायाम् न प्राप्नोति . किम् कारणम् . चतुष्प्रभृतीनाम् अभावात् . ## . भिद्यते खलु अस्य स्वरः तेन आतिशायिकेन शब्देन उत्तमस्य . विधिः च आमः न लक्ष्यते . विधिः च आमः न क्व चित् अपि लक्ष्यते . #<शब्दान्तरम् इदम् विध्यात् दृष्टम् अभ्यन्तरम् त्रिषु># . एवम् तर्हि अन्यः अयम् आतिशायिकेन समानार्थः तमः त्रिप्रभृतिषु वर्तते . (P_4,1.78.2) KA_II,229.23-233.1 Ro_III, 530-538 किम् पुनः अयम् अणिञोः आदेशः आहोस्वित् अणिञ्भ्याम् परः . कः च अत्र विशेषः . #<ष्यङि अनादेशे यलोपवचनम्># . ष्यङि अनादेशे यलोपः वक्तव्यः . औदमेघ्यायाः छात्राः औदमेघाः .#< द्विः अण्विधिः># . द्विः च अण् विधेयः . औदमेघ्यायाः छात्राः औदमेघाः . औदमेघ्यानाम् सङ्घः औदमेघः . इञः इति अण् न प्राप्नोति . अस्तु तर्हि आदेशः . #<आदेशे नलोपवचनम्># . यदि आदेशः नलोपः वक्तव्यः . औडुलोम्या शारलोम्या इति . ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत . ## . न वा एषः दोषः . किम् कारणम् . ष्यङः लोपनिमित्तत्वात् . लोपनिमित्तः ष्यङ् . न अकृते लोपे ष्यङ् प्राप्नोति . किम् कारणम् . गुरूपोत्तमयोः इति उच्यते न च अकृते लोपे गुरूपोत्तमम् भवति . अथ वा पुनः अस्तु परः . ननु च उक्तम् ष्यङि अनादेशे यलोपवचनम् द्विः अण्विधिः इति . न एषः दोषः . यत् तावत् उच्यते यलोपवचनम् इति अदोषः एषः . किम् कारणम् . पुंवद्भावात् यजादौ तद्धिते . यजादौ तद्धिते पुंवद्भावः भविष्यति भस्य अढे तद्धिते पुंवत् भवति इति . अयम् तर्हि दोषः द्विः अण्विधिः इति . न एषः दोषः . सिद्धः च प्रत्ययविधौ . सः च सिद्धः प्रत्ययविधौ . उभयम् इदम् उक्तम् आदेशः परः इति च . किम् अत्र न्याय्यम् . अदेशः इति एतत् न्याय्यम् . कुतः एतत् . एवम् च एव हि कृत्वा आचार्येण सूत्रम् पठितम् षष्ठ्या च निर्देशः कृतः . अतः एषः पक्षः निर्दोषः . ननु च परस्मिन् अपि सति ये दोषाः ते परिहृताः . पुंवद्भावेन यलोपः परिहृतः . स च पुंवद्भावः अडे भवति . तत्र औदमेघेयः न सिध्यति . ## . यस्य आदेशः अनुबन्धौ तेन कर्तव्यौ . एकः सामान्यग्रहणाऋथः अपरः सामान्यग्रहणाविघातार्थः . क्व सामान्यग्रहणाऋथेन अर्थः . यङः चाप् इति . अथ सामान्यग्रहणाविघातार्थेन क्व अर्थः . अत्र एव . किम् प्रयोजनम् . ## . चाप् यथा स्यात् . तव कथम् चाप् . #<टाब्विधिः मम># . टापा मम सिद्धम् . ननु च मम अपि टापा सिद्धम् . न सिध्यति . अणः इति इञः इति च ईकारः प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते अणन्तात् अकारान्तात् इञन्तात् इकारान्तात् इति . कथम् तर्हि . अण् यः अकारः इञ् यः इकारः इति . स्वरार्थः तर्हि त्वया चाप् वक्तव्यः . ञ्निति इति आद्युदात्तत्वम् मा भूत् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् इति . तव अपि तर्हि ष्यङा उक्तत्वात् स्त्रीत्वस्य टाप् न प्राप्नोति . ## . उक्ते अपि हि स्त्रीत्वे भवन्ति एते टाबादयः . उक्तम् एतत् स्वाऋथिकाः टाबादयः इति . मम अपि तर्हि सानुबन्धकस्य आदेशः इत्कार्यम् न इति . तेन ञित् न भविष्यति . ## . अस्थानिवत्त्वे दोषः . वृद्धिः ते न प्राप्नोति . औडुलोम्या शारलोम्या . न च इदानीम् अर्धजरतीयम् लभ्यम् वृद्धिः मे भविष्यति स्वरः न इति . तत् यथा अर्धम् जरत्याः कामयते अर्धम् न इति . ## . त्वया अपि अत्र विशेषार्थः अनुबन्धः कर्तव्यः . क्व विशेषणार्थेन अर्थः . ष्यङः सम्प्रसारणम् इति . ## . अक्रिया एव मम विशेषः सानुबन्धः तु विशेषवान् . ## . पाश्यापुत्रः इति अत्र कस्मात् न भवति . ## . एकः मम विशेषणाऋथः . त्वया पुनः द्वौ कर्तव्यौ . अथ एकस्मिन् अपि सति कः करिष्यते . किम् च अतः . ##. यदि एताभ्याम् अन्यः क्रियते सूत्रभेदः कृतः भवति . #<षिति लिङ्गम् प्रसज्येत># . अथ षित् क्रियते षितः इति ईकारः प्राप्नोति . #<ङिति चेक्रीयिते दोषः># . अथ ङित् क्रियते चेक्रीयिते दोषः भवति . लोलूयापुत्रः लोलूयापतिः इति . ## . अकारेण व्यवहितत्वात् न दोषः भवति . ## . धातोः इति वर्तते यः च अत्र अनन्तरः न असौ धातुः . ## . यः च धातुः स असौ अनन्तरः . ## . न चेत् उभयतः साम्यम् उभयत्र प्राप्नोति . यदि पुनः यङा धातुः विशेष्येत . ## . यदि एव यङा धातुः विशेष्यते यदि अथ अपि धातुना यङ् तुल्यम् एतत् भवति . ##. अथ उभौ प्रधानम् भवतः न अत्र दोषः भवति . ## . तथा सति वाक्पतिः वाक्पुत्रः इति अत्र प्रसारणम् प्राप्नोति . ## . धातुप्रकरणस्य इह स्थानम् न अस्ति इति कृत्वा एषः निश्चयः क्रियते . अवश्यम् आत्त्वार्थम् धातुग्रहणम् कर्तव्यम् . इह मा भूत् . गोभ्याम् गोभिः नौभ्याम् नौभिः . #<आत्त्वार्थम् यदि कर्तव्यम् तत्र एव तत् करिष्यते . उपदेशे यत् एजन्तम् तस्य चेद् आत्त्वम् इष्यते उद्देशः çåóhi÷abdànàm . तेन गोः न भविष्यति># . एवम् तर्हि उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः . (P_4,1.79) KA_II,233.3-22 Ro_III,538-540 किमर्थम् इदम् उच्यते . गोत्रावयवात् अगोत्रार्थम् . गोत्रावयवात् इति उच्यते . अगोत्रार्थः अयम् आरम्भः . ## . गोत्रावयवात् अगोत्रार्थम् इति चेत् तत् अनिष्टम् प्राप्नोति . इह अपि प्राप्नोति आहिच्छत्री कान्यकुब्जी . एवम् तर्हि गोत्रात् एव गोत्रावयवात् . गोत्रात् इति चेत् वचनानर्थक्यम् . गोत्रात् इति चेत् वचनम् अनर्थकम् . सिद्धम् गोत्रे पुर्वेण एव . इदम् तर्हि प्रयोजनम् . गुरूपोत्तमयोः इति उच्यते . अगुरूपोत्तमाऋथः अयम् आरम्भः . ## . अगुरूपोत्तमाऋथम् इति चेत् सर्वेषाम् अवयवत्वात् सर्वत्र प्राप्नोति : अष्टाशीतिः सहस्राणि ऊर्ध्वरेतसाम् ऋषीणाम् बभूवुः . तत्र अगस्त्याष्टमैः ऋषिभिः प्रजनः अभ्युपगतः . तत्रभवताम् यत् अपत्यम् तानि गोत्राणि . अतः अन्ये गोत्रावयवाः . तत्र उत्पत्तिः प्राप्नोति . तत् च अनिष्टम् . तस्मात् न अर्थः अनेन योगेन . कथम् येभ्यः अगुरूपोत्तमेभ्यः इष्यते . ## . सिद्धम् एतत् . कथम् . रौढ्यादिषु उपसङ्ख्यानात् . रौढ्यादिषु उपसङ्ख्यानम् कर्तव्यम् . के पुनः रौढ्यादयः . ये क्रौड्यादयः . भारद्वाजीयाः पठन्ति ## इति . सिद्धम् एतत् . कथम् . कुलाख्याः लोके गोत्रावयवाः इति उच्यन्ते . अथ वा गोत्रावयवः कः भवतुम् अर्हति . गोत्रात् अवयुतः . कः च गोत्रात् अवयुतः . यः अनन्तरः . दैवदत्त्या याज्ञदत्त्या इति . (P_4,1.82) KA_II,234.2-23 Ro_III,541-543 समर्थवचनम् किमर्थम् . समर्थात् उत्पत्तिः यथा स्यात् : उपगोः अपत्यम् . असमर्थात् मा भूत् इति : कम्बलः उपगोः अपत्यम् देवदत्तस्य इति . ## . समर्थवचनम् अनर्थकम् . किम् कारणम् . न हि असमर्थेन अर्थाभिधानम् . न हि असमर्थात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् . अनभिधानात् ततः उत्पत्तिः न भविष्यति . अथ प्रथमवचनम् किमर्थम् . प्रथमवचनम् प्रकृतिविशेषणार्थम् . प्रथमात् प्रत्ययोत्पत्तिः यथा स्यात् . अप्रथमात् मा भूत् . उपगोः अपत्यम् इति अपत्यशब्दात् . ## . प्रथमवचनम् अनर्थकम् . किम् कारणम् . न हि अप्रथमेन अर्थाभिधानम् . न हि अप्रथमात् उत्पद्यमानेन प्रत्ययेन अर्थाभिधानम् स्यात् . अनभिधानात् ततः उत्पत्तिः न भविष्यति . अथ वावचनम् किमर्थम् . वाक्यम् अपि यथात् स्यात् . उपगोः अपत्यम् इति . ## . किम् उक्तम् . तत्र तावत् उक्तम् . वावचनानर्थक्यम् च तत्र नित्यत्वात् सनः इति . इह अपि वावचनम् अनर्थकम् . किम् कारणम् . तत्र नित्यत्वात् प्रत्ययस्य . इह द्वौ पक्षौ वृत्तिपक्षः च अवृत्तिपक्षः च . स्वभाव्तः च एतत् भवति वाक्यम् च वृत्तिः च . तत्र स्वाभाविके वृत्तिविषये नित्ये प्रत्यये प्राप्ते वावचनेन् किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः . न च सञ्ज्ञायाः भावाभावौ इष्येते . तस्मात् न अर्थः वावचनेन . अथ एतत् समर्थग्रहणम् न एव कर्तव्यम् . कर्तव्यम् च . किम् प्रयोजनम् . समर्थात् उत्पत्तिः यथा स्यात् . असमर्थात् मा भूत् . किम् पुनः समर्थम् . अर्थाभिधाने यत् समर्थम् . किम् पुनः तत् . कृतवर्णानुपूर्वीकम् पदम् . सउत्थितिः वैक्षमाणिः इति . अथ तत् वावचनम् न एव कर्तव्यम् . कर्तव्यम् च . किम् प्रयोजनम् . नित्याः शब्दाः . नित्येषु शब्देषु वाक्यस्य अनेन साधुत्वम् अन्वाख्यायते . (P_4,1.83.1) KA_II,235.2-8 Ro_III,544-545 अयुक्तः अयम् निर्देशः . न हि तत्र कः चित् दीव्यच्छब्दः पठ्यते . कः तर्हि . दीव्यतिशब्दः . कथम् तर्हि निर्देशः कर्तव्यः . प्राक् दीव्यतेः इति . सः तर्हि तथा निर्देशः कर्तव्यः प्राक् दीव्यतेः इति . न कर्तव्यः . दीव्यतिशब्दे दीव्यच्छब्दः अस्ति . तस्मात् एषा पञ्चमी . किम् पुनः कारणम् विकृतनिर्देशः क्रियते . एतत् ज्ञापयति आचार्यः . भवति एषा परिभाषा : एकदेशविकृतम् अनन्यवत् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . एकदेशविक्र्टेषु उपसङ्ख्यानम् चोदितम् . तत् न कर्तव्यम् भवति . अथ वा प्राक्शब्दः अयम् दिक्शब्दः . दिक्शब्दैः च योगे पञ्चमी भवति . तत्र अप्रथमासमानाधिकरणे इति शता भविष्यति . (P_4,1.83.2) KA_II,235.9-18 Ro_III,545 अथ प्राग्वचनम् किमर्थम् . ## . प्राग्वचनम् क्रियते सकृद्विधानार्थम् . सकृद्विहितः प्रत्ययः विहितः यथा स्यात् . योगे योगे तस्य ग्रहणम् मा कार्षम् इति . न एतत् अस्ति प्रयोजनम् . अधिकारात् अपि एतत् सिद्धम् . अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते . ##. अधिकारात् सिद्धम् इति चेत् अपवादविषये अण् प्राप्नोति . अतः इञ् अण् च इति अण् अपि प्राप्नोति . ## . तस्मात् प्राग्वचनम् कर्तव्यम् . (P_4,1.83.3) KA_II,235.235.18-236.8 Ro_III,545-547 अथ क्रियमाणे अपि प्राग्वचने कथम् इदम् विज्ञायते . प्राक् दीव्यतः याः प्रकृतयः आहोस्वित् प्राक् दीव्यतः ये अर्थाः इति . किम् च अतः . यदि विज्ञायते प्राक् दीव्यतः याः प्रकृतयः इति सः एव दोषः अपवादविषये अण्प्रसङ्गः इति . अथ विज्ञायते प्राक् दीव्यतः ये अर्थाः इति न दोषः भवति . समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः इञ् अणम् भाधते . यथा न दोषः तथा अस्तु . प्राक् दीव्यतः ये अर्थाः इति विज्ञायते . कुतः एतत् . तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति . इतरथा बह्व्यः प्रकृतयः पठ्यन्ते . ततः याम् काम् चित् एवम् निमित्तत्वेन उपाददीत . अथ वा पुनः अस्तु प्राक् दीव्यतः याः प्रकृतयः इति . ननु च उक्तम् अपवादविषये अण्प्रसङ्गः इति . ## . न वा एषः दोषः . किम् कारणम् . क्व चित् वावचनात् . यत् अयम् वावचनम् करोति पीलायाः वा उदश्वितः अन्यतरस्याम् इति तत् ज्ञापयति आचार्यः न अपवादविषये अण् भवति इति . यदि एतत् ज्ञाप्यते न अर्थः प्राग्वचनेन . अधिकारात् सिद्धम् . ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति . न एषः दोषः . परिहृतम् एतत् न वा क्व चित् वावचनात् इति . किम् पुनः कारणम् इयान् अवधिः गृह्यते . न प्राक् ठकः इति एव उच्येत . एतत् ज्ञापयति अर्थेषु अयम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . प्रकृतिविशेषात् उपद्यमानः इञ् अणम् बाधते . (P_4,1.85.1) KA_II,236.10-237.8 Ro_III,547-549 ## . वाङ्मतिपितृमताम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् . वाक् . वाच्यः . वाक् . मति . मात्यः . मति . पितृमत् . पैतृमत्यः . ##. पृथिव्याः ञाञौ वक्तव्यौ . पार्थिवा पार्थिवी . ## . देवस्य यञञौ वक्तव्यौ . दैव्यम् दैवम् .## . बहिषः टिलोपः च यञ् च वक्तव्यः . बहिर्भवः बाह्यः . #<ईकक् च># . ईकक् च वक्तव्यः . बाहीकः . #<ईकञ् छन्दसि >#. ईकञ् छन्दसि वक्तव्यः . बाहीकम् अस्तु भद्रम् वः . ## . स्थाम्नः अकारः वक्तव्यः . अश्वत्थामः . ## . लोम्नः अपत्येषु बहुषु अकारः वक्तव्यः .उडुलोमाः शरलोमाः . बहुषु इति किमर्थम् . औडलोमिः शारलोमिः . ## . सर्वत्र गोः अजादिप्रसङ्गे यत् वक्तव्यः . गवि भवम् गव्यम् . गोः इदम् गव्यम् . गोः स्वम् गव्यम् . गौः देवता अस्य स्थालीपाकस्य गव्यः स्थालीपाकः . (P_4,1.85.2) KA_II,237.9-17 Ro_III,549 #<ण्यादयः अर्थविशेषलक्षणात् अणपवादात् पूर्वविप्रतिषेद्धम्># . ण्यादयः अर्थविशेषलक्षणात् अणपवादात् भवन्ति पूर्वविप्रतिषेधेन . ण्यादीनाम् अवकाशः . दितिः देवता अस्य दैत्यः . अथविशेषलक्षणस्य अणपवादस्य अवकाशः . दुलेः अपत्यम् दौलेयः बालेयः . इह उभयम् प्राप्नोति . दितेः अपत्यम् दैत्यः . अपरस्य अथविशेषलक्षणस्य अणपवादस्य अवकाशः . अचित्तहस्तिधेनोः ठक् . आपूपिकम् शाष्कुलिकम् . ण्यादीनाम् अवकाशः . बार्हस्पत्यम् प्राजापत्यम् . इह उभयम् प्राप्नोति . वनस्पतीनाम् समूहः वानस्पत्यम् . ण्यादयः भवन्ति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . इष्टवाचीपरशब्दः . विप्रतिषेधे यत् इष्टम् तत् भवति . दितिवनस्पतिभ्याम् अपत्यसमूहयोः . (P_4,1.86) KA_II,237.19-23 Ro_III,550 ## . अञ्प्रकरणे ग्रीष्मात् अच्छन्दसि इति वक्तव्यम् . ग्रैष्मम् . अच्छन्दसि इति किम् . त्रिष्टुप् ग्रैष्मी . यदि अच्छन्दसि इति उच्यते ग्रैष्मौ एतौ मासौ अत्र न प्राप्नोति . अच्छन्दसि इति उच्यते . न एतत् छन्दः समीक्षितम् काठकम् कापालकम् मौदकम् पप्पलादकम् वा . किम् तर्हि . प्रत्ययार्थविशेषणम् एत . न चेत् छन्दः प्रत्ययार्थः भवति इति . (P_4,1.87.1) KA_II,238.2-13 Ro_III,550-551 किमर्थम् नञ्स्नञौ उच्येते न नञ् एव उच्येत . का रूपसिद्धिः : पौंस्नम् . पुंस् इति सकारान्तः नकारशब्दः च प्रत्ययः . न सिध्यति . संयोगान्तस्य लोपः इति लोपः प्राप्नोति . एवम् तर्हि न एव अर्थः नञा न अपि स्नञा . अञ् प्रकृतः . सः अनुवर्तिष्यते नकारः च आगमः वक्तव्यः . अथ नकारागमे सति किम् पूर्वान्तः करिष्यते आहोस्वित् परादिः . किम् च अतः . यदि पूर्वान्तः स्त्रैणाः बहुषु लोपः प्राप्नोति . स्त्रैणानाम् सङ्घः सङ्घाङ्कलक्षणेषु a¤ya¤i¤àm aõ iti aõ प्राप्नोति . अथ परादिः पौंसम् सः एव दोषः संयोगान्तलोपः प्राप्नोति . अस्तु पूर्वान्तः . कथम् स्त्रैणाः स्त्रैणानाम् सङ्घः इति . उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् . न च इदम् लौकिकम् गोत्रम् . ईकारः तर्हि प्राप्नोति . इष्टम् एव एतत् सङ्गृहीतम् . स्त्रैणी पौंसी इति एव भवितव्यम् . एवम् हि सौनागाः पठन्ति नञ्स्नञीकक्खुंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति . टिलोपः तर्हि प्राप्नोति . नुग्वचनात् न भविष्यति . भवेत् इह नुग्वचनात् न स्यात् स्त्रैणम् इति . इह तु खलु पऊम्सम् इति नुग्वचनात् एव प्राप्नोति . तस्मात् नञ्स्नञौ वक्तव्यौ . (P_4,1.87.2) KA_II,238.14-25 Ro_III,552 अथ इमौ नञ्स्नञौ प्राक् भवनात् आहोस्वित् प्राक् वतेः . कः च अत्र विशेषः . ## . नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः वक्तव्यः . स्त्रीवत् पुंवत् इति . किम् पुनः कारणम् न सिध्यति . इम नञ्स्नञौ प्राक् भवनात् इति उच्येते . तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . वतेः प्राक् इति वक्ष्यामि . ## . वतेः प्राक् इति चेत् भावे उपसङ्ख्यानम् कर्तव्यम् . स्त्रीभावः स्त्रैणम् पुम्भावः पौंस्नम् इति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् नञ्स्नञौ भवनात् इति चेत् वत्यर्थे प्रतिषेधः इति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति . एवम् अपि स्त्रीवत् इति न सिध्यति . योगापेक्षम् ज्ञापकम् . (4.1.88.1) P II.239.2 - 8 R III.553 इह कस्मात् न भवति त्रैविद्यः पाञ्चनदः षाट्कुलः इति . इह तावत् त्रैविद्यः इति न एवम् विज्ञायते तिस्रः विद्याः अधीते त्रैविद्यः इति . कथम् तर्हि . त्र्यवयवा विद्या त्रिविद्या . त्रिविद्याम् अधीते त्रैविद्यः इति . इह अपि पाञ्चनदः इति न एवम् विज्ञायते पञ्चसु नदीषु भवः पाञ्चनदः इति . कथम् तर्हि . पञ्चानाम् नदीनाम् समाहारः पञ्चनदम् . पञ्चनदे भवः पाञ्चनदः इति . षाट्कुलः इति न एवम् विज्ञायते षट्सु कुलेषु भवः षाट्कुलः इति . कथम् तर्हि . षण्णाम् कुलम् षट्कुलम् षट्कुले भवः षाट्कुलः इति . अजादिग्रहणम् च कर्तव्यम् . इह मा भूत् पञ्चगर्भरूप्यम् पञ्चगर्भमयम् . (P_4,1.88.2) KA_II,239.9-240.6 Ro_III,554-556 ## . द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् . द्विगुनिमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् . इह मा भूत् . पञ्चकपालस्य इदम् खण्डम् पाञ्चकपालम् इति . ## . अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति वक्तव्यम् . किम् प्रयोजनम् . पञ्चसु कपालेषु संस्कृतः पञ्चकपालः . पन्चकपाल्याम् संस्क्र्तः इति अपि विगृह्य पञ्चकपालः इति एव यथा स्यात् . अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते . तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति . किम् च अतः . यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति पञ्चकपालस्य इदम् खण्डम् इति . अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति . यथ न दोषः तथा अस्तु . सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते . कुतः एतत् . यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति . तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् . न कर्तव्यम् . द्विगोः इति न एषा पञ्चमी . का तर्हि . सम्बन्धषष्ठी . द्विगोः तद्धितस्य लुक् भवति . किम् च द्विगोः तद्धितः . निमित्तम् . यस्मिन् द्विगुः इति एतत् भवति . कस्मिन् च एतत् भवति . प्रत्यये . इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति . एतत् च न वक्तव्यम् . इह अस्माभिः त्रैशब्द्यम् साध्यम् . पञ्चसु कपालेषु संस्कृतः पञ्चकपाल्याम् संस्कृतः पञ्चकपालः दशकपालः इति . तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . तत् यथा . अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति . एवम् पञ्चसु कपालेषु संस्कृतः इति विगृह्य पञ्चकपालः इति भविष्यति . पञ्चकपाल्याम् संस्कृतः इति विगृह्य वाक्यम् एव . त्रैशब्द्यम् च इह साध्यम् . तत् च एवम् सति सिद्धम् भवति . (P_4,1.89.1) KA_II,240.8-241.3 Ro_III,556-557 ## . गोत्रे अलुक् अचि इति चेत् इतरेतराश्रयत्वात् अप्रसिद्धिः . का इतरेतराश्रयता . अलुग्निमित्तः अजादिः अजादिनिमित्तः च अलुक् . तत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . ## . विप्रतिषेधात् तु लुकः छः भविष्यति . लुकः अवकाशः गर्गाः वत्साः बिदाः उर्वाः . छस्य अवकाशः शालीयः मालीयः गार्गीयः वात्सीयः . इह उभयम् प्राप्नोति . गर्गाणाम् छात्राः गार्गीयाः वात्सीयः . छः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . ## . यत् अयम् भूम्नि प्राप्तस्य लुकः अजादौ तद्धिते अलुकम् शास्ति तत् ज्ञापयति आचार्यः समानकालौ एतौ अलुग्लुकौ इति . ## . यदि वा लुकः प्रसङ्गे भवति अलुक् भवति तथा अस्य छः प्रसिद्धः अस्य . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः . ##. लुक् वा पुनः अलुकः प्रसङ्गम् यदि प्रतीक्षते तथा अस्य छे अलुक् सिद्धः भवति . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते . (P_4,1.89.2) KA_II,241.4-242.13 Ro_III,558-562 ## . गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः . बिदानाम् अपत्यम् माणवकः बैदः बैदौ . किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः . अचि इति उच्यते . न च अत्र अजादिम् पश्यामः . प्रत्ययलक्षणेन . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . ## . एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . बैदस्य अपत्यम् बहवः माणवकाः बिदाः . बैदयोः बिदाः . अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति . अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति . न एवम् शक्यम् . इह हि दोषः स्यात् . काश्यपप्रतिकृतयः काश्यपाः इति . न एषः दोषः . यत् तावत् उच्यते गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः इति . न वक्तव्यः . अचि इति एव अलुक् सिद्धः . अचि इति उच्यते . न च अत्र अजादिम् पश्यामः . प्रत्ययलक्षणेन . ननु च उक्तम् वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति . यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति . अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि . यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि प्राप्नोति . अस्तु . पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति . पुनः अलुक् कस्मात् न भवति . समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते . न च एतत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् . किम् तर्हि . द्वितीयम् अर्थम् उपसङ्क्रान्तम् . अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरवाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिकाकुत्सकुशिकिका इति एवमर्थम् . ## . अथ वा गर्गभार्गविकाग्रहणम् नियमार्थम् भविष्यति . एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति . यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः . अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति . मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति . अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति भविष्यति . ननु च उक्तम् न एवम् शक्यम् . इह हि दोषः स्यात् . काश्यपप्रतिकृतयः काश्यपाः इति . न एषः दोषः . लौकिकस्य तत्र गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . यदि अञन्तम् यद् बहुषु यञन्तम् यत् बहुषु इति एवम् उच्यते बिदानाम् अपत्यम् माणवकः बैदः बैदौ अत्र अपि प्राप्नोति . अलुक् अत्र लिकम् बाधिष्यति . अलुकि च कृते पुनः लुकः निमित्तम् न अस्ति इति कृत्वा पुनः लुक् न भविष्यति . ## . किम् उक्तम् . आपत्यः वा गोत्रम् . परमप्रकृतेः च आपत्यः . आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः . सः च अस्त्रियाम् . एकगोत्रग्रहणानर्थक्यम् च . बहुवचनलोपिषु च सिद्धम् इति . तत्र बिदानाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति . बैदः बैदौ . बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति . बिदा इति अविरविकन्यायेन . (P_4,1.90.1) KA_II,242.15-23 Ro_III,562-563 ## . यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टम् प्राप्नोति . अनिष्टे प्रत्यये अवस्थिते लुक् . अनिष्टप्रत्ययस्य श्रवणम् प्रस्ज्येत . ## . सिद्धम् एतत् . कथम् . अविशेषेण लुकम् उक्त्वा हलि न इति वक्ष्यामि . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् यूनि लुक् अचि इति चेत् प्रत्ययस्य अयथेष्टप्रसङ्गः इति . न एषः दोषः. अचि इति न एषा परसप्तमी . का तर्हि . विषयसप्तमी . अजादौ विषये इति . तत्र अचि विषये लुके कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . (P_4,1.90.2) KA_II,242.24-243.19 Ro_III,563-565 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . ण . फाण्टाहृतेः अपत्यम् माणवकः फाण्टाहृतः . फाण्टहृतस्य यूनः छात्राः फाण्टाहृताः . ण . ठक् . भागवित्तेः अपत्यम् माणवकः भागवित्तिकः . भागवित्तिकस्य यूनः छात्राः भागवित्ताः . ठक् . तैलायनेः अपत्यम् माणवकः तैलायनीयः . तैलायनीय यूनः छात्राः तैलायनीयाः . ## . इञ्ण्यौ सर्वत्र प्रयोजनम् . औपगवेः यूनः छात्राः औपगवीयाः . वृद्धवदतिदेशे सति इञः गोत्रे इति अण् प्राप्नोति . न एषः दोषः . प्रत्याख्यायते असौ अतिदेशः . कथम् यानि प्रयोजनानि . तानि ज्ञापकेन सिद्धानि . यत्खच्छान्तात् तर्हि इञः प्रयोजनम् . यत् . श्वशुरस्य अपत्यम् श्वशुर्यः . श्वशुर्यस्य अपत्यम् श्वाशुरिः . श्वाशुरेः यूनः छात्राः श्वाशुराः . यत् . ख . कुलस्य अपत्यम् कुलीनः . कुलीनस्य अपत्यम् कौलीनिः . कौलीनेः यूनः छात्राः कौलीनाः . ख . छ . स्वसुः अपत्यम् स्वस्रीयः . स्वस्रीयस्य अपत्यम् स्वास्रीयिः . स्वास्रीयेः यूनः छात्राः स्वास्रीयाः . एतानि अपि हि न सन्ति प्रयोजनानि . अत्र अपि यूनि श्वशुर्यः कुलीनः स्वस्रीयः इति एव भवितव्यम् . उक्तम् एतत् अणिञोः लुकि अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् इति . अब्राह्मणगोत्रमात्रात् इति उच्यते . न च एतत् अब्राह्मणगोत्रमात्रम् . अब्राह्मणगोत्रमात्रात् इति न अयम् पर्युदासः यत् अन्यत् ब्राह्मणगोत्रमात्रात् इति . किम् तर्हि प्रसज्य अयम् प्रतिषेधः ब्राह्मणगोत्रमात्रात् न इति . अवश्यम् च एतत् एवम् विज्ञेयम् मायुरिः कापोतिः कापिञ्जलिः इति एवमर्थम् . एवम् तर्हि अण्ण्यौ सर्वत्र प्रयोजनम् . अण् . ग्लुचुकायनेः अपत्यम् माणवकः ग्लौचुकायनः . ग्लौचुकायनस्य यूनः छात्राः ग्लौचुकायनाः . ण्यः च कापिञ्जलाद्यर्थम् . कापिञ्जलेः अपत्यम् माणवकः कापिञ्जलाद्यः . तस्य यूनः छात्राः कापिञ्जलादाः . (P_4,1.90.3) KA_II,243.20-244.27 Ro_III,565-569 ##. प्राग्दीव्यतोधिकारे यूनः वृद्धवदतिदेशः कर्तव्यः . युवा वृद्धवत् भवति इति वक्तव्यम् . गार्ग्यायणानाम् समूहः गार्ग्याणकम् . गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् . गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः . गोत्राश्रयः वुञ् यथा स्यात् . यदि वृद्धवदतिदेशः क्रियते औपगवेः यूनः छात्राः औपगवीयाः इति इञः गोत्रे इति अण् प्राप्नोति . यदि पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः अतिदिश्येत . कथम् पुनः युवा वृद्धवत् इति अनेन अनुत्पत्तिः शक्या अतिदेष्टुम् . वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् . तत् यथा : उशीनरवत् मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति इति . एवम् इह अपि युवा वृद्धवत् भवति वृद्धवत् न भवति इति एवम् वाक्यशेषम् समर्थयिष्यामहे . यथ गोत्रे युवप्रत्ययः न भवति एवम् प्राग्दीव्यतोधिकारे यूनि अपि न भवति इति . तत् वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न क्रियते . कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति . फक्फिञ्वर्ती युवा वा वृद्धवत् भवति इति वक्ष्यामि . यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति . यदि पुनः युवा वृद्धवत् इति अनेन अर्थः अतिदिश्येत . प्राग्दीव्यतोधिकारेयूनः वृद्धवत् अर्थः भवति इति . तत् वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि यूनि लुक् इति एतत् न करिष्यते . कथम् तर्हि फक्फिञोः अन्यतरस्याम् इति . फक्फिञ्वर्ती युवार्थः वा वृद्धवत् भवति इति वक्ष्यामि . यदा तर्हि न वृद्धवत् तदा गार्ग्यायणानाम् समूहः गार्ग्याणकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति . एवम् तर्हि ## . यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति . युवा च लोके गोत्रम् इति उपचर्यते . किङ्गोत्रः असि माणवकः . गार्ग्यायणः . किङ्गोत्रः असि माणवकः . वात्स्यायनः . यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः गोत्राश्रयः इञः गोत्रे इति अण् प्राप्नोति . सामुहिकेषु ज्ञापकम् . यदि सामुहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्याणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति . वुञ्विधौ ज्ञापकम् . वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति . अस्तु तर्हि अविशेषेण . कथम् औपगवेः यूनः छात्राः औपगवीयाः .गोत्रेण इञम् विशेषयिष्यामः . गोत्रे यः इञ् विहितः इति . (P_4,1.92.1) KA_II,245.2-15 Ro_III,569-570 ## . तस्य इदम् इति अपत्ये अपि अण् सिद्धः . तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः तस्य निवासः इति . किम् अर्थम् तर्हि इदम् उच्यते . ## . ये तस्य बाधकाः तद्बाधनार्थम् . कथम् पुनः अशैषिकः शैषिकम् बाधेत . ##. यः हि उत्सर्गः सः अपि शेषः एव . अथ एतस्मिन् बाधकबाधने सति किम् प्रयोजनम् . ## . वृद्धानि प्रयोजयन्ति . भानोः अपत्यम् भानवः . श्यामगोः अपत्यम् श्यामगवः . कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् . तस्यग्रहणसामर्थ्यात् . किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य . अवश्यम् उत्तराथम् अर्थनिर्देशः कर्तव्यः . समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्थम् प्रतिनिर्देष्टव्या . एवम् तर्हि योगविभागकरणसामर्थ्यात् . इतरथा हि तस्य अपत्यम् अतः इञ् भवति इति एव ब्रूयात् . (P_4,1.92.2) KA_II,245.16-246.27 Ro_III,571-573 पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनान्तेन च . तेन पुंलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च . स्त्रीनपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च इदम् न स्यात् . ## . तद्धितार्थनिर्देशे लिङ्गवचनम् अप्रमाणम् . किम् कारणम् . तस्य अविवक्षितत्वात् . न अत्र निर्देशः तन्त्रम् . कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् . तत्कारी च भवान् तद्द्वेषी च . नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्य इति . तत् यथा . कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् . सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति . तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् . सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति . एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च. न हि अत्र निर्देशः तन्त्रम् . ## . सर्वनामनिर्देशे विशेषस्य असम्प्रत्ययः . किम् कारणम् . सामान्यनिर्देशात् . सर्वनाम्ना अयम् निर्देशः क्रियते . सरनाम च सामान्यवाचि . तेन सामान्यवाचिनः एव उत्पत्तिः स्यात् . विशेषवाचिनः न स्यात् . ## . सामान्यचोदनाः तु विशेषेषु अवतिष्ठन्ते . तत् यथा : गौः अनूबध्यः अजः अग्नीषोमीयः इति आकृतौ चोदितायाम् द्रव्ये आरम्भणालम्भनप्रोक्षणविशसनादीनि क्रियन्ते . विषमः उपन्यासः . अस्ति कारणम् येन एतत् एवम् भवति . किम् कारणम् . असम्भवात् . आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते . इदम् अपि एवञ्जातीयकम् एव . असम्भवात् सामान्यवाचिनः उत्पत्तौ विशेषवाचिनः उत्पत्तिः भविष्यति . ## . अपत्याभिधाने स्त्रीपुंलिङ्गस्य अप्रसिद्धिः . किम् कारणम् . नपुंसकलिङ्गत्वात् . अपत्यम् नपुंसकलिङ्गम् . तेन नपुंसकलिङ्गस्य एव अभिधानम् स्यात् . स्त्रीपुंलिङ्गस्य न स्यात् . ननु च इदम् पुरस्तात् एव चोदितम् परिहृतम् च . उत्पत्तिः तत्र चोद्यते . इह पुनः उत्पन्नेन अभिधानम् चोद्यते . ## . सिद्धम् एतत् . कथम् . प्रजनस्य विवक्षितत्वात् . प्रजनः अत्र विवक्षितः सः च सर्वलिङ्गः . किम् पुनः कारणम् समानायाम् प्रवृत्तौ अपत्यम् नपुंसकलिङ्गम् प्रजनः सर्वलिङ्गः . ## . एकार्थे शब्दान्यत्वात् लिङ्गान्यत्वम् दृश्यते . तत् यथा पुष्यः तारकाः नक्षत्रम् . गेहम् कुटी मठः इति . ## . अवयवान्यत्वात् च लिङ्गान्यत्वम् दृश्यते . तत् यथा कुटी कुटीरः शमी शमीरः शुण्डा शुण्डारः . अवयवान्यत्वात् किल लिङ्गान्यत्वम् स्यात् किम् पुनः यत्र शब्दान्यत्वम् अपि . (P_4,1.93) KA_II,247.2-251.11 Ro_III,574-590 किमर्थम् इदम् उच्यते . ## . उत्पादयिता उत्पादयिता अपत्येन युज्यते . तस्य च विवक्षितत्वात् . उत्पादयितुः सः च अभिसम्बन्धः विवक्षितः . उत्पादयितारम् प्रति अपत्ययोगात् तस्य च अभिसम्बन्धस्य विवक्षितत्वात् उत्पादयितुः उत्पादयितुः अपत्याभिधाने अनेकः प्रत्ययः प्राप्नोति . इष्यते च एकः एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति एकवचनम् गोत्रे . एवमर्थम् इदम् उच्यते . कथम् पुनः ज्ञायते उत्पादयिता उत्पादयिता अपत्येन युज्यते इति . एवम् हि दृश्यते लोके . पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति . सः आह देवदत्तस्य यज्ञदत्तस्य वा इति . उत्पादयितारम् व्यपदिशति न आत्मानम् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . t## . तत्र प्रत्ययान्तात् गोत्रे प्रतिषेधः वक्तव्यः . औपगवस्य अपत्यम् इति . किम् कारणम् . गोत्रे नियतत्वात् . गोत्रे हि अयम् नियमः क्रियते . तेन यः च असौ यथाजातीयकः च गोत्रप्रत्ययः प्राप्नोति सः एकः स्यात् . कः च प्राप्नोति . यः प्रत्ययान्तात् . ## . परमप्रकृतेः च उत्पत्तिः वक्तव्या . अयोगात् हि न प्राप्नोति . एतयोः च एव परिहारः पठिष्यति हि आचार्यः यूनि च अन्तर्हिते अप्राप्तिः इति तस्य च यथा तत्प्रत्ययान्तम् . यथा तत् एव विकारावयवप्रत्ययान्तम् द्वितीयम् च तृतीयम् च विकारम् सङ्क्रामति एवम् इह अपि तत् एव अपत्यप्रत्ययान्तम् द्वितीयम् च तृतीयम् च अपत्यम् सङ्क्रमिष्यति . भवेत् सिद्धम् औपगवस्य अपत्यम् औपगवः यत्र सः एव अनन्तरः इष्यते सः एव गोत्रे . इदम् तु खलु न सिध्यति गर्गस्य अपत्यम् गार्ग्यः इति . अत्र हि अन्यः अनन्तरः इष्यते अन्यः गोत्रे . ## . स्त्रियाम् च युवत्याम् नियमः न प्राप्नोति . औपगवी माणवकी . नियमात् हि स्त्री पर्युदस्यते एकः गोत्रे गोत्रात् यूनि अस्त्रियाम् इति . कतरस्मिन् पक्षे अयम् दोषः . उत्पादयितरि अपत्ययुक्ते . उत्पादयितरि तावत् अपत्ययुक्ते न दोषः . उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवितव्यम् . तत्र नियमः न उपपद्यते . असति नियमे न एषः दोषः . सर्वेषु तर्हि अपत्ययुक्तेषु अयम् दोषः . सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवितव्यम् . तत्र नियमः उपपन्नः भवति . सति नियमे एषः दोषः . उत्पादयितरि च अपत्ययुक्ते स्त्रिया युवत्या अभिधानम् न प्राप्नोति . किम् कारणम् . गोत्रसञ्ज्ञा युवसञाम् बाधते . गोत्रात् यूनि च अस्त्रियाम् प्रत्ययः विधीयते . ## . यूनि च अन्तर्हिते नियमस्य अप्राप्तिः . गार्ग्यायणस्य अपत्यम् इति . कतरस्मिन् पक्षे अयम् दोषः . सर्वेषु अपत्ययुक्तेषु . सर्वेषु अपत्ययुक्तेषु तावत् न दोषः . सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् . तत्र नियमः उपपन्नः भवति . सति नियमे न एषः दोषः . उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः . उत्पादयितरि हि अपत्ययुक्ते परमप्रकृतेः अनन्तरात् गोत्रात् च अयोगात् न प्राप्नोति . यूनः च न प्राप्नोति . किम् कारणम् . गोत्रात् इति नियमात् . सन्तु तर्हि कथम् पुनः ज्ञायते सर्वे अपत्ययुक्ताः इति . एवम् हि याज्ञिकाः पठन्ति . दशपुरुषानूकम् यस्य गृहे शूद्राः न विद्येरन् सः सोमम् पिबेत् इति . यदि च सर्वे अपत्ययुक्ताः भवन्ति ततः एतत् उपपन्नम् भवति . कथम् यत् उक्तम् पितामहस्य उत्सङ्गे दारकम् आसीनम् कः चित् पृच्छति कस्य अयम् इति . सः आह देवदत्तस्य यज्ञदत्तस्य वा इति . उत्पादयितारम् व्यपदिशति न आत्मानम् इति . उत्पत्तिः तस्य विवक्षिता . सर्वेषाम् न इदम् अपत्यम् . देवदत्तः तु अस्य उत्पादयिता इति . अथ सर्वेषु अपत्ययुक्तेषु किम् अनेन क्रियते एकः गोत्रे इति . ## . सर्वेषाम् अपत्ययोगात् प्रत्ययान्तात् गोत्रे प्रतिषेधार्थम् एकः गोत्रे इति उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . न तु ज्ञायते कः एकः भवति यः वा परमप्रकृतेः यः वा अनन्तरात् इति . ## . नियमः च न उपपद्यते . किम् कारणम् . ## . न हि एकस्मिन् अपत्ये अनेकप्रत्ययः प्राप्नोति . किम् तर्हि . ## . अपत्यान्तरे अपत्यान्तर शब्दान्तरात् शब्दान्तरात् प्रत्ययान्तरम् प्रत्ययान्तरम् प्राप्नोति . फकन्तात् इञ् इञन्तात् फक् इति फगिञोः दाशतयी प्रत्ययमाला प्राप्नोति . कतरस्मिन् पक्षे अयम् दोषः . सर्वेषु अपत्ययुक्तेषु . सर्वेषु अपत्ययुक्तेषु तावत् न दोषः . सर्वेषु हि अपत्ययुक्तेषु सर्वतः उत्पत्त्या भवतिव्यम् . तत्र नियमः उपपन्नः भवति . सति नियमे न एषः दोषः . उत्पादयितरि तर्हि अपत्ययुक्ते अयम् दोषः . उत्पादयितरि हि अपत्ययुक्ते न सर्वतः उत्पत्त्या भवतिव्यम् . तत्र नियमः न उपपद्यते . असति नियमे एषः दोषः . उत्पादयितरि च अपत्ययुक्ते न दोषः . कथम् . ##. अपत्यम् इति सर्वम् उपग्वादिपितृकम् अपत्यम् समीक्षितम् . तस्मिन् सुबहवः प्रत्ययाः प्राप्ताः . नियमः अस्य भविष्यति एकः गोत्रे इति . यत् अपि उच्यते स्त्रियाम् च अनियमः इति एवम् वक्ष्यामि . गोत्रात् यूनि प्रत्ययः भवति . स्त्रियाम् न इति . एवम् अपि स्त्रियाः युवत्याः अभिधानम् न प्राप्नोति . एवम् तर्हि एवम् वक्ष्यामि . गोत्रात् यूनि प्रत्ययः भवति . स्त्रियाम् लुक् . एवम् अपि औपगवी माणविका अनुपसर्जनात् इति ईकारः न प्राप्नोति . मा भूत् एवम् अण् यः अनुपसर्जनम् इति . अणन्तात् अनुपसर्जनात् इति एवम् भविष्यति . न एवम् शक्यम् . इह हि दोषः स्यात् . काशकृत्स्निन प्रोक्ता मीमांसा काशकृत्स्नी . ताम् अधीते काशकृत्स्ना ब्राह्मणी . अणन्तात् इति ईकारः प्रसज्येत . न एषः दोषः . अध्येत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् . यः च अत्र अध्येत्र्याम् अभिधेयायाम् अण् लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति . इह तर्हि औपगवी माणविका भार्या अस्य औपगवीभार्यः जातिलक्षणः पुंवद्भावप्रतिषेधः न प्राप्नोति . मा भूत् एवम् . वृद्धिनिमित्तस्य इति एवम् भविष्यति . यः तर्हि न वृद्धिनिमित्तः . ग्लुचुकायनी माणविका भार्या अस्य ग्लुचुकायनीभार्यः . तस्मात् स्त्रियाः युवत्याः युवसञ्ज्ञा एव पर्युदसितव्या . तस्याम् च पर्युदस्तायाम् गोत्रप्रत्ययान्तम् एतत् यूनि वर्तते . इह उत्पादयितरि अपत्ययुक्ते प्रत्ययान्तात् प्रतिषेधः वक्तव्यः परमप्रकृतेः च उत्पत्तिः वक्तव्या . सर्वेषु अपत्ययुक्तेषु प्रत्ययान्तात् प्रतिषेधः वक्तव्यः . ## . तस्मात् प्रतिषेधः वक्तव्यः . ## . अथ वा सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः वक्तव्या . यदि सञ्ज्ञाकारिभ्यः प्रत्ययोत्पत्तिः उच्यते कथम् गार्ग्यायणः वात्स्यायनः इति . ## . गोत्रात् यूनि इति एतत् वक्तव्यम् . ## . तत् च अवश्यम् सञ्ज्ञाकारिग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . जात्यादिनिवृत्त्यर्थम् . जात्यादिभ्यः उत्पत्तिः मा भूत् इति . जातिः न वर्तते . सङ्ख्या न वर्तते . सर्वनाम न वर्तते . जातिः न वर्तते . काकस्य अपत्यम् कुररस्य अपत्यम् इति . सङ्ख्या न वर्तते . नवानाम् अपत्यम् दशानाम् अपत्यम् इति . सर्वनाम न वर्तते . सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति . यत् तावत् उच्यते जातिः न वर्तते . काकस्य अपत्यम् कुररस्य अपत्यम् इति . येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति . यत् अपि उच्यते सङ्ख्या न वर्तते . नवानाम् अपत्यम् दशानाम् अपत्यम् इति . सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते . तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति . यत् अपि उच्यते सर्वनाम न वर्तते . सर्वेषाम् अपत्यम् विश्वेषाम् अपत्यम् इति . निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते . तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति असामर्थ्यात् न भविष्यति . यत् तावत् उच्यते येन एव हेतुना एकः काकः तेन एव हेतुना द्वितीयः तृतीयः च काकः भविष्यति इति . न एतत् विवदामहे काकः न काकः इति . किम् तर्हि . येन एव हेतुना एतत् वाक्यम् भवति काकस्य अपत्यम् कुररस्य अपत्यम् इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . यद् अपि उच्यते सङ्ख्येयम् अपेक्ष्य सङ्ख्या प्रवर्तते . तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति . भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् . यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति . यद् अपि उच्यते निर्देश्यम् अपेक्ष्य सर्वनाम वर्तते . तत् सापेक्षम् सापेक्षम् च असमर्थम् भवति इति . भवति वै कस्य चित् अर्थात् प्रकरणात् वा अपेक्ष्यम् निर्ज्ञातम् . यदा निर्ज्ञातम् तदा वृत्तिः प्राप्नोति . एवम् तर्हि अनभिधानात् जात्यादिभ्यः उत्पत्तिः न भविष्यति . तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् . क्रियमाणे अपि हि सञ्ज्ञाकारिग्रहणे यत्र जात्यादिभ्यः उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः . तत् यथा . ## . तादायनिः , यादायनिः , कैमायनिः इति . तत् एतत् अनन्यार्थम् सञ्ज्ञाकारिग्रहणम् वा कर्तव्यम् प्रत्ययान्तात् व प्रतिषेधः वक्तव्यः . उभयम् न कर्तव्यम् . गोत्रग्रहणम् न करिष्यते . एकः अपत्ये प्रत्ययः भवति इति एव . यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एकः अपत्ये प्रत्ययः स्यात् . यदि गोत्रग्रहणम् न क्रियते कथम् गार्ग्यायणः वात्स्यायनः इति . वक्तव्यम् एव एतत् गोत्रात् यूनि अस्त्रियाम् इति . अथ अपि गोत्रग्रहणम् क्रियते एवम् अपि न दोषः . न एकग्रहणेन प्रत्ययः अभिसम्बध्यते : एकः गोत्रे प्रत्ययः भवति इति . किम् तर्हि . प्रकृतिः अभिसम्बध्यते : एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयति . यदि च इदानीम् प्रत्ययान्तात् अपि प्रत्ययः स्यात् न एका प्रकृतिः गोत्रे प्रत्ययम् उत्पादयेत् . अथ वा अस्थाने अयम् यत्नः क्रियते . न हि इदम् लोकात् भिद्यते . लोके सञ्ख्याम् प्रवर्तमानाम् उपचरन्ति एकः इति वा प्रथमः इति वा . यावत् ब्रूयात् प्रथमः अपत्ये प्रत्ययम् उत्पादयति तावत् एकः गोत्रे इति . (P_4,1.95) KA_II,252.2-10 Ro_III,590-591 ## . इञः वृद्धावृद्धाभ्याम् फिञ्फिनौ भवतः विप्रतिषेधेन . इञः अवकाशः दाक्षिः प्लाक्षिः . फिञः अवकाशः तादायनिः यादायनिः . इह उभयम् प्राप्नोति तापसायनिः साम्मितिकायनिः . फिनः अवकाशः त्वचायनिः स्रुचायनिः . इञः सः एव . इह उभयम् प्राप्नोति ग्लुचुकायनिः मुलुचुकायनिः . फिञ्फिनौ भवतः विप्रतिषेधेन . इह कस्मात् न भवति दाक्षिः प्लाक्षिः . बहुलवचनात् . ## . तद्राजः च इञः भवति विप्रतिषेधेन . तद्राजसय अवकाशः ऐक्ष्वकः . इञः सः एव . इह उभयम् प्राप्नोति पाञ्चालः वैदेहः वैदर्भः . तद्राजः भवति विप्रतिषेधेन . (P_4,1.96) KA_II,252.12-21 Ro_III,591-592 ## . बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः वक्तव्यः . बाहोः अपत्यम् बाहिः . यः हि बाहुः नाम बाहवः तस्य भवति . नडस्य अपत्यम् नाडायनः . यः हि नडः नाम नाडिः तस्य भवति . ## . सम्बन्धिशब्दप्रत्ययानाम् च तत्सदृशात् प्रतिषेधः वक्तव्यः . श्वशुरस्य अपत्यम् श्वशुर्यः . यः हि श्वशुरः नाम श्वाशुरिः तस्य भवति . प्रत्ययग्रहणेन न अर्थः . सम्बन्धिशब्दानाम् तत्सदृशात् प्रतिषेधः इति एव . इदम् अपि सिद्धम् भवति . मातृपितृभ्याम् स्वसा . मातृष्वसा . अन्या मातृस्वसा इति . (P_4,1.97) KA_II,253.2-6 Ro_III,592-593 ## . सुधातृव्यासयोः इति वक्तव्यम् : सौधातकिः , वयासकिः शुकः . अत्यल्पम् इदम् उच्यते . सुधातृव्यासवरुडनिषादचण्डालबिम्बानाम् इति वक्तव्यम् : सौधातकिः , वैयासिकः शुकः , वारुडकिः , नैषादकिः , चाण्डालकिः , बैम्बकिः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्रकृत्यन्तराणि एतानि . (P_4,1.98.1) KA_II,253.8-254.3 Ro_III,593-594 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उन्दात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . अथ ञकारः किमर्थः . ञकारः वृद्ध्यर्थः . ञ्णिति इति वृद्धिः यथा स्यात् . एकेन ककारेण उभयम् सिद्धम् . अवश्यम् अत्र विशेषणाऋथः अन्यः अनुबन्धः कर्तव्यः . क्व विशेषणार्थेन अर्थः . व्रातच्फञोः अस्त्रियाम् इति . फकः इति हि उच्यमाने नाडायनः अत्र अपि प्रसज्येत . अथ अपि फञः इति उच्यते एवम् अपि आश्वायनः अत्र अपि प्रसज्येत . तस्मात् चकारः एव कर्तव्यः अन्तोदात्तत्वम् अपि यथा स्यात् . चकारे च इदानीम् विशेषणार्थे क्रियमाणे अवश्यम् वृद्ध्यर्थः अन्यः अनुबन्धः कर्तव्यः . सः च ञकारः एव कर्तव्यः सूत्रभेदः मा भूत् इति . अथ क्रियमाने अपि वै चकारे अन्तोदात्तत्वम् न प्राप्नोति . किम् कारणम् . परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति . चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति . ञित्करणसामर्थ्यात् आद्युदात्तत्वम् प्राप्नोति . अस्ति अन्यत् ञित्करणे प्रयोजनम् . किम् . वृद्ध्यर्थः ञकारः . चित्करणे अपि तर्हि अन्यत् प्रयोजनम् अस्ति . किम् . विशेषणार्थः चकारः . शक्यः अत्र विशेषणार्थः अन्यः अनुबन्धः आसङ्क्तुम् . तत्र चकारानुरोधात् अन्तोदात्तत्वम् भवति . वृद्ध्यर्थः अपि तर्हि अन्यः शक्यः अनुबन्धः आसङ्क्तुम् . तत्र ञकारानुरोधात् आद्युदात्तत्वम् प्राप्नोति . एवम् तर्हि स्वरे योगविभागः करिष्यते . इदम् अस्ति . चितः . चितः अन्तः उदात्तः भवति . ततः तद्धितस्य . तद्धितस्य च चितः अन्तः उदात्तः भवति इति . किमर्थम् इदम् . परत्वात् ञ्निति इति आद्युदात्तत्वम् प्राप्नोति . तद्बाधनार्थम् . ततः कितः . कितः तद्धितस्य अन्तः उदात्तः भवति . किम् पुनः अत्र स्वरार्थेन चकारेण अनुबन्धेन यावता च्फञन्तात् ञ्यः विधीयते . तत्र ञ्निति इति आद्युदात्तत्वेन भवितव्यम् . न एतत् अस्ति . बहुषु लोपे कृते अन्तोदात्तत्वम् यथा स्यात् . कौञ्चायनाः इति . (P_4,1.98.2) KA_II,254.4-14 Ro_III,594-595 इह के चित् द्व्येकयोः फ्यञम् विदधति बहुषु च फकम् के चित् च्फञन्तात् ञ्यम् . किम् अत्र न्याय्यम् . ञ्यवचनम् एव न्याय्यम् . द्व्येकयोः हि फ्यञि सति बहुषु च फकि क्रौञ्जायनानाम् अपत्यम् माणवकः कौञ्जायन्यः कौञ्जायन्यौ केन यशब्दः श्रूयेत . द्व्येकयोः इति उच्यमानः न प्राप्नोति . इह कौञ्जायनस्य अपत्यम् बहवः माणवकाः कौञ्जायनाः केन य शब्दः न श्रूयेत . द्व्येकयोः इति उच्यमानः प्राप्नोति . तत् एतत् कथम् कृत्वा ञ्यवचनम् ज्यायः भवति . यदि तत् न अस्ति . आपत्यः वा गोत्रम् . परमप्रकृतेः च आपत्यः . आपत्यात् जीववञ्श्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः सः च अस्त्रियाम् . एकोगोत्रग्रहणानर्थक्यम् च बहुवचनलोपिषु च सिद्धम् इति . सति हि तस्मिन् द्व्येकयोः अपि फ्यञि सति बहुषु च फकि न दोषः भवति . तत्र कौञ्जायनानाम् अपत्यम् माणवकः इति विगृह्य कुञ्जशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति . कौञ्जायन्यः कौञ्जायन्यौ . कौञ्जायनस्य अपत्यम् बहवः माणवकाः इति विगृह्य कुञ्जशब्दात् बहुषु उत्पत्तिः भविष्यति . कौञ्जायनाः इति . (P_4,1.104) KA_II,254.16-27 Ro_III,595-596 अनृष्यानन्तर्ये इति उच्यते . तत्र इदम् सिध्यति कौशिकः विश्वामित्रः इति . किम् कारणम् . विश्वामित्रः तपः तेपे न अनृष्हिः स्याम् इति . तत्रभवान् ऋषिः सम्पन्नः . सः पुनः तपः तेपे न अनृष्हेः पुत्रः स्याम् इति . तत्रभवान् गाधिः अपि ऋषिः सम्पन्नः . सः पुनः तपः तेपे न अनृष्हेः पौत्रः स्याम् इति . तत्रभवान् कुशिकः अपि ऋषिः सम्पन्नः . तत् एतत् ऋष्यानन्तर्यम् भवति . तत्र अनृष्यानन्तर्ये इति प्रतिषेधः प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते ऋष्यानन्तर्ये न भवति इति . कथम् तर्हि . ऋषौ अनन्तरे न इति . यदि एवम् . ## . अनृष्यानन्तर्यवचनम् अनर्थकम् . किम् कारणम् . सञ्ज्ञागोत्राधिकारात् . सञ्ज्ञागोत्रे इति वर्तते . कः प्रसङ्गः यत् अनन्तेरे स्यात् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . एवम् तर्हि सिद्धे सति यत् अनृष्यानन्तर्ये इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः बिदादिषु ये अनृषयः पठन्ते तेषाम् अनन्तरे अपि वृत्तिः भवति . किम् एतस्य ज्ञापने प्रयोजनम् . नानान्द्रः पौत्रः दौहित्रः इति एतत् सिद्धम् भवति . (P_4,1.108) KA_II,255.2-4 Ro_III,596-597 किमर्थम् इदम् उच्यते न गर्गादिभ्यः यञ् इति एव सिद्धम् . लुक् स्त्रियाम् इति वक्ष्यामि इति . यदि पुनः तत्र एव उच्येत . न एवम् शक्यम् . आङ्गिरसग्रहणम् हि विच्छिद्येत . (P_4,1.112) KA_II,255.6-24 Ro_III,597-598 किमर्थम् शिवादिभ्यः अण् विधीयते न यथाविहितम् एव उच्येत . शिवादिभ्यः यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत . इञ् अतो यथाविहितः . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . ये तस्य बाधकाः तद्बाधनार्थम् . सः वै न अस्ति यः तम् बाधेत . तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति . कः च असौ . अण् एव . उत्तरार्थम् तर्हि : अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः इति . अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत . ढक् अतः यथाविहितः . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . ये तस्य बाधकाः तद्बाधनार्थम् . सः वै न अस्ति यः तम् बाधेत . तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति . कः च असौ . अण् एव . उत्तरार्थम् एव तर्हि : ऋष्यन्धकवृष्णिकुरुभ्यः च इति . अत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रस्ज्येत . इञ् अतः यथाविहितः . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . ये तस्य बाधकाः तद्बाधनार्थम् . सः वै न अस्ति यः तम् बाधेत . तत्र आरम्भसामर्थ्यात् यः विहितः न च प्राप्नोति सः भविष्यति . कः च असौ . अण् एव . उत्तरार्थम् एव तर्हि : मातुः उत् सङ्ख्यासम्भद्रपूर्वायाः , कन्यायाः कनीन च इति . अत्र यथाविहितम् इति इयति उच्यमाने ढक् प्रस्ज्येत . ढक् अतः यथाविहितः . पुनर्वचनम् इदानीम् किमर्थम् स्यात् . मातुः उकारम् वक्ष्यामि कन्यायाः कनीनभावम् इति . यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् : स्त्रीभ्यः ढक् , मातुः उकारः , कन्यायाः च कनीनभावः इति . इदम् तर्हि प्रयोजनम् : अयम् ऋष्टिषेणशब्दः शिवादिषु पठ्यते . तत्र यथाविहितम् इति इयति उच्यमाने इञ् प्रसज्येत . तम् परत्वात् सेनान्तात् ण्यः बाधेत . तत्र आरम्भसामर्थ्यात् इञ् प्रसज्येत . पुनरण्ग्रहणात् अण् एव भवति (P_4,1.114) KA_II,256.2-257.15 Ro_III,559-601 #<ऋषिस्त्र्यणः ढग्ढ्रकौ विप्रतिषेधेन># . ऋषिस्त्र्यणः ढग्ढ्रकौ भवतः विप्रतिषेधेन . ऋष्यणः अवकाशः : वासिष्ठः, वैश्वामित्रः . ढकः अवकाशः : दुलि दौलेयः, बलि बालेयः . इह उभयम् प्राप्नोति : अत्रि , आत्रेयः . स्त्र्यणः अवकाशः : मकन्दिका माकन्दिकः . ढ्रकः अवकाशः : काणिकेरः . इह उभयम् प्राप्नोति : पौणिकेरः , मौद्गलिकेरः . ढग्ढ्रकौ भवतः विप्रतिषेधेन . ## . द्व्यचः ढक् भवति इति एतस्मात् ढ्रग्ढञौ भवतः विप्रतिषेधेन . द्व्यचः ढक् भवति इति अस्य अवकाशः : दात्तेयः , गौप्तेयः . ढ्रकः सः एव . इह उभयम् प्राप्नोति : नटी नाटेरः , दासी दासेरः . ढञः अवकाशः : कामण्डलेयः , भाद्रबाहेयः . ढकः सः एव . इह उभयम् प्राप्नोति : जम्बू जाम्बेयः . ढ्रग्ढञौ भवतः विप्रतिषेधेन . ## . न वा एषः युक्तः विप्रतिषेधः यः अयम् ऋष्यणः ढकः च . किम् कारणम् . ऋष्यणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . सिद्धः अत्र अण् उत्सर्गेण एव . तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . सः यथा एव तदपवादम् इञम् बाधते एवम् ढकम् अपि बाधेत . ## . तस्मात् ऋषिभ्यः अण्विधाने अत्र्यादिप्रतिषेधः वक्तव्यः . न वक्तव्यः . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ऋष्यण् इञम् बाधिष्यते ढकम् न बाधिष्यते . अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् ढकः ड्रग्ढञोः च. किम् कारणम् . #<ढकः पुनर्वचनम् अन्यनिवृत्त्यर्थम् >#. सिद्धः अत्र ढक् स्त्रीभ्यः ढक् इति एव . तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . सः यथा एव तदपवादम् तन्नामिकाणम् बाधते एवम् ढग्ढ्रञौ अपि बाधेत . ## . तस्मात् तन्नामिकाणि अद्व्यचः इति वक्तव्यम् . न वक्तव्यम् . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् ढक् तन्नामिकाणम् तदपवादम् बाधिष्यते ढ्रग्ढञौ न बाधिष्यते . #<ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः># . ऋष्यन्धकवृष्णिकुर्वणः सेनान्तात् ण्यः भवति विप्रतिषेधेन . ऋष्यणः अवकाशः : वासिष्ठः, वैश्वामित्रः . ण्यस्य अवकाशः : pàçiùeõyaþ, वारिषेण्यः . जातसेनः नाम् ऋषिः तस्मात् उभयम् प्राप्नोति . ण्यः भवति विप्रतिषेधेन . अन्धकाणः अवकाशः : श्वाफल्कः, श्वैत्रकः . ण्यस्य सः एव . उग्रसेनः नाम अन्धकः . तस्मात् उभयम् प्राप्नोति . ण्यः भवति विप्रतिषेधेन : औग्रसेन्यः . वृष्ण्यणः अवकाशः : वासुदेवः , बालदेवः . ण्यस्य सः एव . व्ष्वक्सेनः नाम वृष्णिः तस्मात् उभयम् प्राप्नोति . ण्यः भवति विप्रतिषेधेन : वैष्वक्सेन्यः . कुर्वणः अवकाशः : नाकुलः , साहदेवः . ण्यस्य सः एव . भीमसेनः नाम कुरुः तस्मात् उभयम् प्राप्नोति . ण्यः भवति विप्रतिषेधेन : भैमसेन्यः . सेनान्तात् ण्यः भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्यः इति वक्तव्यम् (P_4,1.115) KA_II,257.17-19 Ro_III,601 किमर्थम् स्त्रीलिङ्गेन निर्देशः क्रियते न सङ्ख्यासम्भद्रपूर्वस्य इति एव उच्येत . स्त्रीलिङ्गः यः मातृशब्दः तस्मात् यथा स्यात् . इह मा भूत् : सम्मिमीते सम्माता, सम्मातुः अपत्यम् साम्मात्रः इति (P_4,1.116) KA_II,257.21-258.2 Ro_III,601-602 इदम् विप्रतिषिद्धम् . कः विप्रतिषेधः . अपत्यम् इति वर्तते . यदि च कन्या न अपत्यम् अथ अपत्यम् न कन्या . कन्या च अपत्यम् च इति विप्रतिषिद्धम् . न एतत् विप्रतिषिद्धम् . कथम् . कन्याशब्दः अयम् पुंसा अभिसम्बन्धपूर्वके सम्प्रयोगे निवर्तते . या च इदानीम् प्राक् अभिसम्बन्धात् पुंसा सह सम्प्रयोगम् गच्छति तस्याम् कन्याशब्दः वर्तते एव . कन्यायाः कन्योक्तायाः कन्याभिमतायाः सुदर्शनायाः यत् अपत्यम् सः कानीनः इति . (P_4,1.120) KA_II,258.3-15 Ro_III,603-604 इदम् सर्वेषु एव स्त्रीग्रहणेषु विचार्यते . स्त्रीप्रत्ययग्रहणम् वा स्यात् स्त्रीशब्दग्रहणम् वा स्त्र्यर्थग्रहणम् वा . किम् च अतः . यदि शब्दग्रहणम् अर्थग्रहणम् वा इडविड् ऐडद्विड् पृथ् पार्थः उशिज् आउशिजः शरत् शारदसः अत्र अपि प्राप्नोति . अथ प्रत्ययग्रहणम् लैखाभ्रेयः वैमात्रेयः इति न सिध्यति . अस्तु प्रत्ययग्रहणम् . कथम् लैखाभ्रेयः वैमात्रेयः इति . शुभ्रादिषु पाठः करिष्यते . ## . वडवायाः वृषे वाच्ये ढक् वक्तव्यः . वडवायाः वृषः वाडवेयः . (P_4,1.128) KA_II,258.19-24 Ro_III,604 ## . चटकायाः पुल्ंलिङ्गेन निर्देशः कर्तव्यः . इह अपि यथा स्यात् . चटकस्य अपत्यम् चाटकैरः . यदि पुल्ंलिन्ग्निर्देशः क्रियते चटकाया अपत्यम् चाटकैरः इति न सिध्यति . प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति . ## . स्त्रियाम् अपत्ये लुक् वक्तव्यः . चटकायाः अपत्यम् स्त्री चटका . (P_4,1.130) KA_II,259.2-6 Ro_III,604 #<आरग्वचनम् अनर्थकम् रका सिद्धत्वात्># . आरग्वचनम् अनर्थकम् . किम् कारणम् . रका सिद्धत्वात् . गोधा आकारान्ता रक् च प्रत्ययः . एवम् तर्हि सिद्धे सति यत् आरकम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . मौण्डारः जाण्डारः पाण्डारः इति एतत् सिद्धम् भवति इति . (P_4,1.131) KA_II,259.8 Ro_III,604 क्षुद्राभ्यः इति उच्यते . का क्षुद्रा नाम . अनियतपुंस्का अङ्गहीना वा . (P_4,1.133) KA_II,259.10-11 Ro_III,605 केन विहिते पितृष्वसुः ढकि लोपः इति उच्यते . एतत् एव ज्ञापयति भवति पितृष्वसुः ढक् इति यत् अयम् ढकि लोपम् शास्ति . (P_4,1.134)) KA_II,259.13-15 Ro_III,605 ढकि लोपः इति उच्यते . तत्र इदम् न सिध्यति मातृष्वस्रीयः इति . न एषः दोषः . एवम् वक्ष्यामि . पितृष्वसुः छण् ढकि लोपः . ततः मातृष्वसुः च . पितृष्वसुः यत् उक्तम् तत् मातृष्वसुः भवति इति . किम् पुनः तत् . छण् ढकि लोपः च . (P_4,1.137) KA_II,259.17-19 Ro_III,605 ## . राज्ञः अपत्ये जातिग्रहणम् कर्तव्यम् . राजन्यः नाम जातिः . क्व मा भूत् . राजनः इति . (P_4,1.145) KA_II,260.2-6 Ro_III,606 ## . व्यन्वचनम् अनर्थकम् . किम् कारणम् . प्रत्ययार्थाभावात् . किम् इदम् प्रत्ययार्थाभावात् इति . अपत्यार्थाभावात् . अपत्यम् इति वर्तते अनपत्ये च अपि सपत्ने भ्रातृव्यशब्दः वर्तते . पाप्मना भ्रातृव्येण इति . अस्तु तावत् अपत्यम् सपत्नः च तत्र भ्रातृव्यः इति . कथम् पाप्मना भ्रातृव्येण इति . उपमानात् सिद्धम् . भ्रातृव्यः इव भ्रातृव्यः . (P_4,1.147) KA_II,260.8-261.6 Ro_III,606-608 किमर्थः णकारः . वृद्ध्यर्थः . ञ्णिति इति वृद्धिः यथा स्यात् . गार्गः जाल्मः . ## . गोत्रस्त्रियाः प्रत्ययस्य णित्करणम् अनर्थकम् . किम् कारणम् . वृद्धत्वात् प्रातिपदिकस्य . वृद्धम् एव एतत् प्रातिपदिकम् . लुगर्थः तर्हि णकारः कर्तव्यः . यत् लुगन्तम् अवृद्धम् तत्र वृद्धिः यथात् स्यात् . वातण्डः जाल्मः . ## . लुगर्थम् इति चेत् तत् न . किम् कारणम् . लुक्प्रतिषेधात् . प्रतिषिध्यते अत्र लुक् गोत्रे अलुक् अचि इति . व्यवहितत्वात् अप्रतिषेधः . ईकारेण व्यवहितत्वात् प्रतिषेधः न प्राप्नोति . ## . व्यवहितत्वात् अप्रतिषेधः इति चेत् तत् न . किम् कारणम् . पुंवद्भावात् . पुंवद्भावः अत्र भवति भस्य तद्धिते अढे पुंवद्भावः भवति इति . ## . फिनर्थम् तु णकारः कर्तव्यः . यत् फिनन्तम् अवृद्धम् तत्र वृद्धिः यथा स्यात् . ग्लौचुकायनः जाल्मः . ## . पुंवद्भावप्रतिषेधार्थम् च णकारः कर्तव्यः . गार्गा भार्या अस्य गार्गाभार्यः . वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् . ## . गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् एतत् भवति . न अस्ति गार्गा . ## . अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् एतत् भवति . न स्त्री वंश्या . अस्ति गार्गा स्त्री . अपरः आह : द्वौ एव वंशौ मातृवंशः पितृवंशः च . यावता मातृवंशः अपि अस्ति न अस्ति गार्गा . (P_4,1.148) KA_II,261.8-10 Ro_III,609 गोत्रस्त्रियाः वृद्धात् ठक् फेः छ च फाण्टाहृति इमे चत्वारः योगाः . तत्र त्रयः कुत्सने त्र्तयः सौवीरगोत्रे . आद्यः योगः कुत्सने एव . परः सौवीरगोत्रे एव . (P_4,1.150) KA_II,261.12-21 Ro_III,609-610 किमर्थः णकारः . वृद्ध्यर्थः . ञ्णिति इति वृद्धिः यथा स्यात् . फाण्टाहृतः . ## . फाण्टाहृतेः प्रत्ययस्य णित्करणम् अनर्थकम् . किम् कारणम् . वृद्धत्वात् प्रातिपदिकस्य . वृद्धम् एव एतत् प्रातिपदिकम् . ## . पुंवद्भावस्य प्रतिषेधार्थः णकारः कर्तव्यः . फाण्टाहृता भार्या अस्य फाण्टाहृतभार्यः . वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् इति . उक्तम् वा . किम् उक्तम् . गोत्रात् यूनि अस्त्रियाम् इति वचनात् अप्रयोजनम् . अवंश्यत्वात् वा स्त्रियाः प्रयोजनम् इति . (P_4,1.151) KA_II,262.2-11 Ro_III,610-611 ## . वामरथस्य कण्वादिवद्भावः वक्तव्यः . किम् अविशेषेण . न इति आह . स्वरम् वर्जयित्वा . किम् प्रयोजनम् . वामरथ्यस्य छात्राः वामरथाः . कण्वादिभ्यः गोत्रे इति अण् यथा स्यात् . यदि कण्वादिवत् इति उच्यते प्रत्ययाश्रयम् अनतिदिष्टम् भवति . तत्र कः दोषः . वामरथाः . बहुषु लोपः न प्राप्नोति . वामरथानाम् सङ्घः . सङ्घाङ्कलक्षणेषु a¤ya¤i¤àm aõ iti aõ na प्राप्नोति . यदि पुनः यञ्वत् इति उच्येत . एवम् अपि प्रकृत्याश्रितम् अनतिदिष्टम् भवति . तत्रो कः दोषः . वामरथ्यस्य छात्राः वामरथाः . कण्वादिभ्यः गोत्रे इति अण् न प्राप्नोति . अस्तु तर्हि कण्वादिवत् इति एव . कथम् वामरथाः वामरथानाम् सङ्घः इति . यत् अयम् स्वरवर्जम् इति आह तत् ज्ञापयति आचार्यः प्रत्ययाश्रितम् अपि अतिदिष्टम् भवति इति . (P_4,1.153) KA_II,262.13-20 Ro_III,611-612 ## . उदीचाम् अञ्विधौ तक्ष्णः अण् वक्तव्यः . ताक्ष्णः . यदि पुनः अयम् तक्षन्शब्दः शिवादिषु पठ्येत . #<शिवादिः इति चेत् ण्यविधिः># . शिवादिः इति चेत् ण्यः विधेयः . ताक्ष्ण्यः इति . ## . सिद्धम् एतत् . कथम् . उदीचाम् वा ण्यवचनात् . उदीचाम् वा ण्यः भवति इति वक्तव्यम् . ण्येन मुक्ते यः यतः प्राप्नोति सः ततः भविष्यति . (P_4,1.155) KA_II,262.22-263.15 Ro_III,612-613 किम् इदम् कौसल्यकार्मार्ययोः विकृतयोः ग्रहणम् क्रियते . एवम् विकृताभ्याम् यथा स्यात् . अत्यल्पम् इदम् उच्यते : कौसल्यकार्मार्याभ्याम् च इति . ## . फिञ्प्रकरणे दगुकोसलकर्मारच्छागवृषणाम् युट् च इति वक्तव्यम् . दगु दागव्यायनिः कोसल कौसल्यायनिः कर्मार कर्मार्यायणिः छाग छाग्यायनिः वृष वार्ष्यायणिः . यदि युट् क्रियते युटि कृते अनादित्वात् आदेशः न प्राप्नोति . इदम् इह सम्प्रधार्यम् . युट् क्रियताम् आदेशः इति . किम् अत्र कर्तव्यम् . परत्वात् आदेशः . नित्यः युट् . कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति . युट् अपि अनित्यः . अन्यस्य कृते आदेशे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि युट् . का अन्तरङ्गता . उत्पत्तिसन्नियोगेन युट् उच्यते . उत्पन्ने प्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य आदेशः उच्यते . आदेशः अपि अन्तरङ्गः . कथम् . वक्ष्यति एतत् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति . अनवकाशः तर्हि युट् . एवम् तर्हि पूर्वान्तः करिष्यते . यदि पूर्वान्तः क्रियते दागव्यायनिः ओः गुणः न प्राप्नोति . अस्तु तर्हि परादिः एव . ननु च उक्तम् युटि कृते अनादित्वात् आदेशः न प्राप्नोति इति . न एषः दोषः . सिद्धम् तु आदिष्टस्य युड्वचनात् . सिद्धम् एतत् . कथम् . आदिष्टस्य युड्वचनात् . युट् च आदिष्टस्य इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . चेन सन्नियोगः करिष्यते . युट् च . किम् च . यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . आदेशः इति . (P_4,1.158) KA_II,263.17-264.10 Ro_III,613-614 यदि पुनः अयम् कुट् परादिः क्रियेत . ## . कुटि सति प्रत्ययादेः आदेशः न उपपद्यते . किम् कारणम् . अनादित्वात् . कुटि सति अनादित्वात् आदेशः न प्राप्नोति . एवम् तर्हि पूर्वान्तः करिष्यते . पूर्वान्ते नलोपवचनम् . यदि पूर्वान्तः क्रियते नलोपः वक्तव्यः . चार्मिकायणिः वार्मिकायणिः . नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति . परादौ पुनः सति नलोपः प्रातिपदिकान्तस्य इति नलोपः सिध्यति . अस्तु तर्हि परादिः एव . ननु च उक्तम् कुटि सति अनादित्वात् आदेशः न प्राप्नोति . सिद्धम् तु आदिष्टस्य कुड्वचनात् . सिद्धम् एतत् . कथम् . कुट् च आदिष्टस्य इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . चेन सन्नियोगः करिष्यते . कुट् च . किम् च . यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . आदेशः . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् पूर्वान्ते नलोपवचनम् इति . क्रियते एतत् न्यासे एव चर्मिवर्मिणोः नलोपः च इति . ## . कारिभ्यः इञ् भवति इति एतस्मात् अगोत्रात् फिञ् भवति विप्रतिषेधेन . कारिभ्यः इञ् भवति इति अस्य अवकाशः आयस्कारिः लौहकारिः . फिञः अवकाशः तापसायनिः साम्मितिकायनिः . इह उभयम् प्राप्नोति . नापितायनिः . फिञ् भवति विप्रतिषेधेन . (P_4,1.161) KA_II,264.12-21 Ro_III,614-615 यदि षुक् पूर्वान्तः क्रियते मानुषाः बहुषु लोपः प्राप्नोति . मानुषाणाम् सङ्घः सङ्घाङ्कलक्षणेषु a¤ya¤i¤àm it aõ प्राप्नोति . अस्तु तर्हि परादिः . यदि परादिः मानुषी अञन्तात् ईकारः न प्राप्नोति . अस्तु तर्हि पूर्वान्तः एव . कथम् मानुषाः मानुषाणाम् सङ्घः इति . उभयत्र लौकिकस्य गोत्रस्य ग्रहणम् न च एतत् लौकिकम् गोत्रम् . इह तर्हि मानुष्यकम् इति हलः तद्धितस्य इति लोपः प्राप्नोति . परादौ अपि एषः दोषः . यत् हि हलः तद्धितस्य इति हल्ग्रहणम् न तत् अङ्गविशेषणम् शक्यम् विज्ञातुम् . इह तर्हि दोषः स्यात् . वृकात् टेण्यण् वार्केणी इति . तस्मात् उभाभ्याम् एव वक्तव्यम् प्रकृत्या अके राजन्यमनुष्ययुवानः इति . (P_4,1.162) KA_II,264.23-265.8 Ro_III,616-617 ## . पौत्रप्रभृतेः गोत्रसञ्ज्ञायाम् यस्य अपत्यविवक्षा तस्य पौत्रप्रभृतेः गोत्रसञ्ज्ञा भवति इति वक्तव्यम् . गर्गः अपि हि कम् चित् प्रति पौत्रः कुशिकः अपि . तत्र मा भूत् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . समर्थानाम् प्रथमात् वा इति वर्तते . समर्थानाम् प्रथमस्य यत् अपत्यम् पौत्रप्रभृति इति विज्ञायते . ## . जीवद्वंश्यम् च कुत्सितम् गोत्रसञ्ज्ञम् भवति इति वक्तव्यम् . गार्ग्यः त्वम् जाल्म. वात्स्यः त्वम् जाल्म . का पुनः इह कुत्सा . पितृतः लोके व्यपदेशवता अस्वतन्त्रेण भवितव्यम् . यः इदानीम् पितृमान् स्वतन्त्रः भवति सः उच्यते गार्ग्यः त्वम् असि जाल्म . न त्वम् पितृतः व्यपदेशम् अर्हसि . (P_4,1.163) KA_II,265.10-266.15 Ro_III,617-619 ## . जीवति तु वंश्ये युवा इति पौत्रप्रभृत्यपेक्षम् च इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . पौत्रप्रभृति इति वर्तते . एवम् तर्हि अन्वाचष्टे पौत्रप्रभृति इति वर्तते इति . किम् एतस्य अन्वाख्याने प्रयोजनम् . ## . देवदत्तस्य अपत्यम् देवदत्तिः इति . अनन्तरम् यत् अपत्यम् तस्य युवसञ्ज्ञा मा भूत् इति . देवदत्तस्य तर्हि पौत्रे युवसञ्ज्ञा प्राप्नोति . एतत् अपि पौत्रप्रभृति भवति . न पौत्रप्रभृति इति अनेन अपत्यम् अभिसम्बध्यते : पौत्रप्रभृति यत् अपत्यम् इति . किम् तर्हि . वंश्ये अभिसम्बध्यते : पौत्रप्रभृतिवंश्ये जीवति यत् अपत्यम् इति . एवम् अपि देवदत्तस्य द्वौ पुत्र तयोः कनीयसि युवसञ्ज्ञा प्राप्नोति भ्रातरि च ज्यायसि इति . एवम् तर्हि अपत्यम् एव अभिसम्बध्यते न तु पौत्रप्रभृतिसमानाधिकरणम् अपत्यम् . न एवम् विज्ञायते पौत्रप्रभृति यत् अपत्यम् इति . कथम् तर्हि . पौत्रप्रभृतेः यत् अपत्यम् इति . ## . वृद्धस्य च पूजायाम् युवसञ्ज्ञा वक्तव्या . तत्रभवन्तः गार्ग्यायणाः तत्रभवन्तः वात्स्यायनाः . का पुनः इह पूजा . युवत्वम् लोके ईप्सितम् पूजा इति उपचर्यते . तत्रभवन्तः युवत्वेन उपचर्यमाणाः प्रीताः भवन्ति . #<आपत्यः वा गोत्रम्># . अथ वा आपत्यः गोत्रसञ्ज्ञः भवति इति वक्तव्यम् . ## . परमप्रकृतेः च आपत्यः भवति इति वक्तव्यम् . #<आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः युवसञ्ज्ञः># . आपत्यात् जीवद्वंश्यात् स्वार्थे द्वितीयः प्रत्ययः वक्तव्यः युवसञ्ज्ञः च भवति इति वक्तव्यम् . ## . सः च अस्त्रियाम् इति वक्तव्यम् . ## . एवम् च कृत्वा एकोगोत्रग्रहणम् अनर्थकम् भवति . ## . बहुवचनलोपिषु च सिद्धम् भवति . तत्र बिदाणाम् अपत्यम् माणवकः इति विगृह्य बिदशब्दात् द्व्येकयोः उत्पत्तिः भविष्यति . बैदः बैदौ . बैदस्य अपत्यम् बहवः माणवकाः इति विगृह्य बिदशब्दात् बहुषु उत्पत्तिः भविष्यति . बिदाः इति . (P_4,1.165.1) KA_II,266.17-20 Ro_III,620-621 अन्यग्रहणम् किमर्थम् . भ्रातरि इति वर्तते . सपिण्डमात्रे यथा स्यात् . अथ स्थविरतरग्रहणम् किमर्थम् . उभयतः विशिष्टे यथा स्यात् स्थानतः वयस्तः च . अथ जीवति इति वर्तमाने पुनः जीवतिग्रहणम् किमर्थम् . जीवतः जीवति यथा स्यात् मृते मा भूत् . मृते हि मार्ग्यः मृतः इति एव भवितव्यम् . (P_4,1.165.2) KA_II,266.21-268.18 Ro_III,621-625 अथ गोत्रयूनयोः समावेशः भवति उताहो न . किम् च प्राप्नोति . बाढम् प्राप्नोति . न हि अयम् एकसञ्ज्ञाधिकारः . किम् च अतः . ## . गोत्रयोः समावेशे कः दोषः . तत्कृतम् प्राप्नोति . गोत्राश्रयाः विधयः यूनि अपि प्राप्नुवन्ति . यास्कायनयः लाह्यायनयः . यस्कादिभ्यः गोत्रे इति लुक् प्राप्नोति . ## . यस्कादिषु न दोषः . किम् कारणम् . न यूनि इति अनुवर्तनात् . न यूनि इति तत्र अनुवर्तते . क्व प्रकृतम् . न तौल्वलिभ्यः इति . ## . यदि न यूनि इति अनुवर्तते अत्रयः बिदाः पञ्चालाः माणवकाः इति न सिध्यति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . न तौल्वलिभ्यः . तद्राजस्य बहुषु तेन एव अस्त्रियाम् लुक् भवति तौल्वलिभ्यः यूनि न . यस्कादिभ्यः गोत्रे लुक् भवति यूनि न . तौल्वलिभ्यः इति निवृत्तम् . यञञोः च अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः च लुक् भवति . यूनि न इति निवृत्तम् . इह तर्हि काण्व्ययनस्य छात्राः काण्व्यायनीयाः . कण्वादिभ्यः गोत्रे इति अण् प्राप्नोति . ## . कण्वादिषु दोषः न अस्ति . किम् कारणम् . न यूनि अस्ति ततः परम् . कण्वादिभ्यः यः विहितः तदन्तात् प्रातिपदिकात् इति उच्यते . यः च अत्र कण्वादिभ्यः विहितः न तदन्तम् प्रातिपदिकम् यदन्तम् च प्रातिपदिकम् न असौ कण्वादिभ्यः . इह तर्हि औपगवस्य अपत्यम् औपगविः इति एकः गोत्रे इति एतस्मात् नियमात् प्रत्ययः न प्राप्नोति . ## . प्रतिपदम् अत्र प्रत्ययाः विधीयन्ते गोत्रात् यूनि अस्त्रियाम् इति . तदन्तात् तर्हि अनेकः प्रत्ययः प्राप्नोति . ## . गोत्रात् यूनि अस्त्रियाम् इति तत् स्मरेत् . किम् . एकः इति एव . गोत्रे तर्हि अलुक् उक्तः . सः यूनि अपि प्राप्नोति . अस्तु . पुनः यूनि लुक् भविष्यति . न एवम् शक्यम् . फक्फिञोः दोषः स्यात् . शालङ्केः यूनः छात्राः शालङ्काः पैलस्य पैलाः . फक्फिञोः अन्यतरस्याम् इति अन्यतरस्याम् श्रवणम् प्रसज्येत . तस्मात् युवसञ्ज्ञायाम् गोत्रसञ्ज्ञायाः प्रतिषेधः वक्तव्यः . न वक्तव्यः . तुः नियामकः . तुः क्रियते . सः नियामकः भविष्यति : जीवति तु वंश्ये अपत्यम् युवसञ्ज्ञम् एव भवति इति . यदि तर्हि युवसञ्ज्ञायाम् गोत्रसञ्ज्ञा न भवति ये इष्यन्ते यूनि गोत्राश्रयाः विधयः ते न सिध्यन्ति . गार्ग्यायणानाम् समूहः गार्ग्यायणकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः . गोत्राश्रयः वुञ् न प्राप्नोति . एवम् तर्हि ## . यत् अयम् वुञ्विधौ राजन्यमनुष्ययोः ग्रहणम् करोति तत् ज्ञापयति आचार्यः लौकिकम् परम् गोत्रग्रहणम् इति . युवा च लोके गोत्रम् इति उच्यते . किम्गोत्रः असि माणवक . गार्ग्यायणः . किम्गोत्रः असि माणवक . वात्स्यायनः . यदि एतत् ज्ञाप्यते औपगवेः यूनः छात्राः औपगवीयाः इति गोत्रे इति अण् प्राप्नोति . सामूहिकेषु ज्ञापकम् . यदि सामूहिकेषु ज्ञापकम् गार्ग्यायणानाम् किम् चित् गार्ग्यायणकम् गार्ग्यायणः भक्तिः अस्य गार्ग्यायणकः गोत्राश्रयः वुञ् न प्राप्नोति . वुञ्विधौ ज्ञापकम् . वुञ्विधौ एतत् ज्ञापकम् . यदि वुञ्विधौ ज्ञापकम् शालङ्केः यूनः छात्राः शालङ्काः इञः गोत्रे इति अण् न प्राप्नोति . अस्तु तर्हि अविशेषेण . कथम् औपगवेः यूनः छात्राः औपगवीयाः . इञः गोत्रे इति अण् प्राप्नोति . न एषः दोषः . गोत्रेण इञम् विशेषयिष्यामः . गोत्रे यः इञ् विहितः इति . (P_4,1.168.1) KA_II,268.20-269.3 Ro_III,625-626 ## . क्षत्रियात् एकराजात् इति वक्तव्यम् . किम् प्रयोजनम् . सङ्घप्रतिषेधार्थम् . सङ्घात् मा भूत् . पञ्चालानाम् अपत्यम् विदेहानाम् अपत्यम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न हि अन्तरेण बहुषु लुकम् पञ्चालाः इति एतत् भवति . यः तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् . युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति . इदम् तर्हि क्षौद्रकाणाम् अपत्यम् मालवानाम् अपत्यम् इति . अत्र अपि क्षौद्रक्यः मालक्यः इति न एतत् तेषाम् दासे वा भवति कर्मकरे वा . किम् तर्हि तेषाम् एव कस्मिन् चित् . यावता तेषाम् एव कस्मिन् चित् तस्मात् उत्पद्यते युवप्रत्ययः सः स्यात् . युवप्रत्ययः चेत् तस्य लुक् तस्मिन् च अलुक् भविष्यति . (P_4,1.168.2) KA_II,269.4-8 Ro_III,626 अथ क्षत्रियग्रहणम् किमर्थम् . इह मा भूत् . विदेहः नाम ब्राह्मणः तस्य अपत्यम् वैदेहिः . ## . किम् उक्तम् . एकम् तावत् उक्तम् : बाह्वादिप्रभृतिषु येषाम् दर्शनम् गोत्रभावे लौकिके ततः अन्यत्र तेषाम् प्रतिषेधः इति . अपरम् उक्तम् : अनभिधानात् इति . (P_4,1.168.3) KA_II,269.9-13 Ro_III,626 ## . क्षत्रियसमानशब्दात् जनपदात् तस्य राजनि अपत्यवत् प्रत्ययाः भवन्ति इति वक्तव्यम् . पञ्चालानाम् राजा पाञ्चालः . पूरोः अण् वक्तव्यः . पौरवः . पाण्डोः ड्यण् वक्तव्यः . पाण्ड्यः . (P_4,1.170) KA_II,269.15-24 Ro_III,627 ## . अणः ण्यङ् ण्य इञ् इति एते भवन्ति विप्रतिषेधेन . अणः अवकाशः आङ्गः वाङ्गः . ञ्यङः अवकाशः आम्बष्ठ्यः सौवीर्यः . इह उभयम् प्राप्नोति . दार्व्यः . ण्यस्य अवकाशः निचकः नैचक्यः . अणः सः एव . इह उभयम् प्राप्नोति . नीपः नैप्यः . इञः अवकाशः आजमीढिः आजक्रन्दिः . अणः सः एव . इह उभयम् प्राप्नोति . बुधः बौधिः . ण्यङ्ण्येञः भवन्ति विप्रतिषेधेन . #<ञ्यङः कुरुनादिभ्यः ण्यः># . ञ्यङः कुरुनादिभ्यः ण्यः भवति विप्रतिषेधेन . ञ्यङः अवकाशः आवन्त्यः कौन्त्यः . ण्यस्य सः एव. नैशः नाम जनपदः . तस्मात् उभयम् प्राप्नोति . ण्यः भवति विप्रतिषेधेन . नैश्यः . (P_4,1.175) KA_II,270.2-4 Ro_III,627 ## . कम्बोजादिभ्यः लुक् वक्तव्यः . किम् प्रयोजनम् . चोडाद्यर्थम् . चोडः कडेरः केरलः . (P_4,1.177.1) KA_II,270.6-10 Ro_III,627-628 इह कस्मात् न भवति . आम्बष्ठ्या सौवीर्या . अतः इति उच्यते . न च एषः अकारः . तदन्तविधिना प्राप्नोति . अतः उत्तरम् पठति ## . अतः इति तदन्तस्य अग्रहणम् . किम् कारणम् . अवन्त्यादिभ्यः लुग्वचनात् . यत् अयम् अवन्त्यादिभ्यः लुकम् शास्ति तत् ज्ञापयति आचार्यः न अत्र तदन्तविधिः भवति इति . (P_4,1.177.2) KA_II,270.11-14 Ro_III,628 पर्श्वादिभ्यः लुक् वक्तव्यः . पर्शूः रक्षाः असुरी . ## . यत् अयम् न प्राच्यभर्गादियौधेयादिभ्यः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति पर्श्वादिभ्यः लुक् इति . (P_4,2.1) KA_II,271.2-5 Ro_III,629 रागात् इति किम् . देवदत्तेन रक्तम् वस्त्रम् . ## . रक्तादीनाम् अर्थाभिधाने प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् . न हि अरागात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् . अनभिधानात् ततः उत्पत्तिः न भविष्यति . (P_4,2.2) KA_II,271.7-17 Ro_III,629-630 #<ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम्># . ठक्प्रकरणे शकलकर्दमाभ्याम् उपसङ्ख्यानम् कर्तव्यम् . शाकलिकम् कार्दमिकम् . ## . नील्याः अन् वक्तव्यः . नील्या रक्तम् नीलम् . ## .पीतात् कन् वक्तव्यः . पीतेन रक्तम् पीतकम् . पीतकशब्दः वा प्रकृत्यन्तरम् . तस्मात् लुक् वक्तव्यः . ## . हरिद्रामहारजनाभ्याम् अञ् वक्तव्यः . हारिद्रम् माहारजनम् . रागात् इति उच्यते . तत्र इदम् न सिध्यति . हारिद्रौ कुक्कुटस्य पादौ . काषायौ गर्दभस्य कर्णौ इति . उपमानात् सिद्धम् . हरिद्रौ इव हरिद्रौ . काषायौ इव काषायौ . (P_4,2.3) KA_II,271.19-272.17 Ro_III,630-631 अयुक्तः अयम् निर्देशः . योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः . न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः . नित्ये हि कालनक्षत्रे . कथम् तर्हि निर्देशः कर्तव्यः . ## . नक्षत्रेण चन्द्रमसः योगात् तद्युक्तात् काले प्रत्ययः भवति इति वक्तव्यम् . पुष्येण युक्तः पुष्ययुक्तः , पुष्ययुक्तः चन्द्रमाः अस्मिन् काले : पौषम् अहः , पौषी रात्रिः . ## . तत्र उत्तरपदलोपः वक्तव्यः . पुष्ययुक्तशब्दात् हि प्रत्ययः विधीयते . ## . लिङ्गवचनयोः च अनुपपत्तिः . चन्द्रमसः यत् लिङ्गम् वचनम् च तत् युक्तवद्भावेन प्राप्नोति . ## . अस्तु नक्ष्त्रेण युक्तः कालः इति एव . नन् च उक्तम् अयुक्तः अयम् निर्देशः . योगः हिम् नाम भवति ययोः सन्निकर्षविप्रकर्षौ स्तः न च कालनक्षत्रयोः सन्निकर्षविप्रकर्षौ स्तः . नित्ये हि कालनक्षत्रे इति . न एषः दोषः . पुष्यसमीपगते चन्द्रमसि पुष्यशब्दः वर्तते . तेन तत्सञ्ज्ञकेन कालः विशेष्यते . ## . एवम् च कृत्वा लोके सम्प्रत्ययः भवति . पुष्यसमीपगते चन्द्रमसि वक्तारः भवन्ति पुष्येण अद्य . मघाभिः अद्य इति . (P_4,2.4) KA_II,272.19-273.2 Ro_III,632 इह कस्मात् न भवति . पौषी रात्रिः पौषम् अहः . अविशेषे इति उच्यते . विशेषः च अत्र गम्यते . रात्रिः इति उक्ते अहः न इति गम्यते . अहः इति उक्ते रात्रिः न इति गम्यते . इह अपि तर्हि न प्राप्नोति . अद्य पुष्यः इति . अत्र अपि हि विशेषः गम्यते . अद्य इति उक्ते न ह्यः न श्वः इति . यदि अपि अत्र विशेषः गम्यते अविशेषः अपि गम्यते . अद्य इति उक्ते न ज्ञायते रात्रौ वा दिवा वा इति . यतः अविशेषः तदाश्रयः लुप् भविष्यति . इह अपि तर्हि यदि अपि विशेषः गम्यते अविशेषः अपि तु गम्यते . रात्रिः इति उक्ते न ज्ञायते कदा इति . यतः अविशेषः तदाश्रयः लुप् प्राप्नोति . एवम् तर्हि नक्षत्रेण युक्तः कालः इति अनुवर्तते . नक्षत्रेण युक्तस्य कालस्य अविशेषे . कः पुनः कालः नक्षत्रेण युज्यते . अहोरात्रः . (P_4,2.5) KA_II,273.4-5 Ro_III,632-633 इह कस्मात् न युक्तवद्भावः भवति . श्रवणा रात्रिः . निपातनात् एतत् सिद्धम् . किम् निपातनम् . फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः इति . (P_4,2.7) KA_II,273.7-23 Ro_III,633-634 ## . दृष्टम् साम इति अत्र कलेः ढक् वक्तव्यः . कलिना दृष्टम् साम कालेयम् साम गीयते . अपरः आह : सर्वत्र अग्निकलिभ्याम् ढक् . सर्वत्र अग्निकलिभ्याम् ढक् वक्तव्यः . अग्निना दृष्टम् साम आग्नेयम् . अग्नौ भवम् आग्नेयम् . अग्नेः आगतम् आग्नेयम् . अग्नेः स्वम् आग्नेयम् . अग्निः देवता अस्य आग्नेयम् . कलिना दृष्टम् साम कालेयम् . कलेः आगतम् कालेयम् . कलौ भवम् कालेयम् . कलेः स्वम् कालेयम् . कलिः देवता अस्य कालेयः चरुः . ## . दृष्टे सामनि जाते च अपि अण् डित् द्विः वा वक्तव्यः . उशनसा दृष्टम् साम औशनसम् औशनम् . शतभिषजि जातः शातभिषजः शातभिषः . ## . तीयात् ईकक् वक्तव्यः . द्वैतीयिकः तार्तीयिकः . ## . विद्यायाः न भवति इति वक्तव्यम् . द्वितीया विद्या तृतीया विद्या इति एव . ## . औपगवकम् . ## (P_4,2.9) KA_II,274.2-8 Ro_III,634 किमर्थः डकारः . डिति इति लोपः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . यस्येतिलोपेन अपि एतत् सिद्धम् . एवम् तर्हि सिद्धे सति यत् ययतौ डितौ करोति तत् ज्ञापयति आचार्यः भवतः एते परिभाषे . अननुबन्धकग्रहणे न सानुबन्धकस्य तदनुबन्धकग्रहणे न अतदनुबन्धकस्य ग्रहणम् इति . किम् एतस्य ज्ञापने प्रयोजनम् . अवामदेव्यम् इति एतत् सिद्धम् भवति . ## (P_4,2.10) KA_II,274.10-14 Ro_III,635 ## . परिवृतः रथः इति अत्र तदेकान्तग्रहणम् कर्तव्यम् . येन परिवृतः रथः रथैकान्तः चेत् सः भवति इति वक्तव्यम् . इह मा भूत् : पुत्रैः परिवृतः रथः . छात्रैः परिवृतः रथः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति : पुत्रैः परिवृतः रथः , छात्रैः परिवृतः रथः इति . अनभिधानात् . (P_4,2.11) KA_II,274.16-17 Ro_III,635 अयम् योगः शक्यः अवक्तुम् . कथम् पाण्डुकम्बली पाण्डुकम्बलिनौ पाण्डुकम्बलिनः इति . इनिना एतत् मत्वर्थीयेन सिद्धम् . पाण्डुकम्बलः अस्य अस्ति इति पाण्डुकम्बली . (P_4,2.13) KA_II,274.19-275.5 Ro_III,635-636 ## . कौमारापूर्ववचने इति अत्र उभयतः स्त्रियाः अपूर्वत्वे इति वक्तव्यम् . अपूर्वपतिम् कुमारीम् उपपन्नः कौमारः भर्ता . कुमारी अपूर्वपतिः पतिम् उपपन्ना कौमारी भार्या . ## . अथ वा कुमार्याम् भवः कौमारः . यदि एवम् कौमारी भार्या इति न सिध्यति . ## . पुंयोगात् स्त्र्यभिधानम् भविष्यति . कौमारस्य भार्या कौमारी इति . (P_4,2.21) KA_II,275.7-13 Ro_III,636-637 ## . सा अस्मिन् पौर्णमासी इति सञ्ज्ञाग्रहणम् कर्तव्यम् . ## . अक्रियमाणे हि सञ्ज्ञाग्रहणे गरीयान् उप्संयोगः कर्तव्यः स्यात् . मासार्धमासयोः इति वक्तव्यम् स्यात् . इह मा भूत् . पौषी पौर्णमासी अस्मिन् पञ्चदशरात्रे दशरात्रे इति . संवत्सरपर्वणि इति च वक्तव्यम् स्यात् . भृतकमासे मा भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इतिकरणः क्रियते . ततः चेत् विवक्षा . (P_4,2.25) KA_II,275.15-21 Ro_III,637-638 यस्य इति लोपः कस्मात् न भवति . इकारोच्चारणसामर्थ्यात् . अथ यत् कायम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः . यदि तावत् किमः कादेशः कस्मै अनुब्रूहि इति भवितव्यम् . अथ न किमः काय अनुब्रूहि इति भवितव्यम् . यदि अपि किमः अथ अपि न किमः उभयथा कस्मै अनुब्रूहि इति भवितव्यम् . सर्वस्य हि सर्वनामसञ्ज्ञा क्रियते . सर्वः च प्रजापतिः प्रजापतिः च कः . अपरः आह : यदि एव किमः अथ अपि न किमः उभयथा काय अनुब्रूहि इति भवितव्यम् . सञ्ज्ञोपसर्जनयोः हि सर्वनामसञ्ज्ञा प्रतिषिध्यते . सञ्ज्ञा च एषा तत्रभवतः . (P_4,2.27) KA_II,276.2-4 Ro_III,638 अथ यत् अपोनप्त्रियम् अपान्नप्त्रियम् हविः कथम् तस्य सम्प्रैषः कर्तव्यः . अपोनपाते अनुब्रूहि . अपान्नपाते अनुब्रूहि . अपोनप्त्रपान्नप्तृभावः कस्मात् न भवति . प्रत्ययसन्नियोगेन ऋकारान्तत्वम् उच्यते . तेन असति प्रत्यये न भवितव्यम् . (P_4,2.28) KA_II,276.6-10 Ro_III,639 ## . छप्रकरणे पैङ्गाक्षीपुत्रादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . पैङ्गाक्षीपुत्रीयम् तार्णबिन्दवीयम् . #<शतरुद्रात् घ च># . शतरुद्रात् घप्रत्ययः वक्तव्यः छः च वक्तव्यः . शतरुद्रियम् शतरुद्रीयम् . (P_4,2.34) KA_II,276.12-277.5 Ro_III,639-640 कथम् इदम् विज्ञायते : भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति . आहोस्वित् कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति . कः च अत्र विशेषः . ## . यदि विज्ञायते भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रत्ययमात्रम् प्राप्नोति . ## . अथ विज्ञायते कालेभ्यः भवे ये प्रत्ययाः विहिताः ते भवन्ति कालेभ्यः सा अस्य देवता इति अस्मिन् अर्थे इति प्रातिपदिकमात्रात् प्राप्नुवन्ति . ## . सिद्धम् एतत् . कथम् . उभयनिर्देशात् . उभयनिर्देशः कर्तव्यः . कालेभ्यः भववत् कालेभ्यः इति . सः तर्हि उभयनिर्देशः कर्तव्यः . न कर्तव्यः . भववत् इति वतिना निर्देशः अयम् . यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भवे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण सा अस्य देवता इति अस्मिन् अर्थे भवन्ति ततः अमी भववत् कृताः स्युः . अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी भववत् कृताः स्युः . (P_4,2.35) KA_II,277.7-11 Ro_III,640 #<ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम्># . ठञ्प्रकरणे तत् अस्मिन् वर्तते इति नवयज्ञादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . नवयज्ञः वर्तते अस्मिन् काले नावयज्ञिकः . पाकयज्ञिकः . ## . पूर्णमासात् अण् वक्तव्यः . पूर्णमासः वर्तते अस्मिन् काले पौर्णमासी तिथिः . (P_4,2.36) KA_II,270.13-278.10 Ro_III,640-641 पितृव्यमातुल इति किम् निपात्यते . ## . पितृमातृभ्याम् भ्रातरि व्यड्डुलचौ प्रत्ययौ निपात्येते . पितुः भ्राता पितृव्यः . मातुः भ्राता मातुलः . मातामहपितामहेति किम् निपात्यते . ## . मातृपितृभ्याम् पितरि डामहच्प्रत्ययः निपात्यते . मातुः पिता मातामहः . पितुः पिता पितामहः . ## . षित् च वक्तव्यः . मातामही पितामही . ## . महः वा पुनः एषः भविष्यति छन्दसि आनङः अवग्रहदर्शनात् . छन्दसि आनङः अवग्रहः दृश्यते . पिता-महः इति . ## . अवेः दुग्धे सोढदूसमरीसचः इति एते प्रत्ययाः वक्तव्याः . अविसोढम् अविदूसम् अविमरीसम् . ## . तिलात् निष्फलात् पिञ्जपेजौ वक्तव्यौ . तिलपिञ्जः तिलपेजः . ## . पिञ्जः छन्दसि डित् च वक्तव्यः . तिलपिञ्जम् दण्डानतम् . (P_4,2.38) KA_II,278.12-17 Ro_III,642 किमर्थम् भिक्षादिषु युवतिशब्दः पठ्यते न तस्य समूहः इति एव सिद्धम् . न सिध्यति . अनुदात्तादिलक्षणः अञ् प्राप्तः . तद्बाधनार्थम् . अतः उत्तरम् पठति : ## . भिक्षादिषु युवतिग्रहणम् अनर्थकम् . किम् कारणम् . पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौ . पुंवद्भावः अत्र भविष्यते भस अढे तद्धिते पुंवत् भवति इति . सिद्धः च प्रत्ययविधौ . सः च सिद्धः प्रत्ययविधौ . (P_4,2.39) KA_II,278.20-279.7 Ro_III,642-643 वृद्धात् च इति वक्तव्यम् . वृद्धानाम् समूहः वार्धकम् . ## . अञः वुञ् भवति पूर्वविप्रतिषेधेन . अञः अवकाशः कपोत कापोतम् . वुञः अवकाशः ग्लुचुकायनि ग्लौचुकायनकम् . इह उभयम् प्राप्नोति औपगवकम् कापटवकम् . वुञ् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . वक्ष्यति एतत् पूर्वः अपि वुञ् परम् अञम् बाधते इति . अथ वा इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . #<ठक् तु विप्रतिषेधात्># . ठक् तु भवति विप्रतिषेधेन . ठकः अवकाशः सक्तु साक्तुकम् . अञः सः एव . इह उभयम् प्राप्नोति आपूपिकम् शाष्कुलिकम् मौदिकम् . ठक् भवति विप्रतिषेधेन . (P_4,2.40) KA_II,279.9 Ro_III,643 गणिकायः च इति वक्तव्यम् . गणिकानाम् समूहः गाणिक्यम् . (P_4,2.42) KA_II,279.11-17 Ro_III,643 किमर्थम् ब्राह्मणादिभ्यः यन् विधीयते न यञ् प्रकृतः सः अनुवर्तिष्यते . न हि अस्ति विशेषः ब्राह्मणादिभ्यः यनः वा यञः वा . तत् एव रूपम् सः एव स्वरः . एवम् तर्हि सिद्धे सति यत् ब्राह्मणादिभ्यः यनम् शास्ति तत् ज्ञापयति आचार्यः अन्येभ्यः अपि अयम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् इति चोदयिष्यति . तन् न कर्तव्यम् भवति . ## . यन्प्रकरणे पृष्ठात् उपसङ्ख्यानम् कर्तव्यम् . पृष्ठानाम् समूहः पृष्ठ्यः षडहः . (P_4,2.43) KA_II,279.19-280.6 Ro_III,644 गजसहायाभ्याम् च इति वक्तव्यम् . गजता सहायता . ## . अह्नः खः वक्तव्यः . अह्नाम् समूहः अहीनः . ##. क्रतौ इति वक्तव्यम् . इह मा भूत् . आह्नाय धूतपाप्मानः भास्कराः जातमृत्यवः . पर्श्वाः सण् . पर्श्वाः सण् वक्तव्यः . पर्शूनाम् समूहः पार्श्वम् . यदि सण् क्रियते इत्सञ्ज्ञा न प्राप्नोति . एवम् तर्हि णस् वक्तव्यः . (P_4,2.45.1) KA_II,280.8-281.14 Ro_III,644-647 खण्डिका शुक उलूक . किमर्थम् कण्डिकादिषु उलूकशब्दः पठ्यते न अनुदात्तदेः इति एव सिद्धम् . न सिध्यति . चाषोलूकयोः छन्दसि आद्युदात्तः प्रयोगः दृश्यते . चषेण किकिदीविना . यत् उलूकः वदति . न एतयोः छन्दसि सामूहिकः दृश्यते . यत्र च दृश्यते तत्र एतौ अनुदात्तादी . इदम् तर्हि प्रयोजनम् . अयम् औलूक्यः गोत्रम् . तत्र गोत्राश्रयः वुञ् प्राप्तः . तद्बाधनार्थम् . एतत् अपि न अस्ति प्रयोजनम् . बहुवचनान्तानाम् सामूहिकः बहुषु च लुक् . तत्र लुकि कृते अनुदात्तादेः इति एव सिद्धम् . न सिध्यति . गोत्रे अलुक् अचि इति अलुक् प्राप्नोति . ## . अनुदात्तादेः इति एव अञ् सिद्धः . किमर्थम् क्षुद्रमालवशब्दः खण्डिकादिषु पठ्यते . गोत्राश्रयः वुञ् प्राप्तः तद्बाधनार्थम् . ## . गोत्रात् वुञ् भवति इति उच्यते न च क्षुद्रमालवकशब्दः गोत्रम् . न च गोत्रसमुदायः गोत्रग्रहणेन गृह्यते . तत् यथा जनपदसमुदायः जनपदग्रहणेन न गृह्यते . काशिकोसलीयाः इति वुञ् न भवति . तदन्तविधिना प्राप्नोति . ## . परिगणितेषु कार्येषु तदन्तविधिः . न च इदम् तत्र परिगण्यते . ## . एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति . ## . एवम् च कृत्वा आपिशलेः आचार्यस्य विधिः उपपन्नः भवति . धेनुः अनञि कम् उत्पादयति . धेनूनाम् समूहः धैनुकम् . अनञि इति किम् . अधेनूनाम् समूहः आधेनवम् . ## . अथ वा नियमार्थः अयम् आरम्भः . क्षुद्रकमालवशब्दात् सेनायाम् एव . क्व मा भूत् . क्षौद्रकमालवकम् अन्यत् इति . ## . अथ वा ज्ञापयति आचार्यः पूर्वः अपि वुञ् परम् अञम् बाधते इति . ननु च उक्तम् गोत्रात् वुञ् न च तत् गोत्रम् इति . तदन्तविधिना प्राप्नोति . ननु च उक्तम् तदन्तात् न सः सर्वतः इति . ज्ञापकम् स्यात् तदन्तत्वे . एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति . कथम् पुनः एतत् उभयम् शक्यम् ज्ञापयितुम् भवति च तदन्तविधिः पूर्वः च वुञ् परम् अञम् बाधते इति . उभयम् ज्ञाप्यते . (P_4,2.45.2) KA_II,281.15-17 Ro_III,647 ## . अञ्प्रकरणे क्षुद्रकमालवात् सेनासञ्ज्ञायाम् इति वक्तव्यम् . क्षौद्रकमालवी सेना चेत् . क्व मा भूत् . क्षौद्रकमालवकम् अन्यत् . (P_4,2.49) KA_II,281.19-25 Ro_III,647-648 पाश तृण धूम वात . ## . पृथग्वातादर्शनात् अयुक्तः अयम् सामूहिकः . न हि पृथक् वाताः दृश्यन्ते . न तर्हि इदानीम् भवति वात्या इति . भवति . #<शीघ्रत्वे तु># . शीघ्रः वातः वात्या . अथ वा पृथक् वाताः अपि दृश्यन्ते . तत् यथा पूर्वः वातः उत्तरः वातः सर्वतः वातः . वाताः वान्तु दिशः दश . (P_4,2.50-51) KA_II,282.3-4 Ro_III,648 ## . खलादिभः इनिः वक्तव्यः . खलिनी ऊहिनी कुन्दुमिनी इति . (P_4,2.52) KA_II,282.6-283.3 Ro_III,648-650 ##P#< बहुवचनविषयात्># . विषयाभिधाने जनपदे लुप् बहुवचनविषयात् वक्तव्यः . अङ्गानाम् विषयः अङ्गाः . वङ्गाः सुह्माः पुण्ड्राः . ## . गान्धार्यादिभ्यः वा इति वक्तव्यम् . गान्धारः गान्धारयः वासातः वसातयः शैबः शिबयः . ## . राजन्यादिभ्यः वा वुञ् वक्तव्यः . राजन्याः राजन्यकः दैवयातवः दैवयातवकः . ## . बैल्ववनादिभ्यः नित्यम् इति वक्तव्यम् . बैल्ववनकः आम्बरीषपुत्रकः आत्मकामेयकः . तत् तर्हि बहु वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . अभिधेयस्य निवासविषयत्वात् . यत् अभिधेयम् सः निवासः च विषयः च . अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः भविष्यति . इदम् तर्हि प्रयोजनम् . एतत् ज्ञास्यामि इह नित्यः विधिः इह विभाषा इति . एतत् अपि न अस्ति प्रयोजनम् . यावता यत् अभिधेयम् सः निवासः च विषयः च . अभिधेयस्य निवासविषयत्वात् निवासविवक्षायाम् लुप् विषयविवक्षायाम् प्रत्ययः . (P_4,2.55) KA_II,283.5-7 Ro_III,650 ## . छन्दसः प्रत्ययविधाने नपुंसकात् स्वार्थे उपसङ्ख्यानम् कर्तव्यम् . त्रिष्टुप् एव त्रैष्टुभम् अनुष्टुप् एव आनुष्टुभम् जगती एव जागतम् . (P_4,2.59) KA_II,283.9-11 Ro_III,650-651 किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यः अधीते वेत्ति अपि असौ यः तु वेत्ति अधीते अपि असौ . न एतयोः आवश्यकः समावेशः . भवति हि कः चित् सम्पाठम् पठति न च वेत्ति कः चित् च वेत्ति न च सम्पाठम् पठति . (P_4,2.60) KA_II,283.13-284.15 Ro_III,651-653 उक्थादि इति उच्यते . कानि उक्थानि . सामानि . यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति . न एषः दोषः . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . उक्थार्थम् उक्थम् . इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः . यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् . औक्थिकः याज्ञिकः इति एव भवितव्यम् . कथम् . तस्येदम्प्रत्ययात् लुक् . तस्येदम्प्रत्ययात् लुक् . तस्येदम्प्रत्ययस्य च . सः तर्हि वक्तव्यः . न वक्तव्यः . इह अस्माभिः त्रैशब्द्यम् साध्यम् . उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति . तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति . एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति . औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव. विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः . विद्या . वायसविद्यकः . विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः . लक्षण . कल्प . पाराशरकल्पिकः पारकल्पिकः . कल्प् . सूत्र . वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः . अकल्पादेः इति किमर्थम् . काल्पसूत्रः . विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा . विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् . आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः . आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः . यावक्रीतिकः प्रइयङ्गविकः यायातिकः . आख्यान . आख्यायिका . वासवदत्तिकः सौमनोत्तरिकः . ऐतिहासिकः पौराणिकः . ## . सर्वसादेः द्विगोः च लः वक्तव्यः . सर्ववेदः सर्वतन्त्रः . सवार्त्तिकः ससङ्ग्रहः . पञ्चकल्पः द्वितन्त्रः . ## . (P_4,2.62) KA_II,284.17-18 Ro_III,654 अयम् योगः शक्यः अवक्तुम् . कथम् अनुब्राह्मणी अनुब्राह्मणिनौ अनुब्राह्मणिनः . इनिना एव मत्वर्थीयेन सिद्धम् . (P_4,2.63) KA_II,284.20-22 Ro_III,654 अयुक्तः अयम् निर्देशः . अधीते इति वर्तते न च वसन्तः नाम अध्ययनम् अस्ति . न एषः दोषः . साहचर्यात् ताच्छब्द्यम् भविष्यति . वसन्तसहचरितम् अध्ययनम् वसन्ते अध्ययनम् इति . (P_4,2.64) KA_II,284.24 Ro_III,654 अयुक्तः अयम् निर्देशः . प्रौक्तात् इति भवितव्यम् . सौत्रः निर्देशः . (P_4,2.65) KA_II,285.2 Ro_III,655 सङ्ख्याप्रकृतेः इति वक्तव्यम् . इह मा भूत् . माहावार्त्तिकः कालपकः . (P_4,2.66.1) KA_II,285.4-20 Ro_III,655-657 किमर्थम् इदम् उच्यते . ## . अन्यत्र अभिधेयम् अनित्यम् भवति . पाणिनीयम् इति वा भवति पाणिनीयाः इति वा . अन्यत्र अभिधेयस्य अनित्यत्वात् छन्दोब्राह्मणानाम् अपि अनित्यता प्राप्नोति . इष्यते च तद्विषयता एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति छन्दोब्राह्मणानाम् तद्विषयवचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र यथाधिकारम् तद्विषयता प्राप्नोति . अधीते वेद इति वर्तते . तेन अध्येतृवेदित्रोः एव तद्विषयता स्यात् . ये अन्ये उपचाराः तत्र न स्यात् . यथा इह भवति पाणिनीयम् महत् सुविहितम् इति एवम् इह अपि स्यात् कठम् महत् सुविहितम् इति . ## . सिद्धम् एतत् . कथम् . प्रोक्ताधिकारे एव तद्विषयता वक्तव्या . तेन प्रोक्तम् . छन्दोब्राह्मणानि अध्येतृवेदित्रोः एव इति . तत् तर्हि अध्येतृवेदितृग्रहणम् कर्तव्यम् . ननु च इह अपि क्रियते . परार्थम् एतद् भवति तत् अधीते तत् वेद इति . एवम् तर्हि यावत् इह छन्दोब्राह्मणग्रहणम् तावत् अत्र अध्येतृवेदितृग्रहणम् . ननु च तत्र अपि क्रियते . परार्थम् तत् भविष्यति . पुराण्प्रोक्तेषु ब्राह्मणकल्पेषु शौनकादिभ्यः छन्दसि इति . इह वा छन्दोब्राह्मणग्रहणम् क्रियते तत्र वा अध्येतृवेदितृग्रहणम् . कः नु अत्र विशेषः . (P_4,2.66.2) KA_II,285.21-286.19 Ro_III,657-659 ## . याज्ञवक्यादिभ्यः प्रतिषेधः वक्तव्यः . याज्ञवल्कानि ब्राह्मणानि . सौलभानि . किम् प्रोक्ताधिकारे तद्विषयता क्रियते इति अतः याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः . न इति आह . सर्वथा याज्ञवक्क्यादिभ्यः प्रतिषेधः वक्तव्यः . ## . अथ वा इनिः प्रोक्ते तद्विषयः भवति इति वक्तव्यम् . यदि इनिः प्रोक्ते तद्विषयः भवति इति उच्यते पैङ्गी कल्पः अत्र अपि प्राप्नोति . ## . काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् द्रष्टव्यम् . काश्यपकौशिकाभ्याम् एव इनिः कल्पे तद्विषयः भवति न अन्येभ्यः इति . एवम् अपि छणादीनाम् तद्विषयता न प्राप्नोति . तैत्तिरीयाः वारतन्तवीयाः . यदि पुनः छणादयः प्रोक्ते तद्विषयाः भवन्ति इति उच्येत . एवम् अपि पैङ्गी कल्पः अत्र अपि प्राप्नोति . काश्यपकौशिकग्रहणम् च कल्पे नियमार्थम् इति एव . एवम् अपि औत्सर्गिकाणाम् तद्विषयता न प्राप्नोति . क्रौडाः काङ्कताः मौदाः पैप्पलादाः . छणादयः च अपि औत्सर्गिकान् अध्येतृवेदित्रोः एव बाधेरन् . ये अन्ये उपचाराः तत्र न बाधेरन् . तित्तिरिणा प्रोक्ताः श्लोकाः इति . अस्ति तर्हि अविशेषेण . ननु च उक्तम् याज्ञवक्यादिभ्यः प्रतिषेधः इति . वक्ष्यति एतत् . याज्ञवक्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् इति . तत्र एव वक्तव्यम् . तद्विषयता च न भवति इति . कथम् काश्यपिनः कौशिकिनः इति . इनिः प्रोक्ते तद्विषयः भवति इति उच्यमाने अवश्यम् काश्यपकौशिकग्रहणम् कल्पे नियमार्थम् द्रष्टव्यम् . तत् एव इदानीम् विध्यर्थम् भविष्यति . कथम् पाराशरिणः भिक्षवः शैलालिनः नटाः . अत्र अपि तद्विषयता च इति अनुवर्तिष्यते . (P_4,2.67-70) KA_II,286.24-287.10 Ro_III,660-661 किम् पुनः अयम् एकः योगः आहोस्वित् नानायोगाः . किम् च अतः . यदि एकः योगः उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या . न हि एकयोगे अनुवृत्तिः भवति . कथम् ज्ञायते . यत् अयम् तत् अधीते तत् वेद इति द्विः तद्ग्रहणम् करोति . अथ नानायोगाः ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् . यथा इच्छसि तथा अस्तु . अस्तु तावत् एकः योगः . ननु च उक्तम् उत्तरेषु अर्थादेशनेषु देशे तन्नाम्नि देशे तन्नाम्नि इति अस्य अनुवृत्तिः कर्तव्या . न हि एकयोगे अनुवृत्तिः भवति इति . एकयोगे अपि अनुवृत्तिः भवति . कथम् ज्ञायते . यत् अयम् तत् अस्य अस्ति अस्मिन् इति मतुप् इति द्विः तद्ग्रहणम् न करोति . कथम् तत् अधीते तत् वेद इति . प्रमादकृतम् आचार्यस्य शक्यम् अकर्तुम् . अथ वा पुनः सन्तु नानायोगाः . ननु च उक्तम् ओः अञ् इति एवमादि अनुक्रमणम् यत् एव सर्वान्त्यम् अर्थादेशनम् तस्य एव विषये स्यात् इति . न एषः दोषः . गोयूथवत् अधिकाराः . तत् यथा गोयूथम् एकदण्डप्रघट्टितम् सर्वम् समम् घोषम् गच्छति तद्वत् अधिकाराः . (P_4,2.71) KA_II,287.13-16 Ro_III,661 ##P#< विप्रतिषिद्धम्># . ओः अञ्विधेः नद्याम् मतुप् भवति विप्रतिषेधेन . ओः अञः अवकाशह्ः कन्नतु कान्नवतम् . मतुपः अवकाशः उदुम्बरावती मशकावती . इह उभयम् प्राप्नोति . इक्षुमती द्रुमती . मतुप् भवति विप्रतिषेधेन . (P_4,2.72) KA_II,287.18-21 Ro_III,661-662 अङ्गग्रहणम् किमर्थम् . यथा बह्वज्ग्रहणम् अङ्गविशेषणम् विज्ञायेत . बह्वचः अङ्गात् इति . अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणम् कस्य विशेषणम् स्यात् . मत्वन्तविशेषणम् . तत्र कः दोषः . इह अपि प्रसज्येत . मालावताम् अयम् निवासः मालावतम् . अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् . अस्ति इति आह : स्ववान् , श्ववान् . (P_4,2.85) KA_II,287.23-288.5 Ro_III,662 किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् . n## . नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् . अयम् मत्वर्थे अण् विधीयते . सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत . ## . निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते . निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् . (P_4,2.87) KA_II,288.7 Ro_III,662 महिषात् च इति वक्तव्यम् . महिष्मान् . (P_4,2.91) KA_II,288.9-289.6 Ro_III,662-664 यदि पुनः अयम् कुट् परादिः क्रियेत . ## . कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः . कुटि कृते अनादित्वात् आदेशः न प्राप्नोति . एवम् तर्हि पूर्वान्तः करिष्यते . ## . यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् . कुञ्चकीयाः . परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति . अस्तु तर्हि परादिः . ननु च उक्तम् कुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति . ## . सिद्धम् एतत् . कथम् . कुट् आदिष्टस्य इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . सन्नियोग्ः करिष्यते . कः एषः यत्नः चोद्यते सन्नियोगः नाम . चकारः कर्तव्यः . कुट् च . यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . आदेशः . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् . पूर्वान्ते ह्रस्वत्वम् इति . निपातनात् एतत् सिद्धम् . किम् निपातनम् . क्रुञ्चाः ह्रस्वत्वम् च इति . तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् . परादौ अपि एषः दोषः . यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे शख्यम् विज्ञातुम् . इह अपि प्रसज्येत . नदीकल्पः परीवाहः कुमारीकाम्यति इति . तस्मात् उभाभ्याम् एतत् वक्तव्यम् . क्रुञ्चाः ह्रस्वत्वम् च इति . (P_4,2.92) KA_II,290.2-291 8 Ro_III,664-670 शेषे इति उच्यते . कः शेषः नाम . अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः . किमर्थम् पुनः शेषग्रहणम् . शेषे घादयः यथा स्युः . स्वार्थे मा भूवन् इति . न एतत् अस्ति प्रयोजनम् . इदम् तावत् अयम् प्रष्टव्यः . अणादयः स्वार्थे कस्मात् न भवन्ति इति . अपत्यादिषु अर्थेषु अणादयः विधीयन्ते . तेन स्वार्थे न भविष्यन्ति . इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते . तेन स्वार्थे न भविष्यन्ति . कथम् पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुम् . अनुवर्तिष्यन्ते तत्र घादयः . यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति . एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे . अयुक्ता एवम् बहुनः अपेक्षा . अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत . बहुनः अपि अपेक्षा भवति . तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् सविशेषकम् सर्वम् अपेक्ष्यते . अथ वा पुनः अस्तु अनुवृत्तिः . ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . राष्ट्रावारपारात् घखौ . ग्रामात् यखञौ राष्ट्रावारपारात् घखौ . कत्त्र्यादिभ्यः ढकञ् राष्ट्रावारपारात् घखौ ग्रामात् यखञौ इति . अतः उत्तरम् पठति . #<शेषवचनम् घादीनाम् अपत्यादिषु अप्रसङ्गार्थम्># . शेषवचनम् क्रियते शेषे घादयः यथा स्युः . अपत्यादिषु मा भूवन् इति इति . कथम् च प्राप्नुवन्ति . ## . तस्येदंविशेषाः हि एते अपत्यम् समूहः निवासः विकारः इति . ## . अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन . ## . न एषः युक्तः विप्रतिषेधः . किम् कारणम् . परत्वात् घादीनाम् . विप्रतिषेधे परम् इति उच्यते . पूर्वे च अणादयः परे घादयः . परे अणादयः करिष्यन्ते . सूत्रविपर्यासः च एवम् कृतः भवति . ## . अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् शास्ति . न एतत् अस्ति ज्ञापकम् . फिनर्थम् एतत् स्यात् . सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति . गोत्रग्रहणम् सामुहिकेषु ज्ञापकम् दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु . (P_4,2.93) KA_II,291.10-13 Ro_III,670 ## . अवारपारात् विगृहीतात् अपि इति वक्तव्यम् . अवरीणः पारीणः अवारपारीणः . ## . विपरीतात् च इति वक्तव्यम् . पारावारीणः . (P_4,2.95) KA_II,291.15-16 Ro_III,670 ग्रामात् च इति वक्तव्यम् . ग्रामेयकः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कत्त्र्यादिभ्यः ढकञ् इति अत्र ग्रामात् इति अनुवर्तिष्यते . (P_4,2.96) KA_II,291.18-20 Ro_III,670-671 अयम् योगः शक्यः अवक्तुम् . कथम् कौलेयकः . कुलस्य अपत्यम् . ## . कुलस्य अपत्यम् कौलेयकः इति भविष्यति . कुक्षिग्रीवात् अपि ढञन्तात् कन् भविष्यति . (P_4,2.99) KA_II,292.2 Ro_III,671 बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् . बाह्लायनी और्दायनी पार्दायनी . (P_4,2.100) KA_II,292.4-14 Ro_III,671-672 अमनुष्ये इति किमर्थम् . राङ्कवकः मनुष्यः . ## . रङ्कोः अमनुष्यग्रहणम् अनर्थकम् . किम् कारणम् . मनुष्यतत्स्थयोः वुञ्विधानात् . अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते . सः बाधकः भविष्यति . एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति . ## . अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न . किम् कारणम् . अनिष्टत्वात् . न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते . किम् तर्हि . वुञ् एव इष्यते . ## . अण्ग्रहनम् च अनर्थकम् . किम् कारणम् . कच्छादिभ्यः अण्वचनात् . कच्छादिपाठात् अत्र अण् भविष्यति . (P_4,2.104.1) KA_II,292.16-293.7 Ro_III,672-673 परिगणनम् कर्तव्यम् . ## . अमा अमात्यः अमा . इह इहत्यः इह . क्व क्वत्यः क्व . तसि ततस्त्यः यतस्त्यः . त्र तत्रत्र्यः यत्रत्यः . इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् . औत्तराहः औपरिष्टः पारतः . त्यप् नेः ध्रुवे . त्यप् नेः ध्रुवे वक्तव्यः . नित्यः . निसः गते . त्यप् वक्तव्यः इति . निष्ट्यः . अरण्यात् णः . अरण्यात् णः वक्तव्यः . आरण्याः सुमनसः . दूरात् एत्यः डूरात् एत्यः वक्तव्यः . दूरेत्यः . उत्तरात् आहञ् . उत्तरात् आहञ् वक्तव्यः . औत्तराहः . ## . अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् . आविष्ट्यः वर्धते चारुः [आसु (R)]. (P_4,2.104.2) KA_II,293.8-299.5 Ro_III,674-683 ## . अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन . अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः . छस्य अवकाशः शालीयः मालीयः . आरात् उभयम् प्राप्नोति . आरातीयः . तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी . छस्य सः एव . वायस्तीरात् उभयम् प्राप्नोति . वायसतीरीयः . रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या . छस्य सः एव . माणिरूप्यात् उभयम् प्राप्नोति . तम् च अपि छम् परत्वात् योपधलक्षणः वुञ् बाधते . माणिरूप्यकः . उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः . छस्य सः एव . वाडवकर्षात् उभयम् प्राप्नोति . वाडवकर्षीयः . कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः . छस्य सः एव . औलूकात् उभयम् प्राप्नोति . औलूकीयः . ## . तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन . अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः . ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [R: कारतन्तविकी कारतन्तविका] . आरात् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . आरात्की आरात्का . तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी . ठञ्ञिठयोः सः एव . कास्तीरः [R: कास्तीरम्] नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . कास्तीरिकी कास्तिरिका . रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या . ठञ्ञिठयोः सः एव . दासरूपम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . तौ च अपि ठञ्ञिठौ परत्वात् योपधलक्षणः वुञ् बाधते . दासरूप्यकः . उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः . ठञ्ञिठयोः सः एव . शाकलम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . शाकलिकी शाकलिका . कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः . ठञ्ञिठयोः सः एव . सौसुकम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . तौ च अपि ठञ्ञिठौ परत्वात् कोपधलक्षणः छः बाधते . सौसुकीयः . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . ठञादीनाम् छापवादत्वात् . ठञादयः छापवादाः . तद्विषये च अभावात् इतरेषाम् . तद्विषये छविषये त्यबादीनाम् अभावः . ## . अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च . किम् कारणम् . कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् . सिद्धः अत्र अण् उत्सर्गेण एव . तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . सः यथा एव तदपवादम् अञम् बाधते एवम् छम् अपि बाधेत . ## . तस्मात् अन्तोदात्ते कोपधात् अञः प्रतिषेधः वक्तव्यः . न वक्तव्यः . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् अञम् एव बाधिष्यते . छम् न बाधिष्यते . ## . छात् ओः देशे ठञ् कालात् ठञ् इति एतत् भवति विप्रतिषेधेन . छस्य अवकाशः शालीयः मालीयः . ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [R: निषादकर्षूः नाम देशः नैषादकर्षुकः ] . इह उभयम् प्राप्नोति . दाक्षिकर्षुकः . कालात् ठञ् भवति इति अस्य अवकाशः आर्धमासिकम् सांवत्सरिकम् . छस्य सः एव. मासात् उभयम् प्राप्नोति . मासिकम् . ## . नक्षत्रात् अण् छात् भवति विप्रतिषेधेन . अणः अवकाशः तैषः पौषः . छस्य सः एव . स्वातेः उभयम् प्राप्नोति . सौवातः . ## . अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन . ट्युट्युलयोः अवकाशः दोषान्तनम् दिवातनम् . छस्य सः एव. प्रातःशब्दात् उभयम् प्राप्नोति . प्रातस्तनम् . #<शरीरावयवात् यत्># . शरीरावयवात् यत् छात् भवति विप्रतिषेधेन . यतः अवकाशः दन्त्यम् ओष्ठ्यम् . छस्य सः एव . पादशब्दात् उभयम् प्राप्नोति . पद्यम् . ## . वर्गान्तात् च अशब्दे यत्खौ छात् भवतः विप्रतिषेधेन . यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः . छस्य सः एव . वासुदेववर्गात् उभयम् प्राप्नोति . वासुदेवावर्ग्यः वासुदेववर्गीणः . ## . बह्वचः अन्तोदात्तात् ठञ् छात् भवति विप्रतिषेधेन . ठञः अवकाशः नतानन नातानतिकः . छस्य सः एव . सामस्तात् उभयम् प्राप्नोति . सामस्तिकः . #<आयस्थानेभ्यः ठक्># . आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन . ठकः अवकाशः शौल्किकम् गौल्किकम् . छस्य सः एव . आपणात् उभयम् प्राप्नोति . आपणिकम् . विद्यायोनिसम्बन्धेभ्यः वुञ् . विद्यायोनिसम्बन्धेभ्यः वुञ् छात् भवति विप्रतिषेधेन . वुञः अवकाशः औपाध्यायकम् पैतामहकम् . छस्य सः एव . इह उभयम् प्राप्नोति . आचार्यकम् मातुलकम् . #<ऋतः ठञ्># . ऋतः ठञ् छात् भवति विप्रतिषेधेन . ठञः अवकाशः हौतृकम् स्वासृकम् . छस्य सः एव . इह उभयम् प्राप्नोति . शास्तृकम् भ्रातृकम् . ## . रूप्यमयटौ छात् भवतः विप्रतिषेधेन . रूप्यमयटोः अवकाशः देवदत्तरूप्यम् देवदत्तमयम् . छस्य सः एव . वायुदत्तात् उभयम् प्राप्नोति . वायुदत्तरूपम् वायुदत्तमयम् . ## . अचित्तात् ठक् छात् भवति विप्रतिषेधेन . ठकः अवकाशः आपूपिकः शाष्कुलिकः मौदकिकः . छस्य सः एव . पायसात् उभयम् प्राप्नोति . पायसिकः . ## . गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् छात् भवति विप्रतिषेधेन . वुञः अवकाशः ग्लौचुकायनः त्रैगर्तकः . छस्य सः एव . इह उभयम् प्राप्नोति . गार्गिकः वात्सकः मालवकः . #<णिनिः अन्तेवासिब्राह्मणेभ्यः># . णिनिः अन्तेवासिब्राह्मणेभ्यः छात् भवति विप्रतिषेधेन . णिनेः अवकाशः हारिद्रविणः तउम्बुरविणः भाल्लविनः . छस्य सः एव . इह उभयम् प्राप्नोति . आरुणिनः शाट्यायनिनः . ## . पत्त्रपूर्वात् अञ् छात् भवति विप्रतिषेधेन . अञः अवकाशः उष्ट्र औष्ट्रम् औष्ट्ररथम् . छस्य सः एव . इह उभयम् प्राप्नोति . वामी वामम् वामीरथम् . ## . द्वन्द्वात् वुन् वैरमैथुनिकयोः छात् भवति विप्रतिषेधेन . वुनः अवकाशः अहिनकुलिका . छस्य सः एव . इह उभयम् प्राप्नोति . काकोलूकिक श्वावराहिका . ## . गोत्रचरणात् वुञ् छात् भवति विप्रतिषेधेन . वुञः अवकाशः ग्लौचुकायनकम् म्लौचुकायनकम् काठकम् कालापकम् . छस्य सः एव . इह उभयम् प्राप्नोति . गार्गकम् वात्सकम् मौदकम् पैप्पलादकम् . ## . कण्वादिभ्यः अण् भवति ईञः अण् भवति इति एतस्मात् वुञ् भवति विप्रतिषेधेन . कण्वादिभ्यः अण् भवति ईञः अण् भवति इति अस्य अवकाशः काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः . वुञः सः एव . इह उभयम् प्राप्नोति . काण्वकम् दाक्षकम् . ñ## . ठञ्ञिठाभ्याम् ओः देशे ठञ् इति एतत् भवति विप्रतिषेधेन . ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [R: कारतन्तविकी कारतन्तविका] . ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [R: निषादकर्षूः नाम देशः नैषादकर्षुकः ] . इह उभयम् प्राप्नोति . नापितवास्तुकः . ठञ् भवति विप्रतिषेधेन . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . ठञः अनवकाशत्वात् . अनवकाशः ठञ् ठञ्ञिठौ बाधिष्यते . ननु च इदानीम् एव अवकाशः प्रकॢप्तः . यत् वृद्धम् अनुवर्णान्तम् वाहीकग्रामः सः ठञ्ञिठयोः अवकाशः . यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः . यत् वृद्धम् उवर्णान्तम् वाहीकग्रामः तस्मात् उभयम् प्राप्नोति . एवम् तर्हि न अयम् अस्य विप्रतिषेधस्य उपालम्भः . कस्य तर्हि . छात् ओः देशे कालात् ठञ् इति एतस्य . ननु च तत्र अपि अवकाशः प्रकॢप्तः . यत् वृद्धम् उवर्णान्तम् सः छस्य अवकाशः . यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः . यत् वृद्धम् उवर्णान्तम् देशः च तस्मात् उभयम् प्राप्नोति . एवम् तर्हि वृद्धात् प्राचाम् इति अनेन वृद्धग्रहणेन किम् क्रियते . यावत् ब्रूयात् पूर्वस्मिन् योगे वृद्धात् च अवृद्धात् च इति . यत् एतस्मिन् योगे वृद्धग्रहणम् तत् अनवकाशम् . तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः . ## . योपधप्रस्थादीनाम् वुञ् ठञ्ञिठाभ्याम् भवति विप्रतिषेधेन . योपधात् वुञ् भवति इति अस्य अवकाशः साङ्काश्य साङ्कास्यकः . ठञ्ञिठयोः सः एव . दासरूप्यम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . दासरूप्यकः . प्रस्थानान्तात् वुञ् भवति इति अस्य अवकाशः मालाप्रस्थ पालाप्रस्थकः . ठञ्ञिठयोः सः एव . पातानप्रस्थम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . पातानप्रस्थकः . पुरान्तात् वुञ् भवति इति अस्य अवकाशः काञ्चीपुर काञ्चीपुरकः . ठञ्ञिठयोः सः एव . नान्दीपुरम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . नान्दीपुरकः . वहान्तात् वुञ् भवति इति अस्य अवकाशः वातवह वातवहकः . ठञ्ञिठयोः सः एव . कौक्कुडीवहम् नाम वाहीकग्रामः . तस्मात् उभयम् प्राप्नोति . कौक्कुडीवहकः . ## . ओः च ठञः वुञ् भवति विप्रतिषेधेन . ओः ठञः अवकाशः नैषाहकर्षुकः [R: नैषादकर्षुकः ] . वुञः सः एव . आप्रीतमायोः उभयम् प्राप्नोति . आप्रीतमायवकः . ## . जनपदानाम् अकाणौ ओः ठञः भवतः विप्रतिषेधेन . अकस्य अवकाशः अङ्गाः आङ्गकः . ओः ठञः सः एव . जिह्नवः नाम जनपदः . तस्मात् उभयम् प्राप्नोति . जइह्नवकः . अणः अवकाशः . ऋषिक आर्षिकः . ओः ठञः सः एव . इक्ष्वाकवः नाम जनपदः . तस्मात् उभयम् प्राप्नोति . इक्ष्वाकः . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . वुञपवादत्वात् अणः . वुञपवादः अण् . वुञ् च ओः ठञम् बाधिष्यते . ## . कोपधात् अण् भवति इति एतस्मात् अकान्तात् छः भवति विप्रतिषेधेन . कोपधात् अण् भवति इति अस्य अवकाशः निलीनक नैलीनकः . अकान्तात् छः भवति इति अस्य अवकाशः आरीहणक आरीहणकीयः . ब्राह्मणकः नाम जनपदः तस्मात् उभयम् प्राप्नोति . ब्राह्मणकीयः . ## . धन्ववुञः च छः भवति विप्रतिषेधेन . धन्वनः वुञ् भवति इति अस्य अवकाशः पारेधन्व पारेधन्वकः . छस्य सः एव . आष्टकम् नाम धन्व . तस्मात् उभयम् प्राप्नोति . आष्टकीयः . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् . सिद्धः अत्र छः वृद्धात् छः इति एव . तस्य पुनर्वचने एतत्प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . सः यथा एव अन्यान् तदपवादान् बाधते एवम् इमम् अपि बाधिष्यते . (P_4,2.124) KA_II,299.7-14 Ro_III,684 ## . जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्राप्नोति . मौञ्जः नाम वाहीकेषु ग्रामः . तस्मिन् भवः मौञ्जीयः . एवम् तर्हि जनपदात् एव जनपदावधेः . ## . जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् . सिद्धम् जनपदात् इति एव . इदम् तर्हि प्रयोजनम् . जनपदात् जनपदावदेः वुञ् यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . छः . गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् वक्ष्यति . सः पूर्वविप्रतिषेधः न पठितव्यः भवति . (P_4,2.129) KA_II,299.16-19 Ro_III,684-685 अत्यल्पम् इदम् उच्यते : मनुष्ये इति . पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् : आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती . वा गोमयेषु इति वक्तव्यम् . आरण्यकाः गोमयाः आरण्याः गोमयाः . (P_4,2.130) KA_II,299.21-300.8 Ro_III,685 ## . कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ् इति एतत् भवति विप्रतिषेधेन . कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः . मनुष्यतत्स्थयोः वुञ् भवति इति अस्य अवकाशः अन्ये कच्छादयः . काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् . इह उभयम् प्राप्नोति . कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् . वुञ् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः . कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः . न खलु अपि कुरुशब्दः विभाषाम् प्रयोजयति . अनेन वुञ् कच्छादिपाठात् अण् भविष्यति . सा एषा युगन्धरार्था विभाषा . (P_4,2.133) KA_II,300.10-15 Ro_III,686 किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते . ## . साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते . अण् यथा स्यात् . वुञ् मा भूत् इति . ## . न वा एतत् प्रयोजनम् . किम् कारणम् . अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति . अपदातौ एव साल्वात् . गोयवाग्वोः एव च साल्वात् इति . (P_4,2.137) KA_II,300.17-22 Ro_III,686 ## . गर्त्तोत्तरपदात् छविधेः जनपदात् वुञ् भवति पूर्वविप्रतिषेधेन . गर्त्तोत्तरपदात् छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः . वुञः अवकाशः अङ्गाः आङ्गकः . इह उभयम् प्राप्नोति . त्रैगर्तकः . वुञ् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः वुञ् यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (P_4,2.138) KA_II,301.2-6 Ro_III,687 ## . गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः . पृथिवीमध्ये भवः मध्यमीयः . ## . चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः . त्रयः प्राच्याः त्रयः माध्यमाः . सर्वे निवासलक्षणाः . (P_4,2.141) KA_II,301.8-12 Ro_III,687-688 ईकान्तात् अपि इति वक्तव्यम् इह यथा स्यात् . ऐणीकीयः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . अकेकान्तग्रहणे कोपधग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . सौसुकाद्यर्थम् . सौसुकीयः . (P_4,3.1) KA_II,302.2-7 Ro_III,689 ## . युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः कर्तव्यः . युष्मदस्मदोः अन्यतरस्याम् छः भवति . युष्मदीयः अस्मदीयः . ततः खञ् च . खञ् च भवति युष्मदस्मदोः अन्यतरस्याम् . यौष्मकीणः आस्माकीनः . किमर्थः योगविभागः . ## . सङ्ख्यातानुदेशः मा भूत् इति . (P_4,3.2) KA_II,302.9-16 Ro_III,690 #<आदेशवचने च># . किम् . योगविभागः कर्तव्यः . तस्मिन् अणि युष्माकास्माकौ भवतः . यौष्माकः आस्माकः . ततः खञि . खञि च युष्माकास्माकौ भवतः . यौष्माकीणः आस्माकीनः . किमर्थः योगविभागः . समसङ्ख्याप्रतिषेधार्थः इति एव . ## . तत्र पुनः खञ्ग्रहणम् कर्तव्यम् . न हि अन्तरेण खञ्ग्रहणम् योगाङ्गम् उपजायते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . एवम् वक्ष्यामि . तस्मिन् खञि युष्माकास्माकौ भवतः . ततः अणि च . अणि चयुष्माकास्माकौ भवतः इति . (P_4,3.3) KA_II,302.18-303.7 Ro_III,690-691 ## . एकार्थग्रहणम् च कर्तव्यम् . एकार्थयोः युष्मदस्मदोः इति वक्तव्यम् . किमर्थम् न एकवचने इति एव सिद्धम् . न सिध्यति . किम् कारणम् . एकवचनाभावात् . एकवचने इति उच्यते . न च अत्र एकवचनम् पश्यामः . यदि पुनः एकवचनपरत्वेन अण्खञौ विशेष्येयाताम् . न एवम् शक्यम् . इह हि प्रसज्येयाताम् . युष्माकम् छात्रः यौष्माकीणः . आस्माकीनः . इह च न स्याताम् . तव छात्राः तावकीनाः . मामकीनाः . तस्मात् न एवम् शक्यम् . न चेत् एवम् एकार्थग्रहणम् कर्तव्यम् . न कर्तव्यम् . न इदम् पारिभाषिकस्य एकवचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् . उच्यते वचनम् . एकस्य अर्थस्य वचनम् एकवचनम् . (P_4,3.4) KA_II,303.9-16 Ro_III,691-692 ## . अर्धात् यद्विधाने सपूर्वात् ठञ् वक्तव्यः . बालेयार्धिकः गौतमार्धिकः . ## . दिक्पूर्वपदात् यत् च ठञ् च वक्तव्यः . पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः . किमर्थम् इदम् उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदात् अर्धात् उभयम् उच्यते . इदम् अद्य अपूर्वम् क्रियते : अर्धात् यद्विधाने सपूर्वात् ठञ् इति . तत् द्वेष्यम् विजानीयात् : सर्वम् विकल्पते इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्ते : दिक्पूर्वपदात् यथान्यासम् एव भवति इति . (P_4,3.15) KA_II,303.18-304.5 Ro_III,692-693 #<श्वसः तुटि आदेशानुपपत्तिः अनादित्वात्># . श्वसः तुटि कृते आदेशानुपपत्तिः . किम् कारणम् . अनादित्वात् . तुटि कृते अनादित्वात् आदेशः न प्राप्नोति . एवम् तर्हि पूर्वान्तः करिष्यते . ## . यदि पूर्वान्तः कादेशस्य प्रतिषेधः वक्तव्यः . शौवस्तिकम् . तान्तात् इति कादेशः प्राप्नोति . अस्तु तर्हि परादिः . ननु च उक्तम् श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् इति . ## . सिद्धम् एतत् . कथम् . तुड् आदिष्टस्य इति वक्तव्यम् . अथ वा चेन सन्नियोगः करिष्यते . तुट् च . किम् च . यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . आदेशः . (P_4,3.22) KA_II,304.7-14 Ro_III,693-694 ## . हेमन्तस्य अणि तलोपवचनम् अनर्थकम् . किम् कारणम् . हेम्नः प्रकृत्यन्तरत्वात् . प्रकृत्यन्तरम् हेमन्शब्दः . आतः च प्रकृत्यन्तरम् . एवम् हि आह . हेमन् हेमन् आगनीगन्ति कर्णौ . तस्मात् एतौ हेमन् न शुष्यतः इति . ## . अलोपः खलु अपि दृश्यते . पङ्क्तिः हैमन्ती इति . अपरः आह : हेमन्तस्य अण्वचनम् अणि च तलोपवचनम् अनर्थकम् . किम् कारणम् . हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनात् च इति एव . तत्र ऋतुभ्यः इति एव सिद्धम् . (P_4,3.23.1) KA_II,304.16-19 Ro_III,694 चिरपरुत्परारिभ्यः त्नः वक्तव्यः . चिरत्नम् परुत्त्नम् परारित्नम् . प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः . प्रत्नम् आत्मानम् . अग्रादिपश्चात् डिमुच् स्मृतः . अग्रिमम् आदिमम् पश्चिमम् . अन्तात् च इति वक्तव्यम् . अन्तिमम्. (P_4,3.23.2) KA_II,304.20-305.20 Ro_III,695-696 अथ सायचिरयोः किम् निपात्यते . ## . सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते . सायन्तनम् चिरन्तनम् . न एतत् अस्ति प्रयोजनम् . मकारान्तः सायंशब्दः . कथम् सायाह्नः . सायमः अह्ने मलोपः . सायमः अह्ने मलोपः वक्तव्यः . कथम् सायतरे . तरे च इति वक्तव्यम् . कथम् सायम् साये . वा सप्तम्याम् इति वक्तव्यम् . अथ प्राह्णप्रगयोः किम् निपात्यते . ## . प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते . प्राह्णेतनम् प्रगेतनम् . न एतत् अस्ति प्रयोजनम् . सप्तम्याः अलुका अपि सिद्धम् . भवेत् सिद्धम् यदा सप्तमी . यदा तु अन्या विभक्तिः तदा न सिध्यति . ## . किम् उक्तम् . तुटि आदेशानुपपत्तिः अनादित्वात् इति . तुटि कृते अनादित्वात् आदेशः न प्राप्नोति . एवम् तर्हि पूर्वान्तः करिष्यते . ## . यदि पूर्वान्तः विसर्जनीयः वक्तव्यः . प्रातस्तनम् पुनस्तनम् . परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति . अस्तु तर्हि परादिः . ननु च उक्तम् तुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति . ## . सिद्धम् एतत् . कथम् . तुड् आदिष्टस्य इति वक्तव्यम् . अथ वा चेन सन्नियोगः करिष्यते . तुट् च . किम् च . यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . आदेशः . (P_4,3.24) KA_II,305.22-306.27 Ro_III,697-700 ## . पूर्वाह्णापराह्णाभ्याम् सुबन्तत्वम् वक्तव्यम् . किम् प्रयोजनम् . सप्तमीश्रवणाऋथम् . सप्तम्याः श्रवणम् यथा स्यात् . पूर्वाह्णेतनम् अपराह्णेतनम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र सप्तमी इति यत् अयम् घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकम् शास्ति . ## . अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमी प्राप्नोति . दोषातनम् दिवातनम् . अस्तु अव्ययात् इति लुक् भविष्यति . इह अपि लुक् प्राप्नोति . पूर्वाह्णेतनम् अपराह्णेतनम् . अलुक् अत्र लुकम् बाधिष्यते . इह अपि बाधेत . दोषातनम् दिवातनम् . समानाश्रयः लुक् अलुका बाध्यते . कः च समानाश्रयः . यः प्रत्ययाश्रयः . अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति . न सिध्यति . इह हि सति प्रत्यये लुका भवितव्यम् . सति लुकि अलुका भवितव्यम् . तत्र च प्रत्ययः एव न अस्ति . कुतः लुक् भविष्यति . सा एषा ज्ञापकेन असती विभक्तिः आकृष्यते . सा यथा इह बाधिका भवति पूर्वाह्णेतनम् अपराह्णेतनम् एवम् इह अपि स्यात् दोषातनम् दिवातनम् . एवम् तर्हि न ब्रूमः अलुग्वचनम् ज्ञापकम् भवति अत्र सप्तमी इति . किम् तर्हि . भवति सुबन्तात् उत्पत्तिः इति . किम् पुनः ज्ञाप्यम् एतत् यावता समर्थानाम् प्रथमात् वा इति वर्तते सामर्थ्यम् च सुबन्तेन . ज्ञाप्यम् इति आह . कथम् . ङ्याप्प्रातिपदिकात् इति अपि वर्तते . तत्र कुतः एतत् सुबन्तात् उत्पत्तिः भविष्यति न पुनः ङ्याप्प्रातिपदिकात् इति . कथम् यत् उक्तम् वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् इति . समर्थस्य यत् वृद्धम् ङ्याप्प्रातिपदिकम् इति एतत् विज्ञायते . यदि एतत् ज्ञप्यते कथम् द्विपदः आगतम् द्विपाद्रूप्यम् प्रष्ठौहः आगतम् प्रष्ठ्वाड्रूप्यम् कीलालपः आगतम् कीलालपारूप्यम् पपुषः आगतम् पपिवड्रूप्यम् . पद्भावः ऊहाकारलोपः प्रसारणम् इति एते विधयः प्राप्नुवन्ति . लुके कृते न भविष्यन्ति . इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति . लुकि कृते भत्वात् न भविष्यति . इदम् इह सम्प्रधार्यम् . लुक् क्रियताम् नलोपः इति . किम् अत्र कर्तव्यम् . परत्वात् नलोपः . एवम् तर्हि इदम् इह सम्प्रधार्यम् . नलोपः क्रियताम् तद्धितोत्पत्तिः इति . किम् अत्र कर्तव्यम् . परत्वात् नलोपः . असिद्धः नलोपः . तस्य असिद्धत्वात् तद्धितोत्पत्तिः भविष्यति . परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते . इदम् अपि तत्र परिगण्यते . कथम् . सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुबन्तात् विधिः सुब्विधिः इति . (P_4,3.25) KA_II,307.2-18 Ro_III,700-701 किमर्थम् जातादयः अर्थाः निर्दिश्यन्ते . जातादिषु अर्थेषु घादयः यथा स्युः . स्वार्थे मा भूवन् इति . न एतत् अस्ति प्रयोजनम् . शेषे इति वर्तते . तेन स्वार्थे न भविष्यन्ति . अतः उत्तरम् पठत् . ## . नियमार्थः अयम् आरम्भः . जातादिषु एव घादयः यथा स्युः . इह मा भूवन् . तत्र आस्ते तत्र शेते इति . यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति . संस्कृतम् इति एवम् भविष्यति . भवेत् सिद्धम् दार्षदाः सक्तवः इति . इदम् तु न सिध्यति : औलूखलः यावकः इति . संस्कृतम् हि नाम तत् भवति यत् ततः एव अपकृष्य अभ्यवह्रियते . न च यावकः उलूखलात् एव अपकृष्य अभ्यवह्रियते . अवश्यम् रन्धनादीनि प्रतीक्ष्याणि . तस्मात् न अर्थः अनेन नियमेन . कस्मात् न भवति : तत्र आस्ते तत्र शेते इति . अनभिधानात् . तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् . क्रियमाणेषु अपि हि अर्थनिर्देशेषु यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः . तत् यथा : अङ्गुल्या खनति वृक्षमूलात् आगतः इति . न तर्हि इदानीम् जातादयः अर्थाः निर्देष्टव्याः . निर्देष्टव्याः च . किम् प्रयोजनम् . अपवादविधानार्थम् . प्राविषः ठप् . प्रावृषि जातः प्रावृषकः . क्व मा भूत् . प्रावृषि भवः प्रावेषेण्याः बलाहकाः . यानि तु एतानि निरपवादानि अर्थापदेशानि तानि शक्यानि अकर्तुम् . कृतलब्धक्रीतकुशलाः . स्रौघ्नः देवदत्तः इति . (P_4,3.34) KA_II,307.21-308.8 Ro_III,702 ## . लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् . चित्रायाम् जाता चित्रा स्त्री चित्रा . रेवती रेवती स्त्री रेवती . रोहिणी रोहिणी स्त्री . ## . फल्गुन्यषाढाभ्याम् टानौ वक्तव्यौ . फल्गुनी . अषाढाः उपदधाति . #<श्रविष्ठाषाढाभ्याम् छण्># . श्रविष्ठाषाढाभ्याम् छण् वक्तव्यः . श्राविष्ठीयाः आषाढीयाः . ## . न वा वक्तव्यः . किम् कारणम् . नक्षत्रेभ्यः बलुलम् लुग्वचनात् . नक्षत्रेभ्यः बलुलम् लुक् इति एवम् अत्र लुक् भविष्यति . (P_4,3.39) KA_II,308.10-23 Ro_III,703-704 ## . प्रायभवग्रहणम् अनर्थकम् . किम् कारणम् . तत्रभवेन कृतत्वात् . यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति . तत्र तत्र भवः इति एव सिद्धम् . न सिध्यति . अनित्यभवः प्रायभवः . ## . यत् भवान् मुक्तसंशयम् तत्र भवे उदाहरणम् न्याय्यम् मन्यते स्रौघ्नः देवदत्तः इति तेन एतत् तुल्यम् . सः अपि हि अवश्यम् उदक्देशादीनि अभिनिष्क्रामति . अथ एतत् भवान् प्रायभवे उदाहरणम् न्याय्यम् मन्यते तत्र भवे किम् उदाहरणम् . यत् तत्र नित्यम् भवति . स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति . एवम् तर्हि तत्र भवति इति प्रकृत्य जीह्वामूलाङ्गुलेः छः विधीयते . सः यथा दृष्टापचरे अङ्गुलीयम् इति भवति एवम् प्रयभवे अपि भविष्यति . इदम् तर्हि प्रयोजनम् . प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकम् वक्ष्यति . सः प्रायभवे एव यथा स्यात् . तत्र भवे मा भूत् . उपजानुभवम् गडु इति . अथ इदानीम् तत्र भवः इति प्रकृत्य शरीरावयवात् यत् विधीयते . सः अत्र कस्मात् न भवति . अनभिधानात् . सः यथा एव अनभिधानात् यत् न भवति एवम् ठक् अपि न भविष्यति . (P_4,3.42) KA_II,309.2-9 Ro_III,704-705 ## . विकारे कोशात् ढञ् वक्तव्यः . कोशस्य विकारः कौशेयम् . ## . सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात् . न हि अदः कोशे सम्भवति . किम् तर्हि . कोशस्य अदः विकारः . यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति . भस्म अपि कोशस्य विकारः . अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात् न भवति . क्रिमिः अपि हि कोशे सम्भवति . अनभिधानात् . यथा एव तर्हि अनभिधानात् क्रिमौ न भवति एवम् भस्मनि अपि न भविष्यति . अर्थः च उपपन्नः भवति . (P_4,3.48) KA_II,309.11-13 Ro_III,705 अयुक्तः अयम् निर्देशः . कालात् इति वर्तते. न च कलापी नाम कलः अस्ति . न एषः दोषः . साहचर्यात् ताच्छब्द्यम् भविष्यति . कलापिसहचरितः कालः कलापी कालः इति . (P_4,3.53) KA_II,309.15-20 Ro_III,705-706 तत्र इति वर्तमाने पुनः तत्रग्रहणम् किमर्थम् . ## . तत्रप्रकरणे तत्र इति पुनर्वचनम् क्रियते कालनिवृत्त्यर्थम् . कालाधिकारः निवर्त्यते . न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते . कः वा अभिसम्बन्धः यत् तत्रग्रहणम् कालाधिकारम् निवर्तयेत् . एषः अभिसम्बन्धः . कालाभिसम्बद्धम् तत्रग्रहणम् अनुवर्तते . तत्रग्रहणम् च तत्रग्रहणस्य निवर्तकम् भवति . तस्मिन् निवृत्ते कालाधिकारः अपि निवर्तते . (P_4,3.58) KA_II,310.2-6 Ro_III,706 #<ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम्># . ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . पारिमुख्यम् पारिहनव्यम् . ## . अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः . औपकूलः औपमूलः औपशालः . (P_4,3.60) KA_II,310.8-311 7 Ro_III,707-708 अत्यल्पम् इदम् उच्यते . ## . समानस्य : सामानिकः . तदादेः : समानग्रामिकः समानदेशिकः . अध्यात्मादिषु च इष्यते . आध्यात्मिकः आधिदैविकः आधिभौतिकः . #<ऊर्ध्वन्दमात् च देहात् च># . ठञ् वक्तव्यः . और्ध्वन्दमिकम् और्ध्वदेहिकम् . ## . ठञ् वक्तव्यः . ऐहलौकिकम् पारलौकिकम् . ## . मुख पार्श्व इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः . मुखतीयः पार्श्वतीयः . ## .ईयः वक्तव्यः . जनकीयम् परकीयम् . #<ईयः कार्यः अथ मध्यस्य># . मध्यीयः . ## . मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ . माध्यमः मध्यमीयः . ## . मध्यशब्दः मध्यशब्दम् आपद्यते दिनण् च अस्मात् प्रत्ययः भवति . माध्यन्दिनः उद्गायति . ## . स्थाम्नः लुक् वक्तव्यः . अश्वत्थामा . अजिनान्तात् च लुक् वक्तव्यः . उलाजिनः सिंहाजिनः व्याघ्राजिनः . ## . (P_4,3.66.1) KA_II,311.9-312.2 Ro_III,709-710 किमर्थम् भवव्याख्यानयोः युगपत् अधिकारः क्रियते . ## . भवव्याख्यानयोः युगपत् अधिकारः क्रियते अपवादविधानार्थः . युगपद् अपवादान् वक्ष्यामि इति . किम् उच्यते अपवादविधानार्थः इति न पुनः निर्देशार्थः अपि स्यात् . ## . कृतनिर्देशौ हि एतौ अर्थौ . एकः तत्र भवः इति अपरः तस्य इदम् इति . अथ व्याख्यातव्यनाम्नः ग्रहणम् किमर्थम् . ## . तत्र व्याख्यातव्यनाम्नः ग्रहणम् क्रियते भवार्थम् . किम् उच्यते भवार्थम् इति न पुनः व्याख्यानार्थम् अपि . ## . व्याख्याने हि सति अन्तरेण वचनम् सिद्धम् . यत् प्रति व्याख्यानम् इति एतत् भवति तस्मात् उत्पत्तिः भविष्यति . किम् प्रति एतत् भवति . व्याख्यातव्यनाम . यत् उच्यते भवार्थम् इति तत् न . व्याख्यानार्थम् अपि व्याख्यातव्यनाम्नः ग्रहणम् क्रियते . इह मा भूत् . पाटलिपुत्रस्य व्याख्यानी सुकोसला इति . अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मात् एव अत्र न भवति . अवयशः हि आख्यानम् व्याख्यानम् . पाटलिपुत्रम् च अपि अवयवशः व्याचष्टे . ईदृशाः अस्य प्राकाराः इति . सत्यम् एवम् एतत् . क्व चित् तु का चित् प्रसृततरा गतिः भवति . शब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति . निरुक्तम् व्याख्यायते . व्याकरणम् व्याख्यायते इति उच्यते . न कः चित् आह . पाटलिपुत्रम् व्याख्यायते इति . (P_4,3.66.2) KA_II,312.3-12 Ro_III,710 ## . भवे मन्त्रेषु लुक् वक्तव्यः . अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः . राजसूयः वाजपेयः . ## . कल्पे च व्याख्याने लुक् वक्तव्यः . अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः . राजसूयः वाजपेयः . सः तर्हि वक्तव्यः . ## . न वा वक्तव्यः . किम् कारणम् . तादर्थ्यात् ताच्छब्द्यम् . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . अग्निष्टोमार्थः अग्निष्टोमः . राजसूयः वाजपेयः . (P_4,3.68) KA_II,312.14-20 Ro_III,711 क्रतुग्रहणम् किमर्थम् . यज्ञेभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः यज्ञाः ततः उत्पत्तिः स्यात् : आग्निष्टोमिकः राजसूयिकः वाजपेयिकः . यत्र वा यज्ञशब्दः अस्ति . नावयज्ञिकः पाकयज्ञिकः . इह न स्यात् . पाञ्चउदनिकः साप्तौदनिकः शातौदनिकः . क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ यज्ञग्रहणम् किमर्थम् . क्रतुभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः क्रतवः ततः उत्पत्तिः स्यात् . आग्निष्टोमिकः राजसूयिकः वाजपेयिकः . इह न स्यात् . पाञ्चउदनिकः साप्तौदनिकः शातौदनिकः . यज्ञग्रहणे पुनः क्रियमाणे न दोषः भवति . (P_4,3.72) KA_II,312.22-24 Ro_III,711 ## . नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् द्रष्टव्यम् . नामिकः आख्यातिकः नामाख्यातिकः . (P_4,3.84) KA_II,313.2-13 Ro_III,712 अयुक्तः अयम् निर्देशः . न हि असौ विदूरात् प्रभवति . किम् तर्हि. वालवायात् प्रभवति विदूरे संस्क्रियते . एवम् तर्हि . ## . वालवायः विदूरशब्दम् आपद्यते ञ्यः च प्रत्ययः वक्तव्यः . ##. अथ वा प्रकृत्यन्तरम् विदूरशब्दः वालवायस्य . न वै तत्र वालय्वायम् विदूरः इति उपाचरन्ति . ## . तत् यथा वाणिजः वाराणसीम् जित्वरीम् इति उपाचरन्ति एवम् वैयाकरणाः वालवायम् विदुरः इति उपाचरन्ति . ##. (P_4,3.86) KA_II,313.15-18 Ro_III,713 अयुक्तः अयम् निर्देशः . चेतनावतः एतत् भवति निष्क्रामणम् वा अपक्रमणम् वा द्वारम् च अचेतनम् . कथम् तर्हि निर्देशः करत्व्यः . अभिनिष्क्रमणम् द्वारम् इति . सः तर्हि तथा निर्देशः करत्व्यः . न कर्तव्यः . अचेतनेषु अपि चेतनावत् उपचारः दृश्यते . तत् यथा . अयम् अस्य कोणः अभिनिःसृतः . अयम् अभिप्रविष्टः इति . (P_4,3.87) KA_II,313.20-22 Ro_III,713 ##P#< आख्यायिकाभ्यः बहुलम्># . अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलम् लुप् वक्तव्यः . वासवदत्ता सुमनोत्तरा . न च भवति . भैमरथी . (P_4,3.88) KA_II,314.2-4 Ro_III,713 ## . द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः . दैवासुरम् राक्षोसुरम् दैवासुरी रक्षोसुरी . (P_4,3.89-90) KA_II,314.7-8 Ro_III,714 निवासाभिजनयोः कः विशेषः . निवासः नाम यत्र सम्प्रति उष्यते . अभिजनः नाम यत्र पूर्वैः उषितम् . (P_4,3.98) KA_II,314.10-13 Ro_III,714 किमर्थम् वासुदेवशब्दात् वुन् विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् इति एव सिद्धम् . न हि अस्ति विशेषः वासुदेवशब्दात् वुनः वा वुञः वा . तत् एव रूपम् सः एव स्वरः . इदम् तर्हि प्रयोजनम् . वासुदेवशब्दस्य पूर्वनिपातम् वक्ष्यामि इति . अथ वा न एषा क्षत्रियाख्या . सञ्ज्ञा एषा तत्रभवतः . (P_4,3.100) KA_II,314.16-315.2 Ro_III,715 सर्ववचनम् किमर्थम् . ## . सर्ववचनम् क्रियते प्रकृतिनिर्ह्रासार्थम् . प्रकृतिनिर्ह्रासः यथा स्यात् . ## . तत् च मद्रवृज्यर्थम् द्रष्टव्यम् . माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात् . वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात् . (P_4,3.101) KA_II,315.4-19 Ro_III,716-717 ## . प्रोक्तग्रहणम् अनर्थकम् . किम् कारणम् . तत्र अदर्शनात् . ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते . तत्र अदर्शनात् . न च तत्र प्रत्ययः दृश्यते . ## . यत्र च दृश्यते ग्रन्थः सः . तत्र कृते ग्रन्थे इति एव सिद्धम् . छन्दोर्थम् तर्हि इदम् वक्तव्यम् . न हि छन्दांसि क्रियन्ते . नित्यानि छन्दांसि . ## . छन्दोर्थम् इति चेत् तुलयम् एतत् भवति . ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते . तत्र अदर्शनात् . न च तत्र प्रत्ययः दृश्यते . ग्रन्थे च दर्शनात् . यत्र च दृश्यते ग्रन्थः सः . तत्र कृते ग्रन्थे इति एव सिद्धम् . ननु च उक्तम् न हि छन्दांसि क्रियन्ते . नित्यानि छन्दांसि इति . यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या . तद्भेदात् च एतत् भवति . काठकम् कालापकम् मौदकम् पैप्पलादकम् इति . न तर्हि इदानीम् इदम् वक्तव्यम् . वक्तव्यम् च . किम् प्रयोजनम् . यत् तेन प्रोक्तम् न च तेन कृतम् . माधुरी वृत्तिः . यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् . तत् न वक्तव्यम् . तत् अपि अवश्यम् वक्तव्यम् . यत् तेन् कृतम् न च तेन प्रोक्तम् . वाररुचम् काव्यम् जालूकाः श्लोकाः . (P_4,3.104) KA_II,315.21-316.10 Ro_III,718 ## . प्रत्यक्षकारिग्रहणम् कर्तव्यम् अन्तेवास्यन्तेवासिभ्यः मा भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . यत् अयम् कलापिखाडायग्रहणम् करोति तत् ज्ञापयति आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति . कथम् कृत्वा ज्ञापकम् . वैशम्पायनान्तेवासी कठः कठान्तेवासी खाडायनः . वैशम्पायनान्तेवासी कलापी . यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात् कलापिखाडायग्रहणम् अनर्थकम् स्यात् . पश्यति तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति . ततः कलापिखाडायग्रहणम् करोति . ## . छन्दोग्रहणम् च कर्तव्यम् . इतरथा हि अतिप्रसङ्गः . इतरथा हि अतिप्रसङ्गः स्यात् . इह अपि प्रसज्येत . तित्तिरिणा प्रोक्ताः श्लोकाः इति . (P_4,3.105) KA_II,316.12-16 Ro_III,719 ## . पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र याज्ञवल्क्यादिभ्यः प्रतिषेधः वक्तव्यः . याज्ञवल्कानि ब्राह्मणानि . सौलभानि इति . किम् कारणम् . तुल्यकालत्वात् . एतानि अपि तुल्यकालानि इति . (P_4,3.116) KA_II,316.18-317.4 Ro_III,319-320 ## . कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण् वक्तव्यः . मक्षिकाभिः कृतम् माक्षिकम् . ## . तद्विशेषेभ्यः च अण् वक्तव्यः . सरघाभिः कृतम् सारघम् . गार्मुतम् पौत्तिकम् . सः तर्हि वक्तव्यः . न वक्तव्यः . ## . योगविभागः करिष्यते . कृते ग्रन्थे . ततः सञ्ज्ञायाम् . सञ्ज्ञायाम् च तेन कृते इति एतस्मिन् अर्थे यथाविहितम् प्रत्ययः भवति . सरघाभिः कृतम् सारघम् . गार्मुतम् पौत्तिकम् . ततः कुलालादिभ्यः वुञ् . सञ्ज्ञायाम् इति एव . (P_4,3.120) KA_II,318.2-319.13 Ro_III,720-722 ## . तस्य इदम् इति असन्निहिते अप्राप्तिः . किम् कारणम् . इदमः प्रत्यक्षवाचित्वात् . इदम् इति एतत् प्रत्यक्षे वर्तते . तेन इह एव स्यात् . तस्य इदम् इति . तस्य अदः इति तस्य तत् इति न स्यात् . ## . सिद्धम् एतत् . कथम् . यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यम् . ## . अनन्तरादिषु च प्रतिषेधः वक्तव्यः . तस्य अनन्तरः तस्य समीपः इति . किम् यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः . न इति आह . सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः . ## . सिद्धम् एतत् . कथम् . परिगणनम् कर्तव्यम् . ## . स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यम् . स्रौघ्नः माथुरः ग्राम . जनपद आङ्गकः वाङ्गकः जनपद . मनुष्य दैवदत्तः याज्ञदत्तः . ## . पत्त्रात् वाह्ये इति वक्तव्यम् . आश्वम् आउष्ट्रम् गार्दभम् . ## . रथात् रथाङ्गे इति वक्तव्यम् . आश्वरथम् औष्ट्ररथम् गार्दभरथम् . ## . वहेः त्रन्तात् अण् वल्तव्यः इट् च वक्तव्यः . संवोढुः स्वम् सांवहित्रम् . ## . अग्नीधः शरणे रञ् वक्तव्यः भसञ्ज्ञा च वक्तव्या . अग्नीधः शरणम् आग्नीध्रम् . ## . समिधाम् आधाने षेण्यण् वक्तव्यः . समिधाम् आधानः मन्त्रः सामिधेन्यः मन्त्रः . सामिधेनी ऋक् . चरणात् धर्माम्नाययोः . चरणात् धर्माम्नाययोः इति वक्तव्यम् . कठानाम् धर्मः आम्नायः वा काठकम् . कालापकम् मौदुकम् पैप्पलादकम् इति . तत् तर्हि बहु वक्तव्यम् . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तस्य इदम् इति असन्निहिते अप्राप्तिः इति . किम् इदम् भवान् प्रत्ययार्थम् एव उपालम्भते न पुनः प्रकृत्यर्थम् अपि . यथा एव हि इदम् इति एतत् प्रत्यक्षे वर्तते एवम् तत् इति एतत् परोक्षे वर्तते . तेन इह एव स्यात् . तस्य इदम् इति . अस्य अमुष्य इति अत्र न स्यात् . अस्ति अत्र विशेषः . एकशेषनिर्देशः अत्र भविष्यति . तस्य च अस्य च अमुष्य त तस्य इति भवति . इह अपि तर्हि एकशेषनिर्देशः भविष्यति . तत् च अदः च इदम् च इदम् इति एव . यत् अपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति . न वक्तव्यः . अनभिधानात् अनन्तरादिषु उत्पत्तिः न भविष्यति . (P_4,3.125) KA_II,319.15-16 Ro_III,723 ## . वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः . दैवासुरम् राक्षोसुरम् . (P_4,3.127.1) KA_II,319.18-19 Ro_III,723 ## . सङ्घादिषु घोषग्रहणम् कर्तव्यः . गार्गः घोषः वात्सः घोषः . (P_4,3.127.2) KA_II,319.20-320.4 Ro_III,723 किमर्थः णकारः . वृद्ध्यर्थः . ञ्णिति इति वृद्धिः यथा स्यात् . ## . सङ्घादिषु प्रत्ययस्य णित्करणम् अनर्थकम् . किम् कारणम् . वृद्धत्वात् प्रातिदिकस्य . वृद्धम् एव एतत् प्रातिपदिकम् . ## . लिङ्गपुंवद्भावप्रतिषेधार्थम् तु णकारः कर्तव्यः . लिङ्गार्थम् . वैदी . पुंवद्भावप्रतिषेधार्थम् . बैदी स्थूणा अस्य बैदीस्थूणः . वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् . (P_4,3.131) KA_II,320.6-21 Ro_III,724-725 ## . कौपिञ्जलहस्तिपदाद् अण् वक्तव्यः . कौपिञ्जलाः हास्तिपदाः . #<आथर्वणिकस्य इकलोपः च># . आथर्वणिकस्य इकलोपः च अण् च वक्तव्यः . आथर्वणः धर्मः आथर्वणः आम्नायः . इदम् आथर्वणार्थम् आथर्वणिकार्थम् च चतुर्ग्रहणम् क्रियते . वसन्तादिषु अथर्वन्शब्दः आथर्वणशब्दः च पठ्यते . षष्थाध्याये प्रकृतिभावार्थम् ग्रहणम् क्रियते . इदम् चतुर्थम् इकलोपार्थम् . द्विर्ग्रहणम् शक्यम् अकर्तुम् . कथम् . तेन प्रोक्तम् इति प्रकृत्य ऋषिभ्यः लुक् वक्तव्यः वसिष्ठः अनुवाकः विश्वामित्रः अनुवाकः इति एवमर्थम् . ततः वक्तव्यम् अथर्वणः वा इति . तेन् सिद्धम् अथर्वा आथर्वणः इति च . अथ वसन्तादिषु आथर्वणशब्दः पठितव्यः . तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन . यदि वसन्तादिषु आथर्वणशब्दः पठ्यते अथर्वाणम् अधीते आथर्वणिकः इति न सिध्यति . न एषः दोषः . इह अस्माभिः त्रैशब्द्यम् साध्यम् . तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . तत् यथा . अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति . एवम् आथर्वणम् अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणम् अधीते इति विगृह्य वाक्यम् एव . तत्र अभिसम्बन्धमात्रम् कर्तव्यम् आथर्वणिकानाम् इति . न च इदानीम् अन्यत् आथर्वणिकानाम् स्वम् भवितुम् अर्हति अन्यत् अतः धर्मात् आम्नायात् वा . (P_4,3.134) KA_II,320.23-322.15 Ro_III,725-730 तस्य इति वर्तमाने पुनः तस्यग्रहणम् किमर्थम् . ## . तस्यप्रकरणे तस्य इति पुनर्वचनम् क्रियते शैषिकनिवृत्त्यर्थम् . शैषिकाः निवर्त्यन्ते . कथम् च प्राप्नुन्वन्ति . ## . तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः निवासः इति . किमर्थम् इदम् उच्यते . ## . ये तस्य बाधकाः तद्बाधनार्थम् . कथम् पुनः अशैषिकम् शैषिकम् बाधेत . ## . यः हि उत्सर्गः सः अपि शेषः एव . के पुनः शैषिकाणाम् विकारावयवयोः प्राप्नुवन्ति यावता सर्वम् अद्य अपवादैः व्याप्तम् . इह न किम् चित् उच्यते . हलसीरात् ठक् इति . कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् . तस्यग्रहणसामर्थ्यात् . किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य . अवश्यम् उत्तरार्थः अर्थनिर्देशः कर्तव्यः . समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्था निर्देष्टव्या . प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदम् इति . ## . न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः . न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते . यदि खलु अपि विकारावयवयोः शैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या . ## . अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति . पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति . ## . अण्मयटोः च विप्रतिषेधः न उपपद्यते . पठिष्यति हि विप्रतिषेधम् : अणः वृद्धात् मयट् इति . सः विप्रतिषेधः न उपपद्यते . किम् कारणम् . मयडुत्सर्गात् . निवृत्तेषु हि शैषिकेषु वृद्धात् मयट् उत्सर्गः . तस्य अण् अपवादः . उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः . ## . अनुवर्तमानेषु हि शैषिकेषु वृद्धात् छः उत्सगः तस्य अण्मयटौ अपवादौ . अपवादविप्रतिषेधात् मयट् भविष्यति . यत् तावत् उच्यते न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः इति . सम्प्रत्ययः एव . न हि अत्र अण् दुर्लभः . सिद्धः अत्र अण् तस्य इदम् इति एव . सः अयम् पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रसङ्गः इमम् निरपवादकम् अणम् प्रतिपादयति . तत्र ये तावत् द्वितीयाः तान् अयम् अपवादत्वात् बाधिष्यते ये तृतीयाः तान् परत्वात् . ये चतुर्थाः तत्र के चित् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इमम् न बाधिष्यन्ते के चित् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति . एतावन्तः च एते स्युः यत् उत द्वितीयाः तृतीयाः चतुर्थाः वा . न पञ्चमाः सन्ति न षष्ठाः . यत् अपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते . तत्र कः प्रसङ्गः यत् अप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात् . यत् अपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् इति मा भूत् विप्रतिषेधः . पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अणञम् बाधिष्यते . मयटम् न बाधिष्यते . (P_4,3.135) KA_II,322.17-21 Ro_III,730-731 किमर्थम् विकारावयवयोः युगपदधिकारः . ## . किम् उक्तम् . तत्र तावत् उक्तम् भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः . कृतनिर्देशौ हि तौ इति . इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः . कृतनिर्देशौ हि तौ तस्य इदम् इति . (P_4,3.136) KA_II,322.23-323.2 Ro_III,731 किमर्थम् बिल्वादिषु गवीधुकाशब्दः पठ्यते न कोपधात् अण् इति एव सिद्धम् . ## . बिल्वादिषु गवीधुकाग्रहणम् क्रियते मयट्प्रतिषेधार्थम् . मयट् अतः मा भूत् इति . (P_4,3.140) KA_II,323.4-24 Ro_III,731-733 ## . अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् कर्तव्यम् . कुवली कौवलम् बदरी बादरम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . निघाते कृते अनुदात्तादेः इति एव सिद्धम् . न सिध्यति . किम् कारणम् . ## . पदस्य हि निघातः सुबन्तम् च पदम् . ङ्याप्प्रातिपदिकात् च प्रत्ययः विधीयते . ## . न वा कर्तव्यम् . किम् कारणम् . समर्थस्य अनुदात्तादित्वात् . समर्थम् अनुदात्तादित्वेन विशेषयिष्यामः . न एवम् शक्यम् . इह हि प्रसज्येत . वाचः विकारः त्वचः विकारः इति . एतद् हि समर्थम् अनुदात्तादि . इह च न स्यात् सर्वेषाम् विकारः इति . तस्मात् न एवम् शक्यम् . न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यत् अयम् भिक्षादिषु गर्भिणीशब्दस्य पाठम् करोति . कथम् कृत्वा ज्ञापकम् . भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत् प्रयोजनम् अनुदात्तादिलक्षणः अञ् मा भूत् इति . यदि च पदस्य निघातः गर्भशब्दः अयम् आद्युदात्तः तस्मात् इन् अन्तात् यः प्रत्ययः प्राप्नोति सः तावत् स्यात् . तस्मिन् अवस्थिते निघातः . तत्र कः अनुदात्तादिलक्षणस्य अञः प्रसङ्गः . पश्यति तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति . अतः भिक्षादिषु गर्भिणीशब्दम् पठति . ## . पदग्रहणम् क्रियते परिमाणार्थम् . वाक्यस्य मा भूत् अनुदात्तम् पदम् एकवर्जम् इति . (P_4,3.143) KA_II,324.2-7 Ro_III,733 किमर्थम् एतयोः इति उच्यते . ## . मयट् वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् . बिल्वमयम् बैल्वम् . ## . एतयोः इति अर्थनिर्देशः द्रष्टव्यः . द्वेष्यम् विजानीयात् : योगयोः वा प्रत्यययोः वा इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : एतयोः इति अर्थनिर्देशः इति . (P_4,3.155) KA_II,324.9-325.18 Ro_III,733-736 किमर्थम् इदम् उच्यते . ## . विकारः विकारेण युज्यते अवयवेन अवयवः . विकारावयवयोः विकारावयवयुक्तत्वात् मयट् प्राप्नोति . इष्यते च अञ् एव स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् . एवमर्थम् इदम् उच्यते . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . दृष्टः हि अवयवे समुदायशब्दः . तत् यथा पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतम् भुक्तम् . विकारे च प्रकृतिशब्दः दृश्यते . तत् यथा . शालीन् भुङ्क्ते मुद्गैः . शालीविकारम् मुद्गविकारेण इति . तस्मात् मयट् अतः न भविष्यति . न एतत् विवदामहे . अवयवे समुदायशब्दः अस्ति न अस्ति इति विकारे वा प्रकृतिशब्दः इति . किम् तर्हि विकारावयवशब्दः अपि तु अस्ति . ततः उत्पत्तिः प्राप्नोति . ## . विकारावयवशब्दात् प्रसङ्गः इति चेत् तत् न . किम् कारणम् . तेन अनभिधानात् . न हि विकारावयवशब्दात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् . अनभिधानात् ततः उतपत्तिः न भविष्यति . तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् . ## . अभिधाने हि सति अन्यतः अपि मयट् प्रसज्येत : बैल्वस्य विकारः इति . ## . तस्मात् तत्प्रत्ययान्तात् लुक् वक्तव्यः . यदि लुक् उच्यते कथम् गौमयम् भस्म द्रौवयम् मानम् कापित्थः रसः इति . अन्यत्र गोमयात् द्रुवयात् फलात् च लुक् वक्तव्यः . इह तर्हि औष्ट्रकी अञन्तात् इति ईकारः न प्राप्नोति . इष्टम् एव एतत् सङ्गृहीतम् . औष्ट्रिका इति एव भवितव्यम् . एवम् हि सौनागाः पठन्ति . वुञः च अञ् कृतप्रसङ्गः इति . इह तर्हि पालाशी समित् इति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति . मा भूत् एवम् अञ् यः अनुपर्सर्जनम् इति . अञन्तात् अनुपसर्जनात् इति एवम् भविष्यति . न एवम् शक्यम् . इह हि दोषः स्यात् . काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी ताम् अधीते काशकृत्स्ना ब्राह्मणी इति . अणन्तात् इति ईकारः प्रसज्येत . तस्मात् अस्तु न तेन अनभिभानात् इति एव . इह तर्हि कापोतः रसः इत् प्राणिशब्दः न उपपद्यते . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः . अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथम् तत्र प्राणिशब्दः वर्तते इति . अथ मतम् एतत् प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति . (P_4,3.156.1) KA_II,325.20-326.6 Ro_III,737 कथम् इदम् विज्ञायते . क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति . आहोस्वित् परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति . किम् च अतः . यदि विज्ञायते क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति प्रत्ययमात्रम् प्राप्नोति . अथ विज्ञायते परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात् प्राप्नुवन्ति . तस्मात् ## . अङ्गम् च क्रीतवत् इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रीतवत् इति वतिनिर्देशः अयम् . यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण विकारावयवयोः भवन्ति ततः अमी क्रीतवत् कृताः स्युः . अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी क्रीतवत् कृताः स्युः . (P_4,3.156.2) KA_II,326.7-327.12 Ro_III,737-740 ## . अणः वृद्धात् मयट् इति एतत् भवति विप्रतिषेधेन . अणः अवकाशः तित्तिडीक तैत्तिडीकम् . मयटः अवकाशः काष्ठमयम् . इह उभयम् प्राप्नोति . शाकमयम् . ओः अञः अनुदात्तादेः अञः च मयट् भवति विप्रतिषेधेन . ओः अञः अवकाशः आरडवम् . मयटः सः एव . इह उभयम् प्राप्नोति . दारुमयम् . अनुदात्तादेः अञ् भवति इति अस्य अवकाशः कौवलम् जरद्वृक्ष जारद्वृक्षम् . मयटः सः एव . इह उभयम् प्राप्नोति . आम्रमयम् . ## . मयटः प्राण्यञ् भवति विप्रतिषेधेन . प्राण्यञः अवकाशः गृध्र गार्ध्रम् . मयटः सः एव . इह उभयम् प्राप्नोति . चाषम् भासम् . प्राण्यञ् भवति विप्रतिषेधेन . ## . न वा एषः युक्तः विप्रतिषेधः यः अयम् अञः मयटः च . किम् कारणम् . अनवकाशत्वात् अपवादः मयट् . अनवकाशः मयट् सावकाशम् अञम् बाधिष्यते . सः कथम् अनवकाशः . यदि अनुवर्तन्ते शैषिकाः . अथ निवृत्ताः शैषिकाः वृद्धम् आद्युदात्तम् मयटः अवकाशः . ## . अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् मयटः प्राण्यञः च . किम् कारणम् . अनवकाशत्वात् अपवादः मयट् इति एव . अनवकाशः मयट् . सः यथा एव ओः अञम् अनुदात्तादेः अञम् च बाधते एवम् प्राण्यञम् अपि बाधेत . ## . तस्मात् मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः . सः तर्हि वक्तव्यः . न वक्तव्यः . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् मयट् ओः अञम् अनुदात्तादेः अञम् च बाधिष्यते . प्राण्यञम् न बाधिष्यते . यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति मा अनुवृतन् शैषिकाः . पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् अण् अञम् बाधिष्यते . मयटम् न बाधिष्यते . ## . अनुदात्तादेः अञः प्राण्यञ् भवति विप्रतिषेधेन . अनुदात्तादेः अञ् भवति इति अस्य अवकाशः जरद्वृक्ष जारद्वृक्षम् . प्राण्यञः सः एव . इह उभयम् प्राप्नोति . कपोत कापोतम् . प्राण्यञ् भवति विप्रतिषेधेन . कः पुनः अत्र विशेषः तेन वा सति अनेन वा . सापवादकः सः विधिः . अयम् पुनः निरपवादकः . यदि तेन स्यात् इह न स्यात् . श्वाविधः विकारः शौवाविधम् . (P_4,3.163) KA_II,327.14-18 Ro_III,740-741 ## . फले लुग्वचनम् अनर्थकम् . किम् कारणम् . प्रकृत्यन्तरत्वात् . प्रकृत्यन्तरम् आमलकशब्दः फले वर्तते . एकान्तदर्शनात् प्राप्नोति . ## . एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुक् वक्तव्यः . वृक्षः अपि फलैकान्तः . (P_4,3.166) KA_II,327.20-328.3 Ro_III,741 ## . लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् कर्तव्यम् . व्रीहयः यवाः माषाः मुद्गाः तिलाः . ## . पुष्पमूलेषु च बहुलम् लुप् वक्तव्यः . मल्लिका करवीरम् बिसम् मृणालम् . न च भवति . पाटलानि मूलानि . (P_4,4.1) KA_II,329.2-10 Ro_III,742 #<ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम्># . ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . माशब्दिकः नैत्यशब्दिकः कार्यशब्दिकः . #<आहौ प्रभूतादिभ्यः># . आहौ प्रभूतादिभ्यः ठक् वक्तव्यः . प्रभूतम् आह प्राभूतिकः . पार्याप्तिकः . ## . पृच्छतौ सुस्नातादिभ्यः ठक् वक्तव्यः . सौस्नातिकः सौखरात्रिकः सौखशायिकः . ## . गच्छतौ परदारादिभ्यः ठक् वक्तव्यः . पारदारिकः गौरुतल्पिकः . (P_4,4.9) KA_II,12-15 Ro_III,743 इह केषाम् चित् सांहितिकम् षत्वम् केषाम् चित् षिदर्थम् . तत्र न ज्ञायते केषाम् सांहितिकम् षत्वम् केषाम् षिदर्थम् इति . परिगणनम् कर्तव्यम् . #<आकर्षात् पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात् च आवसथात् किसरादेः षितः षट् एते ठगधिकारे># . (P_4,4.17) KA_II,329.17 Ro_III,743 वीवधात् च इति वक्तव्यम् . वैवधिकः . (P_4,4.20) KA_II,330.2-12 Ro_III,743-745 नित्यग्रहणम् किमर्थम् . विभषा मा भूत् . न एतत् अस्ति प्रयोजनम् . पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् . इदम् तर्हि प्रयोजनम् . ## . नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् . केवलस्य प्रयोगः मा भूत् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति. ## . तत्र यथाधिकारम् तद्विषयता प्राप्नोति . निर्वृत्ते इत् वर्तते . तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् . ये अन्ये उपचाराः तत्र न स्यात् . कृत्रिमम् महत् सुविहितम् इति . एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् . ततः वक्तव्यम् त्रेः . त्रेः मप् भवति . ततः नित्यम् . नित्यम् त्र्यन्तात् इमप् इति . किमर्थम् इदम् . नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् . केवलस्य प्रयोगः मा भूत् इति . (P_4,4.23) KA_II,330.14-15 Ro_III,745 अयम् योगः शक्यः अवक्तुम् . कथम् चूर्णी चूर्णिनौ चूर्णिनः इति . इनिना एतत् मत्वर्थीयेन सिद्धम् . (P_4,4.24) KA_II,330.17-331.2 Ro_III,745 ## . लवणात् लुग्वचनम् अनर्थकम् . किम् कारणम् . रसवाचिव्तात् . रसवाची एषः लवणशब्दः . न एषः संसृष्टनिमित्तः . आतः च रसवाची . ## . असंसृष्टे अपि हि लवणशब्दः वर्तते . तत् यथा . लवणम् क्षीरम् लवणम् पानीयम् इति . ## . संसृष्टे अपि च यदा न उपलभ्यते तदा आह . अलवणः सूपः अलवणः शाकम् इति . (P_4,4.30) KA_II,331.4-13 Ro_III,746 अयुक्तः अयम् निर्देशः . यत् असौ अल्पम् दत्त्वा बहु गृह्णाति तत् गर्ह्यम् . कथम् तर्हि निर्देशः कर्तव्यः . ## इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . गर्ह्यार्थम् गर्ह्यम् . ## . मेस्याच्छब्दलोपः वा द्रष्टव्यः . द्विगुणम् मे स्यात् इति प्रयच्छति द्वैगुणिकः . त्रैगुणिकः . ## . वृद्धेः वृधुषिभावः वक्तव्यः . वार्धुषिकः . (P_4,4.41) KA_II,331.15-16 Ro_III,746 ## . अधर्मात् च इति वक्तव्यम् . आधर्मिकः . (P_4,4.49) KA_II,331.18-332.2 Ro_III,747 ## . नृनराभ्याम् च इति वक्तव्यम् . नुः धर्म्या नारी . नरस्य अपि नारी . ## ## . विशसितुः इड्लोपः च अञ् च वक्तव्यः . विशसितुः धर्म्यम् वैशस्त्रम् . ## . विभाजयितुः णिलोपः च अञ् च वक्तव्यः . विभाजयितुः धर्म्यम् वैभाजित्रम् . (P_4,4.55) KA_II,332.4-6 Ro_III,747 किम् यस्य मृदङ्गः शिल्पम् सः मार्दङ्गिकः . किम् च अतः . कुम्भकारे प्राप्नोति . एवम् तर्हि उत्तरपदलोपः द्रष्टव्यः . शिल्पम् इव शिल्पम् . मृदङ्ग्वादनम् शिल्पम् अस्य मार्दङ्गिकः . पैठरिकः . (P_4,4.59) KA_II,332.8-15 Ro_III,748 किमर्थम् इदम् उच्यते . न कक् एव उच्यते का रूपसिद्धिः : शाक्तीकः याष्टीकः इति . शक्तियष्ट्योः ईकारः अन्ते कशब्दः च प्रत्ययः . न सिध्यति . विभाषा च एव हि शक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वम् प्रसज्येत . एवम् तर्हि इकक् उच्यते . का रूपसिद्धिः . शाक्तीकः याष्टीकः इति . सवर्णदीर्घत्वेन सिद्धम् . न सिध्यति . यस्य इति च लोपः प्राप्नोति . इकारोच्चारणसामार्थ्यात् न भविष्यति . यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति . यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते . यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . यस्य इति लोपम् च प्रति इकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य तु निमित्तम् एव . (P_4,4.60) KA_II,332.17-19 Ro_III,749 किम् यस्य अस्ति मतिः सः आस्तिकः . किम् च अतः . चौरे अपि प्राप्नोति . एवम् तर्हि इतिलोपः अत्र द्रष्टव्यः . अस्ति इति अस्य मतिः आस्तिकः . न अस्ति इति अस्य मतिः नास्तिकः . दिष्टम् इति अस्य मतिः दैष्टिकः . (P_4,4.62) KA_II,332.21-333.2 Ro_III,749 किम् यस्य छत्रधारणम् शीलम् सः छात्रः . किम् च अतः . राजपुरुषे प्राप्नोति . एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः. छत्रम् इव छत्रम् . गुरुः छत्रम् . गुरुणा शिष्यः छत्रवत् छाद्यः शिष्येण च गुरुः छत्रवत् परिपाल्यः . (P_4,4.65) KA_II,333.4-9 Ro_III,750 ## . हितम् भक्षाः इति चतुर्थीनिर्देशः कर्तव्यः . ## . इतरथा हि निर्देशः न भवति . हितशब्देन च योगे चतुर्थी विधीयते . सा प्राप्नोति . सः तर्हि चतुर्थीनिर्देशः कर्तव्यः . न कर्तव्यः . एवम् वक्ष्यामि . हितम् भक्षाः तस्मै . ततः दीयते नियुक्तम् . तत् अस्मै इति . (P_4,4.76) KA_II,333.11-22 Ro_III,750-751 ## . वहत् इति अभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानम् अनर्थकम् . किम् कारणम् . विहितत्वात् . विहितः अत्र प्रत्ययः तस्य इदम् इति . शब्दभेदात् अविधानम् . शब्दभेदात् अविधिः सः भवति . अन्यः हि शब्दः रथम् वहति अन्यः हि रथस्य वोढा इति . #<शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयत्वात् प्रत्ययविधानस्य अर्थसामान्यात् सिद्धम्># . शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयः प्रत्ययविधिः . सः एव अर्थ रथम् वहति सः एव रथस्य वोढा इति . तत्र अर्थसामान्यात् सिद्धम् . इदम् तर्हि प्रयोजनम् . यः द्वौ रथौ वहति सः द्विरथ्यः . यः द्वयोः रथयोः वोढा सः द्विरथः . तेन सति लुक् भवति . अनेन सति कस्मात् न भवति . प्राक् दीव्यतः इति उच्यते . (P_4,4.82) KA_II,334.2-6 Ro_III,751-752 किम् निपात्यते . जनन्याः जनीभावः निपात्यते यत् च प्रत्ययः . ## . जन्याः इति निपातनम् अनर्थकम् . किम् कारणम् . पञ्चमीनिर्देशात् . जननीशब्दात् एषा पञ्चमी . इदम् तर्हि प्रयोजनम् . सर्वकालः प्रत्ययविधिः यथा विज्ञायेत . जनीम् वहन्ति जन्याः . जनीम् वोढारः जन्याः . जनीम् अवाक्षुः जन्याः इति . (P_4,4.83) KA_II,334.8-13 Ro_III,752 ## . विध्यति अकरणेन इति वक्तव्यम् . ## . अधनुषा इति उच्यमाने अत्रिप्रसङ्गः भवति . इह अपि प्रसज्येत . शर्कराभिः विध्यति . कण्टकैः विध्यति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति शर्कराभिः विध्यति कण्टकैः विध्यति इति . अनभिधानात् . (P_4,4.90) KA_II,334.15-19 Ro_III,752-753 गृहपतिना संयुक्ते इति उच्यते . तत्र दक्षिणाग्नौ अपि प्राप्नोति . दक्षिणाग्निः अपि गृहपतिना संयुज्यते . एवम् तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः . तत्र प्रकर्षगतिः भविष्यति : साधीयः यः गृहपतिना संयुक्तः इति . कः च साधीयः . यस्मिन् पत्नीसंयाज्याः क्रियन्ते . अथ वा गृहपतिः नाम मन्त्रः . सः यस्मिन् उच्यते . अथ वा सञ्ज्ञायाम् इति वर्तते . (P_4,4.128) KA_II,334.21-335.3 Ro_III,753 ## . मासतन्वोः अनन्तरार्थे वा इति वक्तव्यम् . मधु अस्मिन् असिति मधु अनन्तरम् वा मधव्यः माधवः . ## . लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः . लुक् मधुः तपः नभः . अकारः इषः ऊर्जः . इकारः शुचिः . रेफः च शुक्रः . (P_4,4.140) KA_II,335.5-15 Ro_III,753-754 ## . अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् . ओ श्रावय इति चतुरक्षरम् . अस्तु श्रौषट् इति चतुरक्षरम् . ये यजामहे इति पञ्चाक्षरम् . यज इति द्व्यक्षरम् . द्व्यक्षरः वषट्कारः . एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः . ## . छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् . हस्तौ पृणस्व बहुविः वसव्यैः . ## . अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . स्वार्थविज्ञानात् सिद्धम् . स्वार्थविज्ञानात् सिद्धम् एतत् . वसवः एव वसव्याः पान्तु . (P_5,1.1) KA_II.336.2-23 Ro_IV.3-6 प्राग्वचनम् किमर्थम् . ##किम् उक्तम् . तत्र तावत् उक्तम् प्राग्वचनम् सकृद्विधानार्थम् . अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति . इह अपि प्राग्वचनम् क्रियते सकृद्विधानार्थम् . सकृत् विहितः प्रत्ययः विहितः यथा स्यात् . योगे योगे तस्य ग्रहणम् मा कार्षम् इति . न एतत् अस्ति प्रयोजनम् . अधिकारात् अपि एतत् सिद्धम् . अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते . अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः . अधिकारात् सिद्धम् इति चेत् अपवादविषये छः प्राप्नोति . उगवादिभ्यः यत् छः च इति छः अपि प्राप्नोति . तस्मात् प्राग्वचनम् कर्तव्यम् . अथ क्रिय्माणे अपि प्राग्वचने कथम् इदम् विज्ञायते . प्राक् क्रीतात् याः प्रकृतयः आहोस्वित् प्राक् क्रीतात् ये अर्थाः इति . किम् च अतः . यदि विज्ञायते प्राक् क्रीतात् याः प्रकृतयः इति सः एव दोषः अपवादविषये अपि छप्रसङ्गः इति . अथ विज्ञायते प्राक् क्रीतात् ये अर्थाः इति न दोषः भवति . समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधिष्यते . यथा न दोषः तथा अस्तु. प्राक् क्रीतात् ये अर्थाः इति विज्ञायते . कुतः एतत् . तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति . इतरथा हि बह्व्यः तत्र प्रकृतयः पठ्यन्ते . ततः याम् काम् चित् एवम् प्रकृतिम् अवधित्वेन उपाददीत . अथ वा पुनः अस्तु प्राक् क्रीतात् याः प्रकृतयः इति . ननु च उक्तम् अपवादविषये अपि छप्रसङ्गः इति . न वा क्व चित् वावचनात् . न वा एषः दोषः . किम् कारणम् . क्व चित् वावचनात् . यत् अयम् क्वच् वावचनम् करोति विभाषा हविरपूपादिभ्यः इति तत् ज्ञापयति न अपवादविषये छः भवति इति . यदि एवम् न अर्थः प्राग्वचनेन . अधिकारात् सिद्धम् . ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः इति . परिहृतम् एतत् ण वा क्व चित् वावचनात् इति . अथ किमर्थम् इयान् अवधिः गृह्यते न प्राक् ठञः इति एव उच्येत . एतत् ज्ञापयति आचार्यः अर्थेषु अयम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधते . (P_5,1.2.1) KA_II.337.2-21 Ro_IV.6-7 ##. यञ्ञ्यौ भवतः अञः पूर्वविप्रतिषेधेन . किम् प्रयोजनम् षनङ्गूपानहौ प्रयोजनम् . यतः अवकाशः शङ्कव्यम् दारु पिचव्यः कार्पासः . अञः अवकाशः वार्ध्रम् वारत्रम् . सनङ्गुः नाम चर्मविकारः . तस्मात् उभयम् प्राप्नोति . सनङ्गव्यम् चर्म . ञ्यस्य अवकाशः औपानह्यम् दारु . अञः सः एव . उपानत् नाम चर्मविकारः . तस्मात् उभयम् प्राप्नोति . औपानह्यम् चर्म . #<ढञ् च># . ढञ् च भवति अञः पूर्वविप्रतिषेधेन . ढञः अवकाशः छादिषेयम् तृणम् . अञः सः एव . छदिः नाम् चर्मविकारः . तस्मात् उभयम् प्राप्नोति . छादिषेयम् चर्म . ढञ् भवति पूर्वविप्रतिषेधेन . ##. हविरपूपादिभ्यः विभाषायाः यत् भवति पूर्वविप्रतिषेधेन . हविरपूपादिभ्यः विभाषायाः अवकाशः आमिक्ष्यम् आमिक्षीयम् पुरोडाश्यम् पुरोडाशीयम् . यतः सः एव . इह उभयम् प्राप्नोति . चरव्याः तण्डुलाः . यत् भवति पूर्वविप्रतिषेधेन . ##. अन्नविकारेभ्यः च विभाषायाः यत् भवति पूर्वविप्रतिषेधेन . अन्नविकारेभ्यः च विभाषायाः अवकाशः सुर्याः सुरीयाः . यतः सः एव . इह उभयम् प्राप्नोति . सक्तव्याः धानाः इति . यत् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . (P_5,1.2.2) KA_II.337.22-338.15 Ro_IV.7-10 अयम् नाभिशब्दः गवादिषु पठ्यते. तत्र एव उच्यते नाभि नभम् च इति . तत्र चोद्यते . ##. नाभेः नभभावे प्रत्ययानुपपत्तिः . किम् कारणम् . प्रकृत्यभावात् . विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् न च नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति . यत् एव हि तन्मण्डलचक्राणाम् मण्डलचक्रम् तत् नभ्यम् इति उच्यते . ## . सिद्धम् एतत् . कथम् . शाखादिषु नाभिशब्दः पठितव्यः ह्रस्वत्वम् च वक्तव्यम् . नाभिः इव नभ्यम् इति . कः पुनः इह उपमार्थः . यत् तत् अक्षधारणम् परिवर्तनम् वा . अपरः आह : यत् तत् अञ्जनोपाञ्जनम् इति . न तर्हि इदानीम् इदम् वक्तव्यम् नाभि नभम् च इति . वक्तव्यम् च . किम् प्रयोजनम् . यानि एतानि अरवन्ति चक्राणि तदर्थम् . तत्र नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति . यानि च अपि अनरवन्ति चक्राणि तदर्थम् अपि इदम् वक्तव्यम् . दृश्यते हि समुदायात् अवयवस्य पृथक्त्वम् . तत् यथा वार्क्षी शाखा इति . गुणान्तरयोगात् च विकारशब्दः दृश्यते . तत् यथा वैभीतकः यूपः खादिरम् चषालम् इति . तत्र अवयवसमुदाये वृत्तिः भविष्यति . अथ यः नभ्यार्थः वृक्षः कथम् तत्र भवितव्यम् . नभ्यः वृक्षः नभ्या शिंशिपा इति . ##. नभ्यात् तु लुक् वक्तव्यः . सः तर्हि वक्तव्यः . न वक्तव्यः . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . नभ्यार्थः नभ्यः इति . (P_5,1.3) KA_II.338.17-21 Ro_IV.10 अयम् योगः शक्यः अवक्तुम् . कथम् अशीतिशतम् कम्बल्यम् इति . निपातनात् एतत् सिद्धम् . किम् निपातनम् . अपरिमाणविस्ताचितकम्बलेभ्यः न तद्धितलुकि इति . इदम् तर्हि प्रयोजनम् सञ्ज्ञायाम् इति वक्ष्यामि इति . इह मा भूत् . कम्बलीयाः ऊर्णाः . एतत् अपि न अस्ति प्रयोजनम् . परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बलग्रहणम् क्रियते परिमाणार्थम् परिमाणम् च सञ्ज्ञा एव . (P_5,1.4) KA_II.338.23-339.2 Ro_IV.10-11 किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते . कथम् च प्राप्ते कथम् वा अप्राप्ते . उवर्णान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते . ## . हविरपूपादिभ्यः अप्राप्ते विभाषा . प्राप्ते नित्यः विधिः . चरव्याः तण्डुलाः . (P_5,1.6) KA_II.339.4-5 Ro_IV.11 ##. यत्प्रकरणे रथात् च उपसङ्ख्यानम् . रथाय हिता रथ्या . (P_5,1.7) KA_II.339.7-18 Ro_IV.11-12 वृषशब्दः अयम् अकारान्तः गृह्यते . वृषन्शब्दः अपि नकारान्तः अस्ति . तस्य उपसङ्ख्यानम् कर्तव्यम् वृषशब्दः च आदेशः वक्तव्यः वृष्णे हितम् इति विगृह्य वृष्यम् इति एव यथा स्यात् . तथा ब्रह्मन्शब्दः नकारान्तः गृह्यते . ब्राह्मणशब्दः च अकारान्तः अस्ति . तस्य उपसङ्ख्यानम् कर्तव्यम् ब्रह्मन्शब्दः च आदेशः वक्तव्यः ब्राह्मणेभ्यः हितम् इति विगृह्य ब्रह्मण्यम् इति एव यथा स्यात् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . समानार्थौ एतौ वृषशब्दः वृषन्शब्दः च ब्रह्मन्शब्दः ब्राह्मणशब्दः च . आतः च समानार्थौ . एवम् हि आह . कुतः नु चरसि ब्रह्मन् . कुतः नु चरसि ब्राह्मण इति . तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . तत् यथा . अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति . एवम् इह अपि वृषाय हितम् इति विगृह्य वृष्यम् इति भविष्यति . वृष्णे हितम् इति विगृह्य वाक्यम् एव . तथा ब्रह्मणे हितम् इति विगृह्य ब्रह्मण्यम् इति भविष्यति . ब्राह्मणेभ्यः हितम् इति विगृह्य वाक्यम् एव भविष्यति . त्रैशब्द्यम् च इह साध्यम् . तत् च एवम् सति सिद्धम् भवति . (P_5,1.9.1) KA_II.339.20-340.18 Ro_IV.12-14 ##. भोगोत्तरपदात् खविधाने अनिर्देशः . अगमकः निर्देशः अनिर्देशः . किम् कारणम् . पूर्वपदार्थहितत्वात् . उत्तरपदार्थप्रधानः तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्ययः इष्यते . पितृभोगाय हिते प्राप्नोति पित्रे च एव हिते इष्यते . एवम् तर्हि भोगीनर्प्रत्ययः विज्ञास्यते . ## . भोगीनर् इति यदि प्रत्ययः विधीयते वावचनम् कर्तव्यम् मात्रीयः पित्रीयः इति अपि यथा स्यात् . ##. राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् . राजभोगीनः . आचार्यात् अणत्वम् च . आचार्यभोगीनः . किम् भोगीनर्प्रत्ययः विधीयते इति अतः राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् . न इति आह . सर्वथा राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् . इह च ग्रामणिभोगीनः सेनानिभोगीनः इति उत्तरपदे इति ह्रस्वत्वम् न प्राप्नोति . इह च अब्भोगिनः इति अपः भि इति तत्वम् प्राप्नोति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् इति . न एषः दोषः . अयम् भोगशब्दः अस्ति एव द्रव्यपदार्थकः . तत् यथा भोगवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्नानि च वर्तन्ते . अस्ति क्रियापदार्थकः . तत् यथा भोगवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् स्नानादीः क्रियाः अनुभवति . तत् यः क्रियापदार्थकः तस्य अयम् ग्रहणम् . यः च पितृस्थाभ्यः क्रियाभ्यः हितः सम्बन्धात् असौ पित्रे अपि हितः भवति . यदि सम्बन्धात् अस्तु द्रव्यपदार्थकस्य अपि ग्रहणम् . यः अपि हि पितृद्रव्याय हितः सम्बन्धात् असौ पित्रे हितः भवति . अथ वा भोगशब्दः शरीरवाची अपि द्र्श्यते . तत् यथा अहिः इव भोगैः पर्येति बाहुम् इति. अहिः इव शरीरैः इति गम्यते . एवम् पितृशरीराय हितः पितृभोगीणः इति . (P_5,1.9.2) KA_II.340.19-341.6 Ro_IV.14-15 ##. खविधाने पञ्चजनात् उपसङ्ख्यानम् कर्तव्यम् . पञ्चजनाय हितः पञ्चजनीनः . समानाधिकरणे इति वक्तव्यम् . यः हि पञ्चानाम् जनाय हितः पञ्चजनीयः सः भवति . ##. सर्वजनात् ठञ् वक्तव्यः खः च . सर्वजनाय हितः सार्वजनिकः सार्वजनीनः . समानाधिकरणे इति च वक्तव्यम् . यः हि सर्वेषाम् जनाय हितः सर्वजनीयः सः . ##. महाजनात् नित्यम् ठञ् वक्तव्यः . महाजनाय हितः माहाजनिकः . तत्पुरुषे इति वक्तव्यम् बहुव्रीहौ मा भूत् इति . महान् जनः अस्य महाजनः महाजनाय हितः महाजनीयः . यदि तर्हि अतिप्रसङ्गाः सन्ति इति उपाधिः क्रियते आद्यन्यासे अपि उपाधिः कर्तव्यः . आत्मन्विश्वजने समानाधिकरणे इति वक्तव्यम् . यः हिस् विश्वेषाम् जनाय हितः विश्वजनीयः सः भवति . अथ मतम् एतत् अनभिधानात् आद्यन्यासे न भविष्यति इति इह अपि न अर्थः उपाधिग्रहणेन . इह अपि अनभिधानात् न भविष्यति . (P_5,1.10) KA_II.341.8-13 Ro_IV. 15-16 ##. सर्वात् णस्य वा इति वक्तव्यम् . सार्वः सर्वीयः . ##. पुरुषात् वधे इति वक्तव्यम् : पौरुषेयः वधः . अत्यल्पम् इदम् उच्यते : पुरुषात् वधे इति . पुरुषात् वधविकारसमूहतेनकृतेषु इति वक्तव्यम् : पौरुषेयः वधः , पौरुषेयः विकारः , पौरुषेयः समूहः , तेन कृतम् पौरुषेयम् . (P_5,1.12) KA_II.341.15-20 Ro_IV.16 ## . तदर्थम् इति कृत्यनामभ्यः ठञ् वक्तव्यः . इन्द्रमहार्थम् ऐन्द्रमहिहम् गाङ्गामहिहम् काशेरुयज्ञिकम् . ## . न वा वक्तव्यम् . किम् कारणम् . प्रयोजनेन कृतत्वात् . यत् हि इन्द्रमहार्थम् इन्द्रमहः तस्य प्रयोजनम् भवति . तत्र प्रयोजनम् इति एव सिद्धम् . (P_5,1.13) KA_II.341.22-342.20 Ro_IV.17-19 ##. उपध्यर्थम् इति प्रत्ययस्य इह अनुपपत्तिः . किम् कारणम् . उपध्यभावात् . विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् . न च उपधिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति . यत् हि तत् रथाङ्गम् तत् औपधेयम् इति उच्यते . ##. सिद्धम् एतत् . कथम् . कृदन्तस्य स्वार्थे अञ् वक्तव्यः . उपधीयते उपधेयम् . उपधेयम् एव औपधेयम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् उपध्यर्थम् इति प्रत्ययानुपपत्तिः इति . न एतत् अस्ति . अयम् उपधिशब्दः अस्ति एव कर्मसाधनः . उपधीयते उपधिः इति . अस्ति भावसाधनः . उपधानम् उपधिः इति . तत् यः भावसाधनः तस्य इदम् ग्रहणम् . एवम् अपि न सिध्यति . किम् कारणम् . विकृतेः प्रकृतौ इति वर्तते . प्रकृतिविकृतिग्रहणम् निवर्तिष्यते . तत् च अवश्यम् निवर्त्यम् इहार्थम् उत्तराथम् च . इहार्थम् तावत् . बालेयाः तण्डुलाः . उत्तरार्थम् ऋषभोपानहोः ञ्यः . आर्षभ्यः वत्सः इति . अथ तदर्थम् इति अनुवर्तते उताहो न . किम् च अर्थः अनुवृत्त्या . बाढम् अर्थः . तत् अस्य तत् अस्मिन् स्यात् इति तदर्थे यथा स्यात् . इह मा भूत् . प्रासादः देवदत्तस्य स्यात् इति . प्राकारः नगरस्य स्यात् इति . यदि तदर्थम् इति अनुवर्तते ऋषभोपानहोः ञ्यः ऋषभार्थः घासः उपानदर्थः तिलकल्कः इति अत्र अपि प्राप्नोति . एवम् तर्हि अनुवर्तते प्रकृतिविकृतिग्रहणम् . ननु च उक्तम् बल्यृषभयोः न सिध्यति इति . किम् पुनः भवान् विकारम् मत्वा आह बल्यृषभयोः न सिध्यति इति . यदि तावत् यः प्रकृत्युपमर्देन भवति सः विकारः वैभीतकः यूपः खादिरम् चषालम् इति न सिध्यति . अथ मतम् एतत् एव गुणान्तरयुक्तम् विकारः इति बल्यृषभयोः अपि सिद्धम् भवति . गुणन्तरयुक्ताः हि तण्डुलाः बालेयाः गुणान्तरयुक्तः च वत्सः आर्षभः . औपधेयम् तु न सिध्यति . वचनात् स्वार्थिकः भविष्यति . (P_5,1.16) KA_II.342.22-343.6 Ro_IV.19-21 स्याद्ग्रहणम् किमर्थम् . इह मा भूत् . प्रासादः देवदत्तस्य प्राकारः नगरस्य इति . अथ क्रियमाणे अपि स्याद्ग्रहणे इह कस्मात् न भवति . प्रासादः देवदत्तस्य स्यात् . प्राकारः नगरस्य स्यात् इति . शक्यार्थे लिङ् इति वक्तव्यम् . न एवम् शक्यम् . इदानीम् एव हि उक्तम् न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति . एवम् तर्हि इतिकरणः क्रियते . ततः चेत् विवक्षा भवति . विवक्षा च द्वयी . अस्ति एव प्रायोक्त्री विवक्षा अस्ति लौकिकी . प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते . लौकिकी विवक्षा यत्र प्रायस्य सम्प्रत्ययः . प्रायः इति लोकः व्यपदिश्यते . न च प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् . यदि एवम् न अर्थः स्याद्ग्रहणेन . न हि प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् . (P_5,1.19.1) KA_II.343.8-344.10 Ro_IV.22-25 किमर्थम् सङ्ख्यायाः पृथग्ग्रहणम् क्रियते न सङ्ख्या अपि परिमाणम् एव तत्र परिमाणपर्युदासेन पर्युदासः भविष्यति . एवम् तर्हि सिद्धे सति यत् सङ्ख्ययाः पृथग्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति . किम् एतस्य ज्ञापने प्रयोजनम् . अपरिमाणबिस्ताचितकम्बएल्भ्यः न तद्धितलुकि इति द्वाभ्याम् शताभ्याम् क्रीता द्विशता त्रिशता परिमाणपर्युदासेन न भवति इति . यदि एतत् ज्ञाप्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते परिमाणम् या सङ्ख्या इति . इह च क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते . शतस्य विकारः शत्यः शतिकः . साहस्रः इति . यत् तावत् उच्यते तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति . न्यायसिद्धम् एव एतत् . भेदमात्रम् सङ्ख्या आह . यत् च इषीकान्तम् यत् च अपरिमाणम् सर्वस्य सङ्ख्या भेदमात्रम् ब्रवीति . परिमाणम् तु सर्वतः . सर्वतः मानम् इति च अतः परिमाणम् इति . प्रस्थस्य च समानाकृतेः न कुतः चित् विशेषः गम्यते न च उन्मानतः न परिमाणतः न प्रमाणतः . किम् पुनः उन्मानम् किम् परिमाणम् किम् प्रमाणम् . #<ऊर्ध्वमानम् किल उन्मानम्># . ऊर्ध्वम् यत् मीयते तत् उन्मानम् . ##. सर्वतः मानम् इति च अतः परिमाणम् . कुत एतत् . परिः सर्वतोभावे वर्तते . #<आयामः तु प्रमाणम् स्यात् >#. आयामविवक्षायाम् प्रमाणम् इति एतत् भवति . सङ्ख्या बाह्या तु सर्वतः . आतः च सर्वतः सङ्ख्या बाह्या . ##. एवम् च कृत्वा सङ्ख्यायाः पृथग्ग्रहणम् क्रियते . यत् अपि उच्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते इति . आह अयम् परिमाणम् या सङ्ख्या इति . न च अस्ति सङ्ख्या परिमाणम् . तत्र वचनात् इयती विवक्षा भविष्यति . यद् अपि उच्यते क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते इति . सङ्ख्यायाः इति च तत्र वक्तव्यम् . (P_5,1.19.2) KA_II.344.11-345.7 Ro_IV.25-27 किम् पुनः इमे ठगादयः प्राक् अर्हात् भवन्ति आहोस्वित् सह अर्हेण . कः च अत्र विशेषः . #<ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः># . ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः . अर्हे ठगादयः विधेयाः . शतम् अर्हति शत्यः शतिकः . साहरः इति . वस्ने वसनात् सिद्धम् . इह यः शतम् अर्हति शतम् तस्य वस्नः भवति . तत्र सः अस्य अंशवस्नभृतयः इति एव सिद्धम् . ## . वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः . मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः . तथा गुणानाम् परिप्रश्नः भवति . किम् अयम् ब्राह्मणः अर्हति . शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति . सन्तु तर्हि सहार्हेण . #<à अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः >#. आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः भवति . भोजनम् अर्हति . पानम् अर्हति इति . किम् उच्यते भोजनादिषु अत्र्प्रसङ्गः इति यदा छेदादिभ्यः इति उच्यते . अवश्यम् मांसौदनिकाद्यर्थम् योगविभागः कर्तव्यः . तत् अर्हति . ततः छेदादिभ्यः नित्यम् इति . तस्मिन् क्रियमाणे भोजनादिषु अत्र्प्रसङ्गः भवति . ##. किम् उक्तम् . अनभिधानात् इति . अनभिधानात् भोजनादिषु अतिप्रसङ्गः न भवति [R: भविष्यति] . अथ वा योगविभागः न करिष्यते . कथम् मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः . अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् . अथ वा पुनः अस्तु प्राक् अर्हात् . ननु च उक्तम् ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः इति . परिहृतम् एतत् वस्ने वचनात् सिद्धम् इति . ननु च उक्तम् वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः . मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः . तथा गुणानाम् परिप्रश्नः भवति . किम् अयम् ब्राह्मणः अर्हति . शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति . न एषः दोषः . अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् . (P_5,1.20.1) KA_II.345.9-25 Ro_IV. 27-29 असमासे इति किमर्थम् . परमनिष्केण क्रीतम् परमनैष्किकम् . न एतत् अस्ति . निष्कशब्दात् प्रत्ययः विधीयते . तत्र कः प्रसङ्गः यत् परमनिष्कशब्दात् स्यात् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . तदन्तविधिना प्राप्नोति . ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते . ##. निष्कादिषु असमासग्रहणम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . पूर्वत्र तदन्त्विधेः प्रतिषेधः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . प्राक् वतेः ठञ् इति अत्र तदन्तविधिः सिद्धः भवति . न एतत् अस्ति प्रयोजनम् . ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते . न च ठञ्विधौ का चित् प्रकृतिः गृह्यते . इदम् तर्हि प्रयोजनम् . आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् . परमगोपुच्छेन क्रीतम् पारमगोपुच्छिकम् . अत्र तदन्तविधिः सिद्धः भवति . एतत् अपि न अस्ति प्रयोजनम् . विधौ प्रतिषेधः प्रतिषेधः च अयम् . एवम् तर्हि ज्ञापयति आचार्यः इतः उत्तरम् तदन्तविधेः प्रतिषेधः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः . अत्र तदन्तविधिः सिद्धः भवति . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् . प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि . पूर्वत्र एव तर्हि प्रयोजनम् . खलयवमाषतिलवृषब्रह्मणः च इति . कृष्णतिलेभ्यः हितः कृष्णतिल्यः . राजमाषेभ्यः हितम् राजमाष्यम् . (P_5,1.20.2) KA_II.346.1-4 Ro_IV.29-30 ## . प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि कर्तव्यम् . पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः . अलुकि इति किमर्थम् . द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् . त्रिशूर्पम् . द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् . त्रैशौर्पिकम् . (P_5,1.21) KA_II.346.6-8 Ro_IV.30-31 #<शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः># . शतप्रतिषेधे अन्यशतत्वे प्रतिषेधः न भवति इति वक्तव्यम्. इह मा भूत् . शतेन क्रीतम् शत्यम् शाटकशतम् इति . अन्यशतत्वे इति किम् . शतकम् निदानम् . (P_5,1.22) KA_II.346.10-18 Ro_IV.31-32 डतेः च इति वक्तव्यम् इह अपि यथा स्यात् . कतिभिः क्रीतम् कतिकम् . किम् पुनः कारणम् न सिध्यति . त्यन्तायाः न इति प्रतिषेधः प्राप्नोति . ## . अर्थवतः तिशब्दस्य ग्रहणम् न च डतेः तिशब्दः अर्थवान् . न एषा परिभाषा इह शक्या विज्ञातुम् . न हि केवलेन प्रत्ययेन अर्थः गम्यते . केन तर्हि . सप्रकृतिकेन . क्व तर्हि एषा परिभाषा भवति . यानि एतानि शब्दसङ्घातग्रहणानि . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अर्थवद्ग्रहणात् सिद्धम् . ननु च उक्तम् न एषा परिभाषा इह शक्या विज्ञातुम् . न हि केवलेन प्रत्ययेन अर्थः गम्यते इति . केवलेन अपि प्रत्ययेन अर्थः गम्यते . कथम् . उक्तम् अन्वयव्यतिरेकाभ्याम् . (P_5,1.23) KA_II.346.20-347.8 Ro_IV.32-33 कस्य अयम् इट् विधीयते . कनः इति आह . तत् कनः ग्रहणम् कर्तव्यम् . अक्रियमाणे हि कनः ग्रहणे प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत . टित्करणसामर्थ्यात् आदिः भविष्यति . अस्ति अन्यत् टित्करणे प्रयोजनम् . टितः इति ईकारः यथा स्यात् . अकारान्तप्रकरणे ईकारः न च एषः अकारान्तः . एवम् अपि कुतः एतत् टित्करणसामर्थ्यात् आदिः भविष्यति न पुनः अकारान्तप्रकरणे सति अनकारान्तात् अपि ईकारः स्यात् . तस्मात् कणः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . सङ्ख्यायाः अतिशदन्तायाः कन् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . वतोः इति एषा पञ्चमी कन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् . न च प्रत्ययविधौ पञ्चम्याः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (P_5,1.24) KA_II.347.10-14 Ro_IV.33-34 असञ्ज्ञायाम् इति किमर्थम् . त्रिंशत्कः विंशत्कः . कथम् च अत्र कन् भवति . सङ्ख्यायाः कन् भवति इति . अतिशदन्तायाः इति प्रतिषेधः प्राप्नोति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र कन् इति यत् अयम् विंशतिकात् खः इति प्रत्ययान्तनिपातनम् करोति . विंशतेः एतत् ज्ञापकम् स्यात् . न इति आह . योगापेक्षम् ज्ञापकम् . अथ वा योगविभागः करिष्यते . विंशतित्रिंशभ्याम् कन् भवति इति . ततः ड्वुन् असञ्ज्ञायाम् इति . (P_5,1.25) KA_II.347.16-20 Ro_IV.34 #<टिथन् अर्धात् च># . टिथन् अर्धात् च इति वक्तव्यम् . अर्धिकः अर्धिकी . ## . कार्षापणात् टिठन् वक्तव्यः वा च प्रतिः आदेशः वक्तव्यः . कार्षापणिकः कार्षापणिकी प्रतिकः प्रतिकी . (P_5,1.28) KA_II.347.22-349.4 Ro_IV.35-37 द्विगोः लुकि उक्तम् . किम् उक्तम् . तत्र तावत् उक्तम् द्विगोः लुकि तन्निमित्तग्रहणम्. अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति . इह अपि द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् . द्विगोः निमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् . इह मा भूत् . द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् . त्रिशूर्पम् . द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् . त्रैशौर्पिकम् . अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि . अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तात् अपि वक्तव्यम् . किम् प्रयोजनम् . द्वयोः शूर्पयोः समाहारः द्विशूर्पी . द्विशूर्प्या क्रीतम् इति विगृह्य द्विशूर्पम् इति एव यथा स्यात् . अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते . तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति . किम् च अतः . यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति . द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् . त्रिशूर्पम् . द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् . त्रैशौर्पिकम् . अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति . यथ न दोषः तथा अस्तु . सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते . कुतः एतत् . यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति . तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् . न कर्तव्यम् . द्विगोः इति न एषा पञ्चमी . का तर्हि . सम्बन्धषष्ठी . द्विगोः तद्धितस्य लुक् भवति . किम् च द्विगोः तद्धितः . निमित्तम् . यस्मिन् द्विगुः इति एतत् भवति . कस्मिन् च एतत् भवति . प्रत्यये . इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति . एतत् च न वक्तव्यम् . इह अस्माभिः त्रैशब्द्यम् साध्यम् . द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् . त्रिशूर्पम् . द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् . त्रैशौर्पिकम् इति . तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन . तत् यथा . अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति . एवम् इह अपि द्वाभ्याम् शूर्पाभ्याम् क्रीतम् इति विगृह्य द्विशूर्पम् इति भविष्यति . द्विशूर्प्या क्रीतम् इति विगृह्य वाक्यम् एव भविष्यति . अथ असञ्ज्ञायाम् इति किमर्थम् . पाञ्चलोहितिकम् पाञ्चकलापिकम् . ## . सञ्ज्ञाप्रतिषेधः च अनर्थकः . किम् कारणम् . तन्निमित्तत्वात् लोपस्य . न अन्तरेण तद्धितम् तद्धितस्य च लुकम् द्विगुः सञ्ज्ञा अस्ति . यः तस्मात् उत्पद्यते न असु तन्निमित्तम् स्यात् . एवम् तर्हि इदम् स्यात् . पञ्चानाम् लोहितानाम् समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतम् . अत्र अपि पञ्चलोहितम् इति एव भवितव्यम् . कथम् . उक्तम् हि एतत् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति . ## . उक्तम् सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनम् . किम् उक्तम् . अध्यर्धग्रहणम् च समासकन्विध्यर्थम् लुकि च अग्रहणम् इति . तस्मात् इह अध्यर्धग्रहणानर्थक्यम् . तस्मात् इह अध्यर्धग्रहणम् अनर्थकम् . द्विगोः इति एव लुक् सिद्धः . (P_5,1.29) KA_II.349.6-9 Ro_IV.37 कार्षापणसहस्राभ्याम् सुवर्णशतमानयोः उपसङ्ख्यानम् कर्तव्यम् . अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् अध्यर्धशतमानम् अध्यर्धशातमानम् द्विशतमानम् द्विशातमानम् (P_5,1.30-31) KA_II.349.12-18 Ro_IV.37-38 ## . द्वित्रिभ्याम् इति यत् उच्यते द्वैयोग्यम् एतत् द्रष्टव्यम् . किम् इदम् द्वैयोग्यम् इति . द्वयोः योगयोः भवम् द्वियोगम् . द्वियोगस्य भावः द्वैयोग्यम् इति . द्वेष्यम् विजानीयात् : अविशेषेण इतः उत्तरम् द्वित्रिभ्याम् इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : द्वित्रिभ्याम् द्वैयोग्यम् इति . ## . तत्र च बहुग्रहणम् कर्तव्यम् . बहुनिष्कम् बहुनैष्किकम् . बहुबिस्तम् बहुबैस्तिकम् . (P_5,1.33) KA_II.349.20-350.4 Ro_IV.38 ## . खार्याः ईकन् केवलायाः च इति वक्तव्यम् . खारीकम् . ## .काकिण्याः च उपसङ्ख्यानम् कर्तव्यम् . अध्यर्धकाकिणीकम् द्विकाकिणीकम् . ## . केवलायाः च इति वक्तव्यम् . काकिणीकम् . (P_5,1.35) KA_II.350.6-11 Ro_IV.38-39 #<शतशाणाभ्याम् वा># . शतशाणाभ्याम् वा इति वक्तव्यम् . अध्यर्धशतम् अध्यर्धशत्यम् पञ्चशतम् पञ्चशत्यम् अध्यर्धशाणम् अध्यर्धशाण्यम् पञ्चशाणम् पञ्चशाण्यम् . ## . द्वित्रिपूर्वात् अण् च इति वक्तव्यम् . द्विशाणम् त्रिशाणम् द्वैशाणम् त्रैशाणम् द्विशाण्यम् त्रिशाण्यम् . (P_5,1.37) KA_II.350.13-351.6 Ro_IV.39-40 ## . तेन क्रीतम् इति अत्र करणात् इति वक्तव्यम् . इह मा भूत् . देवदत्तेन क्रीतम् . यज्ञदत्तेन क्रीतम् इति . ## . अकर्त्रेकान्तात् इति वक्तव्यम् . इह मा भूत् . देवदत्तेन पाणिना क्रीतम् इति . ## . सङ्ख्यायाः इति वक्तव्यम् . इह अपि यथा स्यात् . पञ्चभिः क्रीतम् पञ्चकम् . किम् पुनः कारणम् न सिध्यति . एकवचनान्तात् इति वक्ष्यति . तस्य अयम् पुरस्तात् अपकर्षः . एकवचनात् . एकवचनान्तात् इति वक्तव्यम् . इह मा भूत् . शूर्पाभ्याम् क्रीतम् . शूर्पैः क्रीतम् इति . द्विगोः च . द्विगोः च इति वक्तव्यम् . इह अपि यथा स्यात् . द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् त्रिशूर्पम् इति . यदि एकवचनान्तात् इति उच्यते मुद्गैः क्रीतम् मौद्गिकम् माषैः क्रीतम् माषिकम् इति न सिध्यति . परिमाणस्य सङ्ख्यायाः यत् एकवचनम् तदन्तात् इति वक्तव्यम् . तत् तर्हि एकवचनान्तात् इति वक्तव्यम् . तस्मिन् च क्रियमाणे बहु वक्तव्यम् भवति . न वक्तव्यम् . कस्मात् न भवति शूर्पाभ्याम् क्रीतम् . शूर्पैः क्रीतम् इति . ## . किम् उक्तम् . अनभिधानात् इति . यदि एवम् करणात् अकर्त्रेकान्तात् इति अपि न वक्तव्यम् . कर्तुः कर्त्रेकान्तात् वा कस्मात् न भवति . अनभिधानात् . (P_5,1.38) KA_II.351.8-14 Ro_IV.40-41 संयोगनिपातयोः कः विशेषः . संयोगः नाम सः भवति इदम् कृत्वा इदम् अवाप्यते इति . उत्पातः नाम सः भवति यादृच्छिकः भेदः वा छेदः वा पद्मम् वा पर्णम् वा . ## . तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् कर्तव्यम् . वातस्य शमनम् कोपनम् वा वातिकम् . पैत्तिकम् श्लैष्मिकम् . ## . सन्निपातात् च इति वक्तव्यम् . सान्निपातिकम् . (P_5,1.39) KA_II.351.16-18 Ro_IV.41 ## . यत्प्रकरणे ब्रह्मवर्चसात् च उपसङ्ख्यानम् कर्तव्यम् . ब्रह्मवर्चसस्य निमित्तम् ब्रह्म्वर्चस्यः . उत्पातः वा . (P_5,1.47) KA_II.351.20-352.2 Ro_IV.41 ## . तद् अस्मिन् दीयते अस्मै इति च इति वक्तव्यम् . पञ्च वृद्धिः वा आयः वा लाभः वा शुल्कः वा उपदा वा दीयते अस्मै पञ्चकः . सप्तकः . अष्टकः . नवकः . दशकः . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . यत् हि यस्मै दीयते तस्मिन् अपि तत् दीयते . तत् अस्मिन् दीयते इति एव सिद्धम् . (P_5,1.48) KA_II.352.4-8 Ro_IV.41-42 #<ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम्># . ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् कर्तव्यम् . द्वितीयकः . तृतीयकः . किम् पुनः कारणम् न सिध्यति . पूरणात् इति उच्यते . न च एतत् पूरणान्तम् . अना एतत् पर्यवपन्नम् . पूरणम् नाम अर्थः . तम् अर्थम् आह तीयशब्दः . पूरणम् सः असौ भवति . पूरणन्तात् स्वार्थे भागे अन् . सः अपि पूरणम् भवति एव . (P_5,1.52) KA_II.352.10-11 Ro_IV.42 ## . तत् पचति इति द्रोणात् अण् च इति वक्तव्यम् . द्रोणम् पचति . द्रौणी . द्रौणिकी . (P_5,1.55) KA_II.352.13-15 Ro_IV.42-43 ## . कुलिजात् च इति एव सिद्धम् . न अर्थः लुक्खग्रहणेन . किम् कारणम् . पूर्वस्मिन् त्रिकभावात् . पूर्वस्मिन् योगे सर्वः एषः त्रिकः निर्दिश्यते . द्व्याढकी . द्व्याढिकी . द्व्याढकीना . (P_5,1.57-58.1) KA_II.352.18-354.6 Ro_IV.43-46 ## . सञ्ज्ञायाम् स्वार्थे प्रत्ययः उत्पाद्यः . पञ्च एव पञ्चकाः शकुनयः . त्रिकाः शालङ्कायनाः . सप्तकाः ब्रह्मवृक्षाः . ## . ततः परः प्रत्ययः परिमाणिनि इति वक्तव्यम् . पञ्चकः सङ्घः . दशकः सङ्घः . ## . जीवितपरिमाणे च उपसङ्ख्यानम् कर्तव्यम् . षष्टिः जीवितपरिमाणम् अस्य षाष्टिकः . साप्ततिकः . ## . जीवितपरिमाणे च इति अनर्थकम् वचनम् . किम् कारणम् . कालात् इति सिद्धत्वात् . कालात् इति एव सिद्धम् . इह यस्य षष्टिः जीवितपरिमाणम् षष्तिम् असु भूतः भवति . तत्र तम् अधीष्टः भृतः भूतः भावी इति एव सिद्धम् . अवश्यम् च एतत् एवम् विज्ञेयम् . ## . इह हि क्रियमाणे लुक् प्रसज्येत : द्विषाष्टिकः . त्रिषाष्टिकः . अनेन सति लुक् भवति . तेन सति कस्मात् न भवति . आ अर्हात् इति उच्यते . न सिध्यति . किम् कारणम् . न हि इमे कालशब्दाः . किम् तर्हि सङ्ख्याशब्दाः इमे . इमे अपि कालशब्दाः . कथम् . सङ्ख्या सङ्ख्येये वर्तते . यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति . रमणीयम् कालम् भूतः . शोभनम् कालम् भूतः . अथ मतम् एतत् . काले दृष्टः शब्दः कालशब्दः कालम् यः न व्यभिचरति इति न रमणीयादिषु अत्रिप्रसङ्गः भवति . जीवितपरिमाणे तु उपसङ्ख्यानम् कर्तव्यम् . इह च उपसङ्ख्यानम् कर्तव्यम् . वार्षशतिकः . वार्षसहस्रिकः इति . किम् पुनः कारणम् न सिध्यति . न हि वर्षशतशब्दः सङ्ख्या . किम् तर्हि सङ्ख्येये वर्तते वर्षशतशब्दः . एवम् तर्हि ## . अन्येभ्यः अपि दृश्यते इति वक्तव्यम् . किम् प्रयोजनम् . खारशताद्यर्थम् . खारशतिकः राशिः . खारसहस्त्रिकः राशिः . अयम् तर्हि दोषः . इह वचने हि लुक्प्रसङ्गः इति . न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति . किम् तर्हि . यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् . क्व च क्रियमाणे न दोषः . परम् अर्हात् . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . कालात् इति एव सिद्धम् . ननु च उक्तम् न इमे कालशब्दाः . किम् तर्हि . सङ्ख्याशब्दाः इति . ननु च उक्तम् इमे अपि कालशब्दाः . कथम् . सङ्ख्या सङ्ख्येये वर्तते . ननु च उक्तम् यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति इति . ## . किम् उक्तम् . अनभिधानात् इति . अनभिधानात् रमणीयादिषु उत्पत्तिः न भविष्यति . (P_5,1.57-58.2) KA_II.354.7-9 Ro_IV.46 ## . स्तोमे डः विधेयः . किम् प्रयोजनम् . पञ्चदशाद्यर्थः . पञ्चदशः स्तोमः . सप्तदशः स्तोमः इति . (P_5,1.59) KA_II.355.2-357.8 Ro_IV.46-56 इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते . तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति . तत्र वक्तव्यम् इयम् प्रकृतिः अयम् प्रत्ययः अयम् प्रत्ययार्थः इति . इमे ब्रूमः द्विशब्दात् अयम् दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च . द्वौ दशतौ विंशतिः . ## . विंशत्यादयः दशात् चेत् समासः न उपपद्यते . विंशतिगवम् इति . किम् कारणम् . द्रव्यम् अनभिहितम् . तस्य अनभिहितत्वात् षष्ठी प्राप्नोति . षष्ठ्यन्तम् च समासे पूर्वम् निपतति . तत्र गोविंशतिः इति प्राप्नोति . न च एवम् भवितव्यम् . भवितव्यम् च विंशतिगवम् तु न सिध्यति . इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति . वचनम् च विधेयम् . विंशतिः . द्वित्वात् दशतोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति . एवम् तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति . ## . परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययः विधेयः . विंशकः सङ्घः . #<षष्ठीवचनविधिः च># . षष्ठी च विधेया . गवाम् विंशतिः . द्रव्यम् अभिहितम् . तस्य अभिहितत्वात् षष्ठी न प्राप्नोति . एकवचनम् च विधेयम् . विंशतिः गावः . गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति . ## . अनारम्भः वा पुनः विंशत्यादीनाम् न्याय्यः . कथम् सिध्यति . प्रातिपदिकविज्ञानात् . कथम् प्रातिपदिकविज्ञानम् . विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु . तत् यथा सहस्रम् अयुतम् अर्बुदम् इति न च अनुगमः क्रियते भवति च अभिधानम् . यथा सहस्रादिषु इति उच्यते . अथ सहस्रादिषु अपि कथम् भवितव्यम् . सहस्रम् गवाम् . सहस्रम् गावः . सहस्रगवम् . गोसहस्रम् इति . यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते . ननु च उक्तम् विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः . परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् . षष्ठीवचनविधिः च इति . न एषः दोषः . समुदाये विंशत्यादयः भविष्यन्ति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . सङ्घः इति वर्तते . सङ्घः समूहः समुदायः इति अनर्थान्तरम् . ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः . अन्येषु च गुणवचनेषु कदा चित् गुणः गुणिविशेषकः भवति . तत् यथा शुक्लः पटः इति . कदा चित् गुणिना गुणः व्यपदिश्यते : पटस्य शुक्लः इति . तत् यदा तावत् उच्यते विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः इति सामानाधिकरण्यम् तदा गुणगुणिनोः . वचनपरिहारः तिष्ठतु तावत् . परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् इति संहनने वृत्तः संहनने वर्तिष्यते . सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते . अथ षष्ठी तदा गुणिना गुणः विशेष्यते . वचनपरिहारः उभयोः अपि . यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यम् . अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते . तत् यथा . शुक्लम् वस्त्रम् . शुक्ला शाटी . शुक्लः कम्बलः . शुक्लौ कम्बलौ . शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . विंशत्यादयः पुनः न अनुवर्तन्ते . अन्ये अपि वै गुणवचनाः न अवश्यम् द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते . तत् यथा . गावः धनम् . पुत्रा अपत्यम् . इन्द्राग्नी देवता . विश्वेदेवाः देवता . यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति . अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुम् . बाढम् शक्यः वक्तुम् . कामम् तर्हि उच्यताम् . इह कदा चित् गुणः प्राधान्येन विवक्षितः भवति . तत् यथा : पञ्च उडुपशतानि तीर्णानि . पञ्च फलकशतानि तीर्णानि . अश्वैः युद्धम् . असिभिः युद्धम् इति . न च असयः युध्यन्ते . असिगुणाः पुरुषाः युध्यन्ते गुणः तु खलु प्राधान्येन विवक्षितः . इह तावत् गावः धनम् इति धिनोतेः धनम् एकः गुणः . सः प्राधान्येन विवक्षितः . पुत्राः अपत्यम् इति अपतनात् अपत्यम् एकः गुणः . सः प्राधान्येन विवक्षितः . इन्द्राग्नी देवता . विश्वेदेवाः देवता इति दिवेः ऐश्वर्यकर्मणः देवः . तस्मात् स्वार्थे तल् . एकः गुणः . सः प्राधान्येन विवक्षितः . यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति दक्षेः वृद्धिकर्मणः दक्षिणा एकः गुणः . सः प्राधान्येन विवक्षितः . तस्य एकत्वात् एकवचनम् भविष्यति . विंशत्यादिषु च अपि एकः गुणः . सः प्राधान्येन विवक्षितः . तस्य एकत्वात् एकवचनम् भविष्यति . अयम् तर्हि विंशत्यादिषु भाववचनेषु दोषः . गोविंशतिः आनीयताम् इति भावानयने चोदिते द्रव्याननम् न प्राप्नोति . न एषः दोषः . इदम् तावत् अयम् प्रष्टव्यः : अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणलम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति . असम्भवात् . आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते . इदम् अपि एवञ्जातीयकम् एव . असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति . अथ वा अव्यतिरेकात् . (P_5,1.64, 76) KA_II.357.11-20 Ro_IV.56-58 ## . छेदादिपथिभ्यः नित्यग्रहणम् अनर्थकम् . किम् कारणम् . विग्रहदर्शनात् . विग्रहः दृश्यते . छेदम् अर्हति . पन्थानम् गच्छति इति . विकारार्थम् तर्हि इदम् नित्यग्रहणम् क्रियते . विकारेण विग्रहः मा भूत् इति . विरागविरङ्गम् च . पन्थः ण नित्यम् इति . ## . विकारार्थम् इति चेत् अकङादिभिः तुल्यम् एतत् . यथा अकङादिभिः विकारैः विग्रहः न भवति एवम् आभ्याम् अपि न भविष्यति . किम् पुनः इह अकर्तव्यम् नित्यग्रहणम् क्रियते आहोस्वित् अन्यत्र कर्तव्यम् न क्रियते . इह अकर्तव्यम् क्रियते . एषः एव न्यायः यत् उत सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः . तत् यथा . देवदत्तयज्ञदत्ताभ्याम् इदम् कर्तव्यम् इति . देवदत्तापाये यज्ञदत्तः अपि न करोति . (P_5,1.71) KA_II.357.22-24 Ro_IV.58 ##. यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् कर्तव्यम् . य्जञकर्म अर्हति यज्ञियः देशः . ऋत्विक्कर्म अर्हति आर्त्विजीनम् ब्राह्मणकुलम् इति . (P_5,1.72) KA_II.358.2-10 Ro_IV.58-59 ## . तत् वर्तयति इति अनिर्देशः . अगमकः निर्देशः अनिर्देशः . पारायणम् कः वर्तयति . यः परस्य करोति . तुरायणम् कः वर्तयति . यः चरुपुरोडाशान् निर्वपति . तत्र अदर्शनात् . न च तत्र प्रत्ययः दृश्यते . ## . इङ्यज्योः च प्रत्ययः दृश्यते . यः पारायणम् अधीते सः पारायणिकः इति उच्यते . यः तुरायणेन यजते सः तौरायणिकः इति उच्यते . यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः . यः च यजते यः च यः चरुपुरोडाशान् निर्वपति उभौ तौ वर्तयतः . उभयत्र कस्मात् न भवति . अनभिधानात् . (P_5,1.74) KA_II.358.12-18 Ro_IV.59 ## . योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् . क्रोशशतम् गच्छति इति क्रौशशतिकः . योजनशतम् गच्छति इति यौजनशतिकः इति . ## . ततः अभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् . क्रोशशतात् अभिगमनम् अर्हति क्रौशशतिकः भिक्षुः . योजनशतात् अभिगमनम् अर्हति यौजनशतिकः गुरुः . (P_5,1.77) KA_II.358.20-359.10 Ro_IV.60 #<आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम्># . आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् . वारिपथेन गच्छति वारिपथिकः . वारिपथेन आहृतम् वारिपथिकम् . वारि . जङ्गल . जङ्गलपथेन गच्छति जाङ्गलपथिकः . जङ्गलपथेन आहृतम् जाङ्गलपथिकम् . जङ्गल . स्थल . स्थलपथेन गच्छति स्थालपथिकः . स्थलपथेन आहृतम् स्थालपथिकम् . स्थल . कान्तार . कान्तारपथेन गच्छति कान्तारपथिकः . कान्तारपथेन आहृतम् कान्तारपथिकम् . ## . अजपथशङ्कुपथाभ्याम् च इति वक्तव्यम् . अजपथेन गच्छति आजपथिकः . अजपथेन आहृतम् आजपथिकम्. शङ्कुपथेन गच्छति शाङ्कुपथिकः . शङ्कुपथेन आहृतम् शाङ्कुपथिकम् . ## . मधुकमरिचयोः अण् स्थलात् वक्तव्यः . स्थालपथम् मधुकम् . स्थालपथम् मरिचम् . (P_5,1.80) KA_II.12-18 Ro_IV.60-61 ## . अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः . किम् कारणम् . तत्र अदर्शनात् . न हि असौ मासम् अधीष्यते . किम् तर्हि मुहूर्तम् अधीष्टः मासम् तत् कर्म करोति . ## . सिद्धम् एतत् . कथम् . चतुर्थीनिर्देशात् . चतुर्थीनिर्देशः कर्तव्यः . तस्मै अधीष्टः इति . सः तर्हि चतुर्थीनिर्देशः कर्तव्यः . न कर्तव्यः . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . मासार्थः मुहूर्तः मासः . (P_5,1.84) KA_II.359.20-22 Ro_IV.61-62 ## . अवयसि ठन् च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः . द्वेष्यम् विजानीयात् : यप् अपि अनुवर्तते इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अवयसि ठन् च इति अनन्तरस्य अनुकर्षः इति . (P_5,1.90) KA_II.360.2-6 Ro_IV.62 #<षष्टिके सञ्ज्ञाग्रहणम्># . षष्टिके सञ्ज्ञाग्रहणम् कर्तव्यम् . मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते . तत्र मा भूत् इति . ## . किम् उक्तम् . अनभिधानात् इति . (P_5,1.94) KA_II.360.8-361.5 Ro_IV.62-64) ## . तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् . आदित्यव्रतिकम् . ## . तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . महानाम्नीः चरति माहानाम्निकः . आदित्यव्रतिकः . न एषः युक्तः निर्देशः तत् चरति इति . महानाम्न्यः नाम ऋचः . न च ताः चर्यन्ते . व्रतम् तासाम् चर्यते . न एषः दोषः . साहचर्यात् ताच्छब्यम् भविष्यति . महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति . ## . अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः . अवान्तरदीक्षी . तिलव्रती . ## . अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः . अष्टाचत्वारिंशकः . अष्टाचत्वारिंशी . ## . चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः . चातुर्मासिकः . चातुर्मासी . अथ किम् इदम् चातुर्मास्यानाम् इति . ## . चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे . चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः . ##. सञ्ज्ञायाम् अण् वक्तव्यः . चतुर्षु मासेषु भवा चातुर्मासी पौणमासी . (P_5,1.95) KA_II.361.7-12 Ro_IV.64 आख्याग्रहणम् किमर्थम्. तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात् . अग्निष्टोमिक्यः . राजसूयिकः . वाजपेयिक्यः . यत्र वा यज्ञशब्दः अस्ति . नावयज्ञिक्यः . पाकयज्ञिक्यः . इह न स्यात् . पाञ्चउदनिक्यः . दाशौदनिक्यः . आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति . ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात् सिच्छम् भवति . (P_5,1.96) KA_II.361.14-22 Ro_IV.65-66 ##. कार्यग्रहणम् अनर्थकम् . किम् कारणम् . तत्रभवेन कृतत्वात् . यत् हि मासे कार्यम् मासे भवम् तत् भवति . तत्र तत्र भवः इति एव सिद्धम् . किम् इदम् भवान् कार्यग्रहणम् एव प्रत्याचष्टे न पुनः दीयतेग्रहणम् अपि . यथा एव हि यत् मासे कार्यम् तत् मासे भवम् भवति एवम् यत् अपि मासे दीयते तत् अपि मासे भवम् भवति . तत्र तत्र भवः इति एव सिद्धम् . न सिध्यति . न तत् मासे दीयते . किम् तर्हि मासे गते . एवम् तर्हि औपश्लेषिकम् अधिकरणम् विज्ञास्यते . एवम् तर्हि योगविभागोत्तरकालम् इदम् पठितव्यम् . तस्य दक्षिणा यज्ञाख्येभ्यः . तत्र च दीयते . ततः कार्यम् भववत् कालात् इति . (P_5,1.97) KA_II.362.2-11 Ro_IV.66 ## . अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . त्रीणि इमानि अण्ग्रहणानि . व्युष्टादिभ्यः अण् . समयः तत् अस्य प्राप्तम् . ऋतोः अण् . प्रयोजनम् . विशाखाषाढात् अण् मन्थदण्डयोः इति . तत्र न ज्ञायते कतरस्मिन् अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् . अविशेषात् सर्वत्र . व्युष्टादिभ्यः अण् भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यम् . अग्निपदे दीयते कार्यम् वा आग्निपदम् . पैलुमूलम् . समयः तत् अस्य प्राप्तम् . ऋतोः अण् . अग्निपदादिभ्यः च इति वक्तव्यम् . उपवस्ता प्राप्तः अस्य औपवस्त्रम् . प्राशिता प्राप्तः अस्य प्राशित्रम् . प्रयोजनम् . विशाखाषाढात् अण् मन्थदण्डयोः .अग्निपदादिभ्यः च इति वक्तव्यम् . चूडा प्रयोजनम् अस्य चौडम् . श्रद्धा प्रयोजनम् अस्य श्राद्धम् . (P_5,1.111) KA_II.362.13-21 Ro_IV.66-67 ## . छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्र्वपदात् उपसङ्ख्यानम् कर्तव्यम् . विशि . गेहानुप्रवेशनीयम् . पूरि . प्रपापूरणीयम् . पदि . गोप्रपदनीयम् . अश्वप्रपदनीयम् . रुहि . प्राशादारोहणीयम् . ## ष्वर्गादिभ्यः यत् प्रत्ययः भवति . स्वर्ग्यम् . धन्यम् . यशस्यम् . आयुष्यम् . ## . पुण्याहवाचनादिभ्यः लुक् वक्तव्यः . पुण्याहवाचनम् . शान्तिवाचनम् . स्वस्तिवाचनम् . (P_5,1.113) KA_II.362.23-363.2 Ro_IV.67 ## . एकागारात् निपातनम् अनर्थकम् . किम् कारणम् . ठञ्प्रकरणात् . ठञ् प्रकृतः . सः अनुवर्तिष्यते . इदम् तर्हि प्रयोजनम् . चौरे इति वक्ष्यामि इति . इह मा भूत् . एकागारम् प्रयोजनम् अस्य भिक्षोः इति . यदि एतावत् प्रयोजनम् स्यात् एकागारात् चौरे इति एव ब्रूयात् . (P_5,1.114) KA_II.363.4-9 Ro_IV.68-69 #<आकालात् निपातनानर्थक्यम् ठञ्प्रकरणात्># . आकालात् निपातनम् नर्थकम् . किम् कारणम् . ठञ्प्रकरणात् . ठञ् प्रकृतः . सः अनुवर्तिष्यते . इदम् तर्हि प्रयोजनम् . एतस्मिन् विशेषे निपातनम् करिष्यामि समानकालस्य आद्यन्तविवक्षायाम् इति . #<आकालात् ठन् च># . आकालात् ठन् च वक्तव्यः . आकालिकी . आकालिका . (P_5,1.115) KA_II.363.11-364.10 Ro_IV.69-75 इदम् अयुक्तम् वर्तते . किम् अत्र अयुक्तम् . यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते . कथम् च तृतीयासमर्थम् नाम क्रिया स्यात् . न एषः दोषः . सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते . ब्राह्मणः क्षत्रियः . वैश्यः शूद्रः इति . आतः च गुणसमुदाये एवम् हि आह . ## . तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मणे गुणन् कुर्वन्ति . समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते . तत् यथा : पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति . एवम् अयम् ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते . यदि तर्हि तृतीयासमर्थम् विशेष्यते प्रत्ययार्थः अविशेषितः भवति . तत्र कः दोषः . तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् . पुत्रेण तुल्यः स्थूलः . पुत्रेण तुल्यः पिङ्गलः . अस्तु तर्हि प्रत्ययार्थविशेषणम् . यत् तत् तुल्यम् क्रिया चेत् सा भवति इति . एवम् अपि तृतीयासमर्थम् अविशेषितम् भवति . तत्र कः दोषः . तृतीयासमर्थात् अक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति . न एषः दोषः . यत् तत् तुल्यम् क्रिया चेत् सा भवति इति उच्यते . तुलया च सम्मितम् तुल्यम् . यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति . अथ वा पुनः अस्तु यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति एव . ननु च उक्तम् प्रत्ययार्थः अविशेषितः इति . तत्र कः दोषः . तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् . पुत्रेण तुल्यः स्थूलः . पुत्रेण तुल्यः पिङ्गलः इति . न एषः दोषः . यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते . तुलया च सम्मितम् तुल्यम् . यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति . किम् पुनः अत्र ज्यायः . प्रत्ययार्थविशेषणम् एव ज्यायः . कुतः एतत् . एवम् च एव कृत्वा आचार्येण सूत्रम् पठितम् . वतिना सामानाधिकरण्यम् कृतम् . अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति . क्रियायाम् अयम् भवन् लिङ्गसङ्ख्याभ्यम् न योक्ष्यते . (P_5,1.116) KA_II.365.12-17 Ro_IV.75-77 किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् . न सिध्यति . तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते . न च का चिद् इवशब्देन योगे तृतीया विधीयते . ननु च सपतमी अपि न विधीयते . एवम् तर्हि सिद्धे सति यत् इवशब्देन योगे सप्तमीसमर्थात् वतिम् शास्ति तत् ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति . किम् एतस्य ज्ञापने प्रयोजनम् . देवेषु इव नाम . ब्राह्मणेषु इव नाम . एषः प्रयोगः उपपन्नः भवति . (P_5,1.117) KA_II.364.19-22 Ro_IV.77-79 किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् . न सिध्यति . तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते . इह पुनः द्वितीयासमर्थात् आत्मार्हायाम् क्रियायाम् अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते . ब्राह्मणवत् भवान् वर्तते . एतत् वृत्तम् ब्राह्मणः अर्हति इति . (P_5,1.118.1) KA_II.365.2-6 Ro_IV.79 अर्थग्रहणम् किमर्थम् . न उपसर्गात् छन्दसि धातवु इति एव उच्येत . धातुः वै शब्दः . शब्दे कार्यस्य असम्भवात् अर्थे कार्यम् विज्ञास्यते . कः पुनः धात्वर्थः . क्रिया . इदम् तर्हि प्रयोजनम् . उत्तरपदलोपः यथा विज्ञायेत . धातुकृतः अर्थः धात्वर्थः इति . कः पुनः धातुकृतः अर्थः . साधनम् . किम् प्रयोजनम् . साधने अयम् भवन् लिङ्गसङ्ख्याभ्यम् योक्ष्यते . उद्गतानि उद्वतः . निगतानि निवतः इति . (P_5,1.118.2) KA_II.365.7-12 Ro_IV.80 ## . स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् कर्तव्यम् . स्त्रीवत् . पुंवत् इति . किम् पुनः कारणम् न सिध्यति . इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते . तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति . एवम् अपि स्त्रीवत् इति न सिध्यति . योपापेक्षम् ज्ञापकम् . (P_5,1.119.1) KA_II.365.14-366.6 Ro_IV.81-82 ## . स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् . स्त्रीभावः स्त्रीत्वम् स्त्रीता . किम् पुनः कारणम् न सिध्यति . इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते . तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् . ## . वावचनम् च कर्तव्यम् . किम् प्रयोजनम् . नञ्स्नञौ अपि यथा स्याताम् . स्त्रीभावः स्त्रैणम् . पुम्म्भावः पौंस्नम् इति . ## . अपवादसमावेशात् वा सिद्धम् एतत् . तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति . न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति . किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति . न च एतौ अत्र अभ्यन्तरौ . एतौ अपि अत्र अभ्यन्तरौ . कथम् . अपवादसदेशाः अपवादाः भवन्ति इति . एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति . अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा . एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् . नञ्स्नञ्भ्याम् अपि समावेशः भवति इति . (P_5,1.119.2) KA_II.366.4-368.4 Ro_IV.83-93 ## . तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . अभिप्रायः देवदत्तस्य मोदकेषु भोजने . ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति . ## . सिद्धम् एतत् . कथम् . यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् . न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते . किम् पुनः द्रव्यम् के पुनः गुणाः . शब्दस्पर्शरूपरसगन्धाः गुणाः . ततः अन्यत् द्रव्यम् . किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् . गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति . अनन्यत् शब्दादिभ्यः द्रव्यम् . न हि अन्यत् उपलभ्यते . पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते . अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् . तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ . ज्योतिषाम् गतिः इति . कः असौ अनुमानः . इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् . यत्कृतः विशेषः तत् द्रव्यम् . तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति . यत्कृतः विशेषः तत् द्रव्यम् . कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति . यत्कृतः विशेषः तत् द्रव्यम् . अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् . किम् पुनः तत्त्वम् . तद्भावः तत्त्वम् . तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति . आमलकम् बदरम् इति एव भवति . अन्वर्थम् खलु अपि निर्वचनम् . गुणसन्द्रावः द्रव्यम् इति . यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण . एतावत् वक्तव्यम् : षष्ठीसमर्थात् गुणे इति . षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति . न एषः दोषः . गुणशब्दः अयम् बह्वर्थः . अस्ति एव समेषु अवयवेषु वर्तते . तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति . अस्ति द्रव्यपदार्थकः . तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते . अस्ति अप्राधान्ये वर्तते . तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति . अस्ति आचारे वर्तते . तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति . अस्ति संस्कारे वर्तते . तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते . अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते . तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते . चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च . यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते . न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति . न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति . किम् तर्हि युक्तितः अपि . आतः च युक्तितः . यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् . यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् . अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् . शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति . शुक्लत्वम् . शुक्लता इति . किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि . वृक्षत्वम् वृक्षता इति . अस्ति अत्र विशेषः . उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च . यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति . इमे अपि तर्हि उभयवचनाः . कथम् . आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति . यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति . डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति . डित्थत्वम् . डित्थता . डाम्भिट्टत्वम् इति . अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च . तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् . एवम् डित्थाः कुर्वन्ति . एवम् डाम्भिट्टाः कुर्वन्ति . यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति . न एषः दोषः . यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति . ## . किम् एभिः त्रिभिः भावग्रहणैः क्रियते . एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः . यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति . सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ भवतः इति वक्तव्यम् . न एवम् अन्यत्र भवति . न हि तेन रक्तम् रागात् इति अत्र शब्देन रक्ते प्रत्ययाः उत्पद्यन्ते . शब्दे असम्भवात् अर्थेन रक्ते प्रत्ययाः भविष्यन्ति . तत् तर्हि अन्यतरत् कर्तव्यम् . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः इति . ## . किम् उक्तम् . अनभिधानात् इति . अनभिधानात् अभिप्रायादिषु उतपत्तिः न भविष्यति . (P_5,1.119.3) KA_II.368.5-369.2 Ro_IV.93-95 ## . त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन . किम् प्रयोजनम् . त्वतलोः स्वरसिद्ध्यर्थम् . त्वतलोः स्वरसिद्धिः यथा स्यात् . त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् . ब्राह्मणत्वम् . ब्राह्म्णता . नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् . अब्राह्मणः . अवृषलः . उभयवचने उभयम् प्राप्नोति . अब्राह्मणत्वम् . अब्राह्मणता . नञ्समासः भवति पूर्वविप्रतिष्धेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . न अत्र त्वतलौ प्राप्नुतः . किम् कारणम् . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते . नञ्समासः अपि तर्हि न प्राप्नोति . किम् कारणम् . असामर्थ्यात् एव . कथम् असामर्थ्यम् . सापेक्षम् असमर्थम् भवति इति . यावता ब्राह्मणशब्दः भावम् अपेक्षते . प्रधानम् तदा ब्राह्मणशब्दः . भवति च प्रधानस्य सापेक्षस्य अपि समासः . इदम् तर्हि प्रयोजनम् . नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति . तत्र व्यवस्थार्थम् इदम् वक्तव्यम् . ## . वा छन्दसि नञ्समासः वक्तव्यः . निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् . अयोनित्वाय . अशिथिलत्वाय . अगोताम् अनपत्यताम् . भवेत् इदम् युक्तम् उदाहरणम् . अयोनित्वाय . अशिथिलत्वाय इति . इदम् तु अयुक्तम् अपशुताम् इति . न हि असौ समासभावम् आशास्ते . किम् तर्हि . उत्तरपदाभावम् आशास्ते . न पशोः भावः इति . ## . नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन . किम् प्रयोजनम् . स्वरोत्तरपदवृद्ध्यर्थम् . स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च . स्वरार्थम् तावत् . अप्रथिमा . अम्रदिमा . उत्तरपदवृद्ध्यर्थम् . अशौक्ल्यम् . अकार्ष्ण्यम् . (P_5,1.120) KA_II.369.4-16 Ro_IV.95-97 किमर्थः चकारः . अनुकर्षणार्थः . त्वतलौ अनुकृष्येते . न एतत् अस्ति प्रयोजनम् . प्रकृतौ त्वतलौ अनुवर्तिष्येते . अतः उत्तरम् पठति . #<à च त्वात् इति चकारकरणम् अपवादसमावेशार्थम्># . आ च त्वात् इति चकारकरणम् क्रियते अपवादसमावेशार्थम् . इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . आ त्वात् इति एवम् इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति . इदम् तर्हि प्रयोजनम् . आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यतः च उच्येते . एतत् अपि न अस्ति प्रयोजनम् . आ त्वात् इति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते . इदम् तर्हि प्रयोजनम् . आ त्वात् ये अर्थाः तत्र त्वतलौ यथा स्याताम् यत्र च उच्येते . एतत् अपि न अस्ति प्रयोजनम् . आ त्वात् इति एव आ त्वात् ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते . इदम् तर्हि प्रयोजनम् . आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यस्याः च प्रकृतेः अतस्मिन् विशेषे अन्यः प्रत्ययः उत्पद्यते . किम् कृतम् भवति . स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् चोदितम् . तत् न वक्तव्यम् भवति . (P_5,1.121) KA_II.369.19-370.12 Ro_IV.97-100 कस्य अयम् प्रतिषेधः . त्वतलोः इति आह . न एतत् असि प्रयोजनम् . इष्येते नञ्पूर्वात् तत्पुरुषात् त्वतलौ : अब्राह्मणत्वम् अब्राह्मणता इति . अतः उत्तरम् पठति . ## . न नञ्पूर्वात् इति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते . न एतत् अस्ति प्रयोजनम् . परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते . न च तत्र का चित् नञ्पूर्वा प्रकृतिः गृह्यते . तदन्तविधिना प्राप्नोति . ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . यत्र तर्हि तदन्तविधिः अस्ति . पत्यन्तपुरोहितादिभ्यः यक् इति . यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अपत्यन्तात् यक् भवति नञ्पूर्वात् तत्पुरुषात् इति . एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात् बहुव्रीहेः भवति इति . न इष्यते . त्वतलौ एव इष्येते : अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वम् अपृथुता इति . एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात् तत्पुरुषात् भवति इति . न इष्यते . त्वतलौ एव इष्येते : परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वम् परमपृथुता . एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . नञ्समासात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति उक्तम् . तत् उपपन्नम् भवति . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात् भवन्ति इति यत् अयम् नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह . (P_5,1.122) KA_II.370.14-19 Ro_IV.100-101 वावचनम् किमर्थम् . वाक्यम् अपि यथा स्यात् . न एतत् अस्ति प्रयोजनम् . प्रकृटा महाविभाषा . तया वाक्यम् अपि भविष्यति . इदम् तर्हि प्रयोजनम् . त्वतलौ अपि यथा स्याताम् . एतत् अपि न अस्ति प्रयोजनम् . आ च त्वात् इति एतस्मात् यत्नात् त्वतलौ अपि भविष्यतः . अतः उत्तरम् पठति . ## . पृथ्वादिभ्यः वावचनम् क्रियते अण्समावेशः यथा स्यात् . पार्थवम् . प्रथिमा . (P_5,1.124) KA_II.370.21-371.2 Ro_IV.101 ## . ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् . चातुर्वर्ण्यम् . चातुर्वैद्यम् . चातुराश्रम्यम् . ## . अर्हतः नुम् च ष्यञ् च वक्तव्यः . अर्हतः भावः आर्हन्त्यम् आर्हती . (P_5,1.125) KA_II.371.4-6 Ro_IV.101-102 किम् इदम् नलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् . किम् च अतः . यदि वर्णग्रहणम् स्तेयम् . नलोपे कृते अयादेशः प्राप्नोति . अथ सङ्घातग्रहणम् अन्त्यस्य लोपः कस्मात् न भवति . सिद्धः अन्त्यस्य लोपः यस्य इति एव . तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति . (P_5,1.130) KA_II.371.8-10 Ro_IV.102 ## . अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानम् कर्तव्यम् घलोपः च . श्रोत्रियस्य भावः श्रौत्रम् . (P_5,2.4) KA_II.372.2-21 Ro_IV.103-105 ## . तिलादिभ्यः खञ् च इति वक्तव्यम् . तिल्यम् . तैलीनम् . किमर्थम् इदम् उच्यते न यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् . न सिध्यति . किम् कारणम् . ## . धान्यानाम् भवने क्षेत्रे खञ् इति उच्यते . न च उमाभङ्गे धान्ये . चमेषु यत् पठ्यते तत् धान्यम् . न च एते तत्र पठ्येते . तत् तर्हि खञ्ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . धान्यानाम् भवने क्षेत्रे खञ् इति . यदि तत् अनुवर्तते व्रीहिशालयोः ढक् यवयवकषष्टिकात् यत् इति खञ् च इति खञ् अपि प्राप्नोति . सम्बन्धम् अनुवर्तिष्यते . धान्यानाम् भवने क्षेत्रे खञ् . व्रीहिशालयोः ढक् भवति . धान्यानाम् भवने क्षेत्रे खञ् . यवयवकषष्टिकात् यत् भवति . धान्यानाम् भवने क्षेत्रे खञ् भवति . विभाषा तिलमाषोमाभङ्गणुभ्यः . भवनेक्षेत्रेग्रहणम् अनुवर्तते . धान्यानाम् इति निवृत्तम् . अथ वा मण्डूकप्लुतयः अधिकाराः . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः . अन्यस्य प्रत्ययस्य वचनात् चकारस्य च अनुकर्षणार्थस्य अकरणात् प्रकृतस्य खञः ढग्यतौ बाधकौ भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति . अथ वा एतत् ज्ञापयति अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति . किम् तर्हि . यत्नात् भवन्ति . अथ वा यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् . ननु च उक्तम् . न सिध्यति . किम् कारणम् . उमाभङ्गयोः अधान्यत्वात् इति . न एषः दोषः . धिनोतेः धान्यम् . एते च अपि धिनुतः . अथ वा शणसप्तदशानि धान्यानि . (P_5,2.6) KA_II.372.23-373.2 Ro_IV.105 सम्मुख इति किम् निपात्यते . ## . सम्मुख इति समस्य अन्तलोपः निपात्यते . सममुखस्य दर्शनः सम्मुखीनः . (P_5,2.9) KA_II.373.4-6 Ro_IV.105-106 अयानयम् नेयः इति उच्यते . तत्र न ज्ञायते कः अयः कः अनयः इति . अयः प्रदक्षिणम् . अनयः प्रसव्यम् . प्रदक्षिणप्रसव्यगमिनाम् शाराणाम् यस्मिन् परैः पदानाम् असमावेशः सः अयानयः . अयानयम् नेयः अयानयीनः शारः . (P_5,2.10) KA_II.373.8-15 Ro_IV.106-107 परोवर इति किम् निपात्यते . ## . परोवर इति परस्य ओत्वम् निपात्यते . यदि एवम् परस्यउत्ववचनम् इति प्राप्नोति . शकन्धुन्यायेन निर्देशः . अथ वा न एवम् विज्ञायते परस्य ओत्वम् निपात्यते इति . कथम् तर्हि . परस्य शब्दरूपस्य आदेः उत्वम् निपात्यते इति . परान् च अवरान् च अनुभवति परोवरीणः . अथ परम्पर इति किम् निपात्यते . ##. परपरतराणाम् परम्परभावः निपात्यते . परान् च परतरान् च अनुभवति परम्परीणः . (P_5,2.12) KA_II.373.17-374.9 Ro_IV.107-108 इह समांसमीना गौः सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति . समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् . समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् भविष्यति . यत् अयम् यलोपम् शास्ति तत् ज्ञापयति आचार्यः न अत्र लुक् भवति इति . ## . समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुक् वक्तव्यः . ## . सिद्धम् एतत् . कथम् . पूर्वपदस्य यलोपः वक्तव्यः . ## . अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपः वा वक्तव्यः . समाम् समाम् विजायते . समायाम् समायाम् विजायते इति . (P_5,2.14) KA_II.374.11-14 Ro_IV.108 आगवीनः इति किम् निपात्यते . ## . गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः निपात्यते . अ तस्य गोः प्रतिदानात् कर्मकारी आगवीनः कर्मकरः . (P_5,2.20) KA_II.374.16-18 Ro_IV.109 किम् यः शालायाम् अधृष्टः सः शालीनः कूपे वा यत् अकार्यम् तत् कौपीनम् . न इति आह . उत्तरपदलोपः अत्र द्रष्टव्यः . शालाप्रवेशनम् अर्हति अधृष्टः सः शालीनः . कूपावतरणम् अर्हति अकार्यम् तत् कौपीनम् . (P_5,2.21) KA_II.374.20-21 Ro_IV.109-110 व्रातेन जीवति इति उच्यते . किम् व्रातम् नाम . नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः . तेषाम् कर्म व्रातम् . व्रातकर्मणा जीवति इति व्रातीनः . (P_5,2.23) KA_II.375.2-6 Ro_IV.110 हैयङ्गवीनम् इति किम् निपात्यते . ## . ह्योगोदोहस्य हियङ्ग्वादेशः निपात्यते सञ्ज्ञायाम् विषये तस्य विकारे इति एतस्मिन् अर्थे . ह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् . सञ्ज्ञायाम् इति किमर्थम् . ह्योगोदोहस्य विकारः उदश्वित् . अत्र मा भूत् इति . (P_5,2.25) KA_II.375.8-13 Ro_IV.110-111 मूले इति वक्तव्यम् . पक्षस्य मूलम् पक्षतिः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . मूले इति वर्तते . क्व प्रकृतम् . तस्य पाकमूले पील्वादिकर्णाइदिभ्यः कुणब्जाहचौ इति . यदि तत् अनुवर्तते पाके अपि प्राप्नोति . मूले इति अनुवर्तते . पाके इति निवृत्तम् . कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तेत एकदेशः वा निवर्तेत . एकयोगनिर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति . तत् यथा . सङ्ख्यावयादेः ङीप् . दामहायनान्तात् च . सङ्ख्यादेः इति अनुवर्तते . अव्ययादेः इति निवृत्तम् . (P_5,2.27) KA_II.375.15-17 Ro_IV.111 इह नाना इति सहार्थः गम्येत . द्वौ हि प्रतिषेधौ प्रकृतम् अर्थम् गमयतः . न न सः सह एव इति . न एषः दोषः . न अयम् प्रत्ययार्थः . किम् तर्हि प्रकृतिविशेषणम् एतत् . वि नञ् इति एताभ्याम् असहवाचिभ्याम् नानाञौ भवतः . kasmin arthe . svàçthe . (P_5,2.28) KA_II.375.19-376.6 Ro_IV.111-112 kasmin arthe शालजादयः भवन्ति . न सह इति वर्तते . भवेत् सिद्धम् विशाले शृङ्गे विशङ्कटे शृङ्गे इति . इह खलु सङ्कटम् इति सङ्गतार्थः गम्यते . प्रकटम् इति प्रगरार्थः गम्यते . उत्कटम् इति उद्गतार्थः गम्यते . एवम् तर्हि साधने शालजादयः भवन्ति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . उपसर्गेभ्यः इमे विधीयन्ते . उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाचइ शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः . यत्र हि न प्रयुज्यते ससाधनम् तत्र क्रियाम् आहुः . ते एते उपसर्गेभ्यः विधीयमानाः ससाधनायाम् क्रियायाम् भविष्यन्ति . एवम् अपि भवेत् सिद्धम् विशाले शृङ्गे इति . इदम् तु न सिध्यति . विशालः . विशङ्कटः इति . एतत् अपि सिद्धम् . कथम् . अकारः मत्वर्थीयः . विशाले अस्य स्तः विशालः . विशङ्कटे अस्य स्तः विशङ्कटः इति . (P_5,2.29) KA_II.376.8-377.4 Ro_IV.112-114 ## . कटच्प्रकरणे अलाबूतिलोमाभ्यः रजसि अभिधेये उपसङ्ख्यानम् कर्तव्यम् . अलाबूकटः . तिलकटः . उमाकटः . ## . भङ्गायाः च इति वक्तव्यम् . भङ्गाकटः . ## . गोष्ठादयः प्रत्ययाः स्थानादिषु अर्थेषु पशुनामादिभ्यः वक्तव्याः . गोगोष्ठम् . अविगोष्ठम् . कटच् च वक्तव्यः . अविकटः उष्ट्रकटः . पटच् च वक्तव्यः . अविपटः उष्ट्रपटः . गोयुगशब्दः च प्रत्ययः वक्तव्यः . उष्ट्रगोयुगम् . खरगोयुगम् . तैलशब्दः च प्रत्ययः वक्तव्यः . इङ्गुदतैलम् . सर्षपतैलम् . शाकटशब्दः च प्रत्ययः वक्तव्यः . इक्षुशाकटम् . मूलशाकटम् . शाकिनशब्दः च प्रत्ययः वक्तव्यः . इक्षुशाकिनम् मूलशाकिनम् . ## . उपमानात् वा सिद्धम् एतत् . गवाम् स्थानम् गोष्ठम् . यथा गवम् तद्वत् उष्ट्राणाम् . कटच् वक्तव्यः इति . यथा नानाद्रव्याणाम् सङ्घातः कटः एवम् अवयः संहताः अविकटः . पटत् च वक्तयः इति . यथा पटः प्रस्तीर्णः एवम् अवयः प्रस्तीर्णाः अविपटः . गोयुगशब्दः च प्रत्ययः वक्तव्यः इति . गोः युगम् गोयुगम् . यथा गोः तद्वत् उष्ट्रस्य . उष्ट्रगोयुगम् . तैलशब्दः च प्रत्ययः वक्तव्यः इति . प्रकृत्यन्तरम् तैलशब्दः विकारे वर्तते . एवम् च कृत्वा तिलतैलम् इति अपि सिद्धम् भवति . शाकटशब्दः च प्रत्ययः वक्तव्यः एव . शाकिनशब्दः च प्रत्ययः वक्तव्यः एव . (P_5,2.33) KA_II.377.6-14 Ro_IV.115 इनच्पिटच्काः प्रत्ययाः वक्तव्याः चिकचिचिक् इति एते च प्रकृत्यादेशाः वक्तव्याः . चिकिनः . चिपिटः . चिक्कः . ## . क्लिन्नस्य चिल् पिल् इति एतौ प्रकृत्यादेशौ वक्तव्यौ लः च प्रत्ययः अस्य चक्षुषी इति एतस्मिन् अर्थे . क्लिन्ने अस्य चक्षुषी चिल्लः . पिल्लः . चुल् च वक्तव्यः . चुल्लः . यदि अस्य इति उच्यते चिल्ले चक्षुषी पिल्ले चक्षुषी इति न सिध्यति . तस्मान् न अर्थः अस्य ग्रहणे . कथम् चिल्लः पिल्लः इति . अकारः मत्वर्थीयः . चिल्ले अस्य स्तः चिल्लः . पिल्ले अस्य स्तः पिल्लः इति . (P_5,2.37) KA_II.337.16-378.17 Ro_IV.115-118 प्रमाणे इति किमयम् प्रत्ययार्थः . ##. प्रमाणे इति न अयम् प्रत्ययार्थः . क्व तर्हि प्रत्ययाः भवन्ति . ## . कुतः एतत् . ## . अस्य इति वर्तते . क्व प्रकृतम् . तद् अस्य सञ्जातम् तारकादिभ्यः इतच् इति . ## . ऊरुद्वयसम् . ऊरुदघ्नम् . ## . प्रमाणे लः वक्तव्यः : शमः , दिष्टिः , वितस्तिः . ## . द्विगोः नित्यम् लः वक्तव्यः . द्विशतम् . त्रिशतम् . द्विदिष्टिः . त्रिदिष्टिः . द्विवितस्तिः . त्रिवितस्तिः . किमर्थम् इदम् उच्यते . संशये श्राविणम् वक्ष्यति यस्य अस्यम् पुरस्तात् अपकर्षः . #<डट् स्तोमे># . डट् स्तोमे वक्तव्यः . पञ्चदशः स्तोमः . #<शच्शनोः डिनिः># . शच्शनोः डिनिः वक्तव्यः . त्रिंशिनः मासाः . पञ्चदशिनः अर्धमासाः . विंशतेः च इति वक्तव्यम् . विंशिनः अङ्गिरसः . ## . मात्रच् वक्तव्यः . शममात्रम् . दिष्टिमात्रम् . वितस्तिमात्रम् . कुडवमात्रम् . पञ्चमात्राः . दशमात्राः . ## . वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम् वक्तव्यौ . तावत् एव तावद्द्वयसम् . तावन्मात्रम् . यावत् एव यावद्द्वयसम् . यावन्मात्रम् . [प्रमाणम् प्रत्ययार्थः न तद्वति अस्य इति वर्तनात् . प्रथमः च द्वितीयः च ऊर्ध्वमाने मतौ मम . प्रमाणे लः . द्विगोः नित्यम् . डट् स्तोमे . शच्शनोः डिनिः . प्रमाणपरिमाणाभ्याम् सङ्ख्यायाः च संशये (R IV.118)] (P_5,2.39.1) KA_II.378.19-379.1 Ro_IV.118-119 किमर्थम् परिमाणे इति उच्यते न प्रमाणे इति वर्तते . एवम् तर्हि सिद्धे सति यत् परिमाणग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत् प्रमाणम् अन्यत् परिमाणम् इति . #<डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते># . न एतत् ज्ञापकसाध्यम् अन्यत् प्रमाणम् अन्यत् परिमाणम् इति . उक्तः अत्र विशेषः . ## . एवम् च कृत्वा मात्रादीनाम् प्रतिघातः न भवति . ## . डावत्वन्तात् मात्रजादीनाम् भावः सिद्धः भवति . (P_5,2.39.2) KA_II.379.2-5 Ro_IV. 119-120 ## . वतुप्प्रकरणे युष्मदस्मद्भ्याम् छन्दसि सादृशे उपसङ्ख्यानम् कर्तव्यम् . न त्वावान् अन्यः दिव्यः न पर्थिवः न जातः न जनिष्यते . त्ववतः पुरूवसो . यज्ञम् विप्रस्य मवतः . त्वत्सदृशस्य . मत्सदृशस्य इति . [डावतौ अर्थवैशेष्यात् निर्देशः पृथक् उच्यते . मात्राद्यप्रतिघाताय . भावः सिद्धः च डावतोः (R IV.120)] (P_5,2.40) KA_II.379.7-10 Ro_IV.120 केन विहितस्य किमिदम्भ्याम् वतुपः वः घत्वम् उच्यते . एतत् एव ज्ञापयति आचार्यः भवति किमिदम्भ्याम् वतुप् इति यत् अयम् किमिदम्भ्याम् उत्तरस्य वतुपः वः घत्वम् शास्ति . अथ वा योगविभागः करिष्यते . किमिदम्भ्याम् वतुप् भवति . ततः वः घः इति . वः च अस्य घः भवति इति . (P_5,2.41) KA_II.379.12-15 Ro_IV.120-121 बहुषु इति वक्तव्यम् . इह मा भूत् . कियान् . कियन्तौ . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु . द्व्येकयोः पुनः निर्ज्ञातम् . निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न भवति . परिप्रश्नाभावात् किम् एव तावत् न अस्ति कुतः प्रत्ययः . (P_5,2.42) KA_II.379.17-380.4 Ro_IV.121-122 इह कस्मात् न भवति . बहवः अवयवाः अस्याः सङ्ख्यायाः इति . अवयवे या सङ्ख्या इति उच्यते . न च का चित् सङ्ख्या अस्ति यस्याः बहुशब्दः अवयवः स्यात् . ननु च इयम् अस्ति सङ्ख्या इति एव . न एषा सङ्ख्या . सञ्ज्ञा एषा . ## . अवयवविधाने अवयविनि प्रत्ययः भवति इति वक्तव्यम् . इह मा भूत् . पञ्च अवयवाः . दश अवयवाः इति . अथ अवयविनि इति उच्यमाने अवयवस्वामिनि कस्मात् न भवति . पञ्च पश्ववयवाः देवदत्तस्य इति . अवयवशब्दः अयम् गुणशब्दः अस्य इति च वर्तते . तेन यम् प्रति अवयवः गुणः तस्मिन् अवयविनि प्रत्ययेन भवितव्यम् . कम् च प्रति अवयवः गुणः . समुदायम् . यदि एवम् अवयविनि इति अपि न वक्तव्यम् . अवयवेषु कस्मात् न भवति . अस्य इति वर्तते . (P_5,2.44) KA_II.380.6-12 Ro_IV.122-123 किमर्थम् उदात्तः इति उच्यते . उदात्तः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . प्रत्ययस्वरेण अपि एषः स्वरः सिद्धः . न सिध्यति . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् प्रसज्येत . अथ उदात्तः इति उच्यमाने कुतः एतत् आदेः उदात्तत्वम् भविष्यति न पुनः अन्तस्य इति . उदात्तवचनसामर्थ्यात् यस्य अप्राप्तः स्वरः तस्य भविष्यति . कस्य च अप्राप्तः . आदेः . अन्तस्य पुनः चित्स्वरेण एव सिद्धम् . (P_5,2.45) KA_II.380.12-381.5 Ro_IV.123-125 इह कस्मात् न भवति . एकादश माषाः अधिकाः अस्मिन् कार्षापणशते इति . ## . समानजातौ अधिके इष्यते . अथ इह कस्मात् न भवति . एकादश कार्षापणाः अधिकाः अस्याम् कार्षापणत्रिंसति इति . ## . शतसहस्रयोः अधिके इष्यते . अथ एकादशम् शतसहस्रम् इति कस्य आधिक्ये भवितव्यम् . ## . यदि तावत् शतानि सङ्ख्यायन्ते शताधिक्ये भवितव्यम् . अथ सहस्राणि सङ्ख्यायन्ते सहस्राधिक्ये भवितव्यम् . #<डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः># . डविधाने परिमाणशब्दानाम् आधिक्यस्य अधिकरणाभावात् अनिर्देशः . अगमकः निर्देशः अनिर्देशः . न हि एकादशानाम् शतम् अधिकरणम् . ## . सिद्धम् एतत् . कथम् . पञ्चमीनिर्देशात् . पञ्चमीनिर्देशः कर्तव्यः . तत् अस्मात् अधिकम् इति . सः तर्हि पञ्चमीनिर्देशः कर्तव्यः . न कर्तव्यः . यदि अपि तावत् व्यापके वैषयिके वा अधिकरणे सम्भवः न अस्ति औपश्लेषिकम् अधिकरणम् विज्ञास्यते . एकादश कार्षापणाः उपश्लिष्टाः अस्मिन् शते एकादशम् शतम् . (P_5,2.46) KA_II.381.7-16 Ro_IV.125-126 किमर्थम् शद्ग्रहणे अन्तग्रहणम् . #<शद्ग्रहणे अन्तग्रहणम् प्रत्ययग्रहणे यस्मात् सः तदादेः अधिकार्थम्># . शद्ग्रहणे अन्तग्रहणम् क्रियते . प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् भवति इति इह न प्राप्नोति : एकत्रिंशम् शतम् . इष्यते च अत्र अपि स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तग्रहणम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . सङ्ख्याग्रहणम् च कर्तव्यम् . इह मा भूत् . गोत्रिंशत् अधिकर्म् अस्मिन् शते इति . ## . विंशतेः च अन्तग्रहणम् कर्तव्यम् . इह अपि यथा स्यात् . एकविंशम् शतम् . चकारात् सङ्ख्याग्रहणम् च कर्तव्यम् . इह मा भूत् . गोविंशतिः अधिकम् अस्मिन् शते इति . (P_5,2.47) KA_II.381.18-382.16 Ro_IV.126-129 ## . निमाने गुणिनि इति वक्तव्यम् . किम् प्रयोजनम् . गुणेषु मा भूत् . ## . भूयसः इति च वक्तव्यम् . किम् प्रयोजनम् . भूयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः यथा स्यात् अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः मा भूत् इति . ## . एकः चेत् अन्यतरः भवति इति वक्तव्यम् . इह मा भूत् . द्वौ यवानाम् त्रयः उदश्वितः इति . ## . समानानाम् च इति वक्तव्यम् . इह मा भूत् . एकः यवानाम् अध्यर्धः उदश्वितः इति . तत् तर्हि बहु वक्तव्यम् . न वक्तव्यम् . यत् तावत् उच्यते . गुणिनि इति वक्तव्यम् इति . न वक्तव्यम् . गुणेषु कस्मात् न भवति . अस्य इति वर्तते . यत् उक्तम् भूयसः इति वक्तव्यम् इति . न वक्तव्यम् . अल्पीयसः वाचिकायाः सङ्ख्यायाः उत्पत्तिः कस्मात् न भवति . अनभिधानात् . यत् उक्तम् एकः चेत् अन्यतरः भवति इति वक्तव्यम् इति . न वक्तव्यम् . कस्मात् न भवति द्वौ यवानाम् त्रयः उदश्वितः इति . तन्त्रम् विभक्तिनिर्देशः . यत् अपि उच्यते समानानाम् च इति वक्तव्यम् इति . न वक्तव्यम् . कस्मात् न भवति एकः यवानाम् अध्यर्धः उदश्वितः इति . अनभिधानात् . ## . निमेये च अपि प्रत्ययः दृश्यते . द्विमयाः यवाः . त्रिमयाः . किम् पुनः इह निमानम् किम् निमेयम् यावता उभयम् त्यज्यते . सत्यम् एवम् एतत् . क्व चित् तु का चित् प्रसृततरा गतिः भवति . तत् यथा . समाने त्यागे धान्यम् विक्रीणिते यवान् विक्रीणीते इति उच्यते . न कः चित् आह कार्षापणम् विक्रीणिते इति . अथ वा येन अधिगम्यते तत् निमानम् . यत् अधिमयते तत् निमेयम् . (P_5,2.48) KA_II.382.18-383.22 Ro_IV.129-133 ## . तस्य पूरणे इति अतिप्रसङ्गः भवति . इह अपि प्रप्नोति . पञ्चानाम् उष्ट्रिकाणाम् पूरणः घटः . ## . सिद्धम् एतत् . कथम् . सङ्ख्यापूरणे इति वक्तव्यम् . एवम् अपि घटे प्राप्नोति . सङ्ख्येयम् हि असौ अद्भिः पूरयति . सङ्ख्यापूरणे इति ब्रूमः न सङ्ख्येयपूरणे इति . ## . अथ वा यस्य भावात् अन्या सङ्ख्या प्रवर्तते तत्र इति वक्तव्यम् . एवम् अपि द्वितीये अध्याये अष्टमः इति प्राप्नोति . सर्वेषाम् हि तेषाम् भावात् सङ्ख्या प्रवर्तते . चरमोपजाते पूर्वस्मिन् च अनपगते इति वक्तव्यम् . एवम् अपि एकादशीद्वादश्यौ सौविष्टकृती . इदम् द्वितीयम् इदम् तृतीयम् . दश दशमानि इति न सिध्यति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तस्य पूरणे इति अतिप्रसङ्गः इति . परिहृतम् एतत् सिद्धम् सङ्ख्यापूरणे इति वचनात् इति . तत् तर्हि सङ्ख्याग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . सङ्ख्यायाः गुणस्य निमाने मयट् इति . एवम् तर्हि न इयम् वृत्तिः उपालभ्यते . किम् तर्हि . वृत्तिस्थानम् उपालभ्यते . वृत्तिः एव अत्र न प्राप्नोति . किम् कारणम् . प्रत्ययार्थाभावात् . न एषः दोषः . वचनात् स्वाऋथिकः भविष्यति . अथ वा पूर्वस्याः सङ्ख्यायाः परापेक्षायाः उत्पत्तिः वक्तव्या उत्तरा च साङ्ख्या आदेशः वक्तव्यः . अथ वा न्यूने अयम् कृत्स्नशब्दः द्रष्टव्यः : चतुर्षु पञ्चशब्दः . अथ वा सर्वे एव द्व्यादयः अन्योन्यम् अपेक्षन्ते . यदि एवम् द्वितीये अध्याये अष्टमः इति प्राप्नोति . भवति एव . ## . (P_5,2.49) KA_II.383.24-384.7 Ro_IV.133-134 ## . मडादिषु यस्य आदिः क्रियते तन्निर्देर्देशः कर्तव्यः . अस्य आदिः भवति इति वक्तव्यम् . अकिर्यमाणे हि प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत . तत्र कः दोषः . ## . प्रत्ययान्तरे हि सति स्वरे दोषः स्यात् . विंशतितमः . एषः स्वरः प्रसज्येत . विंशतितमः इति च इष्यते . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . प्रकृतम् डड्ग्रहणम् अनुवर्तते . क्व प्रकृतम् . तस्य पूरणे डट् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च अर्थः . नान्तात् इति पञ्चमी डट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति . तस्मात् इति उत्तरस्य इति . प्रत्ययविधिः अयम् न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति . न अयम् प्रत्ययविधिः . विहितः प्रत्ययः प्रकृतः च अनुवर्तते . (P_5,2.51.1) KA_II.384.9-10 Ro_IV.134 ## . चतुरः छयतौ वक्तव्यौ आद्यक्षरलोपः च वक्तव्यः . तुरीयम् . तुर्यम् . (P_5,2.51.2) KA_II.384.11-17 Ro_IV.134-135 अथ किमर्थम् थट्थुकौ पृथक् क्रियेते न सर्वम् थट् एव स्यात् थुक् एव वा . ## . थट्थुकोः पृथक्करणम् क्रियते पदान्तविधिप्रतिषेधाऋथम् . पदान्तविध्यर्थम् पदान्तप्रतिषेधाऋथम् च . पदान्तविध्यर्थम् तावत् . पर्णमयानि पञ्चथानि भवन्ति . रथः सप्तथः . पदन्तस्य इति नलोपः यथा स्यात् . पदान्तप्रतिषेधाऋथम् . षष्ठः . पदान्तस्य इति जश्त्वम् मा भूत् . इह चतुर्थः इति पदान्तस्य इति विसर्जनीयः मा भूत् इति . (P_5,2.52) KA_II.384.19-385.13 Ro_IV.135-136 बहुकतिपयवतूनाम् लिङ्गविशिष्टात् उत्पत्तिः . बहुकतिपयवतूनाम् लिङ्गविशिष्टाद् उत्पत्तिः वक्तव्या . इह अपि यथा स्यात् . बह्वीनाम् पूरणी बहुतिथी . कतिपयानाम् पूरणी कतिपयथी . तावतीनाम् पूरणी तावतिथी . ## . कथम् . प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति . ##. पुंवद्भावः च वक्तव्यः . बह्वीनाम् पूरणी बहुतिथी . किमर्थम् न भस्य अढे तद्धिते पुंवत् भवति इति सिद्धम् . भस्य इति उच्यते . यजादौ च भम् भवति . न च अत्र यजादिम् पश्यामः . किम् कारणम् . तिथुका व्यविहितत्वात् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . तिथुक् क्रियताम् पुंवद्भावः इति . किम् अत्र कर्तव्यम् . परत्वात् पुंवद्भावः . नित्यः तिथुक् . कृते अपि पुंवद्भावे प्राप्नोति अकृते अपि प्राप्नोति . तिथुक् अपि अनित्यः . अन्यस्य कृते पुंवद्भावे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि तिथुक् . का अन्तरङ्गता . उत्पत्तिसन्नियोगेन तिथुक् उच्यते उत्पन्ने प्रत्यय्ते प्रकृतिप्रत्ययौ आश्रित्य पुंवद्भावः . पुंवद्भावः अपि अन्तरङ्गः . कथम् . उक्तम् एतत् सिद्धः च प्रत्ययविधौ इति . उभयोः अन्तरङ्गयोः परत्वात् पुंवद्भावः . पुंवद्भावे कृते पुनःप्रसङ्गविज्ञानात् तिथुक् सिद्धः : बहुतिथी . (P_5,2.58) KA_II.385.15-20 Ro_IV.136-137 असङ्ख्यादेः इति किमर्थम् . इह मा भूत् . एकषष्टः . द्विषष्टः . असङ्ख्यादेः इति शक्यम् अवक्तुम् . कस्मात् न भवति एकषष्टः . द्विषष्टः इति . षष्टिशब्दात् प्रत्ययः विधीयते . कः प्रसङ्गः यत् एकषष्टिशब्दात् स्यात् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . तदन्तविधिना प्राप्नोति . ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति . किम् एतस्य ज्ञापने प्रयोजनम् . एकविंशतितमः . एतत् सिद्धम् भवति . (P_5,2.59) KA_II.385.22-386.14 Ro_IV.137-140 ## . छप्रकरणे अनेकपदात् अपि इति वक्तव्यम् . इह अपि यथा स्यात् : अस्यवामीयम् , कयाशुभीयम् . किम् पुनः कारणम् न सिध्यति . अप्रातिपदिकत्वात् . ## . सिद्धम् एतत् . कथम् . प्रातिपदिकविज्ञानात् . कथम् प्रातिपदिकविज्ञानम् . ## . स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा भवति इति . एवम् यः असौ आम्नाये अस्यवामशब्दः पठ्यते सः अस्य पदार्थः . किम् पुनः अन्ये आम्नायशब्दाः अन्ये इमे . ओम् इति आह . कुतः एतत् . #<आम्नायशब्दानाम् अन्यभाव्यम् स्वरवर्णानुपूर्वीदेशकालनियतत्वात्># . स्वरः नियतः आम्नाये अस्यवामशब्दस्य . वर्णानुपूर्वी खलु अपि आम्नाये नियता अस्यवामशब्दस्य . देशः खलु अपि आम्नाये नियतः . श्मशाने न अध्येयम् . चतुष्पथे न अध्येयम् इति . कालः खलु अपि आम्नाये नियतः . न अमावास्यायाम् न चतुर्दशायाम् इति . ## . पदैकदेशः खलु अपि आम्नाये दृश्यते . अस्यवामीयम् . ननु च एषः सुब्लोपः स्यात् . सुबलोपदर्शनात् च . सुबलोपः खलु अपि दृश्यते . अस्यवामीयम् इति . यदि तर्हि अन्ये आम्नायशब्दाः अन्ये इमे मत्वर्थः न उपपद्यते . अस्यवामशब्दः अस्मिन् अस्ति इति . न सञ्ज्ञा सञ्ज्ञिनम् व्यभिचरति . (P_5,2.60) KA_II.386.16-18 Ro_IV.140 ## . अध्यायानुवाकाभ्याम् वा लुक् वक्तव्यः . स्तम्भः . स्तम्भीयः . गर्दभाण्डः . गर्दभाण्डीयः . अनुकः . अनुकीयः . (P_5,2.65) KA_II.386.20-387.3 Ro_IV.140-141 ## . धनहिरण्यात् कामाभिधाने इति वक्तव्यम् . #<षष्थ्यर्थे हि अनिष्टप्रसङ्गः># . षष्थ्यर्थे हि सति अनिष्टः प्राप्नोति . धने कामः अस्य इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति धने कामः अस्य इति . अनभिधानात् . (P_5,2.72) KA_II.387.5-8 Ro_IV.141 किम् यः शीतम् करोति सः शीतकः यः वा उष्णम् करोति स उष्णकः . किम् च अतः . तुषारे आदित्ये च प्राप्नोति . एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः . शीतम् इव शीतम् . उष्णम् इव उष्णम् . यः आशु कर्तव्यान् अर्थान् चिरेण करोति सः उच्यते शीतकः इति . यः पुनः आशु कर्तव्यान् अर्थान् आशु एव करोति सः उच्यते उष्णकः इति . (P_5,2.73) KA_II.387.10-13 Ro_IV.141-142 अधिकम् इति किम् निपात्यते . अद्यारूढस्य उत्तरपदलोपः च कन् च प्रत्ययः . अध्यारूढम् अधिकम् इति . भवेत् सिद्धम् अध्यारूढः द्रोणः खार्याम् अधिकः द्रोणः खार्याम् इति . इदम् तु न सिध्यति . अध्यारूढा द्रोणेन खारी . अधिका द्रोणेन खारी इति . गत्यर्थानाम् हि क्तः कर्तरि विधीयते . गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते . (P_5,2.75) KA_II.387.15-17 Ro_IV.142) किम् यः पार्श्वेन अन्विच्छति सः पार्व्श्वकः . किम् च अतः . राजपुरुषे प्राप्नोति . एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः . पार्श्वम् इव पार्श्वम् . यः ऋजुना उपायेन अन्वेष्टव्यान् अर्थान् अनृजुना उपायेन अन्विच्छति सः उच्यते पार्श्वकः इति . (P_5,2.76) KA_II.387.19-388.2 Ro_IV.142 किम् यः अयःशुलेन अन्विच्छति सः आयःशूलिकः . किम् च अतः . शिवभागवते प्राप्नोति . एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः . अयःशुलम् इव अयःशुलम् . यः मृदुना उपायेन अन्वेष्टव्यान् अर्थान् रभसेन उपायेन अन्विच्छति सः उच्यते आयःशूलिकः इति . (P_5,2.77) KA_II.388.4-8 Ro_IV.143 ## . तावतिथम् ग्रहणम् इति लुक् वावचनम् अनर्थकम् . किम् कारणम् . विभाषाप्रकरणात् . प्रकृता महाविभाषा . तया एतत् सिद्धम् . t#<आवतिथेन गृह्णाति इति लुक् च># . तावतिथेन गृह्णाति इति उपसङ्ख्यानम् कर्तव्य लुक् च वक्तव्यः . षष्थेन गृह्णाति षट्कः . (P_5,2.79) KA_II.388.10-17 Ro_IV.143-144 #<शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः># . शृङ्खलम् अस्य बन्धनम् करभे इति अनिर्देशः . अगमकः निर्देशः अनिर्देशः . न हि तस्य शृङ्खलबन्धनम् . शृङ्खलवत्या असौ रज्ज्वा बध्यते . ## . सिद्धम् एतत् . कथम् . तद्वन्निर्देशः कर्तव्यः लुक् च वक्तव्यः . शृङ्खलवत् बन्धनम् इति . सः तर्हि तद्वन्निर्देशः कर्तव्यः . न कर्तव्यः . इह यत् न अन्तरेण यस्य प्रवृत्तिः भवति तत् तस्य निमित्तत्वाय कल्पते . न च अन्तरेण शृङ्खलम् बन्धनम् प्रवर्तते . अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति . शृङ्खलसहचरितम् बन्धनम् श्र्ङ्खलम् बन्धनम् इति . (P_5,2.82) KA_II.388.19-20 Ro_IV.144 ## . प्राये सञ्ज्ञायाम् वटकेभ्यः इनिः वक्तव्यः . वटकिनी पौर्णमासी . (P_5,2.84) KA_II.389.2-7 Ro_IV. 144-145 किम् निपात्यते . #<श्रोत्रियन् छन्दः अधीते इति वाक्यार्थे पदवचनम्># . छन्दः अधीते इति अस्य वाक्यस्य अर्थे श्रोत्रियन् इति एतत् पदम् निपात्यते . ## . छन्दसः वा श्र्तोत्रभावः निपात्यते तत् अधीते इति एतस्मिन् अर्थे घन् च प्रत्ययः . छन्दः अधीते ÷çotriyaþ . (P_5,2.85) KA_II.389.9-12 Ro_IV.145 ## . इनिठनोः समानकालग्रहणम् कर्तव्यम् . अद्य भुक्ते श्रः श्राद्धिकः इति मा भूत् . ## . किम् उक्तम् . अनभिधानात् इति . (P_5,2.91) KA_II.389.14-16 Ro_IV.145-146 सञ्ज्ञायाम् इति किमर्थम् . त्रिभिः साक्षात् दृष्टम् भवति यः च ददाति यस्मै च दीयते यः च उपद्रष्टा . तत्र सर्वत्र प्रत्ययः प्राप्नोति . सञ्ज्ञाग्रहणसामर्थ्यात् धनिकान्तेवासिनोः न भवति . (P_5,2.92) KA_II.389.18-390.6 Ro_IV.146-147 किम् निपात्यते . ##. क्षेत्रियः श्रोत्रियवत् निपात्यते . परक्षेत्रे चिकित्स्यः इति एतस्य वाक्यस्य अर्थे क्षेत्रियच् इति एतत् पदम् निपात्यते . ## . परक्षेत्रात् वा तत्र चिकित्स्यः इति एतस्मिन् अर्थे परलोपः निपात्यते घच् च . परक्षेत्रे चिकित्स्यः क्षेत्रियः . (P_5,2.94.1) KA_II.391.2-23 Ro_IV.147-153 किमर्थम् इमौ अर्थौ उभौ निर्दिश्येते : अस्य अस्मिन् इति न यत् यस्य भवति तस्मिन् अपि तत् भवति यत् च यस्मिन् भवति तत् तस्य अपि भवति . न एतयोः आवश्यकः समावेशः . भवन्ति हि देवदत्तस्य गावः न च ताः तस्मिन् आधृताः भवन्ति . भवन्ति च पर्वते वृक्षाः न च ते तस्य भवन्ति . अथ अस्तिग्रहणम् किमर्थम् . सत्तायाम् अर्थे प्रत्ययः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . न सत्ताम् पदार्थः व्यभिचरति . इदम् तर्हि प्रयोजनम् : सम्प्रतिसत्तायाम् यथा स्यात् , भूतभविष्यत्सत्तायाम् मा भूत् : गावः अस्य आसन् . गावः अस्य भवितारः इति . न तर्हि इदानीम् इदम् भवति : गोमान् आसीत् . गोमान् भविता इति . भवति न तु एतस्मिन् वाक्ये . यदि एतस्मिन् वाक्ये स्यात् यथा इह अस्तेः प्रयोगः न भवति गोमान् यवमान् इति एवम् इह अपि न स्यात् : गोमान् आसीत् . गोमान् भविता इति . सति अपि अस्तेः प्रयोगे यथा इह बहुवचनम् श्रूयते गावः अस्य आसन् गावः अस्य भवितारः एवम् इह अपि स्यात् . गोमान् आसीत् . गोमान् भविता इति . का तर्हि इयम् वाचोयुक्तिः . गोमान् आसीत् . गोमान् भविता इति . एषा एषा वाचोयुक्तिः . न एषा गवाम् सत्ता कथ्यते . किम् तर्हि . गोमत्सत्ता एषा कथ्यते . अस्ति अत्र वर्तमानकालः अस्तिः . कथम् तर्हि भूतभविष्यत्सत्ता गम्यते . धातुसम्बन्धे प्रत्ययाः इति . इदम् तर्हि प्रयोजनम् . अस्तियुक्तात् यथा स्यात् . अनन्तरादियुक्तात् मा भूत् इति . गावः अस्य अनन्तराः . गावः अस्य समीपे इति . अथ क्रियमाणे अपि अस्त्रिग्रहणे इह कस्मात् न भवति . गावः अस्य सन्ति अनन्तराः . गावः अस्य सन्ति समीपे इति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असर्मर्थम् भवति इति . यथा एव तर्हि क्रियमाणे अस्त्रिग्रहणे असामर्थ्यात् अनन्तरादिषु न भवन्ति एवम् अक्रियमाणे अपि न भविष्यति . अस्ति अत्र विशेषः . क्रियमाणे अस्त्रिग्रहणे न अन्तरेण तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते . अक्रियमाणे पुनः अस्त्रिग्रहणे अन्तरेण अपि तृतीयस्य पदस्य प्रयोगम् अन्तरादयः अर्थाः गम्यन्ते . (P_5,2.94.2) KA_II.391.24-392.19 Ro_IV.153-156 अथ इह कस्मात् न भवति . चित्रगुः . शबलगुः इति . बहुव्रीह्युक्तत्वात् मत्वर्थस्य . अथ इह कस्मात् न भवति . चित्राः गावः अस्य सन्ति इति . कुतः कस्मात् न भवति . किम् अवयवात् आहोस्वित् समुदायात् . अवयवात् कस्मात् न भवति . असामर्थ्यात् . कथम् असामर्थ्यम् . सापेक्षम् असर्मर्थम् भवति इति . समुदायात् तर्हि कस्मात् न भवति . अप्रातिपदिकत्वात् . ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते . तत् यथा सुप् सुपा इति वर्तमाने अन्यस्य च अन्यस्य च समासः भवति . सत्यम् एवम् एतत् . आकृतिः तु प्रत्येकम् परिसमाप्यते . यावति एतत् परिसमाप्यते ङ्याप्प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् . अवयवे च एतत् परिसमाप्यते न समुदाये . अथ इह कस्मात् न भवति . पञ्च गावः अस्य सन्ति पञ्चगुः . दशगुः इति . प्रत्येकम् असामर्थ्यात् समुदायात् अप्रातिपदिकत्वात् समासात् समासेन उक्तत्वात् . न एतत् सारम् . उक्ते अपि हि प्रत्ययार्थे उत्पद्यते द्विगोः तद्धितः . तत् यथा द्वैमातुरः पाञ्चनापितिः इति . न एषः द्विगुः . कः तर्हि . बहुव्रीहिः . अपवादत्वात् द्विगुः प्राप्नोति . अन्तरङ्गत्वात् बहुव्रीहिः भविष्यति . का अन्तरङ्गता . अन्यपदार्थे बहुव्रीहिः वर्तते विशिष्टे अन्यपदार्थे तद्धितार्थे द्विगुः . तस्मिन् च अस्य तद्धिते अस्तिग्रहणम् क्रियते . यदि तर्हि अतिप्रसङ्गाः सन्ति बहुव्रीहौ अपि अस्तिग्रहणम् कर्तव्यम् अस्तियुक्तात् यथा स्यात् अनन्तरादियुक्तात् मा भूत् इति . अथ न सन्ति तद्धितविधौ अपि न अर्थः अस्तिग्रहणेन . सत्यम् एवम् एतत् . क्रियते तु इदानीम् तद्धितविधौ अस्तिग्रहणम् . तत् वै क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् . अस्तिमान् इति मतुप् यथा स्यात् . किम् च कारणम् न स्यात् . अप्रातिपदिकत्वात् . न एषः दोषः . अव्ययम् एषः अस्तिशब्दः . न एष अस्तेः लट् . कथम् अव्ययत्वम् . विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा . निपातः अव्ययम् इति अव्ययसञ्ज्ञा . एवम् अपि न सिध्यति . किम् कारणम् . अस्तिसामानाधिकरण्ये मतुप् विधीयते . न च अस्तेः अस्तिना सामानाधिकरण्यम् . तत् एतत् क्रियमाणम् अपि प्रत्ययविध्यर्थम् न उपाध्यर्थम् . तस्मात् द्विगोः तद्धितस्य प्रतिषेधः वक्तव्यः यदि तत् न अस्ति सर्वत्र मत्वर्थे प्रतिषेधः इति . सति हि तस्मिन् तेन एव सिद्धम् . (P_5,2.94.3) KA_II.392.20-393.10 Ro_IV.156-159 अथ मत्वर्थीयात् मत्वर्थीयेन भवितव्यम् . न भवितव्यम् . किम् कारणम् . अर्थगत्यर्थः शब्दप्रयोगः . अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते . तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् . किम् कारणम् . उक्तार्थानाम् अप्रयोगः इति . न तर्हि इदानीम् इदम् भवति : दण्डिमती शाला . हस्तिमती उपपत्यका इति . भवति . अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः . षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते . अथ मत्वन्तात् मतुपा भवितव्यम् : गोमन्तः अस्य सन्ति . यवमन्तः अस्य सन्ति इति . न भवितव्यम् . किम् kàçaõam . यस्य गोमन्तः सन्ति गावः अपि तस्य सन्ति . तत्र उक्तः गोभिः अभिसम्बन्धे प्रत्ययः इति कृत्वा तद्धितः न भविष्यति . न तर्हि इदानीम् इदम् भवति : दण्डिमती शाला . हस्तिमती उपपत्यका इति . भवति . अर्थान्तरे वृत्तात् अर्थान्तरे वृत्तिः . षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते . इह अपि सप्तम्यर्थे वा वृत्तम् षष्ठ्यर्थे वर्तते षष्ठ्यर्थे वा वृत्तम् सप्तम्यर्थे वर्तते . अन्यथाजातीयकः खलु अपि गोभिः अभिसम्बन्धे प्रत्ययः अन्यथाजातीयकः तद्वता . येन एव खलु अपि हेतुना एतत् वाक्यम् भवति गोमन्तः अस्य सन्ति , यवमन्तः अस्य सन्ति इति तेन एव हेतुना वृत्तिः अपि प्राप्नोति . तस्मात् मत्वर्थीयात् मतुबादेः प्रतिषेधः वक्तव्यः . तम् च अपि ब्रुवता समान्वृत्तौ सरूपः इति वक्तव्यम् . भवति हि दण्डिमती शाला हस्तिमती उपपत्यका इति . #<शैषिकात् मतुबर्थीयात् शैषिकः मतुबर्थीयः सरूपः प्रत्ययः न इष्टः . सनन्तात् न सन् इष्यते># . (P_5,2.94.4) KA_II.393.11-394.6 Ro_IV.159-161 किम् पुनः इमे मतुप्प्रभृतयः सन्मात्रे भवन्ति . एवम् भवितुम् अर्हति . ## . मतुप्प्रभृतयः सन्मात्रे चेत् अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . व्रीहिः अस्य . यवः अस्य इति . तस्मात् भूमादिग्रहणम् कर्तव्यम् . के पुनः भूमादयः . ## . भूम्नि : गोमान् यवमान् . निन्दायाम् : ककुदावर्ती सङ्खादकी . प्रशंसयाम् : रूपवान् वर्णवान् . नित्ययोगे : क्षीरिणः वृक्षाः , कण्टकिनः वृक्षाः इति . अतिशायने : उदरिणी कन्या . संसर्गे : दण्डी छत्री . तत् तर्हि भूमादिग्रहणम् कर्तव्यम् . न कर्तव्यम् . कस्मात् न भवति . व्रीहिः अस्य . यवः अस्य इति . ##. किम् उक्तम् . अनभिधानात् इति . इतिकरणः खलु अपि क्रियते . ततः चेत् विवक्षा . भूमादियुक्तस्य एव च विवक्षा . गोमान् यवमान् . भूमादियुक्तस्य एव सत्ता कथ्यते . न हि कस्य चित् यवः न अस्ति . सङ्खादकी ककुदावर्तिनी . निन्दाउक्तस्य एव सत्ता कथ्यते . न हि कः चित् न सङ्खादकी . रूपवान् वर्णवान् . प्रशंसायुक्तस्य एव सत्ता कथ्यते . न हि कस्य चित् रूपम् न अस्ति . क्षीरिणः वृक्षाः . कण्टकिनः वृक्षाः इति . नित्ययुक्तस्य एव सत्ता कथ्यते . न हि कस्य चित् क्षिरम् न अस्ति . उदरिणी कन्या इति . अतिशायनयुक्तस्य एव सत्ता कथ्यते . न हि कस्य चित् उदरम् न अस्ति . दण्डी छत्री . संसर्गयुक्तस्य एव सत्ता कथ्यते . न हि कस्य चित् दण्डः न अस्ति . यावतीभिः खलु अपि गोभिः वाहदोहप्रसवाः कल्पन्ते तावतीषु सत्ता कथ्यते . कस्य चित् तिसृभिः कल्पन्ते कस्य चित् शतेन अपि न प्रकल्पन्ते . ## . सन्मात्रे च पुनः ऋषिः दर्शयति मतुपम् . यवमतीभिः अद्भिः यूपम् प्रोक्षति इति . (P_5,2.94.5) KA_II.394.7-15 Ro_IV.161-162 ## . गुणवचनेभ्यः मतुपः लुक् वक्तव्यः . शुक्लः कृष्णः इति . अव्यतिरेकात् सिद्धम् . न गुणः गुणिनम् व्यभिचरति इति . ## . दृश्यते व्यतिरेकः . तत् यथ पटस्य शुक्लः इति . ## . एवम् च कृत्वा लिङ्गवचनानि सिद्धानि भवन्ति . शुक्लम् वस्त्रम् . शुक्ला शाटी . शुक्लः कम्बलः . शुक्लौ कम्बलौ . शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति . (P_5,2.95) KA_II.394.17-22 Ro_IV.162-163 किमर्थम् इदम् उच्यते न तत् अस्य अस्ति अस्मिन् इति एव मतुप् सिद्धः . ## . रसादिभ्यः पुनर्वचनम् क्रियते अन्येषाम् मत्वर्थीयानाम् प्रतिषेधार्थम् . मतुप् एव यथा स्यात् . ये अन्ये मत्वर्थीयाः प्राप्नुवन्ति ते मा भूवन् इति . न एतत् अस्ति प्रयोजनम् . दृश्यन्ते हि अन्ये रसादिभ्यः मत्वर्थीयाः . रसिकः नटः . उर्वशी वै रूपिणी अप्सरसाम् . स्पर्शिकः वायुः इति . (P_5,2.96) KA_II.395.2-4 Ro_IV.163 इह कस्मात् न भवति : चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति . प्राण्यङ्गात् इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कस्मात् न भवति : चिकीर्षा अस्य अस्ति , जिहीर्षा अस्य अस्ति इति . अनभिधानात् . (P_5,2.97) KA_II.395.6-396.5 Ro_IV.163-165 सिध्मादिषु यानि अकारान्तानि तेभ्यः लचा मुक्ते इनिठनौ प्रप्नुतः इनिठनौ च न इष्येते . ## . लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा . लच् च मतुप् च . कथम् पुनः एतत् ज्ञायते लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा इति . ## . यत् अयम् पिच्छादिभ्यः तुन्दादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति . यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् . तुन्दादीनि अपि पिच्छादिषु एव पठेत् . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् . किम् . तुन्दादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् . यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः . ज्ञापकार्थः एव . अपरः आह : पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य . यत् अयम् तुन्दादिभ्यः पिच्छादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति . यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् . पिच्छादीनि अपि तुन्दादिषु एव पठेत् . न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् . किम् . पिच्छादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् . यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः . ज्ञापकार्थः एव . ## . वस्य खलु अपि पुनर्वचनम् क्रियते सर्वविभाषार्थम् . केशात् वः अन्यतरस्याम् इति . एतत् एव ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति . द्युद्रुभ्याम् नित्यार्थम् एके अन्यतरस्याङ्ग्रहणम् इच्छन्ति . कथम् . विभाषामध्ये अयम् योगः क्रियते . विभाषामध्ये ये विधयः नित्याः ते भवन्ति इति . (P_5,2.100) KA_II.396.7-13 Ro_IV.165 ## . नप्रकरणे दद्र्वाः उपसङ्ख्यानम् कर्तव्यम् ह्रस्वत्वम् च नप्रकरणे दद्र्वाः ह्रस्वत्वम् च वक्तव्यम् . दद्रुणः . अत्यल्पम् इदम् उच्यते . शाकीपलालीदद्रूणाम् ह्रस्वत्वम् च इति वक्तव्यम् . शाकिनम् , पलालिनम् , दद्रुणम् . ## . विष्वक् इति उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च अकृतसन्धेः वक्तव्यः . विष्वक् गतानि अस्य विषुणः . (P_5,2.101) KA_II.396.15-16 Ro_IV.166 ## . वृत्तेः च इति वक्तव्यम् . वार्त्तम् . (P_5,2.102-103.1) KA_II.396.19-22 Ro_IV.166 किमर्थम् तपःशब्दात् विन् विधीयते न असन्तात् इति एव सिद्धम् . t## . तपसः विन्वचनम् क्रियते . तपःशब्दात् अन् विधीयते . सः विशेषविहितः सामान्य्विहितम् विनम् बाधेत . (P_5,2.102-103.2) KA_II.397.1-3 Ro_IV.167 ## . अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . ज्यौत्स्नः . तामिस्रः . कौण्डलः . कौतपः . वैपादिकः . (P_5,2.107.1) KA_II.397.5-7 Ro_IV.167 अयम् मधुशब्दः अस्ति एव द्रव्यपदार्थकः अस्ति रसवाची . आतः च रसवाची अपि . मधुनि एव हि मधु इदम् मधुरम् इति प्रसज्यते . तत् यः रसवाची तस्य इदम् ग्रहणम् . यदि हि द्रव्यपदार्थकस्य ग्रहणम् स्यात् इह अपि प्रसज्येत . मधु अस्मिन् घटे अस्ति . (P_5,2.107.2) KA_II.397.8-10 Ro_IV.167-168 ## . खरः . मुखरः . कुञ्जरः . नगात् च इति वक्तव्यम् . नगरम् . (P_5,2.109) KA_II.397.12-20 Ro_IV.168-169 ## . वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् वक्तव्यम् . मणिवः . हिरण्यवः . ## . छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप् च . रथीः अभूत् मुद्गलनी गविष्टौ . सुमङ्गलीः इयम् वधुः . ऋतवानम् . मघवानम् ईमहे . उत् वा च उद्वती च . ## . मेधारथाभ्याम् इरनिरचौ वक्तव्यौ . मेधिरः . रथिरः . अपरः आह : वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम् . बिम्बावम् . कुररावम् इष्टकावम् . (P_5,2.112) KA_II.397.22-24 Ro_IV.169 ## . वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते इति वक्तव्यम् . भ्रातृवलः . पुत्रवलः . उत्सङ्गवलः . (P_5,2.115) KA_II.398.2-11 Ro_IV.169-170 ## . इनिठनोः एकाक्षरात् प्रतिषेधः वक्तव्यः : स्ववान् , खवान् . अत्यल्पम् इदम् उच्यते . एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ . एकाक्षरात् : स्ववान् , खवान् . कृतः : कारकवान् , हारकवान् . जातेः : वृक्षवान् , प्लक्षवान् , व्याघ्रवान् , सिंहवान् . सप्तम्याम् च न तौ . दण्डाः अस्याम् शालायाम् सन्ति इति . यदि कृतः न इति उच्यते कार्यी कार्यिकः इति न सिध्यति . तथा च यदि जातेः न इति उच्यते तुण्डली तुण्डलिकः इति न सिध्यति . एवम् तर्हि न अयम् समुच्चयः कृतः च जातेः च इति . किम् तर्हि . जातिविशेषणम् कृद्ग्रहणम् : कृत् या जातिः इति . कथम् कारकवान् , हारकवान् . अनभिधानात् न भविष्यति . यदि एवम् न अर्थः अनेन . कथम् स्ववान् , वृक्षवान् , सिंहवान् , व्याघ्रवान् दण्डाः अस्याम् शालायाम् सन्ति इति . अनभिधानात् न भविष्यति . (P_5,2.116) KA_II.398.13-17 Ro_IV.170 #<शिखादिभ्यः इनिः वक्तव्यः इकन् यवखदादिषु># . किम् प्रयोजनम् . नियमार्थम् . इनिः एव शिखादिभ्यः इकन् एव यव्खदादिभ्यः . #<शिखायवखदादिभ्यः नियमस्य अवचनम् निवर्तकत्वात्># . शिखायवखदादिभ्यः नियमस्य अवचनम् . किम् कारणम् . निवर्तकत्वात् . किम् निवर्तकम् . अनभिधानम् . (P_5,2.118) KA_II.398.19-399.2 Ro_IV.170-171 नित्यग्रहणम् किमर्थम् . विभाषा मा भूत् . न एतत् अस्ति प्रयोजनम् . पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् . एवम् तर्हि सिद्धे सति यत् नित्यग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् एतस्मात् योगात् विभाषा इति अनुवर्तते . अथ अतः इति अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते एकगविकः न सिध्यति . समासान्ते कृते भविष्यति . एवम् अपि गौशकटिकः न सिध्यति . अथ निवृत्तम् इह अपि प्राप्नोति . गोविंशतिः अस्य अस्ति इति . निवृत्तम् . कस्मात् न भवति : गोविंशतिः अस्य अस्ति इति . अनभिधानात् न भविष्यति . (P_5,2.120) KA_II.399.4 Ro_IV.171 ## . यप्प्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम्. हिम्याः पर्वताः . गुण्याः ब्राह्मणाः . (P_5,2.122) KA_II.399.7-400.8 Ro_IV.171-172 ## . छन्दोविन्प्रकरणे aùñçàmekhalàdvayobhayarujàhçdayànàm दीर्घः च इति वक्तव्यम् . अष्ट्रावी . मेखलावी . द्वयावी . उभयावी . रुजावी . हृदयावी . मर्मणः च इति वक्तव्यम् . ममावी . ## . सर्वत्र आमयस्य उपसङ्ख्यानम् कर्तव्यम् . आमयावी . #<शृङ्गवृन्दाभ्याम् आरकन्># . शृङ्गवृन्दाभ्याम् आरकन् वक्तव्यः . शृङ्गारकः . वृदारकः . ## . फलबर्हाभ्याम् इनच् वक्तव्यः . फलिनः . बर्हिणः . ## . हृदयात् चालुः वक्तव्यः अन्यतरस्याम् . हृदयालुः . हृदयी . हृदयिकः . हृदयवान् . #<शीतोष्णतृप्रेभ्यः तत् न सहते># . शीतोष्णतृप्रेभ्यः तत् न सहते इति चालुः वक्तव्यः . शीतालुः . उष्णालुः . तृप्रालुः . ## . हिमात् चेलुः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे . हिमेलुः . ## . बलात् च ऊलः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे . बलूलः . ## . वातात् समूहे च तत् न सहते इति एतस्मिन् अर्थे ऊलः वक्तव्यः . वातूलः . ## . पर्वमरुद्भ्याम् तप् वक्तव्यः . पर्वतः . मरुत्तः . ## . ददातिवृत्तम् वा पुनः एतत् भविष्यति . मरुद्भिः दत्तः मरुत्तः . (P_5,2.125) KA_II.400.10-11 Ro_IV.173 कुत्सिते इति वक्तव्यम् . यः हि सम्यक् बहु भाषते वाग्मी इति एव सः भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . नानायोगकरणसामर्थ्यात् न भविष्यति . (P_5,2.126) KA_II.400.13-14 Ro_IV.173 इह कस्मात् न भवति . स्वम् अस्य अस्ति इति . न एषः दोषः . न अयम् प्रत्ययार्थः . किम् तर्हि प्रकृतिविशेषणम् एतत् . स्वामिन् ऐश्वर्ये निपात्यते इति . (P_5,2.129) KA_II.400.16 Ro_IV.174 पिशाचात् च इति वक्तव्यम् . पिशाचकी वैश्रवणः . (P_5,2.135) KA_II.400.18-401.10 Ro_IV.174-176 ## . इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् . बाहुबली . ऊरुबली . ## . सर्वादेः च इनिः वक्तव्यः . सर्वधनी . सर्वबीजी . सर्वकेशी . ## . अर्थात् च असन्निहिते इनिः वक्तव्यः . अर्थी . असन्निहिते इति किमर्थम् . अर्थवान् . ## . तदन्तात् च इति वक्तव्यम् . धान्यार्थी . हिरण्यार्थी . किमर्थम् तदन्तात् इति उच्यते न तदन्तविधिना सिद्धम् . ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते . एवर्म् तर्हि इनन्तेन सह समासः भविष्यति . धान्येन अर्थी धान्यार्थी . सः हि समासः न प्राप्नोति . यदि पुनः अयम् अर्थयतेः णिनिः स्यात् . एवम् अपि क्रियाम् एव कुर्वाणे स्यात् . तूष्णीम् अपि आसीनः यः तत्समर्थानि आचरति सः अभिप्रायेण गम्यते अर्थ्यम् अनेन इति . एवम् तर्हि अयम् अर्थशब्दः अस्ति एव द्रव्यपदार्थकः . तत् यथा अर्थवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते . अस्ति क्रियापदार्थकः भावसाधनः . अर्थनम् अर्थः इति . तत् यः क्रियापदार्थकः तस्य इदम् ग्रहणम् . एवम् च कृत्वा अर्थिकप्रत्यर्थिकौ अपि सिद्धौ भवतः . (P_5,3.1) KA_II.402.2-13 Ro_IV.177-178 विभक्तित्वे किम् प्रयोजनम् . ## . इदानीम् . न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति . यदि एवम् किमः अत् क्व प्रेप्स्यन् दीप्यसे क्व अर्धमासाः . अत्र अपि प्राप्नोति . ## . किम् उक्तम् . विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति . ## . इदमः विभक्तिस्वरः च प्रयोजनम् . इतः . इह . इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति . ## . त्यदादिविधयः च प्रयोजनम् . यतः . यत्र . विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति . (P_5,3.2) KA_II.402.15-20 Ro_IV.178 ## . बहुग्रहणे सङ्ख्याग्रहणम् कर्तव्यम् . इह मा भूत् . बहौ . बहोः इति . अथ किमर्थम् किमः उपसङ्ख्यानम् क्रियते न सर्वनाम्नः इति एव सिद्धम् . ## . द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् क्रियते . अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानम् क्रियते . (P_5,3.5.1) KA_II.403.2-15 Ro_IV.178-179 क्व अयम् नकारः श्रूयते . न क्व चित् श्रूयते . लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति . यदि न क्व चित् श्रूयते किमर्थम् उच्चार्यते . अनेकाल्शित् सर्वस्य इति सर्वादेशः यथा स्यात् . क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति . किम् कारणम् . नलोपे कृते एकाल्त्वात् . इदम् इह सम्प्रधार्यम् . नलोपः क्रियताम् सर्वादेशः इति . किम् अत्र कर्तव्यम् . परत्वात् नलोपः . असिद्धः नलोपः . तस्य असिद्धत्वात् सर्वादेशः भवति . परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते . एवम् तर्हि आनुपूर्व्या सिद्धम् एतत् . न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायाम् प्रातिपदिकसञ्ज्ञायाम् नलोपः प्राप्नोति . तत् आनुपूर्व्या सिद्धम् . न एतत् अस्ति प्रयोजनम् . अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण नकारम् सर्वादेशः भविष्यति . अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् . किम् . ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् . तत् यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः न भवन्ति . तस्मात् नकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव .प्रश्लिष्टनिर्देशः अयम् अ अ अ इति . सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति . (P_5,3.5.2) KA_II.403.16-24 Ro_IV.180 ## . एतदः इति योगविभागः कर्तव्यः . एतदः एत इत् इति एतौ आदेशौ भवतः ततः अन् . अन् च भवति एतदः इति . केन विहितेन थकारे एतदः आदेशः उच्यते . ## . एतदः च थमः उपसङ्ख्यानम् कर्तव्यम् . एतत्प्रकारम् इत्थम् . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . एतत् ज्ञापयति भवति अत्र थमुः इति यत् अयम् थकारादौ आदेशम् शास्ति . कुतः नु खलु एतज्ज्ञापकात् अत्र थमुः भविष्यति . न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिन् आदेशः स्यात् . इदमा थकारादिम् विशेषयिष्यामः . इदमः यः थकारादिः इति . (P_5,3.7, 10) KA_II.404.3-23 Ro_IV.180-182 इदम् विचार्यते : इमे तसिलादयः विभक्त्यादेशः वा स्युः परे वा इति . कथम् च आदेशः स्युः कथम् वा परे . यदि पञ्चम्याः सप्तम्याः इति षष्ठी तदा आदेशाः . अथ पञ्चमी ततः परे . कुतः सन्देहः . समानः निर्देशः . कः च अत्र विशेषः . ## . तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घइत्त्वउत्त्वस्मायादिविधिप्रतिषेधः वक्तव्यः . सुब्लुक् . ततस्त्यः . यतस्त्यः . तत्रत्यः . यत्रत्यः . सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति . सुब्लुक् . स्वर . यदा . तदा . अनुदात्तौ सुप्पितौ इति एषः स्वरः प्राप्नोति . स्वर . गुण . कस्मात् . कुतः . घेः ङिति इति गुणः प्राप्नोति . गुण . दीर्घ . तस्मिन् . तर्हि . अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति . दीर्घ . एत्त्व. तेषु . तत्र . बहुवचने झलि एत् इति एत्त्वम् प्राप्नोति . एत्त्व . औत्त्व . कस्मिन् . कुत्र . इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति . औत्त्व . स्मायादिविधिः . तस्मात् . ततः . तस्मिन् . तत्र . ङसिङ्योः स्मात्स्मिनौ इत् स्मादयः प्राप्नुवन्ति . ## . सन्तु परे . यदि परे समानशब्दानाम् प्रतिषेधः वक्तव्यः . तस्मात् तस्यति . यस्मात् तस्यति . पञ्चम्यन्तस्य तसेः तसिल् भवति इति तसिल् प्राप्नोति . ## . अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . तसिल् कस्मात् न भवति . स्वार्थविज्ञानात् . पञ्चम्यन्तात् परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम् . न च अत्र पञ्चम्यन्तात् परः तसिः स्वार्थे वर्तते . (P_5,3.8) KA_II.405.2-8 Ro_IV.182-183 किमर्थम् तसेः तसिल् उच्यते . ## . तसेः तसिल्वचनम् क्रियते स्वरार्थम् . लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् . ननु च अयम् तसिल् तसिम् बाधिष्यते . न सिध्यति . परत्वात् तसिः प्राप्नोति . तसिलः अवकाशः . ततः हीयते . ततः अवरोहति . तसेः अवकाशः . ग्रामतः आगच्छति . नगरतः आगच्छति . इह उभयम् प्राप्नोति . ततः आगच्छति . यतः आगच्छति . परत्वात् तसिः प्राप्नोति . तस्मात् सुष्थु उच्यते तसेः तसिल्वचनम् स्वरार्थम् इति . (P_5,3.9) KA_II.405.10-12 Ro_IV.183 पर्यभिभ्याम् च इति यत् उच्यते तत् सर्वोभयार्थे द्रष्टव्यम् . यावत् सर्वतः तावत् परितः . यावत् उभयतः तावत् अभितः . (P_5,3.14) KA_II.405.14-22 Ro_IV.183 इह कस्मात् न भवति . सः . तौ . ते . भवदादिभिः योगे इति वक्तव्यम् . के पुनः भवदादयः . भवान् . दीर्घायुः . देवानाम्प्रियः . आयुष्मान् इति . सः भवान् . तत्र भवान् . ततः भवान् . तम् भवन्तम् . तत्र भवन्तम् . ततः भवन्तम् . तेन भवता . तत्र भवता ततः भवता . तस्मै भवते . तत्र भवते . ततः भवते . तस्मात् भवतः . तत्र भवतः . ततः भवतः . तस्मिन् भवति . तत्र भवति . ततः भवति . सः दीर्घायुः . तत्र दीर्घायुः . ततः दीर्घायुः . तम् दीर्घायुषम् . तत्र दीर्घायुषम् . ततः दीर्घायुषम् . सः देवानाम्प्रियः . तत्र देवानाम्प्रियः . ततः देवानाम्प्रियः . तम् देवानाम्प्रियम् . तत्र देवानाम्प्रियम् . ततः देवानाम्प्रियम् . सः आयुष्मान् . तत्र आयुष्मान् . ततः आयुष्मान् . तम् आयुष्मन्तम् . तत्र आयुष्मन्तम् . ततः आयुष्मन्तम् . (P_5,3.17) KA_II.406.2-3 Ro_IV.184 अधुना इति किम् निपात्यते . इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः . अस्मिन् काले अधुन . (P_5,3.18) KA_II.406.5-10 Ro_IV.184 इदानीम् . इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति . ## . दानीम् इति निपातनात् स्वरसिद्धिः भविष्यति . आद्युदात्तनिपातनम् करिष्यते . सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति . ## . किम् उक्तम् . आदौ सिद्धम् इति . (P_5,3.19) KA_II.406.12-14 Ro_IV.184 ## . तदः दावचनम् अनर्थकम् . किम् कारणम् . विहितत्वात् . विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति . (P_5,3.20) KA_II.406.16-18 Ro_IV.184 ## . तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः . द्वेष्यम् विजानीयात् :योगयोः वा प्रत्यययोः वा इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : तयोः इति प्रातिपदिकनिर्देशः इति . (P_5,3.22) KA_II.407.2-408.2 Ro_IV.185-186 सद्यः इति किम् निपात्यते . ## . समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये . समाने अहनि सद्यः . परुत् परारि इति किम् निपात्यते . ## . पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये . पूर्वस्मिन् संवत्सरे परुत् . पूर्वतरे संवत्सरे परारि . ऐषमः इति किम् निपात्यते . ## . इदमः समसण् प्रत्ययः निपात्यते संवत्सरे अभिधेये . अस्मिन् संवत्सरे ऐषमः . परेद्यवि इति किम् निपात्यते . ## . परस्मात् एद्यवि प्रत्ययः निपात्यते अहनि अभिधेये . परस्मिन् अहनि परेद्यवि . अद्य इति किम् निपात्यते . ## . इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये . अस्मिन् अहनि अद्य . पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किम् निपात्यते . पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् . पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् प्रत्ययः निपात्यते अहनि अभिधेये . पूर्वस्मिन् अहनि पूर्वेद्युः . अन्यस्मिन् अहनि अन्येद्युः . अन्यतरस्मिन् अहनि अन्यतरेद्युः . इतरस्मिन् अहनि इतरेद्युः . अपरस्मिन् अहनि अपरेद्युः . अधरस्मिन् अहनि अधरेद्युः . उभयोः अह्नोः उभयेद्युः . उत्तरस्मिन् अहनि उत्तरेद्युः . ##. उभयशब्दात् द्युः च वक्तव्यः . तस्मात् मनुष्येभ्यः उभयद्युः . (P_5,3.27) KA_II.408.5 Ro_IV.187 इह कस्मात् न भवति . पूर्वस्मिन् देशे वसति इति . न एषः देशः . देशविशेषणम् एतत् . (P_5,3.28) KA_II.408.7-22 Ro_IV.188-190 किमर्थम् अतसुच् क्रियते न तसुच् एव क्रियते . तत्र अयम् अपि अर्थः . स्वरार्थः चकारः न कर्तव्यः भवति . प्रत्ययस्वरेण एव सिद्धम् . का रूपसिद्धिः : दक्षिणतः ग्रामस्य . उत्तरतः ग्रामस्य . दक्षिणोत्तरशब्दौ अकारान्तौ . तसुशब्दः प्रत्ययः . भवेत् सिद्धम् यदा अकारान्तौ . यतु तु खलु आकारान्तौ तदा न सिध्यति . तदा अपि सिद्धम् . कथम् . पुंवद्भावेन . कथम् पुंवद्भावः . तसिलादिषु आ कृत्वसुचः इति . न सिध्यति . भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ . ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते . समानायाम् आकृतौ यत् भाषितपुंस्कम् इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ . दक्षिणा उत्तरा इति दिक्शब्दौ . दक्षिणः उत्तरः इति व्यवस्थाशब्दौ . यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः . कथम् यानि दिगपदिष्टानि कार्याणि . दिशः यदा व्यवस्थाम् वक्ष्यन्ति . यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति . रमणीया दिक् शोभना दिक् इति . अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति . पुंवद्भावः तु प्राप्नोति . एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् . विशेषणार्थम् तर्हि . क्व विशेषणार्थेन अर्थः . षष्ठी अतसर्थप्रत्ययेन इति . षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात् . ततः ग्रामात् . यतः ग्रामात् इति . (P_5,3.31) KA_II.409.2-4 Ro_IV.191 उपरि उपरिष्टात् इति किम् निपात्यते . #<ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च># . ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते . उपरि उपरिष्तात् . (P_5,3.32) KA_II.409.6-16 Ro_IV.191 पश्चात् इति किम् निपात्यते . ## . अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः . पश्चात् . ## . दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः . दक्षिणपश्चात् . उत्तरपश्चात् . ## . अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः . दक्षिणपश्चार्धः . उत्तरपश्चार्धः . ## . अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः . पश्चार्धः . (P_5,3.35) KA_II.409.18-20 Ro_IV.191 ## . अपञ्चम्याः इति यत् उच्यते प्राक् असः तत् द्रष्टव्यम् . द्वेष्यम् विजानीयात् : अविशेषेण उत्तरम् अपञ्चम्याः इति . तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अपञ्चम्याः इति प्राक् असः इति . (P_5,3.36) KA_II.410.2-5 Ro_IV.191 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एकाच् अयम् . तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन . प्रत्ययस्वरेण एव सिद्धम् . विशेषणार्थः तर्हि . क्व विशेषणार्थेन अर्थः . अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते . (P_5,3.42) KA_II.410.7-15 Ro_IV.192-193 विधार्थे इति उच्यते . कः विधार्थः नाम . विधायाः अर्थः विधार्थः . यदि एवम् एका गोविधा . एका हस्तिविधा . अत्र अपि प्राप्नोति . एवम् तर्हि ## . धाविधानम् धात्वर्थपृथग्भावे इति वक्तव्यम् . कः पुनः धात्वर्थपृथग्भावः . किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति . न इति आह . कारकपृथक्त्वम् एतत् . यत् तर्हि तत् काल्ये भुङ्के सायम् भुङ्क्ते इति . न इति आह . कालपृथक्त्वम् एतत् . यत् तर्हि शीतम् भुङ्क्ते उष्णम् भुङ्क्ते इति . न इति आह . गुणपृथक्त्वम् एतत् . कः तर्हि धात्वर्थपृथग्भावः . कारकाणाम् प्रवृत्तिविशेषः क्रिया . यदि एवम् क्रियाप्रकारे अयम् भवति . विधयुक्तगताः च प्रकारे भवन्ति . एवंविधम् . एवंयुक्तम् . एवङ्गतम् . एवम्प्रकारम् इति . (P_5,3.44) KA_II.410.17-20 Ro_IV.194 ## . सहभावे ध्यमुञ् वक्तव्यः . एइकध्यम् राशिम् कुरु . सः तर्हि वक्तव्यः . न वक्तव्यः . अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यत् एकम् अनेकम् क्रियते . यत् अपि अनेकम् एकम् क्रियते सः अपि अधिकरणविचालः . (P_5,3.45) KA_II.411.2-3 Ro_IV.194-195 ## . धमुञन्तात् स्वार्थे डः दृश्यते सः च विधेयः . पथि द्वैधानि . संशये द्वैधानि . (P_5,3.47) KA_II.411.5-10 Ro_IV.195 ## . पाशपि कुत्सितग्रहणम् कर्तव्यम् . वैयाकरणपाशः . याज्ञिकपाशः . यः हि यापयितव्यः याप्यः तत्र मा भूत् इति . अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति . न कर्तव्यः . कथम् . यस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम् . न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः . (P_5,3.48) KA_II.411.12-15 Ro_IV.195 पूरणग्रहणम् शक्यम् अकर्तुम् . न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात् . ननु च अयम् अस्ति मुखतीयः पार्श्वतीयः इति . अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् अस्य न भविष्यति . उत्तरार्थम् तर्हि पूरणग्रहणम् कर्तव्यम् . प्राक् एकादशभ्यः अच्छन्दसि इति पूरणात् यथा स्यात् . (P_5,3.52) KA_II.411.17-412.10 Ro_IV.19196-197 ## . एकात् आकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः . एकाकिनौ . एकाकिनः इति . किम् पुनः कारणम् न सिध्यति . एकशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः . ## . सिद्धम् एतत् . कथम् . द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः . ## . असहायस्य वा एकशब्दः आदेशः वक्तव्यः . असहायः एकाकी . असहायौ एकाकिनौ . असहायाः एकाकिनः . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् इति . न एषः दोषः . अयम् एकशब्दः अस्ति एव सङ्ख्यापदम् . तत् यथा एकः द्वौ बहवः इति . अस्ति अन्यार्थे वर्तते . तत् यथा सधमादः द्युम्नः एकाः ताः . अन्याः इति अर्थः . अस्ति असहायवाची . तत् यथा . एकाग्नयः . एकहलानि . एकाकिभिः क्षुद्रकैः जितम् इति . तत् यः असहायवाची तस्य एषः प्रयोगः . (P_5,3.55.1) KA_II.413.2-414.14 Ro_IV.197-205 अतिशायने इति उच्यते . किम् इदम् अतिशायने इति . देश्याः सूत्रनिबन्धाः क्रियन्ते . यावत् ब्रूयात् प्रकर्षे अतिशये इति तावत् अतिशायने इति . कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते . ङ्याप्प्रातिपदिकात् इति वर्तते . ङ्याप्प्रातिपदिकस्य प्रकर्षे . ङ्याप्प्रातिपदिकम् वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः . शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते . कः पुनः ङ्याप्प्रातिपदिकार्थः . द्रव्यम् . न वै द्रव्यसय प्रकर्षे इष्यते . एवम् तर्हि गुणः . एवम् अपि गुणग्रहणम् कर्तव्यम् . द्रव्यम् अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि . तत्र कुतः एतत् गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति . क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति . न तर्हि इदानीम् इदम् भवति : अध्वर्युः वै श्रेयान् . पापीयान् प्रतिप्रस्थाता . अन्धानाम् काणतमः इति . समानगुणे एषा स्पर्धा भवति . अध्वर्युः वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः . पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः . अन्धानाम् काणतमः इति कणिः अयम् सौक्ष्म्ये वर्तते . सर्वे इमे किम् चित् पश्यन्ति . अयम् एषाम् काणतमः इति . अदूरविप्रकर्षे इति वक्तव्यम् . इह मा भूत् . महान् सर्षपः . महान् हिमवान् इति . जातेः न इति वक्तव्यम् . इह मा भूत् : वृक्षः अयम् प्लक्षः अयम् इति . न तर्हि इदानीम् इदम् भवति : गोतरः . गोतरा . अश्वतरः इति . न एषः जातेः प्रकर्षः . कस्य तर्हि . गुणस्य . गौः अयम् शकटम् वहति . गोतरर्ः अयम् यः शकटम् वहति सीरम् च . गौः इयम् या समाम् समाम् विजायते . गोतरा इयम् या समाम् समाम् विजायते स्त्रीवत्सा च . अश्वः अयम् यः चत्वारि योजनानि गच्छति . अश्वतरः अयम् यः अष्टौ योजनानि गच्छति . तथा तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् . न एषः दोषः . यत् तावत् उच्यते गुणग्रहणम् कर्तव्यम् इति . न कर्तव्यम् . यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति . गुणस्य च एव प्रकर्षः न द्रव्यस्य . कथम् ज्ञायते . एवम् हि दृश्यते लोके . इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य . गुणान्तरम् खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति . अन्येन शुद्धम् धौतकम् कुर्वन्ति अन्येन शैफालिकम् अन्येन माध्यमिकम् . यत् अपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति . न कर्तव्यम् . समानगुणे एव स्पर्धा भवति . नहि आढ्याभिरूपौ स्पर्धेते . वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् . यत् अपि उच्यते अदूरविप्रकर्षे इति वक्तव्यम् इति . न वक्तव्यम् . अदूरविप्रकर्षे एव स्पर्धा भवति . न हि निष्कधनः शतनिष्कधनेन स्पर्धते . यत् अपि उच्यते जातेः न इति वक्तव्यम् इति . न वक्तव्यम् . जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः . यत् अपि उच्यते तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् इति . न कर्तव्यम् . साधनम् वै द्रव्यम् न च द्रव्यस्य प्रकर्षापकर्षौ स्तः . किम् पुनः एकम् शौक्ल्यम् आहोस्वित् नाना . किम् च अतः . यदि एकम् प्रकर्षः न उपपद्यते . न हि तेन एव तस्य प्रकर्षः भवति . अथ नाना समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति . अस्ति एकम् शौक्ल्यम् तत् तु विशेषवत् . किङ्कृतः विशेषः . अल्पत्वमहत्त्वकृतः . अथ वा पुनः अस्तु एकम् निर्विशेषम् च . ननु च उक्तम् प्रकर्षः न उपपद्यते . न हि तेन एव तस्य प्रकर्षः भवति इति . गुणान्तरेण प्रच्छादात् प्रकर्षः भविष्यति . अथ वा पुनः अस्तु नाना . ननु च उक्तम् समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति . न कर्तव्यम् . समानगुणे एव स्पर्धा भवति . नहि आढ्याभिरूपौ स्पर्धेते . वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् . (P_5,3.55.2) KA_II.414.15-415.17 Ro_IV.205-209 किमन्तात् पुनः उत्पत्त्या भवितव्यम् . द्वितीयान्तात् अतिशय्यमानात् . शुक्लम् अतिशेते शुक्लतरः . कृष्णम् अतिशेते कृष्णतरः . यदि द्वितीयान्तात् अतिशय्यमानात् कालः अतिशेते कालीम् कालितरः इति प्राप्नोति कालतरः इति च इष्यते . तथा काली अतिशेते कालम् कालतरः इति प्राप्नोति कालितरा इति च इष्यते . तथा गार्ग्यः अतिशेते गर्गान् गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते . तथा गर्गाः अतिशेरते गार्ग्यम् गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते . एवम् तर्हि प्रथमान्तात् स्वार्थिकः भविष्यति . कालः अतिशेते कालतरः . काली अतिशेते कालितरा . गार्ग्यः अतिशेते गार्ग्यतरः . गर्गाः अतिशेरते गर्गतराः . यदि प्रथमान्तात् स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तम् वयः इति कृत्वा वयसि प्रथमे इति ङीप् प्राप्नोति . तरपा उक्तत्वात् स्त्रीप्रत्ययः न भविष्यति . टाप् अपि तर्हि न प्राप्नोति . उक्ते अपि हि भवन्ति एते टाबादयः . उक्तम् एतत् स्वार्थिकाः टाबादयः इति . ङीप् अपि तर्हि प्राप्नोति . एवम् तर्हि गुणः अभिधीयते . एवम् अपि लिङ्गवचनानि न सिध्यन्ति . शुक्लतरम् . शुक्लतरा . शुक्लतरः . शुक्लतरौ . शुक्लतराः इति . आश्रयतः लिङ्गवचनानि भविष्यन्ति . गुणवचनानाम् हि शब्दानाम् आश्रयत लिङ्गवचनानि भवन्ति . शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति . यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गु अस्य अपि भविष्यति . अथ वा क्रिया अभिधीयते . एवम् अपि लिङ्गवचनानि न सिध्यन्ति . आश्रयतः लिङ्गवचनानि भविष्यन्ति . एवम् अपि द्विवचनम् प्राप्नोति . यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः . न एषः दोषः . कथम् . शेतिः अकर्मकः . अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति . कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणम् वा भवन्ति कर्तृस्थभावकः च शेतिः . अथ यदि एव द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् . गतम् इति आह . कथम् . यदा तावत् द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः तदा कृत्यल्युटः बहुलम् इति एवम् अत्र ल्युट् भविष्यति . यदा गुणः अभिधीयते तदा न्यायसिद्धम् एव . यदा लपि क्रिया तदा अपि न्यायसिद्धम् एव . अथ वा अतिशाययति इति अतिशायनम् . कः प्रयोज्यार्थः . गुणाः गुणिनम् प्रयोजयन्ति गुणी वा गुणान् प्रयोजयति . कः पुनः इह शेत्यर्थः . इह यः यत्र भवति शेते असौ तत्र . गुणाः च गुणिनि शेरते . #<शेत्यर्थः कारितार्थः वा निर्देशः अयम् समीक्षितः . शेत्यर्थे न अस्ति वक्तव्यम् . कारितार्थे ब्रवीमि ते . गुणी वा गुणसंयोगात् गुणः वा गुणिना यदि अभिव्यज्येत संयोगात् कारितार्थः भविष्यति># . (P_5,3.55.3) KA_II.415.18-416.15 Ro_IV.209-211 इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति . ## . किम् उक्तम् . पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः . उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति . इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि . तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते . तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते . #<शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम्># . शुक्लतरशब्दे शुक्लशब्दः अस्ति . तस्मात् उत्पत्तिः भविष्यति . न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति . किम् तर्हि . शुक्लतरशब्दः अपि अस्ति . ततः उत्पत्तिः प्राप्नोति . ## . तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते . देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे . एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या . मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते . अथ वा उत्पद्यताम् . लुक् भविष्यति . वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लतरशब्दात् उत्पद्यमानः वाचकः स्यात् . न खलु अपि बहूनाम् प्रकर्षे तरपा भवितव्यम् . केन तर्हि . तमपा . ## . (P_5,3.57) KA_II.416.17-417.7 Ro_IV.212-215 द्विवचने इति उच्यते . तत्र इदम् न सिध्यति . दन्तोष्ठस्य दन्ताः स्निग्धतराः . पाणिपादस्य पादौ सुकुमारतरौ . अस्माकम् च देवदत्तस्य च देवदत्तः अभिरूपतरः इति . यदि पुनः द्व्यर्थोपपदे इति उच्येत . तत्र अयम् अपि अर्थः . विभज्योपपदग्रहणम् न कर्तव्यम् . इह अपि शङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति द्व्यर्थोपपदे इति एव सिद्धम् . न एवञ्जातीयका द्व्यर्थता शक्या विज्ञातुम् . इह अपि प्रस्ज्येत . शङ्काश्यकानाम् पाटलिपुत्रकाणाम् च पाटलिपुत्रकाः अभिरूपतमाः इति . अवश्यम् खलु अपि विभज्योपपदग्रहणम् कर्तव्यम् यः हि बहूनाम् विभागः तदर्थम् . शङ्काश्यकेभ्यः च पाटलिपुत्रकेभ्यः च माथुराः अभिरूपतराः इति . तत् तर्हि द्व्यर्थोपपदे इति वक्तव्यम् . न वक्तव्यम् . न इदम् पारिभाषिकस्य द्विवचनस्य ग्रहणम् . किम् तर्हि अन्वर्थग्रहणम् . उच्यते वचनम् . द्वयोः अर्थयोः वचनम् द्विवचनम् इति . एवम् अपि ## . तरबीयसुनोः एकद्रव्यस्य उत्कर्षापकर्षयोः उपसङ्ख्यानम् वक्तव्यम् . परुत् भवान् पटुः आसीत् . पटुतरः च ऐषमः इति . ## . सिद्धम् एतत् . कथम् . गुणप्रधानत्वात् . गुणप्रधानः अयम् निर्देशः क्रियते . गुणान्तरयोगात् च अन्यत्वम् भवति . तत् यथा तम् एव गुणान्तरयुक्तम् वक्तारः भवन्ति अन्यः भवान् संवृत्तः इति . (P_5,3.58) KA_II.417.9-12 Ro_IV.215 एवकारः किमर्थः . नियमार्थः . न एतत् अस्ति प्रयोजनम् . सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति . इष्टतः अवधारणार्थः तर्हि . यथा एवम् विज्ञायेत . अजादी गुणवचनात् एव इति . मा एवम् विज्ञायि . अजादी एव गुणवचनात् इति . किम् च स्यात् न व्यञ्जनादी गुणवचनात् स्याताम् . (P_5,3.60) KA_II.417.14-418.4 Ro_IV.215-217 इदम् अयुक्तम् वर्तते . किम् अत्र अयुक्तम् . अजादी गुणवचनात् एव इति उक्त्वा अगुणवचनानाम् अपि अजाद्योः आदेशाः उच्यन्ते . न एषः दोषः . एतत् एव ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति . एवम् अपि तयोः इति वक्तव्यम् स्यात् . तयोः परतः इति . यदि पुनः अयम् विधिः विज्ञायेत . न एवम् शक्यम् . व्यञ्जनादी हि न स्याताम् उपाधीनाम् च सङ्करः स्यात् पुनर्विधानात् अजाद्योः . ननु च एते विशेषाः अनुवर्तेरन् . यदि अपि एते अनुवर्तेरन् व्यञ्जनादी तर्हि न स्याताम् . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवतः एतेभ्यः अगुणवचनेभ्यः अपि अजादी इति यत् अयम् अजाद्योः परतः आदेशान् शास्ति . ननु च उक्तम् तयोः इति वक्तव्यम् इति . न वक्तव्यम् . प्रकृतम् अजादीग्रहणम् अनुवर्तते . क्व प्रकृतम् . अजादी गुणवचनात् एव इति . तत् वै प्रथमानिर्दिष्टम् सप्तमीनिर्दिष्टेन च इह अर्थः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गाव अश्वा हिरण्यम् इति . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् सप्तमीनिर्दिष्टम् भविष्यति . (P_5,3.66.1) KA_II.418.6-25 Ro_IV.217-220 स्त्रीलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च . तेन स्त्रीलिङ्गात् एव उत्पत्तिः स्यात् एकवचनान्तात् च . पुन्नपुंसकलिङ्गात् द्विवचनबहुवचनान्तात् च न स्यात् . न एषः दोषः . न अयम् प्रत्ययार्थः . किम् तर्हि . प्रकृत्यर्थविशेषणम् एतत् . प्रशंसायाम् यत् प्रातिपदिकम् वर्तते तस्मात् रूपप् भवति . कस्मिन् अर्थे . स्वार्थे इति . स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . ## . प्रकृतेः लिङ्गवचनाभावात् तिङ्प्रकृतेः रूपपः अम्भावः वक्तव्यः . पचतिरूपम् . पचतोरूपम् . पचन्तिरूपम् इति . ## . सिद्धम् एतत् . कथम् . क्रियाप्रधानत्वात् . क्रियाप्रधानम् आख्यातम् एका च क्रिया . द्रव्यप्रधानम् नाम . कथम् पुनः ज्ञयते क्रियाप्रधानम् आख्यातम् भवति द्रव्यप्रधानम् नाम इति . यत् क्रियाम् पृष्टः तिङा आचष्टे . किम् देवदत्तः करोति . पचति इति . द्रव्यम् पृष्टः कृता आचष्टे . कतरः देवदत्तः . यः कारकः हारकः इति . यदि तर्हि एका क्रिया द्विवचनबहुवचनानि न सिद्यन्ति . पचतः . पचन्ति इति . न एतानि क्रियापेक्षाणि . किम् तर्हि साधनापेक्षाणि . इह अपि तर्हि प्राप्नुवन्ति . पचतिरूपम् . पचतोरूपम् . पचन्तिरूपम् इति . तिङा उक्तत्वात् तस्य अभिसम्बन्धस्य न भविष्यति . एकवचनम् अपि तर्हि न प्राप्नोति . समयात् भविष्यति . द्विवचनबहुवचनानि अपि तर्हि समयात् प्राप्नुवन्ति . एवम् तर्हि एकवचनम् उत्सर्गः करिष्यते . तस्य द्विबह्वोः द्विवचनबहुवचने अपवावौ भविष्यतः . एवम् अपि नपुंसकत्वम् वक्तव्यम् . न वक्तव्यम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . (P_5,3.66.2) KA_II.419.1-6 Ro_IV.221-222 ## . वृषलादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . वृषलरूपः . दस्युरूपः . चोररूपः इति . ## . सिद्धम् एतत् . कथम् . प्रकृत्यर्थस्य वैशिष्ट्ये इति वक्तव्यम् . वृषलरूपः अयम् . अपि अयम् पलाण्डुना सुराम् पिबेत् . चोररूपः अयम् . अपि अयम् अक्ष्णोः अञ्जनम् हरेत् . दस्युरूपः अयम् . अपि अयम् धावतः लोहितम् पिबेत् . (P_5,3.67) KA_II.419.8-420.17 Ro_IV.222-226 #<ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः># . ईषदसमाप्तौ क्रियाप्रधानत्वात् लिङ्गवचनयोः अनुपपत्तिः . पटुकल्पः . पटुकल्पौ . पटुकल्पाः इति . एकः अयम् अर्थः ईषदसमाप्तिः नाम . तस्य एकत्वात् एकवचनम् प्राप्नोति . ## . सिद्धम् एतत् . कथम् . न अयम् प्रत्ययार्थः . किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् . ईषदसमाप्तौ यत् प्रातिपदिकम् वर्तते तस्मात् कल्पबादयः भवन्ति . कस्मिन् अर्थे . स्वार्थे इति . स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . ## . प्रकृत्यर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः . गुडकल्पा द्राक्षा . तैलकल्पा प्रसन्ना . पयस्कल्पा यवागूः इति . ## . सिद्धम् एतत् . कथम् . तत्सम्बन्धे ईषदसमाप्तिसम्बन्धे उत्तरपदार्थे प्रत्ययः भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् ईषदसमाप्तौक्रियाप्रधानत्वात् लिङ्गवचनानुपपत्तिः इति . परिहृतम् एतत् प्रकृत्यर्थविशेषणत्वाद् सिद्धम् इति . ननु च उक्तम् प्रकृत्यर्थे चेत् लिङ्गवचनानुपपत्तिः इति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति यत् अयम् णचः स्त्रियाम् अञ् इति स्त्रीग्रहणम् करोति . यदि एतत् ज्ञाप्यते बहुगुडः द्राक्षा . बहुतैलम् प्रसन्ना . बहुपयः यवागूः इति अत्र अपि प्राप्नोति . न अपि अतिवर्तन्ते . किम् पुनः इह उदाहरणम् . पटुकल्पः . मृदुकल्पः इति . न एतत् अस्ति . निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः . इदम् तर्हि . गुडकल्पा द्राक्षा . तैलकल्पा प्रसन्ना . पयस्कल्पा यवागूः इति . द्रव्यम् अपि अनिर्ज्ञातम् . इदम् तर्हि . कृतकल्पम् . भुक्तकल्पम् . पीतकल्पम् इति . ## . क्तान्तात् प्रत्ययविधानेः अनुपपत्तिः . किम् कारणम् . क्तस्य भूतकाललक्षणत्वात् . भूतकाललक्षणः क्तः . कल्पादीनाम् च असमाप्तिवचनात् . विसमाप्तिवचनाः च कल्पादयः . न च अस्ति सम्भवः यत् भूतकालः च स्यात् असमाप्तिः च इति . ## . सिद्धम् एतत् . कथम् . आशंसायाम् भूतवत् च इति एवम् अत्र क्तः भविष्यति . इदम् च अपि उदाहरणम् पटुकल्पः . मृदुकल्पः इति . ननु च उक्तम् निर्ज्ञातस्य अर्थस्य समाप्तिः वा भवति विसमाप्तिः वा गुणः च अनिर्ज्ञातः इति . लोकतः व्यवहारम् दृष्ट्वा गुणस्य निर्ज्ञानम् . तत् यथा पटुः अयम् ब्राह्मणः इति उच्यते यः लघुना उपायेन अथान् साधयति . पटुकल्पः अयम् इति उच्यति यः न तथा साधयति . इदम् च अपि उदाहरणम् गुडकल्पा द्राक्षा . तैलकल्पा प्रसन्ना . पयस्कल्पा यवागूः इति . ननु च उक्तम् द्रव्यम् अपि अनिर्ज्ञातम् इति . लोकतः द्रव्यम् अपि निर्ज्ञातम् . (P_5,3.68.1) KA_II.420.19-422.4 Ro_IV.226-229 विभाषाग्रहणम् किमर्थम् . विभाषा बहुच् यथा स्यात् . बहुचा मुक्ते वाक्यम् अपि यथा स्यात् . न एतत् अस्ति प्रयोजनम् . प्रकृता महाविभाषा . तया वाक्यम् भविष्यति . इदम् तर्हि प्रयोजनम् . कल्पादयः अपि यथा स्युः इति . एतत् अपि न अस्ति प्रयोजनम् . बहुच् उच्यते कल्पादयः अपि . तत् उभयम् वचनात् भविष्यति . न एवम् शक्यम् . अक्रियमाणे हि विभाषाग्रहणे अनवकाशः बहुच् कल्पादीन् बाधेत . कल्पादयः अपि अनवकाशाः . ते वचनात् भविष्यन्ति . सावकाशाः कल्पादयः . कः अवकाशः . तिङन्तानि अवकाशः . अथ सुब्ग्रहणम् किमर्थम् . सुबन्तात् उत्पत्तिः यथा स्यात् . प्रातिपदिकात् मा भूत् इति . न एतत् अस्ति प्रयोजनम् . न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा . यदि एवम् इह अपि न अर्थः सुब्ग्रहणेन . सुपः आत्मनः क्यच् इति . इह अपि न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा . अयम् अस्ति विशेषः . सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति . प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति . ननु च प्रातिपदिकात् अपि उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा . कथम् . आरभ्यते नः क्ये इति . तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ नियमार्थम् . तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति . इदम् तर्हि प्रयोजनम् . सुबन्तात् उत्पत्तिः यथा स्यात् . तिङन्तात् मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . ङ्याप्प्रातिपदिकात् इति वर्तते . अतः उत्तरम् पठति . ## . बहुचि सुब्ग्रहणम् क्रियते पूर्वत्र तिङः विधिः यथा विज्ञायेत . न एतत् अस्ति प्रयोजनम् . प्रकृतम् तिङ्ग्रहणम् अनुवर्तते . क्व प्रकृतम् . अतिशायने तमबिष्ठनौ . तिङः च इति . एवम् तर्हि बहुचि सुब्ग्रहणम् पूर्वत्र तिङः विधानात् . बहुचि सुब्ग्रहणम् क्रियते . किम् कारणम् . पूर्वत्र तिङः विधानात् . पूर्वत्र तिङः च इति अनुवर्तते . तत् इह अपि प्राप्नोति . ननु च तिङ्ग्रहणम् निवर्तेत . अवश्यम् उत्तरार्थम् अनुवर्त्यम् अव्ययसर्वनाम्नाम् अकच् प्राक् टेः इति पचतकि जल्पतकि इति एवमर्थम् . यदि सुब्ग्रहणम् क्रियते स्वरः न सिध्यति . बहुपटवः एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते . पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति . स्वरः कथम् . ## . सुब्लुकि कृते प्रातिपदिकत्वात् स्वरः भविष्यति . अथ तुग्रहणम् किमर्थम् . ## . तुग्रहणम् क्रियते नित्यम् पूर्वः यथा स्यात् . विभाषा मा भूत् इति . न एतत् अस्ति प्रयोजनम् . न विभाषाग्रहणेन पूर्वम् अभिसम्बध्यते . किम् तर्हि . बहुच् अभिसम्बध्यते : विभाषा बहुच् भवति इति . यदा च भवति तदा पूर्वः भवति . इदम् तर्हि प्रयोजनम् . प्राक् उत्पत्तेः यत् लिङ्गम् वचनम् च तत् उत्पन्ने अपि प्रत्यये यथा स्यात् . बहुगुडः द्राक्षा . बहुतैलम् प्रसन्ना . बहुपयः यवागूः इति . एतत् अपि न अस्ति प्रयोजनम् . स्वाऋथिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . एवम् तर्हि सिद्धे सति यत् तुग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति . किम् एतस्य ज्ञापने प्रयोजनम् . गुडकल्पा द्राक्षा , तैलकल्पा प्रसन्ना , पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति . (P_5,3.68.2) KA_II.422.5-10 Ro_IV.229-230 ## . तमादिभ्यः कल्पादयः भवन्ति विप्रतिषेधेन . तमादीनाम् अवकाशः प्रकर्षस्य वचनम् ईषदसमाप्तेः अवचनम् . पटुतरः . पटुतमः . कल्पादीनाम् ईषदसमाप्तेः वचनम् प्रकर्षस्य अवचनम् . पटुकल्पः . मृदुकल्पः . उभयवचने उभयम् प्राप्नोति . पटुकल्पतरः . मृदुकल्पतरः . कल्पादयः भवन्ति विप्रतिषेधेन . यदि एवम् ईषदसमाप्तेः प्रकर्षे तमादिः प्रत्ययः प्राप्नोति प्रकृतेः एव च इष्यते . ## . तमादिः ईषत्प्रधानात् अपि भवति . अस्य प्रकर्षः अस्ति . तस्य प्रकर्षे भविष्यति . कस्य च प्रकर्षः अस्ति. प्रकृतेः एव . (P_5,3.71-72.1) KA_II.422.16-21 Ro_IV.230 किम् अयम् सुबन्तस्य प्राक् टेः भवति आहोस्वित् ङ्याप्प्रातिपदिकस्य . कुतः सन्देहः . उभयम् प्रकृतम् . अन्यतरत् शक्यम् विशेषयितुम् . किम् च अतः . यदि सुबन्तस्य युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति न सिध्यति . अथ प्रातिपदिकस्य त्वयका मयका त्वयकि मयकि इति अत्र अपि प्राप्नोति . अस्तु सुबन्तस्य . कथम् युष्मकाभिः अस्मकाभिः युष्मकासु अस्मकासु युवकयोः आवकयोः इति . अनोकारसकारभकारादौ इति वक्तव्यम् . (P_5,3.71-72.2) KA_II.422.22-423.2 Ro_IV.230-231 ## . अकच्प्रकरणे तूष्णीमः काम् वक्तव्यः . आसितव्यम् किल तूष्णीकाम् एतत् पश्यतः चिन्तितम् . #<शीले कः मलोपः च># . शीले कः मलोपः च वक्तव्यः . तूष्णीशीलः . तूष्णीकः . (P_5,3.71-72.3) KA_II.423.3-8 Ro_IV.231 इह भिनत्ति छिनत्ति इति शनमि कृते शप् प्राप्नोति . बहुकृतम् बहुभुक्तम् बहुपीतम् इति बहुचि कृते कल्पादयः प्राप्नुवन्ति . उच्चकैः नीचकैः अकचि कृते कादयः प्राप्नुवन्ति . ननु च श्नम्बहुजकचः अपवादाः ते बाधकाः भविष्यन्ति . #<श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः># . श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गप्रतिषेधः वक्तव्यः . समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति . नानादेशत्वात् न प्राप्नोति . (P_5,3.71-72.4) KA_II.423.9-24 Ro_IV.231-232 ## . कविधेः तमादयः भवन्ति पूर्वविप्रतिषेधेन . कविधेः अवकाशः कुत्सादीनाम् वचनम् प्रकर्षस्य अवचनम् . पटुकः . मृदुकः . तमादीनाम् अवकाशः प्रकर्षस्य वचनम् कुत्सादीनाम् अवचनम् . पटुतरः . पटुतमः . उभयवचने उभयम् प्राप्नोति . पटुतरकः . पटुतमकः . तमादयः भवन्ति पूर्वविप्रतिषेधेन . ## . कदा चित् छिन्नकतरादयः भवन्ति विप्रतिषेधेन . छिन्नकतरम् . छिन्नकतमम् .#< एकदेशिप्रधानः च समासः># . एकदेशिप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन . अर्धपिप्पलिका . अर्धकोशातकिका . ## . उत्तरपदार्थप्रधानः च समासः कविधेः भवति पूर्वविप्रतिषेधेन . किम् प्रयोजनम् . सञ्ज्ञायाम् कन्विध्यर्थम् . सञ्ज्ञायाम् कन् यथा स्यात् . नवग्रामकम् . नवराष्ट्रकम् . नवनगरकम् . ## . कदा चित् द्वन्द्वः कविधेः भवति पूर्वविप्रतिषेधेन . प्लक्षकन्यग्रोदकौ . प्लक्षन्यग्रोधकौ इति . (P_5,3.74.) KA_II.424.2-24 Ro_IV.232-237 इह कुत्सितकः अनुकम्पितकः इति स्वशब्देन उक्तत्वात् तस्य अर्थस्य प्रत्ययः न प्राप्नोति . न एषः दोषः . कुत्सितस्य अनुकम्पायाम् भविष्यति अनुकम्पितस्य कुत्सायाम् . अथ वा ## . कथम् पुनः इदम् विज्ञायते : कुत्सितादीनाम् अर्थे इति आहोस्वित् कुत्सितादिसमानाधिकरणात् इति . कः च अत्र विशेषः . ## . कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनयोः अनुपपत्तिः . पटुकम् . पटुका . पटुकः . पटुकौ . पटुकाः इति . एकः अयम् अर्थः कुत्सितम् नाम . तस्य एकत्वात् एकवचनम् एव प्राप्नोति . अस्ति तर्हि कुत्सितादिसमानाधिकरणात् इति . ## . कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति यथा टाबादिषु . कथम् च टाबादिषु . उक्तम् तत्र स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः इति . एवम् इह अपि कुत्सिदादिसमानाधिकरणात् इति चेत् अतिप्रसङ्गः भवति . इदम् घृतकम् . इदम् तैलकम् . इदम्शब्दात् अपि प्राप्नोति . ## . सिद्धम् एतत् . कथम् . येन कुत्सितादयः अर्थाः गम्यन्ते तद्युक्तात् स्वार्थे प्रत्ययः भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् कुत्सिदादीनाम् अर्थे चेत् लिङ्गवचनानुपपत्तिः इति . न एषः दोषः . न अयम् प्रत्ययार्थः . किम् तर्हि प्रकृत्यर्थविशेषणम् एतत् . कुत्सितादिषु यत् प्रातिपदिकम् वर्तते तस्मात् कादयः भवन्ति . कस्मिन् अर्थे . स्वार्थे . स्वाऋथिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . (P_5,3.83.1) KA_II.425.2-12 Ro_IV.237 ## . चतुर्थ्यात् लोपः वक्तव्यः . बृहस्पतिदत्तकः . बृहस्पतिकः . प्रजापतिदत्तकः . प्रजापतिकः . ## . अनजादौ च लोपः वक्तव्यः . देवदत्तकः . देवकः . यज्ञदत्तकः . यज्ञकः . ## . पूर्वपदस्य च लोपः वक्तव्यः . देवदत्तकः . दत्तकः . यज्ञदत्तकः . दत्तकः . ## . देवदत्तः . दत्तः . यज्ञदत्तः . दत्तः . ## . उवर्णात् इलस्य च लोपः वक्तव्यः . भानुदत्तकः . भानुलः . वसुदत्तकः . वसुलः . (P_5,3.83.2) KA_II.425.13-22 Ro_IV.237-238 अथ ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति एव सिद्धम् . #<ठग्ग्रहणम् उकः द्वितीयत्वे कविधानार्थम्># . ठग्ग्रहणम् क्रियते उकः द्वितीयत्वे कविधिः यथा स्यात् . वायुदत्तकः . वायुकः . पितृदत्तकः . पितृकः . ## . अजादिलक्षणे हि माथिकादिवत् प्रसज्येत . तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् . ## . द्वितीयात् अचः लोपे कर्तव्ये सन्ध्यक्षरद्वितीयत्वे तदादेः लोपः वक्तव्यः . लहोडः . लहिकः . कहोडः . कहिकः . (P_5,3.84) KA_II.426.2-15 Ro_IV.238-240 ## . वरुणादीनाम् च तृतीयात् लोपः उच्यते . सः च अकृतसन्धीनाम् वक्तव्यः . सुपर्याशीर्दत्तः . सुपरिकः , सुपरियः , सुपरिलः . इह षडङ्गुलिः षडिकः इति अजादिलोपे कृते पदसञ्ज्ञा न प्राप्नोति . तत्र कः दोषः . जश्त्वम् न स्यात् . #<षडिके जश्त्वे उक्तम्># . किम् उक्तम् . सिद्धम् अचः स्थानिवत्वात् इति . यदि एवम् ## . वाचिकादिषु पदवृत्तस्य प्रतिषेधः वक्तव्यः . ## . सिद्धम् एतत् . कथम् . एकाक्षरपूर्वपदानाम् उत्तरपदस्य लोपः वक्तव्यः . इह अपि तर्हि प्राप्नोति . षडङ्गुलिः . षडिकः इति . #<षषः ठाजादिवचनात् सिद्धम्># . षषः ठाजादिवचनात् सिद्धम् एतत् . (P_5,3.85-86) KA_II.426.18-21 Ro_IV.340 किमर्थम् इमौ उभौ अर्थौ निर्दिश्येते न यत् अल्पम् ह्रस्वम् अपि तत् भवति यत् च ह्रस्वम् अल्पम् अपि तत् भवति . न एतयोः आवश्यकः समावेशः . अल्पम् घृतम् . अल्पम् तैलम् इति उच्यते . न कः चित् आह ह्रस्वम् घृतम् . ह्रस्वम् तैलम् इति . तथा ह्रस्वः पटः . ह्रस्वः शाटकः इति उच्यते . न कः चित् आह अल्पः पटः . अल्पः शाटकः इति . (P_5,3.88) KA_II.427.2-7 Ro_IV.241 ## . कुटीशमीशुण्डाभ्यः प्रत्ययसन्नियोगेन पुंवद्भावः वक्तव्यः . कुटी . कुटीरः . शमी . शमीरः . शुण्डा . शुण्डारः इति . किम् पुनः कारणम् न सिध्यति . स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . ## . किम् उक्तम् . स्वाऋथिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति . (P_5,3.91) KA_II.427.9-13 Ro_IV.241 ## . वत्सादिभ्यः तनुत्वे कार्श्ये प्रतिषेधः वक्तव्यः . कृशः वत्सः वत्सतरः इति मा भूत् इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् . न च कार्श्यस्य सद्भावात् द्रव्ये वत्सशब्दः . (P_5,3.92-93) KA_II.427.16-428.4 Ro_IV. 242 ## . किमादीनाम् द्विबह्वर्थे प्रत्ययविधानात् उपाधिग्रहणम् अनर्थकम् . किम् कारणम् . बहिर्धारणम् निर्धारणम् . यावता द्वयोः एकस्य एव बहिर्धारणम् भवति . अपरः आह : बहूनाम् जतिपरिप्रश्ने डतमच् इति अत्र बहुग्रहणम् अनर्थकम् . किम् कारणम् . किम् इति एतत् परिप्रश्ने वर्तते परिप्रश्नः च अनिर्ज्ञाते अनिर्ज्ञातम् च बहुषु . द्व्येकयोः पुनः निर्ज्ञातम् . निर्ज्ञातत्वात् द्व्येकयोः परिप्रश्नः न . परिप्रश्नाभावात् किम् एव न अस्ति . कुतः प्रत्ययः . (P_5,3.94) KA_II.428.6-9 Ro_IV.242-243 प्राग्वचनम् किमर्थम् . विभाषा यथा स्यात् . ## . प्राग्वचनम् अनर्थकम् . किम् कारणम् . प्रकृता महाविभाषा . तय एव सिद्धम् . (P_5,3.95) KA_II.428.11-15 Ro_IV.243 अवक्षेपणे कन् विधीयते कुत्सिते कः . कः एतयोः अर्थयोः विशेषः . अवक्षेपणम् करणम् कुत्सितम् कर्म . अवक्षेपणम् वै कुत्सितम् करणम् . तेन यत् कुत्य्स्यते तत् अपि कुत्सितम् भवति . तत्र कुत्सितम् इति एव सिद्धम् भवति . एवम् तर्हि यत् परस्य कुत्सार्थम् उपादीयते तत् इह उदाहरणम् . व्याकरणकेन नाम अयम् गर्वितः . याज्ञिक्येन नाम अयम् गर्वितः . यत् स्वकुत्सार्थम् कुत्सार्थम् उपादीयते तत् तत्र उदाहरणम् . देवदत्तकः . यज्ञदत्तकः . (P_5,3.98) KA_II.428.17-20 Ro_IV.243 किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत . ## . लिङ्गसिद्ध्यर्थम् मनुष्ये लुप् उच्यते . चञ्चा इव चञ्चा . वध्रिका इव वध्रिका . खरकुटी इव खरकुटी . किमर्थम् मनुष्ये लुप् उच्यते न लुक् एव उच्येत: 1.1.72.5 (P_5,3.99) KA_II.429.2-4 Ro_IV.244 अपण्ये इति उच्यते . तत्र इदम् न सिध्यति . शिवः . स्कन्दः . विशाखः इति . किम् कारणम् . मौर्यैः हिरण्याऋथिभिः अर्चाः प्रकल्पिताः . भवेत् तासु न स्यात् . याः तु एताः सम्प्रतिपूजार्थाः तासु भविष्यति . (P_5,3.106) KA_II.429.6-9 Ro_IV.244-245 तत् इति अनेन किम् प्रतिनिर्दिश्यते . छः . कथम् पुनः समासः नाम छविषयः स्यात् . एवम् तर्हि इवार्थः . यदि तर्हि समासः अपि इवार्थे प्रत्ययः अपि समासेनोक्तत्वात् प्रत्ययः न प्राप्नोति . एवम् तर्हि द्वौ इवार्थौ . कथम् . काकागमनम् इव तालपतनम् इव काकतालम् . काकतालम् इव काकतालीयम् . (P_5,3.118) KA_II.429.12-16 Ro_IV.245-246 ## . अणः गोत्रात् गोत्रग्रहणम् कर्तव्यम् . गोत्रात् इति वक्तव्यम् . इह मा भूत् . आभिजितः मुहूर्तः . आभिजितः स्थालीपाकः इति . गोत्रम् इति च वक्तव्यम् . किम् प्रयोजनम् . आभिजितकः . गोत्राश्रयः वुञ् यथा स्यात् . गोत्रम् इति शक्यम् अकर्तुम् . कथम् आभिजितकः . गोत्रात् अयम् स्वार्थिकः गोत्रम् एव भवति . (P_5,4.1) KA_II.430.2-4 Ro_IV.247 ## . पादशतग्रहणम् अनर्थकम् . किम् कारणम् . अन्यत्र अपि दर्शनात् . अन्यत्र अपि हि वुन् दृश्यते . द्विमोदिकाम् ददाति . (P_5,4.3) KA_II.430.6-7 Ro_IV.247 ## . कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् कर्तव्यम् . ca~catkaþ . बृहत्कः . (P_5,4.4) KA_II.430.9-16 Ro_IV.247-248 ## . अनत्यन्तगतौ क्तान्तात् तमादयः भवन्ति पूर्वविप्रतिषेधेन . अनत्यन्तगतौ क्तान्तात् कन् भवति इति अस्य अवकाशः अनत्यन्तगतेः वचनम् प्रकर्षस्य अवचनम् . भिन्नकम् . छिन्नकम् . तमादीनाम् अवकाशः प्रकर्षस्य वचनम् अनत्यन्तगतेः अवचनम् . पटुतरः . पटुतमः . उभयवचने उभयम् प्राप्नोति . भिन्नतरकम् . छिन्नतरकम् . तमादयः भवन्ति पूर्वविप्रतिषेधेन . ## . तदन्तात् च स्वार्थे कन् वक्तव्यः . भिन्नतरकम् . (P_5,4.5) KA_II.431.2-4 Ro_IV.248 सामिवचने प्रतिषेधानर्थक्यम् प्रकृत्यभिहितत्वात् . सामिवचने प्रतिषेधः अनर्थकः . किम् कारणम् . प्रकृत्यभिहितत्वात् . प्रकृत्यभिहितः सः अर्थः इति कृत्वा कन् न भविष्यति . (P_5,4.7) KA_II.431.6-23 Ro_IV.248-251 ## . अध्युत्तरपदात् प्रत्ययविधेः अनुपपत्तिः . किम् कारणम् . विग्रहाभावात् . विग्रहपूर्विका तद्धितोत्पत्तिः . न च अध्युत्तरपदेन विग्रहः दृश्यते . ## . तस्मात् तत्र इदम् इति सधीनर् प्रत्ययः वक्तव्यः . राजनि इदम् राजाधीनम् . यदि सधीनर् क्रियते सकारस्य इत्सञ्ज्ञा न प्राप्नोति . इह च श्र्यधीनः भ्र्वधीनः इति अङ्गस्य इति इयङुवङौ स्याताम् . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् इति . न एषः दोषः . अस्ति कारणम् येन अत्र विग्रहः न भवति . किम् कारणम् . नित्यप्रत्ययः अयम् . के पुनः नित्यप्रत्ययाः . तमादयः प्राक् कनः ञ्यादयः प्राक् वुनः आमादयः प्राक् मयटः बृहतीजात्यन्ताः समासान्ताः च इति . एवम् तर्हि न अयम् प्रत्ययविधिः उपालभ्यते . किम् तर्हि . प्रकृतिः उपालभ्यते . अध्युत्तरपदा प्रकृतिः न अस्ति . किम् कारणम् . विग्रहाभावात् . विग्रहपूर्विका समासवृत्तिः . न च अधिना विग्रहः दृश्यते . एवम् तर्हि बहुव्रीहिः भविष्यति . किम् कृतम् भवति . भवति वै कः चित् अस्वपदविग्रहः अपि बहुव्रीहिः . तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति . न एवम् शक्यम् . इह हि महदधीनम् इति आत्त्वकपौ प्रसज्येयाताम् . एवम् तर्हि अव्ययीभावः भविष्यति . एवम् अपि अधेः पूर्वनिपातः प्राप्नोति . राजदन्तादिषु पाठः करिष्यते . अथ वा सप्तमीसमासः अयम् . अधिः शौण्डादिषु पठ्यते . (P_5,4.8) KA_II.432.2-5 Ro_IV.251 दिग्ग्रहणम् किमर्थम् . अस्त्रियाम् इति इयति उच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इति अत्र अपि प्रसज्येत . दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ स्त्रीग्रहणम् किमर्थम् यावता दिक्शब्दः स्त्रीविषयः एव . भवति वै कः चित् दिक्शब्दः अस्त्रीविषयः अपि . तत् यथा प्राक् प्राचीनम् . प्रत्यक् प्रतीचीनम् . उचक् उदीचीनम् . (P_5,4.14) KA_II.432.7-10 Ro_IV.252 स्त्रीग्रहणम् किमर्थम् न स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . एवम् तर्हि सिद्धे सति यत् स्त्रीग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि . किम् एतस्य ज्ञापने प्रयोजनम् . गुडकल्पा द्राक्षा . तैलकल्पा प्रसन्ना पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति . (P_5,4.19) KA_II.432.12-433.10 Ro_IV.252-256 सकृदादेशे अभ्यावृत्तिग्रहणम् निवर्त्यम् . किम् प्रयोजनम् . पुनः पुनः आवृत्तिः अभ्यावृत्तिः . न च एकस्य पुनः पुनः आवृत्तिः भवति . अथ क्रियाग्रहणम् अनुवर्तते आहोस्वित् न . किम् च अर्थः अनुवृत्त्या . बाढम् अर्थः . इह मा भूत् : एकः भुङ्क्ते इति . अथ अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति . एकः पाकः इति . पूर्वयोः च योगयोः कस्मात् न भवति . द्वौ पाकौ. त्रयः पाकाः . चत्वारः पाकाः . पञ्च पाकाः . दश पाकाः इति . न एतत् क्रियागणनम् . किम् तर्हि . द्रव्यगणनम् एतत् . कथम् . कृदभिहितः भावः द्रव्यवत् भवति इति . इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति . सकृत् भुक्त्वा . सकृत् भोक्तुम् इति . पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति . यदि खलु अपि पुनः पुनः आवृत्तिः अभ्यावृत्तिः द्विः आवृत्ते सकृत् इति स्यात् त्रिः आवृत्ते द्विः इति . एवम् तर्हि अनुवर्तते अभ्यावृत्तिग्रहणम् न तु पुनः पुनः आवृत्तिः अभ्यावृत्तिः . kim tarhi abhimukþã pravçttiþ abhyàvçttiþ . pårvà ca pare prati abhimukþã pare ca पूर्वाम् प्रति अभिमुख्यौ . यत् अपि उच्यते अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति . एकः पाकः इति . पूर्वयोः च योगयोः कस्मात् न भवति . द्वौ पाकौ. त्रयः पाकाः . चत्वारः पाकाः . पञ्च पाकाः . दश पाकाः इति परिहृतम् एतत् . न एतत् क्रियागणनम् . किम् तर्हि . द्रव्यगणनम् एतत् . कथम् . कृदभिहितः भावः द्रव्यवत् भवति इति . ननु च उक्तम् इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति . सकृत् भुक्त्वा . सकृत् भोक्तुम् इति . पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति . न एषः दोषः . क्रियागणनात् भविष्यति . कथम् . कृदभिहितः भावः द्रव्यवत् अपि क्रियावत् अपि भवति . (P_5,4.24) KA_II.433.12-14 Ro_IV.256 देवतान्तात् इति उच्यते . तत इदम् न सिध्यति . पितृदेवत्यम् इति . किम् कारणम् . न हि ल्पितरः देवता . न एषः दोषः . दिवेः ऐश्वर्यकर्मणः देवः . तस्मात् स्वार्थे तल् . एवम् च कृत्वा देवदेवत्यम् अपि सिद्धम् भवति . (P_5,4.27) KA_II.433.16-20 Ro_IV.256 ## . तलि स्त्रीलिङ्गम् वक्तव्यम् . देवता . किम् पुनः कारणम् न सिध्यति . देवशब्दः अयम् पुंलिङ्गः स्वार्थिकः च अयम् . स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते . ## . किम् उक्तम् . स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति . (P_5,4.30) KA_II.433.22-435.3 Ro_IV.257-259 ## . लोहितात् लिङ्गबाधनम् वा इति वक्तव्यम् . लोहितिक . लोहिनिका . ## . अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् . ओ श्रावय इति चतुरक्षरम् . अस्तु श्रौषट् इति चतुरक्षरम् . ये यजामहे इति पञ्चाक्षरम् . यज इति द्व्यक्षरम् . द्व्यक्षरः वषट्कारः . एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः . ## . छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् . हस्तौ पृणस्व बहुविः वसव्यैः . ## . अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् . ## . किम् उक्तम् . स्वार्थविज्ञानात् सिद्धम् इति . अपस्यः वसानाः . अपः वसानाः . स्वे ओक्ये . स्वे ओके . कव्यः असि हव्यसूदन . कविः असि . रौद्रेण अनीकेन कव्यतायै . कवितयै . आमुष्यायणस्य . अमुष्यपुत्रस्य . क्षेम्यस्य ईशे . क्षेमस्य ईशे . क्षेम्यम् अध्यवस्यति . क्षेमम् अध्यवस्यति . आयुः वर्चस्यम् . वर्चः एव वर्चस्यम् . निष्केवल्यम् . निष्केवलम् . उक्थ्यम् . उक्थम् . जन्यम् ताभिः सजन्यम् ताभिः . जनम् ताभिः सजनं ताभिः . स्तोमैः जनयामि नव्यम् . नवम् . प्र नः नव्येभिः . नवैः . ब्रह्म पूर्व्यम् . पाथः पूर्व्यम् . तनुषु पूर्व्यम् . पूर्वम् . पूर्व्याहः . पूर्वाहः . पूर्व्याः विशः . पूर्वाः विशः . पूर्व्यासः . पूर्वासः . सः प्र पूर्व्यः . सः प्र पूर्वः . अग्निम् वै पूर्व्यम् . पूर्वम् . तम् जुषस्व यविष्ठ्य . यविष्ठ . होत्रवाहम् यविष्ठ्यम् . यविष्ठम् . त्वम् ह यत् यविष्ठ्य . यविष्ठ . समावत् वसति समावत् गृह्णाति . समम् वसति समम् गृह्णाति . समावत् देवयज्ञे हस्तौ . समम् . समावत् वीर्यावहानि . समानि . समावत् विर्याणि करोति . समानि . उ ईवते उ लोकम् . यः ईवते ब्रह्मणे . यः इयते . ## . नवस्य नू इति अयम् आदेशः वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः . नूत्नम् . नूतनम् . नवीनम् . ## . नः च पुराणे प्रात् वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः . प्रणम् . प्रत्नम् . प्रतनम् . प्रीणम् . (P_5,4.36) KA_II.435.5-436.4 Ro_IV.259-260 तत् इति अनेन किम् प्रतिनिर्दिश्यते . वाक् एव . यत् एव वाचा व्यवहिर्यते तत् कर्मणा क्रियते . ## . अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानम् कर्तव्यम् . कौलालः . vàçuóaþ . नैषादः . चाण्डालः . आमित्रः . ## . भागरूपनामभ्यः धेयः वक्तव्यः . भागधेयम् . रूपधेयम् . नामधेयम् . ## . मित्रात् छन्दसि धेयः वक्तव्यः . मित्रधेये यतस्व . ## . अण् अमित्रात् च इति वक्तव्यम् . मैत्रः . आमित्रः . सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते . सान्नाय्यम् . आनुजावरः . आनुषूकः . चातुष्प्राश्यः . राक्षोघ्नः . वैयातः . वैकृतः . वारिवस्कृतः . आग्रायणः . आग्रहायणः . सान्तपनः . ## . अग्नीध्रसाधारणात् अञ् वक्तव्यः . आग्नीध्रम् . साधारणम् . ## . अयवसमरुद्भ्याम् छन्दसि अञ् वक्तव्यः . आयवसे वर्धन्ते . मारुतम् शर्धः . ## . नवसूरमर्तयविष्ठेभ्यः यत् वक्तव्यः . नव्यः . सूर्यः . मर्त्यः . यविष्थ्यः . ## . क्षेमात् यः वक्तव्यः . क्षेम्यः तिष्ठन् प्रतरणः सुवीरः . (P_5,4.42) KA_II.436.6-9 Ro_IV.260-261 ## [R: ##. बह्वल्पार्थात् मङ्गलवचनम् [मङ्गलामङ्गलवचनम् ] कर्तव्यम् . बहुशः देहि . अनिष्टेषु श्राद्धादिषु मा भूत् . इष्टेषु प्राशित्रादिषु यथा स्यात् . अल्पशः देहि . इष्टेषु प्राशित्रादिषु मा भूत् . अनिष्टेषु श्राद्धादिषु यथा स्यात् . (P_5,4.44) KA_II.436.11-12 Ro_IV. 261 ## . तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . आदितः . मध्यतः . अन्ततः . (P_5,4.50) KA_II.436.14-437.3 Ro_IV.261-262 ## . च्विविधौ अभूततद्भावग्रहणम् कर्तव्यम् . इह मा भूत् . सम्पद्यन्ते यवाः . सम्पद्यन्ते शालयः इति . अथ क्रियमाणे अपि वा अभूततद्भावग्रहणे इह कस्मात् न भवति . सम्पद्यन्ते अस्मिन् क्षेत्र शालयः इति . ## . प्रकृतिविवक्षाग्रहणम् च कर्तव्यम् . ## . समीपादिभ्यः उपसङ्ख्यानम् कर्तव्यम् . समीपी भवति . अभ्याशी भवति . अन्तिकी भवति . किम् पुनः कारणम् न सिध्यति . न हि असमीपम् समीपम् भवति . किम् तर्हि . असमीपस्थम् समीपस्थम् भवति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . तात्स्थ्यात् ताच्छब्द्यम् भविष्यति . (P_5,4.57) KA_II.437.5-12 Ro_IV.262-263 किमर्थः चकारः . स्वरार्थः . चितः अन्तः उदात्तत्ः भवति इति उदात्तत्वम् यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एकाच् अयम् . तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन . प्रत्ययस्वरेण एव सिद्धम् . अतः उत्तरम् पठति . #<डाचि चित्करणम् विशेषणार्थम्># . डाचि चित्करणम् क्रियते विशेषणार्थम् . क्व विशेषणाऋथेन अर्थः . लोहितादिडाज्भ्यः क्यष् इति . डा इति हि उच्यमाने इडा अतः अपि प्रसज्येत . अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति . इह तर्हि प्राप्नोति . नाभा पृथिव्याः निहितः दविद्युतत् . तस्मात् चकारः कर्तव्यः . (P_5,4.67) KA_II.437.14 Ro_IV.263 भद्रात् च इति वक्तव्यम् . भद्रा करोति . (P_5,4.68) KA_II.437.16-438.21 Ro_IV.263-265 अन्तग्रहणम् किमर्थम् . अन्तः यथा स्यात् . न एअतत् अस्ति प्रयोजनम् . प्रत्यय्परत्वेन अपि एतत् सिद्धम् . इदम् तर्हि प्रयोजनम् . तद्ग्रहणेन ग्रहणम् यथा स्यात् . कानि पुनः तद्ग्रहणस्य प्रयोजनानि . ## . अव्ययीभावः प्रयोजनम् . प्रतिराजम् . उपराजम् . अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् . न एतत् अस्ति प्रयोजनम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . इदम् तर्हि प्रयोजनम् . न अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति एषः विधिः यथा स्यात् . अव्ययीभाव . द्विगु . द्विगुसञ्ज्ञा च प्रयोजनम् . पञ्चगवम् . दशगवम् . द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् . न एतत् अस्ति प्रयोजनम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . इदम् तर्हि प्रयोजनम् . द्विपुरी . त्रिपुरी . द्विगोः अकारान्तात् इति ईकारः यथा स्यात् . एतत् अपि न अस्ति प्रयोजनम् . पुरशब्दः अयम् अकारान्तः . तेन समासः भविष्यति . आतः च अकारान्तः इति आह . क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपम् इति . इदम् तर्हि प्रयोजनम् . द्विधुरी त्रिधुरी . द्विगोः अकारान्तात् इति ङीप् यथा स्यात् . द्विगु . द्वन्द्व . द्वन्द्वसञ्ज्ञा च प्रयोजनम् . वाक्त्वचम् . स्रक्त्वचम् . द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् . न एतत् अस्ति प्रयोजनम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . इदम् तर्हि प्रयोजनम् . इदम् तर्हि प्रयोजनम् . कोशः च निषत् च कोशनिषदम् . कोशनिषदिनी . द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः इति इनिः यथा स्यात् . द्वन्द्व . तत्पुरुष . तत्पुरुषसञ्ज्ञा च प्रयोजनम् . परमधुरा उत्तमधुरा . परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात् . न एतत् अस्ति प्रय्जोनम् . उत्तरपदार्थप्रधानः तत्पुरुषः . इदम् तर्हि प्रयोजनम् . अर्धधुरा . एतत् अपि न अस्ति प्रयोजनम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य . इदम् तर्हि प्रयोजनम् . इदम् तर्हि . निर्धुरः . अव्ययम् तत्पुरुषे प्रकृतिस्वरम् भवति इति एषः स्वरः यथा स्यात् . तत्पुरुष . बहुव्रीहि . बहुव्रीहिसञ्ज्ञा च प्रयोजनम् . उच्चधुरः . नीचधुरः . बहुव्रीहौ प्रकृत्या पूर्वपदम् भवति इति एषः स्वरः यथा स्यात् . (P_5,4.69.1) KA_II.438.23-26 Ro_IV.265 इदम् विप्रतिषिद्धम् . कः प्रतिषेधः . परिगणिताभ्यः प्रकृतिभ्यः समासान्तः विधीयते न च तत्र का चित् पूजनान्ता प्रकृतिः निर्दिश्यते . न एतत् विप्रतिषिद्धम् . न एवम् विज्ञायते . याभ्यः प्रकृतिभ्यः समासान्तः विधीयते न चेत् ताः पूजनान्ताः भवन्ति इति . कथम् तर्हि . न चेत् ताः पूजनात् पराः भवन्ति इति . (P_5,4.69.2) KA_II.439.1-5 Ro_IV.265 ## . पूजायाम् स्वतिग्रहणम् कर्तव्यम् . सुराजा . अतिराजा . क्व मा भूत् . परमगवः . उत्तमगवः . ## . प्राग्बहुव्रीहिग्रहणम् च कर्तव्यम् . इह मा भूत् . स्वक्षः . अत्यक्षः इति . (P_5,4.70) KA_II.439.7-8 Ro_IV.266 क्षेपे इति किमर्थम् . कस्य राजा किंराजा . क्षेपे इति शक्यम् अकर्तुम् . कस्मात् न भवति कस्य राजा किंराजा इति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . (P_5,4.73) KA_II.439.10-17 Ro_IV.266 #<डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम्># . डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . निस्त्रिंशाद्यर्थम् . निस्त्रिंशानि वर्षाणि . निश्चत्वारिंशानि वर्षाणि . ## . अन्यत्र अधिकलोपात् इति वक्तव्यम् . इह मा भूत् . एकाधिका विंशतिः एकविंशतिः . द्व्यधिका विंशतिः द्वाविंशतिः . अव्ययादेः इति वक्तव्यम् . इह मा भूत् . गोत्रिंशत् . गोचत्वारिंशत् इति . तत् तर्हि वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि अन्यत्र अधिकलोपात् इति एतत् न क्रियते . (P_5,4.74) KA_II.439.19-440.5 Ro_IV.266-267 अनक्षे इति कथम् इदम् विज्ञायते . न चेत् अक्षधूरन्तः समासः इति आहोस्वित् न चेत् अक्षः समासार्थः इति . किम् च अतः . यदि विज्ञायते न चेत् अक्षधूरन्तः समासः इति सिद्धम् अक्षस्य धूः अक्षधूः इति . इदम् तु न सिध्यति . दृढधूः अयम् अक्षः . अस्तु तर्हि न चेत् अक्षः समासार्थः इति . सिद्धम् दृढधूः अक्षः इति . इदम् तु न सिध्यति . अक्षस्य धूः अक्षधूः इति . एवम् तर्हि न एवम् विज्ञायते न चेत् अक्षधूरन्तः समासः इति न अपि न चेत् अक्षः समासार्थः इति . कथम् तर्हि . न चेत् अक्षस्य धूः इति . एवम् च कृत्वा न अपि न चेत् अक्षधूरन्तः समासः इति विज्ञायते न अपि न चेत् अक्षः समासार्थः इति . अथ च उभयोः न भवति . (P_5,4.76) KA_II.440.7-8 Ro_IV.267 अदर्शनात् इति उच्यते . तत्र इदम् न सिध्यति . कवराक्षम् . अदर्शनात् इति शक्यम् अकर्तुम् . कथम् ब्राह्मणक्षि क्षत्रियाक्षि . अप्राण्यङ्गात् इति वक्तव्यम् . (P_5,4.77) KA_II.440.13-23 Ro_IV.268 आद्याः त्रयः बहुव्रीहयः . अद्रष्टा चतुर्णाम् अचतुरः . विद्रष्टा चतुर्णाम् विचतुरः . सुद्रष्टा चतुर्णाम् सुचतुरः . ततः परे एकादश द्वन्द्वाः . स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव . ततः अव्ययीभावः . सह रजसा सरजसम् . ततः तत्पुरुषः . निश्रितम् श्रेयः निःश्रेयसम् . ततः षष्ठीसमासः . पुरुषस्य आयुः पुरुषायुषम् . ततः द्विगू . द्वे आयुषी द्व्यायुषम् . त्रीणि आयूंषि त्र्यायुषम् . ततः द्वन्द्वः . ऋक् च यजुः च र्ग्यजुषम् . जातादयः उक्षान्ताः समानाधिकरणाः . जातः उक्षा जातोक्षः . महान् उक्षा महोक्षः . वृद्धः उक्षा वृद्धोक्षः . ततः अव्ययीभावः . शुनः समीपम् उपशुनम् . ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः . ## . चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् कर्तव्यम् . त्रिचतुराः . उपचतुराः . (P_5,4.78) KA_II.441.2 Ro_IV.268 पल्यराजभ्याम् च इति वक्तव्यम् . पल्यवर्चसम् . राजवर्चसम् . (P_5,4.87) KA_II.441.4-6 Ro_IV.268 ## . अहर्ग्रहणम् द्वन्द्वार्थम् द्रष्टव्यम् . किम् उच्यते द्वन्द्वार्थम् इति न पुनः तत्पुरुषार्थम् अपि स्यात् . तत्पुरुषाभावात् . न हि रात्र्यन्तः अहरादिः तत्पुरुषः अस्ति . (P_5,4.88) KA_II.441.8-10 Ro_IV.269 ## . अह्नः अह्नवचनम् अनर्थकम् . किम् कारणम् . अह्नः टखोः नियमवचनात् . अह्नः टखोः एव इति एतत् नियमार्थम् भविष्यति . (P_5,4.103) KA_II.441.12-13 Ro_IV.268 अनसन्तात् नपुंसकात् छन्दसि वा इति वक्तव्यम् . ब्रह्मसामम् . ब्रह्मसाम . देवच्छन्दसम् . देवच्छन्दः . (P_5,4.113) KA_II.441.15-442.3 Ro_IV.269-270 किमर्थम् षच् प्रत्ययान्तरम् विधीयते न टच् प्रकृतः सः अनुवर्तिष्यते . अतः उत्तरम् पठति . #<षचि प्रत्ययान्तरकरणम् अनन्तोदात्तार्थम्># . षचि प्रत्ययान्तरम् क्रियते . किम् प्रयोजनम् . अनन्तोदात्तार्थम् . अनन्तोदात्ताः प्रयोजयन्ति . चक्रसक्थम् . चक्रसक्थी . (P_5,4.115) KA_II.442.5-7 Ro_IV.270 किमर्थम् मूर्ध्नः ष प्रत्ययान्तरम् विधीयते न षच् प्रकृतः सः अनुवर्तिष्यते . ## . किम् . अनन्तोदात्तार्थम् इति एव . द्विमूर्धः . त्रिमूर्धः . (P_5,4.116) KA_II.442.9-20 Ro_IV.271 ## . अपि प्रधानपूरणीग्रहणम् कर्तव्यम् . प्रधानम् या पूरणी इति वक्तव्यम् . इह मा भूत् . कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः . अथ इह कथम् भवितव्यम् . कल्याणी पञ्चमी असाम् रात्रीणाम् इति . कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् . रत्रयः अत्र प्रधानम् . ## . नेतुः नक्षत्रे उपसङ्ख्यानम् कर्तव्यम् . पुष्यनेत्राः . मृगनेत्राः . ## . छन्दसि च नेतुः उपसङ्ख्यानम् कर्तव्यम् . बृहस्पतिनेत्राः . सोमनेत्राः . ## . मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः . पञ्चकमासिकः . षट्कमासिकः . दशकमासिकः . (P_5,4.118) KA_II.443.2-3 Ro_IV.272 खरखुराभ्याम् च नस् वक्तव्यः . खरणाः . खुरणाः . शितिनाः अर्चनाः अहिनाः इति नैगमाः . शितिनाः अर्चनाः अहिनाः . (P_5,4.119) KA_II.443.5 Ro_IV.272 वेः ग्रः वक्तव्यः . विग्रः . (P_5,4.131) KA_II.443.7-8 Ro_IV.272 #<ऊधसः अनङि स्त्रीग्रहणम्># . ऊधसः अनङि स्त्रीग्रहणम् कर्तव्यम् इह मा भूत् . महोधाः पर्जन्यः इति . (P_5,4.135) KA_II.443.10-13 Ro_IV.272-273 ## . गन्धस्य इत्त्वे तदेकान्तग्रहणम् कर्तव्यम् इह मा भूत् . शोभनाः गन्धाः अस्य सुगन्धः आपणिकः इति . अथ अनुलिप्ते कथम् भवितव्यम् . यदि तावत् यत् अनुगतम् तत् अभिसमीक्षितम् सुगन्धिः इति भवितव्यम् . अथ यत् प्रविशीर्णम् सुगन्धः इति भवितव्यम् . (P_5,4.154) KA_II.443.14-444.11 Ro_IV.273-275 शेषात् इति उच्यते . कः शेषः नाम . याभ्यः प्रकृतिभ्यः समासान्तः नि विधीयते सः शेषः . किमर्थम् पुनः शेषग्रहणम् क्रियते . याभ्यः प्रकृतिभ्यः समासान्तः विधीयते ताभ्यः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . ये प्रतिपदम् विधीयन्ते ते तत्र बाधकाः भविष्यन्ति . अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशाः च समासान्ताः . कः अवकाशः . विभाषा कप् . यदा न कप् सः अवकाशः . कपः प्रसङ्गे उभयम् प्राप्नोति . परत्वात् कप् प्राप्नोति . तस्मात् शेषग्रहणम् कर्तव्यम् . किम् पुनः इदम् शेषग्रहणम् कबपेक्षम् यस्मात् बहुव्रीहेः कप् इति आहोस्वित् समासान्तापेक्षम् यस्मात् बहुव्रीहेः समासान्तः न विहितः इति . किम् च अतः . यदि विज्ञायते कबपेक्षम् अनृचः बह्वृचः इति अत्र अपि प्राप्नोति . अथ समासान्तापेक्षम् अनृक्कम् बह्वृक्कम् सूक्तम् इति न सिध्यति . अस्तु कबपेक्षम् . कथम् अनृचः बह्वृचः इति . विशेषे एतत् वक्तव्यम् . अनृचः माणवे बह्वृचः चरणशाखायाम् इति . इदम् तर्हि ऊधसः अनङि स्त्रीग्रहणम् चोदितम् . तस्मिन् क्रियमाणे अपि प्राप्नोति . एवम् तर्हि न एव कबपेक्षम् शेषग्रहणम् न अपि समासान्तापेक्षम् . किम् तर्हि अनन्तरः यः बहुव्रीह्यधिकारः सः अपेक्ष्यते . अनन्तरे बहुव्रीह्यधिकारे यस्मात् बहुव्रीहेः समासान्तः न विहितः इति . कथम् अनृचः बह्वृचः इति . वक्तव्यम् एव अनृचः माणवे बह्वृचः चरणशाखायाम् इति . (P_5,4.156) KA_II.444.13-17 Ro_IV.275-276 #<ईयसः उपसर्जनदीर्घत्वम् च># . ईयसः उपसर्जनदीर्घत्वम् च वक्तव्यम् . बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी . विद्यमानश्रेयसी . ## . पुंवद्भावः अत्र भवति ईयसः बहुव्रीहौ पुंवद्वचनम् इति . (P_6,1.1.1) KA_III.1.1-3.23 Ro_IV.279-287 एकाचः इति किम् अयम् बहुव्रीहिः . एकः अच् अस्मिन् सः एकाच् . एकाचः इति . आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः . एकः अच् एकाच् . एकाचः . किम् च अतः . यदि बहुव्रीहिः सिद्धम् पपाच पपाठ . इयाय . आर इति न सिध्यति . अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय . आर इति . पपाच पपाठ इति न सिध्यति . अतः उत्तरम् पठति . ## . एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् . एकवर्णेषु कथम् . ## . व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् . एवम् एकवर्णेषु द्विर्वचनम् भविष्यति . एकाचः द्वे भवतः इति उच्यते . तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति . वक्ष्यति लिटि धातोः अनभ्यासस्य इति . तेन धातोः एकाचः इति विज्ञायते . यदि धातोः एकाचः सिद्धम् पपाच पपाठ . जजागार पुपुत्रीयिषति इति न सिध्यति . धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी . धातोः एकाचः इति . किम् तर्हि अवयवयोगा एषा षष्ठी . धातोः यः एकाच् अवयवः इति . अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति . पपाच पपाठ इति न सिध्यति . एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति . एकाचः द्वे प्रथमस्य इति उच्यते . तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् . जजागार पुपुत्रीयिषति इति . पपाच पपाठ इति अत्र न स्यात् . ## . प्रथमत्वे च किम् . व्यपदेशिवद्वचनात् सिद्धम् इति एव . सः तर्हि व्यपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . ## . किम् उक्तम् . तत्र व्यपदेशिवद्वचनम् . एकाचः द्वे प्रथमार्थम् . षत्वे च आदेशसम्प्रत्ययार्थम् . अवचनात् लोकविज्ञानात् सिद्धम् इति एव . ## . अथ वा योगविभागः करिष्यते . एकाचः द्वे भवतः . किमर्थः योगविभागः . ## . एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् . इयाय पपाच . ततः प्रथमस्य . प्रथमस्य एकाचः द्वे भवतः . इदम् इदानीम् किमर्थम् . नियमाऋथम् . यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् . अप्रथमस्य मा भूत् . जजागार पुपुत्रीयिषति इति . ## . एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति . नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि . तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति . इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति . इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति . निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति . तत्र कः दोषः . ## . तत्र जुस्भावः वक्तव्यः . अनेनिजुः . पर्यवेविषुः . अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् . ## . स्वरः च न सिध्यति . नेनिजति . यत् परिवेविषति इति . अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति . ## . अद्भावः च न सिध्यति . नेनिजति . परिवेविषति इति . अभ्यस्तात् इति अद्भावः न प्राप्नोति . ## . नुम्प्रतिषेधः च न सिध्यति . नेनिजत् . परिवेविषत् . न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् . #<शास्त्रहानिः च># . शास्त्रहानिः च भवति . समुदायैकाचः शास्त्रम् हीयते . ## . सिद्धम् एतत् . कथम् . तत्समुदायैकाच्त्वात् . किम् इदम् तत्समुदायैकाच्त्वात् इति . तस्य समुदायः तत्समुदायः . एकाज्भावः एकाच्त्वम् . तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् . तत्समुदायैकाच्त्वात् . तत्समुदायैकाचः द्विर्वचनम् भविष्यति . कुतः . शास्त्राहानेः . एवम् हि शास्त्रम् अहीनम् भवति . ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः शास्त्रम् हीयते . न हीयते . किम् कारणम् . अवयवात्मकत्वात् समुदायस्य . अवयवात्मकः समुदायः . अभ्यन्तरः हि समुदाये अवयवः . तत् यथा वृक्षः प्रचलन् सहावयवैः प्रचलति . ## . तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् प्राप्नोति . आटतुः . आटुः . किम् कारणम् . अन्यपदार्थत्वात् बहुव्रीहेः . अन्यपदार्थे बहुव्रीहिः वर्तते . तेन यत् अन्यत् अचः तस्य द्विर्वचनम् स्यात् . तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः सन्ति सः आनीयते न गावः . ## . सिद्धम् एतत् . कथम् . तद्गुणसंविज्ञानात् भगवतः पाणिनेः आचार्यस्य यथा लोके . लोके शुक्लवाससम् आनय . लोहितोष्णीषाः प्रचरन्ति इति . तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति . एवम् इह अपि . (P_6,1.1.2) KA_III.3.24-5.19 Ro_IV.287-293 अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति . कः च अत्र विशेषः . ## . स्थाने द्विर्वचने णिलोपः वक्तव्यः . आटिटत् . आशिशत् . किम् कारणम् . समुदायादेशत्वात् . समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति . इदम् इह सम्प्रधार्यम् . द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् . परत्वात् णिलोपः . नित्यम् द्विर्वचनम् . कृते अपि णिलोपे प्राप्नोति अकृते अपि . द्विर्वचनम् अपि नित्यम् . अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . नित्यम् एव द्विर्वचनम् . कथम् . रूपस्य स्थानिवत्वात् . ## . यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् . किम् पुनः तत् . सन्यङन्तस्य चेत् अशेः सनि अनिटः . दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् . आबृध्योः च अभ्यस्तविप्रतिषेधः . सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति . अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् . ## . द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् . नेमतुः . नेमुः . सेहे . सेहाते . सहिरे . अनादेशादेः इति प्रतिषेधः प्राप्नोति . स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति . द्विःप्रयोगे अपि द्विर्वचने सति न दोषः . वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् . लिटि यः आदेशादिः तदादेः न इति . ## . इट् च यङ्लोपे वक्तव्यः . बेभिदिता . बेभिदितुम् . एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति . स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः . द्विःप्रयोगे अपि द्विर्वचने सति न दोषः . एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः . एकाचः अङ्गात् इति . ननु च एकैकम् अत्र अङ्गम् . समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति . कुतः एतत् . शास्त्राहानेः . एवम् हि शास्त्रम् अहीनम् भवति .#< इड्दीर्घप्रतिषेधः च># . इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः . जरीगृहिता . जरीगृहितुम् . ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति . स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः . द्विःप्रयोगे अपि द्विर्वचने न दोषः . ग्रहिणा अङ्गम् विशेषयिष्यामः . ग्रहेः अङ्गात् इति . ननु च एकैकम् अत्र अङ्गम् . समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति . कुतः एतत् . शास्त्राहानेः . एवम् हि शास्त्रम् अहीनम् भवति .#< पदादिविधिप्रतिषेधः च># . पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः . सिषेच . सुष्वाप . सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति . स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति . द्विःप्रयोगे च अपि द्विर्वचने न दोषः . सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः . यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च . ननु च एकैकस्मात् [अपि अत्र (R)] सुप्तिङ्विधिः . समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति . कुतः एतत् . शास्त्राहानेः . एवम् हि शास्त्रम् अहीनम् भवति . ##. (P_6,1.2.1) KA_III.5.21-24 Ro_IV.294 ## . द्वितीयस्य इति शक्यम् अवक्तुम् . कथम् . अजादेः इति न एषा बहुव्रीहेः षष्ठी . अच् आदिः यस्य सः अयम् अजादिः . अजादेः . किम् तर्हि कर्मधारयात् पञ्चमी . अच् आदिः अजादिः . अजादेः परस्य इति . तत्र अन्तरेण द्वितीयग्रहणम् द्वितीयस्य एव भविष्यति . (P_6,1.2.2) KA_III.6.1-8.7 Ro_IV.294-301 ## . द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या . अटिटिषति . अशिशिषति इति . किम् कारणम् . प्राप्तत्वात् . प्राप्नोति एकाचः द्वे प्रथमस्य इति . ननु च द्वितीयद्विर्वचनम् प्रथमद्विर्वचनम् बाधिष्यते . कथम् अन्यस्य उच्यमानस्य बाधकम् स्यात् . असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् . ## . न वा वक्तव्यम् . किम् कारणम् . प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात् . किम् कारणम् . अद्वितीयत्वात् . न हि इदानीम् प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति . कः तर्हि . तृतीयः . तत् यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति . कः तर्हि . तृतीयः . न हि किम् चित् उच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यम् इति . किम् तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति . अनारम्भसमम् एवम् स्यात् . अटेः प्रथमस्य द्विर्वचनम् स्यात् . हलादिशेषः . द्वितीयस्य द्विर्वचनम् . हलादिशेषः . त्रयाणाम् अकाराणाम् पररूपत्वे अटिषति इति एवम् रूपम् स्यात् . न अनारम्भसमम् . अटेः प्रथमस्य द्विर्वचनम् . हलादिशेषः . इत्त्वम् . द्वितीयस्य द्विर्वचनम् . हलादिशेषः . इत्त्वम् ड्वयोः इकारयोः सवर्णदीर्घत्वम् . अभ्यासस्य असवर्णे इति इयङादेशः . इयटिषति इति एतत् रूपम् यथा स्यात् . ओणेः च उवणिषति इति . न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुम् अर्हति . ## . यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवम् द्वितीयद्विर्वचने प्रथमद्विर्वचनम् न भविष्यति . विषमः उपन्यासः . न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते . सः तस्य बाधकः भविष्यति . इदम् अपि एवञ्जातीयकम् . न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते . तत् बाधकम् भविष्यति . यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति . न एतत् अस्ति . सति अपि सम्भवे बाधनम् भवति . तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति . सति अपि दधिदानस्य सम्भवे तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनम् बाधिष्यते . तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या . अटिटिषति इति . यथा एव अचः निवृत्तिः भवति एवम् व्यञ्जनस्य अपि प्राप्नोति . ## . तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा . कुतः . अशासनात् पूर्वस्य . न इह वयम् पूर्वस्य प्रतिषेधम् शिष्मः . किम् तर्हि द्वितीयस्य द्विर्वचनम् आरभामहे . व्यञ्जनानि पुनः नटभार्यवत् भवन्ति . तत् यथा . नटानाम् स्त्रियः रङ्गम् गताः यः यः पृच्छति कस्य यूयम् कस्य यूयम् इति तम् तम् तव तव इति आहुः . एवम् व्यञ्जनानि यस्य यस्य अचः कार्यम् उच्यते तम् तम् भजन्ते . ## . यत् अयम् न न्द्राः संयोगादयः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति . ## . तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनम् न प्राप्नोति . आटतुः . आटुः . किम् कारणम् . प्रतिषिद्धत्वात् . अजादेः द्वितीयस्य इति प्रतिषेधात् . न एष दोषः . सति तस्मिन् प्रतिषेधः . सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः . ## . सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः भवति . हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात् . इह एव स्यात् . पपाच . पपाठ इति . इह न स्यात् . आटतुः . आटुः इति . ## . लोकवत् हलादिशेषे सिद्धम् . तत् यथा लोके ईश्वरः आज्ञापयति ग्रामात् ग्रामात् मनुष्याः आनीयन्ताम् प्रागाङ्गम् ग्रामेभ्यः ब्राह्मणाः आनीयन्ताम् इति . येषु तत्र ग्रामेषु ब्राह्मणाः न सन्ति न तर्हि इदानीम् ततः अन्यस्य आनयनम् भवति . यथा तत्र क्व चित् अपि ब्राह्मणस्य सत्ता (R: सर्वत्र) अब्राह्मणस्य निवर्त्तिका भवति एवम् इह अपि क्व चित् अपि हल् आद्यः सन् सर्वस्य अनाद्यस्य हलः निवर्तकः भवति . ## . क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् अपि एवम् प्राप्नोति . क्व चित् अपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् . तस्मात् अस्तु सति तस्मिन् प्रतिषेधः इति एव. ननु च उक्तम् सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः इति . प्रतिविधास्यते हलादिशेषे . (P_6,1.3) KA_III.8.9-22 Ro_IV.301-302 किमर्थम् इदम् उच्यते . ## . न्द्रादेः एकाचः द्विर्वचनम् प्राप्नोति . तत्र न्द्राणाम् संयोगादीनाम् प्रतिषेधः उच्यते . #<ईर्ष्यतेः तृतीयस्य># . ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यम् . के चित् तावत् आहुः एकाचः इति . ईर्ष्यिषिषति . अपरः आह :व्यञ्जनस्य इति : ईर्ष्यियिषति . ## . कण्ड्वादीनाम् च तृतीयस्य द्वे भवतः इति वक्तव्यम् . कण्डूयियिषति . असूयियिषति . ## . वा नामधातूनाम् तृतीयस्य द्वे भवतः इति वक्तव्यम् . अश्वीयियिषति . अशिश्वीयिषति . अपरः आह यथेष्टम् वा . यथेष्टम् वा नामधातूनाम् इति . पुपुत्रीयिषति . पुतित्रीयिषति . पुत्रीयियिषति . (P_6,1.4) KA_III.9.2-7 Ro_IV.302 पूर्वः अभ्यासः इति उच्यते . कस्य पूर्वः अभ्याससञ्ज्ञः भवति . द्वे इति वर्तते . द्वयोः इति वक्तव्यम् . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गावः अश्वाः हिरण्यम् इति . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति . (P_6,1.5) KA_III.9.9-11.3 Ro_IV.302-307 ## . अभ्यस्तसञ्ज्ञायाम् सहग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . #<आद्युदात्तत्वे पृथगप्रसङ्गार्थम्># . आद्युदात्तत्वम् सह भूतयोः यथा स्यात् . एकैकस्य मा भूत् इति . यस्मिन् एव अभ्यस्तकार्ये अदोषः तत् एव पठितम् अनुदात्तम् पदम् एकवर्जम् इति . न अस्ति यौगपद्येन सम्भवः . पर्यायः तर्हि प्रसज्येत . पर्यायः च . पूर्वस्य तावत् परेण रूपेण व्यवहितत्वात् न भविष्यति . परस्य तर्हि स्यात् . तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यत् अयम् बिभेत्यादीनाम् पिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति आह . एवम् व्यवधानात् न पूर्वस्य ज्ञापकात् न परस्य उच्यते च इदम् अभ्यस्तानाम् आदिः उदात्तः भवति इति . तत्र सः एव दोषः पर्यायः प्रसज्येत . तस्मात् सहग्रहणम् कर्तव्यम् . न कर्तव्यम् . उभेग्रहणम् क्रियते . तत् सहार्थम् विज्ञास्यते . अस्ति अन्यत् उभेग्रहणस्य प्रयोजनम् . किम् . उभेग्रहणम् सञ्ज्ञिनिर्देशार्थम् . अन्तरेण अपि उभेग्रहणम् प्रकॢप्तः सञ्ज्ञिनिर्देशः . कथम् . द्वे इति वर्तते . इदम् तर्हि प्रयोजनम् . यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात् . इह मा भूत् : ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन् , ईप्सन् , ऐर्त्सन् , ऐप्सन् . किम् च स्यात् . अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् . अद्भावे तावत् न दोषः . सप्तमे योगविभागः करिष्यते . इदम् अस्ति : अत् अभ्यस्तात् . ततः आत्मनेपदेषु . आत्मनेपदेषु च अत् भवति . अनतः इति उभयोः शेषः . यत् अपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति . इदम् इह सम्प्रधार्यम् . नुम्प्रतिषेधः क्रियताम् एकादेशः इति . किम् अत्र कर्तव्यम् . परत्वात् नुम्प्रतिषेधः . नित्यः एकादेशः . कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि . एकादेशः अपि नित्यः . अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि एकादेशः . का अन्तरङ्गता . वर्णौ आश्रित्य एकादेशः . विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक् तु सर्वनामस्थानोत्पत्तेः एकादेशः . तत्र नित्यत्वात् च अन्तरङ्गत्वात् च एकादेशः . एकादेशे कृते व्यपवर्गाभावात् न भविष्यति . यत् अपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति . एकादेशे इति उच्यते केन च अत्र एकादेशः . अन्तिना . न अत्र अन्तिभावः प्राप्नोति . किम् कारणम् . जुस्भावेन बाध्यते . न अत्र जुस्भावः प्राप्नोति . किम् कारणम् . शपा व्यवहितत्वात् . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति व्यवधानम् एव . किम् पुणः कारणम् निमित्तवान् अन्तिः एकादेशम् तावत् प्रतीक्षते न पुनः तावति एव निमित्तम् अस्ति इति अन्तिभावेन भाव्यम् . इह अपि तर्हि तावति एव निमित्तम् अस्ति इति अन्तिभावः स्यात् . अनेनिजुः . पर्यवेविषुः इति . अस्तु . अन्तिभावे कृते स्थानिवद्भावात् झिग्रहणेन ग्रहणात् जुस्भावः भविष्यति . अथ वा यदि अपि निमित्तवान् अन्तिः अयम् तस्य जुस्भावः अपवादः . न च अपवादविषये उत्सर्गाः अभिनिविशन्ते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः . प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः प्रवर्तते . न तावत् अत्र कदा चित् अपि अन्तिभावः भवति . अपवादम् जुस्भावम् प्रतीक्षते . न खलु अपि क्व चित् अभ्यस्तानाम् झेः च आनन्तर्यम् . सर्वत्र विकरणैः व्यवधानम् . तेन अनेन अवश्यम् विकरणनाशः प्रतीक्ष्यः क्व चित् लुका क्व चित् श्लुना क्व चित् एकादेशेन . सः यथा श्लुलुकौ प्रतीक्षते एवम् एकादेशम् अपि प्रतीक्षते . एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति . किम् . स्थानिवद्भावम् . स्थानिवद्भावात् व्यवधानम् . व्यवधानात् न भविष्यति . पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वस्य विधिः . पूर्वस्मात् अपि विधिः पूर्वविधिः . तत् एतत् असति प्रयोजने उभेग्रहणम् सहार्थम् विज्ञास्यते . कथम् कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा . तत् यथा . वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा . गर्गाः शतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् . अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन . (P_6,1.6) KA_III.11.6-19 Ro_IV.307-309 ## . जक्षित्यादिषु सप्तग्रहणम् कर्तव्यम् . सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . वेवीत्यर्थम् . वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात् . वेव्यते . ## . न वा अर्थः परिगणनेन . अस्तु आगणान्तम् अभ्यस्तसञ्ज्ञा . इह अपि तर्हि प्राप्नोति . आङः शासु . अस्तु . अभ्यस्तकार्याणि कस्मात् न भवन्ति . भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् . स्वरः तर्हि प्राप्नोति . यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यम् स्वरः तत्र अपि अनुदात्तेतः परम् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा . षसिवशी छान्दसौ . दृष्टानुविधिः छन्दसि भवति . चर्करीतम् अभ्यस्तम् एव . ह्नुङः तर्हि प्राप्नोति . अस्तु . अभ्यस्तकार्याणि कस्मात् न भवन्ति . भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् . स्वरः तर्हि प्राप्नोति . अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात् स्वरः न भविष्यति . अथ वा सप्त एव इमे धातवः पठ्यन्ते . जक्ष् अभ्यस्तसञ्ज्ञः भवति . इत्यादयः च षट् . जक्ष् इत्यादयः षट् इति . (P_6,1.7) KA_III.11.21-12.9 Ro_IV.309-310 ## . तुजादिषु छन्दःप्रत्ययग्रहणम् कर्तव्यम् . छन्दसि तुजादीनाम् दीर्घः भवति इति वक्तव्यम् . अस्मिन् च अस्मिन् च प्रत्यये इति वक्तव्यम् . इह मा भूत् . तुतोज शबलान् हरान् . ## . अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः . कुतः . अपरिगणितत्वात् . न हि छन्दसि दीर्घत्वस्य परिगणनम् कर्तुम् शक्यम् . किम् कारणम् . ## . येषाम् अपि दीर्घत्वम् न आरभ्यते तेषाम् अपि छन्दसि दीर्घत्वम् दृश्यते . तत् यथा पूरुषः . नारकः इति . ## . येषाम् च अपि आरभ्यते तेषाम् अपि अनेकान्तः . यस्मिन् एव च प्रत्यये दीर्घत्वम् दृश्यते तस्मिन् एव च न दृश्यते . मामहानः उक्थपात्रम् . ममहानः इति च . (P_6,1.8) KA_III.12.11-13.5 Ro_IV.310-311 धातोः इति किमर्थम् . ईहाम् चक्रे . न एतत् अस्ति . लिटि इति उच्यते न च अत्र लिटम् पश्यामः . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . इदम् तर्हि . ससृवांसः विशृण्विरे . ## . लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यम् . यः जागर तम् ऋचः कामयन्ते . यः जजागार तम् ऋचः कामयन्ते . अनभ्यासस्य इति किम् . कृष्णः नोनाव वृषभः यदि इदम् . नोनूयतेः नोनाव . ## . अभ्यासप्रतिषेधः च अनर्थकः . किम् कारणम् . छन्दसि वावचनात् . अवश्यम् छन्दसि वा द्वे भवतः इति वक्तव्यम् . किम् प्रयोजनम् . ## . यियाचिषामहे इति प्राप्ते . देवता नो दाति प्रियाणि . ददाति प्रियाणि . मघवा दातु . मघवा ददातु . सः नः स्तुतः वीरवत् धातु . वीरवत् दधातु . यावता इदानीम् छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः . कस्मात् न भवति ससृवांसः विशृण्विरे इति . छन्दसि वावचनात् . तत् एतत् धातुग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् . (P_6,1.9) KA_III.13.7-16.7 Ro_IV.311-317 किम् इयम् षष्ठी आहोस्वित् सप्तमी . कुतः सन्देहः . समानः निर्देशः . किम् च अतः . यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यम् . अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनम् . कः च अत्र विशेषः . ## . सन्यङोः परतः इति चेत् इटः द्विर्वचनम् कर्तव्यम् . अटिटिषति . अशिशिषति . किम् पुनः कारणम् न सिध्यति . परादित्वात् . इट् परादिः . ## . हन्तेः च ईटः द्विर्वचनम् कर्तव्यम् . जेघ्नीयते . ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनम् तस्य अपि स्थानिवद्भावप्रसङ्गः . ईटि स्थानिवद्भावात् ईटः द्विर्वचनम् न प्राप्नोति . न एषः दोषः . द्विर्वचननिमित्ते अचि स्थानिवत् इति उच्यते न च असौ द्विर्वचननिमित्तम् . यस्मिन् अपि द्विर्वचनम् यस्य अपि द्विर्वचनम् सर्वः असौ द्विर्वचननिमित्तम् . तस्मात् ईटः द्विर्वचनम् . तस्मात् उभाभ्याम् ईटः द्विर्वचनम् कर्तव्यम् . यः च उभयोः दोषः न तम् एकः चोद्यः भवति . ## . एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः वक्तव्यः . बिभित्सति . चिच्छित्सति . द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति . अस्तु तर्हि सन्यङन्तस्य . ## . सन्यङन्तस्य इति चेत् अशेः सनि अनिटः द्विर्वचनम् वक्तव्यम् . इयक्षमाणाः भृगुभिः सजोषाः . यस्य अपि सन्यङोः परतः द्विर्वचनम् तेन अपि अत्र अवश्यम् इडभावे यत्नः कर्तव्यः . किम् कारणम् . अशेः हि प्रतिपदम् इट् विधीयते स्मिपूङ्रञ्ज्वशाम् सनि इति . तेन एव द्वितीयद्विर्वचनम् अपि न भविष्यति . अथ वा न एतत् अशेः रूपम् . यजेः एषः छान्दसः वर्णलोपः . तत् यथा तुभ्य इदम् अग्ने . तुभ्यम् इदम् अग्ने इति प्राप्ते . अम्बानाम् चरुम् . नाम्बानाम् चरुम् इति प्राप्ते . आव्याधिनीः उगणाः . सुगणाः इति प्राप्ते . इष्कर्तरम् अध्वरस्य . निष्कर्तारम् इति प्राप्ते . शिवा उद्रस्य भेषजी . शिवा रुद्रस्य भेषजी इति प्राप्ते . अश्यर्थः वै गम्यते . कः पुनः अशेः अर्थः . अश्नोतिः व्यप्तिकर्मा . यजिः अपि अश्यर्थे वर्तते . कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते . बह्वर्थाः अपि धातवः भवन्ति इति . तत् यथा . वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते . केशान् वपति इति . ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते . अग्निः वै इतः वृष्टिम् ईट्टे . मरुतः अमुतः च्यावयन्ति . करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते . पृष्ठम् कुरु . पादौ कुरु . उन्मृदान इति गम्यते . निक्षेपणे च अपि दृश्यते . कटे कुरु . घटे कुरु . अश्मानम् इतः कुरु . स्थापय इति गम्यते . एवम् तर्हि ##. दीर्घत्वम् द्विर्वचनाधिकस्य न सिध्यति . चिचीषति . तुष्टूषति . समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति . तत्र अजन्तानाम् सनि इति दीर्घत्वम् न प्राप्नोति . इदम् इह सम्प्रधार्यम् दीर्घत्वम् क्रियताम् द्विर्वचनम् इति किम् अत्र कर्तव्यम् . परत्वात् दीर्घत्वम् . नित्यम् द्विर्वचनम् . कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति . दीर्घत्वम् अपि नित्यम् . कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति . अनित्यम् दीर्घत्वम् . न हि कृते द्विर्वचने प्राप्नोति . किम् कारणम् . समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वम् न प्राप्नोति . द्विर्वचनम् अपि अनित्यम् . अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते . शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् दीर्घत्वम् . यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति . जुहूषति इति . कुत्वम् द्विर्वचनाधिकस्य न सिध्यति . जिघांसति . जङ्घन्यते . किम् कारणम् . समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति . तत्र अभ्यासात् हन्तिहकारस्य इति कुत्वम् न सिध्यति . सम्प्रसारणम् च द्विर्वचनाधिकस्य न सिध्यति . जुहूषति. जोहूयते . समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हवयतिः भवति . तत्र ह्वः सम्प्रसारणम् अभ्यस्तस्य इति सम्प्रसारणम् न प्राप्नोति . न एषः दोषः . वक्ष्यति हि एतत् ह्वः अभ्यस्तनिमित्तस्य इति . यावता च इदानीम् ह्वः अभ्यस्तनिमित्तस्य इति उच्यते सः अपि अदोषः भवति यत् उक्तम् यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति इति . षत्वम् च द्विर्वचनाधिकस्य न सिध्यति . पिपक्षति . यियक्षति . समुदायस्य समुदायः आदेशः . तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति . तत्र इण्कुभ्याम् उत्तरस्य प्रत्ययसकारस्य इति षत्वम् न प्रापोति . इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् षत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् षत्वम् . पूर्वत्रासिद्धे षत्वम् सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा . #<आबृध्योः च अभ्यस्तविधिप्रतिषेधः># . आबृध्योः च अभ्यस्ताश्रयः विधिः प्राप्नोति . सः प्रतिषेध्यः . ईप्सति . ईर्त्सति . ईप्सन् . ईर्त्सन् . ऐप्सन् . ऐर्त्सन् . किम् च स्यात् . अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् . न एषः दोषः . उक्ताः अत्र परिहाराः . ## . सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः . किम् कारणम् . आमिश्रत्वात् . आमिश्रीभूतम् इदम् भवति . तत् यथा . क्षीरोदके सम्पृक्ते . आमिश्रत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् इति . कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति . एवम् इह अपि आमिश्रत्वात् न ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिन् अवकाशे प्रकृतिः कस्मिन् अवकाशे प्रत्ययः इति . तत्र कः दोषः . सङि झलि इति कुत्वादीनि न सिध्यन्ति . इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् कुत्वादीनि इति किम् अत्र कर्तव्यम् . परत्वात् कुत्वादीनि . पूर्वत्रासिद्धे कुत्वादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा . एवम् तर्हि पूर्वत्रासिद्धीयम् अद्विर्वचने इति वक्तव्यम्. तत् च अवश्यम् वक्तव्यम् . विभाषिताः प्रयोजयन्ति . द्रोग्धा द्रोग्धा . द्रोढा द्रोढा . यावता च इदानीम् पूर्वत्रासिद्धीयम् अद्विर्वचने इति उच्यते सः अपि अदोषः भवति यत् उक्तम् षत्वम् न सिध्यति . इह स्थाने द्विर्वचने णिलोपः अपरिहृतः . सन्यङोः परतः द्विर्वचने इटः द्विर्वचनम् वक्तव्यम् . सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वम् अपरिहृतम् . तत्र सन्यङन्तस्य द्विर्वचनम् द्विःप्रयोगः च इति एषः पक्षः निर्दोषः . तत्र इदम् अपरिहृतम् सनः इटः प्रतिषेधः इति . एतस्य अपि परिहारम् वक्ष्यति उभयविशेषणत्वात् सिद्धम् इति . कथम् जेघ्नीयते . वक्ष्यति एतत् यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी इति . (P_6,1.12.1) KA_III.16.9-23 Ro_IV.317-318 दाश्वान् इति किम् निपात्यते . ## . दाशेः वसौ द्वित्वेट्प्रतिषेधौ निपात्येते . दाश्वंसः दाशुषः सुतम् . दाश्वान् . साह्वान् इति किम् निपात्यते . ## . किम् च . द्वित्वेट्प्रतिषेधौ च . साह्वान् बलाहकः . साह्वान् . मीढ्वान् इति किम् निपात्यते . ## . किम् च . यत् च पूर्वयोः . किम् च पूर्वयोः . द्वित्वेट्प्रतिषेधौ दीर्घत्वम् च . मीढ्वः तोकय तनयाय मृडय . यथा इयम् इन्द्र मीढ्वः . मह्यर्थः वै गम्यते . कः पुनः मह्यर्थः . महतिः दानकर्मा . अतः किम् . इत्वम् अपि निपात्यम् . ## . मह्यर्थः इति चेत् मिहिः अपि मह्यर्थे वर्तते . कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते . बह्वर्थाः अपि धातवः भवन्ति इति . अस्ति पुनः अन्यत्र अपि क्व चित् मिहिः मह्यर्थे वर्तते . अस्ति इति आह . मिहेः मेघः . मेघः च कस्मात् भवति . अपः ददाति इति . (P_6,1.12.2) KA_III.17.1-11 Ro_IV.318-319 ## . द्विर्वचनप्रकरणे कृञादीनाम् के उपसङ्ख्यानम् कर्तव्यम् . चक्रम् . चिक्लिदम् . चक्नम् इति . कादिषु इति वक्तव्यम् इह अपि यथा स्यात् . बभ्रुः . ययुः इति . ## . चरिचलिपतिवदीनाम् अचि द्वे भवतः इति वक्तव्यम् आक् च अभ्यासस्य . चराचरः . चलाचलः . पतापतः . वदावदः . ## . हन्तेः घः च वक्तव्यः . अचि द्वे भवतः आक् च अभ्यासस्य . घनाघनः . ## . पाटयतेः णिलुक् च वक्तव्यः . अचि द्वे भवतः इति वक्तव्यम् . दीर्घः च अभ्यासस्य ऊक् च आगमः . पाटुपटः . (P_6,1.12.3) KA_III.17.12-19.10 Ro_IV.319-323 ## . यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः द्विर्वचनम् भवति विप्रतिषेधेन . द्विर्वचनस्य अवकाशः . बिभिदतुः . बिभिदुः . यणादेशस्य अवकाशः . दधि अत्र . मधु अत्र . इह उभयम् प्राप्नोति . चक्रतुः . चक्रुः . अयवायावादेशानाम् अवकाशः . चयनम् . चायकः . लवनम् . लावकः . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . चिचाय . चिचयिथ . लुलाव . लुलविथ . आल्लोपस्य अवकाशः . . गोदः . कम्बलदः . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . ययतुः . ययुः . तस्थतुः . तस्थुः . उपधालोपास्य अवकाशः . श्लेष्मघ्नम् मधु . पित्तघ्नम् घृतम् . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . आटितत् . आशिशत् . उत्त्वस्य अवकाशः निपूर्ताः पिण्डाः . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . मित्रात्वरुणौ ततुरिः . दूरे ह्यध्वा जगुरिः . द्विर्वचनम् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . ## . द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः भवन्ति विप्रतिषेधेन . द्विर्वचनस्य अवकाशः . बिभिदतुः . बिभिदुः . सम्प्रसारणस्य अवकाशः . इष्टम् . सुप्तम् . इह उभयम् प्राप्नोति . ईजतुः . ईजुः . न एतत् अस्ति प्रयोजनम् . अस्तु अत्र द्विर्वचनम् . द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति . इदम् तर्हि सोषुप्यते . इदम् च अपि उदाहरणम् . ईजतुः , ईजुः इति . ननु च उक्तम् . अस्तु अत्र द्विर्वचनम् . द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति . न सिध्यति . न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्राप्नोति . अकारेण व्यव्हितत्वात् न भविष्यति . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . एवम् तर्हि समानाङ्गग्रहणम् तत्र चोदयिष्यति . आत्त्वस्य अवकाशः . ग्लाता . म्लाता . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . जग्ले . मम्ले . धात्वादिविकाराणाम् अवकाशः . नमति . सिञ्चति . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . ननाम . सिसेच . सस्नौ . रीत्वस्य अवकाशः . मात्रीयति . पित्रीयति . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . चेक्रीयते . जेह्रीयते . ईत्वस्य अवकाशः . पीयते . गीयते . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . पेपीयते . जेगीयते . इत्त्वोत्त्वयोः अवकाशः . आस्तीर्णम् . निपूर्ताः . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . आतेस्तीर्यते . निपोपूर्यते . गुणवृद्ध्योः अवकाशः . चेता . गौः . द्विर्वचनस्य सः एव . इह उभयम् प्राप्नोति . चिचाय . चिचयिथ . लुलाव . लुलविथ . न एतत् अस्ति प्रयोजनम् . अस्तु अत्र द्विर्वचनम् . द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः . इदम् तर्हि प्रयोजनम् . इयाय . इययिथ . ननु च उक्तम् न एतत् अस्ति प्रयोजनम् . अस्तु अत्र द्विर्वचनम् . द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः . न सिध्यति . अन्तरङ्गत्वात् सवर्णदीर्घत्वम् प्राप्नोति . वार्णात् आङ्गम् बलीयः इति गुणवृद्धी भविष्यतः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . आचार्यप्रवृत्तिः ज्ञापयति वार्णात् आङ्गम् बलीयः भवति इति यत् अयम् अभ्यासस्य असवर्णे इति असवर्णग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . न हि अन्तरेण गुणवृद्धी असवर्णपरः अभ्यासः भवति . न एतत् अस्ति ज्ञापकम् . अर्त्यर्थम् एतत् स्यात् . इयृतः . इयृथः . [उवोण . उवोणिथः (R)] . यत् तर्हि दीर्घः इणः किति इति दीर्घत्वम् शास्ति . एतस्य अपि अस्ति वचने प्रयोजनम् . किम् . सवर्णदीर्घबाधनार्थम् एतत् स्यात् . सः यथा एव तर्हि सवर्णदीर्घत्वम् बाधते एवम् यणादेशम् अपि बाधेत . एवम् तर्हि यणादेशे योगविभागः करिष्यते . इदम् अस्ति इणः यण् भवति . ततः एः अनेकाचः . एः च अनेकाचः इणः यण् भवति . ततः असंयोगपूर्वस्य . एः अनेकाचः इति एव . असवर्णग्रहणम् एव तर्हि ज्ञापकम् . ननु च उक्तम् अर्त्यर्थम् एतत् स्यात् इति . न एकम् उदाहरणम् असवर्णग्रहणम् प्रयोजयति . एवम् अपि स्थानिवद्भावात् इयङ् न प्राप्नोति . अथ सति अपि विप्रतिषेधे यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति . यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः . आदिष्टात् च एषः अचः पूर्वः भवति . (P_6,1.13.1) KA_III.20.2-22 Ro_IV.323-326 #<ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः># . ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः भवति . पुत्रपत्यादौ सम्प्रसारणम् प्राप्नोति . कारीषगन्ध्यापुत्रकुलम् , कारीषगन्ध्यापतिकुलम् . वर्णग्रहणात् सिद्धम् . वर्णग्रहणे एतत् भवति यस्मिन् विधिः तदादौ इति न च इदम् वर्णग्रहणम् . ## . वर्णग्रहणे इति चेत् तदन्तस्य प्रतिषेधः वक्तव्यः . पुत्रपत्यन्ते सम्प्रसारणम् प्राप्नोति . कारीषगन्ध्यापरमपुत्रः , कारीषगन्ध्यापरमपतिः . कौमुदगन्ध्यापरमपुत्रः , कौमुदगन्ध्यापरमपतिः . किम् कारणम् . यत्र हि तदादिविधिः न अस्ति तदन्तविधिना तत्र भवितव्यम् . ## . सिद्धम् एतत् . कथम् . उत्तरपदवचनात् . पुत्रपत्योः उत्तरपदयोः इति वक्तव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ . सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् इति . न च अत्र पुत्रपती उत्तरपदे . इह अपि तर्हि न प्राप्नोति . कारीषगन्धीपुत्रः , कारीषगन्धीपतिः इति . किम् कारणम् . पूर्वपदम् इति उच्यते . न हि अत्र ष्यङ् पूर्वपदम् अस्ति . ष्यङन्तम् एतत् पूर्वपदम् . कथम् . प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति . यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते परमकारीषगन्धीपुत्रः , परमकारीषगन्धीपतिः इति न सिध्यति . प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति अस्त्रीप्रत्ययेन इति . यदि अस्त्रीप्रत्ययेन इति उच्यते अतिक्रान्तः कारीषगन्ध्याम् अतिकारीषगन्ध्यः , तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः , अतिकारीषगन्ध्यपतिः इति अत्र अपि प्राप्नोति . अस्त्रीप्रत्ययेन अनुपसर्जनेन . यः हि उपसर्जनम् स्त्रीप्रत्ययः भवति एषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . (P_6,1.13.2) KA_III.20.23-23.25 Ro_IV.326-330 ष्यङन्ते यावन्तः यणः तेषाम् सर्वेषाम् सम्प्रसारणम् प्राप्नोति . वाराहिपुत्रः , तार्णकर्णीपुत्रः . तत्र अप्रत्ययस्थस्य प्रतिषेधः वक्तव्यः . ## . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अप्रत्ययस्थस्य न भविष्यति . ## . अथ वा अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति एषा परिभाषा कर्तव्या . कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अप्रत्ययस्थस्य वा प्रतिषेधः उच्येत . अवश्यम् एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . कानि . ## . न सम्प्रसारणे सम्प्रसारणम् इति एतत् न वक्तव्यम् भवति . कथम् व्यधेः विद्धः इति . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . न एतत् अस्ति प्रयोजनम् . क्रियते न्यासे एव . ## . सान्तमहतः दीर्घत्वे प्रयोजनम् . पयांसि, यशांसि . प इति अस्य अपि प्राप्नोति . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . नोपधायाः इति तत्र वर्तते . एवम् अपि अनांसि, मनांसि इति अत्र अपि प्राप्नोति . न एषः दोषः . सान्तसंयोगेन नोपधाम् विशेषयिष्यामः . सान्तसंयोगस्य नोपाधायाः इति . एवम् अपि हंसशिरांसि , ध्वंसशिरांसइ इति अत्र अपि प्राप्नोति . न एषः दोषः . हम्मतेः हंसः . कः पुनः आह हम्मतेः हंसः इति . किम् तर्हि हन्तेः हंसः . हन्ति अध्वानम् इति . एवम् तर्हि सर्वनामस्थाने इति वर्तते . सर्वनामस्थानपरतया सान्तसंयोगम् विशेषयिष्यामः . सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपाधायाः इति . ## . अन्कारान्तस्य अल्लोपे प्रयोजनम् . तक्ष्णा , तक्ष्णे इति . त इति अत्र अपि प्राप्नोति . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . अना अकारम् विशेषयिष्यामः . अनः यः अकारः इति . एवम् अपि अनसा , अनसे इति अत्र अपि प्राप्नोति . अन्कारेण अङ्गम् विशेषयिष्यामः . अन्कारान्तस्य अङ्गस्य अनः यः अकारः इति . एवम् अपि अनस्तक्ष्णा , अनस्तक्ष्णे इति अत्र अपि प्राप्नोति . एवम् तर्हि कार्यकालम् सञ्ज्ञापरिभाषम् . यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . भस्य इति उपस्थितम् इदम् भवति यचि भम् इति . तत्र यजादिपरत्या अन्कारम् विशेषयिष्यामः अना अकारम् . यजादिपरस्य अनः यः अकारः इति . ## . मृजेः वृद्धिविधौ प्रयोजनम् . न्यमार्ट् . अटः अपि वृद्धिः प्राप्नोति . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . यथापरिभाषितम् इकः गुणवृद्धी इति इकः एव वृद्धिः भविष्यति . एवम् अपि मिमार्जिषति इति अत्र प्राप्नोति . अस्तु . अभ्यासनिर्ह्रासेन ह्रस्वः भविष्यति . ## . वसोः सम्प्रसारणे च प्रयोजनम् . विदुषः पश्य . विदिवकारस्य अपि प्राप्नोति . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः भविष्यति . दकारेण (R: इद्कारेण) व्यवहितत्वात् न प्राप्नोति . एवम् तर्हि निर्दिश्यमानस्य आदेशाः भवन्ति इति न भविष्यति . ## . युवादीनाम् च सम्प्रसारणे प्रयोजनम् . यूनः , यूना , यूने . यकारस्य अपि प्राप्नोति . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . न सम्प्रसारणे सम्प्रसारणम् इति न भविष्यति . उकारेण व्यवहितत्वात् न प्राप्नोति . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . एवम् तर्हि समानाङ्गग्रहणम् अत्र चोदयिष्यति . ## . र्वोः उपधाग्रहणम् च न कर्तव्यम् भवति . इह कस्मात् न भवति . अबिभः भवान् . अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति . एतत् अपि न अस्ति प्रयोजनम् . क्रियते न्यासे एव . #<आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेषु अतिप्रसङ्गः># . आदिविधौ अतिप्रसङ्गः भवति . धात्वादेः षः सः . णः नः . इह एव स्यात् . नेता , सोता . इह न स्यात् . नमति , सिञ्चति . आदि . त्यदादिविधि . इह एव स्यात् . तत् , सः . त्यत् , स्यः इति अत्र न स्यात् . त्यदादिविधि . संयोगादिलोप . इह एव स्यात् . मङ्क्ता . मङ्क्तव्यम् इति अत्र न स्यात् . संयोगादिलोप . कुत्व . इह एव स्यात् . पक्ता . पक्तव्यम्भष्भाव . इति अत्र न स्यात् . कुत्व . ढत्व . इह एव स्यात् . लेढा . लेढव्यम् इति अत्र न स्यात् . ढत्व . भष्भाव . इह एव स्यात् . अभुत्सि . अभुत्साताम् इति अत्र न स्यात् . भष्भाव . षत्व . इह एव स्यात् . द्रष्टा . द्रष्टव्यम् इति अत्र न स्यात् . षत्व . णत्व . इह एव स्यात् . माषावापेण . माषावापाणाम् इति अत्र न स्यात् . णत्व . एते दोषाः समाः भूयांसः वा . तस्मात् न अर्थः अनया परिभाषया . न हि दोषा सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् . न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते . दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् . कुत एतत् . न हि दोषाणाम् लक्षणम् अस्ति . तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु . इदम् प्रतिविधीयते . ## . यत्र एषा परिभाषा इष्यते तत्र उदात्तनिर्देशः कर्तव्यः . ततः वक्तव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति उदात्तनिर्देशे इति . सः तर्हि उदात्तनिर्देश्ः कर्तव्यः . न कर्तव्यः . यत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च युगपत् समवस्थितौ तत्र एषा परिभाषा भवति . दोषेषु च अन्यत्र अन्त्यसदेशः अन्यत्र अनन्त्यसदेशः . प्रयोजनेषु पुनः तत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च . तथाजातीयकानि खलु अपि आचार्येण प्रयोजनानि पठितानि यानि उभयवन्ति . इदम् एकम् यथा दोषः तथा र्वोः उपधाग्रहणम् इति . तत् च अपि क्रियते न्यासे एव . (P_6,1.14) KA_III.24.2-5 Ro_IV.331 मातच् . कारीषगन्ध्या माता अस्य कारीषगन्धीमातः , कारीषगन्ध्यामातः . मातच् . मातृक . कारीषगन्धीमातृकः , कारीषगन्ध्यामातृकः . मातृक . मातृ . कारीषगन्धीमाता , कारीषगन्ध्यामाता . मातृ . (P_6,1.16) KA_III.24.8-25.5 Ro_IV.331-333 वयिग्रहणम् किमर्थम् न वेञ् यजादिषु पठ्यते वेञः च वयिः आदेशः क्रियते तत्र यजादीनाम् किति इति एव सिद्धम् . तत्र एतत् स्यात् . ङिदर्थः अयम् आरम्भः इति . तत् च न . लिटि अयम् आदेशः लिट् च कित् एव . अतः उत्तरम् पठति . ## . वयिग्रहणम् क्रियते वेञः प्रतिषेधात् . वेञः लिटि प्रतिषेधम् वक्ष्यति . सः वयेः मा भूत् इति . यथा एव हि वेञ्ग्रहणात् विधिः प्रार्थ्यते एवम् प्रतिषेधः अपि प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . यत् अयम् लिटि वयः यः इति वयेः यकारस्य सम्प्रसारणप्रतिषेधम् शास्ति तत् ज्ञापति आचार्यः न वेञ्ग्रहणात् सम्प्रसारणप्रतिषेधः भवति इति . न एतत् अस्ति ज्ञापकम् . पिति अभ्यासार्थम् एतत् स्यात् . वयेः पित्सु वचनेषु अभ्यासस्य यकारस्य सम्प्रसारणम् मा भूत् इति . ननु च वेञ्ग्रहणात् वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणप्रतिषेधः सिद्धः . न सिध्यति . किम् कारणम् . किति इति तत्र अनुवर्तते . एवम् अपि वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणम् न प्राप्नोति . किम् कारणम् . हलादिशेषेण बाध्यते . न अत्र हलादिशेषः प्राप्नोति . किम् कारणम् . वक्ष्यति हि एतत् अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति . सः एषः वयेः यकारस्य सम्प्रसारणप्रतिषेधः पिति अभ्यासार्थः न ज्ञापकार्थः भवति . ## . पिति अभ्यासार्थम् इति चेत् तत् न . किम् कारणम् . अविशिष्टत्वात् . अविशेषेण प्रतिषेधः . निवृत्तम् तत्र किति इति . आतः च अविशेषेण . वेञः अपि हि पित्सु वचनेषु अभ्यासस्य सम्प्रसारणम् न इष्यते . ववौ वविथ इति . विकृतिग्रहणम् खलु अपि प्रतिषेधे क्रियते न च विकृतिः प्रकृतिम् गृह्णाति . (P_6,1.17.1) KA_III.25.7-10 Ro_IV.333 ग्रहिवृश्चतिपृच्छतिभृज्जतीनाम् अविशेषः . यत् उच्यते वृश्चेः अविशेषः इति तत् न . यदि अत्र रेफस्य सम्प्रसारणम् न स्यात् वकारस्य प्रसज्येत . रेफस्य पुनः सम्प्रसारणे सति उः अदत्त्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति . तस्मात् वक्तव्यम् ग्रहेः अविषेषः पृच्छतिभृज्जत्योः अविशेषः इति . (P_6,1.17.2) KA_III.25.11-22 Ro_IV. 333-334 अथ उभयग्रहणम् किमर्थम् . उभयेषाम् अभ्यासस्य सम्प्रसारणम् यथा स्यात् वचिस्वपियजादीनाम् ग्रहादीनाम् च . न एतत् अस्ति प्रयोजनम् . प्रकृतम् उभयेषाम् ग्रहणम् अनुवर्तते . यदि अनुवर्तते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च इति यजादीनाम् ङिति अपि प्राप्नोति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . वचिस्वपियजादीनाम् किति . ग्रहादीनाम् ङिति च वचिस्वपियजादीनाम् किति . ततः लिटि अभ्यासस्य उभयेषाम् . किति ङिति इति निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते . वचिस्वपियजादीनाम् किति ग्रहादीनाम् ङिति च इति . ततः लिटि अभ्यासस्य इति . न च एकयोगे अनुवृत्तिः भवति . अथ वा उभयम् निवृत्तम् . तत् अपेक्षिष्यामहे . इदम् तर्हि उभयेषाङ्ग्रहणस्य प्रयोजनम् . उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . हलादिशेषः . अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति वक्ष्यति . सः पूर्वविप्रतिषेधः न पठितव्यः भवति . (P_6,1.17.3) KA_III.25.23-27.3 Ro_IV.334-336 ## . अभ्याससम्प्रसारणम् हलादिशेषात् भवति [भवति हलादिशेषात् : R] विप्रतिषेधेन . अभ्याससम्प्रसारणस्य अवकाशः : इयाज, उवाप . हलादिशेषस्य अवकाशः : बिभिदतुः , बिभिदुः . इह उभयम् प्राप्नोति विव्याध , विव्यधिथ . अभ्याससम्प्रसारणम् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . ## . न वा वक्तव्यः . किम् कारणम् . सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि . सम्प्रसारणम् सम्प्रसारणाश्रयम् च बलीयः भवति इति वक्तव्यम् . अन्यत्र अपि न अवश्यम् इह एव वक्तव्यम् . किम् प्रयोजनम् . ## . रम् . भृष्टः, भृष्टवान् . सम्प्रसारणम् च प्राप्नोति रम्भावः च . परत्वात् रम्भावः स्यात् . सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् . रम् . आल्लोपः . जुहुवतुः , जुहुवुः . सम्प्रसारणम् च प्राप्नोति आल्लोपः च . परत्वात् आल्लोपः स्यात् . सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् . सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति आल्लोपः च . परत्वात् आल्लोपः स्यात् . सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् . इयङ् . शुशुवतुः , शुशुवुः . सम्प्रसारणम् च प्राप्नोति इयङादेशः च . परत्वात् इयङादेशः स्यात् . सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् . यण् . सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति यणादेशः च . परत्वात् यणादेशः स्यात् . सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् . इयङ् . न एतानि सन्ति प्रयोजनानि . यत् तावत् उच्यते रम् इति इदम् इह सम्प्रधार्यम् : रम्भावः क्रियताम् सम्प्रसारणम् इति . किम् अत्र कर्तव्यम् . परत्वात् रम्भावः . नित्यम् सम्प्रसारणम् . कृते अपि रम्भाबे प्राप्नोति अकृते अपि . रम्भावः अपि नित्यः . कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि . कथम् . यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति . अनित्यः रम्भावः . न हि कृते सम्प्रसारणे प्राप्नोति . किम् कारणम् . उपदेशे इति वर्तते . तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्यते इति एवमर्थम् . आल्लोपेयङ्यणः इति . नित्यम् सम्प्रसारणम् . अन्तरङ्गम् पूर्वत्वम् . तत् एतत् अनन्यार्थम् सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वविप्रतिषेधः वा वक्तव्यः . उभयम् न वक्तव्यम् . उक्तम् अत्र उभयेषाङ्ग्रहणस्य प्रयोजनम् उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (P_6,1.17.4) KA_III.27.4-7 Ro_IV.336 ## . व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् . किम् प्रयोजनम् . अञ्णिति सम्प्रसारणार्थम् . अञ्णिति सम्प्रसारणम् यथा स्यात् . उद्विचिता , उद्विचितुम् , उद्विचितव्यम् . अनसि इति किमर्थम् . उरुव्यचाः कण्टकः . (P_6,1.18) KA_III.27.9-10 Ro_IV.336-337 चङ्ग्रहणम् शक्यम् अकर्तुम् . कथम् . ङिति इति वर्तते न च अन्यः स्वापेः ङित् अस्ति अन्यत् अतः चङः . (P_6,1.20) KA_III.27.12-16 Ro_IV.337 ## . वशेः यङि प्रतिषेधः वक्तव्यः सम्प्रसारणस्य . वावश्यते . क्व मा भूत् . उष्टः , उशन्ति इति . सः तर्हि तथा प्रतिषेधः वक्तव्यः . न वक्तव्यः . यङि इति वर्तते . एवम् तर्हि अन्वाचष्टे यङि इति वर्तते इति . न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति . एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति . (P_6,1.27) KA_III.27.18-28.5 Ro_IV.337-338 किम् निपात्यते . #<श्रास्रप्योः शृभावः># . श्रास्रप्योः शृभावः निपात्यते . क्षीरहविषोः इति वक्तव्यम् . शृतम् क्षीरम् . शृतम् हविः . क्व मा भूत् . श्राणा यवागूः , श्रपिता यवागूः इति . #<श्रपेः शृतम् अन्यत्र हेतोः># . श्रपेः शृतम् अन्यत्र हेतोः इति वक्तव्यम् इह मा भूत् . श्रपितम् क्षीरम् देवदत्तेन यज्ञदत्तेन इति . (P_6,1.28) KA_III.28.7-12 Ro_IV.338-339 #<आङ्पूर्वात् अन्धूधसोः># . आङ्पूर्वात् अन्धूधसोः इति वक्तव्यम् . आपीनः अन्धुः , आपीनम् ऊधः . किम् प्रयोजनम् . नियमार्थम् . आङ्पूर्वात् अन्धूधसोः एव . क्व मा भूत् . आप्यानः चन्द्रमाः इति . उभयतः नियमः च अयम् द्रष्टव्यः . आङ्पूर्वात् एव अन्धूधसोः , अन्धूधसोः एव आङ्पूर्वात् इति . क्व मा भूत् . प्रप्यानः अन्धुः , प्रप्यानम् ऊधः . आङ्पूर्वात् च एष नियमः द्रष्टव्यः . भवति हि पीनम् मुखम् , पीनाः शम्बट्यः , श्लक्ष्णपीनमुखी कन्या इति . (P_6,1.30) KA_III.28.14-29.6 Ro_IV.339-340 #<श्वेः लिटि अभ्यासलक्षणप्रतिषेधः># . श्वेः लिटि अभ्यासलक्षणम् सम्प्रसारणम् नित्यम् प्राप्नोति . तस्य प्रतिषेधः वक्तव्यः . शिश्वियतुः , शिश्वियुः . किम् उच्यते लिटि अभ्यासलक्षणस्य इति न पुनः किल्लक्षणस्य अपि . किल्लक्षणम् अपि हि नित्यम् अत्र प्राप्नोति . किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते . यथा एव तर्हि किल्लक्षणम् श्वयतिलक्षणम् बाधते एवम् अभ्यासलक्षणम् अपि बाधेत . न ब्रूमः अपवादत्वात् किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते इति . किम् तर्हि . परत्वात् . श्वयतिलक्षणस्य अवकाशः पिति वचनानि . शुशाव, शुशविथ , शिश्वाय, शिश्वयिथ . किल्लक्षणस्य अवकाशः अन्ये कितः . शूनः, शूनवान् . इह उभयम् प्राप्नोति . शिश्वियतुः , शिश्वियुः इति . श्वयतिलक्षणम् भवति विप्रतिषेधेन . अभ्यासलक्षणात् अपि तर्हि श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन . अभ्यासलक्षणस्य अवकाशः अन्ये यजादयः . इयाज, उवाप . श्वयतिलक्षणस्य अवकाशः परम् धातुरूपम् . शुशुवतुः , शुशुवुः , शुशुविथ . श्वयतेः अभ्यासस्य उभयम् प्राप्नोति . शिशिवियतुः , शिश्वियुः . श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . न हि श्वयतेः अभ्यासस्य अन्ये यजादयः अवकाशः . श्वयतेः यजादिषु यः पाठः सः अनवकाशः . तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः . तस्मात् सुष्ठु उक्तम् श्वेः लिटि अभ्यासलक्षणप्रतिषेधः इति . (P_6,1.32-33) KA_III.29.8-30.14 Ro_IV.341-344 ## . ह्वः सम्प्रसारणे योगविभागः कर्तव्यः . ह्वः सम्प्रसारणम् भवति णौ च संश्चङोः . ततः अभ्यस्तस्य च . अभ्यस्तस्य च ह्वः सम्प्रसारणम् भवति इति . किमर्थः योगविभागः . #<णौ संश्चङ्विषयाऋथः># . णौ च संश्चङ्विषये ह्वः सम्प्रसारणम् यथा स्यात् . जुहावयिषति , अजूहवत् . किम् पुनः कारणम् न सिध्यति . ह्वः अभ्यस्तस्य इति उच्यते न च एतत् ह्वः अभ्यस्तम् . कस्य तर्हि . ह्वाययतेः . ह्वः एतत् अभ्यस्तम् . कथम् . एकाचः द्वे प्रथमस्य . एवम् तर्हि ह्वयतेः अभ्यस्तस्य इति उच्यते न च अत्र ह्वयतिः अभ्यस्तः . कः तर्हि . ह्वाययतिः . ह्वयतिः एव अत्र अभ्यस्तः . कथम् . एकाचः द्वे प्रथमस्य इति . एवम् अपि ## . अभ्यस्तिनिमित्ते इति वक्तव्यम् . किम् प्रयोजनम् . अनभ्यस्तप्रसारणार्थम् . अनभ्यस्तस्य प्रसारणम् यथा स्यात् . जुहूषति , जोहूयते . ## . अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्य अप्राप्तिः स्यात् . न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्रसज्येत . न एषः दोषः . व्यवहितत्वात् न भविष्यति . ## . समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः प्राप्नोति . समानाङ्गग्रहणम् तत्र चोदयिष्यति . ## . कृदन्तप्रतिषेधार्थम् च अभ्यस्तिनिमित्ते इति वक्तव्यम् . किम् प्रयोजनम् . ह्वायकम् इच्छति ह्वायकीयति . ह्वायकीयतेः सन् . जिह्वायकीयिषति . सः तर्हि निमित्तशब्दः उपादेयः . न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते . अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते . तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः . ज्वरनिमित्तम् इति गम्यते . नड्वलोदकम् पादरोगः . पादरोगनिमित्तम् इति गम्यते . आयुः घृतम् . आयुषः निमित्तम् इति गम्यते . अथ वा अकारः मत्वर्थीयः . अभ्यस्तम् अस्मिन् अस्ति सः अयम् अभ्यस्तः . अभ्यस्तस्य इति . अथ वा अभ्यस्तस्य इति न एषा ह्वयतिसमानाधिकरणा षष्ठी . का तर्हि . सम्बन्धषष्ठी . अभ्यस्तस्य यः ह्वयतिः . किम् च अभ्यस्तस्य ह्वयतिः . प्रकृतिः . ह्वः अभ्यस्तस्य प्रकृतेः इति . योगविभागः तु कर्तव्यः एव . न अत्र ह्वयतिः अभ्यस्तस्य प्रकृतिः . किम् तर्हि . ह्वाययतिः . (P_6,1.36) KA_III.30.17-31.2 Ro_IV.344-345 अपस्पृधेथाम् इति किम् निपात्यते . स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते . इन्द्रः च विष्णो यत् अपस्पृधेथाम् . अस्पृधेथाम् इति भाषायाम् . अपरः आह : अपपूर्वात् स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते . इन्द्रः च विष्णो यत् अपस्पृधेथाम् . अपास्पृधेथाम् इति भाषायाम् . श्राताः श्रितम् इति किम् निपात्यते . श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते . क्व पुनः श्राभावः क्व वा श्रिभावः . सोमे श्राभावः अन्यत्र श्रिभावः . न तर्हि इदानीम् इदम् भवति : श्रितः सोमः इति . बहुवचने श्राभावः . न तर्हि इदानीम् इदम् भवति : श्रिताः नः ग्रहाः इति . सोमबहुत्वे श्राभावः अन्यत्र श्रिभावः . (P_6,1.37.1) KA_III.31.4-32.14 Ro_IV.345-347 किमर्थम् इदम् उच्यते . वचिस्पवियजादीनाम् ग्रहादीनाम् च सम्प्रसारणम् उक्तम् . तत्र यावन्तः यणः सर्वेषाम् सम्प्रसारणम् प्राप्नोति . इष्यते च परस्य यथा स्यात् न पूर्वस्य तत् च अन्तरेण यत्नम् न सिध्यति इति न सम्प्रसारणे सम्प्रसारणम् . किम् अन्ये अपि एवम् विधयः भवन्ति . अतः दीर्घः यञि . सुपि च इति . घटाभ्याम् . अकारमात्रस्य दीर्घत्वम् कस्मात् न भवति . अस्ति अत्र विशेषः . इयम् अत्र परिभाषा उपतिष्ठते . अलः अन्त्यस्य इति . ननु च इदानीम् एतया परिभाषया इह (R: इह अपि) शक्यम् उपस्थातुम् . न इति आह . न हि वचिस्पवियजादीनाम् ग्रहादीनाम् च अन्त्यः यण् अस्ति . एवम् तर्हि अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति अन्त्यसस्देशः यः यण् तस्य कार्यम् भविष्यति . न एतस्याः परिभाषायाः सन्ति प्रयोजनानि . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति . कथम् कृत्वा ज्ञापकम् . पीभाववचने एतत् प्रयोजनम् आपीनः अन्धुः , आपीनम् ऊधः एतत् रूपम् यथा स्यात् इति . यदि च अत्र सर्वस्य यणः सम्प्रसारणम् स्यात् पीभाववचनम् अनर्थकम् स्यात् . सम्प्रसारणे कृते सम्प्रसारणपरपूर्वत्वे च द्वयोः इकारयोः एकादेशे सिद्धम् रूपम् स्यात् आपीनः अन्धुः , आपीनम् ऊधः इति . पश्यति तु आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति . ततः अयम् प्यायः पीभावम् शास्ति . न एतत् अस्ति ज्ञापकम् . सिद्धे हि विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च प्यायः सम्प्रसारणेन सिध्यति . सम्प्रसारणे हि सति अन्त्यस्य प्रसज्येत . एवम् अपि ज्ञापकम् एव . कथम् . प्यायः इति न एषा स्थानषष्ठी . का तर्हि . विशेषणषष्ठी . प्यायः यः यण् इति . तत् एतत् ज्ञापयति आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति . एवम् अपि अनैकान्तिकम् एतत् . एतावत् ज्ञाप्यते न सर्वस्य यणः सम्प्रसारणम् भवति इति . तत्र कुतः एतत् परस्य भविष्यति न पूर्वस्य इति . उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति . एकयोगक्षणम् खलु अपि सम्प्रसारणम् . तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव . प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् न अभिनिर्वृत्तस्य . यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् . अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव . तत्र निमित्तसंश्रयः अनुपपन्नः न सम्प्रसारणे सम्प्रसारणम् इति . न एषः दोषः . यत् तावत् उच्यते उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति . इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायः गम्यते . एतत् एव ज्ञापयति परस्य भविष्यति न पूर्वस्य इति यत् अयम् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधम् शास्ति . यत् अपि उच्यते एकयोगलक्षणम् खलु अपि सम्प्रसारणम् . तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव . प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति . अस्तु उभयोः अभिनिर्वृत्तिः . न वयम् पूर्वस्य प्रतिषेधम् शिष्मः . किम् तर्हि . सम्प्रसारणाश्रयम् यत् प्राप्नोति तस्य प्रतिषेधम् . ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् . यत् अपि उच्यते अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव . तत्र निमित्तसंश्रयः अनुपपन्नः इति . तादर्थ्यात् ताच्छब्द्यम् भविष्यति . तत् यथा इन्द्रार्था स्थूणा इन्द्रः इति एवम् इह अपि सम्प्रसारणार्थम् सम्प्रसारणम् . तत् यत् प्रसारणार्थम् प्रसारणम् तस्मिन् प्रतिषेधः भविष्यति . (P_6,1.37.2) KA_III.32.15-33.8 Ro_IV.347-349 अथ सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणग्रहणम् किमर्थम् . ## . सम्प्रसारणप्रकरणे पुनः प्रसारणग्रहणे (R: सम्प्रसारणग्रहणे) एतत् प्रयोजनम् . विदेशस्थम् अपि यत् सम्प्रसारणम् तस्य अपि प्रतिषेधः यथा स्यात् . व्यथः लिटि . विव्यथे . न एतत् अस्ति प्रयोजनम् . हलादिशेषापवादः अत्र सम्प्रसारणम् . इदम् तर्हि श्वयुवमघोनाम् अतद्धिते . यूना , यूने . उच्यमाने अपि एतस्मिन् न सिध्यति . किम् कारणम् . उकारेण व्यवधानात् . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . एवम् तर्हि ## . समानाङ्गग्रहणम् च कर्तव्यम् . न सम्प्रसारणे सम्प्रसारणम् समानाङ्गे इति वक्तव्यम् . ## . तत्र उपोषुषि दोषः भवति . ## . न वा एषः दोषः . किम् कारणम् यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते . अत्र च वसिः क्वसौ अङ्गम् क्वसन्तम् पुनः विभक्तौ . अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते . यावत् ब्रूयात् प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति . अत्र च यदा वसेः न तदा क्वसोः यदा च क्वसोः अभिनिर्वृत्तम् तदा वसेः भवति . अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते . यावत् ब्रूयात् असिद्धम् बहिरङ्गम् अन्तरङ्गे इति . असिद्धत्वात् बहिरङ्गलक्षणस्य वसौसम्प्रसारणस्य अन्तरङ्गलक्षणः प्रतिषेधः न भविष्यति . (P_6,1.37.3) KA_III.33.9-17 Ro_IV.349-350 #<ऋचि त्रेः उत्तरपदादिलोपः छन्दसि># . ऋचि त्रेः सम्प्रसारणम् वक्तव्यम् . उत्तरपदादिलोपः छन्दसि वक्तव्यः . तृचम् सूक्तम् . तृचम् साम . छन्दसि इति किम् . त्र्यृचानि . ## . रयेः मतौ सम्प्रसारणम् बहुलम् वक्तव्यम् . आ रेवान् एतु नः विशः . न च भवति . रयिमन् पुष्टिवर्धनः . ## . कक्ष्यायाः सञ्ज्ञायाम् मतौ सम्प्रसारणम् वक्तव्यम् . कक्षीवन्तम् यः आशिजः . कण्वः कक्षीवान् . सञ्ज्ञायाम् इति किम् . कष्यावान् हस्ती . (P_6,1.39) KA_III.33.19-34.2 Ro_IV.350 वश्चास्यग्रहणम् शक्यम् अकर्तुम् . अन्यतरस्याम् किति वेञः न सम्प्रसारणम् भवति इति एव सिद्धम् . कथम् . सम्प्रसारणे कृते उवङादेशे च द्विर्वचनम् सवर्णदीर्घत्वम् . तेन सिद्धम् ववतुः, ववुः , ऊवतुः, ऊवुः . वयेः अपि नित्यम् यकारस्य प्रतिषेधः सम्प्रसारणस्य ऊयतुः , ऊयुः . त्रैशब्यम् च इह साध्यम् . तत् च एवम् सति सिद्धम् भवति . यदि एवम् ववौ, वविथ इति न सिध्यति . ल्यपि च इति अनेन चकारेण लिट् अपि अनुकृष्यते . तस्मिन् नित्ये प्रसारणप्रतिषेधे प्राप्ते इयम् किति विभाषा आरभ्यते . (P_6,1.45.1) KA_III.34.6-35.19 Ro_IV.351-355 कथम् इदम् विज्ञायते : एच् यः उपदेशे इति आहोस्वित् एजन्तन्तम् यत् उपदेशे इति . किम् च अतः . यदि विज्ञायते : एच् यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति . अथ विज्ञायते : एजन्तन्तम् यत् उपदेशे इति न दोषः भवति . ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति . एतत् अपि व्यपदेशिवद्भावेन एजन्तम् भवति उपदेशे . अर्थवता व्यपदेशिवद्भावः . ननु च एच् यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति . अशिति इति उच्यते न च अत्र अशितम् पश्यामः . ननु च ककारः एव अत्र अशित् . न ककारे भवितव्यम् . किम् कारणम् . नञिवयुक्तम् अन्यसदृशाधिकरणे . तथा हि अर्थगतिः . नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते . तथा हि अर्थः गम्यते . तत् यथा लोके : अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् आनयति . न असौ लोष्टम् आनीय कृती भवति . एवम् इह अपि अशिति इति शित्प्रतिषेधात् अन्यस्मिन् अशिति शित्सदृशे कार्यम् विज्ञास्यते . किम् च अन्यत् शित्सदृशम् . प्रत्ययः . इह तर्हि : ग्लै : ग्लानीयम् , म्लै : म्लानीयम् , वेञ् : वानीयम् , शो : निशामीयम् : परत्वात् आयादयः प्राप्नुवन्ति . ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने परत्वात् आयादयः प्राप्नुवन्ति . सन्तु . आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् पुनः आत्त्वम् भविष्यति . ननु च एच् यः उपदेशे इति अपि विज्ञायमाने परत्वात् आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् आत्त्वम् भविष्यति . न भविष्यति . अनल्विधौ स्थानिवद्भावः अल्विधिः च अयम् . एवम् तर्हि एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने हूतः , हूतवान् इति अत्र अपि प्राप्नोति . भवतु एव अत्र आत्त्वम् . श्रवणम् कस्मात् न भवति . पूर्वत्वम् अस्य भविष्यति . न सिध्यति . इदम् इह सम्प्रधार्यम् : आत्त्वम् क्रियताम् पूर्वत्वम् इति . किम् अत्र कर्तव्यम् . परत्वात् पूर्वत्वम् . एवम् तर्हि इदम् इह सम्प्रधार्यम् . आत्त्वम् क्रियताम् सम्प्रसारणम् इति . किम् अत्र कर्तव्यम् . परत्वात् आत्त्वम् . नित्यम् सम्प्रसारणम् . कृते अपि आत्त्वे प्राप्नोति अकृते अपि . आत्त्वम् अपि नित्यम् . कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि . अनित्यम् आत्त्वम् . न हि कृते सम्प्रसारणे प्राप्नोति . किम् कारणम् . अन्तरङ्गम् पूर्वत्वम् . तेन बाध्यते . यस्य लक्षणन्तरेण निमित्तम् विहन्यते न तत् अनित्यम् . न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् हन्ति . अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् . उभयोः नित्ययोः परत्वात् आत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् . कार्यकृतत्वात् पुनः आत्त्वम् न भविष्यति . अथ अपि कथम् चित् आत्त्वम् अनित्यम् स्यात् एवम् अपि न दोषः . उपदेशग्रहणम् न करिष्यते . यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वम् भवति इति यत् अयम् क्रीङ्जीणाम् णौ आत्त्वम् शास्ति . न एतत् अस्ति ज्ञापकम् . नियमार्थम् एतत् स्यात् . क्रीङ्जीणाम् णौ एव इति . यत् तर्हि मीनातिमिनोतिदीङाम् ल्यपि च इति अत्र एज्ग्रहणम् अनुवर्तयति . इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति . अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वम् बाधन्ते इति यत् अयम् अशिति इति प्रतिषेधम् शास्ति . यदि हि बाधेरन् शिति अपि बाधेरन् . अथ वा पुनः अस्तु एच् यः उपदेशे इति . ननु च उक्तम् ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति इति . अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वम् बाधन्ते इति . #<आत्त्वे एशि उपसङ्ख्यानम्># . आत्त्वे एशि उपसङ्ख्यानम् कर्तव्यम् . जग्ले मम्ले . अशिति इति प्रतिषेधः प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते . शकारः इत् यस्य सः अयम् शित् . न शित् अशित् . अशिति इति . कथम् तर्हि . शकारः इत् शित् . न शित् शित् अशित् . अशिति इति . यदि एवम् स्तनन्धयः इति अत्र अपि प्राप्नोति . अत्र अपि शप् शित् भवति . (P_6,1.45.2) KA_III.35.20-37.5 Ro_IV.355-358 किम् पुनः अयम् पर्युदासः : यत् अन्यत् शितः इति आहोस्वित् प्रसज्य अयम् प्रतिषेधः : शिति न इति . कः च अत्र विशेषः . ## . अशिति एकादेशे प्रतिषेधः वक्तव्यः : ग्लायन्ति म्लयन्ति . किम् कारणम् . आदिवत्त्वात् . शिदशितोः एकादेशः आदिवत् स्यात् . अस्ति अन्यत् शितः इति कृत्वा आत्त्वम् प्राप्नोति . ## . प्रत्ययविधिः च न सिध्यति . सुग्लः सुम्लः . आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति . अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत . ## . अभ्यासरूपम् च न सिध्यति : जग्ले मम्ले . इवर्णाभ्यासता प्राप्नोति . ## . अयवायावाम् च प्रतिषेधः वक्तव्यः : ग्लै : ग्लानीयम् , म्लै : म्लानीयम् , वेञ् : वानीयम् , शो : निशामीयम् : परत्वात् आयादयः प्राप्नुवन्ति . अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति . #<शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् ररीध्वम् त्राध्वम् शिशीते># . शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् कर्तव्यम् . दिवः नः वृष्टिम् मरुतः ररीध्वम् . लुक् . त्राध्वम् नः देवा निजुरः वृकस्य . शिशीते शृङ्गे रक्षसे विनिक्षे . न एषः दोषः . इह तावत् दिवः नः वृष्टिम् मरुतः ररीध्वम् इति . न एतत् रै इति अस्य रूपम् . कस्य तर्हि . रातेः दानकर्मणः . शिशीते शृङ्गे इति न एतत् श्यतेः रूपम् . कस्य तर्हि . शीङः . श्यत्यर्थः वै गम्यते . कः पुनः श्यतेः अर्थः . श्यतिः निशाने वर्तते . शीङ् अपि श्यत्यर्थे वर्तते . कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते . बह्वर्थाः अपि धातवः भवन्ति इति . तत् यथा . वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते . केशान् वपति इति . ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते . अग्निः वै इतः वृष्टिम् ईट्टे . मरुतः अमुतः च्यावयन्ति . करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते . पृष्ठम् कुरु . पादौ कुरु . उन्मृदान इति गम्यते . निक्षेपणे च अपि दृश्यते . कटे कुरु . घटे कुरु . अश्मानम् इतः कुरु . स्थापय इति गम्यते . सर्वेषाम् एव परिहारः . शिति इति उच्यते न च अत्र शितम् पश्यामः . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . त्राध्वम् इति लुङि एषः व्यत्ययेन भविष्यति . अथ वा पुनः अस्तु पर्युदासः . ननु च उक्तम् अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् इति . न एषः दोषः . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् . यत् अपि प्रत्ययविधिः इति . आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यत् अयम् ह्वावामः च इति अणम् कबाधनार्थम् शास्ति . यत् अपि अभ्यासरूपम् इति : प्रत्याख्यायते सः योगः . अथ अपि क्रियते एवम् अपि न दोषः . कथम् . लिटि इति अनुवर्तते . द्विलकारकः च अयम् निर्देशः : लिटि लकारादौ इति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् आत्त्वे एशि उपसङ्ख्यानम् इति . यत् अपि उक्तम् अयवायावाम् प्रतिषेधः च इति . शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वम् बाधन्ते इति . (P_6,1.45.3) KA_III.37.6-16 Ro_IV.358-359 ## . प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः . गोभ्याम् , गोभिः , नौभ्याम् , नौभिः . सः तर्हि वक्तव्यः . न वक्तव्यः . आचार्यप्रवृत्तिः ज्ञापयति न प्रातिपदिकानाम् आत्त्वम् भवति इति यत् अयम् रायः हलः इति आत्त्वम् शास्ति . न एतत् अस्ति ज्ञापकम् . नियमार्थम् एतत् स्यात् . रायः हलि एव इति . यत् तर्हि आ ओतः अम्शसोः इति आत्त्वम् शास्ति . एतस्य अपि अस्ति वचने प्रयोजनम् . अमि वृद्धिबाधनार्थम् एतत् स्यात् शसि प्रतिषेधार्थम् च . तस्मात् प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः . न वक्तव्यः . ## . धात्वधिकारात् प्रातिपदिकस्य आत्त्वम् न भविष्यति . धातोः इति वर्तते . क्व प्रकृतम् . लिटि धातोः अनभ्यासस्य इति . अथ अपि निवृत्तम् एवम् अपि अदोषः . उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः . (P_6,1.48) KA_III.37.18-22 Ro_IV.359 #<आत्त्वे णौ लीयतेः उपसङ्ख्यानम् प्रलम्भनशालीनीकरणयोः># . आत्त्वे णौ लीयतेः उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . प्रलम्भने च अर्थे शालीनीकरणे च नित्यम् आत्त्वम् यथा स्यात् . प्रलम्भने तावत् . जटाभिः आलापयते . श्मश्रुभिः आलापयते . शालीनीकरणे . श्येनः वार्तिकम् उल्लापयते . रथी रथिनम् उपलपयते . (P_6,1.49) KA_III.38.2-8 Ro_IV.360-361 ## . सिध्यतेः अज्ञानार्थस्य इति वक्तव्यम् . ## . अपारलौकिके इति उच्यमाने अनिष्टम् प्रसज्येत . अन्नम् साधयति ब्राह्मणेभ्यः दास्यामि इति . अस्ति पुनः अयम् सिध्यतिः क्व चित् अन्यत्र वर्तते . अस्ति इति आह . तपः तापसम् सेधयति . ज्ञानम् अस्य प्रकाशयति . स्वानि एव एनम् कर्माणि सेधयन्ति . ज्ञानम् अस्य प्रकाशयन्ति इति अर्थः . (P_6,1.50.1) KA_III.38.10-39.12 Ro_IV.361-363 ## . मीनात्यादीनाम् आत्त्वे उपदेशिवद्भावः वक्तव्यः . उपदेशावस्थायाम् आत्त्वम् भवति इति वक्तव्यम् . किम् प्रयोजनम् . प्रत्ययविध्यर्थम् . उपदेशावस्थायाम् आत्त्वे कृते इष्टः प्रत्ययविधिः यथा स्यात् . के पुनः प्रत्ययाः उपदेशिवद्भावम् प्रयोजयन्ति . काः . काः तावत् न प्रयोजयन्ति . किम् कारणम् . एचः इति उच्यते न च केषु एच् अस्ति . णघञ्युज्विधयः तर्हि प्रयोजयन्ति . ण . अवदायः . आतः इति णः सिद्धः भवति . घञ् . अवदायः वर्तते . आतः इति घञ् सिद्धः भवति . किम् च भो आतः इति भञ् उच्यते . न खलु अपि आतः इति उच्यते आतः तु विज्ञायते . कथम् . अविशेषेण घञ् उत्सर्गः . तस्य इवर्णान्तात् उवर्णान्तात् च अजपौ अपवादौ . तत्र उपदेशावस्थायाम् आत्त्वे कृते अपवादस्य निमित्तम् न अस्ति इति कृत्वा उत्सर्गेण घञ् सिद्धः भवति . एवम् च कृत्वा न च आतः इति उच्यते आतः तु विज्ञायते . युच् . ईषदवदानम् स्ववदानम् . आतः इति युच् सिद्धः भवति . इदम् विप्रतिषिद्धम् एचः उपदेशः इति . यदि एचः न उपदेशे अथ उपदेशे न एचः . एचः च उपदेशे च इति विप्रतिषिद्धम् . न एतत् विप्रतिषिद्धम् . आह अयम् एचः उपदेशे इति . यदि एचः न उपदेशे अथ उपदेश न एचः . ते वयम् विषयम् विज्ञास्यामः . एज्विषये इति . तत् तर्हि उपदेशग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . आत् एचः उपदेशे इति . तत् वै प्रकृतिविशेषणम् विषयविशेषणेन च इह अर्थः . न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति . न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति . यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा . शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते . यत् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति . न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति . भवेत् द्रव्येषु एतत् एवम् स्यात् . शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति . तत् यथ गौः शुक्लः अश्वः च . शुक्लः इति गम्यते . (P_6,1.50.2) KA_III.39.13-16 Ro_IV.364 ## . निमिमीलियाम् खलचोः प्रतिषेधः वक्तव्यः . ईषन्निमयम् , सुनिमयम् , निमयः वर्तते . मि . मी . ईषप्रमयम् , सुप्रमयम् , प्रमयः वर्तते , प्रमयः . मी . ली . ईषद्विलयम् , सुविलयम् , विलयः वर्तते , विलयः . (P_6,1.51) KA_III.39.18 Ro_IV.364 किम् इदम् लीयतेः इति . लिनातिलीयत्योः यका निर्देशः . (P_6,1.56) KA_III.39.20-23 Ro_IV.364-365 हेतुभये इति किमर्थम् . कुञ्चिकया एनम् भाययति . अहिना एनम् भाययति . हेतुभये इति उच्यमाने अपि अत्र प्राप्नोति . एतत् अपि हि हेतुभयम् . हेतुभये इति न एवम् विज्ञायते . हेतोः भयम् हेतुभयम् . हेतुभये इति . कथम् तर्हि . हेतुः एव भयम् हेतुभयम् . हेतुभये इति . यदि सः एव हेतुः भयम् भवति इति . (P_6,1.58) KA_III.40.2-8 Ro_IV.365 ## . अमि सङ्ग्रहणम् . किम् इदम् सङ् इति . प्रत्याहारग्रहणम् . क्व सन्निविष्टानाम् प्रत्याहारः . सनः प्रभृति आ महिङः ङकारात् . किम् प्रयोजनम् .#< क्विप्प्रतिषेधाऋथम्># . क्विबन्तस्य मा भूत् . रज्जुसृड्भ्याम् , रज्जुसृड्भिः , देवदृग्भ्याम् , देवदृग्भिः . ## . किम् उक्तम् . धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात् सिद्धम् इति . (P_6,1.60) KA_III.40.10-15 Ro_IV.365-366 #<शीर्षन् छन्दसि प्रकृत्यन्तरम्># . शीर्षन् छन्दसि प्रकृत्यन्तरम् द्रष्टव्यम् . किम् प्रयोजनम् . किम् प्रयोजनम् . #<आदेशप्रतिषेधार्थम्># . आदेशः मा विज्ञायि . प्रकृत्यन्तरम् यथा विज्ञायेत . किम् च स्यात् . अस्कारान्तस्य छन्दसि श्रवणम् न स्यात् . शिरः मे शीर्यशः मुखम् (R: शीर्यते मुखे ) . इदम् ते शिरः भिनद्मि इति . तत् वै अथर्वणः शिरः . (P_6,1.61) KA_III.40.17-41.16 Ro_IV.366-368 ## . ये च तद्धिते इति अत्र शिरसः ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् .आदेशार्थम् . आदेशः यथा विज्ञायेत . प्रकृत्यन्तरम् मा विज्ञायि . किम् च स्यात् . यकारादौ तद्धिते अस्कारान्तस्य श्रवणम् प्रसज्येत . शीर्षण्यः हि मुख्यः भवति . शीर्षण्यः खरः . ## . वा केशेषु शिरसः शीर्षन्भावः वक्तव्यः . शीर्षण्याः केशाः , शिरस्याः . ## . अचि परतः शिरसः शीर्षभावः वक्तव्यः . हास्तिशीर्षिः , स्थौल्यशीर्षिः, पैलुशीर्षिः . ## . छन्दसि च शिरसः शीर्षभावः वक्तव्यः . द्वे शीर्षे . इह हास्तिशीर्ष्या पैलुशीर्ष्या इति शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति . अस्तु . नः तद्धिते इति टिलोपः भविष्यति . न सिध्यति . ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत . यदि पुनः ये अचि तद्धिते इति उच्येत . किम् कृतम् भवति . इञि शीर्षन्भावे कृते टिलोपेन सिद्धम् . न एवम् शक्यम् . इह हि स्थूलशिरसः इदम् स्थौलशीर्षम् इति अनणि इति प्रकृतिभावः प्रसज्येत . तस्मात् न एवम् शक्यम् . न चेत् एवम् शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति . पाक्षिकः एषः दोषः . कतरस्मिन् पक्षे . ष्यङ्विधौ द्वैतम् भवति . अणिञोः वा आदेशः ष्यङ् अणिञ्भ्याम् वा परः इति . तत् यदा तावद् अणिञोः आदेशः तदा एषः दोषः . यदा हि अणिञ्भ्याम् परः न तदा दोषः भवति अणिञ्भ्याम् व्यवहितत्वात् . (P_6,1.63) KA_III.41.19-42.6 Ro_IV.368-369 शस्प्रभृतिषु इति उच्यते . अशस्प्रभृतिषु अपि दृश्यते . शला दोषणी . ककुत् दोषणी . याचते महादेवः . ## . पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् कर्तव्यम् . मांस् . यत् नीक्षणम् मांस्पचन्याः . मांसपचन्याः इति प्राप्ते . मांस् . पृत्. पृत्सु मर्त्यम् . पृतनासु मर्त्यम् इति प्राप्ते . पृत् . स्नु . न ते दिवः न पृथिव्यः अधि स्नुषु . अधि सानुषु इति प्राप्ते . ## . यत्तस्क्षुद्रेषु परतः नासिकायाः नस्भावः वक्तव्यः . यत् . नस्यम् . यत् . तस् . नस्तः . तस्. क्षुद्र . नःक्षुद्रः . अवर्णनगरयोः इति वक्तव्यम् . इह मा भूत् . नासिक्यः वर्णः , नासिक्यम् नगरम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह तावत् नासिक्यः वर्णः इति . परिमुखादिषु पाठः करिष्यते . नासिक्यम् नगरम् इति . सङ्काशादिषु पाठः करिष्यते . (P_6,1.64) KA_III.42.8-43.10 Ro_IV.369-371 धातुग्रहणम् किमर्थम् . इह मा भूत् : षोडन् , षण्डः , षोडिकः . अथ आदिग्रहणम् किमर्थम् . इह मा भूत् : पेष्टा पेष्टुम् . न एतत् अस्ति प्रयोजनम् . अस्तु अत्र सत्वम् . सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति . इदम् तर्हि : लषिता लषितुम् . इदम् च अपि उदार्हरणम् : पेष्टा पेष्टुम् . ननु च उक्तम् अस्तु अत्र सत्वम् . सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति इति . न एवम् शक्यम् . इह हि पेक्ष्यति इति षत्वस्य असिद्धत्वात् षढोः कः सि इति कत्वम् न स्यात् . ## . सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः वक्तव्यः . सुब्धातु : षोडीयति षण्डीयति . ष्ठिवु : ष्ठीवति . ष्वष्क् : ष्वष्कते . सुब्धातूनाम् तावत् न वक्तव्यः . उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः . यदि एवम् न अर्थः धातुग्रहणेन . कस्मात् न भवति षोडन् , षण्डः , षोडिकः इति . उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः . ष्ठिवेः अपि द्वितीयः वर्णः ठकारः . यदि ठकारः तेष्ठीव्यते इति न सिध्यति . एवम् तर्हि थकारः . यदि थकारः टुष्ठ्यूषति टेष्ठीव्यतिए इति न सिध्यति . एवम् तर्हि द्वौ इमौ ष्ठिवू . अकस्य द्वितीयः वर्णः ठकारः अपरस्य थकारः . यस्य थकारः तस्य सत्वम् प्राप्नोति . एवम् तर्हि द्वौ इमौ द्विषकारौ ष्ठिवुष्वष्कती . किम् कृतम् भवति . पूर्वस्य सत्वे कृते परेण सन्निपाते ष्टुत्वम् भविष्यति . न एवम् शक्यम् . इह हि श्वलिट् ष्ठीवति मधुलिट् ष्वष्कते ष्टुत्वस्य असिद्धत्वात् डः सि धुट् इति धुट् प्रसज्येत . एवम् तर्हि यकारादी द्विषकारौ ष्ठिवुष्वष्कती . किम् यकारः न श्रूयते . लुप्तनिर्दिष्टः यकारः . अथ किमर्थम् षकारम् उपदिश्य तस्य सकारः आदेशः क्रियते न सकारः एव उपदिश्येत . लघ्वर्थम् इति आह . कथम् . अविशेषेण अयम् षकारम् उपदिश्य सकारम् आदेशम् उक्त्वा लघुना उपायेन षत्वम् निर्वर्तयति आदेशप्रत्यययोः इति . इतरथा हि येषाम् षत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् . के पुनः षोपदेशाः धातवः . पठितव्याः . कः अत्र भवतः पुरुषकारः . यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् . अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् . कथम् . अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयः च सृपिसृजिस्तृस्त्यासेकृसृवर्जम् . (P_6,1.65) KA_III.43.12-18 Ro_IV.372 अथ किमर्थम् णकारम् उपदिश्य तस्य नकारः आदेशः क्रियते न नकारः एव उपदिश्येत . लघ्वर्थम् इति आह . कथम् . अविशेषेण अयम् णकारम् उपदिश्य नकारम् आदेशम् उक्त्वा लघुना उपायेन णत्वम् निर्वर्तयति उपसर्गात् असमासे अपि णोपदेशस्य इति . इतरथा हि येषाम् णत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् . के पुनः णोपदेशाः धातवः . पठितव्याः . कः अत्र भवतः पुरुषकारः . यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् . अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् . कथम् . सर्वे नादयः णोपदेशाः nçtinandinardinakkinàñinàthçnàdhçnévarjam . (P_6,1.66.1) KA_III.43.20-44.7 Ro_IV.372-374 ## . व्योः लोपे क्वौ उपसङ्ख्यानम् कर्तव्यम् इह अपि यथा स्यात् . कण्डूयतेः अप्रत्ययः कण्डूः इति . किम् पुनः कारणम् न सिध्यति . वलि इति उच्यते न च अत्र वलादिम् पश्यामः . ननु च अयम् क्विप् एव वलादिः भवति . क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . क्विब्लोपः क्रियताम् यलोपः इति . किम् अत्र कर्तव्यम् . परत्वात् क्विब्लोपः नित्यत्वात् च . नित्यः खलु अपि क्विब्लोपः . कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् परत्वात् च क्विब्लोपः . क्विब्लोपे कृते वलाद्यभावात् यलोपः न प्राप्नोति . एवम् तर्हि प्रत्ययलक्षणेन भविष्यति . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . यदि वा कानि चित् वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति . अथ वा एवम् वक्ष्यामि . लोपः व्योः वलि . ततः वेः . व्यन्तयोः च व्योः लोपः भवति . ततः अपृक्तस्य . अपृक्तस्य च लोपः भवति . वेः इति एव . (P_6,1.66.2) KA_III.44.8-45.2 Ro_IV.374-375 ## . वलोपस्य अप्रसिद्धिः . आस्रेमाणम् , जीरदानुः इति . किम् कारणम् . ऊड्भाववचनात् . च्छ्वोः शूट् अनुनासिके च इति ऊठ् प्राप्नोति . ## . व्रश्चादिषु च अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . व्रश्चनः , व्रीहिः , व्रणः इति . उपदेशसामर्थ्यात् सिद्धम् . उपदेशसामर्थ्यात् व्रश्चादिषु लोपः न भविष्यति . ## . उपदेशसामर्थ्यात् सिद्धम् इति चेत् अस्ति अन्यत् उपदेशवचने प्रयोजनम् . सम्प्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणम् यथा स्यात् . (R: वृक्णः ) वृक्णवान् , (R वृश्चति ) विव्रश्चिषति इति . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गाः सम्प्रसारणहलादिशेषाः . अन्तरङ्गः लोपः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . ## . अनारम्भः वा पुनः वलोपस्य न्याय्यः . कथम् आस्रेमाणम् , जीरदानुः इति . #<आस्रेमाणम् जीरदानुः इति वर्णलोपात्># . आस्रेमाणम् , जीरदानुः इति छान्दसात् वर्णलोपात् सिद्धम् . ## . तत् यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति . (P_6,1.67) KA_III.45.4-20 Ro_IV.375-376 दर्विजागृव्योः प्रतिषेधः वक्तव्यः : दर्विः , जागृविः . किम् उच्यते दर्विजागृव्योः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति उच्यति . भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति . तत् वा कर्तव्यम् दर्विजागृव्योः वा प्रतिषेधः वक्तव्यः .## . वेः लोपे दर्विजागृव्योः अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . लोपः कस्मात् न भवति . अनुनासिकपरत्वात् . अनुनासिकपरस्य विशब्दस्य ग्रहणम् न च अत्र अनुनासिकपरः विशब्दः . शुद्धपरः च अत्र विशब्दः . यदि अनुनासिकपरस्य विशब्दस्य ग्रहणम् इति उच्यते घृतस्पृक्, दलस्पृक् , अत्र न प्राप्नोति . न हि एतस्मात् विशब्दात् अनुनासिकम् परम् पश्यामः . अनुनासिकपरत्वात् इति न एवम् विज्ञायते . अनुनासिकः परः अस्मात् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति . कथम् तर्हि . अनुनासिकः परः अस्मिन् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति . एवम् अपि प्रियदर्वि , अत्र प्राप्नोति . असिद्धः अत्र अनुनासिकः . एवम् अपि धात्वन्तस्य प्रतिषेधः वक्तव्यः . इवि दिवि धिवि . ## . अर्थवतः विशब्दस्य ग्रहणम् . न धात्वन्तः अर्थवान् . ## . अथ वा वकारस्य एव इदम् अनुनासिकस्य ग्रहणम् . सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च . (P_6,1.68) KA_III.46.2-47.12 Ro_IV.377-380 यदि पुनः अयम् अपृक्तलोपः संयोगान्तलोपः विज्ञायेत . किम् कृतम् भवति . द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् न कर्तव्यम् भवति . ##हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः . राजा तक्षा . संयोगान्तलोपस्य असिद्धत्वात् नलोपः न प्राप्नोति यथा पचन् इति . तत् यथा पचन्, यजन् इति अत्र संयोगान्तलोपस्य असिद्धत्वात् नलोपः न भवति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति सिद्धः संयोगान्तलोपः नलोपे इति यत् अयम् न ङिसम्बुद्ध्योः इति सम्बुद्धौ प्रतिषेधम् शास्ति . इह अपि तर्हि प्राप्नोति पचन्, यजन् . तुल्यजातीयस्य ज्ञापकम् भवति . कः च तुल्यजातीयः . यः सम्बुद्धौ अनन्तरः . ## . वस्वादिषु दत्वम् न सिध्यति . उखास्रत् , पर्णद्व्हत् . किम् कारणम् . ##. संयोगान्तलोपात् संयोगादिलोपः बलीयान् . ## . तत् यथा कूटतट् , काष्ठतट् इति अत्र संयोगान्तलोपात् संयोगादिलोपः बलीयान् भवति . ननु च दत्वे कृते न भविष्यति . असिद्धम् दत्वम् . तस्य असिद्धत्वात् प्राप्नोति . सिद्धकाण्डे पठितम् वस्वादिषु दत्वम् सौ दीर्घत्वे इति . तत्र सौ दीर्घत्वग्रहणम् न करिष्यते . वस्वादिषु दत्वम् इति एव . एवम् अपि अपदान्तत्वात् न प्राप्नोति . अथ सौ अपि पदम् भवति राजा तक्षा नलोपे कृते विभक्तेः श्रवणम् प्राप्नोति . सा एषा उभयतस्पाशा रज्जुः भवति . ## . रात् तस्य लोपः वक्तव्यः . अबिभः भवान् . अजागः भवान् . किम् पुनः कारणम् न सिध्यति . नियमवचनात् . रात् सस्य इति एतस्मात् नियमात् न प्राप्नोति . न एषः दोषः . रात् सस्य इति अत्र तकारः अपि निर्दिश्यते . यदि एवम् कीर्तयतेः अप्रत्ययः कीः इति प्राप्नोति . कीर्त् इति च इष्यते . यथालक्षणम् अप्रयुक्ते . ## . रोः उत्त्वम् च वक्तव्यम् . अभिनः अत्र, अच्छिनः अत्र . संयोगान्तलोपस्य असिद्धत्वात् अतः अति इति उत्त्र्वम् न प्राप्नोति . ##न वा वक्तव्यम् . किम् कारणम् . संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् . संयोगान्तलोपः उत्त्वे सिद्धः भवति . ##. तत् यथा हरिवः मेदिनम् त्वा इति अत्र संयोगान्तलोपः उत्त्वे सिद्धः भवति . सः एव दर्हि दोषः सा एषा उभयतस्पाशा . तस्मात् अशक्यः अपृक्तलोपः संयोगान्तलोपः विज्ञातुम् . न चेत् विज्ञायते द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् कर्तव्यम् एव . (P_6,1.69.1) KA_III.47.14-48.27 Ro_IV.380-383 ## . सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः . हे कतरत्, हे कतमत् . किम् उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते . ## . निवृत्तः अपृक्ताधिकारः . किम् डतरादिभ्यः प्रतिषेधम् वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते . न इति आह . ## . सः च अवश्यम् अपृक्ताधिकारः निवर्त्यः . किमर्थम् . अमर्थम् . अमः लोपः यथा स्यात् . हे कुण्ड , हे पीठ . निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति . न हि लोपः सर्वापहारी . मा भूत् सर्वस्य लोपः . अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् हे कुण्ड , हे पीठ इति . यदि एतत् लभ्येत कृतम् स्यात् . तत् तु न लभ्यते . किम् कारणम् . अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति . अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डाम् , हे पीठाम् इति एतत् रूपम् प्रसज्येत . एवम् तर्हि हलः लोपः सम्बुद्धिलोपः . तत् हल्ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . न एषः दोषः . एङ् ह्रस्वात् इति एषा पञ्चमी हल् इति अस्याः प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . एवम् अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत् रूपम् प्रसज्येत . अमि पूर्वत्वम् अत्र बाधकम् भविष्यति . अमि इति उच्यते न च अत्र अमम् पश्यामः . एकदेशविकृतम् अनन्यवत् भवति इति . अथ वा इदम् इह सम्प्रधार्यम् . सम्बुद्धिलोपः क्रियताम् एकादेशः इति . किम् अत्र कर्तव्यम् . परत्वात् एकादेशः . एवम् अपि एकादेशे कृते व्यपवर्गाभावात् सम्बुद्धिलोपः न प्राप्नोति . अन्तादिवद्भावेन व्यपवर्गः भविष्यति . उभयतः आश्रये न अन्तादिवत् . न उभयतः आश्रयः करिष्यते . कथम् . न एवम् विज्ञायते . ह्रस्वात् उत्तरस्याः सम्बुद्धेः लोपः भवति इति . कथम् तर्हि . ह्रस्वात् उत्तरस्य हलः लोपः भवति सः चेत् सम्बुद्धेः इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . ## . किम् उक्तम् . सिद्धम् अनुनासिकोपधत्वात् इति . एवम् अपि दलोपः साधीयः प्राप्नोति . दुक्करणात् वा . अथ वा दुक् डतरादीनाम् इति वक्ष्यामि . डित्करणात् वा . अथ वा डित् अयम् शब्दः करिष्यते . सः तर्हि डकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . द्विडकारः निर्देशः अद्ड् डतरादिभ्यः इति . एवम् अपि लोपः प्राप्नोति . विहितविशेषणम् ह्रस्वग्रहणम् . यस्मात् ह्रस्वात् सम्बुद्धिः विहिता इति . (P_6,1.69.2) KA_III.49.1-10 Ro_IV.383-384 ## . अपृक्तसम्बुद्धिलोपाभ्याम् लुक् भवति विप्रतिषेधेन . अपृक्तलोपस्य अवकाशः गोमान् , यवमान् . लुकः अवकाशः त्रपु, जतु . इह उभयम् प्राप्नोति . तत् ब्राह्मणकुलम् , यत् ब्राह्मणकुलम् . सम्बुद्धिलोपस्य अवकाशः हे अग्ने, हे वायो . लुकः सः एव . इह उभयम् प्राप्नोति . हे त्रपु , हे जतु . लुक् भवति विप्रतिषेधेन . सः तर्हि विप्रतिषेधः वक्तव्यः . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . लोपलुकोः लुगवधारणात् . लोपलुकोः हि लुक् अवधार्यते . लुक् लोपयणयवायावेकादेशेभ्यः . यथा अनडुह्यते इति . तत् यथा अनड्वान् इव आचरति अनडुह्यते इति अत्र लोपलुकोः लुक् अवधार्यते एवम् इह अपि . (P_6,1.70) KA_III.49.12-19 Ro_IV.384 अयम् योगः शक्यः अवक्तुम् . कथम् अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् इति . पूर्वसवर्णेन अपि एतत् सिद्धम् . न सिध्यति . नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति . छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृह्णाति , महोः तृप्ता इव आसते इति एवमर्थम् . तत्र पूंवद्भावेन नुमः निवृत्तिः . नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् . भवेत् सिद्धम् अग्ने त्री ते वजिना त्री षधस्था इति . इदम् तु न सिध्यति त ता पिण्डानाम् इति . इदम् अपि सिद्धम् . कथम् . साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिकः भविष्यति . एवम् अपि जसि गुणः प्राप्नोति . वक्ष्यति एतत् . जसादिषु छन्दोवावचनम् प्राक् णौ चङि उपधायाः इति . (P_6,1.71) KA_III.49.21-51.6 Ro_IV.385-386 ## . तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति . आराशस्त्रि छत्रम् , धानाशष्कुलि छत्रम् . निष्कौशाम्बि छत्रम् , निर्वाराणसि छत्रम् . पञ्चारत्नि छत्रम् , दशारत्नि छत्रम् . तुके कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति . ## . न वा एषः दोषः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणः तुक् . अन्तरङ्गाः एते विधयः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . इदम् तर्हि ग्रामणिपुत्रः , सेनानिपुत्रः इति ह्रस्वत्वे कृते तुक् प्राप्नोति . ## . ग्रामणिपुत्रादिषु च अप्राप्तिः . किम् कारणम् . बहिरङ्गलक्षणत्वात् एव . अथ वा परादिः करिष्यते . ## . परादौ संयोगादेः इति अतिप्रसङ्गः भवति . अपच्छायात् . वा अन्यस्य संयोगादेः इति एत्वम् प्रसज्येत . ## . वेः च लोपः वक्तव्यः . अग्निचित् , सोमसुत् . अपृक्तस्य इति वेः लोपः न प्राप्नोति . न एषः दोषः . अपृक्तग्रहणम् न करिष्यते . यदि न क्रियते दर्विः , जागृविः , अत्र अपि प्राप्नोति . अनुनासिकपरस्य विशब्दस्य ग्रहणम् शुद्धपरः च अत्र विशब्दः . एवम् अपि सतुक्कस्य लोपः प्राप्नोति . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति . ## . इट्प्रतिषेधः च वक्तव्यः . परीतत् . सतुक्कस्य वलादिलक्षणः इट् प्रसज्येत . एवम् तर्हि अभक्तः . ## . यदि अभक्तः तर्हि स्वरे दोषः भवति . दधि छादयति , मधु छादयति . तिङ् अतिङः इति निघातः न प्राप्नोति . ननु च तुक् एव अतिङ् . न तुकः परस्य निघातः प्राप्नोति . किम् कारणम् . नञिवयुक्तम् अन्यसदृशाधिकरणे . तथा हि अर्थगतिः . नञ्युक्ते इवयुक्ते वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते . तथा हि अर्थः गम्यते . तत् यथा . अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् एव आनयति . न असौ लोष्टम् आनीय कृती भवति . एवम् इह अपि अतिङ् इति तिङ्प्रतिषेधात् अन्यस्मात् अतिङः तिङ्सदृशात् कार्यम् विज्ञास्यते . किम् च अन्यत् अतिङ् तिङ्सदृशम् . पदम् . (P_6,1.72) KA_III.51.8-11 Ro_IV.387-388 अयम् योगः शक्यः अवक्तुम् . कथम् . अधिकरणम् नाम त्रिप्रकारम् व्यापकम् औपश्लेषिकम् वैषयिकम् इति . शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः उपश्लेषात् . इकः यण् अचि . अचि उपश्लिष्टस्य इति . तत्र अन्तरेण संहिताग्रहणम् संहितायाम् एव भविष्यति . (P_6,1.74) KA_III.51.13-17 Ro_IV.388 अथ किमर्थम् आङ्माङोः सानुबन्धकयोः निर्देशः . #<आङ्माङोः सानुबन्धकनिर्देशः गतिकर्मप्रवचनीयप्रतिषेधसम्प्रत्ययार्थः># . आङ्माङोः सानुबन्धकयोः निर्देशः क्रियते आङः गतिकर्मप्रवचनीयसम्प्रत्ययार्थः माङः प्रतिषेधसम्प्रत्ययार्थः . इह मा भूत् . आ छाया, आच् छाया . प्रमा छन्दः , प्रमाच् छन्दः . (P_6,1.75-76) KA_III.51.20-22 Ro_IV.389 ## . दीर्घात् पदान्तात् वा इति अत्र विश्वजनादीनाम् छन्दसि उपसङ्ख्यनम् कर्तव्यम् . विश्वजनस्य छत्रम् , विश्वजनस्य च्छत्रम् . न छायाम् कुरवः अपराम् , नच् छायाम् कुरवः अपराम् . (P_6,1.77.1) KA_III.52.2-53.6 Ro_IV.389-391 इग्ग्रहणम् किमर्थम् . इह मा भूत् . अग्निचित् अत्र , सोमसुत् अत्र . न एतत् अस्ति प्रयोजनम् . जश्त्वम् अत्र बाधकम् भविष्यति . ##. असिद्धम् अत्र जश्त्वम् . तस्य असिद्धत्वात् यणादेशः प्राप्नोति . ## . यः च अपदान्तः हल् अचः च पूर्वः तस्य प्राप्नोति . पचति इति . एवम् तर्हि ## . दीर्घस्य यण् आदेशम् वक्ष्यामि . तत् दीर्घग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . दीर्घात् पदान्तात् वा इति . तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . अचि इति एषा सप्तमी दीर्घात् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . भवेत् सिद्धम् कुमारी अत्र , ब्रह्मबन्ध्वर्थम् इति . इदम् तु न सिध्यति . दधि अत्र , मधु अत्र इति . ## . ह्रस्वग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . ह्रस्व्यस्य पिति कृति तुक् इति . यदि तत् अनुवर्तते दीर्घात् पदान्तात् वा इति ह्रस्वात् अपि पदान्तात् विकल्पेन प्राप्नोति . ## . सम्बन्धम् अनुवर्तिष्यते . ह्रस्व्यस्य पिति कृति तुक् . संहितायाम् ह्रस्व्यस्य पिति कृति तुक् . छे च ह्रस्व्यस्य पिति कृति तुक् . आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक् . दीर्घात् पदान्तात् वा ह्रस्व्यस्य पिति कृति तुक् . ततः इकः यण् अचि . ह्रस्व्यस्य इति वर्तते . पिति कृति तुक् इति निवृत्तम् . इह तर्हि प्राप्नोति चयनम् , चायकः , लवणम् , लावकः . अयादयः अत्र बाधकाः भविष्यन्ति . इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका . ## . गुणवृद्धी अत्र बाधिके भविष्यतः . इदम् तर्हि प्रयोजनम् . इकः अचि यण् एव स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . शाकलम् . सिन्नित्यसमासयोः शाकलप्रतिषेधम् चोदयिष्यति . स न वक्तव्यः भवति . (P_6,1.77.2) KA_III.53.7-54.4 Ro_IV.391-393 ## . यणादेशः प्लुतपूर्वस्य च इति वक्तव्यम् . अग्ना3i* इन्द्रम् , अग्ना3y इन्द्रम् , पटा3u* उदकम् , पटा3v उदकम् , अग्ना3i* आशा , अग्ना3y आशा , पटा3u* आशा , पटा3v आशा . किम् पुनः कारणम् न सिध्यति . असिद्धः प्लुतः प्लुतविकारौ च इमौ . सिद्धः प्लुतः स्वरसन्धिषु . कथम् ज्ञायते . यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः सिद्धः प्लुतः स्वरसन्धिषु इति . कथम् कृत्वा ज्ञापकम् . सतः हि कार्यिणः कार्येण भवितव्यम् . इदम् तर्हि प्रयोजनम् ## . दीर्घत्वम् शाकलम् च मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . आरभ्यते प्लुतपूर्वस्य यणादेशः तयोः य्वौ अचि संहितायाम् इति . तत् दीर्घशाकलप्रतिषेधार्थम् भविष्यति . तत् न वक्तव्यम् भवति . ननु च तस्मिन् अपि उच्यमाने इदम् न वक्तव्यम् भवति . अवश्यम् इदम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् . bho3i इन्द्रम् , bho3y इन्द्रम् , bho3i इह bho3y इह इति . यद् तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् . तत् न वक्तव्यम् . तत् अपि अवश्यम् स्वरार्थम् वक्तव्यम् . अनेन हि सति उदात्तस्वरितयोः यणः इति एषः स्वरः प्रसज्येत . तेन पुनः सति असिद्धत्वात् न भविष्यति . यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् . इदम् न वक्तव्यम् . ननु च उक्तम् इदम् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् . bho3i इन्द्रम् , bho3y इन्द्रम् , bho3i इह bho3y इह इति . छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति . यत् तर्हि न छान्दसम् bho3y इन्द्रम् , bho3y इह इति साम गायति . एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः क्रियते . ## . (P_6,1.79.1) KA_III.54.6-16 Ro_IV.393-394 ## . वान्तादेशे स्थानिनिर्देशः कर्तव्यः . ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति . सः तर्हि कर्तव्यः . न कर्तव्यः . वान्तग्रहणम् न करिष्यते . एचः यि प्रत्यये अयादयः भवन्ति इति एव सिद्धम् . यदि वान्तग्रहणम् न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति . क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति . क्षिज्योः एव इति . तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति . क्षेयम् पापम् , जेयः वृषलः इति . उभयतः नियमः विज्ञास्यते . क्षिज्योः एव एचः तयोः च शक्यार्थे एव इति . इह अपि तर्हि नियमात् न प्राप्नोति . लव्यम् , पव्यम् , अवश्यलाव्यम् , अवश्यपाव्यम् . तुल्यजातीयस्य नियमः . कः च तुल्यजातीयः . यथाजातीयकः क्षिज्योः एच् . कथञ्जातीयकः क्षिज्योः एच् . एकारः . एवम् अपि रायम् इच्छति , रइयति , अत्र अपि प्राप्नोति . रायिः छान्दसः . दृष्टानुविधिः छन्दसि भवति . (P_6,1.79.2) KA_III.54.17-22 Ro_IV. 394 ## . गोः यूतौ छन्दसि उपसङ्ख्यानम् कर्तव्यम् . अ नः मित्रावरुणा घृतैः गव्यूतिम् उक्षतम् . गोयूतिम् इति एव अन्यत्र . ## . अध्वपरिमाणे च गोः यूतौ उपसङ्ख्यानम् कर्तव्यम् . गव्यूतिम् अध्वानम् गतः . गोयूतिम् इति एव अन्यत्र . (P_6,1.80) KA_III.54.24-55.2 Ro_IV.394 एवकारः किमर्थः . नियमार्थः . न एतत् प्रयोजनम् . न एतत् अस्ति प्रयोजनम् . सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थङ् भविष्यति . इष्टतः अवधारणार्थः तर्हि . यथा एवम् विज्ञायेत . धातोः तन्निमित्तस्य एव इति . मा एवम् विज्ञायि . धातोः एव तन्निमित्तस्य इति . किम् च स्यात् . अधातोः तन्निमित्तस्य न स्यात् . शङ्कव्यम् दारु , पिचव्यः कार्पासः इति . (P_6,1.82) KA_III.55.4-5 Ro_IV.395 तत् इति अनेन किम् प्रतिनिर्दिश्यते . सः एव क्रीणात्यर्थः . इह मा भूत् . क्रेयम् नः धान्यम् . न च अस्ति क्रय्यम् इति . (P_6,1.83) KA_III.55.7-17 Ro_IV.395-396 ## . भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् कर्तव्यम् . ह्रदय्याः आपः . ## . शरस्य च ह्रदस्य च अतः अव् वक्तयः . ह्रदव्याः आपः . शरव्याः वै तेजनम् . शरव्यस्य पशून् अभिघातकः स्यात् . #<शरुवृत्तात् वा सिद्धम्># . शरुवृत्तात् वा सिद्धम् पुनः सिद्धम् एतत् . #<ऋञ्जती शरुः इति अपि दृश्यते># . ऋञ्जती शरुः इति अपि शरुशब्दप्रवृत्तिः दृश्यते . #<शरुहस्तः इति च लोके># . शरुहस्तः इति च लोके शरहस्तम् उपाचरन्ति . (P_6,1.84.1) KA_III.56.2-57.6 Ro_IV.396-398 एकवचनम् किमर्थम् . ## . एकवचनम् क्रियते एकः आदेशः यथा स्यात् . पृथक् आदेशः मा भूत् इति . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति . तत् यथा द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति . अनयोः पूलयोः कटम् कुरु . अनयोः मित्पिण्डयोः घटम् कुरु इति . न च उच्यते एकम् इति एकम् च असौ करोति . किम् पुनः कारणम् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति . ## . एकवाक्यभावात् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति . आतः च एकवाक्यभावात् . व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति . ज्वरत्वरस्रिव्यविमवाम् उपधायाः च . भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति . यत् तावत् उच्यते एकवाक्यभावात् इति तत् न . अर्थात् प्रकरणात् वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति . आतः च अर्थात् प्रकरणात् वा . व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः . रदाभ्याम् निष्ठातः नः पूर्वस्य च दः . उभौ साभ्यासस्य इति . कथम् यत् तत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति . ज्वरत्वरस्रिव्यविमवाम् उपधायाः च . भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति . इह तावत् ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति . स्ताम् द्वौ ऊठौ . न अस्ति दोषः . सवर्णदीर्घत्वेन सिद्धम् . इह भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति . वक्ष्यति हि एतत् . भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति . यत् उच्यते अर्थात् प्रकरणात् वा इति तत् न . किम् कारणम् . एकवाक्यभावात् एव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति . आतः च एकवाक्यभावात् . अङ्ग हि भवान् ग्राम्यम् पांसुलपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु अनयोः पूलयोः कटम् कुरु . अनयोः मित्पिण्डयोः घटम् कुरु इति . एकम् एव असौ करिष्यति . कथम् यत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः . रदाभ्याम् निष्ठातः नः पूर्वस्य च दः . उभौ साभ्यासस्य इति . इह तावत् रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये . कथम् . योगविभागः करिष्यते . रदाभ्याम् निष्ठातः नः . ततः पूर्वस्य च दः इति . इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात् द्वौ आदेशौ भविष्यतः . (P_6,1.84.2) KA_III.57.7-58.17 Ro_IV.399-402 ## टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके . तत् यथा लोके . वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति . तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृत् उपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति . तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति सकृत् उपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति . एवम् इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात् . ## . सिद्धम् एतत् . कथम् . धर्मोपदेशनम् इदम् शास्त्रम् . धर्मोपदेशने च अस्मिन् शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु . लोके तावत् : ब्राह्मणः न हन्तव्यः . सुरा न पेया इति . ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते . यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् च ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् . तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रम् प्रत्युत्थीयते . यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् पूर्ववयसम् प्रत्युत्थाय अन्यत्र कामचारः स्यात् . तथा वेदे खलु अपि . वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते . यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् सकृत् इष्ट्वा पुनः इज्या न प्रवर्तेत . उभयथा इह लोके दृश्यते . अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि . कथम् पुनः इदम् उभयम् लभ्यम् . लभ्यम् इति आह . कथम् . इह तावत् वसन्ते ब्राह्मणः अग्नीन् आदधीत इति . अग्न्याधानम् यज्ञमुखप्र्तिपत्त्यर्थम् . सकृत् आधाय कृतः शास्त्रार्थः प्रतिपन्नम् यज्ञम् इति कृत्वा पुनः प्रवृत्तिः न भवति . अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते . तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति . उपनयनम् संस्कारार्थम् . सकृत् च असौ उपनीतः संस्कृतः भवति . अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते . तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति . उपस्पर्शनम् शौचार्थम् . सकृत् च असौ उपस्पृश्य शुचिः भवति . अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते . इह इदानीम् ब्राह्मणः न हन्तव्यः . सुरा न पेया इति . ब्राह्मणवधे सुरापाने च महान् दोषः उक्तः . सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः . अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते . तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति . पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः . कथम् . #<ऊर्ध्वम् प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति . प्रत्युत्थानाभाभिवादाभ्याम् पुनः तान् प्रतिपद्यते># इति . सः च प्रूर्ववयोमात्रे प्रसक्तः . अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते . तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किम् चित् प्रयोजनम् उक्तम् . किम् . स्वर्गे लोके अप्सरसः एनम् जायाः भूत्वा उपशेरते इति . तत् च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुम् अर्हति . अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते . तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनम् उक्तम् . किम् . एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति . यदि एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति किमर्थम् द्वितीयः तृतीयः च प्रयुज्यते . न वै कामानाम् तृप्तिः अस्ति . (P_6,1.84.3) KA_III.58.18-59.8 Ro_IV.402-403 अथ पूर्वग्रहणम् किमर्थम् . ## . पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् . परस्य आदेशः मा भूत् . आत् गुणः इति . कथम् च प्राप्नोति . ## . पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते . तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति . #<षष्ठीनिर्दिष्टार्थम् तु># . षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते . षष्ठीनिर्देशः यथा पकल्पेत . ## . अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् . कस्य . स्थानेयोगत्वस्य . न एषः दोषः . आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति . किम् एतस्य ज्ञापने प्रयोजनम् . यत् उक्तम् : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति . सः न दोषः भवति . (P_6,1.85.1) KA_III.59.10-60.6 Ro_IV. 404-406 किमर्थम् इदम् उच्यते . ## . अन्तादिवत् इति उच्यते आमिश्रस्य आदेशवचनात् . आमिश्रस्य अयम् आदेशः उच्यते . सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन . तत् यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात् न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन . इष्यते च ग्रहणम् स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तादिवच्वचनम् . एवमर्थम् इदम् उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः . अस्य अन्तवत् भवति अस्य आदिवत् भवति इति वक्तव्यम् . ## . सिद्धम् एतत् . कथम् . पूर्वपराधिकारात् . पूर्वपरयोः इति वर्तते . पूर्वस्य कार्यम् प्रति अन्तवत् भवति . परस्य कार्यम् प्रति आदिवत् भवति . अथ यत्र उभयम् आश्रीयते किम् तत्र पूर्वस्य अन्तवत् भवति आहोस्वित् परस्य आदिवत् भवति . उभयतः आश्रये न अन्तादिवत् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . लौकिकः अयम् दृष्टान्तः . तत् यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यम् करोति . यदा तु तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति . किम् पुनः कारणम् उभयोः न करोति . यौगपद्यासम्भवात् . न अस्ति यौगपद्येन सम्भवः . (P_6,1.85.2) KA_III.60.7-63.7 Ro_IV.406-411 अथ अन्तवत्त्वे कानि प्रयोजनानि . ## . अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् . द्वादशान्यिकः . पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति . क्व तर्हि स्यात् . यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति . तरयोदशान्यिकः . ## . प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् . मधु पिबन्ति . शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . पिबति . ## . वैभक्तस्य णत्वे प्रयोजनम् . क्षीरपेण , सुरापेण . उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . क्षीरपाणाम् , सुरापाणम् . ## . अदसः ईत्त्वोत्त्वे प्रयोजनम् . अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते . अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . अमीभिः , अमूभ्याम् . स्वरितत्वे प्रयोजनम् . कार्या , हार्या . तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . कार्यः , हार्यः . ## . स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् . परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . नित्यः एकादेशः . कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि . अनित्यः एकादेशः . अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति . स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि एकादेशः . का अन्तरङ्गता . वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् . स्वरितत्वम् अपि अन्तरङ्गम् . कथम् . उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति . उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् . स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति . ## . अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति . पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् . गुडोदकम् , मथितोदकम् . पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति . क्व तर्हि स्यात् . यत्र अकादेशः न भवति . उदश्विदुदकम् . ## . पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् . पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् . परत्वात् पूर्वपदान्तोदात्तत्वम् . पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् . एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् . इह उभयम् प्राप्नोति . मथितोदकम् , गुडोदकम् . पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन . सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः . ## . एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् . यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति . मथितोदकम् , गुडोदकम् . कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् . प्राटिता , प्राशिता . कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति . क्व तर्हि स्यात् . यत्र न अकादेशः . प्रकारकः , प्रकरणम् .#< कृदन्तप्रकृतिस्वरत्वम् च># . कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् . कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् . परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन . कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् . एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् . इह उभयम् प्राप्नोति . प्राटिता , प्राशिता . कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन . सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः . ## . यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति . किम् कारणम् . उत्तरपदस्य अपरत्वात् . न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति . ननु च अन्तादिवद्भावेन परम् . उभयतः आश्रये न अन्तादिवत् . ## . उत्तरपदवृद्धिः च एकादेशात् भवति विप्रतिषेधेन . उत्तरपदवृद्धेः अवकाशः पूर्वत्रैगर्तकः, अपरत्रैगर्तकः . एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् . इह उभयम् प्राप्नोति . पूर्वैषुकामशमः , अपरैषुकामशः . उत्तरपदवृद्धिः भवति विप्रतिषेधेन . ## . एकादेशः तु प्राप्नोति . किम् कारणम् . अन्तरङ्गस्य बलीयस्त्वात् . अन्तरङ्गम् बलीयः . तत्र कः दोषः . ## . तत्र वृद्धिः विधेया . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . इन्द्रे द्वौ अचौ . तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन . ततः अनच्कः इन्द्रः सम्पन्नः . तत्र कः प्रसङ्गः वृद्धेः . पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति . (P_6,1.85.3) KA_III.63.8-64.8 Ro_IV.411-412 अथ आदिवत्त्वे कानि प्रयोजनानि . #<आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम्># . आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् . अग्नी इति , वायू इति . द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . त्रपुणी इति , जतुनी इति . ## . सुप्तिङाब्विधिषु प्रयोजनम् . सुप् . वृक्षे तिष्ठति . प्लक्षे तिष्ठति . सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . वृक्षः तिष्ठति . प्लक्षः तिष्थति . सुप् . तिङ् . पचे, यजे इति . तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . पचति , यजति . तिङ् . आप् . खट्वा , माला . अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . क्रुञ्चा , उष्णिहा , देवदिशा . #<आङ्ग्रहणे पदविधौ># . आङ्ग्रहणे पदविधौ प्रयोजनम् . अद्य आहते . कदा आहते . आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति . क्व तर्हि स्यात् . यत्र एकादेशः न भवति . आहते . #<आटः च वृद्धिविधौ># . आटः च वृद्धिविधौ प्रयोजनम् . अद्य ऐहिष्ट . कदा ऐहिष्ट . आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति . क्व तर्हि स्यात् . यत्र एकादेशः न . ऐहिष्ट , ऐक्षिष्ट . ## . कृदन्तप्रातिपदिकत्वे च प्रयोजनम् . धारयः , पारयः . कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति . क्व तर्हि स्यात् . यत्र एकादेशः न . कारकः , हारकः . (P_6,1.85.4) KA_III.64.9-65.6 Ro_IV.413-414 ## . अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् . के पुनः अभ्यासादयः . अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि . अभ्यासह्रस्वत्वम् . उपेयाज , उपोवाप . ऊहेः ह्रस्ववम् . उपोह्यते , प्रोह्यते , परोह्यते . अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि . अम्ब अत्र , अक्क अत्र . कुमारि इदम् , किशोरि इदम् . आराशस्त्रि इदम् , धानाशष्कुलि इदम् . निष्कौशाम्बि इदम् , निर्वाराणसि इदम् . अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति . ## . न वा एतत् वक्तव्यम् . किम् कारणम् . बहिरङ्गलक्षणत्वात् . अन्तरङ्गम् ह्रस्वत्वम् . बहिरङ्गाः एते विधयः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . ## . वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् . किम् प्रयोजनम् . ## . इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति . न एषः दोषः . तपरकरणसामर्थ्यात् न भविष्यति . अस्ति अन्यत् तपरकरणे प्रयोजनम् . किम् . कीलालपाभिः , शुभंयाभिः . जुहाव . आतः औ णलः इति औत्वम् प्राप्नोति . अस्यै अश्वः इति . एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति . ## . न वा वक्तव्यम् . किम् कारणम् . अताद्रूप्यातिदेशात् . न इह ताद्रूप्यम् अतिदिश्यते . रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति . (P_6,1.86.1) KA_III.65.8-66.7 Ro_IV.414-415 किमर्थम् इदम् उच्यते . #<षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च># . षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च . आदेशलक्षणप्रतिषेधाऋथम् तावत् . कोसिञ्चत् . योसिञ्चत् . एकादेशे कृते इणः इति षत्वम् प्राप्नोति . असिद्धत्वात् न भवति . उत्सर्गलक्षणभावार्थम् च . अधीत्य , प्रेत्य . एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति . असिद्धत्वात् भवति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः . अधीत्य , प्रेत्य इति . किम् कारणम् . उत्सर्गाभावात् . ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वम् पश्यामः . ननु च अत्र अपि असिद्धवचनात् सिद्धम् . ## . असिद्धवचनात् सिद्धम् इति चेत् तत् न . किम् कारणम् . अन्यस्य असिद्धवचनात् अन्यस्य भावः . न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति . न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति . ## . तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च . अधीत्य , प्रेत्य इति स्थानिवद्भावः . कोसिञ्चत् , योसिञ्चत् इति अत्र असिद्धत्वम् . ## . स्थानिवद्वचनम् अनर्थकम् . किम् कारणम् . शास्त्रासिद्धत्वात् . न अनेन कार्यासिद्धत्वम् क्रियते . किम् तर्हि . शास्त्रासिद्धत्वम् अनेन क्रियते . एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् भवति इति . (P_6,1.86.2) KA_III.66.8-23 Ro_IV.416-418 सम्प्रसारणङीट्सु सिद्धः . सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यम् . शकहूषु , परिवीषु . सम्प्रसारण . ङि . वृक्षे च्छत्रम् , वृक्षे छत्रम् . ङि . इट् . अपचे च्छत्रम् , अपचे छत्रम् . ##. सम्प्रसारणङीट्सु सिद्धः एकादेशः . कुतः . पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् . पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः . यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वम् प्राप्नोति . तुग्विधिम् प्रति पदान्तपदाद्योः एकादेशः असिद्धः . षत्वम् प्रति एकादेशमात्रम् असिद्धम् भवति . यदि षत्वम् प्रति एकादेशमात्रम् असिद्धम् शकहूषु , परिवीषु , अत्र षत्वम् न प्राप्नोति . अस्तु तर्हि अविशेषेण . कथम् सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति . न एषः दोषः . भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य . यत् अयम् कस्कादिषु भ्रातुष्पुत्रग्रहणम् करोति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति . यदि एतत् ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वम् न प्राप्नोति . तुल्यजातीयकस्य ज्ञापकम् . किम् च तुल्ज्यजातीयम् . यः कुप्वोः . यदि एवम् वेञः अप्रत्यये परतः उः इति प्राप्नोति उत् इति च इष्यते . यथालक्षणम् अप्रयुक्ते . अथ वा न एवम् विज्ञायते . पूर्वस्य च पदादेः परस्य च पदान्तस्य इति . कथम् तर्हि . परस्य च पदादेः पूर्वस्य च पदान्तस्य इति . (P_6,1.87.1) KA_III.66.25-68.3 Ro_IV.418-420 गुणग्रहणम् किमर्थम् न आत् एकः भवति इति एव उच्येत . #<आत् एकः चेत् गुणः केन># . आत् एकः चेत् गुणः केन इदानीम् भविष्यति . खट्वेन्द्रः , मालेन्द्रः , खट्वोदकम् , मालोदकम् . ## . स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति . ऐदौतौ अपि तर्हि प्रप्नुतः . ##. ऐदौतौ न भविष्यतः . किम् कारणम् . एचि हि ऐदौतौ उच्येते . इह तर्हि खट्वर्श्यः , मालर्श्यः , ऋकारः तर्हि प्राप्नोति . #<ऋकारः न उभयान्तरः># . उभयोः यः अन्तरतमः तेन भवितव्यम् . न च ऋकारः उभयोः अन्तरतमः . आकारः तर्हि प्राप्नोति . #<आकारः न ऋति धातौ सः># . आकारः न भविष्यति . किम् कारणम् . ऋति धातौ आकारः उच्यते . तत् नियमार्थम् भविष्यति . ऋकारादौ धातौ एव न अन्यत्र इति . प्लुतः तर्हि प्राप्नोति . ## . विषये प्लुतः उच्यते . यदा च सः विषयः भवितव्यम् तदा प्लुतेन . #<आन्तर्यात् त्रिमात्रचतुर्मात्राः >#. इदम् तर्हि प्रयोजनम् . आन्तर्यतः त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति . खट्वा इन्द्रः खट्वेन्द्रः . खट्वा उदकम् खट्वोदकम् . खट्वा ईषा खट्वेषा . खट्वा ऊढा खट्वोढा . खट्वा एलका खट्वैलका . खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः . खट्वा औपगवः खट्वौपगवः . अथ क्रियमाणे अपि गुणग्रहणे कस्मात् एव अत्र त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति . ## . तपरे गुणवृद्धी . ननु च भोः तः परः यस्मात् सः अयम् तपरः . न इति आह . तात् अपि परः तपरः इति . यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् . यवः स्तवः . लवः पवः इति अत्र न स्यात् . न एषः तकारः . कः तर्हि . दकारः . किम् दकारे प्रयोजनम् . अथ किम् तकारे प्रयोजनम् . यदि असन्देहार्थः तकारः दकारः अपि . (P_6,1.87.2) KA_III.4-10 Ro_IV.420 ## . गुणे ङिशीताम् उपसङ्ख्यानम् कर्तव्यम् . ङि . वृक्षे इन्द्रः , प्लक्षे इन्द्रः . शी . ये इन्द्रम् , ते इन्द्रम् . इट् . अपचे इन्द्रम् , अयजे इन्द्रम् . किम् प्रयोजनम् . दीर्घत्वबाधनार्थम् . सवर्णदीर्घत्वम् मा भूत् इति . ## . न वा कर्तव्यम् . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणम् सवर्णदीर्घत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_6,1.87.3) KA_III.68.11-14 Ro_IV.420 #<आत् एकः चेत् गुणः केन . स्थाने अन्तरतमः हि सः . ऐदौतौ न एचि तौ उक्तौ . ऋकारः न उभयान्तरः . आकारः न ऋति धातौ सः . प्लुतः च विषये स्मृतः . आन्तर्यात् त्रिमात्रचतुर्मात्राः . तपरत्वात् ने ते स्मृताः># . (P_6,1.89.1) KA_III.68.16-69.6 Ro_IV.421-422 किम् इदम् एत्येधत्योः रूपग्रहणम् आहोस्वित् धातुग्रहणम् . किम् च अतः . यदि रूपग्रहणम् सिद्धम् उपैति , प्रइति . उपैषि , प्रैषि इति न सिध्यति . अथ धातुग्रहणम् सिद्धम् एतत् भवति . किम् तर्हि इति . ## . इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः . उपेतः प्रेतः इति . ## . योगविभागः करिष्यते . वृद्धिः एचि . ततः एत्येधत्योः . एत्येधत्योः च एचि वृद्धिः भवति . तत ऊठि . ऊठि च वृद्धिः भवति . एवम् अपि आ इतः एतः . उपेतः , प्रेतः इति अत्र अपि प्राप्नोति . आङि पररऊपम् अत्र बाधकम् भविष्यति . न अप्राप्ते पररूपम् इयम् वृद्धिः आरभ्यते . सा यथा एङि पररूपम् बाधते एवम् आङि पररूपम् बाधेत . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते एङि पररूपम् इयम् वृद्धिः आरभ्यते . आङि पररूपे पुनः प्राप्ते च अप्राप्ते च . अथवा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति इयम् वृद्धिः एङि पररूपम् बाधिष्यते न आङि पररूपम् . (P_6,1.89.2) KA_III.69.7-21 Ro_IV.422-423 ## . अक्षात् ऊहिन्याम् वृद्धिः वक्तव्या . अक्षौहिणी . ## . प्रात् ऊह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या . प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः . ## . स्वात् ईर , ईरिन् इति एतयोः वृद्धिः वक्तव्या . स्वैरः , स्वैरी . ईरिन्ग्रहणम् शक्यम् अकर्तुम् . कथम् स्वरी इति . इनिना एतत् मत्वर्थीयेन सिद्धम् . स्वैरः अस्य अस्ति इति स्वैरी . #<ऋते च तृतीयासमासे># . ऋते च तृतीयासमासे वृद्धिः वक्तव्या . सुखार्तः , दुःखार्तः . ऋते इति किम् . सुखेतः , दुःखेतः . तृतीयाग्रहणम् किम् . परमर्तः . समासे इति किम् . सुखेनर्तः . ## . प्रवत्सतरकम्बल्वसनानाम् च ऋणे वृद्धिः वक्तव्या . प्रार्णम् , वत्सतराणम् , वसनार्णम् . #<ऋणदशाभ्याम् च># .ऋणदशाभ्याम् च वृद्धिः वक्तव्या . ऋणार्णम् , दशार्णम् . (P_6,1.90) KA_III.70.2-5 Ro_IV.423 किमर्थः चकारः . वृद्धेः अनुकर्षणार्थः . न एतत् अस्ति प्रयोजनम् . प्रकृता वृद्धिः अनुवर्तिष्यते . इदम् तर्हि प्रयोजनम् . आतः अचि वृद्धिः एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . पररूपम् . उसि ओमाङ्क्षु आटः पररूपप्रतिषेधम् चोदयिष्यति . सः न वक्तव्यः भवति . (P_6,1.91.1) KA_III.70.7-14 Ro_IV.423-424 धातौ इति किमर्थम् . इह मा भूत् . प्रर्षभम् वनम् . ## . किम् उक्तम् . गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनम् इति . क्रियमाणे अपि धातुग्रहणे प्रर्च्छकः इति प्राप्नोति . यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनात् न भवति . इदम् तर्हि प्रयोजनम् . उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . ह्रस्वत्वम् . ऋति अकः इति . ऋति ह्रस्वात् उपसर्गात् वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति . सः न वक्तव्यः भवति . (P_6,1.91.2) KA_III.70.15-73.14 Ro_IV.424-431 ## . छे तुक् भवति इति अस्मात् सम्बुद्धिगुणः भवति विप्रतिषेधेन . छे तुक् भवति इति अस्य अवकाशः . इच्छति , गच्छति . सम्बुद्धिगुणस्य अवकाशः . अग्ने, वायो . इह उभयम् प्राप्नोति . अग्नेच् छत्रम् , अग्ने छत्रम् , वायोच् छत्रम् , वायो छत्रम् . सम्बुद्धिगुणः भवति विप्रतिषेधेन . सः तर्हि विप्रतिषेधः वक्तव्यः . ##. न वा वक्तव्यः . किम् kàçaõam . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणः तुक् अन्तरङ्गलक्षणः सम्बुद्धिगुणः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . अन्तरेण विप्रतिषेधम् अन्तरेण अपि च एताम् परिभाषाम् सिद्धम् . कथम् . इदम् इह सम्प्रधार्यम् . सम्बुद्धिलोपः क्रियताम् गुणः इति . किम् अत्र कर्तव्यम् . परत्वात् गुणः . नित्यः सम्बुद्धिलोपः . कृते अपि गुणे प्राप्नोति अकृते अपि . गुणः अपि नित्यः . कृते अपि समुबुद्धिलोपे प्राप्नोति अकृते अपि . अनित्यः गुणः . न हि कृते सम्बुद्धिलोपे प्राप्नोति . तावति एव छेन आनन्तर्यम् . तत्र तुका भवितव्यम् . तस्मात् सुष्ठु उच्यते . छे तुकः सम्बुद्धिगुणः . न वा बहिरङ्गलक्षणत्वात् इति . ## . सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन . सम्प्रसारणदीर्घत्वस्य अवकाशः . हूतः , जीनः , संवीतः , शूनः . तुकः अवकाशः . अग्निचित् , सोमसुत् . इह उभयम् प्राप्नोति . परिवीषु , शकहूषु . णिलोपस्य अवकाशः .कारणा , हारणा . तुकः सः एव . इह उभयम् प्राप्नोति . प्रकार्य गतः . प्रहार्य गतः . अल्लोपस्य अवकाशः . चिकीर्षिता , जिहीर्षिता . तुकः सः एव . इह उभयम् प्राप्नोति . प्रचिकीर्ष्य गतः , प्रजिहीर्ष्य गतः . अभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन . के पुनः अभ्यासगुणादयः . ह्रस्वत्वात्त्वेत्त्वगुणाः . ह्रस्वत्वस्य अवकाशः . पपतुः , पपुः , तस्थतुः , तस्थुः . तुकः सः एव . इह उभयम् प्राप्नोति . अपचच्छतुः , अपचच्छुः . अत्त्वस्य अवकाशः . चक्रतुः , चक्रुः . तुकः सः एव . इह उभयम् प्राप्नोति . अपचच्छृदतुः , अपचच्छृदुः . इत्त्वस्य अवकाशः . पिपक्षति , यियक्षति . तुकः सः एव . इह उभयम् प्राप्नोति . चिच्छादयिषति , चिच्छर्दयिषति . गुणस्य अवकाशः . लोलूयते , बेभिद्यते . तुकः सः एव . इह उभयम् प्राप्नोति . चेच्छिद्यते , चोच्छुप्यते . ## . यणदेशात् आत् गुणः भवति विप्रतिषेधेन . यणदेशस्य अवकाशः . दधि अत्र , मधु अत्र . आत् गुणस्य अवकाशः . खट्वेन्द्रः , खट्वोदकम् . इह उभयम् प्राप्नोति . वृक्षः अत्र, प्लक्शः अत्र . ## . इरुर्गुणवृद्धिविधयः च यणदेशात् भवन्ति विप्रतिषेधेन . इरुरोः अवकाशः . आस्तीर्णम् , निपूर्ताः पिण्डाः . यणदेशस्य अवकाशः . चक्रतुः , चक्रुः . इह उभयम् प्राप्नोति . दूरे हि अध्वा जगुरिः . मित्रावरुणौ ततुरिः . किरति , गिरति . गुणवृद्ध्योः अवकाशः . चेता , गौः . यणदेशस्य सः एव . इह उभयम् प्राप्नोति . चयनम् , चायकः , लवनम् , लावकः . ## . भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च यणदेशात् च भवन्ति विप्रतिषेधेन . भलोपस्य अवकाशः . गार्ग्यः , वात्स्यः . एकादेशयणादेशयोः अवकाशः . दधीन्द्रः , मधूदकम् . दधि अत्र , मधु अत्र. इह उभयम् प्राप्नोति . दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः . अचि भलोपः एकादेशात् भवति विप्र्तिषेधेन . अचि भलोपस्य अवकाशः . दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः . एकादेशस्य अवकाशः . दण्डाग्रम् , क्षुपाग्रम् . इह उभयम् प्राप्नोति . गाङ्गेयः गाङ्गः . धातुस्वरस्य अवकाशः . पचति , पठति . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . श्र्यर्थम् , श्रीषा . प्रातिपदिकस्वरस्य अवकाशः . आम्रः . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . अग्न्युदकम् , वृक्षार्थम् . प्रत्ययस्वरस्य अवकाशः . चिकीर्षुः , औपगवः . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . चिकीर्षुअर्थम् , औपगवार्थम् . समासान्तोदात्तस्य अवकाशः . राजपुरुषः , ब्राह्मणकम्बलः . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . राजवैद्यर्थम् , राजवैदी ईहते . उदात्तनिवृत्तिस्वरस्य अवकाशः . नदी , कुमारी . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . कुमार्यर्थम् , कुमारी ईहते . ## . अल्लोपाल्लोपौ च आर्धधातुके एकादेशात् भवतः विप्रतिषेधेन . अल्लोपस्य अवकाशः . चिकीर्षिता , जिहीर्षिता . एकादेशस्य अवकाशः . पचन्ति , पठन्ति . इह उभयम् प्राप्नोति . चिकीर्षकः , जिहीर्षकः . आल्लोपस्य अवकाशः . पपिः सोमम् , ददिः गः . एकादेशस्य अवकाशः . यान्ति , वान्ति . इह उभयम् प्राप्नोति . ययतुः , ययुः . ## . इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च एकादेशयणादेशाभ्याम् भवन्ति विप्रतिषेधेन . इयङुवङोः अवकाशः . श्रियौ , श्रियः , भ्रुवौ , भ्रुवः . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . चिक्षियिव , चिक्षियिम , लुलुवतुः , लुलुवुः , पुपुवतुः , पुपुवुः . गुणवृद्ध्योः अवकाशः . चेता , गौः . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . साधुचायी , सुचायी , नग्नम्भावुकः अध्वर्युः , शयिता , शयितुम् . टितः अवकाशः . अग्नीनाम् , इन्दूनाम् . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . वृक्षाणाम् , प्लक्षाणाम् . कितः अवकाशः . साधुदायी , सुष्ठुदायी . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . दायकः , धायकः . मितः अवकाशः . त्रपुणी , जतुनी . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . अस्थीनि , दधीनि , अतिसखीनि ब्राह्मणकुलानि . पूर्वपदविकाराणाम् अवकाशः . होतापोतारौ . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . नेष्टोद्गातारौ आग्नेन्द्रम् . उत्तरपदविकाराः च इति वक्तव्यम् . उत्तरपदविकाराणाम् अवकाशः . समीपम् , दुरीपम् . एकादेशयणादेशयोः सः एव . इह उभयम् प्राप्नोति . प्रेपम् , परेपम् . (P_6,1.93) KA_III.73.16-75.8 Ro_IV.431-433 ## . ओतः तिङि प्रतिषेधः वक्तव्यः . अचिनवम् , असुनवम् . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . गोग्रहणम् करिष्यते . आ गोतः इति वक्तव्यम् . ## . गोग्रहणे द्योः उपसङ्ख्यनम् कर्तव्यम् . द्यम् गच्छ . ## . समासात् च प्रतिषेधः वक्तव्यः . चित्रगुम् पश्य . शबलगुम् पश्य . ननु च आ ओतः इति उच्यमाने अपि समासात् प्रतिषेधः वक्तव्यः . न वक्तव्यः . ह्रस्वत्वे कृते न भविष्यति . इदम् इह सम्प्रधार्यम् . आत्वम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् आत्वम् . ## . न वा वक्तव्यः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणम् आत्वम् . अन्तरङ्गम् ह्रस्वत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . ननु च आ गोतः इति उच्यमाने अपि समासात् प्रतिषेधः न वक्तव्यः . कथम् . ह्रस्वत्वे कृते न भविष्यति . स्थानिवद्भावात् प्राप्नोति . ननु च आ ओतः इति उच्यमाने अपि स्थानिवद्भावात् प्राप्नोति . न इति आह . अनल्विधौ स्थानिवद्भावः . आ गोतः इति उच्यमाने अपि न दोषः . प्रतिषिध्यते अत्र स्थानिवद्भावः . गोः पूर्वणित्वात्वस्वरेषु स्थानिवत् न भवति इति . सः एव तर्हि दोषः . गोग्रहणे द्योः उपसङ्ख्यनम् इति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् ओतः तिङि प्रतिषेधः इति . ## . सुपि इति वर्तते . क्व प्रकृतम् . वा सुपि आपिशलेः इति . यदि अनुवर्तते इह अपि विभाषा प्राप्नोति . सुब्ग्रहणम् अनुवर्तते . वाग्रहणम् निवृत्तम् . कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न . ## . एकयोग्निर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति . अन्यत्र अपि . न अवश्यम् इह एव . क्व अन्यत्र . अलुगधिकारः प्राक् आनङः . उत्तरपदाहिकारः प्राक् अङ्गाधिकारः . एवम् अपि ## . अमि उपसङ्ख्यानम् कर्तव्यम् . गाम् पश्य . किम् पुनः कारणम् न सिध्यति . वृद्धिबलीयस्त्वात् . परत्वात् वृद्धिः प्राप्नोति . ## . न वा वक्तव्यम् . किम् कारणम् . अनवकाशत्वात् . अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते . सावकाशम् आत्वम् . कः अवकाशः . द्याम् गच्छ . ## . द्योः च सर्वनामस्थाने वृद्धिः विधेया . किम् प्रयोजनम् . ## . यत् द्यवः इन्द्र ते शतं शतम् भुमीः उत स्युः . यावता च इदानीम् द्योः अपि सर्वनामस्थाने वृद्धिः उच्यते अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते . (P_6,1.94) KA_III.75.10-76.5 Ro_IV.434-435 ## . पररूपप्रकरणे तु , नु, इति एतयोः वकारादौ निपाते उपसङ्ख्यानम् कर्तव्यम् . तु वै त्वै , नु वै न्वै . वकारादौ इति किमर्थम् . त्वावत् , न्वावत् . निपाते इति किमर्थम् . तु वानि , नु वानि . ## . न वा कर्तव्यम् . किम् कारणम् . निपातैकत्वात् . एकः एव अयम् निपातः . त्वै , न्वै . ## . एवे च अनियोगे पररूपम् वक्तव्यम् . इह एव , इहेव . अद्येव . अनियोगे इति किमर्थम् . इहैव भव म स्म गाः . अत्रैव त्वम् इह वयम् सुशेवाः . #<शकन्ध्वादिषु च># . शकन्ध्वादिषु च पररूपम् वक्तव्यम् . शक-अन्धुः शकन्धुः , कुल-अटा , कुलटा , सीम-अन्तः सीमन्तः . केशेषु इति वक्तव्यम् . यः हि सीम्नः अन्तः सीमान्तः सः भवति . ##. ओत्वोष्ठयोः समासे वा पररूपम् वक्तव्यम् . स्थूलौतुः , स्थूलोतुः . बिम्बौष्थी , बिम्बोष्ठी . ## . एमनादिषु छन्दसि पररूपम् वक्तव्यम् . अपम् त्वेमन् सादयामि अपम् तोदयन् सादयामि इति . (P_6,1.95) KA_III.76.8-14 Ro_IV.435 किमर्थः चकारः . एङि इति अनुकृष्यते . किम् प्रयोजनम् . इह मा भूत् . अद्य आ ऋश्यात् , अद्यार्श्यात् , कदार्श्यात् . न एतत् अस्ति प्रयोजनम् . अद्यर्श्यात् इति एव भवितव्यम् . एवम् हि सौनागाः पठन्ति . चः अनर्थकः अनधिकारात् एङः . ## . उसि पररूपे ओमाङोः च आटः प्रतिषेधः वक्तव्यः . औस्रीयत् , औढीयत् , औङ्कारीयत् . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . उक्तम् आतः च इति अत्र चकारस्य प्रयोजनम् . वृद्धिः एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . (P_6,1.96) KA_III.76.16-21 Ro_IV.436 अपदान्तात् इति किमर्थम् . का , उस्रा , कोस्रा . अपदान्तात् इति शक्यम् अकर्तुम् . कस्मात् न भवति का , उस्रा , कोस्रा . अर्थवद्ग्रहणे न अनर्थकस्य इति . न एषा परिभाषा इह शक्या विज्ञातुम् . इह हि दोषः स्यात् . भिन्द्या-उस् , भिन्द्युः , छिन्द्या-उस्, छिन्द्युः . एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . उत्तरार्थम् तर्हि अपदान्तग्रहणम् कर्तव्यम् . अतः गुणे अपदान्तात् यथा स्यात् . इह मा भूत् . दण्डाग्रम् , क्षुपाग्रम् इति . (P_6,1.98) KA_III.77.2-3 Ro_IV.436 ## . इतौ अनेकाज्ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . श्रदर्थम् . श्रत् इति . (P_6,1.99) KA_III.77.5-9 Ro_IV.437 ## . नित्यम् आम्रेडिते डाचि पररूपम् कर्तव्यम् . पटपटायति . ## . अथ वा अकारान्तम् एतद् उदाहरणम् . भवेत् सिद्धम् यदा अकारान्तम् . यदा तु खलु अच्छब्दान्तम् तदा न सिध्यति . विचित्राः तद्धितवृत्तयः . न अतः तद्धितः उत्पद्यते . (P_6,1.101) KA_III.77.11-4 Ro_IV.437 ## . सवर्णदीर्घत्वे ऋति ऋ वा भवति इति वक्तव्यम् . होतृ ऋकारः , होतॄकारः . ## . लृति ऌ वा भवति इति वक्तव्यम् . होतृ ऌकारः , होताऌकारः . (P_6,1.102.1) KA_III.78.2-19 Ro_IV.438-441 प्रथम्योः इति उच्यते . कयोः इह प्रथम्योः ग्रहणम् . किम् विभक्त्योः आहोस्वित् प्रत्यययोः . विभक्त्योः इति आह . कथम् ज्ञायते . अचि इति वर्तते न च अजादौ प्रथमौ प्रत्ययौ स्तः . ननु च एवम् विज्ञायते . अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति . यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति . अथ वा सुपि इति वर्तते . अथम् किमर्थम् पूर्वसवर्णदीर्घः अमि पूर्वत्वम् च उच्यते न प्रथम्योः पूर्वसवर्णः इति एव सिद्धम् . न सिध्यति . प्रथम्योः पूर्वसवर्णः इति उच्यमाने अमि अपि दीर्घः प्राप्नोति . वृक्षम् , प्लक्षम् . न एषः दोषः . यत् पूर्वस्मिन् योगे दीर्घग्रहणम् तत् उत्तरत्र निवृत्तम् . एवम् अपि इदम् इह पूर्वसवर्णग्रहणम् क्रियते . तेन अमि अपि पूर्वसवर्णः प्रसज्येत . वृक्षम् , प्लक्षम् . द्विमात्रः प्राप्नोति . न एषः दोषः . सवर्णग्रहणम् न करिष्यते . यदि सवर्णग्रहणम् न क्रियते कुतः व्यवस्था . आन्तर्यतः . यदि एवम् अग्नी वायू त्रिमात्रः प्राप्नोति वृक्षम् , प्लक्षम् द्विमात्रः . तस्मात् सवर्णग्रहणम् कर्तव्यम् . तस्मिन् च क्रियमाणे दीर्घग्रहणम् अनुवर्तते . तस्मिन् अनुवर्तमाने अमि पूर्वः इति अपि वक्तव्यम् . अथ किमर्थम् पृथक् उच्यते न इह एक एव उच्येत . प्रथमयोः पूर्वसवर्णः अमि च इति . यदि प्रथमयोः पूर्वसवर्णदीर्घः अमि च इति उच्यते तन अमि अपि दीर्घः प्रसज्येत . वृक्षम् , प्लक्षम् . न एषः दोषः . दीर्घग्रहणम् निवर्तयिष्यते . एवम् अपि पूर्वसवर्णः प्रसज्येत . सवर्णग्रहणम् न करिष्यते . यदि सवर्णग्रहणम् न क्रियते पूर्वस्मिन् योगे विप्रतिषिद्धम् . यदि पूर्वः न दीर्घः अथ दीर्घः न पूर्वः . पूर्वः दीर्घः च इति विप्रतिषिद्धम् . तस्मात् उभयम् आरब्धव्यम् पृथक् च कर्तव्यम् . (P_6,1.102.2) KA_III.78.20-80.21 Ro_IV.441-446 ## . प्रथमयोः इति योगविभागः कर्तव्यः . प्रथमयोः एकः सवर्णदीर्घः भवति . ततः पूर्वसवर्णः . पूर्वसवर्णदीर्घः भवति एकः प्रथमयोः इति . किमर्थः योगविभागः . सवर्णदीर्घत्वम् यथा स्यात् . ## . एकयोगे हि सति जश्शहोः पररूपम् प्रसज्येत . वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् . ननु च पूर्वसवर्णदीर्घत्वम् पररूपम् बाधिष्यते . न उत्सहते बाधितुम् . किम् कारणम् . #<आद्गुणयणादेशयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् पररूपम् स्वरसन्धिषु># . आद्गुणयणादेशौ उत्सर्गौ . तयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् सर्वेषाम् पररूपम् अपवादः . तत् सर्वबाधकम् . सर्वबाधकत्वात् प्राप्नोति . अथ क्रियमाणे अपि योगविभागे यावता पररूपम् अपवादः कस्मात् एव न बाधते . योगविभागः अन्यशास्त्रनिवृत्तियर्थः . योगविभागः अन्यशास्त्रनिवृत्तियर्थः विज्ञायते . ##. योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः भवति . वृक्षम् , प्लक्षम् . यथा एव हि योगविभागः पररूपम् बाधते एवम् अमि पूर्वत्वम् अपि बाधेत . ## . नत्वस्य च अभावः . वृक्षान् , प्लक्षान् . किम् कारणम् . च तस्मात् इति अनन्तरनिर्देशात् . तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते . किम् पुनः कारणम् तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते . इह मा भूत् . एतान् गाः पश्य [R: एतान् गाः चतुरः बलिवर्दान् पश्य] इति . अस्तु तर्हि एकयोगः एव . ननु च उक्तम् एकयोगे हि जश्शहोः पररूपप्रसङ्गः इति . न एषः दोषः . ## . यत् अयम् न आत् इचि इति इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति . कथम् कृत्वा ज्ञापकम् . इज्ग्रहणस्य इदम् प्रयोजनम् . इह मा भूत् . वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् . यदि च जश्शसोः पररूपम् स्यात् इज्ग्रहणम् अनर्थकम् स्यात् . पश्यति तु आचार्यः न जश्शसोः पररूपम् भवति इति . ततः इज्ग्रहणम् करोति . न एतत् अस्ति ज्ञापकम् . उत्तरार्थम् एतत् स्यात् . दीर्घात् जसि च इचि च इति . यदि उत्तरार्थम् एतत् स्यात् अत्र एव अयम् इज्द्ग्रहणम् कुर्वीत . इह अपि तर्हि क्रियमाणम् यदि उत्तरार्थम् न ज्ञापकम् भवति . एवम् तर्हि यदि उत्तरार्थम् एतत् स्यात् न एव अयम् इज्द्ग्रहणम् कुर्वीत न अपि जस्ग्रहणम् . एतावत् अयम् ब्रूयात् . दीर्घात् शसि पूर्वसवर्णः भवति इति . तत् नियमार्थम् भविष्यति . दीर्घात् शसि एव न अन्यत्र इति . सः अयम् एवम् लघीयसा न्यासेन सिद्धे यत् इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति . अथ वा पुनः अस्तु योगविभागः . ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति . न एषः दोषः . अमि अपि योगविभागः करिष्यते . अमि . अमि यत् उक्तम् तत् न भवति इति . ततः पूर्वः . पूर्वः च भवति अमि इति . यत् अपि उच्यते नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् इति . कः पुनः अर्हति तस्मात् इति अनेन अनन्तरम् योगम् प्रतिनिर्देष्टुम् . एवम् किल प्रतिनिर्दिश्यते . तस्मात् पूर्वसवर्णदीर्घात् इति . तत् च न . एवम् प्रतिनिर्दिश्यते . तस्मात् अकः सवर्णात् इति . अथ वा तस्मात् प्रथम्योः दीर्घात् इति . अथ वा पुनः अस्तु अमि एकयोगः . ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति . न एषः दोषः . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् योगविभागः पररूपम् बाधिष्यते अमि पूर्वत्वम् न बाधिष्यते . यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति न अर्थः एकेन अपि योगविभागेन . पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् पररूपम् सवर्णदीर्घत्वम् बाधिष्यते प्रथमयोः पूर्वसवर्णदीर्घत्वम् न बाधिष्यते . अथ वा सप्तमे योगविभागः करिष्यते . इदम् अस्ति अतः दीर्घः यञि सुपि च इति . ततः वक्ष्यामि बहुवचने . बहुवचने च अतः दीर्घः भवति . एकारः च भवति बहुवचने झलि इति . इह अपि तर्हि प्राप्नोति . वृषाणाम् , प्लक्षाणाम् . तत्र कः दोषः . दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् . परत्वात् दीर्घत्वम् . नित्यम् खलु अपि दीर्घत्वम् . कृते अपि नुटि प्राप्नोति अकृते अपि . नित्यत्वात् परत्वात् च दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति . एवम् तर्हि आद्ग्रहणम् इह अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . आत् जसेः असुक् इति . तेन कृते अपि दीर्घत्वे नुट् भविष्यति . इह अपि तर्हि प्राप्नोति . कीलालपाम् , शुभंयाम् . आतः लोपः अत्र बाधकः भविष्यति . इदम् इह सम्प्रधार्यम् . लोपः क्रियताम् नुट् इति किम् अत्र कर्तव्यम् . परत्वात् नुट् . एवम् तर्हि ह्रस्वनद्यापः नुट् इति अत्र आतः धातोः इति आतः लोपः सम्बन्धम् अनुवर्तिष्यते . इह अपि तर्हि प्राप्नोति . कीलालपानाम् ब्राह्मणकुलानाम् . नपुंसकस्य न इति अनुवर्तिष्यते . (P_6,1.103) KA_III.80.23-81.19 Ro_IV.446-448 किम् इदम् नत्वम् पुंसाम् बहुत्वे भवति आहोस्वित् पुंशब्दात् बहुषु . कः च अत्र विशेषः . ## . तत् न सिध्यति . भ्रूकुंसान् पश्य इति . ## . तत् न सिध्यति . षण्ढान् पश्य . पण्डकान् पश्य इति . ##. स्त्रीशब्दात् च प्राप्नोति : चञ्चाः पश्य , वध्रिकाः पश्य , खरकुटीः पश्य . अस्तु तर्हि पुंशब्दात् बहुषु . ##. स्थूरान् पश्य इति . ## . अपत्यम् च न सिध्यति . कुण्डिनान् पश्य . अररकान् पश्य . ##. पुंस्प्रधाना एते शब्दाः . ततः नत्वम् भविष्यति . ## . भ्रूकुंसान् पश्य . षण्ढान् पश्य . पण्डकान् पश्य . चञ्चाः पश्य . वध्रिकाः पश्य . खरकुटीः पश्य इति . तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः तम् आस्थाय प्रतिविधेयम् दोषेषु . (P_6,1.107) KA_III.81.21-22 Ro_IV.448 वा छन्दसि इति एव . यमीम् च यम्यम् च . शमीम् च शम्यम् च . गरुईम् च गौर्यम् च . किशोरीम् च किशोर्यम् च . (P_6,1.108.1) KA_III.82.2 Ro_IV.448 वा छन्दसि इति एव . मित्रावरुणौ यज्यमानः . मित्रावरुणौ इज्यमानः . (P_6,1.108.2) KA_III.82.3-20 Ro_IV.449-450 ## . सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . असमानाङ्गप्रतिषेधार्थम् . असमानाङ्गस्य मा भूत् इति . शकह्वर्थम् , परिव्यर्थम् . ## . सिद्धम् एतत् . कथम् . असम्प्रसारणात् . वाक्यस्य सम्प्रसारणसञ्ज्ञा न वर्णस्य . अथ वर्णस्य सम्प्रसारणसञ्ज्ञायाम् दोषः एव . वर्णस्य च सम्प्रसारणसञ्ज्ञायाम् न दोषः . कथम् . अन्यः अयम् सम्प्रसारणासम्प्रसारणयोः स्थाने एकः आदिश्यते . ## . अथ वा सकृत् कृतम् पूर्वत्वम् इति कृत्वा पुनः न भविष्यति . तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति . विषमः उपन्यासः . युक्तम् यत् तस्य पुनः प्रवृत्तिः न भवति . यः तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् . तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते . तस्मात् पूर्वोक्तः एव परिहारः सिद्धम् असम्प्रसारणात् इति . यदि तर्हि न इदम् सम्प्रसारणम् हूतः इति दीर्घत्वम् न प्राप्नोति . ## . अनवकाशम् दीर्घत्वम् . तत् वचनप्रामाण्यात् भविष्यति . ## . अथ वा पूर्वस्य कार्यम् प्रति अन्तवत् भवति इति दीर्घत्वम् भविष्यति . (P_6,1.108.2) KA_III.82.21-84.23 Ro_IV.450-455 #<आटः वृद्धेः इयङ्># . आटः वृद्धिः भवति इति एतस्मात् इयङ् भवति विप्रतिषेधेन . आटः वृद्धिः भवति इति अस्य अवकाशः ऐक्षिष्ट , ऐहिष्ट . इयङः अवकाशः : अधीयाते , अधीयते . इह उभयम् प्राप्नोति : अध्यैयाताम् अध्यैयत . इयङादेशः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . अन्तरङ्गा आटः वृद्धिः . का अन्तरङ्गता . वर्णौ आश्रित्य आटः वृद्धिः . अङ्गस्य इयङ् आदेशः . एवम् तर्हि इदम् इह सम्प्रधार्यम् . आट् क्रियताम् इयङादेशः इति किम् अत्र कर्तव्यम् . परत्वात् इयङ् . नित्यः आट् आगमः . कृते अपि इयङि प्राप्नोति अकृते अपि . इयङ् अपि नित्यः . कृते अपि आटि प्राप्नोति अकृते अपि . अनित्यः इयङ् . न हि कृते आति प्राप्नोति . किम् कारणम् . अन्तरङ्गा आटः वृद्धिः . यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् . न च अत्र आत् एव इयङः निमित्तम् विहन्ति . अवश्यम् लक्षणान्तरम् आटः वृद्धिः प्रतीक्ष्या . उभयोः नित्ययोः परत्वात् इयङ् आदेशः . #<आत् गुणात् सवर्णदीर्घत्वम् आङभ्यासयोः># . आत् गुणात् सवर्णदीर्घत्वम् भवति विप्रतिषेधेन . क्व . आङभ्यासयोः . आत् गुणस्य अवकाशः : खट्वेन्द्रः , खट्वोदकम् . सवर्णदीर्घत्वस्य अवकाशः : दण्डाग्रम् , क्षुपाग्रम् . इह उभयम् प्राप्नोति : अद्य , आ , ऊढा : अद्योढा , कदा , आ , ऊढा : कदोढा , उप , इ , इजतुः : उपेजतुः , उप , उ , उपतुः : उपोपतुः . सवर्णदीर्घत्वम् भवति विप्रतिषेधेन . अभ्यासार्थेन तावत् न अर्थः . अस्तु अत्र आत् गुणः अयवौ च हलादिशेषः . पुनः आत् गुणः भविष्यति . भवेत् सिद्धम् उपेजतुः , उपेजतुः इति . इदम् तु न सिध्यति : उपोपतुः , उपोपुः इति . अत्र हि आत् गुणे कृते ओदन्तः निपातः इति प्रगृह्यसञ्ज्ञा , प्रगृह्यः प्रकृत्या इति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति . पदान्तप्रकरणे प्र्कृतिभावः न च एषः पदान्तः . पदान्तभक्तः पदान्तग्रहणेन ग्राहीष्यते . एवम् तर्हि एतत् एव अत्र न अस्ति ओदन्तः निपातः इति . किम् कारणम् . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . इह अपि तर्हि अद्योढा , कदोढा इति भवेत् रूपम् सिद्धम् स्यात् .#< स्वरे दोषः तु># . स्वरे तु दोषः भवति . अद्योढा* एवम् स्वरः प्रसज्येत. अद्योढा* इति च इष्यते . आङि पररूपवचनम् च इदानीम् अनर्थकम् स्यात् . न अनर्थकम् . ज्ञापकार्थम् . किम् ज्ञाप्यम् . #<आङि पररूपवचनम् तु ज्ञापकम् अन्तरङ्गबलीयस्त्वात्># . एतत् ज्ञापयति आचार्यः . अन्तरङ्गम् बलीयः भवति इति . किम् पुनः इह अन्तरङ्गम् किम् बहिरङ्गम् यावता द्वे पदे आश्रित्य सवर्णदीर्घत्वम् भवति आत् गुणः अपि . धातूपसर्गयोः यत् कार्यम् तत् अन्तरङ्गम् . कुतः एतत् . पूर्वम् उपसर्गस्य धातुन योगः भवति न अद्य शब्देन . किमर्थम् तर्हि अद्यशब्दः प्रयुज्यते . अद्यशब्दय्स अपि समुदायेन योगः भवति . किम् एतस्य ज्ञापने प्रयोजनम् . ## . पूर्वसवर्णः प्रयोजनम् . अग्नी अत्र , वायू अत्र . पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः आवादेशः . पूर्वसवर्णदीर्घत्वम् भवति अन्तरङ्गतः . पूर्वत्व . शकह्वर्थम् , परिव्यर्थम् . पूर्वत्वम् च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् . पूर्वत्वम् भवति अन्तरङ्गतः . तहिलोप . अकारि अत्र . अहारि अत्र . पच इदम् . तहिलोपौ च प्राप्नुतः बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् . तहिलोपौ भवतः अन्तरङ्गतः . टेन . वृक्षेण अत्र , प्लक्षेण अत्र . इनादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् . इनादेशः भवति अन्तरङ्गतः . ङेर्य . वृक्षाय अत्र , प्लक्षाय अत्र . ङेः यादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः एङः पदान्तात् अति इति पररूपत्वम् . ङेः यादेशः भवति अन्तरङ्गतः . ङिस्मिन् . यस्मिन् इदम् , तस्मिन् इदम् . स्मिन्भावः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् . स्मिन्भावः भवति अन्तरङ्गतः . ङिणलउत्वम् . अग्नौ इदम् , ययौ अत्र . ङिणलउत्वम् प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् . औत्वम् भवति अन्तरङ्गतः . न एतानि सन्ति प्रयोजनानि . विप्रतिषेधेन अपि एतानि सिद्धानि . इदम् तर्हि प्रयोजनम् . वृक्षाः अत्र . प्लक्षाः अत्र . पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः रोः अप्लुतात् अप्लुते इति उत्त्वम् . पूर्वसवर्णः भवति अन्तरङ्गतः . न च अवश्यम् इदम् एव प्रयोजनम् . आद्ये योगे बहूनि प्रयोजनानि सन्ति यदर्थम् एषा परिभाषा कर्तव्या . प्रतिविधेयम् दोषेषु . (P_6,1.112) KA_III.84.25-85.3 Ro_IV.455-456 किम् इदम् ख्यत्यात् इति . सखिपत्योः विकृतग्रहणम् . किम् पुनः कारणम् सखिपत्योः विकृतग्रहणम् क्रियते न सखिपतिभ्याम् इति एव उच्येत . न एवम् शक्यम् . गरीयान् च एव हि निर्देशः स्यात् इह च प्रसज्येत . अतिसखेः आगच्छामि . अतिसखेः स्वम् . इह च न स्यात् : सखीयतेः अप्रत्ययः सख्युः , पत्युः . लुनीयतेः अप्रत्ययः . लून्युः , पून्युः . (P_6,1.113) KA_III.85.5-24 Ro_IV.457-459 किमर्थम् अप्लुतात् अप्लुते इति उच्यते . प्लुतात् परस्य प्लुते वा परतः मा भूत् इति . प्लुतात् परस्य सुस्रोता3 अत्र नु असि . प्लुते परतः तिष्ठतु पयः à3ग्निदत्त . अतः अति इति उच्यते . कः प्रसङ्गः प्लुतात् परस्य प्लुते वा परतः . असिद्धः प्लुतः . तस्य असिद्धत्वात् प्राप्नोति . अथ अप्लुतात् अप्लुते इति उच्यमाने यावता असिद्धः प्लुतः कस्मात् एव अत्र न प्राप्नोति . अप्लुतभाविनः अप्लुतभाविनि इति एवम् एतत् विज्ञायते . न एतत् अस्ति प्रयोजनम् . सिद्धः प्लुतः स्वरसन्धिषु . कथम् ज्ञायते . यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति . सतः हि कार्यिणः कार्येण भवितव्यम् . ## . अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः वक्तव्यः . पयो3ñ , पयो3da . ## . न वा वक्तव्यः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गः प्लुरः . अन्तरङ्गम् उत्त्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . इह अपि तर्हि प्राप्नोति . सुस्रोता3 अत्र नु असि . अन्तरङ्गः अत्र प्लुतः बहिरङ्गम् उत्त्वम् . क्व पुनः इह अन्तरङ्गः प्लुतः क्व वा बहिरङ्गम् उत्त्वम् उत्त्वम् वा अन्तरङ्गम् प्लुतः वा बहिरङ्गः . वाक्यान्तस्य वाक्यादौ अन्तरङ्गः प्लुतः बहिरङ्गम् उत्त्वम् . समानवाक्ये पदान्तस्य पदादौ उत्त्वम् अन्तरङ्गम् बहिरङ्गः प्लुतः . किम् पुनः कारणम् बहिरङ्गत्वम् उत्त्वे हेतुः व्यपदिश्यते न पुनः असिद्धत्वम् अपि . यथा एव हि अयम् बहिरङ्गः एवम् असिद्धः अपि . एवम् मन्यते . असिद्धः प्लुतः आश्रयात् सिद्धः भवति . अथ वा यस्याम् न अप्राप्तायाम् परिभाषायाम् उत्त्वम् आरभ्यते सा आश्रयात् सिद्धा स्यात् . कस्याम् च न अप्राप्तायाम् . असिद्धपरिभाषायाम् . बहिरङ्गपरिभाषायाम् पुनः प्राप्तायाम् अप्राप्तायाम् च . (P_6,1.115) KA_III.86.2-20 Ro_IV.459-461 कस्य अयम् प्रतिषेधः . नान्तःपादम् इति सर्वप्रतिषेधः . नान्तःपादम् इति सर्वस्य अयम् प्रतिषेधः . कथम् . अचि इति वर्तते . अचि यत् प्राप्नोति तस्य प्रतिषेधः . ## . नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . अनु अग्निः उषसाम् अग्रम् अख्यत् , प्रति अग्निः उषसाम् अग्रम् अख्यत् . एवम् तर्हि अति इति वर्तते . अकाराश्रयम् यत् प्राप्नोति तस्य प्रतिषेधः . ## . अकाराश्रयम् इति चेत् उत्त्वम् वक्तव्यम् . कालः अश्वः . शतधारः अयम् मणिः . ## . अयवोः च प्रतिषेधः च वक्तव्यः . सुजाते अश्वसूनृते . अध्वरो अद्रिभिः सुतम् . शुक्रम् ते अन्यत् . एङ्प्रकरणात् सिद्धम् . एङः अति इति वर्तते . एङः अति यत् प्राप्नोति तस्य प्रतिषेधः . ## . एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः वक्तव्यः . अग्नेः अत्र , वायोः अत्र. अतः रोः अप्लुतात् अप्लुते एङः च इति उत्त्वम् प्राप्नोति . ## . पुनः एङ्ग्रहणम् कर्तव्यम् . तत् तर्हि कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . ननु च उक्तम् एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः इति . न एषः दोषः . पदान्ताभिसम्बद्धम् एङ्ग्रहणम् अनुवर्तते न च एङः पदान्तात् परः रुः अस्ति . (P_6,1.123) KA_III.86.22-87.18 Ro_IV.461-463 ## . गोः अक् वक्तव्यः . किम् प्रयोजनम् . गवाग्रे स्वरसिद्ध्यर्थम् . गवाग्रे स्वरसिद्धिः यथा स्यात् . गवाग्रम् . ## . अवङादेशे हि स्वरे दोषः स्यात् . अन्तोदात्तस्य आन्तर्यतः अन्तोदात्तः आदेशः प्रस्ज्यते . कथम् पुनः अयम् अन्तोदात्तः यदा एकाच् . व्यपदेशिवद्भावेन . यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि . तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भवति . सत्यम् एवम् एतत् . न तु इदम् लक्षणम् अस्ति . प्रातिपदिकस्य आदिः उदात्तः भवति इति . इदम् पुनः अस्ति . प्रातिपदिकस्य अन्तः उदात्तः भवति इति . सः असौ लक्षणेन अन्तोदात्तः . तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत . यदि पुनः गमेः डो विधीयेत . किम् कृतम् भवति . प्रत्ययाद्युदात्तत्वे कृते आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति . कथम् पुनः अयम् आद्युदात्तः यदा एकाच् . व्यपदेशिवद्भावेन . यथा एव तर्हि व्यपदेशिवद्भावेन आद्युदात्तः एवम् अन्तोदात्तः अपि . तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत . सत्यम् एवम् एतत् . न तु इदम् लक्षणम् अस्ति . प्रत्ययस्य अन्तः उदात्तः भवति इति . इदम् पुनः अस्ति . प्रत्ययस्य आदिः उदात्तः भवति इति . सः असौ लक्षणेन आद्युदात्तः . तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति .एतत् अपि आदेशे न अस्ति . आदेशस्य आदिः उदात्तः भवति इति . प्रकृतितः अनेन स्वरः लभ्यः . प्रकृतिः च अस्य यथा एव आद्युदात्ता एवम् अन्तोदात्ता अपि . एवम् तर्हि आद्युदात्तनिपातनम् करिष्यते . सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . एवम् अपि उपदेशिवद्भावः वक्तयः . यथा एव निपातनस्वरः प्रकृत्स्वरस्य बाधकः एवम् समासस्वरस्य अपि . गवास्थि , गवाक्षि . (P_6,1.124) KA_III.87.20-22 Ro_IV.463 इन्द्रादौ इति वक्तव्यम् इह अपि यथा स्यात् . गवेन्द्रयज्ञे वीहि इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एवम् विज्ञायते इन्द्रे अचि इति . कथम् तर्हि . अचि भवति . कतरस्मिन् . इन्द्रे अचि इति . (P_6,1.125.1) KA_III.87.24-88.11 Ro_IV.464-465 नित्यग्रहणम् किमर्थम् . विभाषा मा भूत् इति . म एतत् अस्ति प्रयोजनम् . पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् . इदम् तर्हि प्रयोजनम् . प्लुतप्रगृह्याणम् अचि प्रकृतिभावः एव यथा स्यात् . यत् अन्यत् प्राप्नोति तत् मा भूत् इति . किम् च अन्यत् प्राप्नोति . शाकलम् . सिन्नित्यसमासयोः शाकलप्रतिषेधम् वक्ष्यति . सः न वक्तव्यः भवति . अथ अज्ग्रहणम् किमर्थम् . अचि प्रकृतिभावः यथा स्यात् . ## . प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् . किम् कारणम् . अधिकारात् एव सिद्धम् . अचि इति प्रकृतम् अनुवर्तते . क्व प्रकृतम् . इकः यण् अचि इति . ## . तत् तु द्वितीयम् अज्ग्रहणम् कर्तव्यम् प्रकृतिभावार्थम् . तस्मिन् अचि पूर्वस्य प्रकृतिभावः यथा स्यात् . इह मा भूत् . जानु उ अस्य रुजति . जानू अस्य रुजति . जान्व् अस्य रुजति इति . (P_6,1.125.2) KA_III.87.12-23 Ro_IV.465-466 अथ किमर्थम् प्लुतस्य प्रकृतिभावः उच्यते . स्वरसन्धिः मा भूत् इति . उच्यमाने अपि एतस्मिन् स्वर्सन्धिः प्राप्नोति . प्लुते कृते न भविष्यति . असिद्धः प्लुतः . तस्य असिद्धत्वात् प्राप्नोति . ## . यत् अयम् प्लुतः प्रकृत्या इति प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः एकादेशात् प्लुतः भवति विप्रतिषेधेन इति . ## . एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः भवति . शालायाम् इन्द्रः शालेन्द्रः . ## . न वा अतिप्रसङ्गः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गः प्लुतः . अन्तरङ्गः एकादेशः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_6,1.126) KA_III.89.2-5 Ro_IV.466 #<आङः अनर्थकस्य># . आङः अनर्थकस्य इति वक्तव्यम् . इह मा भूत् . इन्द्रः बाहुभ्याम् आतरत् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुलग्रहणात् न भविष्यति . आङः अनुनासिकः छन्दसि बहुलम् . (P_6,1.127.1) KA_III.89.7-19 Ro_IV.467-468 किमर्थः चकारः . प्रकृत्या इति एतत् अनुकृष्यते . किम् प्रयोजनम् . स्वरसन्धिः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . ह्रस्ववचनसार्मर्थ्यात् न भविष्यति . भवेत् दीर्घाणाम् ह्रस्ववचनसार्मर्थ्यात् स्वरसन्धिः न स्यात् . ह्रस्वानाम् तु खलु स्वरसन्धिः प्राप्नोति . ह्रस्वानाम् अपि ह्रस्ववचनसामर्थ्यान् स्वरसन्धिः न भविष्यति . न ह्रस्वानाम् ह्रस्वाः प्राप्नुवन्ति . न हि भुक्तवान् पुनः भुङ्क्ते . न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति . ननु च पुनःप्रवृत्तिः अपि दृष्टा . भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति . सामर्थ्यात् तत्र पुनःप्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा . ह्रस्वाणाम् पुनः ह्रस्ववचने न किम् चित् प्रयोजनम् अस्ति . अकृतकारि खलु अपि शास्त्रम् अग्निवत् . तत् यथा अग्निः यद् अदग्धम् तत् दहति . ह्रस्वाणाम् अपि ह्रस्ववचने एतत् प्रयोजनम् स्वरसन्धिः मा भूत् इति . कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् . तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षयति . इदम् तर्हि प्रयोजनम् . प्लुतप्रगृह्याः अनुकृष्यन्ते . इकः असवर्णे शाकल्यस्य ह्रस्वः च प्लुतप्र्गृह्याः च प्रकृत्या . नित्यग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् . अन्यतरत् शक्यम् अकर्तुम् . (P_6,1.127.2) KA_III.89.20-90.3 Ro_IV.468 ## . सिन्नित्यसमासयोः शाकलप्रतिषेधः वक्तव्यः . अयम् ते योनिः ऋत्वियः . प्रजाम् विन्दाम ऋत्वियाम् . वैयाकरणः , सौवश्वः . नित्यग्रहणेन न अर्थः . सित्समासयोः शाकलम् न भवति इति एव . इदम् अपि सिद्धम् भवति . वाप्याम् आस्वः , वाप्यश्वः , नद्याम् आतिः , नद्यातिः . #<ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम्># . ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् द्रष्टव्यम् . ईष अक्षः . क ईम् अरे पिशङ्गिल . यथा अङ्गदः . (P_6,1.128.1) KA_III.90.5-9 Ro_IV.469 किमर्थम् इदम् उच्यते . #<ऋति अकः सवर्णार्थम्># . सवर्णार्थः अयम् आरम्भः . होतृ ऋश्यः . ## . खट्व ऋश्यः , माल ऋश्यः . (P_6,1.128.2) KA_III.90.10-16 Ro_IV.469 #<ऋति ह्रस्वात् उपसर्गात् वृद्धिः विप्रतिषेधेन >#. ऋति ह्रस्वः भवति इति एतस्मात् उपसर्गात् वृद्धिः भवति विप्रतिषेधेन . ऋति ह्रस्वः भवति इति एतस्य अवकाशः खट्व ऋश्यः , माल ऋश्यः . उपसर्गात् वृद्धेः अवकाशः . विभाषा ह्रस्वत्वम् . यदा न ह्रस्वत्वम् तदा अवकाशः . ह्रस्वप्रसङ्गे उभयम् प्राप्नोति . उपार्ध्नोति , प्रार्ध्नोति . उपसर्गात् वृद्धिः भवति विप्रतिषेधेन . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् . उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् . अन्यत् यत् प्राप्नोति तत् मा भूत् इति . (P_6,1.129) KA_III.90.18-91.8 Ro_IV.469-470 उपस्थिते इति उच्यते . किम् इदम् उपस्थितम् नाम . अनार्षः इतिकरणः . सुश्लोका3 इति सुश्लोकेति . अथ वद्वचनम् किमर्थम् . ## . वद्वचनम् क्रियते प्लुतकार्यप्रतिषेधार्थम् . प्लुतकार्यम् प्रतिषिध्यते . त्रिमात्रता न प्रतिषिध्यते . किम् च इदानीम् त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् . ## . प्लुतप्रतिषेधे हि सति प्रगृह्यस्य अपि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत . अग्नी3 इति , वायू3 इति . किम् च इदानीम् तस्याः अपि त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् . न भवितव्यम् . किम् कारणम् . अन्येन विहितत्वात् . अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभावः उच्यते प्रगृह्यः प्रकृत्या इति . (P_6,1.130) KA_III.91.10-14 Ro_IV.470 किमर्थम् इदम् उच्यते . #<ã3 चाक्रवर्मणस्य इति अनुपस्थितार्थम्># . अनुपस्थितार्थः अयम् आरम्भः . चिनु hi3 इदम् . चिनु हीदम् . सुनु hi3 इदम् . सुनु हीदम् . ईकारग्रहणेन न अर्थः . अविशेषेण चाक्रवर्मणस्य आचार्यस्य अप्लुतवत् भवति इति एव . इदम् अपि सिद्धम् भवति . वश3 इयम् , वशेयम् . (P_6,1.131) KA_III.91.16-20 Ro_IV.471 किमर्थः तकारः . तपरः तत्कालस्य इति तत्कलः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः भविष्यति . न सिध्यति . ऊठि कृते आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति . ## . एवमर्थः तपरः क्रियते . (P_6,1.135.1) KA_III.91.22-94.2 Ro_IV.471-478 कात्पूर्वग्रहणम् किमर्थम् . कात् पूर्वः यथा स्यात् . संस्कर्ता , संस्कर्तुम् . न एतत् अस्ति प्रयोजनम् . सुट् इति आदिलिङ्गः अयम् करोतिः च ककारादिः . तत्र अन्तरेण कात्पूर्वग्रहणम् कात् पूर्वः एव भविष्यति . अतः उत्तरम् पठति सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् . सुटि कात्पूर्ववचनम् क्रियते अककारादौ कात्पूर्वः यथा स्यात् . सञ्चस्करतुः , सञ्चस्करुः . ## . सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि कात्पूर्वग्रहणम् सिद्धम् . कथम् . द्विर्वचनात् सुट् विप्रतिषेधेन . द्विर्वचनम् क्रियताम् सुट् इति सुट् भविष्यति विप्रतिषेधेन . तत्र द्विर्वचनम् भवति इति अस्य अवकाशः बिभिदतुः , बिभिदुः . सुटः अवकाशः संस्कर्ता , संस्कर्तुम् . इह उभयम् प्राप्नोति सञ्चस्करतुः , सञ्चस्करुः . सुट् भवति विप्रतिषेधेन . ## . द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरस्य अकृतः सुट् इति पुनः सुट् स्यात् . ## . सुटि कृते शब्दान्तरस्य अकृतम् द्विर्वचनम् इति पुनः द्विर्वचनम् प्राप्नोति . ## . पुनः सुट् पुनः द्विर्वचनम् इति चक्रकम् अनवस्था प्रसज्येत . न अस्ति चक्रकप्रसङ्गः . न हि अनवस्थाकारिणा शास्त्रेण भवितव्यम् . शास्त्रतः हि नाम व्यवस्थात् . तत्र सुटि कृते द्विर्वचनम् . द्विर्वचनेन अवस्थानम् भविष्यति . ## . अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् . समस्करोत् , समस्कार्षीत् . ## . अभ्यासव्यवाये च उपसङ्ख्यानम् कर्तव्यम् . सञ्चस्करतुः , सञ्चस्करुः . किम् उच्यते अभ्यासव्यवाये इति यदा इदानीम् एव उक्तम् द्विर्वचनात् सुट् विप्रतिषेधेन इति . ## . अविप्रतिषेधः वा पुनः सुटः . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणः सुट् . अन्तरङ्गम् द्विर्वचनम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . एवमर्थम् एव तर्हि कात्पूर्वग्रहणम् कर्तव्यम् कात् पूर्वः यथा स्यात् . क्रियमाणे अपि वै कात्पूर्वग्रहणे अत्र न सिध्यति . न हि अयम् कात्पूर्वग्रहणेन शक्यः मध्ये प्रवेशयितुम् . किम् कारणम् . आदिलिङ्गः अयम् क्रियते करोतिः च ककारादिः दृष्टः च ल्पुनः आतिदेशिकः करोतिः अककारादिः . पाक्षिकः अयम् दोषः . कतरस्मिन् पक्षे . सुड्विधौ द्वैतम् भवति . अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् स्यात् विशेषेण वा विधिः इति . द्विर्वचनविधौ च अपि द्वैतम् भवति . स्थाने द्विर्वचनम् स्यात् द्विः प्रयोगः वा द्विर्वचनम् इति . तत् यदा द्विः प्रयोगः द्विर्वचनम् अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् तदा एषः दोषः . यदा हि स्थाने द्विर्वचनम् तदा यदि अविशेषेण विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् अथ अपि विशेषविधिः न तदा दोषः भवति . द्विःप्रयोगे च अपि द्विर्वचने न दोषः . सम्परिभ्याम् इति न एषा पञ्चमी . का तर्हि . तृतीया . सम्परिभ्याम् उपसृष्टस्य इति . व्यवहितः च अपि उपसृष्टः भवति . ## . उपदेशिवद्भावः च वक्तव्यः . किम् प्रयोजनम् . ## . लिटि गुणार्थम् चङि दीर्घप्रतिषेधार्थम् . लिटि गुणार्थम् तावत् . सञ्चस्करतुः , सञ्चस्करुः . चङि दीर्घप्रतिषेधार्थम् च . समचिस्करत् . लिटि गुणार्थेन तावत् न अर्थः . वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधाग्रहणम् कृञर्थम् इति . चङि दीर्घप्रतिषेधेन अपि न अर्थः . पदम् इति इयम् भगवतः कृत्रिमा सञ्ज्ञा . युक्तम् इह द्रष्टव्यम् . किम् अन्तरङ्गम् किम् बहिरङ्गम् इति . धातूपसर्गयोः कार्यम् यत् तत् अन्तरङ्गम् . कुतः एतत् . पूर्वम् हि धातुः उपसर्गेण युज्यते पश्चात् साधनेन . न एतत् सारम् . पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण . साधनम् हि क्रियाम् निर्वर्तयति . ताम् उपसर्गः विशिनष्ति . अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यम् कर्तूम् . सत्यम् एवम् एतत् . यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरम् कृत्वा धातुः साधनेन युज्यते . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति तस्य आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् . एवम् कृत्वा सुट् सर्वतः अन्तरङ्गतरकः भवति कात्पूर्वग्रहणम् च अपि शक्यम् अकर्तुम् . (P_6,1.135.2) KA_III.94.3-20 Ro_IV.478-480 यदि पुनः अयम् सुट् कात् पूर्वान्तः क्रियेत . ## . कात् पूर्वान्तः इति चेत् कः चित् विधेयः कः चित् पतिषेध्यः . संस्कर्ता . समः विधेयः सुटः प्रतिषेध्यः . समः तावत् न विधेयः . वक्ष्यति एतत् सम्पुङ्कानाम् सत्वम् रुविधौ हि अनिष्टप्रसङ्गः इति . सुटः च अपि न प्रतिषेध्यः . समः सुटि इति द्विसकारकः निर्देशः : सुटि सकारादौ इति . अथ वा पदादिः करिय्ष्यते . ## . यदि परादिः इड्गुणौ प्राप्नुतः . संस्कृषीष्ट . ऋतः च संयोगादेः इति इट् प्राप्नोति . संस्क्रियते . गुणः अर्तिसंयोगाद्योः इति गुणः प्राप्नोति . एवम् तर्हि अभक्तः करिष्यते . ## . यदि अभक्तः स्वरः न सिध्यति . संस्करोति . तिङ् अतिङः इति निघातः न प्राप्नोति . ननु च सुट् एव अतिङ् . न सुटः परस्य निघातेन भवितव्यम् . किम् कारणम् . नञिवयुक्तम् अन्यसदृशाधिकरणे . तथा हि अर्थगतिः . नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते . तथा हि अर्थः गम्यते . तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् क्षत्रियम् आनयति . न असौ लोष्टम् आनीया कृती भवति . एवम् इह अपि अतिङ् इति प्रतिषेधात् अन्यस्मात् अतिङ्सदृशात् कार्यम् विज्ञायते . किम् च अन्यत् अतिङ् तिङ्सदृशम् . पदम् . (P_6,1.142) KA_III.94.22-24 Ro_IV.480 ## . किरतेः हर्षजीविकाकुलायकरणेषु इति वक्तव्यम् . अपस्किरते वृषभः हृष्टः . अपस्किरते कुक्कुटः भक्षार्थी . अपस्किरते श्वा आश्रयार्थी . (P_6,1.144) KA_III.95.2-9 Ro_IV.480-481 किम् इदम् सातत्ये इति . सन्ततभावः सातत्यम् . यदि एवम् सान्तत्ये इति भवितव्यम् . ## . समः हितततयोः वा लोपः वक्तव्यः . संहितम् , सहितम् , सन्ततम् , सततम् . ## . सम्तुमुनोः कामे लोपः वक्तव्यः . सकामः , भोक्तुकामः . मनसि च इति वक्तव्यम् . समनाः , भोक्तुमनाः . ## . अवश्यमः कृत्ये लोपः वक्तव्यः . अवश्यभाव्यम् . (P_6,1.145) KA_III.95.11-14 Ro_IV.481 इदम् अतिबहु क्रियते सेविते , असेविते , प्रमाणे इति . सेवितप्रमाणयोः इति एव सिद्धम् . केन इदानीम् असेविते भविष्यति . नञा सेवितप्रतिषेधम् विज्ञास्यामः . न एवम् शक्यम् . सेवितप्रसङ्गे एव स्यात् . असेविते न स्यात् . असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञास्यते . अविद्यमानसेविते असेविते इति . तस्मात् असेवितग्रहणम् कर्तव्यम् . (P_6,1.150) KA_III.95.16-20 Ro_IV.482 ## . विष्किरः शकुनौ विकिरः वा इति वक्तव्यम् . शकुनौ वा इति हि उच्यमाने शकुनौ वा स्यात् अन्यत्र अपि नित्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न वावचनेन शकुनिः अभिसम्बध्यते . किम् तर्हि . निपातनम् अभिसम्बध्यते : विष्किरः इति एतत् निपातनम् शकुनौ वा निपात्यते इति . (P_6,1.147) KA_III.96.2-9 Ro_IV.482-483 #<आश्चर्यम् अद्भुते># . आश्चर्यम् अद्भुते इति वक्तव्यम् इह अपि यथा स्यात् . आश्चर्यम् उच्चता वृक्षस्य . आश्चर्यम् नीला द्यौः . आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अनित्ये इति एव सिद्धम् . इह तावत् आश्चर्यम् उच्चता वृक्षस्य इति . आश्चर्यग्रहणेन न वृक्षः अभिसम्बध्यते . किम् तर्हि . उच्चता . सा च अनित्या . आश्चर्यम् नीला द्यौः इति . न आश्चर्यग्रहणेन द्यौः अभिसम्बध्यते . किम् तर्हि . नीलता . सा च अनित्या . आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति . न आश्चर्यग्रहणेन नक्षत्राणि अभिसम्बध्यन्ते . किम् तर्हि . पतनक्रिया . सा च अनित्या . तत्र अनित्ये इति एव सिद्धम् . (P_6,1.154) KA_III.96.11-14 Ro_IV.483 मस्करिग्रहणम् शक्यम् अकर्तुम् . कथम् मस्करी परिव्राजकः इति . इनिना एतत् मत्वर्थीयेन सिद्धम् . मस्करः अस्य अस्ति . न वै मस्करः अस्य अस्ति इति मस्करी परिव्राजकः . किम् तर्हि मा कृत कर्माणि . मा कृत कर्माणि . शान्तिः वः श्रेयसी इति आह . अतः मस्करी परिव्राजकः . (P_6,1.157) KA_III.96.16-19 Ro_IV.483-484 अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः . पारस्करः देशः . कारस्करः वृक्षः . रथस्पा नदी . किष्किन्धा गुहा . किष्कुः . तद्बृहतोः करपत्योः चोरदेवतयोः सुट् तलोपः च . तस्करः , बृहस्पतिः . प्रायस्य चित्तिचित्तयोः सुट् अस्कारः वा . प्रायश्चित्तिः , प्रायश्चित्तम् . (P_6,1.158.1) KA_III.97.2-6 Ro_IV.484-485 किम् अनुदात्तानि पदानि भवन्ति एकम् पदम् वर्जयित्वा . न इति आह . पदे येषाम् उदात्तप्रसङ्गः अनुदात्ताः भवन्ति एकम् अचम् वर्जयित्वा . सः तर्हि तथा निर्देशः कर्तव्यः : अनुदात्ताः पदे , अनुदात्ताः पदस्य इति वा . न कर्तव्यः . अनुदात्तम् पदम् एकवर्जम् इति एव सिद्धम् . कथम् . मतुब्लोपः अत्र द्रष्टव्यः . तत् यथा पुष्यकाः एषाम् पुष्यकाः , कालकाः एषाम् कालकाः इति . अथ वा अकारः मत्वर्थीयः . तत् यथा तुन्दः , घाटः इति . (P_6,1.158.2) KA_III.97.7-25 Ro_IV.485-486 किमर्थम् पुनः इदम् उच्यते . #<आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक् स्वरनिवृत्त्यर्थम् एकवर्जम् पदस्वरः># . आगमस्य . चतुरनडुहोः आम् उदात्तः . चत्वारः , अनड्वाहः . विकारस्य . अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः . अस्थ्ना , दध्ना . प्रकृतेः . गोपायति , धूपायति . प्रत्ययस्य च . कर्तव्यम् , तैत्तिरीयः . एतेषाम् पदे युगपत् स्वरः प्राप्नोति . इष्यते च एकस्य स्यात् इति . तत् च अन्तरेण यत्नम् न सिध्यति इति अनुदात्तम् पदम् एकवर्जम् . एवमर्थम् इदम् उच्यते . न एतत् अस्ति प्रयोजनम् . ## . यत् अयम् तवै च अन्तः च युगपत् इति सिद्धे यौगपद्ये यौगपद्यम् शास्ति तत् ज्ञापयति आचार्यः न युगपत् स्वरः भवति इति . पर्यायः तर्हि प्राप्नोति . ## . यत् अयम् रिक्ते विभाषा इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति . ## . एतत् उदात्ते ज्ञापकम् स्यात् . ## . स्वरितेन समावेशः प्राप्नोति . स्वरिते अपि उदात्तः अस्ति . तस्मात् न अर्थः अनेन योगेन . (P_6,1.158.3) KA_III.98.1-99.21 Ro_IV.487-491 आरभ्यमाणे अपि एतस्मिन् योगे ## . अनुदात्ते विप्रतिषेधः न उपपद्यते . पठिष्यति हि आचार्यः विप्रतिषेधम् जे दीर्घात् बह्वचः इति . सः विप्रतिषेधः न उपपद्यते . किम् कारणम् . एकस्मिन् युगपत् सम्भवात् . असति खलु सम्भवे विप्रतिषेधः भवति अस्ति च सम्भवः यत् उभयम् स्यात् . कथम् सम्भवः यदा अनुदात्तम् पदम् एकवर्जम् इति उच्यते . तत् इह न अस्ति . किम् कारणम् . न अनेन उदात्तत्वम् प्रतिषिध्यते . किम् तर्हि अनुदात्तत्वम् अनेन क्रियते अस्ति च सम्भवः यत् उभयोः च उदात्तत्वम् स्यात् अन्येषाम् च अनुदात्तत्वम् . यदि पुनः अयम् अधिकारः विज्ञायेत . किम् कृतम् भवति . अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते . जे दीर्घान्तस्य आदिः उदात्तः भवति . उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति . अन्त्यात् पूर्वम् बह्वचः . उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति . तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् . न एवम् शक्यम् . षाष्थिकः एकः स्वरः सङ्गृहीतः स्यात् . ये अन्ये सप्ताध्याय्याम् स्वराः ते न सङ्गृहीताः स्युः . समानोदरे शयिते ओ च उदात्तः . अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति . ## . सिद्धम् एतत् . कथम् . एकाननुदात्तत्वात् . एकाननुदात्तम् पदम् भवति इति वक्तव्यम् . किम् इदम् अननुदात्तत्वात् इति . न उदात्तः अनुदात्तः . न अनुदात्तः . अननुदात्तः . एकः अननुदात्तः अस्मिन् तत् इदम् एकाननुदात्तम् . एकाननुदात्तत्वात् इति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् इति . न एषः दोषः . परिभाषा इयम् . किम् कृतम् भवति . कार्यकालम् हि सञ्ज्ञापरिभाषम् . यत्र कार्यम् तत्र उपस्थितम् इदम् द्रष्टव्यम् . जे दीर्घान्तस्य आदिः उदात्तः भवति . उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति . अन्त्यात् पूर्वम् बह्वचः . उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति . तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् . अथ वा न इदम् पारिभाषिकानुदात्तस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् . अविद्यमानोदात्तम् अनुदात्तम् इति . ## . एकवर्जम् इति च अप्रसिद्धिः . कुतः सन्देहात् . न ज्ञायते कः एकः वर्जयितव्यः इति . ## . सिद्धम् एतत् . कथम् . यस्मिन् अनुदात्ते उदात्तवचनम् अनर्थकम् स्यात् सः एकः वर्जयितव्यः . ## . प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः स्यात् . प्रकृतिस्वरस्य अवकाशः यत्र अनुदात्तः प्रत्ययः . पचति , पठति . प्रत्यययस्वरस्य अवकाशः यत्र अनुदात्ता प्रकृतिः . समत्वम् , सिमत्वम् . इह उभयम् प्राप्नोति . कर्तव्यम्, तैत्तिरीयः . विप्रतिषेधात् प्रत्ययस्वरः . विप्रतिषेधात् प्रत्ययस्वरः भविष्यति . न एवम् . विप्रतिषेधे परम् कार्यम् इति उच्यते . न परः प्रत्ययस्वरः . न एषः दोषः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . ## . विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादयः चितः कर्तव्याः . पुत्रकाम्यति , गोपायति , ऋतीयते . न एषः दोषः . प्रकृतिस्वरः अत्र बाधकः भविष्यति . ## . प्रकृतिस्वरे प्रत्ययस्वरस्य अभावः . कर्तव्यम्, तैत्तिरीयः . ## . सिद्धम् एतत् . कथम् . प्रकृतिस्वरात् बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः . कथम् . प्रकृतिस्वरात् प्रत्ययस्वरः बलीयान् भवति . (P_6,1.158.4) KA_III.99.22-101.4 Ro_IV.491-493 ## . सतिशिष्टस्वरः बलीयान् भवति इति वक्तव्यम् . ## . तत् च अवश्यम् सतिशिष्टस्वरबलीयस्त्वम् वक्तव्यम् . किम् प्रयोजनम् . अनेकप्रत्ययार्थम् अनेकसमासार्थम् च . अनेकप्रत्ययार्थम् तावत् . औपगवः . प्रकृतिस्वरम् अण्स्वरः बाधते . औपगवत्वम् . त्वस्वरः अण्स्वरम् बाधते . औपगवत्वकम् . त्वस्वरम् कस्वरः बाधते . अनेकसमासार्थम् . राजपुरुषः , राजपुरुषपुत्रः , राजपुरुषपुत्रपुरुषः . यदि सतिशिष्टस्वरबलीयस्त्वम् उच्यते स्यादिस्वरः सार्वधातुकस्वरम् बाधेत . सुनुतः , चिनुतः . ## . स्यादिस्वरस्य च अप्रसङ्गः . कुतः . तासेः परस्य अनुदात्तवचनात् . यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः सतिशिष्टः अपि विकरणस्वरः लसार्वधातुकस्वरम् न बाधते . #<शास्त्रपरविप्रतिषेधानियमात् वा शब्दविप्रतिषेधात् सिद्धम्># . अथ वा शास्त्रपरविप्रतिषेधे न सर्वम् इष्टम् सङ्गृहीतम् भवति इति कृत्वा शब्दविप्रतिषेधः विज्ञास्यते . यदि शब्दविप्रतिषेधः भवति काम्यादयः चितः कर्तव्याः . पुत्रकाम्यति , गोपायति , ऋतीयते . शब्दविप्रतिषेधः नाम भवति यत्र उभयोः युगपत्प्रसङ्गः न च काम्यादिषु युगपत्प्रसङ्गः . ## . विभक्तिस्वरात् नञ्स्वरः बलीयान् इति वक्तव्यम् . विभक्तिस्वरस्य अवकाशः . तिस्रः तिष्ठन्ति . नञ्स्वरस्य अवकाशः . अब्राह्मणः , अवृषलः . इह उभयम् प्राप्नोति . अतिस्रः . नञ्स्वरः भवति . ## . विभक्तिनिमित्तस्वरात् च नञ्स्वरः बलीयान् इति वक्तव्यम् . विभक्तिनिमित्तस्वरस्य अवकाशः . चत्वारः , अनड्वाहः . नञ्स्वरस्य सः एव . इह उभयम् प्राप्नोति . अचत्वारः . अननड्वाहः . ## . यत् च उपपदम् कृति नञ् तस्य स्वरः बलीयान् इति वक्तव्यम् . अकरणिः हि ते वृषल . ## . सहनिर्दिष्टस्य च नञः स्वरः बलीयान् इति वक्तव्यम् . अव्यथी . (P_6,1.159) KA_III.101.6-12 Ro_IV.494 किमर्थम् कृषतेः विकृतस्य ग्रहणम् क्रियते न कृषात्वतः इति एव उच्येत . यस्य कृषेः विकरणे एतत् रूपम् तस्य यथा स्यात् . इह मा भूत् . हलस्य कर्षः इति . अथ किमर्थम् मतुपा निर्देशः क्रियते न कर्षात् इति एव उच्येत . कर्षात् इति इयति उच्यमाने यत्र एव आकारात् अनन्तरः घञ् अस्ति तत्र एव स्यात् : दायः , धायः . इह न स्यात् : पाकः , पाठः . न क्व चित् आकारात् अनन्तरः घञ् अस्ति . इह अपि दायः , धायः इति युका व्यवधानम् . एवम् अपि विहितविषेषनम् आकारग्रहणम् विज्ञायेत . आकारात् यः विहितः इति . मतुब्ग्रहणे पुनः क्रियमाणे न दोषः भवति . (P_6,1.161.1) KA_III.101.14-102.2 Ro_IV.494-495 अनुदात्तस्य इति किमर्थम् . प्रासङ्गम् वहति प्रासङ्ग्यः . ## . उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणम् अनर्थकम् . ह हि कः चित् उदात्तः उदात्ते स्वरिते वा लुप्यते . सर्वः अनुदात्ते एव . नन् च अयम् उदात्तः स्वरिते लुप्यते . प्रासङ्गम् वहति प्रासङ्ग्यः इति . एषः अपि निघाते कृते अनुदात्ते एव लुप्यते . इदम् इह सम्प्रधार्यम् . निघातः क्रियताम् लोपः इति . किम् अत्र कर्तव्यम् . परत्वात् लोपः . एवम् तर्हि अयम् अद्य निघातस्वरः सर्वस्वराणाम् अपवादः . न च अपवादविषये उत्सर्गः भिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः . प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते . तत् न तावत् अत्र कदा चित् थाथादिस्वरः भवति . अपवादम् निघातम् प्रतीक्षते . तत्र निघातः क्रियताम् लोपः इति यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तः अनुदात्तः लुप्यते . (P_6,1.161.2) KA_III.102.3-20 Ro_IV.495-497 किम् पुनः अनुदात्तस्य अन्तः उदात्तः भवति आहोस्वित् आदिः . कः च अत्र विशेषः . ## . अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः न सिध्यति . श्नम् . विन्दते , खिन्दते . श्नम् . क्स . मा हि धुक्षाताम् . मा हि धुक्षाथाम् . क्स . युष्मदस्मद् . युष्मभ्यम् , अस्मभ्यम् . इदङ्किंलोपः . इयान् , कियान् . अस्तु तर्हि आदिः . #<आदिः इति चेत् इन्धीत द्वयम् इति अन्तः># . आदिः इति चेत् इन्धीत द्वयम् इति अन्तोदात्तत्वम् न सिध्यति . इन्धीत . द्वयम् , त्रयम् . #<आदौ सिद्धम्># . अस्तु तर्हि आदिः उदात्तः भवति इति . ननु च उक्तम् आदिः इति चेत् इन्धीत द्वयम् इति अन्तः इति . ## . विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् लिङि न इति वक्तव्यम् . लिङ्ग्रहणेन न अर्थः . अविशेषेण ## . विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् न इति एव . इदम् अपि सिद्धम् भवति . विन्दते , खिन्दते . अयचि कथम् . ## . अयचि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति . (P_6,1.162) KA_III.102.22-103.25 Ro_IV.497-499 किम् धातोः अन्तः उदात्तः भवति आहोस्वित् आदिः इति . कः च अत्र विशेषः . ## . धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् . अभ्यस्तानाम् आदिः अनुदात्ते च इति वक्तव्यम् . बग्रहणम् च कर्तव्यम् . बान्तः च पिबिः आद्युदात्तः भवति इति वक्तव्यम् . पिबति . ## . सन् च नित् कर्तव्यः . किम् प्रयोजनम् . चिकीर्षति जिहीर्षति . निति इति आद्युदात्तत्वम् यथा स्यात् . अस्तु तर्हि आदिः . #<आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् ># . आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् न सिध्यति . ऊर्णोति . ऊर्णु . प्रत्ययधातु . गोपायति , धूपायति , ऋतीयते . ## . अस्तु तर्हि अन्तोदात्तः भवति इति . ननु च उक्तम् धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् इति . यत् तावत् उच्यते . अनुदात्ते च ग्रहणम् कर्तव्यम् इति . क्रियते न्यासे एव . अभ्यस्तानाम् आदिः अनुदात्ते च इति . बग्रहणम् कर्तव्यम् इति . ## . पिबौ आद्युदात्तनिपातनम् क्रियते . सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . सन् च नित् कर्तव्यः इति . अवश्यम् सनः विशेषणार्थः नकारः कर्तव्यः . क्व विशेषणार्थेन अर्थः . सन्यङोः इति . सयङोः इति इयति उच्यमाने हंसः , वत्सः , अत्र अपि प्राप्नोति . अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति . इह अपि तर्हि न प्राप्नोति . जुगुप्सते , मीमांसते इति . अर्थवान् एषः . न वै कः चित् अर्थः आदिश्यते . यदि अपि कः चित् अर्थः न आदिश्यते अनिर्दिष्टार्थाः स्वार्थे भवन्ति इति अन्ततः स्वार्थे भविष्यति . कः च अस्य स्वार्थः . प्रकृत्यर्थः . इह अपि प्राप्नोति . हंसः , वत्सः इति . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . सः एषः अनन्यार्थः नकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . अथ वा धातोः इति वर्तते . धातोः सशब्दान्तस्य द्वे भवतः इति . (P_6,1.163) KA_III.104.2-7 Ro_IV.500 ## . चितः सप्रकृतेः इति वक्तव्यम् . किम् प्रयोजनम् . बह्वकजर्थम् . बहुजर्थम् अकजर्थम् च . बहुजर्थम् तावत् . बहुभुक्तम् , बहुकृतम् . अकजर्थम् . सर्वकैः , विश्वकैः , उच्चकैः , नीचकैः , सर्वके , विश्वके . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . मतुब्लोपः अत्र द्रष्टव्यः . तत् यथा पुष्यकाः एषाम् पुष्यकाः कालकाः एषाम् कालकाः इति . अथ वा अकारः मत्वर्थीयः . तत् यथा तुन्दः , घाटः इति . पूर्वसूत्रनिर्देशः च चित्वान् चितः इति . (P_6,1.166) KA_III.104.9-22 Ro_IV.500-501 जसः इति किमर्थम् . तिसृका . ## . तिसृभ्यः जस्ग्रहणम् अनर्थकम् . किम् कारणम् . अन्यत्र अभावात् . न हि अन्यत् तिसृशब्दात् अन्तोदात्तत्वम् प्रयोजयति अन्यत् अतः जसः . किम् कारणम् . बहुवचनविषयः एव तिसृशब्दः . तेन एकवचनद्विवचने न स्तः . शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति . अन्याः सर्वाः हलादयः विभक्तयः . तत्र षट्त्रिचतुर्भ्यः हलादिः झलि उपोत्तमम् इति अनेन स्वरेण भवितव्यम् . तत्र अन्तरेण जसः ग्रहणम् जसः एव भविष्यति . ननु च इदानीम् एव उदाहृतम् तिसृका इति . नित्स्वरः अत्र बाधकः भविष्यति . न अप्राप्ते अन्यस्वरे तिसृस्वरः आरभ्यते . सः यथा एव अनुदात्तौ सुप्पितौ इति एतम् स्वरम् बाधते एवम् नित्स्वरम् अपि बाधेत . न एषः दोषः . येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते अनुदात्तौ सुप्पितौ इति एतस्मिन् तिसृस्वरः आरभ्यते . नित्स्वरः पुनः प्राप्ते च अप्राप्ते च . अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् तिसृस्वरः अनुदात्तौ सुप्पितौ इति स्वरम् बाधिष्यते नित्स्वरम् न बाधिष्यते . उपसमस्तार्थम् एके जसः ग्रहणम् इच्छन्ति : अतितिस्रौ , अतितिस्रः . (P_6,1.167) KA_III.105.2-106.7 Ro_IV.502-504 शसि स्त्रियाम् प्रतिषेधः वक्तव्यः . चतस्रः पश्य . ## . चतुरः शसि स्त्रियाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . शसि स्वरः कस्मात् न भवति . आद्युदात्तनिपातनात् . आद्युदात्तनिपातनम् करिष्यते . सः निपातनस्वरः शसि स्वरस्य बाधकः भविष्यति . एवम् अपि उपदेशिवद्भावः वक्तव्यः . यथा एव निपातनस्वरः शसि स्वरम् बाधते एवम् विभक्तिस्वरम् अपि बाधेत चतसृणम् इति . ## . विभक्तिस्वरभावः च सिद्धः . कुतः . हलादिग्रहणात् . यत् अयम् षट्त्रिचतुर्भ्यः हलादिः इति हलादिग्रहणम् करोति तत् ज्ञापयति आचार्यः न निपातनस्वरः विभक्तिस्वरम् बाधते इति . कथम् कृत्वा ज्ञापकम् . #<आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम्># . आद्युदात्तनिपातने हि सति हलादिग्रहणम् अनर्थकम् स्यात् . न हि अन्यत् हलादिग्रहणम् प्रयोजयति अन्यत् अतः चतसृशब्दात् . षट्सञ्ज्ञाः तावत् न प्रयोजयन्ति . किम् कारणम् . बहुवचनविषयत्वात् . तेन द्विवचनैकवचने न स्तः . जश्शसी च अत्र लुप्येते . अन्याः सर्वाः हलादयः विभक्तयः . त्रिशब्दः च अपि न प्रयोजयति . किम् कारणम् . बहुवचनविषयत्वात् . तेन द्विवचनैकवचने न स्तः . असर्वनामस्थानम् इति वचनात् जसि न भविष्यति . शसि भवितव्यम् एकादेशे उदात्तेन उदात्तः इति . अन्याः सर्वाः हलादयः विभक्तयः . तिसृशब्दः च अपि न प्रयोजयति . किम् कारणम् . बहुवचनविषयत्वात् . तेन द्विवचनैकवचने न स्तः . असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् . शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति . अन्याः सर्वाः हलादयः विभक्तयः . चतुःशब्दः तिसृशब्दः च अपि न प्रयोजयति . किम् कारणम् . बहुवचनविषयत्वात् . तेन द्विवचनैकवचने न स्तः . असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् . शसि भवितव्यम् चतुरः शसि इति . अन्याः सर्वाः हलादयः विभक्तयः . तत्र चतसृशब्दात् एकस्मात् शस् असर्वनामस्थानम् अजादिः विभक्तिः अस्ति . यदि च अत्र निपातनस्वरः स्यात् हलादिग्रहणम् अनर्थकम् स्यात् . न एव वा पुनः अत्र शसिस्वरः प्राप्नोति . किम् कारणम् . यणादेशे कृते शसः पूर्वः उदात्तभावी न अस्ति इति कृत्वा . अवशिष्टस्य तर्हि प्राप्नोति . ऋकारेण व्यवहितत्वात् न भविष्यति . यणादेशे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरविधिम् प्रति न स्थानिवत् भवति इति . न एषः अस्ति प्रतिषेधः . उक्तम् एतत् प्रतिषेधे स्वरदीर्घयलोपेषु लोपादादेशः न स्थानिवत् इति . (P_6,1.168.1) KA_III.106.9-18 Ro_IV.504-505 सौ इति किम् इदम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य . कुतः सन्देहः . समानः निर्देशः . सप्तमीबहुवचनस्य ग्रहणम् . कथम् ज्ञायते . यत् अयम् न गोश्वन्साववर्ण इति गोशुनोः प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . यदि प्रथमैकवचनस्य ग्रहणम् स्यात् गोशुनोः प्रतिषेधवचनम् अनर्थकम् स्यात् . ननु च अर्थसिद्धिः एव एषा . अनुगृहीताः स्मः यैः अस्माभिः प्रथमैकवचनम् आस्थाय गोशुनोः प्रतिषेधः न वक्तव्यः भवति . भवेत् प्रतिषेधः न वक्तव्यः दोषाः तु भवन्ति . तत्र कः दोषः . स्विना खिना . अन्तोदात्तत्वम् न प्राप्नोति . स्विन्खिनौ न स्तः . उक्तम् एतत् एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ . स्ववान् , खवान् इति एव भवितव्यम् . इह तर्हि याद्भ्याम् , याभिः इति न सिध्यति . तस्मात् सप्तमीबहुवचनस्य ग्रहणम् . (P_6,1.168.2) KA_III.106.19-25 Ro_IV.505-506 ## . सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः वक्तव्यः . त्वया मया . ## . सिद्धम् एतत् . कथम् . यस्मात् अत्र तृतीयादिः विभक्तिः न तत् सौ अस्ति . यदि अपि एतत् सौ न अस्ति प्रकृतिः तु अस्य सौ अस्ति . ## . यदि अपि तस्य प्रकृतिः अस्ति सौ अनेकाच् तु सा भवति . (P_6,1.169) KA_III.107.2-5 Ro_IV.506 उत्तरपदग्रहणम् किमर्थम् . यथा एकाज्ग्रहणम् उत्तरपदविशेषणम् विज्ञायेत . एकाचः उत्तरपदात् इति . अथ अक्रियमाणे उत्तरपदग्रहणे कस्य एकाज्ग्रहणम् विशेषणम् स्यात् . समासविशेषणम् . अस्ति च इदानीम् कः चित् एकाच् समासः यदर्थः विधिः स्यात् . अस्ति इति आह : शुनः ऊर्क् : श्वोर्क् , श्वोर्जा , श्वोर्जे इति . (P_6,1.171) KA_III.107.7-10 Ro_IV.507 पदादिषु निचन्तानि प्रयोजयन्ति . अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि . #<ऊठि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् >#. ऊठि उपधाग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . अन्त्यप्रतिषेधार्थम् . अन्त्यस्य मा भूत् . अक्षद्युवा , अक्षद्युवे . (P_6,1.172) KA_III.107.13-22 Ro_IV.507-508 दीर्घग्रहणम् किमर्थम् . अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत . दीर्घात् इति शक्यम् अकर्तुम् . कस्मात् न भवति अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत इति . षट्स्वरः बाधकः भविष्यति . न अप्राप्ते षट्स्वरे अष्टनः स्वरः आरभ्यते . सः यथा एव दीर्घात् बाधते एवम् ह्रस्वात् अपि बाधेत . न दीर्घात् षट्स्वरः प्राप्नोति . किम् कारणम् . आते कृते षट्सञ्ज्ञाभावात् . अतः उत्तरम् पठति ## . अष्टनः दीर्घग्रहणम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः भवति आत्वे कृते षट्सञ्ज्ञा इति . किम् एतस्य ज्ञपने प्रयोजनम् . आकारान्तस्य नुडर्थम् . आकारान्तस्य नुड् सिद्धः भवति . अष्टानाम् इति . ननु च नित्यम् आत्वम् . एतत् एव ज्ञापयति विभाषा आत्वम् इति यत् अयम् दीर्घग्रहणम् करोति . इतरथा हि अष्टनः इति एव ब्रूयात् . (P_6,1.173) KA_III.2-4 Ro_IV.508 ## . नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् कर्तव्यम् . बृहती महती बृहता महता . (P_6,1.174) KA_III.108.6-16 Ro_IV.509-510 हल्पूर्वात् इति किमर्थम् . अग्नये वायवे . ## . उदात्तयणि हल्ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . नकारान्तार्थम् . नकारान्तात् अपि यथा स्यात् . वाक्पत्नी चित्पत्नी . ## . हल्पूर्वग्रहणम् च अनर्थकम् . किम् kàçaõam . समुदायादेशत्वात् . समुदायः अत्र आदेशः . ## . स्वरितत्वे च हल्पूर्वग्रहणस्य अवचनात् मन्यामहे हल्पूर्वग्रहणम् अनर्थकम् इति . यत् तावत् उच्यते उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् इति क्रियते न्यासे एव . द्विनकारकः निर्देशः . उदात्तयणः हल्पूर्वात् न ऊङ्धात्वोः इति . यत् अपि उच्यते हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् इति . अयम् अस्ति केवलः आदेशः . बहुतितवा . (P_6,1.176) KA_III.108.18-21 Ro_IV.510 ## . मतुबुदात्तत्वे रेग्रहणम् कर्तव्यम् . आ रेवान् एतु नः विशः . ## . त्रेः च प्रतिषेधः वक्तव्यः . त्रिवतीः याज्यानुवाक्याः भवन्ति . (P_6,1.177) KA_III.109.2-21 Ro_IV.510-512 इह कस्मात् न भवति . किशोरीणाम् , कुमारीणाम् . ह्रस्वात् इति वर्तते . इह अपि तर्हि न प्राप्नोति . अग्नीनाम् , वायूनाम् . किम् कारणम् . दीर्घत्वे कृते ह्रस्वाभावात् . इदम् इह सम्प्रधार्यम् . दीर्घत्वम् क्रियताम् स्वरः इति किम् अत्र कर्तव्यम् . परत्वात् दीर्घत्वम् . एवम् तर्हि ## . नाम्स्वरे मतौ ह्रस्वग्रहणम् कर्तव्यम् . मतौ ह्रस्वान्तात् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . आह अयम् ह्रस्वान्तात् न च नामि ह्रस्वान्तः अस्ति . तत्र भूतपूर्वगतिः विज्ञास्यते : ह्रस्वान्तम् यत् भूतपूर्वम् इति . साम्प्रतिकाभावे भूतपूर्वगतिः विज्ञायते अयम् च अस्ति साम्प्रतिकः : तिसृणाम् , चतसृणाम् इति . न एतत् अस्ति . षट्त्रिचतुर्भ्यः हलादिः इति अनेन स्वरेण भवितव्यम् . तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते . एवम् तर्हि योगविभागः करिष्यते . षट्त्रिचतुर्भ्यः नाम् उदात्तः भवति . ततः हलादिः . हलादिः च विभक्तिः उदात्ता भवति षट्त्रिचतुर्भ्यः इति . इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः . ननु च अत्र अपि नृ च अन्यतरस्याम् इति एषः स्वरः बाधकः भविष्यति . न सिध्यति . न सिध्यति . किम् कारणम् . झल्ग्रहणम् तत्र अनुवर्तते . किम् पुनः कारणम् झल्ग्रहणम् तत्र अनुवर्तते . इह मा भूत् . न्रा न्रे . उदात्तयणः हल्पूर्वात् इति एषः स्वरः अत्र स्वरः बाधकः भविष्यति . इदम् तर्हि नरि . न एकम् उदाहरम् ह्रस्वग्रहणम् प्रयोजयति . यदि एतावत् प्रयोजनम् स्यात् नाम् इति एव ब्रूयात् . तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते . ह्रस्वान्तम् यत् भूतपूर्वम् इति . अथ वा न एवम् विज्ञायते . नाम् स्वरौ मतौ ह्रस्वग्रहणम् कर्तव्यम् इति . कथम् तर्हि . नाम्स्वरे मतौ ह्रस्वात् इति वर्तते इति . (P_6,1.182) KA_III.109.23-110.11 Ro_IV.512-513 सौ इति किम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य . कुतः सन्देहः . समानः निर्देशः . पुरस्तात् एषः निर्णयः सप्तमीबहुवचनस्य ग्रहणम् इति . इह अपि तत् एव भवितुम् अर्हति . यदि सप्तमीबहुवचनस्य ग्रहणम् ताभ्याम् ब्राह्मणाभ्याम् , याभ्याम् ब्राह्मणाभ्याम् अत्र न प्राप्नोति . विधिः अपि अत्र न सिध्यति . किम् कारणम् . न हि एतत् भवति यत् सौ रूपम् . इदम् तर्हि तेभ्यः ब्राह्मणेभ्यः , येभ्यः ब्राह्मणेभ्यः . विधिः च सिद्द्धः भवति प्रतिषेधः तु न प्राप्नोति . अस्ति पुनः किम् चित् सति इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव . अस्ति इति आह . इह याभ्यः ब्राह्मणीभ्यः , ताभ्यः ब्राह्मणीभ्यः इति विधिः च सिद्द्धः भवति प्रतिषेधः च . अस्ति तर्हि प्रथमैकवचनस्य ग्रहणम् . यदि प्रथमैकवचनस्य ग्रहणम् तेन इति स्वरः पुंसि न सिध्यति . न च अवश्यम् पुंसि एव स्त्रियाम् पुंसि नपुंसके च . तेन ब्राह्मणेन तया ब्राह्मण्या तेन कुण्डेन इति . सप्तमीबहुवचनस्य ग्रहणे अपि एषः दोषः . तस्मात् उभाभ्याम् एव प्रतिषेधे यत्ततदोः च ग्रहणम् कर्तव्यम् . न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोः च इति . (P_6,1.185) KA_III.13-24 Ro_IV.514-515 ## . तिति प्रत्ययग्रहणम् कर्तव्यम् . इह मा भूत् . ॠतः इत् धातोः . किरति , गिरति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एषः तकारः . कः तर्हि . दकारः . यदि दकारः आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति . भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति . यदि भाव्यमानेन सवर्णानाम् ग्रहणम् न इति उच्यते अदसः असेः दात् उ दः मः , अमूभ्याम् इति अत्र न प्राप्नोति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति उकारेण भाव्यमानेन सवर्णानाम् ग्रहणम् इति यत् अयम् दिवः उत् इति उकारम् तपरम् करोति . एवमर्थम् एव तर्हि प्रत्ययग्रहणम् कर्तव्यम् अत्र मा भूत् इति . न एषः तकाहरः . कः तर्हि . दकारः . यदि दकारः न ज्ञापकम् भवति . एवम् तर्हि तपरः तत्कालस्य इति दकारः अपि चर्त्वभूतः निर्दिश्यते . यदि एवम् चर्त्वस्य असिद्धत्वात् हशि च इति उत्त्वम् प्राप्नोति . सौत्रः निर्देशः . अथ वा असंहितया निर्देशः करिष्यते . अणुदित् सवर्णस्य च अप्रत्ययः , त्तपरः तत्कालस्य इति . (P_6,1.186.1) KA_III.111.3-16 Ro_IV.515-517 अदुपदेशात् इति किम् इदम् विज्ञायते . अकारः यः उपदेशः इति आहोस्वित् अकारान्तम् यत् उपदेशः इति . किम् च अतः . यदि विज्ञायते अकारः यः उपदेशः इति हतः , हथः इति अत्र अपि प्राप्नोति . अथ विज्ञायते अकारान्तम् यत् उपदेशः इति न दोषः भवति . ननु च अकारान्तम् यत् उपदेशः इति विज्ञायमाने अपि अत्र अपि प्राप्नोति . एतत् अपि हि व्यपदेशिवद्भावेन अकारान्तम् भवति उपदेशे . अर्थवता व्यपदेशिवद्भावः . यदि तर्हि अकारान्तम् यत् उपदेशः इति विज्ञायते मा हि धुक्षाताम् , मा हि धुषाथाम् अत्र अपि प्राप्नोति . अस्तु . अनुदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरेण सिद्धम् . न सिध्यति . इदम् इह सम्प्रधार्यम् . अद्नुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् लोपः . एवम् तर्हि इदम् अद्य लसार्वधादुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः . न च अपवादविषये उत्सर्गः अभिनिविशते . पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः . प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः अभिनिविशते . तत् न तावत् अत्र कदा चित् प्रत्ययस्वरः भवति . अपवादविषयम् लसार्वधातुकानुदात्तत्वम् प्रतीक्षते . तत्र आनुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् लोपः . यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्ते अनुदात्ते उदात्तः लुप्यते . (P_6,1.186.2) KA_III.111.17-23 Ro_IV.517 ## . तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः . लसार्वधातुके इति वक्तव्यम् . किम् प्रयोजनम् . अभ्यस्तसिजर्थः . अभ्यस्तानाम् आदिः उदात्तः भवति लसार्वधातुके . सिजन्तस्य आदिः उदात्तः भवति लसार्वधातुके . लसार्वधातुकम् इति उच्यमाने तस्य एव आद्युदात्तत्वम् स्यात् . यदि सप्तमीनिर्देशः क्रियते तास्यादीनाम् एव अनुदात्तत्वम् प्राप्नोति . न एषः दोषः . तासियादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . (P_6,1.186.3) KA_III.111.24-113.8 Ro_IV.518-520 ## . चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन . चित्स्वरस्य अवकाशः चलनः , चोपनः . तास्यादिभ्यः अनुदात्तत्वस्य अवकाशः . आस्ते शेते . इह उभयम् प्राप्नोति . आसीनः , शयानः . तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . किम् कारणम् . द्विकार्ययोगः हि विप्रतिषेधः . न च अत्र एकः द्विकार्ययुक्तः . आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् . न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः . किम् तर्हि. असम्भवः अपि . ननु च अत्र अपि अस्ति सम्भवः . आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् इति . अस्ति च सम्भवः यत् उभयम् स्यात् . न एषः अस्ति सम्भवः . वक्ष्यति एतत् स्वरविधौ सङ्घातः कार्यी भवति इति . ## . मुकः च उपसङ्ख्यानम् कर्तव्यम् . पचमानः , यजमानः . मुका व्यवहितत्वात् अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वम् न प्राप्नोति . ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते . न सिध्यति . अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् . सः असौ सङ्घातभक्तः अशक्यः मुक् अदुपदेशग्रहणेन ग्रहीतुम् . अथ अयम् अद्भक्तः स्यात् गृह्येत अयम् अदुपदेशग्रहणेन . बाढम् गृह्येत . अद्भक्तः तर्हि भविष्यति . तत् कथम् . वक्ष्यति एतस्य परिहारम् . ## . इतः च उपसङ्ख्यानम् कर्तव्यम् . इद्भिः च व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति . पचतः , पठतः . ## . अनेकान्ताः अनुबन्धाः . यदि अनेकान्ताः अनुबन्धाः अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधः वक्तव्यः . अत्तः , जुहुतः इति . अदुपदेशात् इति अनुदात्तत्वम् प्राप्नोति . ## . तत्र अदिप्रभृतिभ्यः जुहोत्यादिभ्यः अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . अनुदात्तत्वम् कस्मात् न भवति . स्थान्यादेशाभावात् . न एव अत्र स्थानिनम् न एव आदेशम् पश्यामः . ## . अथ वा यत् अयम् अनुदात्तङिद्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न लुप्तविकरणेभ्यः अनुदात्तत्वम् भवति इति . न एतत् अस्ति ज्ञापकम् . श्ननर्थम् एतत् स्यात् . विन्दाते , खिन्दाते . यत् तर्हि ङिद्ग्रहणम् करोति . न हि श्नम्विकरणः ङित् भवति . ङितः अनुदात्तत्वे विकरणेभ्यः प्रतिषेधः वक्तव्यः . चिनुतः , सुनुतः , लुनीतः , पुनीतः . ङितः इति अनुदात्तत्वम् प्राप्नोति . #<ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः सर्वस्य उपदेशविशेषणत्वात्># . ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . अनुदात्तत्वम् कस्मात् न भवति . सर्वस्य उपदेशविशेषणत्वात् . सर्वम् उपदेशग्रहणेन विशेषयिष्यामः . उपदेशे अनुदात्तेतः , उपदेशे ङितः , उपदेशे अकारान्तात् . (P_6,1.187) KA_III.113.10-12 Ro_IV.520-521 ## . सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् कर्तव्यम् . मा हि कर्षम् , मा हि कार्षम् . अनिटः इति किमर्थम् . मा हि लविषम् . (P_6,1.188) KA_III.113.14-17 Ro_IV.521 ## . स्वपादीनाम् वावचनात् अभ्यस्तस्वरः भवति विप्रतिषेधेन . स्वपादीनाम् वावचनस्य अवकाशः स्वपन्ति श्वसन्ति . अभ्यस्तस्वरस्य अवकाशः ददति , दधति . इह उभयम् प्राप्नोति . जग्रति . अभ्यस्तस्वरः भवति विप्रतिषेधेन . (P_6,1.190) KA_III.113.19-22 Ro_IV.521 ## . अनुदात्ते च इति बहुव्रीहिनिर्देशः कर्तव्यः . अविद्यमानोदात्ते इति वक्तव्यम् . किम् प्रयोजनम् . लोपयणादेशार्थम् . लोपयणादेशयोः कृतयोः आद्युदात्तत्वम् यथा स्यात् . मा हि दधात् . दधाति अत्र . (P_6,1.191.1) KA_III.114.2-3 Ro_IV.522 ## . सर्वस्वरः अनच्कस्य इति वक्तव्यम् . इह मा भूत् सर्वके . (P_6,1.191.2) KA_III.114.6-115.2 Ro_IV.522-525 भ्यादिग्रहणम् किमर्थम् . इह मा भूत् . ददाति दधाति . न एतत् अस्ति प्रयोजनम् . अभ्यस्तस्वरः अत्र बाधकः भविष्यति . अन्ततः उभयम् स्यात् . अनवकाशाः खलु अपि विधयः बाधकाः भवन्ति सावकाशः च अभ्यस्तस्वरः . कः अवकाशः . मिमीते . अथ प्रत्ययग्रहणम् किमर्थम् . प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् . आटः पूर्वस्य मा भूत् इति . बिभयानि . न च एव अस्ति विशेषः प्रत्ययात् वा पूर्वस्य उदात्तत्वे सति आटः वा . अपि च पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते . इदम् तर्हि प्रयोजनम् . प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् . आटः एव मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते . एवम् तर्हि सिद्धे सति यत् प्रत्ययग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सङ्घातः कार्यी भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन इति उक्तम् . तत् उपपन्नम् भवति . अथ पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति . एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सप्तम्यः तदन्तसप्तम्यः भवन्ति इति . किम् एतस्य ज्ञापने प्रयोजनम् . उपोत्तमम् रिति रिदन्तस्य . चङि अन्यतरस्याम् चङन्तस्य . यदि एतत् ज्ञाप्यते चतुरः शसि इति शसन्तस्य अपि प्राप्नोति . शस्ग्रहणसामर्थ्यात् न भविष्यति . इतरथा हि तत्र एव अयम् ब्रूयात् ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः चतुर्भ्यः च इति . अथ पिद्ग्रहणम् किमर्थम् . इह मा भूत् . जाग्रति. न एतत् अस्ति प्रयोजनम् . भवति एव अत्र पूर्वेण . इदम् तर्हि प्रयोजनम् दरिद्रति . आकारेण व्यवहितत्वात् न भविष्यति . लोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावाद् व्यवधानम् एव . प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरसन्धिम् प्रति न स्थानिवत् इति . (P_6,1.195) KA_III.115.4-21 Ro_IV.525-526 ## . यकि रपरे उपसङ्ख्यानम्कर्तव्यम् . स्तीर्यते स्वयम् एव . ## . उपदेशे इति वक्तव्यम् . ## . उपदेशवचने जनादीनाम् स्वरः न सिध्यति . जयते स्वयम् एव . जायते स्वयम् एव . ## . योगविभागः करिष्यते . अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति . चीयते स्वयम् एव . चियते स्वयम् एव . जयते स्वयम् एव . जायते स्वयम् एव . ततः उपदेशे . उपदेशे च अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति . स्तीर्यते स्वयम् एव . स्तीर्यते स्वयम् एव . तत् तर्हि उपदेशग्रहणम् कर्तव्यम् . न हि अन्तरेण उपदेशग्रहणम् योगाङ्गम् जायते . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . तास्यनुदात्तेन्ङिददुपदेशात् लसार्वधातुकम् अनुदात्तम् अह्न्विङोः इति . ननु च उक्तम् उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति . न एषः दोषः . न एवम् विज्ञायते उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति . कथम् तर्हि . जनादीनाम् अपि आत्त्वे उपदेशवचनम् कर्तव्यम् . तत् तर्हि तत्र उपदेशग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलि क्ङिति इति . (P_6,1.196) KA_III.115.23-116.1 Ro_IV.526 सेड्ग्रहणम् किमर्थम् न थलि इट् अन्तः वा इति उच्येत . इट् अन्तः वा इति उच्यमाने इह अपि प्रसज्येत पपक्थ . न एतत् अस्ति प्रयोजनम् . अचः इति वर्तते . इदम् तर्हि प्रयोजनम् ययाथ इति . (P_6,1.204) KA_III.116.3-21 Ro_IV.527-528 किमर्थम् इदम् उच्यते न ञ्निति आदिः नित्यम् इति एव सिद्धम् . ञ्निति इति उच्यते न च अत्र ञ्नितम् पश्यामः . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः . अङ्गाधिकारोक्तस्य सः प्रतिषेधः न लुमता अङ्गस्य इति . अतः उत्तरम् पठति ## . उपमानस्य आद्युदात्तवचनम् ज्ञापकार्थम् क्रियते . किम् ज्ञाप्यते . एतत् ज्ञापयति आचार्यः अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणम् न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . गर्गः , वत्सः , बिदः , उर्वाः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वम् मा भूत् इति . इह च : अत्रयः इति : तद्धितस्य कितः इति अन्तोदात्तत्वम् न भवति . यदि अनुबन्धलक्षणे इति उच्यते पथिप्रियः , मथिप्रियः इति : पथिमथोः सर्वनामस्थाने इति आद्युदात्तत्वम् प्राप्नोति . एवम् तर्हि आचार्यः ज्ञापयति स्वरे प्रत्ययलक्षणम् न भवति इति . एवम् अपि सर्पिः आगच्छ , सप्त आगच्छत इति : आमन्त्रितस्य च इति आद्युदात्तत्वम् न प्राप्नोति . इह च : म हि दताम् , म हि धताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति . एवम् तर्हि ज्ञापयति आचार्यः सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणम् न भवति इति . एवम् अपि सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति . अस्तु तर्हि अनुबन्धलक्षणे इति एव . कथम् पथिप्रियः , मथिप्रियः . वक्तव्यम् एव एतत् : पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति . (P_6,1.205) KA_III.116.23-117.12 Ro_IV.529-530 ## . निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः वक्तव्यः . दत्ताभ्याम् , गुप्ताभ्याम् . ## . न वा वक्तव्यम् . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गः अत्र दीर्घः , अन्तरङ्गः स्वरः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . अन्तरेण प्रतिषेधम् अन्तरेण च एताम् परिभाषाम् सिद्धम् . कथम् . न एवम् विज्ञायते न चेत् आकारान्ता निष्ठा इति . कथम् तर्हि . न चेत् आकारात् परा निष्ठा इति . यदि एवम् निर्देशः च एव न उपपद्यते . न हि एषा आकारात् परा पञ्चमी युक्ता . इह च प्राप्नोति . आप्तः , राद्धः इति . एवम् तर्हि न चेत् अवर्णात् परा निष्ठा इति . भवेत् निर्देशः उपपन्नः . इह तु प्राप्नोति . आप्तः , राद्धः इति . इह च न प्राप्नोति . यतः , रतः . एवम् तर्हि विहितविशेषणम् अकारग्रहणम् . न चेत् अकारारान्तात् विहिता निष्ठा इति . एवम् अपि दत्तः , अत्र न प्राप्नोति इह च प्राप्नोति . आप्तः , राद्धः इति . एवम् तर्हि कार्यिविशेषणम् अकारग्रहणम् . न चेत् आकारारः कार्यी भवति . एवम् अपि अद्य अष्टः , कदा अष्टः , अत्र न प्राप्नोति . तस्मात् सुष्ठु उच्यते निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः , न वा बहिरङ्गलक्षणत्वात् इति . (P_6,1.207) KA_III.117.14-19 Ro_IV.530 किम् निपात्यते . #<आशिते कर्तरि निपातनम् उपधादीर्हत्वम् आद्युदात्तत्वम् च># . आशितः इति क्तः कर्तरि निपात्यते उपधादीर्हत्वम् . आशितवान् आशितः . आद्युदात्तत्वम् च निपात्यते . आद्युदात्तत्वम् अनिपात्यम् . अधिकारात् सिद्धम् . उपधादीर्हत्वम् अनिपात्यम् . आङ्पूर्वस्य प्रयोगः . यदि एवम् अवग्रहः प्राप्नोति . न लक्षणेन पदकाराः अनुवर्त्याः . पद्कारैः नाम लक्षणम् अनुवर्त्यम् . यथालक्षणम् पदम् कर्तव्यम् . (P_6,1.208, 215) KA_III.117.22-118.3 Ro_IV.531 किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते . कथम् च प्राप्ते कथम् वा अप्राप्ते . यदि सञ्ज्ञायाम् उपमानम् , निष्ठा च द्व्यच् अनात् इति नित्ये प्राप्ते आरम्भः तत प्राप्ते अन्यत्र वा अप्राप्ते . ## . वेणुरिक्तयोः अप्राप्ते विभाषा प्राप्ते नित्यः विधिः . वेणुः इव वेणुः . रिक्तः नाम कः चित् . (P_6,1.217) KA_III.118.5-8 Ro_IV. 531 उपोत्तमग्रहणम् किमर्थन् न रिति पूर्वम् इति एव उच्येत . तत्र अयम् अपि अर्थः . मतोः पूर्वम् आत् सञ्ज्ञायाम् स्त्रियाम् इति अत्र पूर्वग्रहणम् न कर्तव्यम् भवति . एवम् तर्हि उपोत्तमग्रहणम् उत्तरार्थम् . चङि अन्यतरस्याम् उपोत्तमम् इति एव . इह मा भूत् . मा हि स्म दधत् . (P_6,1.220-221) KA_III.118.11-15 Ro_IV.532 किमर्थम् इदम् उच्यते न वत्याः इति एव उच्यते . वत्याः इति इयति उच्यमाने राजवती , अत्र अपि प्रसज्येत . अथ अवत्याः इति उच्यमाने कस्मात् एव अत्र न भवति . असिद्धः नलोपः . तस्य असिद्धत्वात् न एषः अवतीशब्दः . कः तर्हि . अन्वतीशब्दः . यथा एव तर्हि नलोपस्य असिद्धत्वात् न अवतीशब्दः एवम् वत्वस्य अपि असिद्धत्वात् न अवतीशब्दः . आश्रयात् सिद्धत्वम् स्यात् . (P_6,1.222) KA_III.118.17-119.14 Ro_IV.532-534 ## . चुस्वरः अतद्धिते इति वक्तव्यम् . इह मा भूत् . दाधीचः , माधूचः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . प्रत्ययस्वरः अत्र बाधकः भविष्यति . स्थानान्तरप्राप्तः चुस्वरः . प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति . अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः . उदात्तनिवृत्तिस्वरस्य चुस्वरः . सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत . न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति . किम् कारणम् . न गोश्वन्साववर्ण इति प्रतिषेधात् . न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः . कस्य तर्हि . तृतीयादिस्वरस्य . यत्र तर्हि तृतीयादिस्वरः न अस्ति दधीचः पश्य इति . एवम् तर्हि न तृतीयादिलक्षणस्य प्रतिषेधम् षिष्मः . किम् तर्हि . येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् . यदि विभक्तिस्वरस्य प्रतिषेधः वृक्षवान् , प्लक्षवान् अत्र न प्राप्नोति . मतुब्ग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . ह्रस्वनुड्भ्याम् मतुप् इति . यदि तत् अनुवर्तते वेतस्वान् इति अत्र प्राप्नोति . मतुब्ग्रहणम् अनुवर्तते ड्मतुप् च एषः . यदि तरि मतुब्ग्रहणे ड्मतुपः ग्रहणम् न भवति वेतस्वान् इति अत्र वत्वम् न प्राप्नोति . सामान्यग्रहणम् वत्वे इह पुनः विशिष्टस्य ग्रहणम् . यत्र तर्हि विभक्तिः न अस्ति दधीची इति . यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत . न एवम् शक्यम् . इह अपि प्रसज्येत कुमारी इति . सतिशिष्टः खलु अपि चुस्वरः . कथम् . चौ इति उच्यते . यत्र अस्य एतत् रूपम् . अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च . तस्मात् सुष्थु उच्यते चोः अतद्धिते इति . (P_6,1.223) KA_III.119.16-120.24 Ro_IV.534-537 ## . समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् : राजदृषत्, ब्राह्मणसमित् . ## . अथ वा हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या . किमर्थम् इदम् उभयम् उच्यते न हल्स्वरप्राप्तौ अविद्यमानवत् इति एव उच्यते स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति वा . द्विर्बद्धम् सुबद्धम् भवति इति . यदि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति उच्यते दधि , उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितत्वम् न प्राप्नोति . उदात्तात् च स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . ## . लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति इह एव स्यात् : भौरिकिविधम् , भौलिकिविधम् . चिकीर्षकः , जिहीर्षकः इति अत्र न स्यात् . ञ्निति आदिः नित्यम् इति इह एव स्यात् : अहिचुम्बुकायनिः , आग्निवेश्यः . गार्ग्यः , कृतिः इति अत्र न स्यात् . धातोः अन्तः उदात्तः भवति इति इह एव स्यात् ऊर्णोति . पचति इति अत्र न स्यात् . इदम् तावत् यत् उच्यते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति कथम् हि हलः नाम स्वरप्राप्तिः स्यात् . तत् च अपि ब्रुवता उदात्तात् च स्वरविधौ इति वक्तव्यम् . तथा अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति . यदि पुनः स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्येत . अथ स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्यमाने अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् किम् सिद्धम् भवति व्यञ्जनादेः व्यञ्जनान्तात् च . बाढम् सिद्धम् . कथम् . स्वरविधिः इति सर्वविभक्त्यन्तः समासः : स्वरेण विधिः स्वरविधिः , स्वरस्य विधिः स्वरविधिः इति . न एवम् शक्यम् . इह हि दोषः स्यात् . उदश्वित्वान् घोषः , विद्युत्वान् बलाहकः इति . ह्रस्वनुड्भ्याम् मतुप् इति एषः स्वरः प्रसज्येत . अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति . ननु च उक्तम् कथम् हि हलः नाम स्वरप्राप्तिः स्यात् . उच्चैः उदात्तः , नीचैः अनुदात्तः इति अत्र षष्ठीनिर्दिष्टम् अज्ग्रहणम् निवृत्तम् . तस्मिन् निवृत्ते हलः अपि स्वरप्राप्तिः भवति . यत् अपि उच्यते उदात्तात् च स्वरविधौ इति वक्तव्यम् इति . न वक्तव्यम् . न इदम् पारिभाषिकस्य अनुदात्तस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् . अविद्यमानोदात्तम् अनुदात्तम् . तस्य स्वरितः इति . यत् अपि उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति इति . आचार्यप्रवृत्तिः ज्ञापयति सिद्धम् तत् भवति व्यञ्जनादेः व्यञ्जनान्तात् च इति यत् अयम् न उत्तरपदे अनुदात्तादौ इति उक्त्वा अपृथिवीरुद्रल्क्पूषमन्थिषु इति प्रतिषेधम् शास्ति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा यत् अयम् यतः अनावः इति नावः प्रतिषेधम् शास्ति . (P_6,2.1) KA_III.121.2-123.3 Ro_IV.538-542 किमर्थम् इदम् उच्यते . ## . सुकृत् आचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरम् अपवादम् शास्ति . न एतत् अस्ति प्रयोजनम् . ## . नञ्सुभ्याम् इति एतत् नियमार्थम् भविष्यति . नञ्सुभ्याम् एव बहुव्रीहेः अन्तः उदात्तः भवति न अन्यस्य इति . एवम् अपि कुतत् एतत् पूर्वपदप्रकृतिस्वरत्वम् भविष्यति न पुनः परस्य इति . ## . शितेः नित्याबह्वच् इति एतत् नियमार्थम् भविष्यति . शितेः एव न अन्यतः इति . यत् तावत् उच्यते नञ्सुभ्याम् नियमार्थम् इति ## . उदराश्वेषुषु क्षेपे इति एतस्मिन् प्राप्ते ततः एतत् उच्यते . यत् अपि उच्यते परस्य शितिशासनात् इति ## . परस्य एषः नियमः स्यात् . शितेः नित्याबह्वच् इति . यदि पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधते चप्रियः वाप्रियः , अत्र अपि प्राप्नोति . ##. अन्तोदात्तत्वम् चवाप्रिये सिद्धम् . कुतः . सम्भवात् . असति खलु अपि सम्भवे बाधनम् भवति . अस्ति च सम्भवः यत् उभयम् स्यात् . सति अपि सम्भवे बाधनम् भवति . तत् यथा . दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधिष्यते . एवम् तर्हि ##. बहुव्रीहौ प्र्कृत्या पूर्वपदम् प्रकृतिस्वरम् भवति इति . किम् च प्रकृतम् . उदात्तः इति च वर्तते . एवम् अपि कार्यप्रियः , हार्यप्रियः , अत्र न प्राप्नोति . स्वरिते अपि उदात्तः अस्ति . अथ वा स्वरितग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . तित् स्वरितम् इति . ##. अन्तरेण अपि बहुव्रीहिग्रहणम् सिद्धम् . तत्पुरुषे कस्मात् न भवति . तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः इति एतत् नियमार्थम् भविष्यति . द्विगौ तर्हि कस्मात् न भवति . इगन्ते द्विगौ इति एतत् नियमार्थम् भविष्यति . द्वन्द्वे तर्हि प्राप्नोति . राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु इति एतत् नियमार्थम् भविष्यति . अव्ययीभावे तर्हि प्राप्नोति . परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु इति एतत् नियमार्थम् भविष्यति . एवम् अपि कुतः एतत् एवम् नियमः भविष्यति एतेषाम् एव तत्पुरुषादिषु इति न पुनः एवम् नियमः स्यात् एतेषाम् तत्पुरुषादिषु एव इति . ## . इष्टतः च अवधारणम् भविष्यति . एतेषाम् तर्हि बहुव्रीहेः च पर्यायः प्राप्नोति . ##. यत् अयम् द्वित्रिभ्याम् पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्योः च इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति . ##. उदात्ते एतत् ज्ञापकम् स्यात् . ##. स्वरितेन समावेशः प्राप्नोति . स्वरिते अपि उदात्तः अस्ति . ##. (P_6,2.2) KA_III.123.5-21 Ro_IV.542-543 ## . तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः वक्तव्यः . परमम् कारकम् परमकारकम् परमेन कारकेण परमकारकेण , परमे कारके परमकारके . ## . सिद्धम् एतत् . कथम् . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः द्वितीयातृतीयासप्तमीसमासः तस्य ग्रहणम् लक्षणोक्तः च अयम् . अव्यये परिगणनम् कर्तव्यम् . ## . अव्यये नञ्कुनिपातानाम् इति वक्तव्यम् . नञ् . अब्राह्मणः , अवृषलः . नञ् . कु . कुब्राह्मणः , कुवृषलः . कु . निपात . निष्कौशाम्बिः , निर्वाराणसिः . क्व मा भूत् . स्नात्वाकालकः , पीत्वास्थिरकः . ## . क्त्वायाम् वा प्रतिषेधः वक्तव्यः . स्नात्वाकालकः , पीत्वास्थिरकः . उभयम् न वक्तव्यम् . ## . निपातनात् एतत् सिद्धम् . किम् निपातनम् . अवश्यम् अत्र समासार्थम् ल्यबभावार्थम् च निपातनम् कर्तव्यम् . तेन एव यत्नेन स्वरः भविष्यति . (P_6,2.11) KA_III.123.23-124.12 Ro_IV.544 ## . सदृशग्रहणम् अनर्थकम् . किम् कारणम् . तृतीयासमासवचनात् . सदृशशब्देन तृतीयासमासः उच्यते . तत्र तृतीयापूर्वपदम् प्रकृतिस्वरम् भवति इति एव सिद्धम् . षष्ठ्यर्थम् तर्हि इदम् वक्तव्यम् . पितुः सदृशः पितृसदृशः इति . #<षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम्># . षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनम् अनर्थकम् स्यात् . किम् कारणम् . इह अस्माभिः त्रैशब्द्यम् साध्यम् . पित्रा सदृशः पितुः सदृशः पितृसदृशः इति . तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरेण समासः भविष्यति अविरविकन्यायेन . तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति , आविकम् इति एवम् पितुः सदृशः इति विगृह्य पितृसदृशः इति भविष्यति पित्रा सदृशः इति विगृह्य वाक्यम् एव . अवश्यम् तृतीयासमासः वक्तव्यः यत्र षष्ठ्यर्थः न अस्ति तदर्थम् . भोजनसदृशः , अधययनसदृशः इति . यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् . इदम् अपि अवश्यम् वक्तव्यम् यत्र षष्ठी श्रूयते तदर्थम् . दास्याःसदृशः , वृषल्याःसदृशः इति . (P_6,2.29) KA_III.124.14-19 Ro_IV.545 ## . इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् कर्तव्यम् . पञ्चारत्न्यः , दशारतन्यः . यण्गुणयोः कृतयोः इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति . ## . न वा वक्तव्यम् . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गौ यण्गुणौ . अन्तरङ्गः स्वरः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_6,2.33) KA_III.124.21-125.8 Ro_IV.545-546 ## . परिप्रत्युपापेभ्यः वनम् समासे इति एतत् भवति विप्रतिषेधेन . परिप्रत्युपापाः वर्ज्यमानाहोरातावयवेषु इति अस्य अवकाशः परित्रिगर्तम्, परिसौवीरम् . वनम् समासे इति अस्य अवकाशः प्रवणे यष्टव्यम् . इह उभयम् प्राप्नोति परिवनम् अपवनम् . वनम् समासे इति एतत् भवति विप्रतिषेधेन . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् . सिद्धम् अत्र अन्तोदात्तत्वम् उत्सर्गेण एव . तस्य पुनर्वचने एतत् प्रयोजनम् . ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् . सः यथा एव तदपवादम् अव्ययस्वरम् बाधते एवम् इदम् अपि बाधिष्यते . (P_6,2.36) KA_III.125.10-16 Ro_IV.546-547 #<आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः># . आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः भवति . आपिशलपाणिनीयव्याडीयगौतमीयाः . एकम् पदम् वर्जयित्वा सर्वाणि पूर्वपदानि . तत्र न ज्ञायते कस्य पूर्वपदस्य प्रकृतिस्वरेण भवितव्यम् इति . ## . तत् यथा लोके , अमीषाम् ब्राह्मणानाम् पूर्वम् आनय इति यः सर्वपूर्वः सः आनीयते एवम् इह अपि यत् सर्वपूर्वपदम् तस्य प्रकृतिस्वरत्वम् भविष्यति . (P_6,2.38) KA_III.125.19-21 Ro_IV.547 किमर्थम् महतः प्रवृद्धशब्दे उत्तरपदे पूर्वपदप्रकृतिस्वरत्वम् उच्यते न कर्मधारये अनिष्ठा इति एव सिद्धम् . न सिध्यति . किम् कारणम् . श्रेण्यादिसमासे एवत् तत् इह मा भूत् , महानिरष्टः दक्षिणा दीयते . (P_6,2.42) KA_III.126.3-14 Ro_IV.547-549 ## . कुरुवृज्योः गार्हपते इति वक्तव्यम् . कुरुगार्हपतम् , वृजिगाऋहपतम् . कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः दासीभारादीनाम् इति वक्तव्यम् . इह अपि यथा स्यात् . देवहूतिः , देवनीतिः , वसुनीतिः , ओषधिः , चन्द्रमाः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . योगविभागः करिष्यते . कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः इति . ततः दासीभाराणाम् च इति . तत्र बहुवचननिर्देशात् दासीभारादीनाम् इति विज्ञास्यते . ## . पण्यकम्बलः सञ्ज्ञायाम् इति वक्तव्यम् . यः पणितव्यः कम्बलः पण्यकम्बलः एव असौ भवति . अपरः आह : पण्यकम्बलः एव यथा स्यात् . क्व मा भूत् . पण्यगवः , पण्यहस्ती . (P_6,2.47) KA_III.126.16-20 Ro_IV.549 अहीने इति किमर्थम् . कान्तारातीतः , योजनातीतः . ## . अहीने द्वितीया अनुपसर्गे इति वक्तव्यम् . इह मा भूत् . सुखप्राप्तः , दुःखप्राप्तः . तत् तर्हि वक्तव्यम् . यदि अपि एतत् उच्यते अथ वा एतर्हि अहीनग्रहणम् न करिष्यते . इह अपि कान्तारातीतः , योजनातीतः इति अनुपसर्गे इति एव सिद्धम् . (P_6,2.49) KA_III.126.22-128.14 Ro_IV.550-555 अनन्तरः इति किमर्थम् . इह मा भूत् . अभ्युद्धृतम् , उपसमाहृतम् . ## . गतेः अनन्तरग्रहणम् अनर्थकम् . किम् कारणम् . गतिः गतौ अनुदात्तवचनात् . गतौ परतः गतेः अनुदात्तत्वम् उच्यते . तत् बाधकम् भविष्यति . ##. तत्र यस्य गतेः अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तत्वम् प्राप्नोति अन्तः थाथघञ्क्ताजबित्रकाणाम् इति . ## . प्रकृतिस्वरवचनसामर्थ्यात् हि अन्तोदात्तत्वम् न भविष्यति . यदि हि स्यात् प्रकृतिस्वरवचनम् इदानीम् किमर्थम् स्यात् . ## . प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् . यत्र एकः गतिः तदर्थम् एतत् स्यात् . प्रकृतम् , प्रहृतम् . एवमर्थम् एव तर्हि अनन्तग्रहणम् कर्तव्यम् अत्र यथा स्यात् . क्रियमाणे अपि वै अनन्तग्रहणे अत्र न सिध्यति . किम् कारणम् . गतिः अनन्तरः पूर्वपदम् प्रकृतिस्वरम् भवति इति उच्यते . यः च अत्र गतिः अनन्तरः न असौ पूर्वपदम् यः च पूर्वपदम् न असौ अनन्तरः . अपूर्वपदार्थम् तर्हि इदम् वक्तव्यम् . अपूर्वपदस्य अपि गतेः प्रकृतिस्वरत्वम् यथा स्यात् . ## .अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः भवति . आगतः , दूरादागतः . सः यथा एव गतिपूर्वपदस्य भवति एवम् कारकपूर्वपदस्य अपि प्राप्नोति . ## . सिद्धम् एतत् . कथम् .यत् तत् गतेः अन्तोदात्ताप्रसङ्गात् अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् गतेः न प्रसङ्क्तव्यम् . किम् कृतम् भवति . कृत्स्वरापवादः अयम् भवति . तत्र गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् , प्रहृतम् . अन्तः थाथघञ्क्ताजबित्रकाणाम् इति अस्य अवकाशः , दूराद्गतः , दूराद्यातः . इह उभयम् प्राप्नोति . आगतः , दूरादागतः . अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् भवति विप्रतिषेधेन . अवश्यम् गतेः तत् प्रसङ्क्तव्यम् भेदः प्रभेदः इति एवमर्थम् . एवम् तर्हि योगविभागः करिष्यते . अन्तः थाथघञ्क्ताजबित्रकाणाम् इति . ततः क्तः . क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति . अत्र कारकोपपदग्रहणम् . अनुवर्तते गतिग्रहणम् निवृत्तम् . अथ वा उपरिष्टाद् योगविभागः करिष्यते . इदम् अस्ति सूपमानात् क्तः , सञ्ज्ञायाम् अनाचितादीनाम् , प्रवृद्धादीनाम् च इति . ततः वक्ष्यामि कारकात् . कारकात् च क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति . ततः दत्तश्रुतयोः एव आशिषि कारकात् इति . एवम् च कृत्वा न अर्थः अनन्तग्रहणेन . कथम् अभ्युद्धृतम् . उत् हरतिक्रियम् विशिनष्टि . उदा विशिष्टम् अभिः विशिनष्टि . . तत्र गतिः अनन्तरः इति च प्राप्नोति गतिः गतौ इति च . गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् प्रहृतम् . गतिः गतौ इति अस्य अवकाशः अभि उत् हरति , उप सम् आ दधाति . इह उभयम् प्राप्नोति , अभ्युद्धृतम् , उपसमाहृतम् . गतिः गतौ इति एतत् भवति विप्रतिषेधेन .एवम् तर्हि सिद्धे सति यत् अनन्तरग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति . किम् एतस्य ज्ञापने प्रयोजनम् . अवतप्तेनकुलस्थितम् ते एतत् , उदकेविशीर्णम् ते एतत् . सगतिकेन सनकुलेन समासः सिद्धः भवति . (P_6,2.50) KA_III.128.16-129.2 Ro_IV.555-556 कृद्ग्रहणम् किमर्थम् . यथा तकारादिग्रह्णम् कृद्विशेषणम् विज्ञायेत . तकारादौ निति कृति इति . अथ अक्रियमाणे कृद्ग्रहणे कस्य तकारादिग्रह्णम् विशेषणम् स्यात् . उत्तरपदविशेषणम् . तत्र कः दोषः . इह एव स्यात् प्रतरिता प्रतरितुम् . इह न स्यात् प्रकर्ता प्रकर्तुम् . ## . तादौ निति कृद्ग्रहणम् अनर्थकम् . क्रियमाणे अपि कृद्ग्रहणे अनिष्टम् शक्यम् विज्ञातुम् . तकारादौ उत्तरपदे निति कृति इति . अक्रियमाणे च इष्टम् . नित् यः तकारादिः तदन्ते उत्तरपदे इति . यावता क्रियमाणे अपि अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् अक्रियमाणे एव इष्टम् विज्ञास्यामः . ## .कृदुपदेशे तर्हि ताद्यर्थम् इडर्थम् कृद्ग्रहणम् कर्तव्यम् . कृदुपदेशे यः तकारादिः इति एवम् यथा विज्ञायेत . किम् प्रयोजनम् . इडर्थम् . इडादौ अपि सिद्धम् भवति . प्रलविता प्रलवितुम् . (P_6,2.52.1) KA_III.129.4-21 Ro_IV.556-557 ## . अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावः प्राप्नोति . प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः . अनिगन्तवचनम् इदानीम् किमर्थम् स्यात् . ## . अयणादिष्टार्थम् एतत् स्यात् . यदा यणादेशः न . कदा च यणादेशः न . यादा शाकलम् . ## . किम् उक्तम् . समासे शाकलम् न भवति इति . यत्र तर्हि अञ्चतेः अकारः लुप्यते : प्रतीचः प्रतीइचा . चुस्वरः तत्र बाधकः भविष्यति . अयम् एव इष्यते . वक्ष्यति हि एतत् : चोः अनिगन्तः अञ्चतौ वप्रत्यये इति . यत् तर्हि न्यध्योः प्रकृतिस्वरम् शास्ति . एषः हि यणादिष्टार्थः आरम्भः . एतत् अपि अयणादिष्टार्थम् एव स्यात् . यदा यणादेशः न . कदा च यणादेशः न . यादा शाकलम् . उक्तम् वा . किम् उक्तम् . समासे शाकलम् न भवति इति . यत्र तर्हि अञ्चतेः अकारः लुप्यते . अधीचः अधीचा . चुस्वरः तत्र बाधकः भविष्यति . अयम् एव इष्यते . वक्ष्यति हे एतत् चोः अनिगन्तः अञ्चतौ वप्रत्यये इति . यत् तर्हि नेः एव प्रकृतिस्वरम् शास्ति . एषः हि यणादिष्टार्थः आरम्भः . एतत् अपि अयणादिष्टार्थम् एव स्यात् . कथम् . अकृते यणादेश पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितोः यणः स्वरितः वा अनुदात्तस्य इति एषः स्वरः सिद्धः भवति . न्यङ् . तस्मात् सुष्ठु उच्यते अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः इति . (P_6,2.52.2) KA_III.129.22-131.14 Ro_IV.557-561 ## . चुस्वरात् अनिगन्तः अञ्चतौ वप्रत्यये इति एषः स्वरः भवति विप्रतिषेधेन . चुस्वरस्य अवकाशः दधीचः पश्य . दधीचा दधीचे . अनिगन्तः अञ्चतौ वप्रत्यये इति अस्य अवकाशः पराङ् पराञ्चौ पराञ्चः . इह उभयम् प्राप्नोति . अवाचा , अवाचे . अवकाशः इति एतत् भवति विप्रतिषेधेन . ## . न वा एतत् विप्रतिषेधेन अपि सिध्यति . कथम् तर्हि सिध्यति . चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् . चुर्स्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः . इतरथा हि सर्वापवादः चुस्वरः . अक्रियमाणे हि प्रतिषेधे सर्वापवादः अयम् चुस्वरः . कथम् . प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति . अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः . उदात्तनिवृत्तिस्वरस्य चुस्वरः . सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् अनिगन्तस्वरम् अपि बाधेत . यदि तावत् सङ्ख्यातः साम्यम् अयम् अपि चतुर्थः . समासान्तोदात्तत्वस्य अपवादः अव्ययस्वरः . अव्ययस्वरस्य कृत्स्वरः . कृत्स्वरस्य अयम् . उभयोः चतुर्थयोः युक्तः विप्रतिषेधः . सतिशिष्टः तर्हि चुस्वरः . कथम् . चौ इति उच्यते . यत्र अस्य एतत् रूपम् . अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च . तस्मात् सुष्थु उच्यते न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः इति . ## . विभक्तिस्वरात् ईषत्स्वरात् च कृत्स्वरः भवति विप्रतिषेधेन . विभक्तिस्वरस्य अवकाशः अक्षशौण्डः , स्त्रीशौण्डः . कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः . इह उभयम् प्राप्नोति पूर्वाह्णेस्फोटकाः . कृत्स्वरः भवति विप्रतिषेधेन . ईषत्स्वरस्य अवकाशः , ईषत्कडारः , ईषत्पिङ्गलः . कृत्स्वरस्य सः एव . इह उभयम् प्राप्नोति , ईषद्भेदः . कृत्स्वरः भवति विप्रतिषेधेन . ## . चित्स्वरात् हारिस्वरः भवति विप्रतिषेधेन . चित्स्वरस्य अवकाशः , चलनः , चोपनः . हारिस्वरस्य अवकाशः , याज्ञिकाश्वः , वैयाकरणहसी . इह उभयम् प्राप्नोति , पितृगवः, मातृगवः . हारिस्वरः भवति विप्रतिषेधेन . ## . कृत्स्वरात् च हारिस्वरः भवति विप्रतिषेधेन . कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः . हारिस्वरस्य सः एव . इह उभयम् प्राप्नोति , अक्षहृतः , वाडवहृतः . हारिस्वरः भवति विप्रतिषेधेन . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकत्वस्य . यत् अयम् अहरणे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न कृत्स्वरः हारिस्वरम् बाधते इति . न एतत् अस्ति ज्ञापकम् . अनः भावकर्मवचनः इति एतस्मिन् प्राप्ते तत एतत् उच्यते . यदि एवम् साधीयः ज्ञापकम् . कृत्स्वरस्य अपवादः अनः भावकर्मवचनः इति . बाधकम् किल बाधते किम् पुनः तम् . युक्तस्वरः च कृत्स्वरात् भवति विप्रतिषेधेन . युक्तस्वरस्य अवकाशः , गोवल्लवः , अश्ववल्लवः . कृत्स्वरस्य सः एव. इह उभयम् प्राप्नोति , गोसङ्ख्यः , पशूसङ्ख्यः , अश्वसङ्ख्यः . युक्तस्वरः भवति विप्रतिषेधेन . (P_6,2.80) KA_III.131.16-25 Ro_IV.561-562 उपमानम् इति किमर्थम् . शब्दार्थप्रकृतौ एव इति इयति उच्यमाने पूर्वेण अतिप्रसक्तम् इति कृत्वा नियमः अयम् विज्ञायेत . तत्र कः दोषः . इह न स्यात् . पुष्फारी फलहारी . उपमानग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ शब्दार्थग्रहणम् किमर्थम् . उपमानम् प्रकृतौ एव इति इयति उच्यमाने इह अपि प्रसज्येत . वृकवञ्ची वृकप्रेक्षी . शब्दाऋथग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ प्रकृतिग्रहणम् किमर्थम् . शब्दार्थप्रकृतिः एव यः नित्यम् तत्र यथा स्यात् . इह मा भूत् . कोकिलभिव्याहारी . अथ एवकारः किमर्थः . नियमार्थः . न एतत् अस्ति प्रयोजनम् . सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमाऋथः भविष्यति . इष्टतः अवधारणार्थः तर्हि . यथा एवम् विज्ञायेते : उपमानम् शब्दार्थप्रकृतौ एव इति . मा एवम् विज्ञायीत : उपमानम् एव शब्दार्थप्रकृतौ इति . शब्दार्थप्रकृतौ हि उपमानम् च अनुपमानम् च आद्युदात्तम् इष्यते : साध्वध्याई विलम्बाध्यायी . (P_6,2.82) KA_III.132.2-6 Ro_IV.562 ## . जे दीर्घान्तस्य आदिः उदात्तः भवति इति एतस्मात् अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन . जे दीर्घान्तस्य आदिः उदात्तः भवति इति अस्य अवकाशः कुटीजः , शमीजः . अन्य्तात् पूर्वम् बह्वचः इति अस्य अवकाशः उपसरजः , मन्दुरजः . इह उभयम् प्राप्नोति . आमलकीजः , बलभीजः . अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन . (P_6,2.91) KA_III.132.8-10 Ro_IV.562 #<आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम्># . आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् . दिवोदासाय गायत वध्र्यश्वाय दाशुषे . (P_6,2.92-93) KA_III.132.13-21 Ro_IV.562-563 सर्वग्रहणम् किमर्थम् . गुणात् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत परमशुक्लः , परमक्षृण इति . सर्वग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ गुणग्रहणम् किमर्थम् . सर्वम् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत सर्वसौवर्णः सर्वराजतः इति . गुणग्रहणे पुनः क्रियमाणे न दोषः भवति . अथ कार्त्स्न्यग्रहणम् किमर्थम् . सर्वम् गुणे इति इयति उच्यमाने इह अपि प्रसज्येत सर्वेषाम् श्वेतः सर्वश्वेतः इति . कथम् च अत्र समासः . षष्ठीसुबन्तेन समस्यते इति . गुणेन न इति प्रतिषेधः प्राप्नोति . ## . गुणात् तरेण समासः तरलोपः च वक्तव्यः . सर्वेषाम् श्वेततरः सर्वश्वेतः . (P_6,2.105) KA_III.133.2-5 Ro_IV.563-564 अयुक्तः अयम् निर्देशः . न हि उत्तरपदम् नाम वृद्धिः अस्ति . कथम् तर्हि निर्देशः कर्तव्यः . वृद्धिमति उत्तरपदे इति . सः तर्हि तथा निर्देशः कर्तव्यः . न कर्तव्यः . न एवम् विज्ञायते . उत्तरपदम् वृद्धिः उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति . कथम् तर्हि . उत्तरपदस्य वृद्धिः अस्मिन् सः अयम् उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति . (P_6,2.106) KA_III.133.7-14 Ro_IV.564 ## .बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन . बहुव्रीहौ विश्वम् सञ्ज्ञायाम् इति अस्य अवकाशः , विश्वदेवः , विश्वयशाः . सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति अस्य अवकाशः कुलमित्रम् , कुलाजिनम् . इह उभयम् प्राप्नोति विश्वमित्रः , विश्वाजिनः . सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन . ## . अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् . मरुद्वृधः सुवयाः उपतस्थे . (P_6,2.107-108) KA_III.133.16-20 Ro_IV.564 ## . उदराश्वेषुषु क्षेपे इति एतस्मात् नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन . उदराश्वेषुषु क्षेपे इति अस्य अवकाशः कुण्डोदरः , घटोदरः . नञ्सुभ्याम् इति अस्य अवकाशः अयवः , अतिलः , अमाषः , सुयवः , सुतिलः , सुमाषः . इह उभयम् प्राप्नोति , अनुदरः , सूदरः . नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन . (P_6,2.117) KA_III.133.22-134.3 Ro_IV.565 ## . सोः मनसी अलोमोषसी इति एतस्मात् कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन . सोः मनसी अलोमोषसी इति एतस्य अवकाशः सुशर्माणम् अधि नावम् रुहेयम् . सुशर्मा असि सुप्रतिष्ठानः . सुस्रोताः , सुपयाः , सुवर्चाः . कपि पूर्वम् इति अस्य अवकाशः अयवकः . इह उभयम् प्राप्नोति सुशर्मकः , सुस्रोतकः . कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन . (P_6,2.121) KA_III.134.5-9 Ro_IV.565 ## . पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन . परिप्रतिउपापाः वर्यजानाहोरात्रावयवेषु इति अस्य अवकाशः परित्रिगतम् , परिसौवीरम् . कूलादीनाम् आद्युदात्तत्वस्य अवकाशः , अतिकूलम् , अनुकूलम् . इह उभयम् प्राप्नोति परिकूलम् , कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन . (P_6,2.126, 130) KA_III.134.12-17 Ro_IV.565 ## . चेलराज्यादिस्वरात् अव्यययस्वरः भवति विप्रतिषेधेन . चेलराज्यादिस्वरस्य अवकाशः , भार्याचेलम् , पुत्रचेलम् , ब्राह्मणराज्यम् . अव्यययस्वरावकाशः , निष्कौशाम्बिः , निर्वाराणसिः . इह उभयम् प्राप्नोति कुचेलम् , कुराज्यम् . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति . (P_6,2.136) KA_III.19-21 Ro_IV.566 ## . कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् कर्तव्यम् . वनसमुदायवाचीचेत् कुण्डशब्दः भवति इति वक्तव्यम् . इह मा भूत् . मृत्कुण्डम् . (P_6,2.139) KA_III.135.2-136.6 Ro_IV.566-570 गतिकारकोपपदात् इति किमर्थम् . इह मा भूत् . परमम् कारकम् , परमकारकम् . गतिकारकोपपदात् इति उच्यमाने अपि तत्र प्राप्नोति . एतत् हि कारकम् . इदम् तर्हि . देवदत्तस्य कारकम् , देवदत्तकारकम् . इदम् च अपि उदाहरणम् परमम् कारकम् , परमकारकम् इति . न एतत् कारकम् . कारकविशेषणम् एतत् . यावत् ब्रूयात् प्रकृष्टम् कारकम् शोभनम् कारकम् इति तावत् एतत् परमकारकम् इति . अथ कृद्ग्रहणम् किमर्थम् . इह मा भूत् . निष्कौशाम्बिः , निवाराणसिः इति . अतः उत्तरम् पठति ## . गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणम् अनर्थकम् . किम् कारणम् . अन्यस्य उत्तरपदस्य अभावात् . न हि अन्यत् गतियादिभ्यः उत्तरपदम् अस्ति अन्यत् अतः कृतः . किम् कारणम् . धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः कृतः च . तत्र कृता सह समासः भवति तिङा च न भवति . तत्र अन्तरेण कृद्ग्रहणम् कृतः एव भविष्यति . ननु च इदानीम् एव उदाहृतम् निष्कौशाम्बिः , निर्वाराणसिः इति . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः न च निसः कौशाम्बीशब्दम् प्रति क्रियायोगः . ## . कृत्प्रकृतौ तर्हि गतित्वात् अधिकाऋथम् कृद्ग्रहणम् कर्तव्यम् . कृत्प्रकृतिः धातुः . धातुम् च प्रति क्रियायोगः . तत्र यत्क्रियायुक्ताः तम् प्रति इति इह एव स्यात् . प्रणीः , उन्नीः . इह न स्यात् . प्रणायकः , उन्नायकः . एतत् अपि न अस्ति प्रयोजनम् . यत्क्रियायुक्ताः इति न एवम् विज्ञायते . यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति . कथम् तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति . न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् . केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा कृदधिकस्य भविष्यति . ननु च ययम् तस्य एव अर्थस्य वाचकः प्रणीः इति . एषः अपि हि कर्तृविशिष्टस्य . अयम् तर्हि तस्य एव अर्थस्य वाचकः प्रभवनम् इति . तस्मात् कृद्ग्रहणम् कर्तव्यम् . यदि कृद्ग्रहणम् क्रियते आमन्ते स्वरः न प्राप्नोति . प्रपचतितराम् , प्रजल्पतितराम् . असति पुनः कृद्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्य अतिशये तरप् उत्पद्यते तरबन्तस्य स्वार्थे आम् . तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः . न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् . केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा अधिकस्य भविष्यति . ननु च ययम् तस्य एव अर्थस्य वाचकः प्रभवनम् इति . एषः अपि द्रव्यविशिष्टस्य . कथम् कृदभिहितः भावः द्रव्यवत् भवति क्रियावत् अपि इति . (P_6,2.143) KA_III.136.8-137.4 Ro_IV.571-573 किम् समासय अन्तः उदात्तः भवति आहोस्वित् उत्तरपदस्य . कुतः सन्देहः . उभयम् प्रकृतम् . तत्र अन्यतरत् शक्यम् विशेषयितुम् . कः च अत्र विशेषः . ## . अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् कर्तव्यम् . इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि च इति वक्तव्यम् इह अपि यथा स्यात् . इदम्प्रथमकाः . अस्तु तर्हि उत्तरपदस्य . ## . उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् . अनृचः , बह्वृचः . अपरः आह : उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् . अज्ञकः , अस्वकः . कपि पूर्वम् इति अस्य अपवादः ह्रस्वान्ते अन्त्यात् पूर्वम् इति . तत्र ह्रस्वान्ते अन्त्यात् पूर्वः उदात्तभावी न अस्ति इति कृत्वा उत्सर्गेण अन्तोदात्तत्वम् प्राप्नोति . ## . न वा एषः दोषः . किम् कारणम् . यत् अयम् कपि पूर्वम् इति आह तत् ज्ञापयति आचार्यः न उत्तरपदस्य अन्तः उदात्तत्ः भवति इति . ## . प्रकृतम् समासग्रहणम् अनुवर्तते . क्व प्रकृतम् . चौ समासस्य इति . ननु च उक्तम् अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् इति . न एषः दोषः . उत्तरपदग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . उत्तरपदादिः इति . तत्र एवम् अभिसम्बन्धः करिष्यते . नञ्सुभ्याम् समासस्य अन्तः उदात्तः भवति . इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदस्य इति . (P_6,2.148) KA_III.137.6-10 Ro_IV.573 ## . कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः वक्तव्यः . अनाहतः नदति देवदत्तः . ## . सिद्धम् एतत् . कथम् . उभयनियमात् . उभयतः नियमः आश्रयिष्यते . कारकात् दत्तश्रुतयोः एव आशिषि. आशिषि एव कारकात् दत्तश्रुतयोः इति . (P_6,2.165) KA_III.137.12-13 Ro_IV.574 #<ऋषिप्रतिषेधः मित्रे># . ऋषिप्रतिषेधः मित्रे वक्तव्यः . विश्वामित्रः ऋषिः . (P_6,2.175) KA_III.137.15-138.4 Ro_IV.574 किमर्थम् बहोः नञ्वत् अतिदेशः क्रियते न नञ्सुबहुभ्यः इति एव उच्येत . न एवम् शक्यम् . उत्तरपदभूम्नि इति वक्ष्यति . तत् बहोः एव यथा स्यात् . नञ्सुभ्याम् मा भूत् इति . न एतत् अस्ति प्रयोजनम् . एकयोगे अपि हि सति यस्य उत्तरपदभूमा अस्ति तस्य भविष्यति . कस्य च अस्ति . बहोः एव . इदम् तर्हि प्रयोजनम् . न गुणादयः अव्यवाः इति वक्ष्यति . तत् बहोः एव यथा स्यात् . नञ्सुभ्याम् मा भूत् इति . एतत् अपि न अस्ति प्रयोजनम् . एकयोगे अपि सति यस्य गुणादयः अवयवा सन्ति तस्य कस्य च सन्ति . बहोः एव . अतः उत्तरम् पठति ## . बहोः नञ्वत् अतिदेशः क्रिअय्ते उत्तरपदाद्युदात्तार्थम् . उत्तरपदस्य आद्युदात्तत्वम् यथा स्यात् . नञः जरमरमित्रमृताः . अजरः , अमरः , बहुजरः , बहुमित्रः . (P_6,2.177) KA_III.1386-11 Ro_IV.575 ## . मुखस्य अन्तोदात्तत्वात् उपसर्गात् स्वाङ्गम् ध्रुवम् इति एतत् भवति विप्रतिषेधेन . मुखान्तोदात्तत्वस्य अवकाशः गौरमुखः , श्लक्ष्णमुखः . उपसर्गात् स्वाङ्गम् इति अस्य अवकाशः प्रस्फिक् , प्रोदरः . इह उभयम् प्राप्नोति . प्रमुखः . उपसर्गात् स्वाङ्गम् इति एतत् भवति विप्रतिषेधेन . कः पुनः विशेषः तेन वा सति अनेन वा . सापवादकः सः विधिः अयम् पुनः निरपवादकः . अव्ययात् तस्य प्रतिषेधः अपवादः . (P_6,2.185-186) KA_III.138.14-18 Ro_IV.576 किमर्थम् इदम् उच्यते न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् . ## . अध्रुवार्थः अयम् आरम्भः . ## . अथ वा बहुव्रीहेः इति वर्तते . अभुव्रीह्यर्थः अयम् आरम्भः . (P_6,2.187) KA_III.138.20-139.2 Ro_IV.576 स्फिगपूतग्रहणम् किमर्थम् न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् . ## . किम् . अध्रुवार्थम् अभुव्रीह्यर्थम् एव वा . (P_6,2.191) KA_III.139.4-6 Ro_IV.576 ## . अतेः धातुलोपे इति वक्तव्यम् . अकृत्पदे इति हि उच्यमाने इह च प्रसज्येत शोभनः गार्ग्यः अतिगार्ग्यः , इह च न स्यात् , atikàçakaþ, अतिपदा शक्वरी . (P_6,2.197) KA_III.139.8-140.6 Ro_IV.577-579 किम् इदम् द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् आहोस्वित् नकारान्तग्रहणम् . कः च अत्र विशेषः . ## . द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् . द्विमूर्धा त्रिमूर्धा . अस्तु तर्हि नकारान्तग्रहणम् . ## . नकारान्ते अकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् . द्विमूर्धः , त्रिमूर्धः . ## . अस्तु तर्हि नकारान्तग्रहणम् . अन्तोदात्तत्वे कृते लोपः उदात्तनिवृत्तिस्वरेण सिद्धम् . इदम् इह सम्प्रधार्यम् . अन्तोदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् लोपः . एवम् तर्हि इदम् इह सम्प्रधार्यम् . अन्तोदात्तत्वम् क्रियताम् समासान्तः इति किम् अत्र कर्तव्यम् . परत्वात् अन्तोदात्तत्वम् . नित्यः समासान्तः . कृते अपि अन्तोदात्तत्वे प्राप्नोति अकृते अपि . अन्तोदात्तत्वम् अपि नित्यम् . कृते अपि समासान्ते प्राप्नोति अकृते अपि . अनित्यम् अन्तोदात्तत्वम् . न हि कृते समासान्ते प्राप्नोति . परत्वात् लोपेन भवितव्यम् . यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् . न च समासान्तः एव अन्तोदात्तत्वस्य निमित्तम् हन्ति . अवश्यम् लक्षणान्तरम् लोपः प्रतीक्ष्यः . उभयोः नित्ययोः परत्वात् अन्तोदात्तत्वम् . अन्तोदात्तत्वे कृते समासान्तः , टिलोपः . टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् . युक्तम् पुनः इदम् विचारयितुम् . नन् उ अनेन असन्दिग्धेन नकारान्तस्य ग्रहणेन भवितव्यम् यावता मूर्धसु इति उच्यते . यदि हि अकारान्तस्य ग्रहणम् स्यात् मूर्धेषु इति ब्रूयात् . सा एषा समासान्तार्था विचारणा . एवम् तर्हि ज्ञापयति आचार्यः . विभाषा समासान्तः भवति इति . (P_6,2.199) KA_III.140.8-13 Ro_IV.579-580 अत्यल्पम् इदम् उच्यते . ## . ## . अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् : त्रिचक्रेण त्रिबन्धुरेण त्रिवृता रथेन . (P_6,3.1.2) KA_III.141.12-142.9 Ro_IV.582-584 एकवत् च अलुक् भवति इति वक्तव्यम् . किम् प्रयोजनम् . स्तोकाभ्याम् मुक्तः , स्तोकेभ्यः मुक्तः इति विगृह्य स्तोकान्मुक्तः इति एव यथा स्यात् . ## . एकवद्भावः च अनर्थकः . द्विबह्वोः अलुक् कस्मात् न भवति . ## . द्विवचनबहुवचनानाम् असमासः . किम् वक्तव्यम् एतत् . न हि अनुच्यमानं गंस्यते . ## . किम् उक्तम् . अनभिधानात् इति . तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् . ## . एकवद्वचने हि गोषुचरे अतिप्रसङ्गः स्यात् : गोषुचरः . ## . वर्षाभ्यः च जे अतिप्रसङ्गः भवति . वर्षासुजः . ## . अपः योनियन्मतिषु च उपसङ्ख्यानम् कर्तव्यम् . ## . जे चरे च अतिप्रसङ्गः भवति . योनि . अप्सुयोनिः . यत् . अप्सव्यम् . मति . अप्सुमतिः . जे . अप्सुजः . चरे . अप्सुचरः गह्वरेष्ठाः . (P_6,3.2) KA_III.142.11-16 Ro_IV.584-585 ## . पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् कर्तव्यम् . ब्राह्मणाच्छंसी .#< अन्यार्थे च># . अन्यार्थे च एषा पञ्चमी द्रष्टव्या . ब्राह्मणानि शंसति इति ब्राह्मणाच्छंसी . अथ वा युक्तः एव अत्र पञ्चम्यर्थः . ब्राह्मणेभ्यः गृहीत्वा , आहृत्य आहृत्य शंसति इति ब्राह्मणाच्छंसी . (P_6,3.3) KA_III.142.18-22 Ro_IV.585 ## . अञ्जसः उपसङ्ख्यानम् कर्तव्यम् . अञ्जसाकृतम् . ## . पुंसानुजः जनुषान्धः विकृताक्षः इति च उपसङ्ख्यानम् कर्तव्यम् . पुंसानुजः , जनुषान्धः , विकृताक्षः . (P_6,3.5) KA_III.143.2-8 Ro_IV. 585-586 #<आत्मनः च पूरणे># . आत्मनः च पूरणे उपसङ्ख्यानम् कर्तव्यम् . आत्मनापञ्चमः , आत्मनादशमः . ## . अन्यार्थे च एषा तृतीया द्रष्टव्या . आत्मा पञ्चमः अस्य आत्मापञ्चमः . अथ वा युक्तः एव अत्र तृतीयार्थः . आत्मना कृतम् तत् तस्य येन असौ पञ्चमः . कथम् जनार्दनः तु आत्मचतुर्थः एव इति . बहुव्रीः अयम् . आत्मा चतुर्थः अस्य इति . (P_6,3.7-8) KA_III.143.11-18 Ro_IV.586-587 #<आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम्># . आत्मनेभाषपरस्मैभाषयोः उपसङ्ख्यानम् कर्तव्यम् . आत्मनेभाषः , परस्मैभाषः . तत् कथम् कर्तव्यम् . यदि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या वैयाकरणख्यायाम् इति . अथ हि वैयाकरणानाम् आख्या वैयाकरणाख्या न अर्थः उपसङ्ख्यानेन . यदि अपि व्याकरणे भवा वैयाकरणी , वैयाकरणी आख्या वैयाकरणाख्या एवम् अपि न अर्थः उपसङ्ख्यानेन . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . आत्मनेपदम् . निपातनात् एतत् सिद्धम् . किम् निपातनम् . अनुदात्तङितः आत्मनेपदम् , शेषात् कर्तरि परस्मैपदम् इति . (P_6,3.9) KA_III.143.20-144.17 Ro_IV.587-588 ## . हृद्द्युभ्याम् ङेः उपसङ्ख्यानम् कर्तव्यम् . हृदिस्पृक् , दिविस्पृक् . ## . अन्यार्थे च एषा सप्तमी द्रष्टव्या . हृदयम् स्पृशति इति हृदिस्पृक् . दिवम् श्प्र्शति इति दिविस्पृक् . ## . हलदन्ताधिकारे गोः उपसङ्ख्यानम् कर्तव्यम् . गविष्थिरः . न कर्तव्यम् . लुकः अवादेशः विप्रतिषेधेन . लुक् क्रियताम् अवादेशः इति अवादेशः भविष्यति विप्रतिषेधेन . अवादेशे कृते हलन्तात् इति एव सिद्धम् . ## . लुकः अवादेशः विप्रतिषेधेन इति चेत् भूमिपाशे अतिप्रसङ्गः भवति . भूम्याम् पाशः , भूमिपाशः . ## . एवम् तर्हि अविशेषेण सप्तम्याः अलुकम् उक्त्वा अकः अतः इति वक्ष्यामि . तत् नियमार्थम् भविष्यति . अकः अतः इति एव भवति न अन्यतः इति . तेन सन्ध्यक्षराणाम् सिद्धम् भवति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् हलदन्ताधिकारे गोः उपसङ्ख्यानम् इति . न एषः दोषः . निपातनात् एतत् सिद्धम् . किम् निपातनम् . गविष्ठिरशब्दः विदादिषु पठ्यते . असकृत् खलु अपि निपातनम् क्रियते . गवियुधिभ्या स्थिरः इति . (P_6,3.10) KA_III.144.19-145.13 Ro_IV.589-591 किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते . कथम् च प्राप्ते कथम् च अप्राप्ते . यदि सञ्ज्ञायाम् इति वर्तते ततः प्राप्ते . अथ निवृत्तम् ततः अप्राप्ते . कः च अत्र विशेषः . ## . कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . अविकटे उरणः दातव्यः अविकटोरणः . अस्तु तर्हि अप्राप्ते . ## . यदि अप्राप्ते समासः विधेयः . प्राप्ते पुनः सति सञ्ज्ञायाम् इति एव समासः सिद्धः . न एषः दोषः . एतत् एव ज्ञापयति भवति अत्र समासः इति यत् अयम् कारनाम्नि सप्तम्याः अलुकम् शास्ति . यदि अपि तावत् ज्ञापकात् समासः स्यात् स्वरः तु न सिध्यति . यत् हि तत् सप्तमीपूर्वपदम् प्रकृतिस्वरम् भवति इति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् तत् . न एव अत्र अनेन स्वरेण भवितव्यम् . किम् तर्हि सप्तमीहारिणौ धर्म्ये अहरणे इति अनेन अत्र स्वरेण भवितव्यम् .किम् च भोः सञ्ज्ञाः अपि लोके क्रियन्ते न लोकः सञ्ज्ञासु प्रमाणम् . लोके च कारनाम सञ्ज्ञा . ननु च उक्तम् कारनाम्नि वावचनार्थम् चेत् अजादौ अतिप्रसङ्गः इति . न एषः दोषः . ## . योगविभागः करिष्यते . कारनाम्नि च प्राचाम् , ततः हलादौ . हलादौ च कारनाम्नि सप्तम्याः अलुक् भवति . इदम् इदानीम् किमर्थम् . नियमार्थम् . हलादौ एव कारनाम्नि न अन्यत्र . क्व मा भूत् . अविकटे उरणः दातव्यः अविकटोरणः . (P_6,3.11) KA_III.145.15-16 Ro_IV.591 ## . गुरौ अन्तात् च इति वक्तव्यम् . अन्तेगुरुः . (P_6,3.13) KA_III.145.18-146.2 Ro_IV.591-592 स्वाङ्गग्रहणम् अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते सिद्धम् हस्तेबन्धः , हस्तबन्धः . चक्रेभन्दः , चक्रबन्धः इति न सिध्यति . अथ निवृत्तम् सिद्धम् चक्रेभन्दः , चक्रबन्धः . हस्तेबन्धः , हस्तबन्धः इति न सिध्यति . किम् कारणम् . न इन्सिद्धबध्नातिषु इति प्रतिषेधः प्राप्नोति . न एषः दोषः . सर्वत्र एव अत्र उत्तरपदाधिकरे तत्पुरुषेद् कृति बहुलम् इति प्राप्ते न इन्सिद्धबध्नातिषु इति प्रतिषेधः उच्यते . तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते . एवम् अपि न ज्ञायते कस्मिन् विषये विभाषा कस्मिन् विषये प्रतिषेधः इति . घञन्तस्य इदम् बन्धशब्दस्य ग्रहणम् प्रतिषेधे पुनः धातुग्रहणम् . घञन्ते विभाषा अन्यत्र प्रतिषेधः . (P_6,3.14) KA_III.146.4-16 Ro_IV.592-594 ## . तत्पुरुषे कृति बहुलम् इति अत्र अकर्मधारये इति वक्तव्यम् . इह मा भूत् . परमे कारके परमकारके इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . बहुलवचनात् न भविष्यति . अथ किमर्थम् लुगलुगनुक्रमणम् क्रियते न तत्पुरुषे कृति बहुलम् इति एव सिद्धम् . l## . लुगलुगनुक्रमणम् क्रियते अकृत्स्नम् बहुलवचनम् इति . यदि अकृत्स्नम् यत् अनेन कृतम् अकृतम् तत् . एवम् तर्हि न ब्रूमः अकृत्स्नम् इति . कृत्स्नम् च कारकम् च साधकम् च निर्वर्तकम् च . यत् च अनेन कृतम् सुक्तृतम् तत् . किमर्थम् तर्हि लुगलुगनुक्रमणम् क्रियते . उदाहरणभूयस्त्वात् . ते खलु अपि विधयः सुपरिगृहीताः भवन्ति येषु लक्षणम् प्रपञ्चः च . केवलम् लक्षणम् केवलः प्रपञ्चः वा न तथा कारकम् भवति . अवश्यम् खलु अस्माभिः इदम् वक्तव्यम् बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति . sarvavedapàçiùadam हि इदम् शास्त्रम् . तत्र न एकः पन्थाः शक्य आस्थातुम् . (P_6,3.21) KA_III.146.18-147.7 Ro_IV.594 #<षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम्># . षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यः युक्तिदण्डहरेषु उपसङ्ख्यानम् कर्तव्यम् . वाचोयुक्तिः , दिशोदण्डः , पश्यतोहरः . #<आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम्># . आमुष्यायणामुष्य्पुत्रिका इति उपसङ्ख्यानम् कर्तव्यम् . आमुष्यायणः , आमुष्यपुत्रिका . आमुष्यकुलिका इति च वक्तव्यम् . आमुष्यकुलिका . ## . देवानाम्प्रियः इति च उपसङ्ख्यानम् कर्तव्यम् . देवानाम्प्रियः . #<शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम्># . शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् . शुनःशेफः , शुनःपुच्छः , शुनोलाङ्गूलः . ## . दिवः च दासे उपसङ्ख्यानम् कर्तव्यम् . दिवोदासाय गायत . (P_6,3.23) KA_III.147.9-12 Ro_IV.595 ## . विद्यायोनिसम्बन्धेभ्यः तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् , विद्यासम्बन्धेभ्यः विद्यासम्बन्धेषु यथा स्यात् , योनिसम्बन्धेभ्यः योनिसम्बन्धेषु यथा स्यात् , व्यतिकरः मा भूत् . अथ एषाम् व्यतिकरेण भवितव्यम् . बाढम् भवितव्यम् . होतुःपुत्रः , पितुःअन्तेवासी . (P_6,3.25.1) KA_III.147.14-18 Ro_IV.595 क्व अयम् नकारः श्रूयते . न क्व चित् श्रूयते . लोपः अस्य भवति नलोपः प्रातिपदिकस्य इति . यदि न श्रूयते किमर्थम् उच्चार्यते . रपरत्वम् मा भूत् इति . क्रियमाणे अपि वै नकारे रपरत्वम् प्राप्नोति . किम् कारणम् . नलोपे कृते एषः अपि हि उः स्थाने अण् शिष्यते . न एषः दोषः . उः स्थाने अण् प्रसज्य्मानः एव रपरः भवति इति उच्यते न च अयम् उः स्थाने अण् एव शिष्यते . किम् तर्हि अण् च अनण् च . (P_6,3.25.2) KA_III.147.18-148.18 Ro_IV.596-597 कथम् पुनः इदम् विज्ञायते : ऋकारान्तानाम् यः द्वन्द्वः इति आहोस्वित् द्वन्द्वे ऋकारस्य इति . कः च अत्र विशेषः . #<ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम्># . ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् कर्तव्यम् . पितापुत्रौ . ## . कार्यी च अनिर्दिष्टः भवति . ऋकारान्तानाम् द्वन्द्वे न ज्ञायते कस्य आनङा भवितव्यम् इति . अस्तु तर्हि द्वन्दे ऋकारस्य इति . ## . अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः भवति . पितृपितामहौ इति . अस्तु तर्हि ऋकारान्तानाम् यः द्वन्द्वः इति . ननु च उक्तम् ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् इति . न एषः दोषः . पुत्रग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . पुत्रे अन्यतरस्याम् इति . यदि तत् अनुवर्तते विभाषा स्वसृपत्योः पुत्रे च इति पुत्रे अपि विभाषा प्राप्नोति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . षष्ठ्याः आक्रोशे . पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे . ऋतः विद्यायोनिसम्बन्धेभ्यः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे . विभाषा स्वसृपत्योः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे . आनङ् ऋतः द्वन्द्वे . पुत्रग्रहणम् अनुवर्तते . षष्ठ्याः आक्रोशे इति निवृत्तम् . यत् अपि उच्यते कार्यी च अनिर्दिष्टः इति . कार्यी च निर्दिष्टः . कथम् . उत्तरपदे इति वर्तते . ङित् च अयम् क्रियते . सः अन्तरेण अपि कार्यिनिर्देशम् ऋकारान्तस्य एव भविष्यति . पुत्रे तर्हि कार्यी अनिर्दिष्टः . पुत्रे च कार्यी निर्दिष्टः . कथम् . ऋकारग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . ऋतः विद्यायोनिसम्बन्धेभ्यः . तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . पुत्रे इति एषा सप्तमी ऋतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . (P_6,3.26) KA_III.148.20-149.2 Ro_IV.597 ## . देवताद्वन्द्वे उभयत्र वायोः प्रतिषेधः वक्तव्यः . वाय्वग्नी , अग्निवायू . ## . ब्रह्मप्रजापत्यादीनाम् च प्रतिषेधः वक्तव्यः . ब्रह्मप्रजापती , शिववैश्रवणौ , स्कन्द्विशाखौ . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . द्वन्द्वे इति वर्तमाने पुनः द्वन्द्रग्रहणस्य एतत् प्रयोजनम् लोकवेदयोः यः द्वन्द्वः तत्र यथा स्यात् . कः च लोकवेदयोः द्वन्द्वः . वेदे ये सहनिर्वापनिर्दिष्टाः न च एते सहनिर्वापनिर्दिष्टाः . (P_6,3.28) KA_III.149.4-5 Ro_IV.598 ## . इद् वृद्धौ विष्णोः प्रतिषेधः वक्तव्यः . आग्नावैष्णवम् चरुम् निर्वपेत् . (P_6,3.32-33) KA_III.149.8-10 Ro_IV.598 किम् निपात्यते . पूर्वपदोत्तरपदयोः ऋकारस्य अरारौ निपात्येते . मातरपितरौ भोजयतः . मातरपितरौ आनय . अ मा गन्ताम् पितरामातरा च अ मा सोमः अमृतत्वय गम्यात् . (P_6,3.34.1) KA_III.150.3-16 Ro_IV.599-601 भाषितपुंस्कात् इति कथम् इदम् विज्ञायते . समानायाम् आकृतौ यत् भाषितपुंस्कम् आहोस्वित् क्व चित् भाषितपुंस्कम् इति . किम् च अतः . यदि विज्ञायते समानायाम् आकृतौ यत् भाषितपुंस्कम् इति गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति अत्र न प्राप्नोति . अथ विज्ञायते क्व चित् भाषितपुंस्कम् इति द्रोणीभार्यः , कुटीभार्यः , पात्रीभार्यः अत्र अपि प्राप्नोति . अस्तु समानायाम् आकृतौ यत् भाषितपुंस्कम् इति . कथम् गर्भिभार्यः , प्रजातभार्यः , प्रसूतभारः इति . कर्तव्यः अत्र यत्नः . अथ किमर्थम् ऊङः पृथक् प्रतिषेधः उच्यते न यत्र एव अन्यः प्रतिषेधः तत्र एव अयम् उच्येत . न कोपधायाः इति उक्त्वा ततः ऊङः च इति उच्येत . तत्र अपि अयम् अर्थः द्विः प्रतिषेधः न वक्तव्यः भवति . न एवम् शक्यम् . पठिष्यति हि आचार्यः पुंवत् कर्मधारये प्रतिषिद्धार्थम् इति . सः पुंवद्भावः यथा इह भवति : कारिका वृन्दारिका कारकवृन्दारिका इति एवम् इह अपि स्यात् : ब्रह्मबन्धूः वृन्दारिका ब्रह्मबन्दूवृन्दारिका इति . अथ पृथक् प्रतिषेधे अपि उच्यमाने यावता सः प्रतिषिद्धार्थः आरम्भः कस्मात् एव अत्र न भवति . पृथक्प्रतिषेधवचनसामर्थ्यात् . अथ वा अनूङ् इति तत्र अनुवर्तिष्यते . अथ वा न अयम् प्रसज्यप्रतिषेधः . किम् तर्हि पर्युदासः अयम् यत् अन्यत् अनूङ् इति . सः च प्रतिषेधाऋथः आरम्भः . (P_6,3.34.2) KA_III.150.17-153.20 Ro_IV.601-609 किम् पुनः इदम् पुंवद्भावे स्त्रीग्र्हणम् स्त्रीप्रत्ययग्रहणम् आहोस्वित् स्त्रीशब्द्ग्रहणम् आहोस्वित् स्त्र्यर्थग्रहणम् . कः च अत्र विशेषः . ## . पुंवद्भावे स्त्रीग्रहणम् स्त्रीप्रत्ययग्रहणम् चेत् तत्र पुंवत् इति उत्तरपदे तत्प्रतिषेधः अयम् विज्ञायेत . कस्य . स्त्रीप्रत्ययस्य प्रतिषेधः . किम् उच्यते स्त्रीप्रत्ययस्य प्रतिषेधः इति . न पुनः अन्यत् अपि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत . अनारम्भात् पुंसि . न हि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य अतिदिश्येत . तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः स्त्रीप्रत्ययप्रतिषेधात् . कथम् पुनः पुंवत् इति अनेन स्त्रीप्रत्ययस्य प्रतिषेधः शक्यः विज्ञातुम् . वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् . तत् यथा . उशीनरवत् मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति . एवम् इह अपि पुंवत् भवति पुंवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे . यथा पुंसः स्त्रीप्रत्ययः न भवति एवम् समानाधिकरणे उत्तरपदे भाषितपुंस्कस्य न भवति इति . ## . प्रातिपदिकस्य च प्रत्यापत्तिः वक्तव्या . एनी भार्या अस्य , एतभार्यः , श्येतभार्यः . पुंवद्भावेन किम् क्रियते . स्त्रीप्रत्ययस्य निवृत्तिः . अर्थः अनिवृत्तः स्त्रीत्वम् . तस्य अनिवृत्तत्वात् केन नशब्दः न श्रूयेत . स्त्रियाम् इति उच्यमानः प्राप्नोति . ## . स्थानिवभावः च प्राप्नोति . पट्वीभारा अस्य पटुभार्यः . पुंवद्भावेन किम् क्रियते . स्त्रीप्रत्ययस्य निवृत्तिः . तस्य स्थानिवभावात् यणादेशः प्राप्नोति . किमर्थम् इदम् उभयम् उच्यते न प्रातिपदिकस्य च प्रत्यापत्तिः इति एव स्थानिवभावः अपि चोदितः स्यात् . पुरस्तात् इदम् आचार्येण दृष्टम् स्थानिवत्प्रसङ्गः च इति तत् पठितम् . ततः उत्तरकालम् इदम् दृष्टम् प्रातिपदिकस्य च प्रत्यापत्तिः इति . तत् अपि पठितम् . न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति . ## . वतण्ड्यादिषु पुंवद्भावः वक्तव्यः . के पुनः वतण्ड्यादयः . लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययाः . लुक् . गार्ग्यः वृन्दारिका गर्गवृन्दारिका . पुंवद्भावेन किम् क्रियते . स्त्रीप्रत्ययस्य निवृत्तिः . अर्थः अनिवृत्तः स्त्रीत्वम् . तस्य अनिवृत्तत्वात् केन यशब्दः न श्रूयेत . अस्त्रियाम् इति हि लुक् उच्यते . लुक् . अलुक् . वतण्डी वृन्दारिका वातण्ड्यवृन्दारिका . पुंवद्भावेन किम् क्रियते . स्त्रीप्रत्ययस्य निवृत्तिः . अर्थः अनिवृत्तः स्त्रीत्वम् . तस्य अनिवृत्तत्वात् लुक् स्त्रियाम् वतण्डात् इति यकारस्य लुक् प्राप्नोति . यदि पुनः अयम् ईकारे एव लुक् उच्येत . तत् ईकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . प्रश्लिष्टनिर्देशः अयम् . स्त्री , ई स्त्री , स्त्रियाम् . ईकारविधौ वै अप्रत्ययकस्य पाठः क्रियते वतण्ड इति . शार्ङ्गरवादौ सप्रत्ययकस्य पाठः करिष्यते . सः वै सप्रत्ययकस्य पाठः कर्तव्यः . अन्तरङ्गत्वात् च लुक् प्राप्नोति . अलुक् . अस्त्रीविषय . कौण्डीवृसी वृन्दारिका कौण्डीवृस्यवृन्दारिका . पुंवद्भावेन किम् क्रियते . स्त्रीप्रत्ययस्य निवृत्तिः . अर्थः अनिवृत्तः स्त्रीत्वम् . तस्य अनिवृत्तत्वात् केन यशब्दः श्रूयेत . अस्त्रियाम् इति हि ञ्यः विधीयते . अस्त्रीविषय . द्विस्त्रीप्रत्यय . गार्ग्यायणी वृन्दारिका गार्ग्यवृन्दारिका . अत्र पुंवद्भावः न प्राप्नोति . किम् कारणम् . भाषितपुंस्कात् अनूङः समानाधिकरणे उत्तरपदे पुंवद्भावः भवति इति उच्यते . यः च अत्र भाषितपुंस्कात् अनूङ् न असौ उत्तरपदे यः च उत्तरपदे न असौ भाषितपुंस्कात् अनूङ् इति . अस्तु तर्हि स्त्रीशब्दग्रहणम् . ## . स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति . अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः . तेषाम् कालिकाः स्त्रियः . कालिकावृन्दारिकाः . अङ्गारकवृन्दारिकाः प्राप्नुवन्ति . क्षेमवृद्धयः क्षत्रियाः . तेषाम् तनुकेश्यः स्त्रियः . तनुकेशीवृन्दारिकाः . क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति . हंसस्य वरटा . कच्छपस्य डुली . ऋश्यस्य रोहित् . अश्वस्य वडवा . पुरुषस्य योषित् . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति . अनुपादीयमाने विशेषे सर्वत्र प्रसङ्गः . कथम् च नाम न उपादीयते यावता भाषितपुंस्कात् इति उच्यते . ## . ह्यर्थे च अयम् चः पठितः . सर्वः हि शब्दः भाषितपुंस्कात् परः शक्यः कर्तुम् . अस्तु तर्हि अर्थग्रहणम् . ## . अर्थातिदेशे विप्रतिषेधः न उपपद्यते . पठिष्यति हि आचार्यः विप्रतिषेधम् पुंवद्भावात् ह्रस्वत्वम् खिद्घादिकेषु इति . सः विप्रतिषेधः न उपपद्यते . द्विकार्ययोगः हि नाम विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः . शब्दस्य ह्रस्वत्वम् अर्थस्य पुंवद्भावः . किम् च सर्वप्रसङ्गः अविशेषात् इति . सर्वस्य स्त्रीशब्दस्य पुंशब्दातिदेशः प्राप्नोति . अस्य अपि प्राप्नोति , अङ्गारकाः नाम शकुनयः . तेषाम् कालिकाः स्त्रियः . कालिकावृन्दारिकाः . अङ्गारकवृन्दारिकाः प्राप्नुवन्ति . क्षेमवृद्धयः क्षत्रियाः . तेषाम् तनुकेश्यः स्त्रियः . तनुकेशीवृन्दारिकाः . क्षेमवृद्धिवृन्दारिकाः प्राप्नुवन्ति . हंसस्य वरटा . कच्छपस्य डुली . ऋश्यस्य रोहित् . अश्वस्य वडवा . पुरुषस्य योषित् . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य स्त्रीशब्दस्य पुंशब्दातिदेशः भवति इति . कथम् च नाम न उपादीयते यावता भाषितपुंस्कात् इति उच्यते . भाषितपुंस्कानुपपत्तिः हि भवति . न हि अर्थेन् पौर्वापर्यम् अस्ति . अयम् तावत् अदोषः यत् उच्यते अर्थातिदेशे विप्रतिषेधानुपपत्तिः इति . न अवश्यम् द्विकारयोगः एव विप्रतिषेधः . किम् तर्हि . असम्भवः अपि . सः च अत्र अस्ति असम्भवः . कः असम्भवः . पुंवद्भावः अभिनिर्वर्तमानः ह्रस्वत्वस्य निमित्तम् विहन्ति . ह्रस्वत्वम् अभिनिर्वर्तमानम् पुंवद्भावम् बाधते . सति असम्भवे युक्तः विप्रतिषेधः . अयम् तर्हि दोषः सर्वप्रसङ्गः अविशेषात् इति . तस्मात् अस्तु सः एव मध्यमः पक्षः . ननु च उक्तम् स्त्रीशब्दस्य पुंशब्दातिदेशः इति चेत् सर्वप्रसङ्गः अविशेषात् इति . न एषः दोषः . समासनिर्देशः अयम् : भाषितपुंस्कात् अनूङ् यस्मिन् सः अयम् भाषितपुंस्कादनूङ् इति . यदि एवम् लुक् प्राप्नोति . निपातनात् न भविष्यति . अथ वा अलुक् प्रकृतः सः अनुवर्तिष्यते . कथम् पुनः अनूङ् इति अन्येन स्त्रीप्रत्ययग्रहणम् शक्यम् विज्ञातुम् . नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः . नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते . तथा हि अर्थः गम्यते . तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते . न असौ लोष्टम् आनीय कृती भवति . एवम् इह अपि अनूङ् इति ऊङ्प्रतिषेधात् अन्यस्मिन् ऊङ्सदृशे कार्यम् विज्ञायते . किम् च अन्यत् अनूङ् ऊङ्सदृशम् . स्त्रीप्रत्ययः . एवम् अपि इडबिड् वृन्दारिका , ऐडबिड्वृन्दारिका , पृथ् वृन्दारिका , पार्थवृन्दारिका , दरत् वृन्दारिका , दारदवृन्दारिका , उशिक् वृन्दारिका , औशिजवृन्दारिका , अत्र पुंवद्भावः न प्राप्नोति . कर्तव्यः अत्र यत्नः . (P_6,3.34.3) KA_III.153.21-28 Ro_IV.609-610 अथ इह कथम् भवितव्यम् . पट्वीमृद्व्यौ भार्ये अस्य पट्वीमृदुभार्यः , आहोस्वित् पटुमृदुभार्यः इति . पट्वीमृदुभार्यः इति भवितव्यम् . पुंवद्भावः कस्मात् न भवति . भाषितपुंस्कात् इति उच्यते . ननु च भोः पटुशब्दः मृदुशब्दः पुंसि भाष्येते . समानायाम् आकृतौ यत् भाषितपुंस्कम् आकृत्यन्तरे च एतौ भाषितपुंस्कौ . समानायाम् आकृतौ अपि एतौ भाषितपुंस्कौ . कथम् . आरभ्यते मतुब्लोपः . एवम् तर्हि भाषितपुंस्कात् अनूङ् समानाधिकरणे उत्तरपदे कृतः तस्य पुंवद्भावः यस्य च अकृतः न असौ भाषितपुंस्कात् अनूङ् समानाधिकरणे उत्तरपदे . (P_6,3.34.4) KA_III.154.1-4 Ro_IV.610 ## . पूरण्याम् प्रधानपूरणीग्रहणम् कर्तव्यम् . इह मा भूत् . कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः इति . अथ इह कथम् भवितव्यम् कल्याणी पञ्चमी आसाम् रात्रीणाम् इति . कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् . रात्रयः अत्र प्रधानम् . (P_6,3.35) KA_III.154.6-155.24 Ro_IV.610-614 इह के चित् तसिलादयः आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावः न इष्यते के चित् च अन्यत्र पठ्यन्ते येषु पुंवद्भावः इष्यते . तत्र किम् न्याय्यम् . परिगणनम् कर्तव्यम् .#< तसिलादी त्रतसौ># . त्रतसौ तसिलादी द्रष्टव्यौ . तस्याम् शालायाम् वसति . तत्र वसति . तस्याः , ततः , यस्याम् , यत्र, यस्याः , यतः . ## . तरतमपौ तसिलादी द्रष्टव्यौ . दर्शनीयतरा दर्शनीयतमा . ## . चरड्जातीयरौ तसिलादी द्रष्टव्यौ . पटुचरी , पटुजातीया . ## . कल्पब्देशीयरौ तसिलादी द्रष्टव्यौ . दर्शनीयकल्पा , दर्शनीयदेशीया . ## . रूपप्पाशपौ तसिलादी द्रष्टव्यौ . दर्शनीयरूपा , दर्शनीयपाशा . ## . थम्थालौ तसिलादी द्रष्टव्यौ . कया आकृत्या कथम् , यया यथा . ## . दार्हिलौ तसिलादी द्रष्टव्यौ . तस्याम् वेलायाम् , तदा , तर्हि .#< तिल्थ्यनौ># . तिल्थ्यनौ तसिलादी द्रष्टव्यौ . वृकी वृकतिः , अजथ्या यूथिः . #<शसि बह्वल्पार्थस्य># . शसि बह्वल्पार्थस्य पुंवद्भावः वक्तव्यः . बह्वीभ्यः देहि . बहुशः देहि . अल्पशः . ## . त्वतलोः गुणवचनस्य पुंवद्भावः वक्तव्यः . पट्व्याः भावः पटुत्वम् , पटुता . गुणवचनस्य इति किमर्थम् . कठ्याः भावः कठीत्वम् , कठीता . ## . भस्य अढे तद्धिते पुंवद्भावः वक्तव्यः . हस्तिनीनाम् समूहः हास्तिकम् . अढे इति किमर्थम् . श्यैनेयः , रौहिणेयः . यदि अढे इति उच्यते , अग्नायी देवता अस्य , आग्नेयः स्थालीपाकः , अत्र न प्राप्नोति . इह च प्राप्नोति , कौण्डिन्यः , सापत्नः इति . यदि पुनः अनपत्ये इति उच्येत . न एवम् शक्यम् . इह हि न स्यात् . गार्ग्यायण्याः अपत्यम् माणवकः गार्गः जाल्मः . अस्तु तर्हि अढे इति एव . कथम् कौण्डिन्यः , सापत्नः इति . कौण्डिन्ये निपातनात् सिद्धम् . किम् निपातनम् . आगस्त्यकौण्डिन्ययोः इति . सापत्नशब्दः प्रकृतयतरम् . [R 613: सापत्नः प्रकृत्यन्ततत्वात् . सापत्नशब्दः प्रकृतयतरम् अस्ति .] कथम् अग्नायी देवता अस्य स्थालीपाकस्य , आग्नेयः स्थालीपाकः इति . अस्तु तर्हि अनपत्ये इति . कथम् गार्गः जाल्मः . गार्गाग्नेयौ न संवदेते . कर्तव्यः अत्र यत्नः . #<ठक्छसोः च># . ठक्छसोः च पुंवद्भावः वक्तव्यः . भवत्याः छात्राः , भावत्काः , भवदीयाः . ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति . न एवम् शक्यम् . अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः . अजादिलक्षणे हि माथिकादिवत् प्रसज्येत . तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् . (P_6,3.36) KA_III.156.2-6 Ro_IV.614 मनिन्ग्रहणम् किमर्थम् . ## . मानिन्ग्रहणम् क्रियते अस्त्र्यर्थम् असमानाधिकरणार्थम् च . अस्त्र्यर्थम् तावत् . दर्शनीयाम् मन्यते देवदत्तः यज्ञदत्ताम् दर्शनीयमानी अयम् अस्याः . असमानाधिकरणार्थम् . दर्शनीयाम् मन्यते देवदत्ता यज्ञदत्ताम् दर्शनीयमानिनी इयम् अस्याः . (P_6,3.37) KA_III.156.8-17 Ro_IV.615-616 किम् इदम् एवमादि अनुक्रमणम् आद्यस्य योगस्य विषये आहोस्वित् पुंवद्भावमात्रस्य . किम् च अतः . यदि आद्यस्य योगस्य विषये माध्यम्कीयः , शालूकिकीयः , अत्र न प्राप्नोति . विधीः अपि अत्र न सिध्यति . किम् कारणम् . भाषितपूंश्कात् अनूङ् इति उच्यते . न हि एतत् भवति भाषितपूंश्कात् अनूङ् . इदम् तर्हि विलेपिकायाः धर्म्यम् वैलेपिकम् . विधिः च सिद्धः भवति प्रतिषेधः च न प्राप्नोति . अथ पुंवभावमात्रस्य विषये हस्तिनीनाम् समूहः हास्तिकम् , जातिलक्षणः पुंवभावप्रतिषेधः प्राप्नोति . एवम् तर्हि न कोपधायाः इति एषः योगः पुंवभावमात्रस्य उत्तरम् एवमादि अनुक्रमणम् आद्यस्य योगस्य विषये . ## . न कोपधप्रतिषेधे तद्धितवुग्रहणम् कर्तव्यम् . तद्धितस्य यः ककारः वोः च यः ककारः तस्य ग्रहणम् कर्तव्यम् . इह मा भूत् . पाकभार्यः , भेकभार्यः . (P_6,3.40) KA_III.156.19-157.2 Ro_IV.616 ## . स्वाङ्गात् च ईतः अमानिनि इति वक्तव्यम् इह अपि यथा स्यात् . दीर्घमुखमानी , श्लक्ष्णमुखमानिनी . यदि अमानिनि इति उच्यते दीर्घमुखमानिनी , श्लक्ष्णमुखमानिनिनी इति न सिध्यति . प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एवम् भविष्यति . (P_6,3.42.1) KA_III.157.4-14 Ro_IV.616-617 किमर्थम् इदम् उच्यते . ## . प्रतिषिद्धाऋथः अयम् आरम्भः . न कोपधायाः इति उक्तम् . तत्र अपि पुंवत् भवति . कारिका वृन्दारिका कारकवृन्दारिका कारकजातीया कारकदेशीया . सञ्ज्ञापूरणयोः च इति उक्तम् . तत्र अपि पुंवत् भवति . दत्ता वृन्दारिका दत्तवृन्दारिका दत्तजातीया दत्तदेशीया . पञ्चमी वृन्दारिका पञ्चमवृन्दारिका पञ्चमजातीया पञ्चमदेशीया . वृद्धिनिमित्तस्य इति उक्तम् . तत्र अपि पुंवत् भवति . स्रौघ्नी वृन्दारिका स्रौघ्नवृन्दारिका स्रौघ्नजातीया स्रौघ्नदेशीया . स्वाङ्गात् च ईतः अमानिनि इति उक्तम् . तत्र अपि पुंवत् भवति . श्लक्ष्णमुखी वृन्दारिका श्लक्ष्णमुखवृन्दारिका श्लक्ष्णमुखजातीया श्लक्ष्णमुखदेशीया . जातेः च इति उक्तम् . तत्र अपि पुंवत् भवति . कठी वृन्दारिका कठवृन्दारिका कठजातीया कठदेशीया . (P_6,3.42.2) KA_III.157.15-24 Ro_IV.617-618 ## . कुक्कुट्यादीनाम् अण्डादिषु पुंवद्भावः वक्तव्यः . कुक्कुट्याः अण्डम् कुक्कुटाण्डम् , मृग्याः पदम् मृगपदम् , काक्याः शावः काकशावः . ## . न वा वक्तव्यम् . किम् कारणम् अस्त्रीपूर्वपदविवक्षितत्वात् . न अत्र स्त्रीपूर्वपदम् विवक्षितम् . किम् तर्हि . अस्त्रीपूर्वपदम् . उभयोः अण्डम् उभयोः पदम् उभयोः शावः . यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् इह तु कथम् . मृग्याः क्षीरम् मृघक्षीरम् इति . अत्र अपि न वा अस्त्रीपूर्वपदविवक्षितत्वात् इति एव . कथम् पुनः सतः नाम अवाविवक्षा स्यात् . सतः अपि अविवक्षा भवति . तत् यथा . अलोमिका एडका . अनुदरा कन्या इति . असतः च विवक्षा भवति . समुद्रः कुण्डिका . विन्ध्यः वर्धितकम् इति . (P_6,3.42.3) KA_III.158.1-18 Ro_IV.618-619 ## . अग्नेः ईत्त्वात् वरुणस्य वृद्धिः भवति विप्रतिषेधेन . अग्नेः ईत्त्वस्य अवकाशः , अग्नीषोमौ . वरुणस्य वृद्धेः अवकाशः , वायुवारुणम् . इह उभयम् प्राप्नोति , आग्निवारुणीम् अनड्वाहीम् आलभेत . वरुणस्य वृद्धिः भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . द्विकार्ययोगः हि विप्रतिषेधः न च अत्र एकः द्विकार्ययुक्तः . कथम् . अग्नेः ईत्त्वम् वरुणस्य वृद्धिः . न अवश्यम् द्विकारयोगः एव विप्रतिषेधः . किम् तर्हि . असम्भवः अपि . सः च अत्र अस्ति असम्भवः . कः असौ असम्भवः . अग्नेः ईत्त्वम् अभिनिर्वर्तमनम् वरुणस्य वृद्धिम् बाधते . वरुणस्य वृद्धिः अभिनिर्वर्तमना अग्नेः ईत्त्वम् बाधते . एषः असम्भवः . सति असम्भवे युक्तः विप्रतिषेधः . ## . पूंवद्भावात् ह्रस्वत्वम् भवति विप्रतिषेधेन खिद्घादिषु . पूंवद्भावस्य अवकाशः , पटुभार्यः , मृदुभार्यः . खिति ह्रस्वः भवति इति अस्य अवकाशः , कालिम्मन्यः , हरिणिम्मन्यः . इह उभयम् प्राप्नोति , कालिम्मन्या , हरिणिम्मन्या . घादिषु नद्याः ह्रस्वः भवति इति अस्य अवकाशः , नर्तकितरा , नर्तकितमा . पूंवद्भावस्य अवकाशः , दर्शनीयतरा , दर्शनीयतमा . इह उभयम् प्राप्नोति , पट्वितरा , पट्वितमा . के ह्रस्वः भवति इति अस्य अवकाशः , नर्तकिक . पूंवद्भावस्य अवकाशः , दारदिका . इह उभयम् प्राप्नोति , पट्विका , मृद्विका . ह्रस्वत्वम् भवति विप्रतिषेधेन . अथ इदानीम् ह्रस्वत्वे कृते पुनःप्रसङ्गविज्ञानात् पुंवद्भावः कस्मात् न भवति . सकृत् गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . (P_6,3.43) KA_III.158.21-159.9 Ro_IV.620-621 ङीग्रहणम् किमर्थम् . अनेकाचः ह्रस्वः इति इयति उच्यमाने खट्वातरा मालातरा , अत्र अपि प्रसज्येत . न एतत् अस्ति प्रयोजनम् . भाषितपुंस्कात् इति वर्तते . एवम् अपि दत्तातरा गुप्तातरा , अत्र अपि प्राप्नोति . ईतः इति वर्तते . एवम् अपि ग्रामणीतरः , सेनाणीतरः अत्र अपि प्राप्नोति . स्त्रियाम् इति वर्तते . एवम् अपि ग्रामणीतरा , सेनाणीतरा अत्र अपि प्राप्नोति . स्त्रियाः स्त्रियाम् इति वर्तते . शेषप्रकॢप्त्यर्थम् तर्हि ङीग्रहणम् कर्तव्यम् , नद्याः शेषस्य अन्यतरस्याम् इति . कः शेषः . àïãca yà नदी ङ्यन्तम् च यत् एकाच् . अन्तरेण अपि ङीग्रहणम् कॢप्तः शेषः . कथम् . ईतः इति वर्तते . अनीत् च या नदी , ईदन्तम् च यत् एकाच् . शेषग्रहणम् च अपि शक्यम् अकर्तुम् . कथम् . अविशेषेण घादिषु नद्याः अन्यतरस्याम् ह्रस्वत्वम् उत्सर्गः . तस्य अनेकाचः नित्यम् ह्रस्वत्वम् अपवादः . तस्मिन् नित्ये प्राप्ते उगितः विभाषा आरभ्यते . यदि एवम् लक्ष्मितरा तन्त्रितरा इति न सिध्यति . लक्ष्मीतरा तन्त्रीतरा इति प्राप्नोति . इष्टम् एव एतद् सङ्गृहीतम् . लक्ष्मीतरा तन्त्रीतरा इति एव भवितव्यम् . एवम् हि सौनागाः पठन्ति . घादिषु नद्याः ह्रस्वत्वे कृन्नद्याः प्रतिषेधः . (P_6,3.46.1) KA_III.160.2-161.5 Ro_IV.622-627 इह कस्मात् न भवति , अमहान् महान् सम्पन्नः महद्भूतः चन्द्रमाः इति . ##. अन्यः महान् . अन्यः महान् भूतप्रकृतौ वर्तते . महान् महति एव . ##. तस्मात् आत्त्वम् न भविष्यति . ## . पुंवद्भावः अपि तर्हि न प्राप्नोति . अमहती महती सम्पन्ना महद्भूता ब्राह्मणी . एवम् तर्हि ## . अमहति हि महच्छब्दः वर्तते तद्वाची च अत्र भूतशब्दः प्रयुज्यते . किंवाची . महद्वाची . ##. तस्मात् सिध्यति पुंवद्भावः . यदि एवम् आत्त्वम् अपि प्राप्नोति . महद्भूतः चन्द्रमाः . ## . आत्त्वम् अपि प्राप्नोति . न एषः दोषः . ##. एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः समासः विहितः तस्य ग्रहणम् . लक्षणोक्तः च अयम् . इह अपि तर्हि न प्राप्नोति . महान् बाहुः अस्य महाबाहुः इति . #<शेषवचनात् तु यः असौ प्रत्यारम्भात् कृतः बहुव्रीहिः तस्मात् सिध्यति तस्मिन्># . यस्मात् शेषः बहुव्रीहिः इति सिद्धे अनेकम् अन्यपदार्थे इति आह तेन प्रतिपदम् भवति . ## . अथ वा गौणमुख्ययोः मुख्ये कार्यसम्प्रत्ययः . तत् यथा गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते . कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः . गौः तिष्ठति , गाम् आनय इति . अर्थाश्रये एतत् एवम् . यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति . शब्दाश्रये च वृद्ध्यात्त्वे . (P_6,3.46.2) KA_III.161.6-15 Ro_IV.627-628 ## . महदात्त्वे घासकरविशिष्टेषु उपसङ्ख्यानम् कर्तव्यम् पुंवद्भावः च असमानाधिकरणार्थः कर्तव्यः . महत्याः घासः महाघासः , महत्याः करः महाकरः , महत्याः विशिष्टः महाविशिष्टः . ## . अष्टनः कपाले हविषि उपसङ्ख्यानम् कर्तव्यम् . अष्टाकपालम् चरुम् निर्वपेत् . हविषि इति किमर्थम् . अष्टकपालम् ब्राह्मणस्य . ## . गवि च युक्ते उपसङ्ख्यानम् कर्तव्यम् . अष्टागवेन शकटेन . युक्ते इति किमर्थम् . अष्टगवम् ब्राह्मणस्य . (P_6,3.47) KA_III.161.17-18 Ro_IV.629 प्राक् शतात् इति वक्तव्यम् इह मा भूत् . द्विशतम् , द्विसहस्रम् , अष्तशतम् , अष्टसहस्रम् . (P_6,3.48) KA_III.161.20-162.3 Ro_IV.629 सर्वेषाङ्ग्रहणम् किमर्थम् . चत्वारिंशत्प्रभृतौ सर्वेषाम् विभाषा यथा स्यात् , द्व्यष्टनोः च त्रेः च . न एतत् अस्ति प्रयोजनम् . प्रकृतम् द्व्यष्टन्ग्रहणमनुवर्तिष्यते . यदि तत् अनुवर्तते त्रेः त्रयः द्व्यष्टनोः च इति द्व्यष्टनोः अपि द्त्रयः आदेशः प्राप्नोति . न एषः दोषः . मण्डूकगतयः अधिकाराः . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते . द्व्यष्टनः सङ्ख्ययाम् अबहुव्रीह्यशीत्योः त्रेः त्रयः . ततः विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् इति . अथ वा उभयम् निवृत्तम् तत् अपेक्षिष्यामहे . (P_6,3.50) KA_III.162.5-17 Ro_IV.629-631 यण्ग्रहणम् इदम् प्रत्ययग्रहणम् . तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति यदणन्ते प्राप्नोति . ## . यदण्ग्रहणे रूपग्रहणम् द्रष्टव्यम् . कुतः . लेखग्रहणात् . यत् अयम् लेखग्रहणम् करोति तत् ज्ञापयति आचार्यः न यदणन्ते भवति इति . अपरः आह : अत्यल्पम् इदम् उच्यते . सर्वत्र एव उत्तरपदाधिकारे प्रत्ययग्रहणे रूपग्रहणम् द्रष्टव्यम् . कुतः . लेखग्रहणात् एव . किम् प्रयोजनम् . कुमारी गौरितरा . घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत . यदि एतत् ज्ञाप्यते खिति अनव्ययस्य इति खिति एव अनन्तरस्य अनव्ययस्य ह्रस्वत्वम् प्राप्नोति . खिति अनन्तरः ह्रस्वभावी न अस्ति इति कृत्वा खिदन्ते भविष्यति . ननु च अयम् अस्ति स्तनन्धयः इति . अत्र अपि शपा व्यवधानम् . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . अथ वा एतत् ज्ञापयति आचार्यः खिति अनन्तरस्य न भवति इति यत् अयम् अनव्ययस्य इति प्रतिषेधम् शास्ति . न हि खिति अनन्तरम् अव्ययम् अस्ति . (P_6,3.52) KA_III.162.19-163.4 Ro_IV.631-632 ## [R: ##] . पदादेशे अन्तोदात्तनिपातनम् कर्तव्यम् . किम् प्रयोजनम् . ## . पादेन उपहतम् पदोपहतम् . तृतीया कर्मणि इति प्रकृतिस्वरत्वे पूर्वपदान्तोदात्तत्वम् यथा स्यात् . ## . उपदेशिवद्भावः च वक्तव्यः . किम् प्रयोजनम् . स्वरसिद्ध्यर्थम् . उपदेशावस्थायाम् अन्तोदात्तनिपातने कृते समासस्वरेण बाधनम् यथा स्यात् . पदाजिः , पदातिः . (P_6,3.53) KA_III.163.6-7 Ro_IV.632 ## . पद्भावे इके चरतौ उपसङ्ख्यानम् कर्तव्यम् . पादाभ्याम् चरति पदिकः . (P_6,3.56) KA_III.163.9 Ro_IV.632 निष्के च उपसङ्ख्यानम् कर्तव्यम् . पन्निष्केण पादनिष्केण . (P_6,3.57) KA_III.163.11-12 Ro_IV.632 सञ्ज्ञायाम् उत्तरपदस्य इति वक्तव्यम् इह अपि यथा स्यात् . लोहितोदः , क्षीरोदः इति . (P_6,3.59) KA_III.163.14-164.2 Ro_IV.633 एकहलादौ इति किमर्थम् . उदकस्थानम् . उच्यमाने अपि एतस्मिन् अत्र प्रप्नोति . एतत् अपि एकहलादि . किम् कारणम् . एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् . एकैकवर्णवर्तिनी वाक् . न द्वौ वर्णौ युगपत् उच्चारयति . तत् यथा गौः इति उक्ते यावत् गकारे वाक् वर्तते तावत् न औकारे न विसर्जनीये . यावत् औअकारे न तावत् गकारे न विसर्जनीये . यावत् विसर्जनीये न तावत् गकारे न औकारे . उच्चरितप्रध्वंसित्वात् च वर्णानाम् . उच्चरितः वर्णः प्रध्वस्तः च . अथ अपरः प्रयुज्यते . न वर्णः वर्णस्य सहायः . एवम् तर्हि एकहलादौ इति उच्यते सर्वः च एकहलादिः . तत्र प्रकर्षगतिः विज्ञायते : साधीयः यः एकहलादिः इति . कः च साधीयः . यत्र एकम् हलम् उच्चार्य अच् उच्यते . (P_6,3.61) KA_III.164.4-19 Ro_IV.634-635 ## . इकः ह्रस्वत्वम् उत्तरपदमात्रे वक्तव्यम् इह अपि यथा स्यात् , अलाबुकर्कन्धुदृन्भुफलम् इति . किम् पुनः कारणम् न सिध्यति . ## . लोकविज्ञानात् हि यत् एव सर्वान्तम् पदम् तस्मिन् पूर्वपदस्य ह्रस्वत्वम् स्यात् . अथ वा एवम् विग्रहः करिष्यते . अलाबूः च कर्कन्धूः च , अलाबुकर्कन्ध्वौ , अलाबुकर्कन्ध्वौ दृन्भूः च, अलाबुकर्कन्धुदृन्भ्वः , अलाबुकर्कन्धुदृन्भूनाम् फलम् अलाबुकर्कन्धुदृन्भुफलम् इति . यदि एवम् दृन्भ्वाः पूर्वनिपातः प्राप्नोति . राजदन्तादिषु पाठः करिष्यते . अथ वा एवम् विग्रहः करिष्यते . दृन्भ्वाः फलम् दृन्भुफलम् , कर्कन्धूः च दृन्भुफलम् च कर्कन्धुदृन्भुफलम् , अलाबूः च कर्कन्धुदृन्भुफलम् च अलाबुकर्कन्धुदृन्भुफलम् इति . एवम् अपि फलेन अकृतः अभिसम्बन्धः भवति . प्रत्येकम् फलशब्दः परिसमाप्यते . ## . इयङुवङ्भाइनाम् अव्ययानाम् च प्रतिषेधः वक्तव्यः . श्रीकुलम् , भ्रूकुलम् , काण्डीभूतम् वृषलकुलम् , कुड्यीभूतम् वृषलकुलम् . अभ्रूकंसादीनाम् इति वक्तव्यम् . भ्रुकुंसः , भ्रुकुटिः . अपरः आह : अकारः भ्रूकंसादीनाम् इति वक्तव्यम् . भ्रकुंसः , भ्रकुटिः . (P_6,3.62) KA_III.164.21 Ro_IV.635-636 तद्धिते किम् उदाहरणम् . एकत्वम् , एकता . न एतत् अस्ति प्रयोजनम् . पुंवद्भावेन अपि एतत् सिद्धम् . कथम् पुंवद्भावः . तासिलादिषु आ कृत्वसुचः . इदम् तर्हि प्रयोजनम् . एकस्याः आगतम् एकरूप्यम् , एकमयम् . इदम् च अपि उदाहरणम् . एकत्वम् , एकता . ननु च उक्तम् पुंवद्भावेन अपि एतत् सिद्धम् इति . न सिध्यति . उक्तम् एतत् त्वतलोः गुणवचनस्य इति . अथ उत्तरपदे किम् उदाहरणम् . एकशाटी . न एतत् अस्ति . पुंवद्भावेन अपि एतत् सिद्धम् . कथम् पुंवद्भावः . समानाधिकरणलक्षणः . इदम् तर्हि प्रयोजनम् . एकस्याः क्षीरम् एकषीरम् . इदम् च अपि उदाहरणम् . एकशाटी . ननु च उक्तम् पुंवद्भावेन अपि एतत् सिद्धम् इति . न सिध्यति . न कोपधायाः इति प्रतिषेधः प्राप्नोति . न एषः दोषः . उक्तम् एतत् कोपधप्रतिषेधे तद्धितवुग्रहणम् इति . (P_6,3.66) KA_III.165.9-166.3 Ro_IV.636-637 ## . खिति ह्रस्वाप्रसिद्धिः . कालिम्मन्या , हरिणिम्मन्या . किम् कारणम् . अनजन्तत्वात् . मुमि कृते अनजन्तत्वात् ह्रस्वत्वम् न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . ह्रस्वान्तस्य मुम् भवति इति वक्तव्यम् . ## . अथ वा सन्नियोगः करिष्यते . कः एषः यत्नः चोद्यते सन्नियोगः नाम . चकारः कर्तव्यः . मुम् च . किम् च. यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . ह्रस्वत्वम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् खिति ह्रस्वाप्रसिद्धिः अनजन्तत्वात् इति . परिहृतम् एतत् सिद्धम् तु ह्रस्वान्तस्य मुम्वचनात् इति . तत् तर्हि ह्रस्वग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . इकः ह्रस्वः अङ्यः गालवस्य इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . खिति इति एषा सप्तमी ह्रस्वः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . अथ वा खिति ह्रस्वः भवति इति उच्यते . खिति ह्रस्वभावी न अस्ति इति कृत्वा भूतपूर्वगतिः विज्ञास्यते . अजन्तम् यत् भूतपूर्वम् इति . अथ वा कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् . खिति ह्रस्वः भवति इति उपस्थितम् इदम् भवति अचः इति . तत्र वचनात् अनजन्तस्य अपि भविष्यति . इह अपि तर्हि वचनात् प्राप्नोति . वाङ्मन्यः इति . न एतत् अस्ति . इकः इति वर्तते . एवम् अपि खट्वम्मन्यः , अत्र न प्राप्नोति . न एषः दोषः . आब्ग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . ङ्यापोः सञ्ज्ञाच्छन्दसोः बहुलम् इति . एवम् अपि कीलालपम्मन्यः , शुभंयम्मन्यः अत्र न प्राप्नोति . तस्मात् पूर्वोक्तौ एव परिहारौ . (P_6,3.68.1) KA_III.166.5-167.3 Ro_IV.638-639 अमः प्रत्ययवदनुदेशे किम् प्रयोजनम् . ## . अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णगुणेयङुवङादेशाः प्रयोजनम् . आत्वम् प्रयोजनम् . गाम्मन्यः . पूर्वसवर्णः प्रयोजनम् . स्त्रीम्मन्यः . गुणः प्रयोजनम् . नरम्मन्यः . इयङुवङौ प्रयोजनम् . श्रियम्मन्यः , भ्रुवम्मन्यः . ## . अमः प्रत्ययवदनुदेशे आत्वपूर्वसवर्णयोः अप्रसिद्धिः . किम् कारणम् . अप्रथमात्वात् . प्रथमयोः इति उच्यते न च अत्र प्रथमाम् पश्यामः . किम् च भोः आत्वम् प्रथमयोः इति उच्यते . न खलु प्रथमयोः इति उच्यते . प्रथमयोः इति तु विज्ञायते . कथम् . अम्शसोः इति उच्यते . ते एवम् विज्ञास्यामः . शस्सहचरितः यः अम्शब्दः . कः च शस्सहचरितः . प्रथमा एव . ननु च प्रत्ययवदनुदेशात् भविष्यति . न सिध्यति . किम् कारणम् . ## . सामन्ये हि अतिदिश्यमाने विशेषः न अतिदिष्टः भवति . तत् यथा . ब्रह्मणवत् अस्मिन् क्षत्रिये वर्तितव्यम् इति सामान्यम् यत् ब्राह्मणकार्यम् तत् क्षत्रिये अतिदिश्यते . यत् विशिष्टम् माठरे कौण्डिन्ये वा न तत् अतिदिश्यते . एवम् इह अपि सामान्यम् यत् प्रत्ययकार्यम् तत् अतिदिश्यते यत् विशिष्टम् द्वितीयैकवचने भवति प्रथमयोः इति न तत् अतिदिश्यते . ## . सिद्धम् एतत् . कथम् . द्वितीयैकवचनवत् भवति इति वक्तव्यम् . ## . अथ वा एकशेषनिर्देशः अयम् . अम् च अम् च अम् . इचः एकाचः अम् भवति अम्प्रत्ययवत् च अस्मिन् कार्यम् भवति इति . (P_6,3.68.2) KA_III.167.4-14 Ro_IV.639-640 अथ इह कथम् भवितव्यम् . श्रियम् आत्मानम् मन्यते ब्राह्मणकुलम् . श्रियम्मन्यम् आहोस्वित् श्रिमन्यम् इति . श्रियम्मन्यम् इति भवितव्यम् . स्वमोः नपुंसकात् इति लुक् कस्मात् न भवति . न अप्राप्ते लुकि अम् आरभ्यते . सः यथा एव सुपः धातुप्रातिपदिकयोः इति एतम् बाधते एवम् स्वमोः नपुंसकात् इति एतम् अमि लुकम् बाधेत . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति . न च अप्राप्ते सुपः धातुप्रातिपदिकयोः इति एतस्मिन् एतत् आरभ्यते . स्वमोः नपुंसकात् इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् सुपः धातुप्रातिपदिकयोः इति एतम् बाधते . स्वमोः नपुंसकात् इति एतम् न बाधिष्यते . एवम् तर्हि असिद्धम् बहिरङ्गम् अन्तरङ्गे इति असिद्धत्वात् बहिरङ्गलक्षणस्य अमः अन्तरङ्गलक्षणः लुक् न भविष्यति . न एषा परिभाषा उत्तरपदाधिकारे शक्या विज्ञातुम् . इह हि दोषः स्यात् . द्विषन्तपः , परन्तपः . संयोगान्तलोपः न स्यात् . तस्मात् श्रिमन्यम् इति एव भवितव्यम् . (P_6,3.70) KA_III.167.16-168.14 Ro_IV.641-642 ## . अस्तुसत्यागदस्य कारे उपसङ्ख्यानम् कर्तव्यम् . अस्तुङ्कारः , सत्यङ्कारः , अगदङ्कारः . ## . भक्षस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् . तस्य ते भक्षङ्कारस्य . छन्दसि इति किम् . भक्षकारस्य तत् मतम् इति . ## . धेनोः भव्यायाम् उपसङ्ख्यानम् कर्तव्यम् . धेनुम्भव्या . l## . लोकस्य पृणे उपसङ्ख्यानम् कर्तव्यम् . लोकम्प्र्णस्य धन्विनः . ## . इत्ये अनभ्याशस्य उपसङ्ख्यानम् कर्तव्यम् . अनभ्याशमित्यः . ## . भ्राष्ट्राग्न्योः इन्धे उपसङ्ख्यानम् कर्तव्यम् . भ्राष्ट्रमिन्धः , अग्निमिन्धः . ## . गिले अगिलस्य उपसङ्ख्यानम् कर्तव्यम् . तिमिङ्गिलः . अगिलस्य इति किमर्थम् . गिलगिलः . गिलगिले च इति वक्तव्यम् . तिमिङ्गिलगिलः . ## . उष्णभद्रयोः करणे उपसङ्ख्यानम् कर्तव्यम् . उष्णङ्करणम् , भद्रङ्करणम् . ## . सूतोग्रराजभोजकुलमेरुभ्यः दुहितुः पुत्रट् वा भवति इति वक्तव्यम् . सूतपुत्री , सूतदुहिता , उग्रपुत्री , उग्रदुहिता , रजपुत्री , राजदुहिता , भोजपुत्री , भोजदुहिता , कुलपुत्री , कुलदुहिता , मेरुपुत्री , मेरुदुहिता . (P_6,3.72) KA_III.168.16-20 Ro_IV.642-643 किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते . कथम् च प्राप्ते कथम् वा अप्राप्ते . खिति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते . ## . रात्रेः अप्राप्ते विभाषा . प्राप्ते नित्यः विधिः . रात्रिम्मन्यः . अप्राप्ते विभाषा . रात्र्यटः , रात्रिमटः . (P_6,3.73) KA_III.168.22-169.8 Ro_IV.642-643 किमर्थम् नञः सानुबन्धकस्य ग्रहणम् क्रियते न नस्य इति एव उच्येत . नस्य इति उच्यमाने कर्णपुत्रः , वर्णपुत्रः इति अत्र अपि प्रसज्येत . न एषः दोषः . अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति . एवम् अपि प्रश्नपुत्रः , विश्नपुत्रः इति अत्र अपि प्राप्नोति . न एषः दोषः . अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति . एवम् अपि वामनपुत्रः , पामनपुत्रः इति अत्र अपि प्राप्नोति . तस्मात् सानुबन्धकस्य ग्रहणम् कर्तव्यम् . ## . नञः नलोपे अवक्षेपे तिङि उपसङ्ख्यानम् कर्तव्यम् . अपचसि वै त्वम् जाल्म . अकरोषि वै त्वम् जाल्म . (P_6,3.74) KA_III.169.10-16 Ro_IV.644 किमर्थम् तस्मात् इति उच्यते न नुट् अचि इति एव उच्येत . नुट् अचि इति उच्यमाने नञः एव नुट् प्रसज्येत . एवम् तर्हि पूर्वान्तः करिष्यते . तत्र अयम् अपि अर्थः . तदोः सः सौ अनन्त्ययोः इति तदोः ग्रहणम् न कर्तव्यम् . तत्र हि तवर्गानिर्देशे एतत् प्रयोजनम् इह मा भूत् . अनेषः करोति इति . यावता पूर्वान्तः सः अपि अदोषः भवति . न एवम् शक्यम् . अनुष्णः इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत . नुग्वचनात् न भविष्यति . ङमुट् तर्हि प्राप्नोति . तस्मात् परादिः कर्तव्यः . परादौ च क्रियमाणे तस्मात् इति वक्तव्यम् . (P_6,3.76) KA_III.169.18-170.4 Ro_IV.644-645 किमर्थम् आदुक् उच्यते न अदुक् एव उच्यते . का रूपसिद्धिः : एकान्नविंशतिः , एकान्नशतम् . सवर्णदीर्घत्वेन सिद्धम् . न सिध्यति . अतः गुणे इति पररूपत्वम् प्राप्नोति . एवम् तर्हि अदुट् करिष्यते . अदुट् च अशक्यः कर्तुम् . आनुनासिक्यम् हि न स्यात् . यत् हि तत् यरः अनुनासिके अनुनासिकः व इति पदान्तस्य इति एवम् तत् . किम् पुनः कारणम् पदान्तस्य इति एवम् तत् . इह मा भूत् . बुध्नः , ब्रध्नः , बध्नाति . एवम् तर्हि अनुट् करिष्यते . अनुट् च अशक्यः कर्तुम् . विभाषया आनुनासिक्यम् . तेन इदम् एव रूपम् स्यात् एकान्नविंशतिः . इदम् न स्यात् . एकान्नविंशतिः इति . अस्तु तर्हि अदुक् एव . ननु च उक्तम् अतः गुणे इति पररूपत्वम् प्राप्नोति इति . न एषः दोषः . अकारोच्चारणसामर्थ्यात् न भविष्यति . यदि तर्हि प्राप्नुवन् विधिः अकारोच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति . यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते . यस्य तु विधिः निमित्तम् एव न असौ बाध्यते . पररूपम् च प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव . (P_6,3.78) KA_III.170.6-12 Ro_IV.645-646 ## . सहस्य हलोपः वक्तव्यः . ## . सादेशे हि [सति] स्वरे दोषः स्यात् . आन्तर्यतः उदात्तानुदात्तयोः [स्थाने] स्वरितः आदेशः प्रसज्येत . [सपुत्रः , सभार्यः .] सः तर्हि लोपः वक्तत्व्यः . न वक्तत्व्यः . आद्युदात्तनिपातनम् करिष्यते . सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . एवम् अपि उपदेशिवद्भावः वक्तव्यः . सः यथा एव हि निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् समासस्वरम् अपि बाधेत . सेष्टि , सपशुबन्धम् . (P_6,3.79) KA_III.170.14-17 Ro_IV.646 ##. ग्रन्थान्ते वचनम् अनर्थकम् . किम् कारणम् . अव्ययीभावेन कृतत्वात् . अव्ययीभावे च अकाले इति एव सिद्धम् . यः तर्हि कालोत्तरपदः ग्रन्थान्तः तदर्थम् इदम् वक्तव्यम् . सकाष्ठम् ज्योतिषम् अधीते . सकलम् , समुहूर्तम् . (P_6,3.82): KA_III.170.19-171.11 Ro_IV.646-647 ## . उपसर्जनस्य वावचने सर्वप्रसङ्गः . सर्वस्य उपसर्जनस्य सादेशः प्राप्नोति . अस्य अपि प्राप्नोति : सहयुध्वा , सहकृत्वा . किम् कारणम् . अविशेषात् . न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य सादेशः भवति इति . अनुपादीयमाने विशेषे सर्वप्रसङ्गः . ## . सिद्धम् एतत् . कथम् . बहुव्रीहिनिर्देशात् . बहुव्रीहिनिर्देशः कर्तव्यः . एवम् अपि सहयुध्वप्रियः , सहकृत्वप्रियः इति अत्र प्राप्नोति . बहुव्रीहौ यत् उत्तरपदम् इति एवम् विज्ञास्यते . ननु एतत् अपि बहुव्रीहौ उत्तरपदम् . एवम् तर्हि बहुव्रीहौ यत् उपसर्जनम् इति एवम् विज्ञास्यते . बहुव्रीहौ च यत् उपसर्जनम् बहुव्रीहिम् प्रति च यत् उपसर्जनम् . सः तर्हि बहुव्रीहिनिर्देशः कर्तव्यः . न कर्तव्यः . इह कः चित् प्रधानानाम् एव समासः कः चित् उपसर्जनानाम् एव कः चित् प्रधानोपसर्जनानाम् . तत् यः उपसर्जनानाम् एव समासः तत् उपसर्जनम् . अथ वा अकारः मत्वर्थीयः . तत् यथा तुन्दः घाटः इति . अथ वा मतुब्लोपः अत्र द्रष्टव्यः . तत् यथा पुष्यकाः एषाम् ते इमे पुष्यकाः . कालकाः एषाम् ते इमे कालकाः इति . (P_6,3.83): KA_III.171.13-14 Ro_IV.648 ## . प्रकृत्या आशिषि अगवादिषु इति वक्तव्यम् . इह मा भूत् . सगवे सवत्साय सहलाय इति . (P_6,3.86) KA_III.171.16-19 Ro_IV.648 चरणे किम् निपात्यते . ## . ब्रह्मणि उपपदे समानपूर्वे व्रते कर्मणि चरेः णिनिः प्रत्ययः व्रतलोपः च निपात्यते . समाने ब्रह्मणि व्रतम् चतर्ति इति सब्रह्मचारी . (P_6,3.89) KA_III.171.21-22 Ro_IV.649 ##. दृग्दृशवतुषु दृक्षे उपसङ्ख्यानम् कर्तव्यम् . सदृक्षासः प्रतिसदृक्षासः . (P_6,3.93, 116) KA_III.172.2-11 Ro_IV.649-650 किमर्थम् अञ्चतिनह्यादिषु क्विब्ग्रहणम् क्रियते . इह मा भूत् . समञ्चनम् , उपनहनम् . न एतत् अस्ति प्रयोजनम् . उत्तरपदे इति वर्तते न च अन्तरेण क्विपम् अञ्चतिनह्यादयः उत्तरपदानि भवन्ति . तत्र अन्तरेण क्विब्ग्रहणम् क्विबन्ते एव भविष्यति . तदादिविधिना प्राप्नोति . अतः उत्तरम् पठति ## . अञ्चतिनह्यादिषु क्विब्ग्रहणम् अनर्थकम् . किम् कारणम् . यस्मिन् विधिः तदादौ अल्ग्रहणे . अल्ग्रहणेषु एतत् भवति न च इदम् अल्ग्रहणम् . एवम् तर्हि सिद्धे सति यत् क्विब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र धातुग्रहणे तदादिविधिः भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . अतः कृकमि इति अत्र , अयस्कृत् अयस्कार इति अपि सिद्धम् भवति . (P_6,3.92) KA_III.172.14-21 Ro_IV.650 ## . अद्रिसध्र्योः अन्तोदात्तत्वम् वक्तव्यम् . किम् प्रयोजनम् . कृत्स्वरनिवृत्त्यर्थम् . कृत्स्वरः मा भूत् . विष्वद्र्यङ् , विष्वद्र्यञ्चौ , विष्वद्र्यञ्चः , सध्र्यङ् , सध्र्यञ्चौ , सध्र्यञ्चः . ## . तत्र छन्दसि स्त्रियाम् प्रतिषेधः वक्तव्यः . विश्वाची , घृताची . यदि छन्दसि स्त्रियाम् प्रतिषेधः उच्यते कथम् सा कद्रीची . एवम् तर्हि छन्दसि स्त्रियाम् बहुलम् इति वक्तव्यम् . (P_6,3.97) KA_III.173.2-5 Ro_IV.651 ## . समापः ईत्त्वप्रतिषेधः वक्तव्यः . समापम् नाम देवयजनम् . अपरः आह : ईत्त्वम् अनवर्णात् इति वक्तव्यम् . समीपम् , अन्तरीपम् . इह मा भूत् . प्रापम् , परापम् . (P_6,3.98) KA_III.173.7-8 Ro_IV.651 दीर्घोच्चारणम् किमर्थम् न उदनोः देशे इति एव उच्येत . का रूपसिद्धिः : अनूपः . सवर्णदीर्घत्वेन् सिद्धम् . न सिध्यति . अवग्रहे दोषः स्यात् . (P_6,3.99) KA_III.173.11-13 Ro_IV.651 अषष्ठ्यतृतीयस्थस्य इति उच्यते . तत्र इदम् न सिध्यति . अन्यस्य इदम् अन्यदीयम् . अन्यस्य कारकम् अन्यत्कारकम् . एवम् तर्हि अविशेषेण अन्यस्य दुक् छकारकयोः इति उक्त्वा ततः वक्ष्यामि अषष्ठ्यतृतीयस्थस्य आशीराशास्थास्थितोत्सुकोतिरागेषु इति . (P_6,3.101) KA_III.173.16-17 Ro_IV.651 ## . कद्भावे त्रौ उपसङ्ख्यानम् कर्तव्यम् . कुत्सिताः त्रयः कत्त्रयः . के वा त्रयः . न बिभृयुः कत्त्रयः . (P_6,3.109.1) KA_III.173.19-174.15 Ro_IV.652-654 पृषोदरादीनि इति उच्यते . कानि पृषोदरादीनि . पृषोदरप्रकाराणि . कानि पुनः पृषोदरप्रकाराणि . येषु लोपागमविकाराः श्रूयन्ते न च उच्यन्ते . अथ यथा इति किम् इदम् . प्रकारवचने थाल् . अथ किम् इदम् उपदिष्टानि इति . उच्चारितानि . कुतः एतत् . दिशिः उच्चारणक्रियः . उच्चार्य हि वर्णान् आह उप्दिष्टाः इमे वर्णाः इति . कैः पुनः उपदिष्टाः . शिष्टैः . के पुनः शिष्टाः . वैयाकरणाः . कुतः एतत् . शास्त्रपूर्विका हि शिष्टिः वैयाकरणाः च शास्त्रज्ञाः . यदि तर्हि शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकम् च शास्त्रम् तत् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . एवम् तर्हि निवासतः आचारतः च . सः च आचारः आर्यावर्त्ते एव . कः पुनः आर्यावर्त्तः . प्राक् आदर्शात् [R अदर्शनात्] प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् . एतस्मिन् आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किम् चित् अन्तरेण कस्याः चित् विद्यायाः पारगाः तत्रभवन्तः शिष्टाः . यदि तर्हि शिष्टाः शब्देषु प्रमाणम् किम् अष्टाध्याय्या क्रियते . शिष्टज्ञानार्था अष्टाध्यायी . कथम् पुनः अष्टाध्याय्या शिष्टाः शक्याः विज्ञातुम् . अष्टाध्यायीम् अधीयानः अन्यम् पश्यति अनधीयानम् ये अत्र विहिताः शब्दाः तान् प्रयुञ्जानम् . सः पश्यति . नूनम् अस्य दैवानुग्रहः स्वभावः वा यः अयम् न च अष्टाध्यायीम् अधीते ये च अस्यम् विहिताः शब्दाः तान् प्रयुङ्क्ते . नूनम् अयम् अन्यान् अपि जानाति . एवम् एषा शिष्टज्ञानार्था अष्टाध्यायी . (P_6,3.109.2) KA_III.174.16-175.7 Ro_IV.654-655 ## . दिक्शब्देभ्यः तीरस्य तारभावः वा वक्तव्यः . दक्षिणतीरम् , दक्षिणतारम् . ## . वाचः वादे डत्वम् वक्तव्यम् वलभावः च उत्तरपदस्य इञि वक्तव्यः . वाग्वादस्य अपत्यम् वाड्वलिः . #<षषः उत्वम् दतृदशसु उत्तरपदादेः ष्टुत्वम् च># . षषः उत्वम् वक्तव्यम् उत्तरपदादेः ष्टुत्वम् च वक्तव्यम् . षोडशन् , षोडश . ## . धासु वा इति वक्तव्यम् उत्तरपदादेः ष्टुत्वम् च वक्तव्यम् . षोढा षड्ढा कुरु . अथ किमर्थम् बहुवचननिर्देशः क्रियते न पुनः धायाम् इति एव उच्यते . नानाधिकरणवाची यः धाशब्दः तस्य ग्रहणम् यथा विज्ञायेत . इह मा भूत् . षट् दधाति इति षड्धा इति . ## . दुरः दाशनाशदभध्येषु उत्वम् वक्तव्यम् उत्तरपदादेः च ष्टुत्वम् . दूडाशः , दूणाशः , दूडभः , दूढ्यः . ## . स्वरो रोहतौ छन्दसि उत्वम् वक्तव्यम् . एहि त्वम् जाये स्वो रोहाव . पीवोपवसनादीनाम् छन्दसि लोपः वक्तव्यः . पीवोपवसनानाम् पयोपवसनानाम् श्रिया इदम् . (P_6,3.111) KA_III.175.9-14 Ro_IV. 656 पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति . न सिध्यति . न हि ढ्रलोपेन आनन्तर्यम् . इह कस्मात् न भवति करणीयम् , हरणीयम् . न एवम् विज्ञायते ढ्रोः लोपः ढ्रलोपः , ढ्रलोपे इति . कथम् तर्हि . ढ्रोः लोपः अस्मिन् सः अयम् ढ्रलोपः , ढ्रलोपे इति . यदि एवम् न अर्थः पूर्वग्रहणेन . भवति हि ढ्रलोपेन आनन्तर्यम् . इदम् तर्हि प्रयोजनम् . उत्तरपदे इति वर्तते . तेन आनन्तर्यमात्रे यथा स्यात् . औदुम्बरिः राजा . पुनः रूपाणि कल्पयेत् . (P_6,3.112) KA_III.175.16-176.4 Ro_IV.656-657 वर्णग्रहणम् किमर्थम् न सहिवहोः ओत् अस्य इति एव उच्येत . वृद्धौ अपि कृतायाम् यथा स्यात् . उदवोढाम् , उदवोढम् , उदवोढ इति . अथ अवर्णग्रहणम् किमर्थम् . इह मा भूत् . ऊढः , ऊढवान् इति . न एतत् अस्ति प्रयोजनम् . भवतु अत्र ओत्त्वम् . श्रवणम् कस्मात् न भवति . पूर्वत्वम् अस्य भविष्यति . इदम् इह सम्प्रधार्यम् . ओत्त्वम् क्रियताम् पूर्वत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् ओत्त्वम् . अन्तरङ्गम् पूर्वत्वम् . एवम् तर्हि इदम् इह सम्प्रधार्यम् . ओत्त्वम् क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् . परत्वात् ओत्त्वम् . नित्यम् सम्प्रसारणम् . कृते अपि ओत्त्वे प्राप्नोति अकृते अपि . ओत्त्वम् अपि नित्यम् . कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि . अनित्यम् ओत्त्वम् . न हि कृते सम्प्रसारणे प्राप्नोति . अन्तरङ्गम् पूर्वत्वम् . यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् . न च सम्प्रसारणम् एव ओत्त्वस्य निमित्तम् विहन्ति . अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् . उभयोः नित्ययोः परत्वात् ओत्त्वम् . ओत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् . तत्र कार्यकृतत्वात् पुनः ओत्त्वम् न भविष्यति . (P_6,3.121) KA_III.176.6 Ro_IV.658 अपील्वादीनाम् इति वक्तव्यम् . इह मा भूत् . रुचिवहम् , चारुवहम् . (P_6,3.122) KA_III.176.8-13 Ro_IV.658 अम्नुष्यादिषु इति वक्तव्यम् . इह मा भूत् . प्रसेवः , प्रहारः , प्रसारः . ## . सादकारयोः कृत्रिमे इति वक्तव्यम् . इह एव यथा स्यात् . प्रासादः , प्राकारः . इह मा भूत् . एषः अस्य प्रसादः . एषः अस्य प्रकारः . ## . प्रतिवेशादीनाम् विभाषा दीर्घत्वम् वक्तव्यम् . प्रतिवेशः , प्रतीवेशः , प्रतिकारः , प्रतीकारः . (P_6,3.124) KA_III.176.15-20 Ro_IV.658-659 कथम् इदम् विज्ञायते . दा इति एतस्मिन् तकारादौ , आहोस्वित् दा इति एतस्मिन् तकारान्ते इति . किम् च अतः . यदि विज्ञायते तकारादौ इति नीत्ता वित्ता , अत्र न प्राप्नोति . अथ विज्ञायते तकारान्ते इति सुदत्तम् प्रतिदत्तम् अत्र अपि प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् तकारादौ इति . कथम् नीत्ता वित्ता . चर्त्वे कृते भविष्यति . असिद्धम् चर्त्वम् . तस्य असिद्धत्वात् न प्राप्नोति . आश्रयात् सिद्धत्वम् भविष्यति . अथ वा पुनः अस्तु तकारान्ते इति . कथम् सुदत्तम् प्रतिदत्तम् . न एतत् तकारान्तम् . थकारान्तम् एतत् . (P_6,3.138) KA_III.177.5-10 Ro_IV.659#< >#इह अन्ये आचार्याः चौ प्रत्यङ्गस्य प्रतिषेधम् आहुः . तत् इह अपि साध्यम् . न एषः दोषः . एतत् एव ज्ञापयति आचार्यः न प्रत्यङ्गम् भवति इति यत् अयम् चौ दीर्घत्वम् शास्ति . (P_6,3.139) KA_III.177.2-3 Ro_IV.659-660 ## . इकः ह्रस्वात् सम्प्रसारणदीर्घत्वम् भवति विप्रतिषेधेन . इकः ह्रस्वस्य अवकाशः . ग्रामणिकुलम् , सेनानिकुलम् . सम्प्रसारणदीर्घत्वस्य अवकाशः . विभाषा ह्रस्वत्वम् . यदा न ह्रस्वत्वम् सः अवकाशः . ह्रस्वप्रसङ्गे उभयम् प्राप्नोति . कारीषगन्धीपुत्रः , कौमुदगन्धीपुत्रः . सम्प्रसारणदीर्घत्वम् भवति विप्रतिषेधेन . अथ इदानीम् दीर्घत्वे कृते पुनःप्रसङ्गविज्ञानात् ह्रस्वत्वम् कस्मात् न भवति . सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति . (P_6,4.1.1) KA_III.178.2-10 Ro_IV.661-662 आ कुतः अयम् अधिकारः . आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः . यदि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् . प्राक् अभ्यासविकारेभ्यः पुनः अङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम् . अस्तु तर्हि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः . यदि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः वव्रश्च वकारस्य सम्प्रसारणम् प्राप्नोति . आ सप्तमाध्यायपरिसमाप्तेः पुनः अङ्गाधिकारे सति उः अदत्वस्य स्थानिवद्भावान् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति . सः च इदानीम् अपरिहारः भवति यत् तत् उक्तम् अङ्गान्यत्वात् च सिद्धम् इति . अस्तु तर्हि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः . ननु च उक्तम् गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् इति . क्रियते न्यासे एव . (P_6,4.1.2) KA_III.178.11-179.10 Ro_IV.662-665 किम् पुनः इयम् स्थान्षष्ठी , अङ्गस्य स्थाने इति . एवम् भवितुम् अर्हति . ## . अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः कर्तव्यः . अङ्गात् इति अपि वक्तव्यम् . अनुच्यमाने हि अतः भिसः ऐस् भवति इति अतः इति पञ्चमी अङ्गस्य इति स्थानषष्ठी . तत्र अशक्यम् विविभक्तिकत्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् . तत्र कः दोषः . अकारात् परस्य भिस्मात्रस्य ऐस्-भावः भवति इति इह अपि प्रसज्येत : ब्राह्मणभिस्सा , ओदनभिस्सटा इति . ## . अवयवषष्ठ्यादयः च न सिध्यन्ति . तत्र कः दोषः . शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च . ऊत् उपधायाः गोहः इति गोहेः च अन्त्यस्य स्यात् उपधामात्रस्य च . ## . सिद्धम् एतत् . कथम् . परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः . अङ्गसञ्ज्ञाम् प्रति प्रत्ययसञ्ज्ञा प्रत्ययसञ्ज्ञाम् प्रति अङ्गसञ्ज्ञा . किम् अतः यत् परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः . ## . सम्बन्धषष्थीनिर्देशः च अयम् कृतः भवति . अङ्गस्य यः भिस्-शब्दः इति . किम् च अङ्गस्य भिस्-शब्दः . निमित्तम् . यस्मिन् अङ्गम् इति एतत् भवति . कस्मिन् च एतत् भवति . प्रत्यये . एवम् अपि अवयवषष्ठ्यादयः अविशेषिताः भवन्ति . अवयवषष्ठ्यादयः अपि सम्बन्धे एव . एवम् अपि स्थानम् अविशेषितम् भवति . स्थानम् अपि सम्बन्धः एव . एवम् अपि न ज्ञायते क्व स्थानषष्ठी क्व विशेषणषष्ठी इति . यत्र षष्ठी अन्ययोगम् न अपेक्षते सा स्थानषष्ठी . यत्र हि अन्ययोगम् अपेक्षते सा विशेषणषष्ठी . (P_6,4.1.3) KA_III.179.11-180.23 Ro_IV.665-669 कानि पुनः अङ्गाधिकारस्य प्रयोजननि . ## . हलः उत्तरस्य सम्प्रसारणस्य दीर्घः भवति . हूतः , जीनः , संवीतः , शूनः . अङ्गस्य इति किमर्थम् . निरुतम् , दुरुतम् . ## . नाम्सनोः च दीर्घत्वे प्रयोजनम् . नामि दीर्घः भवति . अग्नीनाम् , वायूनाम् . अङ्गस्य इति किमर्थम् . क्रिमिणाम् पश्य . पामनाम् पश्य . सनि दीर्घः भवति . चिचीषति , तुष्टूषति . अङ्गस्य इति किमर्थम् . दधि सनोति . मधु सनोति . ## . लिङि एत्वे प्रयोजनम् . ग्लेयात् , म्लेयात् . अङ्गस्य इति किमर्थम् . निर्यायात् , निर्वायात् . ## . अतः भिसः ऐस्त्वे प्रयोजनम् . वृक्षैः , प्लक्षैः . अङ्गस्य इति किमर्थम् . ब्राह्मणभिस्सा , ओदनभिस्सटा . ## . लुङादिषु अडाटौ प्रयोजनम् . अकार्षीत् , ऐहिष्ट . अङ्गस्य इति किमर्थम् . प्राकरोत् , उपैहिष्ट . ## . इयङुवङौ प्रयोजनम् . श्रियौ श्रियः , भ्रुवौ भ्रुवः . अङ्गस्य इति किमर्थम् . श्र्यर्थम् , भ्र्वर्थम् . युष्मदस्मदोः प्रयोजनम् . सामः आकम् . युष्माकम् अस्माकम् . अङ्गस्य इति किमर्थम् . युष्मत्साम , अस्मत्साम . तातङ् प्रयोजनम् . जीवतात् भवान् . अङ्गस्य इति किमर्थम् . पच हि तावत् त्वम् . जल्प तु तावत् त्वम् . आमि नुट् प्रयोजनम् . कुमारीणम् , किशोरीणाम् . अङ्गस्य इति किमर्थम् . कुमारी , आम् इति आह . किशोरी , आम् इति आह . आने मुक् प्रयोजनम् . पचमानः , यजमानः . अङ्गस्य इति किमर्थम् . प्राणः . के ह्रस्वः प्रयोजनम् . किशोरिका , कुमारिका . अङ्गस्य इति किमर्थम् . कुमारी कायति कुमारीकः . यि दीर्घः प्रयोजनम् . चीयते , स्तूयते . अङ्गस्य इति किमर्थम् . दधियानम् , मधुयानम् . भि तत्वम् प्रयोजनम् . अद्भिः , अद्भ्यः . अङ्गस्य इति किमर्थम् . अब्भारः , अब्भक्षः . न एतानि सन्ति प्रयोजनानि . कथम् . ## . अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् एतानि सिद्धानि . क्व चित् अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् भविष्यति क्व चित् प्रत्ययाप्रत्ययोः ग्रहणे प्रत्ययस्य एव ग्रहणम् भवति इति . अथ वा प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये . यदि प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् , उपैहिष्ट , उपसर्गात् पूर्वम् अडाटौ प्राप्नुतः . सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् . सिद्धम् एतत् . कथम् . प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् उपसर्गात् पूर्वम् अडाटौ न भविष्यतः . (P_6,4.2) KA_III.180.25-181.10 Ro_IV.669-670 इह कस्मात् न भवति : तृतीयः . ## . अण्प्रकरणात् ऋकारस्य दीर्घत्वम् न भविष्यति . अणः इति वर्तते . क्व प्रकृतम् . ढ्रलोपे पूर्वस्य दीर्घः अणः इति . तत् वै इकः काशे इति अनेन इग्ग्रहणेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् . ## . अण्विशेषणम् इग्ग्रहणम् . अणः इकः इति . यदि तर्हि अण्विशेषणम् इग्ग्रहणम् चौ दीर्घः भवति इति इह न प्राप्नोति : अवाचा , अवाचे . न एषः दोषः . अण्ग्रहणम् अनुवर्तते इग्ग्रहणम् निवृत्तम् . एवम् अपि कर्तॄचा कर्तॄचे , अत्र न प्राप्नोति . यथालक्षणम् अप्रयुक्ते . अथ वा उभयम् निवृत्तम् . कस्मात् न भवति तृतीयः . निपातनात् . किम् निपातनम् . द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्याम् इति . (P_6,4.3) KA_III.181.12-182.4 Ro_IV.670-673 किमर्थम् आमः सनकारस्य ग्रहणम् क्रियते न आमि दीर्घः इति एव उच्येत . केन इदानिम् सनकारके भविष्यति . नुट् अयम् आम्भक्तः आम्ग्रहणेन ग्राहिष्यते . अतः उत्तरम् पठति : ## . नामि दीर्घः आमि चेत् स्यात् कृते दीर्घत्वे न नुट् स्यात् . इदम् इह सम्प्रधार्यम् . दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् . परत्वात् नुट् . नित्यम् दीर्घत्वम् . कृते अपि नुटि प्राप्नोति अकृते अपि . नित्यत्वात् दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति . एवम् तर्हि आह अयम् ह्रस्वान्तात् नुट् इति न च ह्रस्वान्तः अस्ति . तत्र वचनात् भविष्यति . ## . न इदम् वचनात् लभ्यम् . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत्र दीर्घत्वम् प्रतिषिध्यते . तिसृणाम् , चतसृणाम् इति . न एतत् अस्ति प्रयोजनम् . इह तावत् चतसृणाम् इति षट्चतुर्भ्यः च इति एवम् भविष्यति . तिसृणाम् इति त्रिग्रहणम् अपि तत्र प्रकृतम् अनुवर्तते . क्व प्रकृतम् . त्रेः त्रयः इति . इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः . न एकम् उदाहरणम् ह्रस्वग्रहणम् प्रयोजयति . तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते . ह्रस्वान्तम् यत् भूतपूर्वम् इति . उत्तराऋथम् तर्हि सनकारग्रहणम् कर्तव्यम् . ## . नोपधायाः नामि यथा स्यात् . इह मा भूत् : चर्मणाम् , वर्मणाम् इति . ##.#< वचनात् यत्र तत् न अस्ति >#.#< नोपधायाः च चर्मणाम्># . (P_6,4.12-13) KA_III.182.7-183.18 Ro_IV.673-677 ## . हनः क्वौ उपधालक्षणम् दीर्घत्वम् प्राप्नोति . अनुनासिकस्य क्विझलोः क्ङिति इति . तस्य प्रतिषेधः वक्तव्यः . वृत्रहणौ वृत्रहणः इति . नियमवचनात् सिद्धम् . इन्हन्पूषार्यम्णाम् शौ सौ च इति एतस्मात् नियमवचनात् दीर्घत्वम् न भविष्यति . ## . नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र नियमः न प्राप्नोति . क्व अन्यत्र . वृत्रहणि भ्रूणहनि . एवम् तर्हि ## . दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् सर्वनामस्थाने विनियम्य , इन्हन्पूषार्यम्णाम् सर्वनामस्थाने दीर्घः भवति . किमर्थम् इदम् . नियमाऋथम् . इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव न अन्यत्र . #<शौ नियमम् पुनः एव विदध्यात्># . ततः शौ . शौ एव सर्वनामस्थाने न अन्यत्र . ततः सौ . सौ एव सर्वनामस्थाने न अन्यत्र . ## . तथा अस्य भ्रूणहनि इति न दोषः भवति . #<शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य># . अथ वा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमम् वक्ष्यामि . इन्हन्पूषार्यम्णाम् शौ एव . ततः सौ . सौ एव . इह अपि तर्हि नियमात् न प्राप्नोति : इन्द्रः वृत्रहायते . ## . उपधालक्षणदीर्घत्वस्य नियमः न च एतत् उपधालक्षणम् दीर्घत्वम् . ## . अथ वा अनुवर्तमाने सर्वनामस्थानग्रहणे अनवकाशः शौ नियमः अप्रकृतस्य अपि दीर्घत्वस्य नियामकः भविष्यति . कथम् . ## . यस्य हि शिः सर्वनामस्थानम् न तस्य सुट् . यस्य सुट् सर्वनामस्थानम् न तस्य शिः . तत्र सर्वनामस्थानप्रकरणे नियम्यम् न अस्ति इति कृत्वा अविशेषेण शौ नियमः विज्ञास्यते . ## . (P_6,4.14) KA_III.183.20-184.11 Ro_IV.677-679 ## . अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् कर्तव्यम् . गोमान् , यवमान् . किम् पुनः कारणम् न सिध्यति . अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति . अननुबन्धकग्रहणे इति उच्यते . सानुबन्धकस्य इदम् ग्रहणम् . एवम् तर्हि तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . पकारलोपे कृते न अतुबन्तम् भवति अत्वन्तम् एव . यथा एव तर्हि पकारलोपे कृते न अतुबन्तम् एवम् उकारलोपे अपि कृते न अत्वन्तम् . ननु च भूतपूर्वगत्या भविष्यति अत्वन्तम् . यथा एव तर्हि भूतपूर्वगत्या अत्वन्तम् एवम् अतुबन्तम् अपि . एवम् तर्हि आश्रीयमाणे भूतपूर्वगतिः अत्वन्तम् च आस्रीयते न अतुबन्तम् . न सिध्यति . इह हि व्याकरणे सर्वेषु एव सानुबन्धकग्रहणेषु रूपम् आश्रीयते : यत्र अस्य एतत् रूपम् इति . रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् . तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते . कः असौ . उपदेशः नाम . उपदेशे च एतत् अतुबन्तम् न अत्वन्तम् . यदि पुनः अत्शब्दम् गृहीत्वा दीर्घत्वम् उच्येत . न एवम् शक्यम् . इह अपि प्रसज्येत : जगत् , जनगत् . अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति . इह अपि तर्हि न प्राप्नोति : कृतवान् , भुक्तवान् इति . क्व तर्हि स्यात् . पचन् , यजन् . न वै अत्र इष्यते . अनिष्टम् च प्राप्नोति इष्तम् च न सिध्यति . तस्मात् उपसङ्ख्यानम् कर्तव्यम् . (P_6,4.16.1) KA_III.184.13-25 Ro_IV.679-680 ##. गमेः दीर्घत्वे इङ्ग्रहणम् कर्तव्यम् . इङ्गमेः इति वक्तव्यम् . इह मा भूत् : सञ्जिगंसते वत्सः मात्रा इति . ## . अक्रियमाणे हि इङ्ग्रहणे अनादेशस्य अपि दीर्घत्वम् प्रसज्येत . सञ्जिगंसते वत्सः मात्रा इति . ## . न वा इङ्ग्रहणम् कर्तव्यम् . किम् कारणम् . छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् . छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् दृश्यते . स्वर्गम् लोकम् सञ्जिगांसत् . छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणम् अनर्थकम् . यथा एव तर्हि छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् भवति एवम् भाषायाम् अपि प्राप्नोति . तस्मात् इङ्ग्रहणम् कर्तव्यम् . न कर्तव्यम् . योगविभागः करिष्यते . अचः सनि . अजन्तानाम् सनि दीर्घः भवति . ततः हनिगम्योः . हनिगम्योः च सनि दीर्घः भवति . अचः इति एव . अचः स्थाने यौ हनिगमी . (P_6,4.16.2) KA_III.185.1-7 Ro_IV.681 अथ उपधाग्रहणम् अनुवर्तते उत अहो न . किम् च अतः . ## . सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः वक्तव्यः , चिचीषति तुष्टूषति इति एवम् अर्थम् . एवम् तर्हि निवृत्तम् . ## . किम् उक्तम् . हनिगमिदीर्घेषु अज्ग्रहणम् इति . न एषः दोषः . उक्तम् एतत् ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति . (P_6,4.19.1) KA_III.185.9-16 Ro_IV.681-683 अथ , ऊट् आदिः कस्मान् न भवति . आदिः टित् भवति इति प्राप्नोति . कस्य पुनः आदिः . वकारस्य . अस्तु . वकारकस्य का प्रतिपत्तिः . लोपः व्योः वलि इति लोपः भविष्यति . न एवम् शक्यम् . ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति द्वौ ऊटौ स्याताम् . एवम् तर्हि न एषः टित् . कः तर्हि . ठित् . यदि तर्हि ठित् , धौतः पटः इति एत्येधत्यूट्सु इति वृद्धिः न प्राप्नोति . चर्त्वे कृते भविष्यति . असिद्धम् चर्त्वम् . तस्य असिद्धत्वात् न प्राप्नोति . आश्रयात् सिद्धत्वम् भविष्यति . असति अन्यस्मिन् आश्रयात् सिद्धत्वम् स्यात् अस्ति च अन्यः सिद्धः वाहः उट् इति . एषः अपि ठित् करिष्यते . तत्र उभयोः चर्त्वे कृते आश्रयात् सिद्धत्वम् भविष्यति . (P_6,4.19.2) KA_III.185.17-186.15 Ro_IV.683-686 अथ क्ङिद्ग्रहणम् अनुवर्तते उत अहो न . किम् च अतः . #<शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम्># . शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् वक्तव्यम् . प्रष्टा , प्रष्टुम् , प्रष्टव्यम् . ## . तुक् च प्राप्नोति . निवृत्ते अपि क्ङिद्ग्रहणे अवश्यम् अत्र तुगभावार्थः यत्नः कर्तव्यः . अन्तरङ्गत्वात् हि तुक् प्राप्नोति . च्छ्वोः इति सन्निपातग्रहणम् विज्ञायते . ननु एवम् अपि अन्त्यस्य प्राप्नोति . सन्निपातग्रहणसामर्थ्यात् सर्वस्य भविष्यति . एवम् अपि अङ्गस्य प्राप्नोति . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अङ्गस्य न भविष्यति . यदि एवम् उत्पुच्छयतेः अप्रत्ययः उत्पुट् इति प्राप्नोति , उत्पुत् इति च इष्यते . तथा वाञ्छतेः अप्रत्ययः वान् , वांशौ वांशः इति न सिध्यति . यथालक्षणम् अप्रयुक्ते . तत्र तु एतावान् विशेषः . अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वम् वक्तव्यम् तत्र च अपि सन्निपातग्रहणम् विज्ञेयम् . ## . निवृत्ते दिवः ऊड्भावः प्राप्नोति . द्युभ्याम् , द्युभिः . अस्तु . कथम् द्युभ्याम् , द्युभिः इति . ऊठि कृते दिवः उत् इति उत्त्वम् भविष्यति . न सिध्यति . आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति . ## . एवमर्थम् तपरः क्रियते . क्व पुनः क्ङिद्ग्रहणम् प्रकृतम् . अनुनासिकस्य क्विझलोः क्ङिति इति . यदि तत् अनुवर्तते अज्झनगमाम् सनि क्विझलोः च इति क्विझलोः अपि दीर्घत्वम् प्राप्नोति . झलि तावत् न दोषः . सनम् झल्ग्रहणेन विशेषयिष्यामः . सनि झलादौ इति . क्वौ अपि आचार्यप्रवृत्तिः ज्ञापयति न अनेन क्वौ दीर्घत्वम् भवति इति यत् अयम् क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः असम्प्रसारम् च इति दीर्घत्वम् शास्ति . (P_6,4.22.1) KA_III.187.2-9 Ro_IV.687-688 असिद्धवचनम् किमर्थम् . ## . किम् उक्तम् . तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च इति . इह अपि असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च . आदेशलक्षणप्रतिषेधाऋथम् तावत् . आगहि जहि गतः , गतवान् . अनुनासिकलोपे जभावे च कृते अतः लोपः , अतः हेः इति च प्राप्नोति . असिद्धत्वात् न भवति . उत्सर्गलक्षणभावार्थम् च . एधि शाधि . अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति . असिद्धत्वात् भवति . अथ अत्रग्रहणम् किमर्थम् . ## . विषयः प्रतिनिर्दिश्यते . अत्र एतस्मिन् आभाच्छास्त्रे आभाच्छास्त्रम् असिद्धम् यथा स्यात् . इह मा भूत् : अभाजि, रागः, उपबर्हणम् इति . (P_6,4.22.2) KA_III.187.10-189.13 Ro_IV.688-693 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . शाभावः एत्त्वम् च धित्वे प्रयोजनम् . एधि शाधि . अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति . असिद्धत्वात् भवति . शाभावः तावत् न प्रयोजयति . एवम् वक्ष्यामि . शास् हौ शा हौ इति . यत्वभूतः सकारः . तत्र सात् धित्वम् धि च इति सकारस्य लोपः . अथ वा , आ हौ इति वक्ष्यामि . एवम् अपि सकारस्य प्राप्नोति . उपधायाः इति वर्तते . उपधायाः आत्वे कृते सात् धित्वम् धि च इति सकारस्य लोपः . अथ वा न हौ इति वक्ष्यामि . तत्र एत्त्वे प्रतिषिद्धे सात् धित्वम् धि च इति सकारस्य लोपः . एत्त्वम् अपि लोपापवादः विज्ञास्यते न च सकारस्य लोपः प्राप्नोति . ## . हिलोपः उत्त्वे प्रयोजनम् . कुरु इति अत्र हिलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति . असिद्धत्वात् भवति . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम् सार्वधातुके भूतपूर्वमात्रे यथा स्त्यात् उत्त्वम् . ## . तलोपः अस्तिलोपः इणः च यणादेशः अडाड्विधौ प्रयोजनम् . अकारि , ऐही इति . तलोपे कृते लुङि इति अडाटौ न क्ल्प्राप्नुतः . असिद्धत्वात् भवतः . अस्तिलोपः इणः च यणादेशः प्रयोजनम् . आसन् , आयन् इति . इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् न प्राप्नोति . असिद्धत्वात् भवति . अस्तिलोपः तावत् न प्रयोजयति . आचार्यप्रवृत्तिः ज्ञापयति लोपात् आट् बलीयान् इति यत् अयम् श्नसोः अल्लोपः इति तपरकरणम् करोति . इण्यणादेशः च अपि न प्रयोजयति . यणादेशे योगविभागः करिष्यते . इणः यण् भवति . ततः एः अनेकाचः . एः च अनेकाचः इणः यण् भवति . ततः असंयोगपूर्वस्य यण् भवति . एः अनेकाचः इति एव . सर्वेषाम् एव परिहारः . उपदेशः इति वर्तते . तत्र उपदेशावस्थायाम् एव अडाटौ भवतः . अथ वा आर्धधातुके इति वर्तते . अथ वा लुङ्लङ्लृङ्क्षु अट् इति द्विलकारकः निर्देशः : लुङादिषु लकारादिषु इति . सर्वथा , ऐज्यत , औप्यत इति न सिध्यति . वक्ष्यति एतत् अजादीनाम् अटा सिद्धम् इति . ## . अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च प्रयोजनम् . आगहि जहि गतः , गतवान् . अनुनासिकलोपे कृते जभावे च अतः हेः अतः लोपः इति च लोपः प्राप्नोति . असिद्धत्वात् न भवति . अनुनासिकलोपः तावत् न प्रयोजयति . अल्लोपे उपदेशे इति वर्तते . यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र न प्राप्नोति . न एषः दोषः . न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते . किम् तर्हि . आर्धधातुकम् अभिसम्बध्यते : आर्धधातुकोपदेशे यत् अकारान्तम् इति . जभावः च न प्रयोजयति . हिलोपे योगविभागः करिष्यते . अतः हेः . ततः उतः च . उतः च हेः लुक् भवति इति . ततः प्रत्ययात् . प्रत्ययात् इति उभयोः शेषः . अथ किमर्थम् अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च इति उच्यते न अनुनासिकलोपजभावौ अल्लोपहिलोपयोः इति एव उच्यते . सङ्ख्यातानुदेशः मा भूत् इति . अनुनासिकलोपः हिलोपे प्रयोजयति . मण्डूकि ताभिः आगहि . रोहितः च इह अ गहि . मरुद्भिः अग्ने अगहि . ## . सम्प्रसारणम् अवर्णलोपे प्रयोजनम् . मधोनः पश्य . मघोना , मघोने . सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति . असिद्धत्वात् न भवति . न एतत् अस्ति प्रयोजनम् . वक्ष्यति एतत् : मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति . ## . रेभावः आल्लोपे प्रयोजनम् . किम् स्वित् गर्भम् प्रथमम् दध्रे आपः . रेभावे कृते आतः लोपः इटि च इति आकारलोपः न प्राप्नोति . असिद्धत्वात् भवति . एतत् अपि न अस्ति प्रयोजनम् . छान्दसः रेभावः लिट् च छन्दसि सार्वधातुकम् अपि भवति . तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्वम् . श्नाभ्यस्तयोः आतः इति आकारलोपः भवति . (P_6,4.22.3) KA_III.189.14-190.9 Ro_IV.693-695 यदि तर्हि अयम् योगः न आरभ्यते , ##. इह कुर्वः कुर्मः कुर्यात् इति उकारलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति . #<णेः अपि च इटि कथम् विनिवृत्तिः># . इह च कारयतेः कारिष्यते णेः अनिटि इति णिलोपः न प्राप्नोति . ## . इह च , अकारितराम् अहारितराम् इति चिणः उत्तरस्य तरस्य लुक् न स्यात् . ## . इह स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशे अज्झनग्रहदृशाम् वा चिण्वत् इट् च किम् च . णिलोपः च . ## . इह अपि कुर्वः कुर्मः कुर्यात् इति म्वोः ये च इति एतत् अपि अनुवर्तिष्यते . ## . चिण्लुकि अपि प्रकृतम् क्ङिद्ग्रहणम् अनुवर्तते . क्व प्रकृतम् . गमहनखनघसाम् लोपः क्ङिति अनङि इति . तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . चिणः इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् ल्प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . ## . (P_6,4.22.4) KA_III.190.10-192.8 Ro_IV.695-701 आरभ्यमाणे अपि एतस्मिन् योगे ## . वसुसम्प्रसारणम् अज्विधौ सिद्धम् वक्तव्यम् . किम् प्रयोजनम् . पपुषः पश्य . तस्थुषः पश्य . निन्युषः पश्य . चिच्युषः पश्य . लुलुवुषः पश्य . पुपुवुषः पश्य इति . वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि यथा स्युः इति . किम् पुनः कारणम् न सिध्यन्ति . ## . बहिरङ्गलक्षणम् च एव हि वसुसम्प्रसारणम् असिद्धम् च . #<आत्त्वम् यलोपाल्लोपयोः पशुषः न वाजान् चाखायिता चाखायितुम्># . आत्त्वम् यलोपाल्लोपयोः सिद्धम् वक्तव्यम् . किम् प्रयोजनम् . पशुषः न वाजान् . पशुषः इति आत्त्त्वस्य असिद्धत्वात् आतः धातोः इति आकारलोपः न प्राप्नोति . चाखायिता चाखायितुम् इति आत्त्वस्य असिद्धत्वात् यस्य हलः इति यलोपः प्राप्नोति . ## . समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् . इह तावत् पपुषः पश्य , तस्थुषः पश्य , निन्युषः पश्य , चिच्युषः पश्य , लुलुवुषः पश्य , पुपुवुषः पश्य इति . वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् . पशुषः इति विटि आत्त्वम् विडन्तस्य विभक्तौ आकारलोपः . चाखायिता चाखायितुम् इति यङि आत्त्वम् यङन्तस्य च आर्धधातुके लोपः इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अत्रग्रहणसामर्थ्यात् . ननु च अन्यत् अत्रग्रहणस्य प्रयोजनम् उक्तम् . किम् उक्तम् . अत्रग्रहणम् विषयार्थम् इति . अधिकारात् अपि एतत् सिद्धम् . इह पपुषः , चिच्युषः , लुलुवुषः , द्वौ हेतू व्य्पदिष्टौ बहिरङ्गलक्षणत्वम् असिद्धत्वम् च इति . तत्र भवएत् असिद्धत्वम् प्रत्युक्तम् बहिरङ्गलक्षणत्वम् तु न एव प्रत्युक्तम् . न एषः दोषः बहिरङ्गम् अन्तरङ्गम् इति च प्रतिद्वन्द्विभाविनौ एतौ अर्थौ . कथम् . सति अन्तरङ्गे बहिरङ्गम् सति च बहिरङ्गे अन्तरङ्गम् . न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति . न अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति . तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य . ## . ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि सिद्धाः वक्तव्याः . प्रशमय्य गतः , प्रतमय्य गतः . प्रबेभिदय्य गतः . प्रचेच्छिदय्य गतः . प्रस्तनय्य गतः . प्रगदय्य गतः . ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति . अत्र अपि एषः परिहारः समानाश्रयवचनात् सिद्धम् इति . कथम् . णौ एते विधयः णेः ल्यपि अयादेशः . ## . वुग्युटौ उवङ्यणोः सिद्धौ वक्तव्यौ . बभूवतुः , बभूवुः : वुकः असिद्धत्वात् उवङादेशः प्राप्नोति . उपदिदीये , उपदिदीयाते : युटः असिद्धत्वात् यणादेशः प्राप्नोति . वुकः तावत् न वक्तव्यः . वुकम् न वक्ष्यामि . एवम् वक्ष्यामि : भुवः लुङ्लिटोः ऊत् उपधायाः इति . अत्र उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति . एवम् अपि कुतः नु खलु एतत् उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति न पुनः साम्प्रतिकी या उपधा तस्याः स्यात् भकारस्य . न एषः दोषः . ओः इति वर्तते . तेन उवर्णस्य भविष्यति . भवेत् सिद्धम् बभूवतुः , बभूवुः . इदम् तु न सिध्यति : बभूव बभूविथ इति . किम् कारणम् . गुणवृद्ध्योः कृतयोः उवर्णाभावात् . न अत्र गुणवृद्धी प्राप्नुतः . किम् कारणम् . क्ङिति च इति प्रतिषेधात् . कथम् कित्त्वम् . इन्धिभवतिभ्याम् च इति . तत् वै वयम् कित्त्वम् प्रत्याचक्ष्महे वुका . इह तु कित्त्वेन वुक् प्रत्याख्यायते . किम् पुनः अत्र न्याय्यम् . वुग्वचनम् एव न्याय्यम् . सति अपि हि कित्त्वे स्याताम् एव अत्र गुणवृद्धी . किम् कारणम् . इग्लक्षणयोः गुणवृद्ध्योः सः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः . एवम् तर्हि न अर्थः वुका न अपि कित्त्वेन . स्ताम् अत्र गुणवृद्धी . गुणवृद्ध्योः कृतयोः अवावोः च कृतयोः या उपधा तस्याः ऊत्त्वम् भविष्यति . कथम् . ओः इति अत्र अवर्णम् अपि प्रतिनिर्दिश्यते . इह अपि तर्हि प्राप्नोति . कीलालपः पश्य . शुभंयः पश्य इति . लोपः अत्र बाधकः भविष्यति . इह तर्हि प्राप्नोति . कीलालपौ कीलालपाः इति . एवम् तर्हि व्योः इति वर्तते . तेन उवर्णम् विशेषयिष्यामः . ओः व्योः इति . इह इदानीम् ओः इति अनुवर्तते . व्योः इति निवृत्तम् . युटः च अपि न वक्तव्यम् . युड्वचनसामर्थ्यात् न भविष्यति . अस्ति अन्यत् युड्वचने प्रयोजनम् . किम् . द्वयोः यकारयोः श्रवणम् यथा स्यात् . न व्यञ्जनपरस्य अनेकस्य एकस्य वा यकारस्य श्रवणम् प्रति विशेषः अस्ति . (P_6,4.22.5) KA_III.192.9-193.19 Ro_IV.701-705 किम् पुनः प्राक् भात् असिद्धत्वम् आहोस्वित् सह तेन . कुतः पुनः अयम् सन्देहः . आङा अयम् निर्देशः क्रियते आङ् च पुनः सन्देहम् जनयति . तत् यथा : आ पाटलिपुत्रात् वृष्टः देवः इति सन्देहः : किम् प्राक् पाटलिपुत्रात् सह तेन इति . एवम् इह अपि सन्देहः : प्राक् भात् सह तेन इति . कः च अत्र विशेषः . ## . प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् कर्तव्यम् . शुनः पश्य . शुना शुने . सम्प्रसारणे कृते अल्लोपः अनः इति प्राप्नोति . यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न संयोगात् वमन्तात् इति प्रतिषेधः भविष्यति . यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः . कथम् . न अस्त्रि अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा . अयम् अस्ति विशेषः . अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत . न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति . किम् कारणम् . न गोश्वन्साववर्ण इति प्रतिषेधात् . न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः . कस्य तर्हि . तृतीयादिस्वरस्य . यत्र तर्हि तृतीयादिस्वरः न अस्ति . शुनः पश्य इति . एवम् तर्हि न वयम् लक्षणस्य प्रतिषेधम् शिष्मः . किम् तर्हि येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य अयम् प्रतिषेधः . यत्र तर्हि विभक्तिस्वरः न अस्ति . बहुशुनी इति . यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत . न एवम् शक्यम् . इह अपि प्रस्ज्येत कुमारी इति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न उदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति . अन्तोदात्तार्थम् यत्नम् करोति . सिद्धम् हि स्यात् ङीपा एव . मघोनः पश्य . मघोना मघोने . सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति . यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति . यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः . कथम् . वक्ष्यति एतत् मघवन्-शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति . भूगुणः . भूयान् . भूभावे कृते ओः गुणः प्राप्नोति . यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति . यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः . कथम् . दीर्घोच्चारणसामर्थ्यात् न भविष्यति . अस्ति दीर्घोच्चारणस्य प्रयोजनम् . किम् . भूमा इति . निपातनात् एतत् सिद्धम् . किम् निपातनम् . बहोः नञ्वत् उत्तरपदभूम्नि इति . अथ वा पुनः अस्तु सह तेन इति . #<à भात् इति चेत् सुसम्प्रसारणयलोपप्रस्थादीनाम् प्रतिषेधः># . पपुषः पश्य . तस्थुषः , निन्युषः , चिच्युषः , लुलुवुषः , पुपुवुषः इति . वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि न सिध्यन्ति . न एषः दोषः . उक्तम् एतत् समानाश्रयवचनात् सिद्धम् इति . कथम् . वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् . यलोपः . सौरी बलाका . यः असौ अणि अकारः लुप्यते तस्य असिद्धत्वात् ईति यलोपः न प्राप्नोति . अत्र अपि एषः एव परिहारः . समानाश्रयवचनात् सिद्धम् इति . कथम् . अणि अकारलोपः अणन्तस्य ईति लोपः . प्रस्थादिषु . प्रेयान् , स्थेयान् . प्रस्थादीनाम् असिद्धत्वात् प्रकृत्या एकाच् इति प्रकृतिभावः न प्राप्नोति . न एषः दोषः . यथा एव प्रस्थादीनाम् असिद्धत्वात् प्रकृतिभावः न प्राप्नोति एवम् टिलोपः अपि न भविष्यति . (P_6,4.23) KA_III.193.21-194.8 Ro_IV.705-707 अथ किमर्थम् श्नमः सशकारस्य ग्रहणम् क्रियते न नात् नलोपः इति एव उच्येत . नात् नलोपः इति इयति उच्यमाने नन्दिता नन्दकः इति अत्र अपि प्रसज्येत . एवम् तर्हि एवम् वक्ष्यामि नात् नलोपः अनिदिताम् . ततः हलः उपधायाः क्ङिति . अनिदिताम् इति . न एवम् शक्यम् . इह न स्यात् : हिनस्ति . तस्मात् न एवम् शक्यम् . न चेत् एवम् नन्दिता नन्दकः इति प्राप्नोति . एवम् तर्हि क्ङिति इति वर्तते . एवम् अपि हिनस्ति इति अत्र न प्राप्नोति . न एषा परसप्तमी . का तर्हि . सत्सप्तमी . क्ङिति सति . एवम् तर्हि नशब्दः एव अत्र क्ङित्त्वेन विशेष्यते क्ङित् चेत् नशब्दः भवति इति . एवम् अपि यज्ञानाम् , यत्नानाम् इति अत्र न प्राप्नोति . दीर्घत्वम् अत्र बाधकम् भविष्यति . इदम् इह सम्प्रधार्यम् . दीर्घत्वम् क्रियताम् नलोपः इति किम् अत्र कर्तव्यम् . परत्वात् नलोपः . तस्मात् सशकारस्य ग्रहणम् कर्तव्यम् . अथ क्रियमाणे अपि सशकारग्रहणे इह कस्मात् न भवति विश्नानाम् , प्रश्नानाम् इति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . (P_6,4.24) KA_III.194.10-195.4 Ro_IV.707-709 ## . अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् कर्तव्यम् . विलगितः , विकपितः . उपतपशरीरविकारयोः इति किमर्थम् . विलङ्गितः , विकम्पितः . ## . बृहेः अचि अनिटि उपसङ्ख्यानम् कर्तव्यम् . निबर्हयति निबर्हकः . अचि इति किमर्थम् . निबृंह्यते . अनिटि इति किमर्थम् . निबृंहिता निबृंहितुम् . तत् तु उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . बृहिः प्रकृत्यन्तरम् . कथम् ज्ञायते . अचि इति लोपः उच्यते . अनजादौ अपि दृश्यते : निबृह्यते . अनिटि इति उच्यते . इटौ अपि दृश्यते : निबर्हितुम् . अजादौ इति उच्यते . अजादौ अपि न दृश्यते : निबृंहयति निबृंहकः . रञ्जेः णौ मृगमरणे उपसङ्ख्यानम् कर्तव्यम् . रजयति मृगान् . मृगमरणे इति किमर्थम् . रञ्जयति वस्त्राणि . घिनुणि च उपसङ्ख्यानम् कर्तव्यम् . रागी . ## . किम् निपातनम् . त्यजरज इति . अशक्यम् धातुनिर्देशे निपातनम् तन्त्रम् आश्रयितुम् . इह हि दोषः स्यात् : दशहनः करणे : दंष्ट्रा . न एतत् धातुनिपातनम् . किम् तर्हि . प्रत्ययान्तस्य एतत् रूपम् . तस्मिन् च अस्य प्रत्यये लोपः भवति . दंशसञ्जस्वञ्जाम् शपि इति . रजकरजनरजःसु उपसङ्ख्यानम् कर्तव्यम् . रजकः , रजननम् , रजः इति . ## . कितः एव एते औणादिकाः . तत् यथा रुचकः , भुवनम् , शिरः इति . (P_6,4.34) KA_III.195.8-196.2 Ro_IV.709-711 #<शासः इत्त्वे आशासः क्वौ># . शासः इत्त्वे आशासः क्वौ उपसङ्ख्यानम् कर्तव्यम् . आशीः इति . किम् पुनः इदम् नियमार्थम् आहोस्वित् विध्यर्थम् . कथम् च नियमार्थम् स्यात् कथम् वा विध्यर्थम् . यदि तावत् शासिमात्रस्य ग्रहणम् ततः नियमार्थम् . अथि हि यस्मात् शासः अङ् विहितः तस्य ग्रहणम् ततः विध्यर्थम् . यदि अपि शासिमात्रस्य ग्रहणम् एवम् अपि विध्यर्थम् एव . कथम् . अङ्हलोः इति उच्यते न च अत्र हलादिम् पश्यामः . ननु च क्विप् एव हलादिः . क्विपः लोपे कृते हलाद्यभावात् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . क्विब्लोपः क्रियताम् अङ्हलोः इत्त्त्वम् इति किम् अत्र कर्तव्यम् . परत्वात् अङ्हलोः इत्त्त्वम् . नित्यः क्विब्लोपः . कृते अपि अङ्हलोः इत्त्त्वे प्राप्नोति अकृते अपि . नित्यत्वात् क्विब्लोपे कृते हलाद्यभावात् न प्राप्नोति . एवम् तर्हि प्रत्ययलक्षणेन भविष्यति . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति . अथ वा एवम् वक्ष्यामि . शासः इत् अङ्हलोः . ततः क्वौ . क्वौ च शासः इत् भवति . आर्यशीः , मित्रशीः . ततः आङः . आङ्पूर्वात् च क्वौ शासः इत् भवति . आशीः इति . इदम् इदानीम् किमर्थम् . नियमार्थम् . आङ्पूर्वात् शासः क्वौ एव . क्व मा भूत् . आशास्यते , आशास्यमानः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अविशेषेण शासः इत् भवति इति उक्त्वा ततः अङि इति वक्ष्यामि . तत् नियमार्थम् भविष्यति . अङि एव अजादौ न अन्यस्मिन् अजादौ इति . इह अपि तर्हि नियमात् इत्त्वम् प्राप्नोति . आशास्यते , आशास्यमानः इति . यस्मात् शासेः अङ् विहितः तस्य ग्रहणम् न च एतस्मात् शासेः अङ् विहितः . कथम् आशीः इति . निपातनात् सिद्धम् . किम् निपातनम् . क्षियाशीःप्रैषेषु तिङ् आकाङ्क्षम् इति . (P_6,4.37) KA_III.196.5-8 Ro_IV.711 ## . अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च इति वक्तव्यम् . प्रमत्य प्रतत्य . ततः ## . वा अमः इति वक्तव्यम् . प्रयत्य प्रयम्य प्ररत्य प्ररम्य प्रणत्य प्रणम्य . (P_6,4.40) KA_III.196.10-12 Ro_IV.712 गमादीनाम् इति वक्तव्यम् . इह अपि यथा स्यात् . परीतत् सहकण्ठिका . संयत् , सनुत् इति . ऊङ् च गमादीनाम् इति वक्तव्यम् . अग्रेगूः , भ्रूः . (P_6,4.42.1) KA_III.196.14-22 Ro_IV.712-713 अथ किम् अयम् समुच्चयः , सनि च झलादौ च इति , आहोस्वित् सन्विशेषणम् झल्ग्रहणम् , सनि झलादौ इति . किम् च अतः . यदि समुच्चयः सनि अझलादौ अपि प्राप्नोति . सिसनिषति जिजनिषते चिखनिषति . अथ सन्विशेषणम् झल्ग्रहणम् जातः , जातवान् इति अत्र न प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् समुच्चयः . ननु च उक्तम् सनि अझलादौ अपि प्राप्नोति इति . न एषः दोषः . प्रकृतम् झल्ग्रहणम् अनुवर्तते . तेन सनम् विशेषयिष्यामः . सनि झलादौ इति . अथ वा पुनः अस्तु सन्विशेषणम् . कथम् जातः , जातवान् इति . प्रकृतम् झलि क्ङिति इति अनुवर्तते . यदि एवम् न अर्थः झल्ग्रहणेन . योगविभागः करिष्यते . जनसनखनाम् अनुनासिकस्य आकारः भवति झलि क्ङिति . ततः सनि . सनि च जनसनखनाम् अनुनासिकस्य आकारः भवति झलि इति एव . तस्मात् न अर्थः झल्ग्रहणेन . (P_6,4.42.2) KA_III.197.1-198.12 Ro_IV.713-716 ## . सनोतेः अनुनासिकलोपात् आत्त्वम् भवति विप्रतिषेधेन . सनोतेः अनुनासिकलोपस्य अवकाशः अन्ये तनोत्यादयः . आत्त्वस्य अवकाशः अन्ये जनादयः . सनोतेः अनुनासिकस्य उभयम् प्राप्नोति . सातः सातवान् इति . आत्त्वम् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . न हि सनोतेः अनुनासिकलोपस्य अन्ये तनोत्यादयः अवकाशः . सनोतेः यः तनोत्यादिषु पाठः सः अनवकाशः . न खलु अपि आत्त्वस्य अन्ये जनादयः अवकाशः . सनोतेः यत् आत्त्वे ग्रहणम् तत् अनवकाशम् . तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः . एवम् तर्हि तनोत्यादिषु पाठः तावत् सावकाशः . कः अवकाशः . अन्यानि तनोत्यादिकार्याणि . तनादिभ्यः तथासोः इति . आत्त्वे अपि ग्रहणम् सावकाशम् . कः अवकाशः . सनि च ये विभाषा च . उभयोः सावकाशयोः युक्तः विप्रतिषेधः . एवम् अपि अयुक्तः विप्रतिषेधः . पठिष्यति हि आचार्यः पूर्वत्र असिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य इति . एकस्य नाम अभावे विप्रतिषेधः न स्यात् किम् पुनः यत्र उभयम् न अस्ति . न एषः दोषः . भवति इह विप्रतिषेधः . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमाम् गंस्यते . आचार्यप्रवृत्तिः ज्ञापयति भवति इह विप्रतिषेधः इति यत् अयम् घुमाश्थागापाजहातिसाम् हलि इति हल्ग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . हल्ग्रहणस्य एतत् प्रयोजनम् हलादौ ईत्त्वम् यथा स्यात् इह मा भूत् , गोदः , कम्बलदः इति . यदि च अत्र विप्रतिषेधः न स्यात् हल्ग्रहणम् अनर्थकम् स्यात् . अस्तु अत्र ईत्त्वम् . ईत्त्वस्य असिद्धत्वात् लोपः भविष्यति . पश्यति तु आचार्यः भवति इह विप्रतिषेधः . ततः हल्ग्रहणम् करोति . न एतत् अस्ति ज्ञापकम् . व्यवस्थार्थम् एतत् स्यात् . हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति . किम् च स्यात् . इयङादेशः प्रसज्येत . ननु च असिद्धत्वात् एव इयङादेशः न भविष्यति . न शक्यम् ईत्त्वम् इयङादेशे असिद्धम् विज्ञातुम् . इह हि दोषः स्यात् : धियौ धियः पियौ पियः इति . न एतत् ईत्त्वम् . किम् तर्हि . ध्याप्योः सम्प्रसारणम् एतत् . समानाश्रयम् खलु अपि असिद्धम् भवति व्याश्रम् च एतत् . कथम् . क्वौ ईत्त्वम् क्विबन्तस्य विभक्तौ इयङादेशः . व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् . कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् इति . तत्र चक्रकम् अव्यवस्था प्रसज्येत . न अस्ति चक्रकप्रसङ्गः . न हि अव्यवस्थाकारिण शास्त्रेण भवितव्यम् . शास्त्रतः नाम व्यवस्था . तत्र ईत्त्वस्य असिद्धत्वात् लोपः लोपेन व्यवस्थानम् भविष्यति . न खलु अपि तस्मिन् तत् एव असिद्धम् भवति . व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् . हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति . कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः लोपेन अवस्थानम् भविष्यति न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् ईत्त्वेन व्यवस्थानम् स्यात् . तत् एव खलु अपि तस्मिन् असिद्धम् भवति . कथम् . पठिष्यति हि आचार्यः चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति . चिणः लुक् चिणः लुकि एव असिद्धः भवति . एवम् तर्हि यदि व्यवस्थार्थम् एतत् स्यात् न एव अयम् हल्ग्रहणम् कुर्वीत . अविशेषेण अयम् ईत्त्वम् उक्त्वा तस्य अजादौ लोपम् अपवादम् विदधीत . इदम् अस्ति . आतः लोपः इटि च इति . ततः घुमाश्थागापाजहातिसाम् . लोपः भवति इटि च अजादौ क्ङिति . किमर्थम् पुनः इदम् . ईत्त्वम् वक्ष्यामि तद्बाधनार्थम् . ततः ईत् . ईत् च भवति घ्वादीनाम् . ततः एः लिङि . वा अन्यस्य संयोगादेः . न ल्यपि . मयतेः इत् अन्यतरस्याम् . ततः यति . यति च ईत् भवति . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् हल्ग्रहणम् करोति गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः भवति इह विप्रतिषेधः इति . (P_6,4.45) KA_III.198.14-18 Ro_IV.717 इह अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् . कथम् . सनः क्तिचि लोपः च आत्त्त्वम् च विभाषा इति . अपरः आह : सर्वः एव अयम् योगः शक्यः अवक्तुम् . कथम् . इह लोपः अपि प्रकृतः आत्त्वम् अपि प्रकृतम् विभाषाग्रहणम् अपि प्रकृतम् . तत्र केवलम् अभिसम्बन्धमात्रम् कर्तव्यम् : सनः क्तिचि लोपः च आत्त्वम् च विभाषा . (P_6,4.46) KA_III.198.20-199.15 Ro_IV.717-721 कानि पुनः आर्धधातुकाधिकारस्य प्रयोजनानि . ## . अतः लोपः . चिकीर्षिता चिकीर्षितुम् . आरधधातुके इति किमर्थम् . चिकीर्षति . न एतत् अस्ति प्रयोजनम् . अस्तु अत्र सनः अकारलोपः . शपः अकारस्य श्रवणम् भविष्यति . शपः एव तर्हि मा भूत् . एतत् अपि न अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति न अनेन शबकारस्य लोपः भवति इति यत् अयम् अदिप्रभृतिभ्यः शपः लुकम् शास्ति . न एतत् अस्ति ज्ञापकम् . कार्याऋथम् एतत् स्यात् . वित्तः , मृष्टः इति . यत् तर्हि आकारान्तेभ्यः लुकम् शास्ति . इदम् तर्हि प्रयोजनम् . वृक्षस्य प्लक्षस्य . अतः लोपः . प्राप्नोति . यलोपः अपि प्रयोजनम् . बेभिदिता चेच्छिदिता . आरधधातुके इति किमर्थम् . बेभिद्यते चेच्छिद्यते . णिलोपः . पाच्यते याज्यते . आरधधातुके इति किमर्थम् . पाचयति याजयति . आल्लोपः . ययतुः ययुः . आरधधातुके इति किमर्थम् . यान्ति वान्ति . ईत्त्वम् . दीयते , धीयते . आरधधातुके इति किमर्थम् . अदाताम् अधाताम् . एत्वम् . स्नेयात् , म्लेयात् . आरधधातुके इति किमर्थम् . स्नायात् . चिण्वद्भावः च सीयुटि . चिण्वद्भावे सीयुटि किम् उदाहरणम् . कारिषीष्ट हारिषीष्ट . आरधधातुके इति किमर्थम् . क्रियेत ह्रियेत . न एतत् उदाहरणम् . यका व्यवहितत्वात् न भविष्यति . इदम् तर्हि उदाहरणम् : प्रस्नुवीत . इदम् च अपि उदाहरणम् : क्रियेत ह्रियेत . ननु च उक्तम् यका व्यवहितत्वात् न भविष्यति इति . यकः एव तर्हि मा भूत् इति . किम् च स्यात् . वृद्धिः . वृद्धौ च कृतायाम् युक् प्रसज्येत . (P_6,4.47) KA_III.199.17-200.11 Ro_IV.721-723 अयम् रम् रेफस्य स्थाने कस्मात् न भवति . मित् अचः अन्त्यात् परः इति अनेन अचाम् अन्त्यात् परः क्रियते . रेफस्य तर्हि श्रवणम् कस्मात् न भवति . षष्ठ्युच्चारणसामर्थ्यात् . भारद्वाजीयाः पठन्ति भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति . ## . भ्रस्जादेशात् सम्प्रसारणम् भवति विप्रतिषेधेन . भ्रस्जादेशस्य अवकाशः : भर्ष्टा भ्रष्टा . सम्प्रसारणस्य अवकाशः : भृज्जति . इह उभयम् प्राप्नोति : भृष्टः , भृष्टवान् . सम्प्रसारणम् भवति विप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . रसेः वा ऋवचनात् सिद्धम् . रसोः वा ऋ भवति इति वक्ष्यामि . ## . रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः वक्तव्यः . वृद्धौ कृतायाम् इदम् एव रूपम् स्यात् : अभ्राक्षीत् . इदम् न स्यात् : अभार्क्षीत् . सर्वथा वयम् पूर्वविप्रतिषेधात् न मुच्यामहे सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन इति . इदम् इह सम्प्रधार्यम् . भ्रस्जादेशः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् . परत्वात् भ्रस्जादेशः . नित्यत्वात् सम्प्रसारणम् . कृते अपि भ्रस्जादेशे प्राप्नोति अकृते अपि . भ्रस्जादेशः अपि नित्यः . कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति . कथम् . यः असौ ऋकारे रेफः तस्य च उपधायाः च कृते अपि प्राप्नोति . अनित्यः भ्रस्जादेशः . न हि कृते सम्प्रसारणे प्राप्नोति . किम् कारणम् . न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते . अथ अपि गृह्यन्ते एवम् अपि अनित्यः . कथम् . उपदेशः इति वर्तते . तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्ज्यतः इति एवमर्थम् . (P_6,4.48) KA_III.200.13-201.6 Ro_IV.724-725 #<ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम्># . ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः भवतः पूर्वविप्रतिषेधेन . णिलोपस्य अवकाशः : कार्यते हार्यते . इयङादेशस्य अवकाशः : श्रियौ श्रियः . इह उभयम् प्राप्नोति : आटिटत् , आशिशत् . ननु च अत्र यणादेशेन भवितव्यम् . इदम् तर्हि : अततक्षत् , अररक्षत् . यणादेशस्य अवकाशः : निन्यतुः , निन्युः . णिलोपस्य सः एव . इह उभयम् प्राप्नोति : आटिटत् , आशिशत् . वृद्देः अवकाशः : सखायौ सखायः . णिलोपस्य सः एव . इह उभयम् प्राप्नोति : कारयतेः कारकः , हारयतेः हारकः . गुणस्य अवकाशः : चेता स्तोता . णिलोपस्य अवकाशः : आटिटत् , आशिशत् . इह उभयम् प्राप्नोति : कारणा हारणा . दीर्घत्वस्य अवकाशः : चीयते , स्तूयते . णिलोपस्य अवकाशः : कारणा हारणा . इह उभयम् प्राप्नोति : कार्यते हार्यति . णिलोपः भवति विप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . सन्तु अत्र एते विधयः . एतेषु विधिषु कृतेषु स्थानिवद्भावात् णिग्रहणेन ग्रहणात् णिलोपः भविष्यति . न एवम् शक्यम् . इयङादेशे हि दोषः स्यात् . अन्त्यस्य लोपः प्रसज्येत . अल्लोपस्य इयङ्यणोः च न अस्ति सम्प्रधारणा . वृद्धेः अवकाशः : प्रियम् आचष्टे प्रापयति . अल्लोपस्य अवकाशः : चिकीर्षिता चिकीर्षितुम् . इह उभयम् प्राप्नोति : चिकीर्षकः , जिहीर्षकः . गुणस्य अल्लोपस्य च न अस्ति सम्प्रधारणा . दीर्घत्वस्य अवकाशः : अपि काकः श्येनायते . अल्लोपस्य सः एव . इह उभयम् प्राप्नोति : चिकीर्ष्यते जिहीर्ष्यते . अल्लोपः भवति विप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . (P_6,4.49) KA_III.201.8-202.2 Ro_IV.726-728 किम् इदम् यलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् . कः च अत्र विशेषः . ## . यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः . शुच्यिता शुच्यितुम् . अस्ति तर्जो सङ्घातग्रहणम् . यदि सङ्घातग्रहणम् अन्त्यस्य लोपः प्राप्नोति . सिद्धः अन्त्यस्य पूर्वेण एव . तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति . एवम् अपि तेन अतिप्रसक्तम् इति कृत्वा नियमः विज्ञायेत . यस्य हलः एव न अन्यतः . क्व मा भूत् . लोलूयिता पोपूयिता . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . अन्त्यस्य लोपः प्राप्तः सः सर्वस्य विधेयः . तत्र अपूर्वः विधिः अस्तु नियम अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . एवम् अपि अन्त्यस्य प्राप्नोति . किम् कारणम् . न हि लोपः सर्वापहारी . ननु च सङ्घातग्रहणसामर्थ्यात् सर्वस्य भविष्यति . ## . सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः भवति . समिधिता समिध्यिता . यदा लोपः तदा सर्वस्य लोपः . यदा अलोपः तदा सर्वस्य अलोपः प्राप्नोति . #<आदेः परवचनात् सिद्धम्># . हलः इति पञ्चमी . तस्मात् इति उत्तरस्य आदेः परस्य इति यकारस्य एव भविष्यति . अथ वा पुनः अस्तु वर्णग्रहणम् . ननु च उक्तम् यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति . न एषः दोषः . अङ्गात् इति हि वर्तते . न वा अङ्गात् इति पञ्चमी अस्ति . एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते . अङ्गस्य यः यकारः . किम् च अङ्गस्य यकारः . निमित्तम् . यस्मिन् अङ्गम् इति एतत् भवति . कस्मिन् च एतत् भवति . प्रत्यये . (P_6,4.51) KA_III.202.4-9 Ro_IV.728 अथ अनिटि इति किमर्थम् . कारयिता कारयितुम् . अनिटि इति शक्यम् अवक्तुम् . कस्मात् न भवति कारयिता कारयितुम् . निष्ठायाम् सेटि इति एतत् नियमार्थम् भविष्यति . निष्ठायाम् एव सेटि णेः लोपः भवति न अयत्र . क्व मा भूत् . कारयिता कारयितुम् . अथ वा उपरिष्टात् योगविभागः करिष्यते . इदम् अस्ति . निष्ठायाम् सेटि . जनित मन्त्र . शमिता यज्ञे . ततः अय् . अयादेशः भवति णेः सेटि . तत आमन्ताल्वायेत्न्विष्णुषु अय् भवति इति एव . (P_6,4.52.1) KA_III.202.11-203.6 Ro_IV.728-730 अथ सेड्ग्रहणम् किमर्थम् . निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् . निष्ठायाम् सेड्ग्रहणम् क्रियते अनिटि प्रतिषेधः यथा स्यात् इति . सञ्ज्ञपितः पशुः इति . ## . निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् अन्तरेण अपि सेड्ग्रहणम् तत् सिद्धम् . कथम् . अनिडभावात् . ननु च यस्य विभाषा इति ज्ञपेः इट्प्रतिषेधः . ## . एकाचः हि सः प्रतिषेधः ज्ञपिः च अनेकाच् . ## . इड्भावार्थम् तर्हि सेड्ग्रहणम् क्रियते . कथम् पुनः सेटि इति अनेन इट् शक्यः भावयितुम् . तन्निमित्तत्वात् लोपस्य . न अत्र अकृते इटि णिलोपेन भवितव्यम् . किम् कारणम् . सेटि इति उच्यते . ## . अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इति इट्प्रतिषेधः प्रसज्येत . कारितम् , हारितम् . एवम् तर्हि न अर्थः सेड्ग्रहणेन न अपि सूत्रेण . कथम् . सप्तमे योगविभागः करिष्यते . इदम् अस्ति . निष्ठायाम् न इट् भवति . ततः णेः . ण्यन्तस्य निष्ठायाम् न इट् भवति . कारितम् , हारितम् . ततः वृत्तम् . वृत्तम् इति च निपात्यते . किम् निपात्यते . णेः निष्ठायाम् लोपः निपात्यते . किम् प्रयोजनम् . नियमार्थम् . अत्र एव णेः निष्ठायाम् लोपः भवति न अन्यत्र . क्व मा भूत् . कारितम् , हारितम् . इह अपि तर्हि प्राप्नोति : वर्तितम् अन्नम् , वर्तिता भिक्षा इति . ततः अध्ययने . अध्ययने चेत् वृतिः वर्तते इति . (P_6,4.52.2) KA_III.203.7-12 Ro_IV.731 ## . वृधिरमिशृधीनाम् उपसङ्ख्यानम् कर्तव्यम् . किम् कारणम् . सार्वधातुकत्वात् . वर्धन्तु त्वा सुष्टुतयः गिरः मे . वर्धयन्तु इति एवम् प्राप्ते . बृहस्पतिः त्वा सुम्ने रम्णातु . रमयतु इति एवम् प्राप्ते . अग्ने शर्ध महते सौभगाय . शर्धय इति एवम् प्राप्ते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . वृधिरमिशृधीनाम् आर्धधातुकत्वात् सिद्धम् . कथम् आर्धधातुकत्वम् . अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते . (P_6,4.55) KA_III.203.14-20 Ro_IV.731-732 किम् पुनः अयम् क्त्नुः आहोस्वित् इत्नुः . कः च अत्र विशेषः . ## . क्त्नौ इटि णेः गुणः वक्तव्त्यः . गदयित्नुः , स्तनयित्नुः . अस्तु तर्हि इत्नुः . ## . यदि तर्हि इत्नुः प्रत्ययान्तरम् कर्तव्यम् . अयादेशे च उपसङ्ख्यानम् . अयादेशे च उपसङ्ख्यानम् कर्तव्यम् . उभयम् क्रियते न्यासे एव . (P_6,4.56) KA_III.203.22-204.9 Ro_IV. 732-733 ## . ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् . प्रशमय्य गतः . प्रतमय्य गतः . ## . अल्लोपे च गुरुपूर्वात् प्रतिषेधः वक्तव्यः . प्रचिकीर्ष्य गतः . ## . ल्यपि लघुपूर्वात् इति वक्तव्यम् . एवम् अपि ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति . प्रशमय्य गतः . प्रतमय्य गतः . प्रबेभिदय्य गतः . प्रचेच्छिदय्य गतः . प्रगदय्य गतः . प्रस्तनय्य गतः . ## . किम् उक्तम् . समानाश्रयत्वात् सिद्धम् इति . कथम् . णौ एते विधयः . णेः ल्यपि अयादेशः . (P_6,4.57) KA_III.204.11-15 Ro_IV. 734 इङादेशस्य प्रतिषेधः वक्तव्यः . अध्याप्य गतः . #<आपः सानुबन्धकनिर्देशात् इङि सिद्धम्># . आपः सानुबन्धकनिर्देशः करिष्यते . तेन इङादेशस्य न भविष्यति . सः तर्हि सानुबन्धकनिर्देशः कर्तव्यः . न कर्तव्यः . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति . (P_6,4.62.1) KA_III.205.3-12 Ro_IV. 734-736 भावकर्मणोः इति कथम् इदम् विज्ञायते . भावकर्मणोः ये स्यादयः इति , आहोस्वित् भावकर्मवाचिनि परतः ये स्यादयः इति . किम् च अतः . यदि विज्ञायते भावकर्मणोः ये स्यादयः इति सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः . अथ विज्ञायते भावकर्मवाचिनि परतः ये स्यादयः इति स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः . यथा इच्छसि तथा अस्तु . अस्तु तावत् भावकर्मणोः ये स्यादयः इति . स्यसिच्तासयः च विशेषिताः . ननु च उक्तम् सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः इति . स्यसिच्तासयः च विशेषिताः . कथम् . भावकर्मणोः यक् भवति इति अत्र स्यादयः अपि अनुवर्तिष्यन्ते . अथ वा पुनः अस्तु भावकर्मवाचिनि परतः ये स्यादयः इति . ननु च उक्तम् स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः इति . सीयुट् च विशेषितः . कथम् . भावकर्मवाचिनि परतः सीयुट् न अस्ति इति कृत्व भावकर्मवाचिनि सीयुटि कार्यम् विज्ञास्यते . (P_6,4.62.2) KA_III.205.13-206.7 Ro_IV. 736-738 अथ इट् च इति उच्यते . कस्य अयम् इट् भवति . अङ्गस्य इति वर्तते . यदि एवम् आदितः इट् प्राप्नोति अडाड्वत् . तत् यथा अडाटौ टित्त्वात् आदितः भवतः तद्वत् . एवम् तर्हि स्यादीनाम् एव भविष्यन्ति . एवम् अपि षष्ठ्यभावात् न प्राप्नोति . ननु च भावकर्मणोः इति एषा षष्ठी . न एषा षष्ठी . किम् तर्हि अर्थिनिर्देशे एषा सप्तमी : भावे च अर्थे कर्मणि च इति . एवम् तर्हि भावकर्मणोः इति एषा सप्तमी स्यादिषु इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . एवम् अपि न सिध्यति . किम् कारणम् . न हि अर्थेन पौर्वापर्यम् अस्ति . अर्थे असम्भवात् तद्वाचिनि शब्दे कार्यम् विज्ञास्यते . एवम् अपि सीयुटः न प्राप्नोति . एवम् तर्हि सप्तमे योगविभागः करिष्यते . आर्धधातुकस्य इट् . यावान् इट् नाम सः सर्वः आर्धधातुकस्य इट् भवति . ततः वलादेः . वलादेः आर्धधातुकस्य इट् भवति इति . यदि एवम् स्यसिच्सीयुट्तासिषु इट् भवति चिण्वद्भावः अविशेषितः भवति . तत्र कः दोषः . स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् इति क्व चित् एव चिण्वद्भावः स्यात् . एवम् तर्हि स्यादीन् अपेक्षिष्यामहे . स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् स्यादिषु इति . अथ के पुनः इमम् इटम् प्रयोजयन्ति . ये अनुदात्ताः . अथ ये उदात्ताः तेषाम् कथम् . सिद्धम् तेन एव परत्वात् . उदात्तेभ्यः अपि वा अनेन एव इट् एषितव्यः . किम् प्रयोजनम् . कारयतेः कारिष्यते , हारयतेः हारिष्यते . इटः असिद्धत्वात् अनिटि इति णिलोपः यथा स्यात् . कथम् पुनः इच्छता अपि भवता उदात्तेभ्यः अनेन एव इट् लभ्यः न पुनः अनेन अस्तु तेन वा इति तेन एव स्यात् विप्रतिषेधेन . ननु च नित्यः अयम् कृते अपि तस्मिन् प्राप्नोति अकृते अपि प्राप्नोति . न तु अस्मिन् कृते अपि सः प्राप्नोति . किम् कारणम् . अवलादित्वात् . तस्मात् अनेन एव भविष्यति इट् . (P_6,4.62.3) KA_III.206.8-17 Ro_IV. 739 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . वृद्धिः प्रयोजनम् . चेष्यते चायिष्यते . युक् च प्रयोजनम् . ग्लास्यते , ग्लायिष्यते . हन्तेः च घत्वम् प्रयोजनम् . हनिष्यते घानिष्यते . दीर्घः च उक्तः यः मिताम् वा चिणि इति सः च प्रयोजनम् . शमिष्यते शामिष्यते तमिष्यते तामिष्यते . ## . इटः असिद्धत्वात् णेः अनिटि इति णिलोपः यथा स्यात् . कथम् पुनः अयम् नित्यः . कृताकृतप्रसङ्गित्वात् . कृते अपि तस्मिन् इटि साप्तमिके आर्धधातुकस्य इट् वलादेः इति पुनः अयम् भवति . अस्मिन् तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात् साप्तमिकः न भवति . (P_6,4.62.4) KA_III.206.18-22 Ro_IV. 740 अथ उपदेशग्रहणम् किमर्थम् . ## . चिण्वद्भावे उपदेशवचनम् क्रियते ऋकारगुणस्य बलीयस्त्वात् . कारिष्यते . परत्वात् गुणे कृते रपरत्वे च अनजन्तत्वात् चिण्वद्भावः न प्राप्नोति . उपदेशग्रहणात् भविष्यति . (P_6,4.62.5) KA_III.206.23-207.7 Ro_IV. 740-741 ## . वधिभावात् सीयुटि चिण्वद्भावः भवति विप्रतिषेधेन . वधिभावस्य अवकाशः : वध्यात् , वध्यास्ताम् , वध्यासुः . चिण्वद्भावस्य अवकाशः : घानिष्यते , अघानिष्यत . इह उभयम् प्राप्नोति : घानिषीष्ट घानिषीयास्ताम् घानिषीरन् . चिण्वद्भावः भवति विप्रतिषेधेन . अथ इदानीम् चिण्वद्भावे कृते पुनःप्रसङ्गविज्ञानात् वधिभावः कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . हनिणिङादेशप्रतिषेधः च . हनिणिङादेशानाम् च प्रतिषेधः वक्तव्यः . हनिष्यते , घानिष्यते , एष्यते , आयिष्यते , अध्येष्यते , अध्यायिष्यते . लुङि इति हनिणिङादेशाः प्राप्नुवन्ति . ## . आङ्गम् यत् कार्यम् तत् प्रतिनिर्दिश्यते न च हनिणिङादेशाः आङ्गाः .भवन्ति इति . (P_6,4.64) KA_III.207.9-21 Ro_IV.741-743 अथ इड्ग्रहणम् किमर्थम् . ## . इड्ग्रहणम् क्रियते अक्ङिति लोपः यथा स्यात् : पपिथ तस्थिथ इति . ## . सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् कर्तव्यम् . इषम् ऊर्जम् अहम् इतः आदि . ननु च क्ङिति इति वर्तमाने यथा एव इड्ग्रहणम् अक्ङिदर्थम् एवम् आर्धधातुके इति अपि वर्तमाने इड्ग्रहणम् सार्वधातुकार्थम् भविष्यति . न सिध्यति . किम् कारणम् . न हि क्ङिता अच् विशेष्यते : अचि भवति . कतरस्मिन् . क्ङिति इति . किम् तर्हि अचा क्ङित् विशेष्यते : क्ङिति भवति . कतरस्मिन् . अचि इति . किम् पुनः कारणम् अचा क्ङित् विशेष्यते . यथा इट् अपि अज्ग्रहणेन विशेष्यते . अस्ति च इदानीम् क्व चित् इट् अनजादिः यदर्थः विधिः स्यात् . अस्ति इति आह : दासीय धासीय . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . आर्धधातुकग्रहणात् सिद्धम् . कथम् . आर्धधातुकत्वम् . उभयथा छन्दसि इति वचनात् . अन्ये अपि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते . (P_6,4.66) KA_III.207.23-208.5 Ro_IV.743-744 #<ईत्त्वे वकारप्रतिषेधः घृतम् घृतपावानः इति दर्शनात्># . ईत्त्वे वकारे प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . घृतम् घृतपावानः इति दर्शनात् . इह मा भूत् : घृतम् घृतपावानः पिबत . वसाम् वसपावानः पिबत इति . यदि तर्हि वकारे प्रतिषेधः उच्यते कथम् दीवरी पीवरी इति . धीवरी पीवरी इति च उक्तम् . किम् उक्तम् . न एतत् ईत्त्वम् . किम् तर्हि . ध्याप्योः एतत् सम्प्रसारणम् इति . सः तर्हि प्रतिषेधः वक्तयः . न वक्तव्यः . वनिप् एषः भविष्यति न क्वनिप् इति . (P_6,4.74) KA_III.208.7-209.17 Ro_IV.745-748 कस्य अयम् प्रतिषेधः . आटः प्राप्नोति . अटः अपि इष्यते . तत् तर्हि अटः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . लुङ्लङ्ल्ङ्क्षु अट् उदात्तः इति . यदि तत् अनुवर्तते आट् अजादीनाम् अट् च इति अट् अपि प्राप्नोति . अस्तु . अटि कृते पुनः आटि भविष्यति . इह अपि तर्हि अटि कृते पुनः आट् प्राप्नोति : अकार्षीत् , अहार्षीत् . अड्वचनात् न भविष्यति . इह अपि तर्हि अड्वचनात् न स्यात् : ऐहिष्ट , ऐक्षिष्त . आड्वचनात् भविष्यति . इह अपि तर्हि आड्वचनात् प्राप्नोति : अकार्षीत् , अहार्षीत् . अकृते अटि यः अजादिः इति एवम् एतत् विज्ञास्यते . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अज्वचनसामर्थ्यात् . यदि कृते अटि यः अजादिः तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् . अथ वा उपदेशे इति वर्तते . अथ वा आर्धधातुके इति वर्तते . अथ वा लुङ्लङ्ल्ङ्क्षु अट् इति द्विलकारकः निर्देशः : लुङादिषु लकारादिषु यः अजादिः इति . सर्वथा , ऐज्यत , औप्यत इति एतत् न सिध्यति . एवम् तर्हि ## . अजादीनाम् अटा एव सिद्धम् . न अर्थः आटा . एवम् तर्हि वृद्ध्यर्थम् आट् वक्तव्यः . ## . अटः वृद्धिम् वक्ष्यामि . यदि तर्हि अटः वृद्धिः उच्यते ##. वृद्धिः प्रप्नोति रोः उत्वे कृते . ##. धातौ अटः वृद्धिम् वक्ष्यामि . तत् तर्हि धातुग्रहणम् कर्तव्यम् . न कर्तव्यम् . योगविभागः करिष्यते . अटः अचि वृद्धिः भवति . ततः उपसर्गात् ऋति वृद्धिः भवति . ततः धातौ . धातौ इति उभयोः शेषः . इह तर्हि : आटीत् , आशीत् इति अतः गुणे इति पररूपत्वम् प्राप्नोति . ## . पररूपम् गुणे अटः न इति वक्ष्यामि . ## . यदि अपि एतत् उच्यते अथ वा एतर्हि उसि ओमाङ्क्षु आटः पररूपप्रतिषेधः चोदितः स न वक्तव्यः भवति . छन्दोर्थम् तर्हि आट् वक्तव्यः . अरैक् उ कृष्णाः . त्रितः एनम् आयुनक् . सुरुचः वेन् आवः . ## . बहुलम् छन्दसि दीर्घत्वम् दृश्यते . तत् यथा : पूरुषः , नारकः इति . एवम् तर्हि आयन् , आसन् . इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् वृद्धिः न प्राप्नोति . ## . अन्तरङ्गत्वात् वृद्धिः भविष्यति . तस्मात् न अर्थः आड्ग्रहणेन . ## . (P_6,4.77) KA_III.209.19-22 Ro_IV.748-749 ## . इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् उपसङ्ख्यानम् कर्तव्यम् . तन्वम् पुषेम . तनुवम् पुषेम . विष्वम् पश्य . विषुवम् पश्य . स्वर्गम् लोकम् . सुवर्गम् लोकम् . त्र्यम्बकम् यजामहे . त्रियम्बकम् यजामहे . (P_6,4.82) KA_III.209.24-210.15 Ro_IV.749-751 अथ इह कस्मात् न भवति : ब्राह्मणस्य नियौ , ब्राह्मणस्य नियः . अङ्गाधिकारात् . अङ्गस्य इति अनुवर्तते . एवम् अपि परमनियौ परमनियः इति अत्र प्राप्नोति . गतिकारकपूर्वस्य इष्यते . ## . यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्य च इति वक्तव्यम् . स्वरपूर्वोपधस्य : निन्यतुः , निन्युः . पदपूर्वोपधस्य : उन्न्यौ , उन्न्यः , उद्ध्यौ , उद्ध्यः . उभयकृतम्: ग्रामण्यौ , ग्रामण्यः , सेनान्यौ , सेनान्यः . ## . असंयोगपूर्वस्य इति हि उच्यमाने अनिष्टम् प्रसज्येत . उद्ध्यौ , उद्ध्यः , उन्न्यौ , उन्न्यः . असंयोगपूर्वस्य इति प्रतिषेधः प्रसज्येत . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . धातोः इति वर्तते . तत्र धातुना संयोगम् विशेषयिष्यामः . धातोः यः संयोगः तत्पूर्वस्य न इति . उपसर्जनम् वै संयोगः न च उपसर्जनस्य विशेषणम् अस्ति . धातोः इति अनुवर्तनसामर्थ्यात् उपसर्जनस्य अपि विशेषणम् भविष्यति . अस्ति अन्यत् धातोः इति अनुवर्तनस्य प्रयोजनम् . किम् . इवर्णम् विशेषयिष्यामः . न एतत् अस्ति प्रयोजनम् . यत् हि अधातोः इवर्णम् भवितव्यम् एव तस्य यणादेशेन इकः यण् अचि इति एव . (P_6,4.84) KA_III.210.17-20 Ro_IV.751 ## . वर्षाभू इति अत्र पुनर्भ्वः च इति वक्तव्यम् : पुनर्भ्वौ , पुनर्भ्वः . अत्यल्पम् इदम् उच्यते . वर्षादृन्कारपुनःपूर्वस्य भुवः इति वक्तव्यम् : वर्षाभ्वौ , वर्षाभ्वः , दृन्भ्वौ , दृन्भ्वः , कारभ्वौ , कारभ्वः , पुनर्भ्वौ , पुनर्भ्वः . (P_6,4.87) KA_III.22-211.14 Ro_IV.751-752 हुश्नुग्रहणम् अनर्थकम् . किम् कारणम् . अन्यस्य अभावात् . न हि अन्यत् सार्वधातुके अस्ति यस्य यणादेशः स्यात् . ननु च अयम् अस्ति : याति , वाति इति . क्ङिति अनुवर्तते . इह तर्हि : यातः , वातः इति . अचि इति वर्तते . इह तर्हि : यान्ति , वान्ति . य्वोः इति वर्तते . एवम् अपि धियन्ति , पियन्ति इति अत्र प्राप्नोति . ओः इति वर्तते . एवम् अपि सुवन्ति , रुवन्ति इति अत्र प्राप्नोति . अनेकाचः इति वर्तते . एवम् अपि असुवन् , अरुवन् इति अत्र प्राप्नोति . एतत् अपि अटः असिद्धत्वात् एकाच् भवति . एवम् अपि प्रोर्णुवन्ति इति अत्र प्राप्नोति . असंयोगपूर्वस्य इति वर्तते . यङ्लुगर्थम् तर्हि हुश्नुग्रहणम् कर्तव्यम् . यङ्लुगन्तम् अनेकाच् असंयोगपूर्वम् उवर्णान्तम् अस्ति . तदर्थम् इदम् . नदम् योयुवतीनाम् . वृषभम् रोरुवतीनाम् . ## . यङ्लुगर्थम् इति चेत् तत् न . किम् कारणम् . आर्धधातुकत्वात् सिद्धम् . कथम् आर्धधातुकत्वम् . उभयथा छन्दसि इति वचनात् . अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते . एवम् तर्हि सिद्धे सति यत् हुश्नुग्रहणम् करोति तत् ज्ञापयति आचार्यः यङ्लुक् भाषायाम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . बेभिदीति , चेच्छिदीति एतत् सिद्धम् भवति भाषायाम् अपि . (P_6,4.89) KA_III.211.16-212.8 Ro_IV.753-754 अथ किमर्थम् गुहेः विकृतस्य ग्रहणम् क्रियते न पुनः गुहः इति एव उच्येत . ## . गोहिग्रहणम् क्रियते विषयार्थम् . विषयः प्रतिनिर्दिश्यते . यत्र अस्य एतत् रूपम् तत्र यथा स्यात् . इह मा भूत् : निजुगुहतुः , निजुगुहुः इति . ## . अयादेशप्रतिषेधार्थम् च विकृतग्रहणम् क्रियते . ## . ह्रस्वादेशे हि सति अयादेशः प्रसज्येत . प्रगूह्य गतः . किम् कारणम् . ऊत्त्वस्य असिद्धत्वात् . असिद्धम् ऊत्त्वम् . तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत . विषयार्थेन तावत् न अर्थः गोहिग्रहणेन . प्रश्लिष्टनिर्देशात् सिद्धम् . प्रश्लिष्टनिर्देशः अयम् . u-ऊत् : ऊत् इति . तत्र ह्रस्वस्य अवकाशः : निजुगुहतुः , निजुगुहुः . गुणस्य अवकाशः : निगोढा , नोगोढुम् . इह उभयम् प्राप्नोति : निगूहयति , निगूहकः . परत्वात् गुणे कृते आन्तर्यतः दीर्घस्य दीर्घः भविष्यति . अयादेशप्रतिषेधार्थेन अपि न अर्थः . समानाश्रयवचनात् सिद्धम् . समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् . कथम् . णौ ऊत्त्वम् णेः ल्यपि अयादेशः . (P_6,4.90) KA_III.212.10-15 Ro_IV.754 अथ किमर्थम् दुषेः विकृतस्य ग्रहणम् क्रियते न पुनः दुषः इति एव उच्येत . ## . किम् . अयादेशप्रतिषेधार्थम् ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् . ह्रस्वादेशे हि सति अयादेशः प्रसज्येत . प्रदूष्य गतः . किम् कारणम् . ऊत्त्वस्य असिद्धत्वात् . असिद्धम् ऊत्त्वम् . तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत . अत्र अपि समानाश्रयवचनात् सिद्धम् इति एव . (P_6,4.93) KA_III.212.17-213.4 Ro_IV.754-755 चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् . शमयन्तम् प्रयोजितवान् , अशमि , अशामि , शमम् शमम् , शामम् शामम् . शंशमयतेः : अशंशमि , अशंशामि , शंशमम् शंशमम् , शंशामम् शंशामम् . किम् पुनः कारणम् न सिध्यति . चिण्णमुल्परे णौ मिताम् अङ्गानाम् दीर्घः भवति इति उच्यते . यः च अत्र चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ चिण्णमुल्परः इति . लोपे कृते चिण्णमुल्परः भवति . स्थानिवद्भावात् न चिण्णमुल्परः . ननु च प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति . एवम् अपि असिद्धत्वात् न प्राप्नोति . एवम् तर्हि ## . किम् इदम् अन्तरङ्गलक्षणत्वात् इति . यावत् ब्रूयात् समानाश्रयवचनात् सिद्धम् इति एव व्याश्रयम् च एतत् . कथम् . णेः णौ लोपः णौ चिण्णमुल्परे मिताम् अङ्गानाम् दीर्घत्वम् उच्यते . तस्मात् न अर्थः उपसङ्ख्यानेन इति . (P_6,4.96) KA_III.213.6-9 Ro_IV.756 अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् इह अपि यथा स्यात् : समुपाभिच्छादः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यत्र त्रिप्रभृतयः सन्ति द्वौ अपि तत्र स्तः . तत्र अद्व्युपसर्गस्य इति एव सिद्धम् . न वै एषः लोके सम्प्रत्ययः . न हि द्विपुत्रः आनीयताम् इति उक्ते त्रिपुत्रः आनीयते . तस्मात् अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् . (P_6,4.100) KA_III.213.11-13 Ro_IV.756-757 ## . हल्ग्रहणम् अनर्थकम् . किम् कारणम् . अन्यत्र अपि दर्शनात् . अन्यत्र अपि लोपः दृश्यते . अग्निः तृणानि बब्सति . शरावे बप्सति चरुः . (P_6,4.101) KA_III.213.15-214.7 Ro_IV.757-758 इटः प्रतिषेधः वक्तव्यः . रुदिहि स्वपिहि . झलः इति धित्वम् प्राप्नोति . ## . हेः धित्वे हलधिकारात् इटः अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . धित्वम् कस्मात् न भवति . हलधिकारात् . प्रकृतम् हल्ग्रहणम् अनुवर्तते . क्व प्रकृतम् . घसिभसोः हलि इति . तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . तत् वै तत्र प्रत्याख्यायते . तत्र प्रत्याख्यातम् सत् यया विभक्त्या निर्दिश्यमानम् अर्थवत्तया निर्दिष्टम् इह अनुवर्तिष्यते . अथ वा हुझल्भयः इति एषा पञ्चमी हलि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . अथ वा निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति . यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति . इटा व्यवहितत्वात् . यदि एवम् छिन्धकि भिन्धकि इति अत्र धित्वम् न प्राप्नोति . धित्वे कृते अकच् भविष्यति . इदम् इह सम्प्रधार्यम् . धित्वम् क्रियताम् अकच् इति किम् अत्र कर्तव्यम् . परत्वात् धित्वम् . नित्यः अकच् . कृते अपि धित्वे प्राप्नोति अकृते अपि . अकच् अपि अनित्यः . अन्यस्य कृते धित्वे प्राप्नोति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् धित्वे कृते अकच् भविष्यति . अथ वा हकारस्य एव अशक्तिजेन इकारेण ग्रहणम् . (P_6,4.104) KA_III.214.9-25 Ro_IV.759-760 चिणः लुकि तग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . इह मा भूत् : अकारितराम् , अहारितराम् इति . ##. चिणः लुकि तग्रहणम् अनर्थकम् . किम् कारणम् . सङ्घातस्य अप्रत्ययत्वात् . सङ्घातस्य लुक् कस्मात् न भवति . अप्रत्ययत्वात् . प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति उच्यते न च सङ्घातः प्रत्ययः . तलोपे तर्हि कृते परस्य प्राप्नोति . ## . असिद्धः तलोपः . तस्य असिद्धत्वात् न भविष्यति . ## . अथ वा कृतः चिणः लुक् इति कृत्वा पुनः न भविष्यति लुक् . तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति . विषमः उपन्यासः . युक्तम् यत् तस्य एव पुनः प्रवृत्तिः न स्यात् . यत् तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् . तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते . तस्मात् पूर्वोक्तौ एव परिहारौ . अथ वा क्ङिति इति वर्तते . क्व प्रकृतम् . गमहनजनखनघसाम् लोपः क्ङिति अनङि इति . तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . चिणः लुक् इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . (P_6,4.106.1) KA_III.215.2-11 Ro_IV.760-761 कथम् इदम् विज्ञायते . उकारात् प्रत्ययात् इति आहोस्वित् उकारान्तात् प्रत्ययात् इति . किम् च अतः . यदि विज्ञायते उकारात् प्रत्ययात् इति सिद्धम् तनु कुरु . चिनु सुनु इति न सिध्यति . अथ विज्ञायते उकारान्तात् प्रत्ययात् इति सिद्धम् चिनु सुनु इति . तनु कुरु न सिध्यति . तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् : तक्ष्णुहि , अक्ष्णुहि . आप्नुहि शक्नुहि इति अत्र न स्यात् . यथा इच्छसि तथा अस्तु . अस्तु तावत् उकारात् प्रत्ययात् इति . कथम् चिनु सुनु इति . तदन्तविधिना भविष्यति . अथ वा पुनः अस्तु उकारान्तात् प्रत्ययात् इति . कथम् तनु कुरु इति . व्यप्देशिवद्भावेन भविष्यति . यत् अपि उच्यते तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् : तक्ष्णुहि , अक्ष्णुहि . आप्नुहि शक्नुहि इति अत्र न स्यात् इति . न अस्माभिः असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते . किम् तर्हि . उकारः . उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति . (P_6,4.106.2) KA_III.215.12-17 Ro_IV.760-762 ## . उतः च प्रत्ययात् इति अत्र छन्दसि वा इति वक्तव्यम् . अव स्थिर तनुहि यातुजुनाम् . धिनुहि यज्ञम् धिनुहि यज्ञपतिम् . तेन मा भागिनम् कृणुहि . ## . के चित् तावत् आहुः छन्दोग्रहणम् कर्तव्यम् इति . अपरे आहुः : वावचनम् कर्तव्यम् इति . लोपः च अस्य अन्यरतस्याम् म्वोः इति अत्र अन्यरतस्याङ्ग्रहणम् न कर्तव्यम् भवति . (P_6,4.110) KA_III.215.19-217.5 Ro_IV.762-765 सार्वधातुके इति किमर्थम् . इह मा भूत् : सञ्चस्करतुः , सञ्चस्करुः . स्यान्तस्य प्रतिषेधः वक्तव्यः : करिष्यति करिष्यतः . ## . कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . उत्त्वम् कस्मात् न भवति . उकारान्तनिर्देशात् . अशक्यः करोतौ उकारान्तनिर्देशः तन्त्रम् आश्रयितुम् . इह सम्परिभ्याम् भूषणसमवाययोः क्रोतौ इह एव स्यात् : संस्करोति . संस्कर्ता संसक्र्तुम् इति अत्र न स्यात् . न ब्रूमः अस्मात् उकारान्तनिर्देशात् यः अयम् करोति इति . किम् तर्हि . उकारप्रकरणात् उकारान्तम् अङ्गम् अभिसम्बध्यते . उतः इति वर्तते . यदि एवम् न अर्थः सार्वधातुकग्रहणेन . कस्मात् न भवति सञ्चस्करतुः , सञ्चस्करुः इति . उतः इति वर्तते . उत्तरार्थम् तर्हि सार्वधातुकग्रहणम् कर्तव्यम् . श्नसोः अल्लोपः इति . श्नम् सार्वधातुके एव . अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् . उत्तरार्थम् एव तर्हि . श्नाभ्यस्तयोः आतः इति . श्ना सार्वधातुके एव . अभ्यस्तम् अपि आकारान्तम् आर्धधातुके न अस्ति . ननु च इदम् अस्ति : अप्सु यायावरः प्रवपेत पिण्डान् इति . न एतत् आकारान्तम् . यकारान्तम् एतत् . उत्तरार्थम् एव तर्हि . ई हलि अघोः इति . तत्र अपि श्नाभ्यस्तयोः इति एव . अतः अपि उत्तरार्थम् एव तर्हि . इद् दरिद्रस्य इति . वक्ष्यति एतत् : दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति . अतः अपि उत्तरार्थम् . भियः अन्यतरस्याम् . अभ्यस्तस्य इति एव . अतः अपि उत्तरार्थम् एव . जहातेः च . अभ्यस्तस्य इति एव . अतः अपि उत्तरार्थम् . आ च हौ . हौ इति उच्यते . अभ्यस्तस्य इति एव . अतः अपि उत्तरार्थम् . लोपः यि . अभ्यस्तस्य इति एव . अतः अपि उत्तरार्थम् . घव्सोः एत् हौ अभ्यासलोपः च इति . हौ इति उच्यते . तत् एव तर्हि प्रयोजनम् . श्नसोः अल्लोपः इति . ननु च उक्तम् श्नम् सार्वधातुके एव . अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् इति . ## . अनुप्रयोगे तु भुवा अस्तेः अबाधनम् इष्यते : ईहाम् आस , ईहाम् आसतुः , ईहाम् आसुः इति . किम् च स्यात् यदि अत्र लोपः स्यात् . ## . लोपे कृते अनच्कत्वात् द्विर्वचनम् स्यात् . स्थानिवद्भादात् भविष्यति . ## . कृते द्वित्वे लोपः प्राप्नोति . अस्ति तर्हि परस्य लोपः . अभ्यासस्य यः अकारः तस्य दीर्घत्वम् भविष्यति . ## . न एवम् सिध्यति . कस्मात् . प्रत्यङ्गत्वात् पररूपम् प्राप्नोति . ## . पररूपे च कृते लोपः प्राप्नोति . ## . अतः आदेः इति दीर्घत्वम् बाधकम् भविष्यति . इदम् तर्हि प्रयोजनम् . सार्वधातुके भूतपूर्वमात्रे अपि यथा स्यात् : कुरु इति . (P_6,4.111) KA_III.217.7-8 Ro_IV. 765-766 अथ अत्र तपरकरणम् किमर्थम् . इह मा भूत् : आस्ताम् , आसन् . न एतत् अस्ति प्रयोजनम् . आटः असिद्धत्वात् न भविष्यति . (P_6,4.114) KA_III.217.10-18 Ro_IV.766 ## . दरिद्रातेः आर्धधातुके लोपः वक्तव्यः . ## . सः च सिद्धः प्रत्ययविधौ . किम् प्रयोजनम् . दरिद्राति इति दरिद्रः . आकारान्तलक्षणः प्रत्ययविधिः मा भूत् इति .#< न दरिद्रायके लोपः दरिद्राणे च न इष्यते># . ## . ##. अद्यतन्याम् वा इति वक्तव्यम् . अदरिद्रीत् , अदरिद्रासीत् . (P_6,4.120.1) KA_III.217.20-218.20 Ro_IV.767-768 #<णकारषकारादेशादेः एत्त्ववचनम् लिटि># . णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् . नेमतुः , नेमुः , सेहे, सेहाते , सेहिरे . किम् पुनः कारणम् न सिध्यति . अनादेशादेः इति ल्प्रतिषेधः प्राप्नोति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . लिटा अत्र आदेशादिम् विशेषयिष्यामः . लिटि यः आदेशादिः तदादेः न इति . अस्ति अन्यत् लिड्ग्रहणस्य प्रयोजनम् . किम् . इह मा भूत् : पक्ता पक्तुम् . न एतत् अस्ति प्रयोजनम् . क्ङिति इति वर्तते . एवम् अपि पक्वः पक्ववान् इति अत्र प्राप्नोति . अभ्यासलोपसन्नियोगेन एत्त्वम् उच्यते न च अत्र अभ्यासलोपसम् पश्यामः . एवम् अपि पापच्यते अत्र प्राप्नोति . दीर्घत्वम् अत्र बाधकम् भविष्यति . न अप्राप्ते अभ्यासविकारे एत्तम् अरभ्यते . तत् यथ अन्यान् अभ्यासविकारान् बाधते एवम् दीर्घत्वम् अपि बाधेत . सत्यम् एवम् एतत् . अभ्यासविकारेषु तु ज्येष्ठमध्यमकनीयांसः प्रकाराः भवन्ति . तत्र ह्रस्वहलादिशेषौ उत्सर्गौ . तयोः दीर्घत्वम् अपवादः एत्त्वम् च . अपवादविप्रतिषेधात् दीर्घत्वम् भविष्यति . इह तर्हि बभणतुः , बभणुः इति अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति . ## . यत् अयम् फलिभज्योः ग्रहणम् करोति तत् ज्ञापयति आचार्यः सिद्धः अभ्यासादेशः एत्त्वे इति . यदि एवम् ## . प्रथमतृतीयादीनाम् तर्हि आदेशादित्वात् एत्त्वम् न प्राप्नोति . पेचतुः , पेचुः , देभतुः , देभुः . ## . न वा एषः दोषः . किम् कारणम् . शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य . यत् अयम् शसिदद्योः प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः रूपाभेदेन यः आदेशादयः न तेषाम् प्रतिषेधः इति . (P_6,4.120.2) KA_III.218.21-219.7 Ro_IV.768-769 ## . दम्भः एत्त्वम् वक्तव्यम् . देभतुः , देभुः . किम् पुनः कारणम् न सिध्यति . ##. असिद्धः नलोपः . तस्य असिद्धत्वात् एत्त्वम् न प्राप्नोति . ## . नशिमन्योः अलिटि एत्त्वम् वक्तव्यम् . ## . छन्दसि अमिपच्योः अपि इति वक्तव्यम् . किम् प्रयोजनम् . ## . ## . असिद्धत्वात् नलोपस्य दम्भः एत्त्वम् न सिध्यति . #<श्नसोः अत्त्वे तकारेण ज्ञाप्यते तु एत्त्वशासनम्># . अनित्यः अयम् विधिः इति . (P_6,4.121) KA_III.219.9-19 Ro_IV.770-771 थल्ग्रहणम् किमर्थम् . ## . थल्ग्रहणम् क्रियते अक्ङिदर्थम् . अक्ङिति एत्त्वम् यथा स्यात् . पेचिथ शेकिथ . न एतत् अस्ति प्रयोजनम् . सेड्ग्रहणम् एवे अत्र अक्ङिदर्थम् भविष्यति . इदम् तर्हि प्रयोजनम् . समुच्चयः यथा विज्ञायेत . थलि च सेटि क्ङिति च सेटि इति . किम् प्रयोजनम् . पेचिव पेचिम. तत्र पचादिभ्यः इड्वचनम् इति वक्ष्यति . तत् न वक्तव्यम् भवति . इह कस्मात् न भवति : लुलविथ . गुणस्य प्रतिषेधात् . इह अपि तर्हि न प्राप्नोति : पेचिथ शेकिथ . गुणस्य यः अकारः इति एवम् एतत् विज्ञास्यते . एवम् अपि शशरिथ , अत्र प्राप्नोति . गुणस्य एषः अकारः . कथम् . वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते . अथ वा आचार्यप्रवृत्तिः ज्ञापयति ने एवञ्जातीयकानाम् एत्त्वम् भवति इति यत् अयम् तॄफलभजत्रपः च इति तॄग्रहणम् करोति . (P_6,4.123) KA_III.219.21-220.8 Ro_IV.771-772 ## . राधादिषु स्थानिनिर्देशः कर्तव्यः . न कर्तव्यः . एकहल्मध्ये इति वर्तते . यदि एवम् त्रेसतुः , त्रेसुः , र शब्दस्य एत्त्वम् प्राप्नोति . अस्तु . अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य भविष्यति . अनर्थके अलः अन्त्यविधिः न इति एवम् न प्राप्नोति . न एतस्याः परिभाषायाः सन्ति प्रयोजनानि . अथ वा अतः इति वर्तते . एवम् अपि राधेः न प्राप्नोति . आकारग्रहणम् अपि प्रकृतम् अनुवर्तते . क्व प्रकृतम् . श्नाभ्यास्तयोः आतः इति . अथ वा श्नसोः अल्लोपः इति अत्र तपरकरणम् प्रत्याख्यायते . तत् प्रकृतम् इह अनुवर्तिष्यते . यदि तत् अनुवर्तते अतः एकहल्मध्ये अनादेशादेः लिटि अस्य च इति अवर्णमात्रस्य एत्त्वम् प्राप्नोति . बबाधे . अकारेण तपरेण अवर्णम् विशेषयिष्यामः . अस्य आतः इति . इह इदानीम् अस्य इति अनुवर्तते अतः इति निवृत्तम् . (P_6,4.127-128) KA_III.220.11-18 Ro_IV.772-773 ## . अर्वणस् तृ मघोनः च न शिष्यम् . किम् कारणम् . छान्दसम् हि तत् . दृष्टानुविधिः छन्दसि भवति . ## . मतुब्वनी खलु अपि छन्दसि विधीयेते . ## . उभयम् खलु अपि छन्दसि दृश्यते . इमानि अर्वणः पदानि . अनर्वणम् वृषभम् मन्द्रजिह्वम् . (P_6,4.130) KA_III.221.2-222.17 Ro_IV.773-777 ## . पादः उपधाह्रस्वत्वम् वक्तव्यम् . द्विपदः पश्य . #<आदेशे हि सर्वादेशप्रसङ्गः># . आदेशे हि सति सर्वादेशः प्रसज्येत . सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्दादेशः प्रसज्येत येन विधिः तदन्तस्य इति . तत् तर्हि वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा कर्तव्या . कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत उपधाह्रस्वत्वम् वा उच्येत . अवश्यम् एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि कानि . ## . सुप् . कुमार्याम् , कोशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् . आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आम् प्राप्नोति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . इदम् इह सम्प्रधार्यम् . आड्याट्स्याटः क्रियन्ताम् आम् इति किम् अत्र कर्तव्यम् . परत्वात् आम् . नित्याः आड्याट्स्याटः . कृते अपि आमि प्रप्नुवन्ति अकृते अपि . अनित्याः आड्याट्स्याटः . अन्यस्य कृते आमि प्रप्नुवन्ति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन्तः अनित्याः भवन्ति . उभयोः अनित्ययोः परत्वात् आम् . इदम् तर्हि . तस्यै यस्यै . स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति . स्याटा व्यवहितत्वात् . सुप् . तिङ्. अरुदिताम् अरुदितम् अरुदित इति . इटि कृते सेट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . इदम् इह सम्प्रधार्यम् . इट् क्रियताम् ताम्तम्तामः इति किम् अत्र कर्तव्यम् . परत्वात् इडागमः . अन्तरङ्गाः ताम्तम्तामः . इदम् तर्हि क्रियास्ताम् , क्रियास्तम् , क्रियास्त . यासुटि कृते सयासुट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . ## . ल्यब्भावे च प्रयोजनम् . प्रकृत्य प्रहृत्य . क्त्वान्तस्य ल्यप् प्राप्नोति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . ## . त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च प्रयोजनम् . अतितिस्रः , अतिचतस्रः . त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . युष्मत् , अस्मत् . अतियूयम् अतिवयम् . युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . त्यदादिविकार . अतिस्यः , उत्तमस्यः , अत्यसौ , उत्तमासौ . त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति . किमन्तस्य कादेशः प्राप्नोति . अतिकः , परमकः . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . ## . उदः पूर्वत्वे प्रयोजनम् . उदस्थाताम् . अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः इति . निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति . यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति . अटा व्यवहितत्वात् . सा तर्हि परिभाषा कर्तव्या . न कर्तव्या . उक्तम् षष्ठी स्थानेयोगा इति एतस्य योगस्य वचने प्रयोजनम् षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता इति . (P_6,4.132) KA_III.22219-223.7 Ro_IV.777-778 ऊट् आदिः कास्मात् न भवति . आदिः टित् भवति इति आदिः प्राप्नोति . सम्प्रसारणम् इति अनेन यणः स्थानम् ह्रियते . यदि एवम् ## . वाहः ऊड्वचनम् अनर्थकम् . किम् कारणम् . सम्प्रसारणेन कृतत्वात् . सम्प्रसारणेन एव सिद्धम् . का रूपसिद्धिः . प्रष्ठौहः पश्य . ## . प्रत्ययलक्षणेन गुणः भविष्यति . ## . एज्ग्रहणात् वृद्धिः भविष्यति . एवम् तर्हि सिद्धे सति यत् वाहः ऊठम् शास्ति शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति . किम् एतस्य ज्ञापने प्रयोजनम् . पचाव इदम् , पचाम इदम् . असिद्धत्वात् बहिरङ्गलक्षणस्य आत् गुणस्य अन्तरङ्गलक्षणम् ऐत्त्वम् न भवति इति . (P_6,4.133) KA_III.223.9-20 Ro_IV.778-779 #<श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम्># . श्वादीनाम् प्रसारणे नकारान्तग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . अनकारान्तप्रतिषेधार्थम् . अनकारान्तस्य मा भूत् . मभवा मघवते . तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति . यत् तावत् उच्यते नकारान्तग्रहणम् कर्तव्यम् . न कर्तव्यम् . ## . किम् उक्तम् . अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् इति . यत् अपि उच्यते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति लिङ्गविशिष्टग्रहणे च उक्तम् . किम् उक्तम् . न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति . अथ वा उपरिष्टात् योगविभागः करिष्यते . श्वयुवमघोनाम् अतद्धिते . ततः अल्लोपः . अकारस्य च लोपः भवति . ततः अनः . अनः इति उभयोः शेषः . (P_6,4.135) KA_III.223.22-224.12 Ro_IV.780-781 अथ किम् इदम् षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् आहोस्वित् नियमार्थम् . कथ च अल्लोपार्थम् स्यात् कथम् वा नियमार्थम् . यदि अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ततः अल्लोपार्थम् . अथ हि अणि टिलोपस्य एव प्रकृतिभावः ततः नियमार्थम् . #<षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम्># . षपूर्वादीनाम् पुनर्वचनम् क्रियते अल्लोपार्थम् . अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः . ##. अवधारणे हि सति अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत . कथम् . यदि तावत् एवम् नियमः स्यात् षपूर्वादीनाम् एव अणि इति भवेत् इह नियमात् न स्यात् सामनः , वैमनः इति . ताक्षण्यः इति प्राप्नोति . अथ अपि एवम् नियमः स्यात् षपूर्वादीनाम् अणि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् ताक्षण्यः इति , सामनः , वैमनः इति तु प्राप्नोति . अथ अपि उभयतः नियमः स्यात् षपूर्वादीनाम् एव अणि , अणि एव षपूर्वादीनाम् इति एवम् अपि सामन्यः , वेमन्यः इति प्राप्नोति . तस्मात् सुष्थु उच्यते षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् . अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः इति . (P_6,4.140) KA_III.224.14-21 Ro_IV.781 #<आतः अनापः># . आतः अनापः इति वक्तव्यम् . इह अपि यथा स्यात् : समासे अनञ्पूर्वे क्त्वः ल्यप् इति . अनापः इति किमर्थम् . खट्वायाम् , मालायाम् . यदि अनापः इति उच्यते कथम् क्त्वायाम् . निपातनात् एतत् सिद्धम् . किम् निपातनम् . क्त्वायाम् व प्रतिषेधः इति . यदि एवम् न अर्थः अनापः इति अनेन . कथम् समासे अनञ्पूर्वे क्त्वः ल्यप् इति . निपातनात् एतत् सिद्धम् . कथम् हलः श्नः शानच् हौ इति . एतत् अपि निपातनात् सिद्धम् . अथ वा योगविभागः करिष्यते . आतः : आकारलोपः भवति . ततः धातोः : धातोः च आकारस्य लोपः भवति इति . (P_6,4.141) KA_III.224.23-225.5 Ro_IV.782 ## . मन्त्रेषु आत्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः . इह अपि यथा स्यात् : त्मन्या समञ्जन् . त्मनोः अन्तः अस्थः इति . यदि प्रत्ययमात्रे लोपः उच्यते कथम् आत्मनः एव निर्मिमीष्व इति . तस्मात् न अर्थः प्रत्ययमात्रे लोपेन . कथम् त्मन्या समञ्जन् . त्मनोः अन्तः अस्थः इति . छान्दसत्वात् सिद्धम् . छान्दसम् एतत् . दृष्टानुविधिः छन्दसि भवति . #<आदिग्रहणानर्थक्यम् च आकारप्रकरणात्># . आदिग्रहणम् च अनर्थकम् . किम् कारणम् . आकारप्रकरणात् . आतः इति वर्तते . (P_6,4.142) KA_III.225.7-11 Ro_IV.782-783 तिग्रहणम् किमर्थम् न विंशतेः डिति लोपः इति एव उच्येत . न एवम् शक्यम् . विंशतेः डिति लोपः इति उच्यमाने अन्त्यस्य प्रसज्येत . सिद्धः अन्त्यस्य यस्येत लोपेन . तत्र आरम्भसामर्थ्यात् तिशब्दस्य भविष्यति . कुतः नु खलु एतत् अनन्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनः अङ्गस्य इति . तस्मात् तिग्रहणम् कर्तव्यम् . अथ क्रियमाणे अपि तिग्रहणे अन्त्यस्य कस्मात् न भवति . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति . (P_6,4.143) KA_III.225.13-16 Ro_IV.783 अभस्य उपसङ्ख्यानम् कर्तव्यम् . इह अपि यथा स्यात् : उपसरजः , मन्दुरजः इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . कथम् उपसरजः , मन्दुरजः इति . #<डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात्># . अभस्य अपि अनुबन्धकरणसामर्थ्यात् भविष्यति . (P_6,4.144) KA_III.225.18-226.18 Ro_IV.783-785 ## . नकारन्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन् कलापिन् कुथुमिन् तैतिलिन् जाजलिन् लाङ्गलिन् शिलालिन् शिखण्डिन् सूकरस्द्मन् सुपर्वन् इति एतेषाम् उपसङ्ख्यानम् कर्तव्यम् . सब्रह्मचारिन् . साब्रह्मचाराः . सब्रह्मचारिन् . पीठसर्पिन् . पैठसर्पाः . पीठसर्पिन् . कलापिन् . कालपाः . कलापिन् . कुथुमिन् . कौथुमाः . कुथुमिन् . तैतिलिन् . तैतिलाः . तैतिलिन् . जाजलिन् . जाजलाः . जाजलिन् . लाङ्गलिन् . लाङ्गलाः . लाङ्गलिन् . शिलालिन् . शैलालाः . शिलालिन् . शिखण्डिन् . शैखण्डाः . शिखण्डिन् . सूकरस्द्मन् . सौकरसद्माः . सूकरस्द्मन् . सुपर्वन् . सौपर्वाः . सुपर्वन् . ## . चर्मणः कोशे उपसङ्ख्यानम् कर्तव्यम् . चार्मः कोशः . #<आस्मनः विकारे># . आस्मनः विकारे उपसङ्ख्यानम् कर्तव्यम् . अश्मनः विकारः आश्मः . #<शुनः सङ्कोचे># . शौनः सङ्कोचः . ##. अव्ययानाम् च उपसङ्ख्यानम् कर्तव्यम् . किम् प्रयोजनम् . ##. सायम्प्रातिकः पौनःपुनिकः . शाश्वतिके प्रतिषेधः वक्तव्यः . न वक्तव्यः . निपातनात् एतत् सिद्धम् . किम् निपातनम् . येषाम् च विरोधः शाश्वतिकः इति . एवम् तर्हि शाश्वते प्रतिषेधः वक्तव्यः . शाश्वतम् . (P_6,4.148.1) KA_III.226.20-25 Ro_IV.785-786 इवर्णान्तस्य इति किम् उदाहरणम् . हे दाक्षि दाक्ष्या dàkéyaþ . he दाक्षि इति . यदि लोपः न स्यात् परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वम् प्रस्ज्येत . दाक्ष्या इति . यदि लोपः न स्यात् परस्य यणादेशे कृते पूर्वस्य श्रवणम् प्रसज्येत . दाक्षेयः इति . यदि लोपः न स्यात् परस्य लोपे कृते पूर्वस्य श्रवणम् प्रसज्येत . न एतानि सन्ति प्रयोजनानि . सवर्णदीर्घत्वेन अपि एतानि सिद्धानि . इदम् तर्हि . अतिसखेः आगच्छति . अतिसखेः स्वम् . यदि लोपः न स्यात् उपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत . (P_6,4.148.2) KA_III.227.1-19 Ro_IV.787-788 ## . यस्य ईत्यादौ श्याम् प्रतिषेधः वक्तव्यः . काण्डे कुड्ये . सौर्ये नाम हिमवतः शृङ्गे . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . इह श्याम् इति अपि प्रकृतम् न इति अपि . तत्र अभिसम्बन्धमात्रम् कर्तव्यम् : यस्य ईत्यादौ लोपः भवति श्याम् न . ## . इयङुवङ्भ्याम् लोपः भवति विप्रतिषेधेन . इयङुवङोः अवकाशः श्रियौ श्रियः , भ्रुवौ भ्रुवः . लोपस्य अवकाशः कामण्डलेयः , माद्रबाहेयः . इह उभयम् प्राप्नोति : वत्सप्रेयः , लैखाभ्रेयः . लोपः भवति विप्रतिषेधेन . ##. गुणवृद्धी च इयङुवङ्भ्याम् भवतः विप्रतिषेधेन . गुणवृद्ध्योः अवकाशः : चेता गौः . इयङुवङोः सः एव . इह उभयम् प्राप्नोति : चयनम् , चायकः , लवनम् , लावकः . गुणवृद्धी भवतः विप्रतिषेधेन . ## . न वा अर्थः विप्रतिषेधेन . किम् कारणम् . इयङुवङादेशस्य अन्यविषये वचनात् . इयङुवङादेशः अन्यविषये आरभ्यते . किंविषये . यणादिविषये . सः यथा यणादेशम् बाधते एवम् गुणवृद्धी बाधेत . ## . तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः वक्तव्यः . न वक्तव्यः . मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयङुवङादेशः यणादेशम् बाधिष्यते गुणवृद्धी न बाधिष्यते . (P_6,4.149.1) KA_III.227.21-228.12 Ro_IV.788-789 ## . सूर्यादीनाम् अणन्ते अप्रसिद्धिः . सौरी बलाका . किम् कारणम् . अङ्गान्यत्वात् . अणन्तम् एतत् अङ्गम् अन्यत् भवति . लोपे कृते न अङ्गान्यत्वम् . स्थानिवद्भावात् अङ्गान्यत्वम् भवति . ## . सिद्धम् एतत् . कथम् . स्थानिवत्प्रतिषेधात् . प्रतिषिध्यते अत्र स्थानिवद्भावः यलोपविधिम् प्रति न स्थानिवत् भवति इति . एवम् अपि न सिध्यति . किम् कारणम् . शब्दान्यत्वात् . अन्यः हि शूर्यशब्दः अन्यः सौर्यशब्दः . न एषः दोषः . एकदेशविकृतम् अनन्यवत् भवति इति भविष्यति . ## . स्थानिवद्भावे च इदानीम् प्रतिषिद्धे उपधाग्रहणम् अनर्थकम् . किम् कारणम् . अन्त्यः एव हि सूर्यादीनाम् यकारः . किम् यातम् एतत् भवति . सुष्ठु च यातम् साधु च यातम् यदि प्राक् भात् असिद्धत्वम् . अथ हि सह तेन असिद्धत्वम् असिद्धत्वात् लोपस्य न अन्त्यः यकारः भवति . यदि अपि सह तेन असिद्धत्वम् एवम् अपि न दोषः . न एवम् विज्ञायते सूर्यादीनाम् अङ्गानाम् यकारलोपः इति . कथम् तर्हि . अङ्गस्य यलोपः भवति सः चेत् सूर्यादीनाम् यकारः इति . एवम् अपि सूर्यचरी , अत्र प्राप्नोति . तस्मात् उपधाग्रहणम् कर्तव्यम् . (P_6,4.149.2) KA_III.228.13-229.5 Ro_IV.789-791 ## . विषयपरिगणनम् च कर्तव्यम् . ## . सूर्यमत्स्ययोः ङ्याम् इति वक्तव्यम् . सौरी मत्सी . ## . सूर्यागस्त्ययोः छे च ङ्याम् च इति वक्तव्यम् . सौरी सौरीयः , आगस्ती , आगस्तीयः . ## . तिष्यपुष्ययोः नक्षत्राणि लोपः वक्तव्यः : तैषम् , पौषम् . ## . अन्तिकस्य तसि कादिलोपः वक्तव्यः आद्युदात्तत्वम् च वक्तव्यम् . अन्तितः न दूरात् . ## . तमे तादेः च कादेः च लोपः वक्तव्यः . अग्ने त्वम् नः अन्तमः . अन्तितमः अवरोहति . ## . ##. अन्तिषत् . ## . अन्ति ये च दूरके . (P_6,4.153) KA_III.229.7-14 Ro_IV.791-793 छग्रहणम् शक्यम् अकर्तुम् . इह कस्मात् न भवति बिल्वकेभ्यः . भस्य इति वर्तते . एवम् अपि बिल्वकाय , अत्र प्राप्नोति . तद्धितस्य इति वर्तते . एवम् अपि बिल्वकस्य विकारः अवयवः वा बैल्वकः , अत्र प्राप्नोति . तद्धिते तद्धितस्य इति वर्तते . एवम् अपि बिल्वकीयायाम् भवः बैल्वकः , बैल्वकस्य किम् चित् बैल्वकीयम् , अत्र प्राप्नोति . न सः बिल्वकात् . बिल्वकादिभ्यः यः विहितः इति उच्यते न च असौ बिल्वकशब्दात् विहितः . किम् तर्हि बिल्वकीयशब्दात् . एवम् तर्हि सिद्धे सति यत् छग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा : सन्नियोगशिष्टानाम् अन्यतराभावे उभयोः अभावः इति . तस्मात् छग्रहणम् कर्तव्यम् छस्य एव लुक् यथा स्यात् कुकः मा भूत् इति . (P_6,4.154) KA_III.229.16-23 Ro_IV.793 तुः सर्वस्य लोपः वक्तव्यः अन्त्यस्य लोपः मा भूत् इति . सः तर्हि वक्तव्यः . न वक्तव्यः .#< तुः सर्वलोपविज्ञानम् अन्त्यस्य वचनानर्थक्यात्># . तुः सर्वलोपः विज्ञायते . कुतः . अन्त्यस्य वचनानर्थक्यात् . अन्त्यस्य लोपवचने प्रयोजनम् न अस्ति इति कृत्वा सर्वस्य भविष्यति . अथ वा लुक् प्रकृतः . सः अनुवर्तिष्यते . अशक्यः लुक् अनुवर्तयितुम् . किम् कारणम् . विजयिष्ठकरिष्थयोः गुणदर्शनात् . विजयिष्ठकरिष्थयोः गुणः दृश्यते . विजयिष्ठः . आसुतिम् करिष्ठः . (P_6,4.155) KA_III.230.2-10 Ro_IV.794-795 #<णौ इष्ठवत् प्रातिपदिकस्य># . णौ प्रातिपदिकस्य इष्ठवद्भावः वक्तव्यः . किम् प्रयोजनम् . ## . पुंवद्भावार्थम् . एनीम् आचष्टे , एतयति . श्येतयति . रभावार्थम् . पृथुम् आचष्टे , प्रथयति . म्रदयति . टिलोपार्थम् . पटुम् आचष्टे पटयति . यणादिपरार्थम् . स्थूलम् आचष्टे स्थवयति . दवयति . किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् . उदाहरणमात्रम् इति आह . प्रादयः अपि हि इष्यन्ते : प्रियम् आचष्टे प्रापयति . भारद्वाजीयाः पठन्ति : णौ इष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम् इति . (P_6,4.159) KA_III.230.12-13 Ro_IV.795 किम् अयम् यिशब्दः आहोस्वित् यकारः . किम् च अतः . यदि लोपः अपि अनुवर्तते ततओ यिशब्दः . अथ निवृत्तम् ततः यकारः . (P_6,4.160) KA_III.230.15-22 Ro_IV.795-796 किमर्थम् ज्यात् परस्य ईयसः आत्त्वम् उच्यते न लोपः प्रकृतः सः अनुवर्तेत . का रूपसिद्धिः : ज्यायान् . अकृत्यकारे इति दीर्घत्वम् भविष्यति . एवम् तर्हि सिद्धे सति यत् ज्यात् परस्य ईयसः आत्त्वम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति . किम् एतस्य ज्ञापने प्रयोजनम् . पिबतेः गुणप्रतिषेधः चोदितः . सः न वक्तव्यः भवति . अथ किमर्थम् ज्यात् परस्य ईयसः दीर्घः उच्यते न अकारः एव उच्येत . का रूपसिद्धिः : ज्यायान् . आन्तर्यतः दीर्घस्य दीर्घः भविष्यति . एवम् तर्हि सिद्धे सति यत् दीर्घम् करोति तत् ज्ञापयति आचार्यः भवति एषा : परिभाषा भाव्यमानेन सवर्णानाम् ग्रहणम् न इति . (P_6,4.161) KA_III.231.2-23 Ro_IV.796-799 कथम् इदम् विज्ञायते : हलादेः अङ्गस्य इति आहोस्वित् हलादेः ऋकारस्य इति . युक्तम् पुनः इदम् विचारयितुम् . ननु अनेन असन्दिग्धेन अङ्गविशेषणेन भवितव्यम् . कथम् हि ऋकारस्य नाम हल् आदिः स्यात् अन्यस्य अन्यः . अयम् आदिशब्दः अस्ति एव अवयववाची . तत् यथा ऋगादिः , अर्धर्चादिः , श्लोकादिः इति . अस्ति सामीप्ये वर्तते . तत् यथा . दधिभोजनम् अर्थसिद्धेः आदिः . दधिभोजनसमीपे . घृतभोजनम् आरोग्यस्य आदिः . घृतभोजनसमीपे . यावता सामीप्ये अपि वर्तते जायते विचारणा : हल्समीपस्य ऋकारस्य हलादेः अङ्गस्य इति . किम् च अतः . यदि विज्ञायते हलादेः अङ्गस्य इति अप्रथीयान् , अत्र न प्राप्नोति . अथ विज्ञायते हलादेः ऋकारस्य इति अनृचीयान् , अत्र अपि प्राप्नोति . उभयथा स्वृचीयान् इति अत्र प्राप्नोति . अस्तु तावत् हलादेः अङ्गस्य इति . कथम् अप्रथीयान् . तद्धितान्तेन समासः भविष्यति . न प्रथीयान् अप्रथीयान् इति . भवेत् सिद्धम् यदा तद्धितान्तेन समासः . यदा तु खलु समासात् तद्धितोत्पत्तिः तदा न सिध्यति . न एव समासात् तद्धितोत्पत्त्या भवितव्यम् . किम् कारणम् . बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य . भवेत् यदा बहुव्रीहिः तदा न स्यात् . यदा तु खलु तत्पुरुषः तदा प्राप्नोति . न पृथुः अपृथुः . अयम् अपि अपृथुः . अयम् अपि अपृथुः . अयम् अनयोः अप्रथीयान् इति . न समासात् अजादिभ्याम् भवितव्यम् . किम् कारणम् . गुणवचनात् इति उच्यते न च समासः गुणवचनः इति . यदा तर्हि समासात् विन्मतुपौ विन्मतुबन्तात् अजादी तदा प्राप्नुतः . अविद्यमानाः पृथवः अपृथवः . अपृथवः अस्य सन्ति अपृथुमान् . अयम् अपृथुमान् . अयम् अपृथुमान् . अयम् अनयोः अप्रथीयान् इति . न एषः दोषः . अपृथवः एव न सन्ति कुतः यस्य अपृथवः इति . इह कस्मात् न भवति : मातयति , भ्रातयति . लोपः अत्र बाधकः भविष्यति . इदम् इह सम्प्रधार्यम् . टिलोपः क्रियताम् रभावः इति किम् अत्र कर्तव्यम् . परत्वात् रभावः . यदि पुनः अवशिष्टस्य रभावः उच्येत . न एवम् शक्यम् . इह अपि प्रसज्येत : कृतम् आचष्टे , कृतयति इति . एवम् तर्हि परिगणनम् कर्तव्यम् . पृथुमृदुकृशभृशदृढपरिवृढानाम् इति वक्तव्यम् . (P_6,4.163) KA_III.231.25-233.5 Ro_IV.799-804 प्रकृत्या एकाच् इति किम् इष्ठेय्मेयस्सु आहोस्वित् अविशेषेण . किम् च अतः . यदि अविशेषेण स्वी खी शौवम् अधुना इति अत्र अपि प्राप्नोति . स्विखिनौ एव न स्तः . कथम् . उक्तम् एतत् . एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ . स्ववान् खवान् इति एव भवितव्यम् . शौवम् इति परत्वात् ऐजागमे कृते टिलोपेन भवितव्यम् . अधुना इति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनम् क्रियते . इह तर्हि प्राप्नोति : द्रव्यम् . यस्य ईति आदौ प्रकृतिभावः . यस्य ईति यस्य लोपप्राप्तिः तस्य प्रकृतिभावः न च एतानि यस्य ईति आदौ . एवम् अपि श्रिये हितः श्रीयः , ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीयापाकः इति अत्र प्राप्नोति . तस्मात् इष्ठेय्मेयस्सु प्रकृतिभावः . अथ इष्ठेय्मेयस्सु प्रकृतिभावे किम् उदाहरणम् . प्रेयान् प्रेष्थः . न एतत् अस्ति . प्रादीनाम् असिद्धत्वात् न भविष्यति . इदम् तर्हि श्रेयान् , श्रेष्ठः . ## . प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् तत् न . किम् कारणम् . एकाचः उच्चारणसामर्थ्यात् अन्तरेण अपि वचनम् प्रकृतिभावः भविष्यति . ## . विन्मतोः तु लुगर्थम् प्रकृतिभावः वक्तव्यः . स्रग्वितरः , स्रजीयान् , स्रग्वितमः , स्रजिष्ठः . स्रुग्वत्तरः , स्रुचीयान् , स्रुग्वत्तमः , स्रुचिष्ठः . ननु च विन्मतोः लुक् टिलोपम् बाधिष्यते . कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् . असति खलु अपि सम्भवे बाधनम् भवति . अस्ति च सम्भवः यत् उभयम् स्यात् . यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत . यतरः नः ब्रह्मीयान् . ब्रह्मवत्तरः इति . यत् तावत् उच्यते कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् इति . इदम् तावत् अयम् प्रष्टव्यः . यदि तर्हि विन्मतोः लुक् न उच्येत किम् इह स्यात् इति . टिलोपः इति आह . टिलोपः चेत् न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते . सः बाधकः भविष्यति . यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति . अस्ति च सम्भवः यत् उभयम् स्यात् इति . सति अपि सम्भवे बाधनम् भवति . तत् यथा . दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे विन्मतोः लुक् टिलोपम् बाधिष्यते . यत् अपि उच्यते यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत इति . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् . न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते . नः तद्धिते इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् विन्मतोः लुक् टिलोपम् बाधिष्यते . नः तद्धिते इति एतम् न बाधिष्यते . यदि तर्हि विन्मतोः लुक् टिलोपम् बाधते पयिष्थः इति न सिध्यति . पयसिष्थः इति प्राप्नोति . यथालक्षणम् अप्रयुक्ते . ## . राजन्यमनुष्ययुवानः अके प्रकृत्या भवन्ति इति वक्तव्यम् . राजन्यकम् , मानुष्यकम् , यौवनिका . (P_6,4.170) KA_III.233.10-12 Ro_IV.804 ## . मपूर्वात् प्रतिषेधे वा हितनाम्नः इति वक्तव्यम् . समानः हैतनामः , समानः हैतनामनः इति च . (P_6,4.171) KA_III.233.14-234.3 Ro_IV.805 अथ किम् इदम् ब्राह्मस्य अजातौ अनः लोपार्थम् वचनम् आहोस्वित् नियमार्थम् . कथ च लोपाथम् स्यात् कथम् व नियमार्थम् . यदि तावत् अपत्ये इति वर्तते ततः नियमार्थम् . अथ निवृत्तम् ततः लोपार्थम् . अतः उत्तरम् पठति ## . ब्राह्मस्य अजातौ लोपार्थम् वचनम् क्रियते . अपत्ये इति निवृत्तम् . ## . तत्र अप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधः वक्तव्यः . ब्राह्मणः . ## . न वा वक्तव्यः . किम् कारणम् . पर्युदाससामर्थ्यात् पर्युदासः अत्र भविष्यति . अस्ति अन्यत् पर्युदासे प्रयोजनम् . किम् . या जातिः एव न अपत्यम् . ब्राह्मी ओषधिः इति . न वै अत्र इष्यते . अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति . एवम् तर्हि अनुवर्तते अपत्ये इति न तु अपत्ये इति अनेन निपातनम् अभिसम्बध्यते : ब्राह्मः इति निपात्यते अपत्ये अजातौ इति . किम् तर्हि . प्रतिषेधः अभिसम्बध्यते : ब्राह्मः इति निपात्यते . अपत्ये जातौ न इति . (P_6,4.172) KA_III.234.5-8 Ro_IV.806 किमर्थम् इदम् उच्यते न नः तद्धिते इति एव सिद्धम् . न सिध्यति . अन् अणि इति प्रकृतिभावः प्रसज्येत . अणि इति उच्यते णः च अयम् . एवम् तर्हि सिद्धे सति यत् निपातनम् करोति तत् ज्ञापयति आचार्यः ताच्छीलिके णे अण्कृतानि भवन्ति . किम् एतस्य ज्ञापने प्रयोजनम् . चौरी तापसी इति अणन्तात् इति ईकारः सिद्धः भवति . (P_6,4.174) KA_III.234.11-235.16 Ro_IV.807-809 अत्र भ्रौणहत्ये किम् निपात्यते . यकारादौ तद्धिते तत्वम् निपात्यते . ## . भ्रौणहत्ये तत्वनिपातनम् अनर्थकम् . किम् कारणम् . सामान्येन कृतत्वात् . सामान्येन एव अत्र तत्वम् भविष्यति . हनः तः अचिण्णमुलोः इति . ## . एवम् तर्हि ज्ञापयति आचार्यः न तद्धिते तत्वम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . भ्रौणघ्नः , वार्त्रघ्नः इति अत्र तत्वम् न भवति . ## . ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन कर्तव्यम् . ऐक्ष्वाकः , ऐक्ष्वाकः . ## .एकश्रुतिः स्वरसर्वनाम यथा नपुंसकम् लिङ्गसर्वनाम . अथ मैत्रेये किम् निपात्यते . ## . मैत्रेये ढञि यादिलोपः निपात्यते . इदम् मित्रयुशब्दस्य चतुः ग्रहणम् क्रियते . गृष्ट्यादिषु प्रत्ययविध्यर्थम् पाठः क्रियते . द्वितीये अध्याये यस्कादिषु लुगर्थम् ग्रहणम् क्रियते . सप्तमे अध्याये इयादेशार्थम् . इदम् चतुर्थम् यादिलोपार्थम् . द्विर्ग्रहणम् शक्यम् अकर्तुम् . बिदादिषु प्रत्ययविध्यर्थम् पाठः कर्तव्यः . तत्र न एव अर्थः लुका न अपि यादिलोपेन . इयादेशेन एव सिद्धम् . न एवम् शक्यम् . इह हि मैत्रेयकः सङ्घः इति सङ्घातलक्षणेषु a¤ya¤i¤àm aõ iti aõ prasajyeta . हिरण्मये किम् निपात्यते . ## . हिरण्मये यलोपः निपात्यते . अथ हिरण्यये किम् निपात्यते . ## . हिरण्ययस्य छन्दसि मलोपः निपात्यते . हिरण्ययी नः नयतु . हिरण्ययाः पन्थानः आसन् . हिरण्ययम् आसनम् . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 युवोः अनाकौ इति उच्यते कयोः युवोः अनाकौ भवतः . प्रत्यययोः . कथम् पुनः अङ्गस्य इति अनुवर्तमाने प्रत्यययोः स्याताम् . युशब्दवुशब्दान्तम् एतत् विभक्तौ अङ्गम् भवति . यदि युशब्दवुशब्दान्तस्य अङ्गस्य अनाकौ भवतः सर्वादेशौ प्राप्नुतः . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यतः . यत्र तर्हि विभक्तिः न अस्ति . नन्दना कारिका इति . अत्र अपि प्रत्ययलक्षणेन विभक्तिः . यत्र तर्हि प्रत्ययलक्षणम् न अस्ति . नन्दनप्रियः कारकप्रियः इति . मा भूताम् या असौ सामासिकी विभक्तिः तस्याम् या असौ समासात् विभक्तिः तस्याम् भविष्यतः . न वै तस्याम् युशब्दवुशब्दान्तम् अङ्गम् भवति . भवेत् यः युशब्दवुशब्दाभ्याम् अङ्गम् विशेषयेत् तस्य आनन्त्ययोः न स्याताम् . वयम् खलु अङ्गेन युशब्दवुशब्दौ विशेषयिष्यामः . अङ्गस्य युवोः अनाकौ भवतः यत्रतत्रस्थयोः इति . यत्र तर्हि समासात् विभक्तिः न अस्ति . नन्दनदधि कारकदधि . एवम् तर्हि न च अपरम् निमित्तम् सञ्ज्ञा च प्रत्ययलक्षणेन . न च इह परम् निमित्तम् आश्रीयते : अस्मिन् परतः युवोः अनाकौ भवतः इति . किम् तर्हि अङ्गस्य युवोः अनाकौ भवतः इति . अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन . अथ वा तयोः एव यत् अङ्गम् तन्निमित्तत्वेन आश्रयिष्यामः . कथम् . अङ्गस्य इति सम्बन्धसामान्ये षष्ठी विज्ञास्यते . अङ्गस्य यौ युवू . किम् च अङ्गस्य युवू . निमित्तम् . ययोः युवोः अङ्गम् इति एतत् भवति . कयोः च एतत् भवति . प्रत्यययोः . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 ## . युवोः अनाकौ इति चेत् धातुप्रतिषेधः वक्तव्यः . युत्वा युतः युतवान् युतिः . ##. भुज्य्वादीनाम् च प्रतिषेधः वक्तव्यः . भुज्युः कंयुः शंयुः इति .#< अनुनासिकपरत्वात् सिद्धम् >#. अनुनासिकपरयोः युवोः ग्रहणम् न च एतौ अनुनासिकपरौ . यदि अनुनासिकपरयोः ग्रहणम् नन्दनः कारकः अत्र न प्राप्नुतः न हि एताभ्याम् युशब्दवुशब्दाभ्याम् अनुनासिकम् परम् पश्यामः . अनुनासिकपरत्वात् इति न एवम् विज्ञायते अनुनासिकः परः आभ्याम् तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वात् इति . कथम् तर्हि . अनुनासिकः परः अनयोः तौ इमौ अनुनासिकपरौ अनुनासिकपरत्वात् इति . यदि अनुनासिकपरयोः ग्रहणम् इत्सञ्ज्ञा प्राप्नोति . तत्र कः दोषः . ##. ङीब्नुमः प्रतिषेधः वक्तव्यः . नन्दनः कारकः . नन्दना कारिका . उगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः .#< धात्वन्तस्य च >#. धात्वन्तस्य च प्रतिषेधः वक्तव्यः . दिवु सिवु . #<षिट्टित्करणम् तु ज्ञापकम् उगित्कार्याभावस्य >#. यत् अयम् युशब्दवुशब्दौ षिट्टितौ करोति शिल्पिनि ष्वुन् ट्युट्युलौ तुट् च इति तत् ज्ञापयति आचार्यः न युवोः उगित्कार्यम् भवति इति . कथम् कृत्वा ज्ञापकम् षिट्टित्करणे एतत् प्रयोजनम् षिट्टितः इति इकारः यथा स्यात् . यदि च अत्र उगित्कार्यम् स्यात् षिट्टित्करणम् अनर्थकम् स्यात् . पश्यति तु आचार्यः न युवोः उगित्कार्यम् भवति इति ततः युशब्दवुशब्दौ षिट्टितौ करोति . ##. न एतत् अस्ति ज्ञापकम् . अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् . किम् . षित्करणम् क्रियते ङीष्विधानार्थम् . षितः इति ङीष् यथा स्यात् . #<टित्करणम् अनुपसर्जनार्थम् . >#टित्करणे अपि अन्यत् प्रयोजनम् अस्ति . किम् . अनुपसर्जनात् टितः इति ईकारः यथा स्यात् . टितः अनुपसर्जनात् भवति उगितः उपसर्जनात् च अनुपसर्जनात् च . एवम् तर्हि#< विप्रतिषेधात् तु टापः बलीयस्त्वम् . >#विप्रतिषेधात् तु टापः बलीयस्त्वम् भविष्यति . टापः अवकाशः खट्वा माला . ङीपः अवकाशः गोमती यवमती . इह उभयम् प्राप्नोति नन्दना कारिका . टाप् भवति विप्रतिषेधेन . न एषः युक्तः विप्रतिषेधः . विप्रतिषेधे परम् इति उच्यते पूर्वः च टाप् परः ङीप् . ङीपः परः टाप् करिष्यते . सूत्रविपर्यासः कृतः भवति . एवम् तर्हि उगितः ङीप् भवति इति अत्र अपि अतः टाप् इति अनुवर्तिष्यते . एवम् अपि अकारान्तात् उगितः इह एव स्यात् नन्दना कारिका . गोमती यवमती इति अत्र न स्यात् . एवम् तर्हि सम्बन्धानुवृत्तिः करिष्यते . अजाद्यतः टाप् ऋन्नेभ्यः ङीप् अतः टाप् . उगितः च ङीप् भवति अतः टाप् . वनः र च वनः ङीप् भवति उगितः अतः टाप् . पादः अन्यतरस्याम् ङीप् भवति उगितः अतः टाप् . ततः ऋचि . ऋचि च टाप् भवति . प्रकृतम् अनुवर्तते . सिध्यति एवम् यदि वार्त्तिककारः पठति विप्रतिषेधात् तु टापः बलीयस्त्वम् इति एतत् असङ्गृहीतम् भवति . एतत् च सङ्गृहीतम् भवति . कथम् . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति .#< धात्वन्तस्य च अर्थवद्ग्रहणात् . >#अर्थवतोः युवोः ग्रहणम् न च धात्वन्तः अर्थवान् . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 ##नुम्विधौ झल्ग्रहणम् कर्तव्यम् . झलन्तस्य उगितः इष्यते : उगिदचाम् सर्वनामस्थाने अधातोः झलः इति . तत् च अवश्यम् कर्तव्यम् .#< लिङ्गविशिष्टप्रतिषेधार्थम् >#. प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति गोमान् यवमान् एवम् गोमती यवमती इति अत्र अपि स्यात् .## . न वा वक्तव्यम् . किम् कारणम् . विभक्तौ लिङ्गविशिष्टग्रहणम् न इति एषा परिभाषा कर्तव्या . कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत झल्ग्रहणम् वा इति . अवश्यम् एषा परिभाषा कर्तव्या . बहूनि एतस्याः परिभाषायाः प्रयोजनानि . कानि .#< प्रयोजनम् शुनः स्वरे .># यथा इह भवति शुना शुनः एवम् शुन्या शुन्याः इति अत्र अपि स्यात् .#< यूनः सम्प्रसारणे . >#यूनः सम्प्रसारणे प्रयोजनम् . यथा इह भवति यूनः पश्य इति एवम् युवतीः पश्य इति अत्र अपि स्यात् .#< उगिदचाम् नुम्विधौ .># उगिदचाम् नुम्विधौ प्रयोजनम् . यथा इह भवति गोमान् यवमान् एवम् गोमती यवमती इति अत्र अपि स्यात् .#< अनडुहः च आम्विधौ . >#अनडुहः च आम्विधौ प्रयोजनम् . यथा इह भवति अनड्वान् इति एवम् अनडुही इति अत्र अपि स्यात् . न वा भवति अनड्वाही इति . भवति अन्येन यत्नेन . आम् अनडुहः स्त्रियाम् वा इति . लिङ्गविशिष्टग्रहणात् ईकारान्तस्य प्राप्नोति .#< पथिमथोः आत्त्वे .># पथिमथोः आत्त्वे प्रयोजनम् . यथा इह भवति पन्थाः मन्थाः एवम् पथी मथी इति अत्र अपि प्राप्नोति . न केवलः पथिशब्दः स्त्रियाम् वर्तते . उपसमस्तः तर्हि वर्तते . सुपथी इति .#< पुंसः असुङ्विधौ . >#पुंसः असुङ्विधौ प्रयोजनम् . यथा इह भवति पुमान् एवम् पुंसी इति अत्र अपि स्यात् . न केवलः पुंशब्दः स्त्रियाम् वर्तते . उपसमस्तः तर्हि वर्तते . सुपुंसी इति .#< सख्युः णित्त्वानङौ .># सख्युः णित्त्वानङौ प्रयोजनम् . यथा इह भवति सखा सखायौ सखायः एवम् सखी सख्यौ सख्यः इति अत्र अपि प्राप्नोति .#< भवद्भगवदघवताम् ओद्भावे .># भवद्भगवदघवताम् ओद्भावे प्रयोजनम् . यथा इह भवति भोः भगोः अघोः इति एवम् भवति भगवति अघवति इति अत्र अपि स्यात् . एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या . एतस्याम् च सत्याम् न अर्थः झल्ग्रहणेन . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 तत् एतत् अनन्यार्थम् झल्ग्रहणम् कर्तव्यम् नुम्प्रतिषेधः वा वक्तव्यः . उभयम् न वक्तव्यम् . उपरिष्टात् झल्ग्रहणम् क्रियते तत् पुरस्तात् अपक्रक्ष्यते . एवम् अपि सूत्रविपर्यासः कृतः भवति . एवम् तर्हि योगविभागः करिष्यते . उगिदचाम् सर्वनामस्थाने अधातोः . युजेः असमासे . ततः नपुंसकस्य . नपुंसकस्य नुम् भवति . झलः इति उभयोः शेषः . ततः अचः . अजन्तस्य च नपुंसकलिङ्गस्य नुम् भवति . यदि अपि तावत् एतत् उगित्कार्यम् परिहृतम् इदम् अपरम् प्राप्नोति : शातनितरा पातनितरा . उगितः नद्याः घादिषु ह्रस्वः भवति इति अन्यतरस्याम् ह्रस्वत्वम् प्रसज्येत नित्यम् च इष्यते . उगितः या नदी एवम् एतत् विज्ञायते . उगितः एषा नदी . उगितः या परा . अत्र च एव दोषः भवति उगितः हि एषा परा नदी ऐषुमतितरायाम् च प्राप्नोति . उगितः परा या विहिता . उगितः एषा विहिता . उगितः इति एवम् या विहिता . एवम् अपि भोगवतितरायाम् दोषः भवति . भोगवतितरा भोगवतीतरा . तस्मात् उगितः या नदी उगितः या विहिता इति एवम् एतत् विज्ञास्यते . एवम् विज्ञायमाने शातनितरायाम् दोषः एव .#< सिद्धम् तु युवोः अनुनासिकत्वात् >#सिद्धम् एतत् . कथम् . यकारवकारयोः एव इदम् अनुनासिकयोः ग्रहणम् . सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 #<आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् >#. आयनादिषु उपदेशिवद्भावः वक्तव्यः . उपदेशावस्थायाम् आयनादयः भवन्ति इति वक्तव्यम् . किम् प्रयोजनम् . स्वरसिद्ध्यर्थम् . उपदेशावस्थायाम् आयनादिषु इष्टः स्वरः यथा स्यात् इति . शिलेयम् तैत्तिरीयः . अक्रियमाणे हि उपदेशिवद्भावे प्रत्ययसञ्ज्ञासन्नियोगेन आद्युदात्तत्वे कृते आन्तर्यतः आदेशाः अस्वरकाणाम् अस्वरकाः स्युः . ##न वा वक्तव्यम् . किम् कारणम् . क्व चित् चित्करणात् . यत् अयम् क्व चित् घादीन् चितः करोति अग्रात् यत् घच्छौ च तत् ज्ञापयति आचार्यः उपदेशावस्थायाम् आयनादयः भवन्ति इति . कथम् कृत्वा ज्ञापकम् . चित्करणे एतत् प्रयोजनम् चितः इति अन्तोदात्तत्वम् यथा स्यात् इति . यदि च उपदेशावस्थायाम् आयनादयः भवन्ति ततः चित्करणम् अर्थवत् भवति .#< तत्र उणादिप्रतिषेधः >#. तत्र उणादीनाम् प्रतिषेधः वक्तव्यः . शङ्खः शाण्ढः इति .#< धातोः वा ईयङ्वचनात् >#. अथ वा यत् अयम् ऋतेः ईयङ् इति धातोः ईयङ् शास्ति तत् ज्ञापयति आचार्यः न धातुप्रत्ययानाम् आयनादयः भवन्ति इति . यदि हि स्युः ऋतेः छङ् इति एव ब्रूयात् . सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च ऋतेः छङा सिध्यति . छङि सति वलादिलक्षणः इट् प्रसज्येत . इटि कृते अनादित्वात् आदेशः न स्यात् . इदम् इह सम्प्रधार्यम् . इट् क्रियताम् आदेशः इति किम् अत्र कर्तव्यम् . परत्वात् इडागमः . नित्यः आदेशः . कृते अपि इटि प्राप्नोति अकृते अपि . अनित्यः आदेशः न हि कृते इटि प्राप्नोति . किम् कारणम् . अनादित्वात् . अन्तरङ्गः तर्हि आदेशः . का अन्तरङ्गता . इदानीम् एव हि उक्तम् आयनादिषु उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् इति . तत् एतत् ऋतेः ईयङ्वचनम् ज्ञापकम् एव न धातुप्रत्ययानाम् आयनादयः भवन्ति इति .#< प्रातिपदिकविज्ञानात् च पाणिनेः सिद्धम् >#प्रातिपदिकविज्ञानात् च भगवतः पाणिनेः आचार्यस्य सिद्धम् . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 ## झादेशे धात्वन्तस्य प्रतिषेधः वक्तव्यः . उज्झिता उज्झितुम् इति . प्रत्ययाधिकारात् सिद्धम् . प्रत्ययग्रहणम् प्रकृतम् अनुवर्तते . क्व प्रकृतम् . आयनेयीनीयियः फडखछघाम् प्रत्ययादीनाम् इति . ##. प्रत्ययाधिकारात् सिद्धम् इति चेत् अनादेः आदेशः वक्तव्यः . अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै . एवम् तर्हि प्रत्ययग्रहणम् अनुवर्तते आदिग्रहणम् निवृत्तम् . कथम् पुनः समासनिर्दिष्टानाम् एकदेशः अनुवर्तते एकदेशः वा निवर्तते . ##. असमासनिर्देशः करिष्यते . प्रत्ययस्य आदीनाम् इति . सः तर्हि असमासनिर्देशः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . कथम् . अविभक्तिकः निर्देशः . प्रत्यय आदीनाम् इति . ##. तत्र एतस्मिन् प्रत्ययग्रहणे अनुवर्तमाने आदिग्रहणे निवृत्ते शयान्तै इति अनकारान्तत्वात् अङ्गस्य आद्भावः प्राप्नोति तस्य प्रतिषेधः वक्तव्यः . ##. सिद्धम् एतत् . कथम् . अनानन्तर्यात् अनकारान्तेन अद्भावः न भविष्यति . कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः . अनकारान्तग्रहणम् प्रत्ययविशेषणम् इति कृत्वा चोदितम् झकारविशेषणम् इति कृत्वा परिहारः . यदि अनकारान्तग्रहणम् झकारविशेषणम् शेरते अत्र न प्राप्नोति . ##. तत्र रुटि सन्नियोगः करिष्यते . कः एषः यत्नः चोद्यते सन्नियोगः नाम . चकारः कर्तव्यः . रुट् च . किम् च . यत् च अन्यत् प्राप्नोति . किम् च अन्यत् प्राप्नोति . अद्भावः . सः तर्हि चकारः कर्तव्यः . न कर्तव्यः . योगविभागः करिष्यते . शीङः . शीङः उत्तरस्य झस्य अत् भवति . ततः रुट् . रुट् च भवति शीङः इति . एवम् अपि पर्यायः प्रसज्येत . एवम् तर्हि अच्शब्दस्य रुटम् वक्ष्यामि . तत् अच्शब्दग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अत् अभ्यस्तात् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . शीङः इति एषा पञ्चमी अत् इति प्रथमायाः षष्ठी प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 ## . रुटि दृशिगुणः प्राप्नोति . अदृश्रन् अस्य केतवः इति . तस्य प्रतिषेधः वक्तव्यः . परस्मिन् इति क्ङिति च इति प्रतिषेधः भविष्यति . एवम् अपि अदृश्रम् अस्य केतवः इति अत्र प्राप्नोति . एवम् तर्हि पूर्वान्तः करिष्यते . ## पूर्वान्ते शीङः गुणः विधेयः : शेरते . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् रुटि दृशिगुणप्रतिषेधः इति . पूर्वान्ते अपि एषः दोषः . कथम् . अयम् दृशिगुणः प्रतिषेधविषये आरभ्यते सः यथा एव क्ङिति च इति एतम् प्रतिषेधम् बाधते एवम् अनुपधायाः अपि प्रसज्येत . तस्मात् उभाभ्याम् दृशेः अक्प्रत्ययान्तरम् वक्तव्यम् पितरम् च दृशेयम् मातरम् च दृशेयम् इति एवम् अर्थम् . ## झादेशात् आट् लेटि भवति विप्रतिषेधेन . झादेशस्य अवकाशः . लुनते लुनताम् अलुनत . आटः अवकाशः . पताति दिद्युत् . उदधिम् च्यावयाति . इह उभयम् प्राप्नोति . अपि नः श्वः विजनिष्यमाणाः पतिभिः सह शयान्तै . आट् लेटि भवति विप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . ## . न वा वक्तव्यः . किम् कारणम् . नित्यत्वात् आटः . नितः आडागमः . सः कथम् नित्यः . यदि अनकारान्तग्रहणम् झकारविशेषणम् . अथ हि प्रत्ययविशेषणम् झादेशः अपि नित्यः . ## . अन्तरङ्गः खलु अपि आडागमः . कथम् अन्तरङ्गः . यदि प्राक् लादेशात् धात्वधिकारः . अथ हि लादेशे धात्वधिकारः अनुवर्तते उभयम् समानाश्रयम् . यदि एव अनकारान्तग्रहणम् प्रत्ययविशेषणम् अथ अपि लादेशे धात्वधिकारः अनुवर्तते उभयथा अपि पूर्वविप्रतिषेधेन न अर्थः . कथम् . बहुलम् छन्दसि इति एवम् अत्र शपः लुक् न भविष्यति . तत्र अनतः इति प्रतिषेधः भविष्यति . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 इदम् बहुलम् छन्दसि इति द्विः क्रियते . एकम् शक्यम् अकर्तुम् . कथम् . यदि तावत् पूर्वम् क्रियते परम् न करिष्यते . अतः भिसः ऐस् इति अत्र बहुलम् छन्दसि इति एतत् अनुवर्तिष्यते . अथ परम् क्रियते पूर्वम् न करिष्यते . बहुलम् छन्दसि इति अत्र रुट् अपि अनुवर्तिष्यते . अपरः आह : उभे बहुलग्रहणे एकम् छन्दोग्रहणम् शक्यम् अकर्तुम् . कथम् . इदम् अस्ति . वेत्तेः विभाषा . ततः छन्दसि . छन्दसि च विभाषा . ततः अतः भिसः ऐस् भवति . छन्दसि विभाषा इति . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 इह वृक्षैः प्लक्षैः इति परत्वात् एत्त्वम् प्राप्नोति . ऐस्भावः इदानीम् क्व भविष्यति . ## . कृते एत्त्वे भूतपूर्वमकारान्तम् इति ऐस् भविष्यति . ## . एवम् सति नित्यः ऐस्भावः कृते अपि एत्त्वे प्राप्नोति अकृते अपि प्राप्नोति . नित्यत्वात् ऐस्त्वे कृते विहतनिमित्तत्वात् एत्त्वम् न भविष्यति . ## (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 इमौ द्वौ प्रतिषेधौ उच्येते . उभौ शक्यौ अवक्तुम् . कथम् . एवम् वक्ष्यामि . इदमदसोः कात् इति . तन्नियमार्थम् भविष्यति . इदमदसोः कात् एव न अन्यतः इति . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 किमर्थम् इनादेशः उच्यते न नादेशः एव उच्येत . का रूपसिद्धिः : वृक्षेण प्लक्षेण . एत्त्वे योगविभागः करिष्यते . कथम् . इदम् अस्ति . बहुवचने झलि एत् ओसि च . ततः आङि च . आङि च परतः अतः एत्त्वम् भवति . वृक्षेण प्लक्षेण . ततः आपः सम्बुद्धौ च . आपः आङि च ओसि च इति . न एवम् शक्यम् . इह हि अनेन इति इद्रूपलोपः प्रसज्येत . झलि लोपः करिष्यते . न शक्यः झलि लोपः कर्तुम् . इह हि दोषः स्यात् . अया विष्टा इति . एवम् तर्हि अन्लोपापवादः विज्ञास्यते . कथम् . एवम् वक्ष्यामि . अन् ने च अपि च इति . तत् नकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . लुपनिर्दिष्टः नकारः . यदि एवम् न उपधायाः इति दीर्घत्वम् प्राप्नोति . सौत्रः निर्देशः . अथ वा नपुंसकनिर्देशः करिष्यते . अथ किमर्थम् आत् उच्यते न अत् एव उच्येत . का रूपसिद्धिः वृक्षात् : प्लक्षात् . सवर्णदीर्घत्वेन सिद्धम् . न सिध्यति . अतः गुणे पररूपम् इति पररूपत्वम् प्राप्नोति . अकारोच्चारणसामर्थ्यात् न भविष्यति . यदि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति . न एषः दोषः . यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . पररूपम् प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 किम् इदम् चतुर्थ्येकवचनस्य ग्रहणम् आहोस्वित् सप्तम्येकवचनस्य ग्रहणम् . कुतः सन्देहः . समानः निर्देशः . चतुर्थ्येकवचनस्य ग्रहणम् . कथम् ज्ञायते . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . इह अपि तर्हि चतुर्थ्येकवचनस्य ग्रहणम् स्यात् . ङेः आम् नद्याम्नीभ्यः . एवम् तर्हि व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति इह चतुर्थ्येकवचनय्स् अग्रहणम् व्याख्यास्यामः तत्र सप्तम्येकवचनस्य इति . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 ## अशः एकादिष्टात् स्मायादीनाम् उपसङ्ख्यानम् कर्तव्यम् . अथ उ अत्र अस्मै . अथ उ अत्र अस्मात् . अथ उ अत्र अस्मिन् इति . एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति . किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः स्मायादयः . न परत्वात् स्मायादिभिः भवितव्यम् . न भवितव्यम् . किम् कारणम् . नित्यत्वात् एकादेशः . नित्यः एकादेशः . कृतेषु अपि स्मायादिषु प्राप्नोति अकृतेषु अपि . नित्यत्वात् एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति . किम् उच्यते अशः इति न इह अपि कर्तव्यम् . अत्र अस्मै . अत्र अस्मात् . अत्र अस्मिन् इति . एकादेशे कृते अतः इति स्मायादयः न प्राप्नुवन्ति . आनुपूर्व्या सिद्धम् एतत् . न अत्र अकृतेषु स्मायादिषु हलादिः विभक्तिः अस्ति हलादौ चेत् रूपलोपः न च अकृतए इद्रूपलोपे एकादेशः प्राप्नोति . तत् आनुपूर्या सिद्धम् . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . ## . न वा कर्तव्यम् . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गलक्षणः एकादेशः . अन्तरङ्गाः स्मायादयः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_7,1.17,20) KA_III,246.23-247.3 Ro_V,21.18-21 किमर्थम् शीभावः शिभावः च उच्यते न शिभावः एव उच्येत . का रूपसिद्धिः : ते ये के . आद्गुणेन सिद्धम् . न एवम् शक्यम् . इह हि त्रपुणी जतुनी दीर्घश्रवणम् न स्यात् . एवम् तर्हि शीभवः एव उच्यताम् . न एवम् शक्यम् . इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणम् न स्यात् . तस्मात् शीभावः शिभावः च वक्तव्यः . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 किमर्थः ङकारः . सामान्यग्रहणार्थः . औ , इति उच्यमाने प्रथमाद्विवचनस्य एव स्यात् . अथ अपि औट् इति उच्यते एवम् अपि द्वितीयाद्विवचनस्य एव स्यात् . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ङित्कार्यम् तु प्राप्नोति . खट्वे माले . याट् आपः इति याट् प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङिति इति . कथम् तर्हि . ङः एव इत् ङित् ङिति इति . एवम् सति वर्णग्रहणम् इदम् भवति वर्णग्रहणेषु च एतत् भवति यस्मिन् विधिः तदादौ अल्ग्रहणे इति . न दोषः भवति . अथ वा वर्णग्रहणम् इदम् भवति न च एतत् वर्णग्रहणेषु भवति : अननुबन्धकग्रहणे न सानुबन्धकस्य इति . अथ वा पूर्वसूत्रनिर्देशः अयम् पूर्वसूत्रेषु च ये अनुबन्धाः न तैः इह इत्कार्याणि क्रियन्ते . औकारः अयम् शीविधौ ङित् गृहीतः ङित् च अस्माकम् न अस्ति कः अयम् प्रकारः . सामान्यार्थः तस्य च आसञ्जने अस्मिन् ङित्कार्यम् ते श्याम् प्रसक्तम् सः दोषः . ङित्त्वे विद्यात् वर्णनिर्देशमात्रम् वर्णे यत् स्यात् तत् च विद्यात् तदादौ . वर्णः च अयम् तेन ङित्त्वे अपि अदोषः निर्देशः अयम् पूर्वसूत्रेण वा स्यात् . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 ##. औशघौ इति वक्तव्यम् . किम् इदम् अघौ इति . अनुत्तरपदे इति . किम् प्रयोजनम् . इह मा भूत् . अष्टपुत्रः अष्टभार्यः इति . ## . अस्तु अत्र औश्त्वम् लुक् भविष्यति . #<षड्भ्यः अपि एवम् प्रसज्यते># . इह अपि तर्हि प्राप्नोति . अष्टौ तिष्ठन्ति . अष्टौ पश्य इति .#< अपवादः># . अपवादत्वात् अत्र औश्त्वम् लुकम् बाधिष्यते . इह अपि तर्हि बाधेत . अष्टपुत्रः अष्टभार्यः . ## . यस्य लुकः विषये औश्त्वम् तस्य अपवादः . ## . अथ वा अनन्तरस्य लुकः बाधकम् भविष्यति . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . अथ इह कस्मात् न भवति औश्त्वम् . अष्ट तिष्ठन्ति . अष्ट पश्य इति . #<आत्वम् यत्र तु तत्र औश्त्वम्># . यत्र एव आत्वम् तत्र एव औश्त्वेन भवितव्यम् . कुतः एतत् . ## . तथा हि अस्य आत्वभूतस्य ग्रहणम् क्रियते . अष्टाभ्यः इति . ननु च नित्यम् आत्वम् . एतत् एव ज्ञापयति आचार्यः विभाषात्वम् इति यत् अयम् आत्वभूतस्य ग्रहणम् करोति . अष्टाभ्यः इति . इतरथा हि अष्टनः इति एव ब्रूयात् . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 ## स्वमोः लुक् त्यदादिभ्यः च इति वक्तव्यम् . इह अपि यथा स्यात् . तत् ब्राह्मणकुलम् इति . ## . अत्वे कृते लुक् न प्राप्नोति . इदम् इह सम्प्रधार्यम् : अत्वम् क्रियताम् लुक् इति किम् अत्र कर्तव्यम् . परत्वात् अत्वम् . नित्यः लुक् . कृते अपि अत्वे प्राप्नोति अकृते अपि . अनित्यः लुक् न हि कृते अत्वे प्राप्नोति . अतः अम् इति अम्भावेन भवितव्यम् . तस्मात् त्यदादिभ्यः च इति वक्तव्यम् . इदम् विचार्यते : शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् वा स्यात् अर्थग्रहणम् वा इति . कः च अत्र विशेषः . #<शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः># . शिशीलुग्नुम्विधिषु नपुंसकग्रहणम् शब्दग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः वक्तव्यः . बहुत्रपुः बहुत्रपू बहुत्रपवः इति . अस्तु तर्हि अर्थग्रहणम् . यदि अर्थग्रहणम् प्रियसक्थ्ना ब्राह्मणेन इति अनङ् न प्राप्नोति . अस्तु तर्हि शब्दग्रहणम् एव . ननु च उक्तम् शिशीलुग्नुम्बिधिषु नपुंसकग्रहणम् चेत् अन्यपदार्थे प्रतिषेधः इति . ## . सिद्धम् एतत् . कथम् . प्रकृतस्य अर्थः विशेष्यते . किम् च प्रकृतम् . अङ्गम् . अङ्गस्य शिशीलुग्नुमः भवन्ति नपुंसके वर्तमानस्य . कथम् प्रियसक्थ्ना ब्राह्मणेन . ## . अस्थ्यादिषु नपुंसकग्रहणम् शब्दग्रहणम् द्रष्टव्यम् . युक्तम् पुनः इदम् विचारयितुम् . ननु अनेन असन्दिग्धेन अर्थग्रहणेन भवितव्यम् न हि नपुंसकम् नाम शब्दः अस्ति . किम् तर्हि उच्यते अस्थ्यादिषु शब्दग्रहणम् इति . अत्र अपि अर्थग्रहणम् एव . अत्र एतावान् सन्देहः क्व प्रकृतस्य अर्थः विशेष्यते क्व गृह्यमाणस्य इति . शिशीलुग्नुम्विधिषु प्रकृतस्य अर्थः विशेष्यते अस्थ्यादिषु गृह्यमाणस्य . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 ## . अद्भावे पूर्वसवर्णस्य प्रतिषेधः वक्तव्यः . कतरत् तिष्ठति , कतरत् पश्य . ## . सिद्धम् एतत् . कथम् . अनुनासिकोपधः अच्शब्दः करिष्यते . ## . अथ वा दुग्डतरादीनाम् इति वक्ष्यति . #<डित्करणात् वा># . अथ वा डिद् अच्छब्दः करिष्यते . सः तर्हि डकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . द्विडकारकः निर्देशः . अद्ड्डतरादिभ्यः इति . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 ## . इतरात् छन्दसि प्रतिषेधः एकतरात् सर्वत्र इति वक्तव्यम् . एकतरम् तिष्ठति , एकतरम् पश्य . ##. नपुंसकादेशेभ्यः युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन . नपुंसकादेशानाम् अवकाशः . त्रपु , त्रपुणी , त्रपूणि . युष्मदस्मदोः विभक्त्यादेशानाम् अवकाशः . त्वम् ब्राह्मणः , अहम् ब्राह्मणः , युवाम् ब्राह्मणौ , आवाम् ब्राह्मणौ , यूयाम् ब्राह्मणाः वयम् ब्राह्मणाः . इह उभयम् प्राप्नोति . त्वम् ब्राह्मणकुलम् , अहम् ब्राह्मणकुलम् , युवाम् ब्राह्मणकुले , आवाम् ब्राह्मणकुले , यूयम् ब्राह्मणकुलानि , वयम् ब्राह्मणकुलानि . युष्मदस्मदोः विभक्त्यादेशाः भवन्ति विप्रतिषेधेन . अथ इदानीम् युष्मदस्मदोः विभक्त्यादेशेषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुम्विधयः कस्मात् न भवन्ति . सकृद्गतौ विप्रतिषेधेन यत् बाधितम् तत् बाधितम् एव इति . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 किमर्थः शकारः . सर्वादेशार्थः . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . अक्रियमाणे अपि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य अकारे कृते त्रयाणाम् अकाराणाम् अतः गुणे पररूपत्वे सिद्धम् रूपम् स्यात् : तव स्वम् , मम स्वम् . यदि एतत् लभ्येत कृतम् स्यात् . तत् तु न लभ्यम् . किम् कारणम् . अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य प्रसज्येत . अतः उत्तरम् पठति . #<ङसः आदेशे शित्करणानर्थक्यम् अकारस्य अकारवचनानर्थक्यात्># . ङसः आदेशे शित्करणम् अनर्थकम् . किम् कारणम् . अकारस्य अकारवचनानर्थक्यात् . अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति . ## . अर्थवत्त्वकारस्य अकारवचनम् . कः अर्थः . आदेशे लोपार्थम् . यः सः शेषे लोपः आदेशे सः विज्ञायते . ननु च आदेशः या विभक्तिः इति एवम् एतत् विज्ञायते . आदेशः एषा विभक्तिः . कथम् . ## . ## . तस्मात् शकारः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . कथम् . प्रश्लिष्टनिर्देशः अयम् . अ , अ , अ , इति . सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 प्रथमयोः इति उच्यते कयोः इदम् प्रथमयोः ग्रहणम् किम् विभक्त्योः आहोस्वित् प्रत्यययोः . विभक्त्योः इति आह . कथम् ज्ञायते . अन्यत्र अपि हि प्रथमयोः ग्रहणे विभक्त्योः ग्रहणम् विज्ञायते न प्रत्यययोः . क्व अन्यत्र . प्रथमयोः पूर्वसवर्णः इति . अस्ति कारणम् येन तत्र विभक्त्योः ग्रहणम् विज्ञायते . किम् कारणम् . अचि इति तत्र वर्तते न च अजादी प्रथमौ स्तः . ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति . यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तज्ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति . इह अपि आचार्यप्रवृत्तिः ज्ञापयति विभक्त्योः ग्रहणम् इति यत् अयम् शसः न इति प्रतिषेधम् शास्ति . न एषः प्रतिषेधः . नत्वम् एतत् विधीयते . सिद्धम् अत्र नत्वम् तस्मात् शसः नः पुंसि इति . यत्र तेन न सिध्यति तदर्थम् . क्व च तेन न सिध्यति . स्त्रियाम् नपुंसके च . युष्मान् ब्राह्मणी पश्य , अस्मान् ब्राह्मणी पश्य , युष्मान् ब्राह्मणकुलानि पश्य , अस्मान् ब्राह्मणकुलानि पश्य इति . यत् तर्हि युष्मदस्मदोः अनादेशे द्वितीयायाम् च इति आह तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 किम् अयम् भ्यम्शब्दः आहोस्वित् अभ्यम्शब्दः . कुतः सन्देहः . समानः निर्देशः . किम् च अतः . यदि तावत् भ्यम्शब्दः शेषे लोपः च अन्त्यस्य एत्वम् प्राप्नोति . अथ अभ्यम्शब्दः शेषे लोपः च टिलोपः उदात्त्निवृत्तिस्वरः प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् अभ्यम्शब्दः शेषे लोपः च अन्त्यस्य . ननु च उक्तम् एत्त्वम् प्राप्नोति इति . न एषः दोषः . अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति न भविष्यति . अथ वा पुनः अस्तु अभम्शब्दः शेषे लोपः च टिलोपः . ननु च उक्तम् उदात्तनिवृत्तिस्वरः प्राप्नोति इति . न एषः दोषः उक्तम् एतत् आदौ सिद्धम् इति . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 किमर्थम् आमः ससकारस्य ग्रहणम् क्रियते न आमः आकम् इति एव उच्येत . केन इदानीम् ससकारस्य भविष्यति . आमः सुट् अयम् भक्तः आम्ग्रहणेन ग्राहिष्यते . अतः उत्तरम् पठति . ## . साम्ग्रहणम् क्रियते . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् ससकारस्य न प्राप्नोति . इष्यते च स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति सामः आकम् . एवमर्थम् इदम् उच्यते . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . द्विपर्यन्तानाम् अकारवचनात् . द्विपर्यन्तानाम् हि त्यदादीनम् अत्वम् उच्यते तेन आमि सकारः न भविष्यति . ## . सुट्प्रतिषेधः तु वक्तव्यः . किम् कारणम् . आदेशे लोपविज्ञानात् . यः सः शेषे लोपः आदेशे सः विज्ञायते . ## . न वा सुट्प्रतिषेधः वक्तव्यः . किम् कारणम् . टिलोपवचनात् . आदेशे यः सः शेषे लोपः टिलोपः सः वक्तव्यः . किम् प्रयोजनम् . टाप्प्रतिषेधार्थम् . टाप् मा भूत् इति . सः तर्हि टिलोपः वक्तव्यः . ## . न वा वक्तव्यम् . किम् कारणम् . लिङ्गाभावात् . अलिङ्गे युष्मदस्मदी . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . न हि अस्ति विशेषः युष्मदस्मदोः स्त्रियाम् पुंसि नपुंसके वा . अस्ति कारणम् येन एतत् एवम् भवति . किम् कारणम् . यः असौ विशेषवाची शब्दः तदसान्निध्यात् . अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः . ननु च न एतेन एवम् भवितव्यम् . न हि शब्दनिमित्तकेन नाम अर्थेन भवितव्यम् . किम् तर्हि अर्थ निमित्तकेन नाम शब्देन भवितव्यम् . तत् एतत् एवम् दृश्यताम् : अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह अपि तस्य विशेषः न गम्यते : दृषत् समित् इति . ## तस्मात् सुट्प्रतिषेधः वक्तव्यः ससकारग्रहणम् वा कर्तव्यम् . अथ क्रियमाणे अपि ससकारग्रहणे कस्मात् एव अत्र सुट् न भवति . ससकारग्रहणसामर्थ्यात् भाविनः सुटः आदेशः विज्ञायते . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 इह पपौ, तस्थौ इति त्रीणि कार्याणि युगपत् प्राप्नुवन्ति : द्विर्वचनम् एकादेशः औत्वम् इति . तत् यदि सर्वतः औत्वम् लभ्येत कृतम् स्यात् . अथ अपि द्विर्वचनम् लभ्येत एवम् अपि कृतम् स्यात् . तत् तु न लभ्यम् . किम् कारणम् . अत्र हि परत्वात् एकादेशः द्विर्वचनम् बाधते . परत्वात् औत्वम् . नित्यः एकादेशः औत्वम् बाधेत . कम् पुनः भवान् औत्वस्य अवकाशम् मत्वा आह नित्यः एकादेशः इति . अनवकाशम् औत्वम् एकादेशम् बाधिष्यते . औत्वे कृते द्विर्वचनम् एकादेशः इति यदि अपि परत्वात् एकादेशः स्थानिवद्भावात् द्विर्वचनम् भविष्यति . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 ## . विदेः वसोः कित्त्वम् वक्तव्यम् . किम् प्रयोजनम् . वसुग्रहणेषु लिडादेशस्य अपि ग्रहणम् यथा स्यात् . किम् च कारणम् न स्यात् . अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् लिडादेशस्य न प्राप्नोति . सानुबन्धकः हि सः क्रियते . किम् पुनः कारणम् सः सानुबन्धकः क्रियते . अयम् ॠकारान्तानाम् लिटि गुङः प्रतिषेधविषयः आरभ्यते सः पुनः कित्करणात् बाध्यते . आतिस्तीर्वान् , निपुपूर्वान् इति . सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः . न कर्तव्यः . क्रियते न्यासे एव . द्विसकारकः निर्देशः : विदेः शतुर्वसुस्समासे अनञ्पूर्वे क्त्वः ल्यप् . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 ## . ल्यबादेशे उपदेशिवद्भावः वक्तव्यः . उपदेशावस्थायाम् ल्यप् भवति इति वक्तव्यम् . किम् प्रयोजनम् . ## . अकृतेषु आदेशेषु ल्यप् यथा स्यात् . के पुनः आदेशाः उपदेशिवद्वचनम् प्रयोजयन्ति . हित्वदत्त्वात्त्वेत्वेत्त्वदीर्घत्वशूडितः . हित्वम् . हित्वा , प्रधाय . हित्वम् . दत्त्वम् . दत्त्वा , प्रदाय . दत्त्वम् . आत्त्वम् . खात्वा , प्रखन्य . आत्त्वम् . इत्वम् . स्थित्वा , प्रस्थाय . इत्वम् . ईत्त्वम् . पीत्वा , प्रपाय . ईत्त्वम् . दीर्घत्वम् . शान्त्वा , प्रशम्य . दीर्घत्वम् . शत्वम् . पृष्ट्वा , आपृच्छ्य . शत्वम् . ऊठ् . द्यूत्वा , प्रदीव्य . ऊठ् . इट् . देवित्वा , प्रदीव्य . किम् पुनः कारणम् आदेशाः तावत् भवन्ति न पुनः ल्यप् . न परत्वात् ल्यपा भवितव्यम् . सन्ति च एव अत्र के चित् परे आदेशाः अपि च ## . बहिरङ्गः ल्यप् . अन्तरङ्गाः आदेशाः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . सः तर्हि उपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . आचार्यप्रवृत्तिः ज्ञापयति अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति यत् अयम् अदः जग्धिः ल्यप्ति किति इति ति किति इति एव सिद्धे ल्यब्ग्रहणम् करोति . ## स्नात्वाकालकादिषु च प्रतिषेधः वक्तव्यः . स्नात्वाकालकः , पीत्वास्थिरकः , भुक्त्वासुहितकः इति . ## . तदन्तनिर्देशात् सिद्धम् एतत् . कथम् . क्त्वान्तस्य ल्यपा भवितव्यम् न च एतत् क्त्वान्तम् . ## . अथ वा अवश्यम् अत्र समासार्थम् निपातनम् कर्तव्यम् तेन एव यत्नेन ल्यप् अपि न भविष्यति . ## . अथ वा अनञः परस्य ल्यपा भवितव्यम् न च अत्र अनञम् पश्यामः . ननु च धातुः एव अनञ् . न धातोः परस्य भवितव्यम् . किम् कारणम् . नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः . नञ्युक्तम् इव युक्तम् वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञास्यते . कुतः एतत् . तथा हि अर्थः गम्यते . तत् यथा . अब्राह्मणम् आनय इति उक्ते ग्राह्मणसदृशम् पुरुषम् आनयति न असौ लोष्टम् आनीय कृती भवति . एवम् इह अपि अनञ् इति नञ्प्रतिषेधात् अन्यस्मात् अनञौ नञ्सदृशात् कार्यम् विज्ञास्यते . किम् च अन्यत् अनञ् नञ्सदृशम् . पदम् इति आह . अथ वा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति एवम् धातुः अपि क्त्वाग्रहणेन ग्राहिष्यते . ननु च इयम् अपि परिभाषा अस्ति : कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सा अपि इह उपतिष्ठते . तत्र कः दोषः . इह न स्यात् : प्रकृत्य प्रहृत्य . क्व तर्हि स्यात् . परमकृत्वा , उत्तमकृत्वा . न वै अत्र इष्यते . अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति . गतिकारकपूर्वस्य एव इष्यते . कुतः न खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति कृद्ग्रहणे गतिकारकपूर्वस्य इति च इयम् इह परिभाषा भवति प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इयम् न भवति कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति . आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति यत् अयम् अनञ् इति प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . अयम् हि नञ् न गतिः न च कारकम् तत्र कः प्रसङ्गः यत् नञ्पूर्वस्य स्यात् . पश्यति तु आचार्यः इयम् इह परिभाषा भवति प्रत्ययग्रहणे इति इयम् न भवति कृद्ग्रहणे इति ततः अनञ् इति प्रतिषेधम् शास्ति . ## . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 सुपाम् च सुपः भवन्ति इति वक्तव्यम् . युक्ता माता आसीत् भुरि दक्षिणायाः दक्षिणायाम् इति प्राप्ते . तिङाम् च तिङः भवन्ति इति वक्तव्यम् . चषालम् ये , अश्वयूपाय तक्षति तक्षन्ति इति प्राप्ते . लुकि किम् उदाहरणम् . आर्द्रे चर्मन् , लोहिते चर्मन् . न एतत् अस्ति . पूर्वसवर्णेन अपि एतत् सिद्धम् . इदम् तर्हि . यत् स्थवीयसः आवसन् उत सप्त साकम् . ननु च एतत् अपि पूर्वसवर्णेन एव सिद्धम् . न सिध्यति . यदि अत्र पूर्वसवर्णः स्यात् त्यदाद्यत्वम् प्रसज्येत . इदम् च अपि उदाहरणम् . आर्द्रे चर्मन् , लोहिते चर्मन् . ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति . न सिध्यति . यदि अत्र पूर्वसवर्णः स्यात् आन्तर्यतः दकारः प्रसज्येत . अस्तु . संयोगान्तलोपेन सिद्धम् . ## . इयाडियाजीकाराणाम् उपसङ्ख्यानम् कर्तव्यम् . दार्विया परिज्मन् . इया . डियाच् . सुक्षेत्रिया , सुगातुया . डियाच् . ईकार . दृतिम् न शुष्कम् सरसी शयानम् . आङयाजयाराम् च उपसङ्ख्यानम् कर्तव्यम् . आङ् , प्र बाहवा . अयाच् . स्वप्नया सचसे जनम् . अयाच् . अयार् . सः नः सिन्धुम् इव नावया . (P_7,1.40) KA_III,257.4-18 Ro_V,49.4-50.3 किमर्थः शकारः . शित् सर्वस्य इति सर्वादेशः यथा स्यात् . अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत . अतः उत्तरम् पठति . ## . मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा तत्र अन्तरेण शकारम् सर्वादेशः भविष्यति . ## . अस्ति अन्यत् मकारस्य मकारवचने प्रयोजनम् . ये अन्ये मकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् . तत् यथा . मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः बाध्यन्ते . एवम् तर्हि द्विमकारकः निर्देशः करिष्यते . ## . यदि द्विमकारकः अपृक्ताश्रयः ईट् न प्राप्नोति . वधीम् वृत्रम् मरुतः इन्द्रियेण . ## . किम् यकारः न श्रूयते . लुप्तनिर्दिष्टः यकारः . ## . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 इह : ये पूर्वासः , ये उपरासः : आत् जसेः असुक् इति असुकि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति . एवम् तर्हि जसि पूर्वान्तः करिष्यते . यदि पूर्वान्तः क्रियते का रूपसिद्धिः : ब्राह्मणासः पितरः सोम्यासः . सवर्णदीघत्वेन सिद्धम् . न सिध्यति . अतः गुणे इति पररूपत्वम् प्राप्नोति . अकारोच्चारणसामर्थ्यात् न भविष्यति . यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति . न एषः दोषः . यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् न असौ बाध्यते . पररूपम् च प्रति अकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य पुनः निमित्तम् एव . अथ वा असुट् करिष्यते . एवम् अपि ये पूर्वासः ये उपरासः इति असुटि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति . न एषः दोषः . निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अस्य न भविष्यति . यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति . असुटा व्यवहितत्वात् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् ये पूर्वासः ये उपरासः असुकि कृते जसः ग्रहणेन ग्रहणात् शीभावः प्राप्नोति इति . न एषः दोषः . इदम् इह सम्प्रधार्यम् . शीभावः क्रियताम् असुक् इति किम् अत्र कर्तव्यम् . परत्वात् असुक् . अथ इदानीम् असुकि कृते पुनः प्रसङ्गविज्ञानात् शीभावः कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 ## . अश्ववृषयोः मैथुनेच्छायाम् इति वक्तव्यम् . अश्वस्यति वडवा , वृषस्यति गौः . मैथुनेच्छायाम् इति किमर्थम् . अश्वीयति , वृषीयति . ## . क्षीर्लवणयोः लालसायाम् इति वक्तव्यम् . क्षीरस्यति माणवकः , लवणस्यति उष्ट्रः इति . अपरः आह : सर्वप्रातिपदिकेभ्यः लालसायाम् इति वक्तव्यम् दध्यस्यति मध्वस्यति इति एवमर्थम् . अपरः आह: सुक् वक्तव्यः : दधिस्यति मदुस्यति इति एवमर्थम् . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 इमे बहवः आम्शब्दाः : कास्प्रत्ययात् आम् अमन्त्रे लिटि . ङसोसाम् . किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे . ङेः आम् नद्याम्नीभ्यः इति . कस्य इदम् ग्रहणम् . षष्ठीबहुवचनस्य ग्रहणम् . अथ अस्य कस्मात् न भवति कास्प्रत्ययात् आम् अमन्त्रे लिटि इति . अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति . सः तर्हि अस्य एवमर्थः अनुबन्धः कर्तव्यः इह अस्य ग्रहणम् मा भूत् इति . ननु च अवश्यम् मकारस्य इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः . न अर्थः इत्सञ्ज्ञापरित्राणार्थेन . इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति . इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् . प्रत्ययान्तात् अयम् विधीयते तत्र न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा . यः तर्हि न प्रत्ययान्तात् इजादेशः च गुरुमतः अनृच्छः इति . अत्र अपि आस्कासोः आम्वचनम् ज्ञापकम् न अयम् अचाम् अन्त्यात् परः भवति इति . कथम् कृत्वा ज्ञापकम् . न हि अस्ति विशेषः आमि अचाम् अन्त्यात् परे सति असति वा . अयम् अस्ति विशेषः . असति आमि द्विर्वचनेन भवितव्यम् सति न भवितव्यम् . सति अपि भवितव्यम् . कथम् . आमः तन्मध्यपतितत्वात् धातुग्रहणेन ग्रहणात् . तत् एतत् कासासोः आम्वचनम् ज्ञापकम् एव न अयम् अचाम् अन्त्यात् परः भवति इति . अथ अपि कथम् चित् कार्यम् स्यात् एवम् अपि न दोषः . क्रियते न्यासे एव . आमः अमन्त्रे इति . यदि एवम् आमा अन्त्रे इति प्राप्नोति . शकन्धुन्यायेन निर्देशः . अथ वा अस्तु अस्य ग्रहणम् कः दोषः . इह कारयाञ्चकार , हरयाञ्चकार , चिकीर्षाञ्चकार , जिहीर्षाञ्चकार , ह्रस्वन्द्यापः नुट् इति नुट् प्रसज्येत . लोपायादेशयोः कृतयोः न भविष्यति . इदम् इह सम्प्रधार्यम् . लोपायादेशौ क्रियेताम् नुट् इति किम् अत्र कर्तव्यम् . परत्वात् नुट् . नित्यौ लोपायादेशौ . कृते अपि नुटि प्राप्नुतः अकृते अपि . तत्र नित्यत्वात् लोपायादेशयोः कृतयोः विहतनिमित्तत्वात् नुट् न भविष्यति . अथ अस्य कस्मात् न भवति किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे इति . अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति . सः तर्हि एवमर्थः अनुबन्धः कर्तव्यः . ननु च अवश्यम् उगित्कार्यार्थः अनुबन्धः कर्तव्यः . न अर्थः उगित्कार्यार्थेन अनुबन्धेन . लिङ्गविभक्तिप्रकरणे सर्वम् उगित्कार्यम् न च आमः लिङ्गविभक्ती स्तः . अव्ययम् एषः . मकारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः अनुबन्धः कर्तव्यः . इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति . इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् . न एतत् अस्ति . घान्तात् अयम् विधीयते तत्र न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा परत्वे . अथ अपि कथम् चित् इत्कार्यम् स्यात् एवम् अपि न दोषः . क्रियते न्यासे एव . अथ वा अस्तु अस्य ग्रहणम् कः दोषः . इह पचतितराम् , जल्पतितराम् , ह्रस्वनद्यापः नुट् इति नुट् प्रसज्येत . लोपे कृते न भविष्यति . इदम् इह सम्प्रधार्यम् . लोपः क्रियताम् नुट् इति किम् अत्र कर्तव्यम् . परत्वात् नुट् . एवम् तर्हि ह्रस्वनद्यापः नुट् इति अत्र यस्य इति लोपः अनुवर्तिष्यते . अथ अस्य कस्मात् न भवति ङेः आम् नद्याम्नीभ्यः इति . किम् च स्यात् . कुमार्याम् , किशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् इति ह्रस्वनद्यापः नुट् इति नुट् प्रसज्येत . आड्याट्स्याटः अत्र बाधकाः भविष्यन्ति . इदम् इह सम्प्रधार्यम् . आड्याट्स्याटः क्रियन्ताम् नुट् इति किम् अत्र कर्तव्यम् . परत्वात् आड्याट्स्याटः . अथ इदानीम् आड्याट्स्याट्सु कृतेषु पुनःप्रसङ्गात् नुट् कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . (P_7,1.56) KA_III,260.13-16 Ro_V,55.2-5 अयम् योगः शक्यः अवक्तुम् . कथम् श्रीणाम् उदारः धरुणः रयीणाम् , अपि तत्र सूतग्रामणीनाम् . इह तावत् श्रीणाम् उदारः धरुणः रयीणाम् विभाषा आमि नदीसञ्ज्ञा सा छन्दसि व्यवस्थितविभाषा भविष्यति . अपि तत्र सूतग्रामणीनाम् इति सूताः च ग्रामण्यः च सूतग्रामणि तत्र ह्रस्वनद्यापः नुट् इति एव सिद्धम् . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 अथ धातोः इति किमर्थम् . अभैत्सीत् , अच्छइत्सीत् . ## . नुम्विधौ उपदेशिवद्भावः वक्तव्यः . उपदेशावस्थायाम् नुम् भवति इति वक्तव्यम् . किम् प्रयोजनम् . प्रत्ययविध्यर्थम् . उपदेशावस्थायाम् नुमि कृते इष्टः प्रत्ययविधिः यथा स्यात् . कुण्डा , हुण्डा इति . ## . अक्रियमाणे हि उपदेशिवद्भावे अनकारे यः प्रत्ययः प्राप्नोति सः तावत् स्यात् तस्मिन् अवस्थिते नुम् . तत्र कः दोषः . ## . तत्र अयथेष्टम् प्रसज्येत . अनिष्टे प्रत्यये अवस्थिते नुम् . अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत . ## धातुग्रहणसामर्थ्यात् वा तदुपदेशे धातूपदेशे नुम् भविष्यति . ननु च अन्यत् धातुग्रहणस्य प्रयोजनम् उक्तम् . किम् . अभैत्सीत् , अच्छइत्सीत् इति . न एतत् अस्ति प्रयोजनम् . प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् . यत् च अत्र इकारेण क्रियते अकारेण अपि तत् शक्यम् कर्तुम् . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 #<शे तृम्पादीनाम्># . शे तृम्पादीनाम् उपसङ्ख्यानम् कर्तव्यम् . तृम्पति , तृम्फति . किमर्थम् इदम् . न नुमनुषक्ताः एव एते पठ्यन्ते . ## . लुप्यते अत्र नकारः अनिदिताम् हलः उपधायाः क्ङिति इति . यदि पुनः इमे इदितः पठ्येरन् . न एवम् शक्यम् . इह हि लोपः न स्यात् . तृपितः , दृपितः इति . यदि पुनः इमे मुचादिषु पठ्येरन् . न दोषः स्यात् . अथ वा न एवम् विज्ञायते इदितः नुम् धातोः इति . कथम् तर्हि . इदितः नुम् . ततः धातोः इति . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 इमौ द्वौ प्रतिषेधौ उच्येते . उभौ शक्यौ अवक्तुम् . कथम् . एवम् वक्ष्यामि . इटि लिटि रधेः नुम् भवति इति . तन्नियमार्थम् भविष्यति . लिटि एव इडादौ न अन्यस्मिन् इडादौ इति . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 इह कस्मात् न भवति : आलभ्यते . अस्तु . अनिदिताम् हलः उपधायाः क्ङिति इति लोपः भविष्यति . इह तर्हि आलम्भ्या गौः पोः अदुपधात् इति यति अवस्थिते नुम् . तत्र कः दोषः . आलम्भ्या* एषः स्वरः प्रसज्येत . आलम्भ्या* इति च इष्यते . न एषः दोषः . उक्तम् एतत् धातुग्रहणसामर्थ्यात् उपदेशे नुम्विधानम् इति . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 अथ केवलग्रहणम् किमर्थम् न न सुदुर्भ्याम् इति एव उच्येत . ## . सुदुरोः केवलग्रहणम् क्रियते अन्योपसृष्टात् मा भूत् इति . प्रसुलम्भम् . न एषः अस्ति प्रयोगः . इदम् तर्हि . सुप्रलम्भम् . प्रेण व्यवहितत्वात् न भविष्यति . इदम् तर्हि . अतिसुलम्भम् . कर्मप्रवचनीयसञ्ज्ञा अत्र बाधिका भविष्यति सुः पूजायाम् अतिः अतिक्रमणे च इति . यदा तर्हि न अतिक्रमणम् न पूजा . इदम् च अपि उदाहरणम् . सुप्रलम्भम् . ननु च उक्तम् प्रेण व्यवहितत्वात् न भविष्यति इति . न एषः दोषः . सुदुर्भ्याम् इति न एषा पञ्चमी . का तर्हि . तृतीया . सुदुर्भ्याम् उपसृष्टस्य इति . व्यवहितः च अपि उपसृष्टः भवति . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 ## . चिण्णमुलोः अनुपसर्गस्य इति वक्तव्यम् . इह मा भूत् . प्रालम्भि . प्रलम्भम् प्रलम्भम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह उपसर्गात् इति अपि प्रकृतम् न इति अपि तत्र अभिसम्बन्धमात्रम् कर्तव्यम् : विभाषा चिण्णमुलोः उपसर्गात् न इति . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 अधातोः इति किमर्थम् . उखास्रत् , पर्णध्वत् . अधातोः इति शक्यम् अवक्तुम् . कस्मात् न भवति खास्रत् , पर्णध्वत् इति . ## . उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् . अञ्चतिग्रहणम् नियमार्थम् भविष्यति . अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति . इदम् तर्हि प्रयोजनम् अधातुभूतपूर्वस्य अपि यथा स्यात् . गोमन्तम् इच्छति गोमत्यति गोमत्यतेः अप्रत्ययः गोमान् इति . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 ## . झलचः नुम्विधौ उगिल्लक्षणस्य प्रतिषेधः वक्तव्यः . गोमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि . ननु च झल्लक्षणः उगिल्लक्षणम् बाधिष्यते . कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् . असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् . किम् च स्यात् यदि अत्र उगिल्लक्षणः अपि स्यात् . द्वयोः नकारयोः श्रवणम् प्रसज्येत . न व्यञ्जनपरस्य एकस्य वा अनेअकस्य वा श्रवणम् प्रति विशेषः अस्ति . ननु च प्रतिज्ञाभेदः भवति . श्रुतिभेदे अस्ति किम् प्रतिज्ञाभेदः करिष्यति . ननु च श्रुतिकृतः अपि भेदः अस्ति . इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणम् प्राप्नोति . तथा कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वम् प्राप्नोति . अथ एकस्मिन् अपि नुमि णत्वम् कस्मात् न भवति . अनुस्वारीभूतः णत्वम् अतिक्रामति . कृते तर्हि परसवर्णे कस्मात् न भवति . असिद्धे च परसवर्णः . ## . विप्रतिषेधात् सिद्धम् एतत् . झल्लक्षणः क्रियताम् उगिल्लक्षणः इति झल्लक्षणः भविष्यति विप्रतिषेधेन . झल्लक्षणस्य अवकाशः . सर्पींषि , धनूंषि . उगिल्लक्षणस्य अवकाशः . गोमान् , यवमान् . इह उभयम् प्राप्नोति . गोमन्ति ब्राह्मणकुलानि , यवमन्ति ब्राह्मणकुलानि , श्रेयांसि , भूयांसि इति . झल्लक्षणः भविष्यति विप्रतिषेधेन . ननु च पुनःप्रसङ्गविज्ञानात् उगिल्लक्षणः प्राप्नोति . ## . पुनः प्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति . तत् यथा . युष्मदस्मदोः अमादिषु कृतेषु पुनःप्रसङ्गात् शशीलुग्नुमः न भवन्ति . एवम् झल्लक्षणे कृते पुनःप्रसङ्गात् उगिल्लक्षणः न भविष्यति . यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति . तत् यथा . दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे झल्लक्षणः उगिल्लक्षणम् बाधिष्यते . अथ वा अस्तु अत्र उगिल्लक्षणः अपि . ननु च उक्तम् च्वयोः नकारयोः श्रवणम् प्रसज्येत इति . परिहृतम् एतत् न व्यञ्जनपरस्य एकस्य वा अनेकस्य वा श्रवणम् प्रति विशेषः अस्ति . ननु च उक्तम् प्रतिज्ञाभेदः भवति इति . श्रुतिभेदे असति प्रतिज्ञाभेदः किम् करिष्यति . ननु च श्रुतिकृतः अपि भेदः उक्तः इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते पूर्वस्य श्रवणम् प्रसज्येत कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः पूर्वस्य णत्वम् प्राप्नोति इति . न एषः दोषः . अयोगवाहानाम् अविशेषेण उपदेशः चोदितः . तत्र इह तावत् श्रेयांसि , भूयांसि इति परस्य अनुस्वारे कृते तस्य झल्ग्रहणेन ग्रहणात् पूर्वस्य अनुस्वारः भविष्यति कुर्वन्ति , कृषन्ति इति परस्य अनुस्वारपरसवर्णयोः कृतयोः तस्य झल्ग्रहणेन ग्रहणात् पूर्वस्य अनुस्वारपरसवर्णौ भविष्यतः . न एव वा पुनः अत्र उगिल्लक्षणः प्राप्नोति . किम् कारणम् . मिदचः अन्त्यात् परः इति उच्यते न च द्वयोः मितोः अचाम् अन्त्यात् परत्वे सम्भवः अस्ति . कथम् तर्हि इमौ द्वौ मितौ अचाम् अन्त्यात् परौ स्तः . बह्वनड्वांहि ब्राह्मणकुलानि इति . विनिमित्तौ एतौ . ## . तत्र बहूर्जि प्रतिषेधः वक्तव्यः . बहूर्जि ब्राह्मणकुलानि इति . ## . अन्त्यात् पूर्वम् नुमम् एके इच्छन्ति . किम् अविशेषेण आहोस्वित् बहूर्जौ एव . किम् च अतः . यदि अविशेषेण काष्ठतक्ंषि इति भवितव्यम् . अथ बहूर्जौ एव काष्ठतङ्क्षि इति भवितव्यम् . एवम् तर्हि बहूर्जौ एव . बहूर्ञ्जि . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . अचः इति एषा पञ्चमी . अचः उत्तरः यः झल् तदन्तस्य नपुंसकस्य नुमा भवितव्यम् . यः च अत्र अचः उत्तरः न असौ झल् न अपि तदन्तम् नपुंसकम् यदन्तम् च नपुंसकम् न असौ अचः उत्तरः . इह अपि तर्हि न प्राप्नोति . काष्ठतङ्क्षि इति . अत्र यः अचः उत्तरः झल् न तदन्तम् नपुंसकम् यदन्तम् च नपुंसकम् न असौ अचः उत्तरः . न एतत् अस्ति . झल्जातिः प्रतिनिर्दिश्यते . अचः उत्तरा या झल्जातिः इति . यदि पञ्चमी कुण्डानि , वनानि इति अत्र न प्राप्नोति . एव तर्हि इकः अचि विभक्तौ इति अत्र अचः सर्वनामस्थाने इति एतत् अनुवर्तिष्यते . एवम् अपि षष्ठ्यभावात् न प्राप्नोति . सर्वनामस्थाने इति एषा सप्तमी अचः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 अज्ग्रहणम् किमर्थम् . ## . इकः अचि इति उच्यते व्यञ्जनादौ मा भूत् . त्रपुभ्याम् , त्रपुभिः . ## . अस्तु अत्र नुम् . नलोपः प्रातिपदिकान्तस्य इति नलोपः भविष्यति . ## पञ्चत्रपुभ्याम् , पञ्चत्रपुभ्यः . इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति . ## . श्रूयमाणे अपि नुमि स्वरः भवति . पञ्चत्रपुणा , पञ्चत्रपुणः इति . ## . लुप्ते इदानीम् किम् न भविष्यति . किम् पुनः कारणम् श्रूयमाने अपि नुमि स्वरः भवति . सङ्घातभक्तः असौ न उत्सहते अवयवस्य इगन्तताम् विहन्तुम् इति कृत्वा ततः श्रूयमाणे अपि नुमि स्वरः भवति . इदम् तर्हि . अतिराभ्याम् , अतिराभिः . नुमि कृते रायः हलि इति आत्वम् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . नुम् क्रियताम् आत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् आत्वम् . इह तर्हि प्रियतिसृभ्याम् प्रियतिसृभिः नुमि कृते तिसृभावः न प्राप्नोति . इदम् इह सम्प्रधार्यम् . नुम् क्रियताम् तिसृभावः इति किम् अत्र कर्तव्यम् . परत्वात् तिसृभावः . अथ इदानीम् तिसृभावे कृते पुनःप्रसङ्गात् नुम् कस्मात् न भवति . सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति . अतः उत्तरम् पठति . ## . इकः अचि विभक्तौ अज्ग्रहणम् क्रियते नुमः नुट् विप्रतिषेधेन यथा स्यात् . त्रपूणाम् , जतूनाम् . अक्रियमाणे हि अज्ग्रहणे नित्यनिमित्तः नुम् . कृते अपि नुटि प्राप्नोति अकृते अपि . नित्यनिमित्तत्वात् नुमि कृते नुटः अभावः स्यात् . एतत् अपि न अस्ति प्रयोजनम् . क्रियमाणे अपि वा अज्ग्रहणे अवश्यम् अत्र नुडर्थः यत्नः कर्तव्यः . पूर्वविप्रतिषेधः वक्तव्यः . इदम् तर्हि प्रयोजनम् नुटि कृते नुम् मा भूत् इति . किम् च स्यात् . त्रपूणाम् , जतूनाम् . ## . नामि इति दीर्घत्वम् न स्यात् . मा भूत् एवम् . नोपधायाः इति एवम् भविष्यति . इह तर्हि शुचीनाम् इन्हन्पूषार्यम्णाम् शौ सौ च इति अस्मात् नियमात् न प्राप्नोति दीर्घत्वम् . अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति . न एषा परिभाषा इह शक्या विज्ञातुम् . इह हि दोषः स्यात् . वाग्मि इति . एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . ## . उत्तरार्थम् तर्हि अज्ग्रहणम् कर्तव्यम् . अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः अजादौ यथा स्यात् . इह मा भूत् . अस्थिभ्याम् , अस्थिभिः इति . यदि उत्तरार्थम् स्यात् तत्र एव अयम् अज्ग्रहणम् कुर्वीत . इह क्रियमाणे यदि किम् चित् प्रयोजनम् अस्ति तत् उच्यताम् . इह अपि क्रियमाणे प्रयोजनम् अस्ति . किम् . अजादौ यथा स्यात् . इह मा भूत् . त्रपु , जतु . एतत् अपि न अस्ति प्रयोजनम् . विभक्तौ इति उच्यते न च अत्र विभक्तिम् पश्यामः . प्रत्ययलक्षणेन . न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः . एवम् तर्हि सिद्धे सति यत् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति इह कः चित् अन्यः अपि प्रकारः प्रत्ययलक्षणम् नाम इति . किम् एतस्य ज्ञापने प्रयोजनम् . हे त्रपु , हे त्रपो . अत्र गुणः सिद्धः भवति इति . ## . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 किम् इह पुंवद्भावेन अतिदिश्यते . नुम्प्रतिषेधः . कथम् पुनः पुंवत् इति अनेन नुम्प्रतिषेधः शक्यः विज्ञातुम् . वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् . तत् यथा : उशीनरवत् मद्रेषु यवाः . सन्ति न सन्ति इति . मातृवत् अस्याः कलाः . सन्ति न सन्ति इति . एवम् इह अपि पुंवत् भवति पुंवत् न भवति इति वाक्यशेषम् समर्थयिष्यामहे . यथा पुंसः न नुम् भवति एवम् तृतीयादिषु भाषितपुंस्कस्य अपि न भवति इति . किम् उच्यते नुम्प्रतिषेधः इति न पुनः अन्यत् अपि पुंसः प्रतिपदम् कार्यम् उच्यते यत् तृतीयादिषु विभक्तिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत . अनारम्भात् पुंसि . न हि किम् चित् पुंसः प्रतिपदम् कार्यम् उच्यते यत् तृतीयादिषु अजादिषु भाषितपुंस्कस्य अतिदिश्येत . नुम् प्रकृतः तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः नुम्प्रतिषेधात् . ## . पुंवत् इति न्जुम्प्रतिषेधः चेत् गुणनाभावनुडउत्त्वानाम् प्रतिषेधः वक्तव्यः . गुण . ग्रामण्ये ब्राह्मणकुलाय . गुण . नाभाव . ग्रामण्या ब्राह्मणकुलेन . नाभाव . नुट् . ग्रामण्याम् ब्राह्मणकुलानाम् . नुट् . औत्त्वम् . ग्रामण्याम् ब्राह्मणकुले . ह्रस्वत्वम् अप्रतिषिद्धम् ह्रस्वाश्रयाः च एते विधयः प्राप्नुवन्ति . ## . किम् च . नुम्प्रतिषेधार्थम् च . कथम् पुनः अत्र अप्रकृतस्य असंशब्दितस्य ह्रस्वत्वस्य प्रतिषेधः शक्यः विज्ञातुम् . ## . न एवम् विज्ञायते भाष्यते पुमान् अनेन शब्देन सः अयम् भाषितपुंस्कः भाषितपुंस्कस्य शब्दस्य पुंशब्दः भवति इति . कथम् तर्हि . भाष्यते पुमान् अस्मिन् अर्थे सः अयम् भाषितपुंस्कः भाषितपुंस्कस्य अर्थस्य पुंवदर्थः भवति इति . ## . तद्धितलुकः च प्रतिषेधः वक्तव्यः . पीलुः वृक्षः , पीलु फलम् . पीलुना , पिलुनः इति . ## . न वा वक्तव्यम् . किम् कारणम् . समानायाम् आकृतौ भाषितपुंस्कविज्ञानात् . समानायाम् आकृतौ यत् भाषितपुंस्कम् आकृत्यन्तरे च एतत् भाषितपुंस्कम् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एतत् अपि अर्थनिर्देशात् सिद्धम् . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 किम् उदाहरणम् . अक्षी ते इन्द्र पिङ्गले . न एतत् अस्ति . पूर्वसवर्णेन अपि एतत् सिद्धम् . इदम् तर्हि . अक्षीभ्याम् ते नासिकाभ्याम् . इदम् च अपि उदाहरणम् . अक्षी ते इन्द्र पिङ्गले . ननु च उक्तम् पूर्वसवर्णेन अपि एतत् सिद्धम् इति . न सिध्यति . नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति . छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृभ्णामि , मधोः तृप्ताः इव असतः इति एवमर्थम् . पुंवद्भावेन नुमः निवृत्तिः नुमि निवृत्ते पूर्वसवर्णेन एव सिद्धम् . स्वरार्थः तर्हि ईकारः वक्तव्यः . उदात्तस्वरः यथा स्यात् नपुंसकस्वरः मा भूत् इति . ननु च पुंवद्भावातिदेशात् एव स्वरः भविष्यति . अशक्यः पुंवद्भावातिदेशः स्वरे तन्त्रम् आश्रयितुम् . इह हि दोषः स्यात् : मधु अस्मिन् अस्ति मधुः मासः इति . सः तर्हि पुंवद्भावः वक्तव्यः . न वक्तव्यः . प्रकृतम् पुंवत् इति वर्तते . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 कस्य अयम् प्रतिषेधः . नुमः इति आह . तत् नुमः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . इदितः नुम् धातोः इति तत् वा अनेकग्रहणेन व्यवच्छिन्नम् अशक्यम् अनुवर्तयितुम् . एवम् तर्हि सर्वनामस्थाने इति वरते सर्वनामस्थाने यत् प्राप्नोति तस्य प्रतिषेधः . तत् वै बहुतरकेण ग्रहणेन व्यवच्छिन्नम् अशक्यम् अनुवर्तयितुम् . अथ इदानीम् व्यवहितम् अपि शक्यते अनुवर्तयितुम् नुम् एव अनुवर्त्य इह इहार्थम् उत्तरार्थम् च . इह च एव प्रतिषेधः सिद्धः भवति इह च आत् शीनद्योः नुम् इति नुम्ग्रहणम् न कर्तव्यम् भवति . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 इह कस्मात् न भवति . अदती , घ्नती , लुनती , पुनती . लोपे कृते अवर्णाभावात् . किम् तर्हि अस्मिन् योगे उदाहरणम् . याती , यान्ती . अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति . अन्तादिवद्भावेन व्यपवर्गः . उभयतः आश्रये न अन्तादिवत् . न उभयतः आश्रयः करिष्यते . न एवम् विज्ञायते अवर्णान्तात् शतुः नुम् भवति इति . कथम् तर्हि . अवर्णात् नुम् भवति तत् चेत् अवर्णम् शतुः अनन्तरम् इति . (P_7,1.81) KA_III,269.16-18 Ro_V,75.6-8 नित्यग्रहणम् किमर्थम् . विभाषा मा भूत् इति . न एतत् अस्ति प्रयोजनम् . सिद्धः अत्र पूर्वेण एव . तत्र आरम्भसामर्थ्यात् नित्यः विधिः भविष्यति . तत् एतत् नित्यग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 ## . अनडुहः सौ आम्प्रतिषेधः प्राप्नोति . किम् कारणम् . नुमः अनवकाशत्वात् . अनवकाशः नुम् आमम् बाधते . ## . न वा एषः दोषः . किम् कारणम् . अवर्णोपधस्य नुम्वचनात् . अवर्णोपधस्य नुमम् वक्ष्यामि . तदर्थग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . आत् शीनद्योः नुम् इति . यदि तत् अनुवर्तते अनडुहि यावन्ति अवर्णानि सर्वेभ्यः परः नुम् प्राप्नोति . न एषः दोषः . मित् अचः अन्त्यात् परः इति अनेन यत् सर्वान्त्यम् अवर्णम् तस्मात् परः भविष्यति . ## . अथ वा पुनःप्र्सङ्गात् नुमि कृते आम् भविष्यति . ## . तत् यथा जग्ले , मम्ले , ईजतुः , ईजुः इति आत्त्वादिषु कृतेषु पुनःप्रसङ्गात् द्विर्वचनम् भवति एवम् अत्र अपि नुमि कृते आम् भविष्यति . न एषः युक्तः परिहारः . विप्रतिषेधे पुनःप्रसङ्गः विप्रतिषेधः च द्वयोः सावकाशयोः भवति . इह पुनः अनवकाशः नुम् आमम् बाधते . एवम् तर्हि वृत्तान्तात् एषः परिहारः प्रस्थितः . कस्मात् वृत्तान्तात् . इदम् अयम् चोद्यः भवति अनडुहः सौ आम्प्रतिषेधः नुमः अनवकाशत्वात् इति . तस्य परिहारः न वा अवर्णोपधस्य नुम्वचनात् इति . ततः अयम् चोद्यः भवति यत्र तर्हि अवर्णप्रकरणम् न अस्ति तत्र तः आमा नुमः बाधनम् प्राप्नोति बह्वन्ड्वांहि ब्राह्मणकुलानि इति . ततः उत्तरकालम् इदम् पठितम् पुनःप्रसङ्गविज्ञानात् वा सिद्धम् इति . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 ## . दिवः औत्त्वे धातोः प्रतिषेधः वक्तव्यः . अक्षद्यूः इति . अधात्वधिकारात् सिद्धम् . अधातोः इति वर्तते . क्व प्रकृतम् . उगिदचाम् सर्वनामस्थाने अधातोः इति . ## . अधात्वधिकारात् सिद्धम् इति चेत् नपुंसके दोषः भवति . काष्ठतङ्क्षि , कूटतङ्क्षि . नपुंसकस्य झल् अचः अधातोः इति प्रतिषेधः प्राप्नोति . ## . किम् उक्तम् . अननुबन्धकग्रहणे हि न सानुबन्धकस्य इति . अथ वा सम्बन्धम् अनुवर्तिष्यते . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 ## . इतः अद्वचनम् अनर्थकम् . किम् कारणम् . आकारप्रकरणात् . आत् इति वर्तते . #<षपूर्वार्थम् तु># . षपूर्वार्थम् तर्हि अत् वक्तव्यः . ऋभुक्षाणम् इन्द्रम् , ऋभुक्षणम् इन्द्रम् . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 ## . असुङि उपदेशिवद्भावः वक्तव्यः . उपदेशावस्थायाम् एव असुङ् भवति इति वक्तव्यम् . किम् प्रयोजनम् . स्वरसिद्ध्यर्थम् . उपदेशावस्थायाम् असुङि कृते इष्टः स्वरः यथा स्यात् . परमपुमान् इति . अक्रियमाणे हि उपदेशिवद्भावे समासान्तोदात्तत्वे असुङ् आन्तर्यतः अस्वरकस्य अस्वरकः स्यात् . किम् पुनः कारणम् समासान्तोदात्तत्वम् तावत् भवति न पुनः असुङ् . न परत्वात् असुङा भवितव्यम् . बहिर्ङ्गलक्षणत्वात् . बहिरङ्गलक्षणः असुङ् . अन्तरङ्गः स्वरः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . सः तर्हि उपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . आद्युदात्तनिपातनम् करिष्यते सः निपातनस्वरः समासस्वरस्य बाधकः भविष्यति . एवम् अपि उपदेशिवद्भावः वक्तव्यः . सः यथा एव हि निपातनस्वरः समासस्वरम् बाधते एवम् प्रकृतिस्वरम् अपि बाधेत . पुमान् . तस्मात् सुष्ठु उच्यते असुङि उपदेशिवद्वचनम् स्वरसिद्ध्यर्थम् बहिरङ्गलक्षणत्वात् इति . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 किम् इदम् गोतः परस्य सर्वनामस्थानस्य ङित्त्वम् उच्यते आहोस्वित् सर्वनामस्थाने परतः ङित्कार्यम् अतिदिश्यते . कः च अत्र विशेषः . ## . गोतः सर्वनामस्थाने ङित्कार्यम् अतिदिश्यते . ## . सर्वनामस्थानस्य णिद्वचने हि असम्प्रत्ययः स्यात् . किम् कारणम् . षष्ठ्यभावात् . षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः . एवम् तर्हि वतिनिर्देशः अयम् : गोतः ङिद्वत् भवति इति . सः तर्हि वतिनिर्देशः कर्तव्यः न हि अन्तरेण वतिम् अतिदेशः गम्यते . अन्तरेण अपि वतिम् अतिदेशः गम्यते . तत् यथा : एषः ब्रह्मदत्तः . अब्रह्मदत्तम् ब्रह्मदत्तः इति आह . ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति . एवम् इह अपि अणितम् णित् इति आह णिद्वत् इति गम्यते . अथ वा पुनः अस्तु गोतः परस्य सर्वनामस्थानस्य णित्त्वम् . ननु च उक्तम् सर्वनामस्थाने णित्त्ववचने हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति . न एषः दोषः . गोतः इति एषा पञ्चमी सर्वनामस्थाने इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . अथ तपरकरणम् किमर्थम् . इह मा भूत् . चित्रगुः शबलगुः इति . न एतत् अस्ति . ह्रस्वत्वे कृते न भविष्यति . स्थानिवद्भावात् प्राप्नोति . अतः उत्तरम् पठति . ## . तपरकर्णम् अनर्थकम् . किम् कारणम् . स्थानिवत्प्रतिषेधात् . प्रतिषिध्यते अत्र स्थानिवद्भावः गोः पूर्वणित्त्वात्वस्वरेषु स्थानिवद्भावः न भवति इति . सः च अवश्यम् प्रतिषेधः आश्रयितव्यः . ## . यः हि मन्यते तपरकरणसामर्थ्यात् अत्र न भविष्यति इति सम्बुद्धिजसोः तेन प्रतिषेधः वक्तव्यः स्यात् : हे चित्रगो चित्रगवः इति . अथ इदानीम् सति अपि स्थानिवद्भावप्रतिषेध गुणे कृते कस्मात् एव अत्र न भवति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . ननु च इदानीम् असति अपि स्थानिवद्भावप्रतिषेधे एतया परिभाषया शक्यम् उपस्थातुम् . न इति आह न हि इदानीम् क्व चित् अपि स्थानिवत् स्यात् . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 अथ अत्र विभक्तौ इति अनुवर्तते उताहो न . किम् च अतः . ## . तृज्वत् स्त्रियाम् विभक्तौ चेत् क्रोष्ट्रीभक्तिः इति न सिध्यति . एवम् तर्हि ईकारे तृज्वद्भावम् वक्ष्यामि . तत् ईकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . प्रश्लिष्टनिर्देशः अयम् . स्त्री , ई स्त्री स्त्रियाम् इति . #<ईकारे तन्निमित्तः सः># . ईकारे चेत् तत् न . किम् कारणम् . तन्निमित्तः सः . तृज्वद्भावनिमित्तः सः ईकारः . न अकृते तृज्वद्भावे ईकारः प्राप्नोति . किम् कारणम् . ऋन्नेभ्यः ङीप् इति उच्यते ईकारे च तृज्वद्भावः . तत् इदम् इतरेतराश्रयम् भवति . इतरेतराश्रयाणि च न प्रकल्पन्ते . एवम् तर्हि गौरादिषु पाठात् ईकारः भविष्यति . ## . न हि किम् चित् तुनन्तम् गौरादिषु पठ्यते . एवम् तर्हि एतत् ज्ञापयति आचार्यः भवति अत्र ईकारः इति यत् अयम् ईकारे तृज्वद्भावम् शास्ति . ## . यदि अपि न अस्ति विशेषः ङीपः वा ङीषः वा ङीन् अपि तु प्राप्नोति . इह च न प्राप्नोति . पञ्चभिः क्रोष्ट्रीभिः क्रीतैः रथैः पञ्चक्रोष्टृभिः रथैः इति . एवम् तर्हि न च अपरम् निमित्तम् सञ्ज्ञा च प्रत्ययलक्षणेन . न च अपरम् निमित्तम् आश्रीयते : अस्मिन् परतः क्रोष्टुः तृज्वत् भवति इति . किम् तर्हि अङ्गस्य क्रोष्टुः तृज्वत् भवति . अङ्गसञ्ज्ञा च भवति प्रत्ययलक्षणेन . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 किम् पुनः अयम् शास्त्रातिदेशः : तृचः यत् शास्त्रम् तत् अतिदिश्यते . आहोस्वित् रूपातिदेशः : तृचः यत् रूपम् तत् अतिदिश्यते इति . कः च अत्र विशेषः . ## . तृज्वत् इति शास्त्रातिदेशः चेत् यथा चिणि तद्वत् प्राप्नोति . कथम् च चिणि . उक्तम् अङ्गस्य इति तु प्रकरणात् आण्गशास्त्रातिदेशात् सिद्धम् इति . आङ्गम् यत् कार्यम् तत् अतिदिश्यते . एवम् इह अपि अनङ्गुणदीर्घत्वानि अतिदिष्टानि रपरत्वम् अनतिदिष्टम् . तत्र कः दोषः . ## . तत्र रपरत्वम् न सिध्यति तत् वक्तव्यम् . न एषः दोषः . गुणे अतिदिष्टे रपरत्वम् अपि अतिदिष्टम् भवति . कथम् . कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् . ऋतः ङिसर्वनामस्थानयोः गुङः भवति . उपस्थितम् इदम् भवति उः अण् रपरः इति . एवम् तर्हि अयम् अन्यः दोषः जायते . आहत्य तृचः यत् शास्त्रम् तत् अतिदिश्येत अनाहत्य वा इति . किम् च अतः . यदि आहत्य दीर्घत्वम् अतिदिष्टम् अनङ्गुणरपरत्वानि अनतिदिष्टानि . अथ अनाहत्य अनङ्गुणरपरत्वानि अतिदिष्टानि दीर्घत्वम् अनतिदिष्टम् . अस्तु आहत्य . ननु च उक्तम् दीर्घत्वम् अतिदिष्टम् अनङ्गुणरपरत्वानि अनतिदिष्टानि इति . न एषः दोषः . दीर्घत्वे अतिदिष्टे अनङ्गुणरपरत्वानि अपि अतिदिष्टानि भवन्ति . कथम् . उपधायाः इति वर्तते न च अकृतेषु एतेषु दीर्घभाविनि उपधा भवति . कुतः नु खलु एतत् एतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वम् भविष्यति न पुनः क्रोष्टोः यः अन्तरतमः गुणः तस्मिन् कृते अवादेशे च या उपधा तस्याः दीर्घत्वम् भविष्यति . न एकम् उदाहरणम् योगारम्भम् प्रयोजयति इति . तत्र तृज्वद्वचनसामर्थ्यात् एतेषु विधिषु कृतेषु या उपधा तस्याः दीर्घत्वम् भविष्यति . अथ वा किम् नः एतेन आहत्य अनाहत्य वा इति . आहत्य अनाहत्य च तृचः यत् शास्त्रम् तत् अतिदिश्यते . अथ वा पुनः अस्तु रूपातिदेशः . अथ एतस्मिन् रूपातिदेशे सति किम् प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते आहोस्वित् कृतेषु आदेशेषु . किम् च अतः . यदि प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते ऋकारः एकः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि . अथ कृतेषु आदेशेषु ऋकारः अनतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अतिदिष्टानि . उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान् . अस्तु प्राक् आदेशेभ्यः यत् रूपम् तत् अतिदिश्यते . ननु च उक्तम् ऋकारः अतिदिष्टः अनङ्गुणरपरत्वदीर्घत्वानि अनतिदिष्टानि इति . न एषः दोषः . ऋकारे अतिदिष्टे स्वाश्रयाः अत्र एते विधयः भविष्यन्ति . यत् अपि उच्यते उभयथा च स्वरः अनतिदिष्टः न हि स्वरः रूपवान् इति सचकारग्रहणसामर्थ्यात् स्वरः भविष्यति . ## . रूपातिदेशः इति चेत् सर्वादेशः प्राप्नोति . सर्वस्य तुनन्तस्य तृशब्दः आदेशः प्राप्नोति . ## . सिद्धम् एतत् . कथम् . रूपातिदेशात् . रूपातिदेशः अयम् . ननु च एवम् एव कृत्वा चोद्यते रूपातिदेशः इति चेत् सर्वादेशप्रसङ्गः इति . ## . सिद्धम् एतत् . कथम् . प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् तुनन्तस्य तृजन्तः आदेशः भविष्यति . एवम् अपि किम् चित् एव तृजन्तम् प्राप्नोति . इदम् अपि प्राप्नोति पक्ता इति . #<आन्तरतम्यात् च सिद्धम्># . क्रोष्टोः यत् अन्तरतमम् तत् भविष्यति . किम् पुनः तत् . क्रुशेः यः तृच् विहितः तदन्तम् . ## . तृज्विषये एतत् तृजन्तम् मृगवाचि . तुनः निवृत्त्यर्थम् तर्हि इदम् वक्तव्यम् . तुनः सर्वनामस्थाने निवृत्तिः यथा स्यात् . ## . तुनः निवृत्त्यर्थम् इति चेत् तत् अन्तरेण वचनम् सिद्धम् यथा अन्यत्र अपि अविशेषविहिताः शब्दाः नियतविषयाः दृश्यन्ते . क्व अन्यत्र . तत् यथा . घरतिः अस्मै अविशेषेण उपदिष्टः सः घृतम् , घृणा , घर्मः इति एवंविषयः . रशिः अस्मै अविशेषेण उपदिष्टः सः राशिः , रश्मिः , रशना इति एवंविषयः . लुशिः अस्मै अविशेषेण उपदिष्टः सः लोष्टः इति एवंविषयः . इदम् तर्हि प्रयोजनम् विभाषा वक्ष्यामि इति . विभाषा तृतीयादिषु अचि इति . ## . वावचनम् च अनर्थकम् . किम् कारणम् . स्वभावसिद्धत्वात् . स्वभावतः एव तृतीयादिषु अजादिषु विभक्तिषु तृजन्तम् च तुनन्तम् च मृगवाचि इति . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 ## . गुणवृद्ध्यउत्त्वतृज्वद्भावेभ्यः नुम् भवति पूर्वविप्रतिषेधेन . तत्र गुणस्य अवकाशः . अग्नये , वायवे . नुमः अवकाशः . त्रपुणी , जतुनी . इह उभयम् प्राप्नोति . त्रपुणे , जतुने . वृद्धेः अवकाशः . सखायै . सखायः . नुमः सः एव . इह उभयम् प्राप्नोति . अतिसखीनि ब्राह्मणकुलानि इति . औत्त्वस्य अवकाशः . अग्नौ , वायौ . नुमः सः एव . इह उभयम् प्राप्नोति . त्रपुणि , जतुनि इति . तृज्वद्भावस्य अवकाशः . क्रोष्टुना . नुमः सः एव . इह उभयम् प्राप्नोति . kç÷akçoùñune अर्ण्याय . हितक्रोष्टुने वृषलकुलाय . नुम् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . न वक्तव्यः . इष्टवाची परशब्दः . विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति . ## . नुमचिरतृज्वद्भावेभ्यः नुट् पूर्वविप्रतिषेधेन वक्तव्यः . नुमः अवकाशः . त्रपूणि , जतूनि . नुटः अवकाशः . अग्नीनाम् , वायूनाम् . इह उभयम् प्राप्नोति . त्रपूणाम् , जतूनाम् . अचि रादेशस्य अवकाशः . तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति . नुटः सः एव . इह उभयम् प्राप्नोति . तिसृणाम् , चतसृणाम् . तृज्वद्भावस्य अवकाशः . क्रोष्ट्रा , क्रोष्टुना . नुटः सः एव . इह उभयम् प्राप्नोति . क्रोष्टूनाम् . नुट् भवति पूर्वविप्रतिषेधेन . सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः . ## . न वा एतत् विप्रतिषेधेन अपि सिध्यति तिसृणाम् , चतसृणाम् इति . कथम् तर्हि सिध्यति . नुड्विषये रप्रतिषेधात् . नुड्विषये रप्रतिषेधः वक्तव्यः . ## . इतरथा हि सर्वापवादः रादेशः . सः यथा एव गुणपूर्वसवर्णौ बाधते एव नुटम् अपि बाधेत . ## . तस्मात् नुड्विषये रादेशस्य प्रतिषेधः वक्तव्यः . न वक्तव्यः . आचार्यप्रवृत्तिः ज्ञापयति न रादेशः नुटम् बाधते इति यत् अयम् न तिसृचतसृ , इति प्रतिषेधम् शास्ति नामि दीर्घत्वस्य . (P_7,1.98) KA_III,276.24-25 Ro_V,92.12-13 #<आम् अनडुहः स्त्रियाम् वा># . आम् अनडुहः स्त्रियाम् वा इति वक्तव्यम् . अनडुही , अनड्वाही . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन . इत्त्वोत्त्वयोः अवकाशः . आस्तीर्णम् , निपूर्ताः पिण्डाः . गुणवृद्ध्योः अवकाशः . चयनम् , चायकः , लवनम् , लावकः . इह उभयम् प्राप्नोति . आस्तरणम् , आस्तारकः , निपरणम् , निपारकः . गुणवृद्धी भवतः विप्रतिषेधेन . अयुक्तः अयम् विप्रतिषेधः यः अयम् गुणस्य इत्त्वोत्तयोः च . कथम् . नित्यः गुणः . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 ## . सिचि वृद्धौ ओकारस्य प्रतिषेधः वक्तव्यः . उदवोढाम् , उदवोढम् , उदवोढ इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . ओकारात् वृद्धिः विप्रतिषेधेन . ओत्त्वम् क्रियताम् वृद्धिः इति . वृद्धिः भविष्यति विप्रतिषेधेन . ## . ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वस्य अभावः . उदवोढाम् , उदवोढम् . उदवोढ इति . न एषः दोषः . उक्तम् तत्र वर्णग्रहणस्य प्रयोजनम् वृद्धौ अपि कृतायाम् ओत्त्वम् यथा स्यात् . ## . अथ वा पुनःप्रसङ्गात् अत्र वृद्धौ कृतायाम् ओत्त्वम् भविष्यति . ## . बहिरङ्गलक्षणा वृद्धिः . अन्तरङ्गम् ओत्त्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 अन्तग्रहणम् किमर्थम् न अतः र्लः इति एव उच्यते . केन इदानीम् तदन्तस्य भविष्यति . तदन्तविधिना . इदम् तर्हि प्रयोजनम् . अयम् अन्तशब्दः अस्ति एव अवयववाची . तत् यथा . वस्त्रान्तः , वसनान्तः . अस्ति सामीप्ये वर्तते . तत् यथा . उदकान्तम् गतः . उदकसमीपम् गतः इति गम्यते . तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत . अङ्गान्तौ यौ रेफलकारौ तयोः समीपे यः अकारः तस्य यथा स्यात् . इह मा भूत् . अश्वल्लीत् , अवभ्रीत् . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 हल्ग्रहणम् किमर्थम् . समुच्चयः यथा विज्ञायेत . वदिव्रज्योः च हलन्तस्य च अचः इति . न एतत् अस्ति प्रयोजनम् . अज्ग्रहणात् एव अत्र समुच्चयः भविष्यति . वदिव्रज्योः च अचः च इति . अस्ति अन्यत् अज्ग्रहणे प्रयोजनम् वदिव्रजिविशेषणम् यथा विज्ञायेत . वदिव्रज्योः एचः इति . यदि एतावत् प्रयोजनम् स्यात् वदिव्रज्योः अतः इति एवम् ब्रूयात् . अथ वा एतत् अपि न ब्रूयात् . अतः इति वर्तते . इदम् तर्हि प्रयोजनम् हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् . कस्य पुनः अजन्तस्य प्राप्नोति . अकारस्य . अचिकीर्षीत् , अजिहीर्षीत् . लोपः अत्र बाधकः भविष्यति . आकारस्य तर्हि प्राप्नोति . अयासीत् , अवासीत् . न अस्ति अत्र विशेषः सत्याम् वा वृद्धौ असत्याम् वा . सन्ध्यक्षरस्य तर्हि प्राप्नोति . न वै सन्ध्यक्षरम् अन्त्यम् अस्ति . ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् , उदवोढम् , उदवोढ इति . असिद्धः ढलोपः तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति . अतः उत्तरम् पठति . ## . हल्ग्रहणम् क्रियते इटि प्रतिषेधार्थम् . न इटि इति प्रतिषेधम् वक्ष्यति सः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् . अलावीत् , अपावीत् . ## . न वा एतत् प्रयोजनम् अस्ति . किम् कारणम् . अनन्तरस्य प्रतिषेधात् . अनन्तरम् यत् वृद्धिविधानम् तत् प्रतिषिध्यते . कुतः एतत् . अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति . ## . तत् च अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते . कथम् पुनः अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् शक्यम् विज्ञातुम् . ## . अन्त्यस्य वृद्धिविधाने प्रयोजनम् न अस्ति इति कृत्वा अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते . अतः विभाषार्थम् तर्हि इदम् वक्तव्यम् . अतः हलादेः लघोः इति विभाषा वृद्धिम् वक्ष्यति सा हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् . अचिकीर्षीत् , अजिहीर्षीत् . ## . अतः विभाषार्थम् इति चेत् तत् अन्तरेण अपि हल्ग्रहणम् सिद्धम् . कथम् . वृद्धेः लोपबलीयस्त्वात् . वृद्धेः लोपः बलीयान् भवति इति . इदम् इह सम्प्रधार्यम् . वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् वृद्धिः . नित्यः लोपः . कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि . अनित्यः लोपः न हि कृतायाम् वृद्धौ प्राप्नोति . परत्वात् सगिड्भ्याम् भवितव्यम् . न अत्र सगिटौ प्राप्नुतः . किम् कारणम् . ## . एकाचः सगिटौ उच्येते अथ वा वलि इति तत्र अनुवर्तते . किम् पुनः कारणम् एकाचः तौ वली इति वा . दर्द्रातेः मा भूत् इति . दरिद्रातेः न सगिड्भ्याम् भवितव्यम् . उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति . यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ सगिड्विधौ . एवमर्थम् एव तर्हि एकाज्ग्रहणम् अनुवर्त्यम् अत्र सगिटौ मा भूताम् इति . सः एषः नित्यः लोपः वृद्धिम् बाधिष्यते . कम् पुनः भवान् वृद्धेः अवकाशम् मत्वा आह नित्यः लोपः इति . अनवकाशा वृद्धिः लोपम् बाधिष्यते . सावकाशा वृद्धिः . कः अवकाशः . अनन्त्यः : अकणीत् , अकाणीत् . कथम् पुनः सति अन्त्ये अनन्त्यस्य वृद्धिः स्यात् . भवेत् यः अता अङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् . वयम् तु खलु अङ्गेन अकारम् विशेषयिष्यामः . तत्र अनन्त्यः वृद्धेः अवकाशः अन्त्यस्य लोपः बाधकः भविष्यति . एवम् वृद्धेः लोपबलीयस्त्वात् . अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् . सा तर्हि एषा अनन्त्यार्था वृद्धिः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् . अपिपठिषीत् . एतत् अपि न अस्ति प्रयोजनम् . कथम् . हलादेः इति न एषा बहुव्रीहेः षष्ठी : हल् आदिः यस्य सः अयम् हलादिः हलादेः इति . का तर्हि . कर्मधारयात् पञ्चमी . हल् आदिः हलादिः हलादेः परस्य इति . यदि कर्मधारयात् पञ्चमी अचकासीत् अत्र प्राप्नोति . सिचा अनन्तर्यम् विशेषयिष्यामः . हलादेः परस्य सिचि अनन्तरस्य इति . यदि सिचा आनन्तर्यम् विशेष्यते अकणीत् , अकाणीत् अत्र न प्राप्नोति . वचनात् भविष्यति . इह अपि तर्हि वचनात् प्राप्नोति . अचकासीत् . येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् . केन च न अव्यवधानम् . वर्णेन एकेन . सङ्गातेन पुनः व्यवधानम् भवति न च भवति . यदि सिचा आनन्तर्यम् विशेष्यते अस्तु बहुव्रीहेः षष्ठी . कस्मात् न भवति . अपिपठिषीत् . व्यवहितत्वात् . एवम् तर्हि अतिदूरम् एव इदम् हल्ग्रहणम् अनुसृतम् . हल्ग्रहणम् अनन्त्यार्थम् . अज्ग्रहणम् अनिगर्थम् . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 किमर्थम् जागर्तेः वृद्धिप्रतिषेधः उच्यते . सिचि वृद्धिः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति . गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति . न इटि इति तस्याः प्रतिषेधः भविष्यति . इयम् तर्हि प्रतिषेधोत्तरकाला वृद्धिः आरभ्यते अतः र्लान्तस्य इति . अपरः आह : कक्ष्यया कक्ष्या निमातव्या . सिचि वृद्धिः च प्राप्नोति गुणाः च . गुणः भवति . गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति न इटि इति च तस्याः प्रतिषेधः भवति . प्रतिषेधोत्तरकालम् अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति न च किम् चित् . अतः र्लान्तस्य इति च वृद्धिः प्राप्नोति न च किम् चित् . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 किमर्थम् पुरस्तात् प्रतिषेधः उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियेत . तत् यथा अन्यत्र अपि विध्युत्तरकालाः प्रतिषेधाः भवन्ति . क्व अन्यत्र . कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्यः इति . देवताद्वन्द्वे च न इन्द्रस्य परस्य . तत्र अयम् अपि अर्थः द्विः इड्ग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते . न एवम् शक्यम् . इडर्थम् सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् तत् विच्छिद्येत . यदि पुनः न वृद्भ्यः चतुर्भ्यः इति अत्र एव उच्येत . किम् कृतम् भवति . विध्युत्तरकालाः च एव प्रतिषेधः kçataþ भवति द्विः च इड्ग्रहणम् न कर्तव्यम् इडर्थम् च सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् भवति . तत्र अयम् अपि अर्थः द्विः प्रतिषेधः न कर्तव्यः इति एतस्मात् नियमात् iñ prasajyeta . kçsçbhçvçstudru÷rusruvaþ लिटि इति एषः योगः प्रतिषेधार्थः भविष्यति . यदि एषः योगः प्रतिषेधार्थः यः एतस्मात् योगात् इट् परिप्राप्यते नियमात् सः न सिध्यति : पेचिव , पेचिम , शेकिव, शेकिम . एवम् तर्हि कृसृभृ , इति एतेषाम् ग्रहणम् नियमार्थम् भविष्यति स्तुद्रुश्रुस्रुवाम् प्रतिषेधार्थम् वृङ्वृञोः ज्ञापकार्थम् . एवम् अपि सामान्यविहितस्य एव इटः प्रतिषेधः विज्ञायेत विशेषविहितः च अयम् थलि इति . पुरस्तात् पुनः प्रतिषेधे सति अनारभ्यापवादः अयम् भवति तेन यावान् इण् नाम तस्य सर्वस्य एव प्रतिषेधः सिद्धः भवति . यदि खलु अपि एषः अभिप्रायः तत् न क्रियते इति पुरस्तात् अपि प्रतिषेधे सति तत् न करिष्यते . कथम् . इदम् अस्ति न इट् वशि कृति इति . ततः वक्ष्यामि . आर्धधातुकस्य वलादेः इति . इट् इति अनुवर्तते न इति निवृत्तम् . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 अथ कृद्ग्रहणम् किमर्थम् . इह मा भूत् . bibhidiva , bibhidima iti . na etat asti prayojanam . kçsçbhçvçstudru÷rusruvaþ लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति . न अत्र तेन परिप्रापणम् प्राप्नोति . किम् कारणम् . प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः . उभयोः सः प्रत्यारम्भः . कथम् ज्ञायते . वृङ्वृञोः ग्रहणात् . कथम् कृत्वा ज्ञापकम् . इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रत्ययलक्षणः च . ततः किम् . तुल्यजातीये असति यथा एव प्रकृतिलक्षणस्य नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति . इदम् तर्हि प्रयोजनम् . इह मा भूत् . रुदिवः , रुदिमः . एतत् अपि न अस्ति प्रयोजनम् . उपरिष्टात् योगविभागः करिष्यते . आर्धधातुकस्य . यत् एतत् अनुक्रान्तम् एतत् आर्धधातुकस्य द्रष्टव्यम् . ततः इट् वलादेः इति . तत्र एतावत् द्रष्टव्यम् यदि किम् चित् तत्र अन्यत् अपि आर्धधातुकग्रहणस्य प्रयोजनम् अस्ति . अथ न किम् चित् इह वा कृद्ग्रहणम् क्रियेत तत्र वा आर्धधातुकग्रहणम् कः नु अत्र विशेषः . ## . वरम् अनादौ कृति इट्प्रतिषेधम् प्रयोजयति . ईशिता , ईशितुम् , ईश्वरः . व . र . दीपिता , दीपितुम् , दीप्रः . र . म . भसिता , भसितुम् , भस्म . म . न . यतिता , यतितुम् , यत्नः . अथ अन्ये ये वशादयः तत्र कथम् . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . (P_7,2.9) KA_III,283.6-8 Ro_V,107.5-7 ## . तितुत्रेषु अग्रहादीनाम् इति वक्तव्यम् . इह मा भूत् . निगृहितिः , उपस्निहितः , निकुचितिः , निपठितिः इति . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 एकाज्ग्रहणम् किमर्थम् . ## . एकाज्ग्रहणम् क्रियते जागर्तेः इट्प्रतिषेधः मा भूत् इति . जागरिता , जागरितुम् . न एतत् अस्ति प्रयोजनम् . उपदेशे अनुदात्तात् इति उच्यते जागर्तिः च उपदेशे उदात्तः . न ब्रूमः इहार्थम् जागर्त्यर्थम् एकाज्ग्रहणम् कर्तव्यम् इति . किम् तर्हि . उत्तरार्थम् . श्र्युकः किति इति इट्प्रतिषेधम् वक्ष्यति सः जागर्तेः मा भूत् . जागरितः , जागरितवान् इति . एतत् अपि न अस्ति प्रयोजनम् . जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति . तत्र गुणे कृते रपरत्वे च कृते अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति . ननु च उपदेशाधिकारात् प्राप्नोति . उपदेशग्रहणम् निवर्तयिष्यते . यदि निवर्त्यते स्तीर्त्वा , पूर्त्वा , इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति . न एषः दोषः . आनुपूर्व्या सिद्धम् एतत् . न अत्र अकृते इट्प्रतिषेधे इत्त्वोत्त्वे प्राप्नुतः . किम् कारणम् . न क्त्वा सेट् इति कित्त्वप्रतिषेधात् . इदम् तर्हि . आतिस्तीर्षति , निपुपूर्षति . इत्त्वोत्त्वयोः कृतयोः रपरत्वे cxa अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति . मा भूत् एवम् श्र्युकः किति इति . इट् सनि वा इति एवम् भविष्यति . इदम् तर्हि . आस्तीर्णम् , निपूर्ताः पिण्डाः . इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति . मा भूत् एवम् . इट् सनि वा इति सनि विभाषा यस्य विभाषा इति प्रतिषेधः भविष्यति . इहार्थम् एव तर्हि वध्यर्थम् एकाज्ग्रहणम् कर्तव्यम् . वधः इट्प्रतिषेधः मा भूत् इति . वधिषीष्ट इति . एतत् अपि न अस्ति प्रयोजनम् . क्रियमाणे अपि वा एकाज्ग्रहणे वधः इट्प्रतिषेधः प्राप्नोति . वधिषीष्ट इति . किम् कारणम् . ## . सन्निपाते च एव हि वधिः एकाच् श्रूयते प्रकृतिः च अस्य अनुदात्ता . किम् पुनः कारणम् एवम् विज्ञायते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति . यङ्लोपार्थम् . यङ्लोपे मा भूत् इति . बेभिदिता , बेभिदितुम् , चेच्छिदिता , चेच्छिदितुम् . ## . एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमस्य अनुपपत्तिः . किम् कारणम् . अप्राप्तत्वात् प्रतिषेधस्य . द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति . असति इट्प्रतिषेधे नियमः न उपपद्यते . असति नियमे कः दोषः . ## . तत्र पचादिभ्यः इट् वक्तव्यः . पेचिम , शेकिम . ## . सनः च इट्प्रतिषेधः वक्तव्यः . बिभित्सति , चिच्छित्सति . द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति . इह च नीत्तः तत्वे कृते अनच्कत्वात् इट्प्रतिषेधः न प्राप्नोति . न एषः दोषः . आनुपूर्व्या सिद्धम् एतत् . न अत्र अकृते इट्प्रतिषेधे तत्वम् प्राप्नोति . किम् कारणम् . ति किति इति उच्यते . यत् अपि उच्यते एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य इति मा भूत् नियमः . ननु च उक्तम् तत्र पचादिभ्यः इड्वचनम् इति . न एषः दोषः . उक्तम् तत्र थल्ग्रहणस्य प्रयोजनम् समुच्चयः यथा विज्ञायेत थलि च सेटि क्ङिति च सेटि इति . यत् अपि उच्यते सनः च इट्प्रतिषेधः इति . ## . उभयम् उपदेशग्रहणेन विशेषयिष्यामः . उपदेशे अनुदात्तात् उपदेशे एकाचः इति . ## . सन्यङन्तस्य स्थाने द्विर्वचनम् तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः सः एकाजुपदेशे अनुदात्तः . अथ अपि द्विःप्रयोगः द्विर्वचनम् एवम् अपि न दोषः . न हि अस्य भिद्युपदेशे उपदेशः . अथ अपि भिद्युपदेशे उपदेशः एवम् अपि न दोषः . अकारेण व्यवहितत्वात् न भविष्यति . ननु च लोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . न सिध्यति . पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः . एवम् तर्हि पूर्वस्मात् अपि विधिः पूर्वविधिः . कः पुनः उपदेशः न्याय्यः . यः कृत्स्नः . कः च कृत्स्नः . यः उभयोः . यदि तर्हि यः उभयोः सः कृत्स्नः सः च न्याय्यः वधः इट्प्रतिषेधः प्राप्नोति . आवधिषीष्ट इति . न एषः दोषः . आद्युदात्तनिपातनम् करिष्यते सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति . एवम् अपि उपदेशिवद्भावः वक्तव्यः . यथा एव हि सः निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत : आवधिषीष्ट इति . न एषः दोषः . आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु . तत्र आर्धधातुकसामान्ये वधिभावे कृते सतिशिष्टत्वात् प्रत्ययस्वरः भविष्यति . अथ के पुनः अनुदात्ताः . आदन्ताः , अदरिद्राः . इवर्णान्ताः च अश्विश्रिडीशीदीधीवेवीङः . उवर्णान्ताः युरुणुक्षुक्ष्णुस्नूर्णुवर्जम् . ऋदन्ताः च अजागृवृङ्वृञः . शकिः कवर्गान्तानाम् . पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिसृजित्यजिभुजिभ्रस्जिभञ्जिरुजियुजिणिजिविजिसिञ्जिस्वञ्जयः चवर्गान्तानाम् . सदिशदिहदिच्छिदितुदिस्विदिभिदिस्कन्दिक्षुदिखिद्यतिविन्दिविद्यतिराधियुधिबुधिशुधिक्रुधिरुधिसाधिव्यधिबन्धिसिध्यतिहनिमन्यतयः तवर्गान्तानाम् . तपितिपिवपिशपिचुपिलुपिलिपिस्वप्यापिक्षिपिसृपितृपिदृपियभिरभिलभियमिरमिनमिगमयः पवर्गान्तानाम् . रुशिरिशिदिशिविशिलिशिस्पृशिदृशिक्रुशिमृशिदंशित्विषिकृषिश्लिषिविषिपिषितुषिदुषिद्विषिघसिवसिदहिदिहिवहिदुहिनहिरुहिलिहिमिहयः च उष्मान्तानाम् . वसिः प्रसारणी . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 ## . कृञः असुटः इति वक्तव्यम् . इह मा भूत् . सञ्चस्करिव , सञ्चस्करिम . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . गुणे कृते रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति . एवम् अपि उपदेशाधिकारात् प्राप्नोति . तस्मात् असुटः इति वक्तव्यम् . (P_7,2.14) KA_III,286.9-10 Ro_V,115-116 श्विग्रहणम् किमर्थम् न प्रसारणे कृते प्रसारणपूर्वत्वे च उगन्तात् इति एव सिद्धम् . अतः उत्तरम् पठति . #<श्विग्रहणम् इदन्तत्वात् उपदेशस्य># . श्विग्रहणम् क्रियते इदन्तत्वात् उपदेशस्य . उपदेशः उगन्तात् इति उच्यते श्वयतिः च उपदेशः इदन्तः . (P_7,2.15) KA_III,286.15-18 Ro_V,117 ## . यस्य विभाषा अविदेः इति वक्तव्यम् . इह मा भूत् . विदितः , विदितवान् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः . शाब्विकरणस्य विभाषा लुग्विकरणः च अयम् . (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 किमर्थः योगविभागः न आदितः विभाषा भावादिकर्मणोः इति एव उच्यते . केन इदानीम् कर्तरि प्रतिषेधः भविष्यति . यस्य विभाषा इति अनेन . एवम् तर्हि सिद्धे सति यत् योगविभागम् करोति तत् ज्ञापयति आचार्यः यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः इति . किम् एतस्य ज्ञापने प्रयोजनम् . यस्य विभाषा अविदेः इति उक्तम् तत् न वक्तव्यम् भवति . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 ## . क्षुब्धम् मन्थाभिधाने इति वक्तव्यम् . क्षुभितम् मन्थेन इति एव अन्यत्र . क्षुब्ध . स्वान्त . ## . स्वान्तम् मनोऽभिधाने इति वक्तव्यम् . स्वनितम् मनसा इति एव अन्यत्र . स्वान्त . ध्वान्त .#<[># ## .#<]># ध्वान्तम् तमोऽभिधाने इति वक्तव्यम् . ध्वनितम् तमसा इति एव अन्यत्र . [R लग्न . ## . लग्नम् सक्ताभिधाने इति वक्तव्यम् . लगितम् सक्तेन इति एव अन्यत्र . लग्न . म्लिष्ट . ## . म्लिष्टम् अविस्पष्टाभिधाने इति वक्तव्यम् . म्लेच्छितम् विस्पष्टेन इति एव अन्यत्र . म्लिष्टा . विरिब्ध . ##विरिब्धम् स्वराभिधाने इति वक्तव्यम् . विरेभितम् स्वरेण इति एव अन्यत्र . विरिब्ध . फाण्ट . ## . फाण्टम् अनायासाभिधाने इति वक्तव्यम् . फणितम् एव अन्यत्र . फाण्ट . बाढ . ## . बाढम् बृशाभिधाने इति वक्तव्यम् . बाहितम् एव अन्यत्र . ] (P_7,2.19) KA_III,287.15 Ro_V,119.14 किम् इदम् वैयात्ये इति . वियातभावः वैयात्यम् . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 दृढनिपातनम् किमर्थम् न दृहेः न इट् भवति इति एव उच्येत . ## . दृढनिपातनम् क्रियते नकारहकारलोपार्थम् . नकारहकारलोपः यथा स्यात् . परस्य च ढत्वार्थम् . परस्य च ढत्वम् यथा स्यात् . ## . अनिड्वचने हि रभावस्य अप्रसिद्धिः . द्रढीयान् . किम् कारणम् . अलघुत्वात् . ## . नलोपः च वक्तव्यः . इह च परिद्रढय्य गतः ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् . इह च पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 परिवृढः इति किमर्थम् निपात्यते न परिपूर्वात् वृहेः न इट् भवति इति एव उच्येत . ## . किम् . नकारहकारलोपार्थम् परस्य च ढत्वार्थम् अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् नलोपवचनम् च इति एव . परिव्रढीयान् इति रः ऋतः हलादेः लघोः इति रभावः न स्यात् . इह च परिव्रढय्य गतः इति ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् . इह च पारिवृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत . (P_7,2.23) KA_III,288.15-19 Ro_V,121.7-11 किमर्थम् अविशब्दने इति उच्यते न विशब्दने चुरादिणिचा भवितव्यम् . एवम् तर्हि सिद्धे सति यत् अयम् अविशब्दने इति आह तत् ज्ञापयति आचार्यः विशब्दने घुषेः विभाषा णिच् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः . एषः प्रयोगः उपपन्नः भवति . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 किम् इदम् अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते आहोस्वित् अध्ययने चेत् वृतिः वर्तते इति . किम् च अतः . यदि अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते सिद्धम् वृत्तः गुणः वृत्तम् पारायणम् वृत्तम् गुणस्य वृत्तम् पारायणस्य इति न सिध्यति . अथ विज्ञायते अध्ययने चेत् वृतिः वर्तते इति न दोषः भवति . यथा न दोषः तथा अस्तु . अध्ययने चेत् वृतिः वर्तते इति अपि वै विज्ञायमाने न सिध्यति . किम् कारणम् . वृतिः अयम् अकर्मकः . अकर्मकाः च अपि ण्यन्ताः सकर्मकाः भवन्ति . अकर्म्कः च अत्र वृतिः . कथम् पुनः ज्ञायते अकर्मकः अत्र वृतिः इति . अकर्मकाणाम् भावे क्तः भवति इति एवम् अत्र भावे क्तः भवति . तत्र उदितः क्त्वि विभाषा यस्य विभाषा इति इट्प्रतिषेधः भविष्यति . अथ णिग्रहणम् किमर्थम् . ## . वृत्तनिपातने णिग्रहणम् क्रियते अण्यन्तस्य अवधारणम् मा भूत् इति . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . ण्यधिकात् वृतेः इट्प्रतिषेधः विधेयः . तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः . कुतः नु खलु एतत् अधिकार्थे आरम्भे सति ण्यधिकस्य भविष्यति न पुनः सनधिकस्य वा स्यात् यङधिकस्य वा इति . तस्मात् णिग्रहणम् कर्तव्यम् . अथ किमर्थम् निपातनम् क्रियते . ## . निपातनम् क्रियते णिल्पार्थम् इड्गुणप्रतिषेधार्थम् च . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 दान्तशान्तयोः किम् निपात्यते . ## . किम् च . णिलोपेट्प्रतिषेधौ च . उपधादीर्घत्वम् अनिपात्यम् . वृद्ध्या सिद्धम् . न सिध्यति . मिताम् ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् . एवम् तर्हि अनुनासिकस्य क्विझलोः क्ङिति इति एवम् अत्र दीर्घत्वम् भविष्यति . न सिध्यति . किम् कारणम् . णिचा व्यवहितत्वात् . णिलोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति . अथ स्पष्टच्छन्नयोः किम् निपात्यते . ## . किम् च . णिलोपेट्प्रतिषेधौ (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 ## . घुषिस्वनोः वावचनम् इट्प्रतिषेधात् भवति विप्रतिषेधेन . घुषेः इट्प्रतिषेधस्य अवकाशः असम्पूर्वात् अविशब्दनम् . घुष्टा रज्जुः , घुष्टः मार्गः . वावचनस्य अवकाशः सम्पूर्वात् विशब्दनम् . सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् . सम्पूर्वात् अविशब्दने उभयम् प्राप्नोति . सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः . वावचनम् भवति विप्रतिषेधेन . स्वनः इट्प्रतिषेधस्य अवकाशः अनाङ्पूर्वात् मनोऽभिधानम् . स्वान्तम् मनः . वावचनस्य अवकाशः अङ्पूर्वात् अमनोऽभिधानम् . आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः . आङ्पूर्वात् मनोऽभिधाने उभयम् प्राप्नोति . आस्वान्तम् मनः . आस्वनितम् मनः . वावचनम् भवति विप्रतिषेधेन . (P_7,2.29) KA_III,290.16-19 Ro_V,125.2-6 हृषेः लोमकेशकर्तृकस्य इति वक्तव्यम् . हृष्टानि लोमानि , हृषितानि लोमानि , हृष्टम् लोमभिः , हृषितम् लोमभिः , हृष्टाः केशाः , हृषिताः केशाः , हृष्टम् केशैः , हृषितम् केशैः . विस्मितप्रतीघातयोः इति वक्तव्यम् . हृष्टः देवदत्तः , हृषितः देवदत्तः , हृष्टाः दन्ताः , हृषिताः दन्ताः . (P_7,2.30) KA_III,290.21-22 Ro_V,125.8-9 अपचितः इति किम् निपात्यते . चायः चिभावः निपात्यते . अपचितः . क्तिनि नित्यम् इति वक्तव्यम् . अपचितिः . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 आर्धधातुकग्रहणम् किमर्थम् . यथा वलादिग्रहणम् आर्धधातुकविशेषणम् विज्ञायेत . वलादेः आर्धधातुकस्य इति . अथ अक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणम् विशेषणम् स्यात् . अङ्गस्य इति वर्तते . अङ्गविशेषणम् . तत्र कः दोषः . अङ्गस्य वलादेः आदितः iñ prasajyeta àóàóvat . tat यथा आडाटौ अङ्गस्य आदितः भवतः तद्वत् . क्रियमाणे अपि आर्धधातुकग्रहणे अनिष्टम् शक्यम् विज्ञातुम् . वलादेः आर्धधातुकस्य यत् अङ्गम् इति . अक्रियमाणे च इष्टम् . अङ्गस्य यः वलादिः इति . किम् च अङ्गस्य वलादिः . निमित्तम् . यस्मिन् अङ्गम् इति एतत् भवति . कस्मिन् च एतत् भवति . प्रत्यये . यावता क्रियमाणे च अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् तत्र अक्रियमाणे एव इष्टम् विज्ञास्यामः . इदम् तर्हि प्रयोजनम् . इह मा भूत् . आस्ते, शेते . एतत् अपि न अस्ति प्रयोजनम् . रुदादिभ्यः सार्वधातुके इति एतन्नियमार्थम् भविष्यति . रुदादिभ्यः एव सार्वधातुकः इट् भवति न अन्येभ्यः इति . एवम् अपि वृक्षत्वम् , वृक्षता अत्र प्राप्नोति . एवम् तर्हि विहितविशेषणम् धातुग्रहणम् . धातोः यः विहितः . ननु धातोः एव अयम् विहितः . न च अयम् धातोः इति एवम् विहितः . क्व पुनः धातुग्रहणम् प्रकृतम् . ऋतः इत् धातोः इति . तत् वै षष्ठीनिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह विहितः शक्यते विशेषयितुम् . अथ इदानीम् षष्ठीनिर्दिष्टेन च अपि विहितः शक्यते विशेषयितुम् शक्यम् आर्धधातुकग्रहणम् अकर्तुम् इति . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 ## . स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् कर्तव्यम् . प्रस्नविता , प्रस्नवितुम् , प्रस्नवितव्यम् , प्रक्रमिता , प्रक्रमितुम् , प्रक्रमितव्यम् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अविशेषेण स्नुक्रमोः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि . #<आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः># . आत्मनेपदपरप्रतिषेधे च तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः . तत्परपरे तावत् : प्रसुस्नूषिष्यते , प्रचिक्रंसिष्यते . सीयुटि : प्रस्नोषीष्त , प्रक्रंसीष्ट . एकादेशे . प्रस्नोष्यन्ते , प्रक्रंस्यन्ते . एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति . अन्तादिवद्भावेन व्यपवर्गः . उभयतः आश्रये न अन्तादिवत् . एवम् तर्हि एकादेशः पूर्वविधिम् प्रति स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः . तत्परपरसीयुटोः तर्हि प्रतिषेधः वक्तव्यः . ## . सिद्धम् एतत् . कथम् . स्नोः आत्मनेपदेन समानपदस्थस्य न इट् भवति इति वक्तव्यम् . यदि स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति उच्यते प्रस्नविता इव आचरति प्रस्नवित्रीयते अत्र न प्राप्नोति . बहिरङ्गलक्षणम् अत्र आत्मनेपदम् . ## . क्रमोः च आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् . अथ किमर्थम् क्रमेः पृथग्ग्रहणम् क्रियते न स्नुक्रमिभ्याम् इति एव उच्येत . कर्तरि च आत्मनेपदविषयात् कृति न इति वक्ष्यत्गि तत् क्रमेः एव स्यात् स्नोः मा भूत् . व्यतिप्रस्नवितारौ , व्यतिप्रस्नतिवारः . ## . कर्तरि च आत्मनेपदविषयात् कृति प्रतिषेधः वक्तव्यः . प्रक्रन्ता , उपक्रन्ता . तत् तर्हि इदम् बहु वक्तव्यम् . स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् . क्रमेः च इति वक्तव्यम् . कर्तरि च आत्मनेपदविषयात् कृति इति वक्तव्यम् . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् इति . न एषः दोषः . स्नुक्रमी एव आत्मनेपदनिमित्तत्वेन विशेषयिष्यामः . न चेत् स्नुक्रमी आत्मनेपदस्य निमित्ते इति . कथम् पुनः धातुः नाम आत्मनेपदस्य निमित्तम् स्यात् . धातुः एव निमित्तम् . आह हि भगवान् अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति . यत्र तर्हि धातुः न आश्रीयते भावकर्मणोः इति . अत्र अपि धातुः एव आश्रीयते . भावकर्मवृत्तात् धातोः इति . कथम् प्रक्रमितव्यम् . सति आत्मनेपदे निमित्तशब्दः वर्तते . कथम् प्रक्रन्ता , उपक्रन्ता . तस्मात् असति अपि . कथम् प्रक्रमितव्यम् . तस्मात् सति एव . कथम् प्रक्रन्ता , उपक्रन्ता . वक्तव्यम् एव एतत् कर्तरि च आत्मनेपदविषयात् कृति इति . अथ वा कृति इति वर्तते . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 ## . ग्रहेः दीर्घत्वे इड्ग्रहणम् कर्तव्यम् . इटः दीर्घः इति वक्तव्यम् . न वक्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . आर्धधातुकस्य इट् वलादेः इति . एवम् अपि कर्तव्यम् एव . ## . अक्रियमाणे हि इड्ग्रहणे असम्प्रत्ययः स्यात् . किम् कारणम् . षष्ठ्यभावात् . षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः . क्रियमाणे च अपि इड्ग्रहणे . ## . चिङ्वदितः प्रतिषेधः वक्तव्यः . ग्राहिष्यते . ## . यङ्लोपे च प्रतिषेधः वक्तव्यः . जरीगृहिता , जरीगृहितुम् , जरीगृहितव्यम् . यदि पुनः इट् दीर्घः आगमान्तरम् विज्ञायेत . ## . इट् दीर्घः इति चेत् विप्रतिषिद्धम् भवति . यदि इट् न दीर्घः . अथ दीर्घः न इट् . इट् दीर्घः च इति विप्रतिषिद्धम् . ## . प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वस्य अभावः . वुवूर्षते , विवरिषते , ववरीषते . अत्र अपि इट् दीर्घः इति अनुवर्तिष्यते . यत् तर्हि विदेशस्थम् प्रतिषिध्य पुनर्विधानम् तत् न सिध्यति . जॄव्रश्च्योः क्त्वि . श्र्युकः किति इति अनेन प्रतिषिद्धे दीर्घत्वम् न प्राप्नोति . जरित्वा , जरीत्वा . ईटः विधिः इटः प्रतिषेधः . यथाप्राप्तः इट् दीर्घः भविष्यति . यदि तर्हि इटः ग्रहणे ईटः ग्रहणम् न भवति जरीत्वा न क्त्वा सेट् इति कित्त्वप्रतिषेधः न प्राप्नोति . इह च अग्र्हीत् इति इटः ईटि इति सिज्लोपः न प्राप्नोति . इह च अग्रहीत् न इटि इति वृद्धिप्रतिषेधः न प्राप्नोति . मा भूत् एवम् . ह्म्यन्तानाम् इति एवम् भविष्यति . अत्र अपि न इट् इति एव अनुवर्तते . तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् . तथा अग्रहीध्वम् , अग्रहीढ्वम् विभाषा इटः इति मूर्धन्यः न प्राप्नोति . तस्मात् न एवम् शक्यम् वक्तुम् इटः ग्रहणे ईटः ग्रहणम् न भवति इति . भवति चेत् प्रतिषिद्धस्य च पुनर्विधाने दीर्घाभावः इति एव . तस्मात् अशक्यः इट् दीर्घः आगमान्तरम् विज्ञातुम् . न चेत् विज्ञायते इटः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . आर्धधातुकस्य इति वर्तते . ग्रहः परस्य आर्धधातुकस्य दीर्घत्वम् वक्ष्यामि . इह अपि तर्हि प्राप्नोति . ग्रहणम् , ग्रहणीयम् . वलादेः इति वर्तते . एवम् अपि ग्रहीता , ग्रहीतुम् अत्र न प्राप्नोति . भूतपूर्वगत्या भविष्यति . एवम् अपि ग्राहकः अत्र प्राप्नोति . किम् च इट्प्रतीघातेन खलु अपि दीर्घत्वम् उच्यमानम् इटम् बाधते . तस्मात् इटः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . आर्धधातुकस्य इट् वलादेः इति . ननु च उक्तम् एवम् अपि कर्तव्यम् एव अग्रहणे हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति . न एषः दोषः . ग्र्हः इति एषा पञ्चमी इट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् चिण्वदिटः प्रतिषेधः इति . कथम् . प्रकृतस्य इटः इदम् दीर्घत्वम् न च चिण्वदिट् प्रकृतः . यङ्लोपे कथम् . यङ्लोपे च उक्तम् इटि सर्वत्र . क्व सर्वत्र . यदि एव प्रकृतस्य इटः दीर्घत्वम् अथ अपि इट् दीर्घः आगमान्तरम् विज्ञायेत . ## . किम् उक्तम् . तदन्तद्विर्वचनात् इति . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 अथ वा इति वर्तमाने पुनः वावचनम् किमर्थम् . ## . पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् . अथ किमर्थम् सूतिसूयत्योः पृथग्ग्रहणम् क्रियते . सुवतेः मा भूत् . अथ किमर्थम् धूञः सानुबन्धकस्य ग्रहणम् क्रियते . धुवतेः मा भूत् इति . किम् पुनः इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते . कथम् च प्राप्ते कथम् वा अप्राप्ते . यदि स्वरतिः उदात्तः ततः प्राप्ते . अथ अनुदात्तः ततः अप्राप्ते . ## . स्वरतिः उदात्तः पठ्यते . किमर्थम् तर्हि वावचनम् . ## . वावचनम् क्रियते निवृत्त्यर्थम् . ## . अनुदात्ते हि सति किति विभाषा प्रसज्येत . स्वृत्वा . प्रतिषिध्य पुनः विधानात् . प्रतिषिध्य किल अयम् पुनः विधीयते . सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् श्र्युकः किति इति एतम् अपि बाधेत . यदि तर्हि उदात्तः स्वरतिः पठिष्यति विप्रतिषेधम् स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन इति सः विप्रतिषेधः न उपपद्यते . किम् कारणम् . सः विधिः अयम् प्रतिषेधः विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः . सः अपि विधिः न मृदूनाम् इव कार्पासानाम् कृतः प्रतिषेधविषये आरभ्यते . सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधिष्यते . अथ वा येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते वलादिलक्षणे इयम् विभाषा आरभ्यते स्यलक्षणे पुनः प्राप्ते च अप्राप्ते च . अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा वलादिलक्षणम् इटम् बाधिष्यते स्यलक्षणम् न बाधिष्यते . अथ वा पुनः अस्तु अनुदात्तः . ननु च उक्तम् अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् इति . न एषः दोषः . येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते एकाज्लक्षणे प्रतिषेधे इयम् विभाषा आरभ्यते श्र्युकः किति इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . अथ वा श्र्युकः किति इति एषः योगः उदात्तार्थः च येभ्यः च अनुदात्तेभ्यः इट् प्राप्यते तद्बाधनार्थः च . अथ वा श्र्युकः किति इति इह अनुवर्तिष्यते . अथ वा आचार्यप्रवृत्तिः ज्ञापयति न इयम् विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये भवति इति यत् अयम् सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् इति स्वृग्रहणम् करोति . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् . ## . नित्यः अयम् आरम्भः . न एतत् अस्ति प्रयोजनम् . सिद्धा अत्र विभषा पूर्वेण एव तत्र आरम्भसामर्थ्यात् नित्यः विधिः भविष्यति . न अत्र पूर्वेण विभाषा प्राप्नोति . किम् कारणम् . यस्य विभाषा इति प्रतिषेधात् . तत्र आरम्भसामर्थ्यात् विभषा लभ्येत पुनः इड्ग्रहणात् इट् एव भवति . (P_7,2.48) KA_III,296.15-17 Ro_V,140.1-3 ## . इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः वक्तव्यः . इह मा भूत् . प्रेषिता , प्रेषितुम् , प्रेषितव्यम् . (P_7,2.52) KA_III,296.19-21 Ro_V,140.5-7 इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् . ## . इट् इति वर्तमाने पुनः इड्ग्रहणम् क्रियते नित्यार्थम् . नित्यार्थः अयम् आरम्भः . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 ## . गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् कर्तव्यम् . जिगमिषिता , जिगमिषितुम् , जिगमिषितव्यम् . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . अविशेषेण गमेः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि . #<आत्मनेपदपरप्रतिषेधे उक्तम्># . किम् उक्तम् . आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः इति . इह अपि आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः . तपरपरे तावत् . सङ्जिगंसिष्यते . सीयुटि . सङ्गंसीष्ट . एकादेशे . सङ्गंस्यन्ते . एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति . ## . सिद्धम् एतत् . कथम् . गमेः आत्मनेपदेन समानपदस्थेण न भवति इति वक्तव्यम् . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 ## . किम् . कृति उपसङ्ख्यानम् कर्तव्यम् : विवृत्सिता विवृत्सितुम् , विवृत्सितव्यम् . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . अविशेषेण वृतादिभ्यः इट्प्रतिषेधम् उक्त्वा आत्मनेपदपरः इट् भवति इति वक्ष्यामि . #<आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इड्वचनम्># . आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इट् वक्तव्यः . तपरपरे तावत् . विवर्तिषिष्यते . सीयुटि . वर्तिषीष्ट . एकादेशे . वर्तिष्यन्ते , वर्धिष्यन्ते . ## . सिद्धम् एतत् . कथम् . वृतादीनाम् आत्मनेपदेन समानप्दस्थस्य इट् भवति इति वक्तव्यम् . ## . चतुर्ग्रहणम् च अनर्थकम् . सर्वेभ्यः हि वृतादिभ्यः प्रतिषेधः इष्यते . तासिग्रहणम् च अनर्थकम् . किम् कारणम् . ## . निवृत्तम् सकारादौ इति . तास्ग्रहणे च इदानीम् अक्रियमाणे कॢपिग्रहणेन अपि न अर्थः एषः अपि हि वृतादिः पञ्चमः . भवेत् कॢपिग्रहणम् न कर्तव्यम् तास्ग्रहणम् तु कर्तव्यम् . यत् हि तत् सकारादौ इति न तत् शक्यम् निवर्तयितुम् तृचि अपि हि प्रसज्येत . वर्तिता , वर्धिता . तास्ग्रहणे च इदानीम् क्रियमाणे कॢपिग्रहणम् अपि कर्तव्यम् अन्येभ्यः अपि वृतादिभ्यः तासौ मा भूत् इति . भवेत् तास्ग्रहणम् कर्तव्यम् कॢपिग्रहणम् तु न एव कर्तव्यम् . अन्येभ्यः अपि वृतादिभ्यः तासौ कस्मात् न भवति . परस्मैपदेषु इति वर्तते कॢपेः एव च तास्परस्मैपदपरः न अन्येभ्यः वृतादिभ्यः . यदि एवम् तास्ग्रहणेन अपि न अर्थः . तृचि कस्मात् न भवति . परस्मैपदेषु इति वर्तते . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 ## . तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति . जघसिथ . किम् कारणम् . अकारवत्त्वात् . सः अपि हि अकारवान् . ## . सिद्धम् एतत् . कथम् . हलादिग्रहणम् कर्तव्यम् . तत् च अवश्यम् कर्तव्यम् . अठ्यशी प्रयोजयतः . आथ्यशी तावत् न प्रयोजयतः . किम् कारणम् . तासौ अनिटः इति उच्यते सेटौ च इमौ तासौ . अञ्ज्वशू तर्हि प्रयोजयतः . अञ्ज्वशू च अपि न प्रयोजयतः . किम् कारणम् . तासौ नित्यानिटः इति उच्यते विभाषितेटौ च एतौ . अदिः तर्हि प्रयोजयति . आदिथ . क्रियमाणे अपि वै हलादिग्रहणे अत्र प्राप्नोति . जघसिथ . एषः अपि हलादिः . ## . तासौ अनिटः इति उच्यते न च घसिः तासौ अस्ति . ननु च यः तासौ न अस्ति अनिट् अपि असौ तासौ भवति . न एवम् विज्ञायते यः तासौ अनिट् इति . कथम् तर्हि . यः तासौ अस्ति अनिट् च इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . सप्तम्यर्थे अपि वै वतिः भवति . तत् यथा . मथुरायाम् इव मथुरावत् . पाटलिपुत्रे इव पाटलिपुत्रवत् . एवम् तासौ इव तास्वत् . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 किमर्थम् इदम् उच्यते न अचः तास्वत् थलि अनिटः नित्यम् इति एव सिद्धम् . एवम् तर्हि नियमार्थः अयम् आरम्भः . ऋतः एव भारद्वाजस्य न अन्यतः भारद्वाजस्य इति . क्व मा भूत् . ययिथ , वविथ इति . #<ऋतः भारद्वाजस्य इति नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य># . ऋतः भारद्वाजस्य इति नियमानुपपत्तिः . किम् कारणम् . अप्राप्तत्वात् प्रतिषेधस्य . गुणे कृते रपरत्वे च अनजन्तत्वात् प्रतिषेधः न प्राप्नोति . असति नियमे कः दोषः . ## . तत्र पचादिभ्यः इट् वक्तव्यः . पेचिथ , शेकिथ इति . यदिः पुनः अयम् भारद्वाजः पुरस्तात् अपकृष्येत . अचः तास्वत् थलि अनिटः नित्यम् भारद्वाजस्य . उपदेशे अत्वतः भारद्वाजस्य . ततः ऋतः . भारद्वाजस्य इति निवृत्तम् . सिध्यते एवम् अयम् तु भारद्वाजः स्वस्मात् मतात् प्रच्यावितः भवति . एवम् तर्हि ## . योगविभागः करिष्यते . अचः तास्वत् थलि अनिटः नित्यम् उपदेशे . ततः अत्वतः . अत्वतः च उपदेशे इति . (P_7,2.64) KA_III,299.21-22 Ro_V,146.5-7 वृग्रहणम् kimartham na kçsçbhçvçstudru÷rusruvaþ लिटि इति एव सिद्धम् . एवम् तर्हि नियमार्थः अयम् आरम्भः . निगमः एव यथा स्यात् . क्व मा भूत् . ववरिथ . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 किमर्थम् इदम् उच्यते . ## . नियमार्थः अयम् आरम्भः . वसौ एकाजात् घसाम् एव . क्व मा भूत् . बिभिद्वान् . किम् उच्यते नियमार्थम् इति न पुनः विध्यर्थः अपि स्यात् . प्रतिषेधः अपि हि अत्र प्राप्नोति न इट् वशि कृति इति . कृत् च एव हि अयम् वशादिः ca . evam tarhi kçsçbhçvçstudru÷rusruvaþ लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति . न अत्र तेन परिप्रापणम् प्राप्नोति . किम् कारणम् . प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः . उभयोः सः प्रत्यारम्भः . कथम् ज्ञायते . वृङ्वृञोः ग्रहणात् . कथम् कृत्वा ज्ञापकम् . इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रतिषेधः न प्राप्नोति . पश्यति तु आचार्यः उभयोः सः प्रत्यारम्भः इति ततः वृङ्वृञोः ग्रहणम् करोति . न खलु अपि कः चित् उभयवान् प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणः च . तुल्यजातीये असति यथा एव प्रकृतिलक्षणसय नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति . अथ यावता वसौ एकाज्भ्यः इटा भवितव्यम् कः नु अत्र विशेषः नियमार्थे वा सति विध्यर्थे वा . न खलु कः चित् विशेषः . आहोपुरुषिकामात्रम् तु भवान् आह विध्यर्थम् इति . वयम् तु ब्रूमः नियमार्थम् इति . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 अथ एकाज्ग्रहणम् किमर्थम् . इह मा भूत् . बिभिद्वान् , चिच्छिद्वान् इति . क्रियमाणे अपि वा एकाज्ग्रहणे अत्र प्राप्नोति . एषः अपि हि एकाच् . एवम् तर्हि कृते द्विर्वचने यः एकाच् . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . एकाज्ग्रहणसामर्थ्यात् . न हि कः चित् अकृते चिर्वचने एनकाच् अस्ति यदर्थम् एकाज्ग्रहणम् क्रियते . ननु च अयम् अस्ति जागर्तिः . गागृवांसः अनु ग्मन् . यत् तर्हि आकारग्रहणम् करोति न हि कः चित् अकृते द्विर्वचने आकारान्तः अनेकाच् अस्ति . ननु च अयम् अस्ति दरिद्रातिः . न दरिद्रातेः इटा भवितव्यम् . किम् कारणम् . उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति . यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ . एवम् अपि भूतपूर्वगतिः विज्ञायेत . आकारान्तः यः भूतपूर्वः इति . एकाज्ग्रहणम् एव तर्हि ज्ञापकम् . ननु च उक्तम् जागर्त्यर्थम् एतत् स्यात् . न एकम् उदाहरणम् एकाज्ग्रहणम् प्रयोजयति . यदि एतावत् प्रयोजनम् स्यात् जागर्तेः न इति एव भ्रूयात् . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 अथ घसिग्रहणम् किमर्थ न एकाच् इति एव सिद्धम् . ## . घसिग्रहणम् क्रियते लोपे कृते अनच्कत्वात् इट् न प्राप्नोति . इदम् इह सम्प्रधार्यम् . इट् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् इडागमः . नित्यः लोपः . कृते अपि इटि प्राप्नोति अकृते अपि . इट् अपि नित्यः . कृते अपि लोपे प्राप्नोति अकृते अपि . अनित्यः इट् न हि कृते लोपे प्राप्नोति . किम् कारणम् . अनच्कत्वात् . एवम् तर्हि द्विर्वचने कृते अभ्यासे यः अकारः तदाश्रयः इट् भविष्यति . न सिध्यति . किम् कारणम् . द्वित्वात् लोपस्य परत्वात् . द्विर्वचनम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् लोपः . लोपे कृते अनच्कत्वात् द्विर्वचनम् न प्राप्नोति . घसिग्रहणे पुनः क्रियमाणे न दोषः भवति . कथम् . वचनात् इट् भविष्यति . इटि कृते द्विर्वचनम् क्रियताम् लोपः इति यदि अपि परत्वात् लोपः स्थानिवद्भावात् द्विर्वचनम् भविष्यति . (P_7,2.68) KA_III,301.13-14 Ro_V,151.5-6 दृशेः च इति वक्तव्यम् . ददृश्वान् , ददृशिवान् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . दृशेः इति वर्तते . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 ## . स्वरतिलक्षणात् वावचनात् ऋतः स्ये इति एतत् भवति विप्रतिषेधेन . स्वरतिलक्षणस्य वावचनस्य अवकाशः . स्वर्ता , स्वरिता . ऋतः स्ये इति अस्य अवकाशः . करिष्यते , हरिष्यते . इह उभयम् प्राप्नोति . स्वरिष्यति , अस्वरिष्यत् . ऋतः स्ये इति एतत् भवति विप्रतिषेधेन . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 किम् उदाहरणम् . अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् . न एतत् अस्ति . न अस्ति अत्र विशेषः सति वा इटि असति वा . इदम् तर्हि . अयंसिष्टाम् , अयंसिषुः , व्यरंसिष्टाम् , व्यरंसिषुः , अनंसिष्टाम् , अनंसिषुः , अयासिष्टाम् , अयासिषुः , अवासिष्टाम् , अवासिषुः . इदम् च अपि उदाहरणम् . अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् . ननु च उक्तम् न अस्ति अत्र विशेषः सति वा इटि असति वा इति . अयम् अस्ति विशेषः . यदि अत्र इट् न स्यात् वृद्धिः प्रसज्येत . इटि पुनः सति न इटि इति प्रतिषेधः सिद्धः भवति . मा भूत् एवम् ह्म्यन्तानाम् इति एवम् भविष्यति . अत्र अपि न इटि इति अनुवर्तते . तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् . आकारान्ताः च अपि पदपूर्वाः एकवचने उदाहरणम् . मा हि यासीत् . यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत . इटि पुनः सति उक्तम् एतत् अर्थवत् तु सिचः चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशः उदात्तेन उदात्तः इति उदात्तत्वम् सिद्धम् भवति . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 किमर्थः योगविभागः न इशीडजनाम् स्ध्वे इति एव उच्येत . ईशः ध्वे मा भूत् इति . इष्यते एव : ईशिध्वे इति . ईडजनोः तर्हि से मा भूत् इति . इष्यते एव . ईडिषे , जनिषे इति . ईशः तर्हि स्वे मा भूत् इति . इष्यते एव . ईशिष्व इति . से तर्हि यः स्वशब्दः तत्र यथा स्यात् क्रियासमभिहारे यः स्वशब्दः तत्र मा भूत् इति . अत्र अपि इष्यते . सः भवान् ईशिष्व इति एव अयम् ईष्टे इति . आतः च इष्यते एवम् हि आह सिद्धम् तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् इति . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 किम् सार्वधातुकग्रहणम् अनुवर्तते उताहो न . किम् च अर्थः अनुवृत्त्या . बाढम् अर्थः यदि अकारात् परः याशब्दः आर्धधातुकम् अस्ति . ननु च अयम् अस्ति . चिकीर्ष्यात् , जिहीर्ष्यात् . लोपः अत्र बाधकः भविष्यति . किम् तर्हि अस्मिन् योगे उदाहरणम् . पचेत् , यजेत् . अत्र अपि अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति . सः यथा एव अयादेशः दीर्घत्वम् बाधते एवम् लोपम् अपि बाधेत . तस्मात् सार्वधातुकग्रहणम् अनुवर्त्यम् . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 ## . मुकि सति स्वरे दोषः भवति . पचमानः , यजमानः . मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति . ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते . न सिध्यति . अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् . एवम् तर्हि अभक्तः करिष्यते . ## . किम् . स्वरे दोषः भवति . पचमानः , यजमानः . मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति . एवम् तर्हि परादिः करिष्यते . ## . यदि परादिः क्रियते अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति . न एषः दोषः . तिङि इति एवम् तत् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् मुकि स्वरे दोषः इति . परिहृतम् एतत् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते . ननु च उक्तम् अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् इति . अथ अयम् अद्भक्तः स्यात् गृह्येत अदुपदेशग्रहणेन . बाढम् गृह्येत . अद्भक्तः तर्हि भविष्यति . तत् कथम् . अतः या इयः इति अत्र अकारग्रहणम् पञ्चमीनिर्दिष्टम् अङ्गस्य इति च षष्ठीनिर्दिष्टम् तत्र अशक्यम् विविभक्तित्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् . तत् प्रकृतम् इह अनुवर्तिष्यते . एवम् अपि षष्ठ्यभावात् न प्राप्नोति . आनः इति एषा सप्तमी अतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3#< अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकप्रसङ्गः># . अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकः प्राप्नोति . अष्टाभिः , अष्टाभ्यः , जातः , जातवान् , पन्थाः , मन्थाः . ## . सिद्धम् एतत् . कथम् . अनण्त्वात् . कथम् अनण्त्वम् . अण्सवर्णान् गृह्णाति इति उच्यते न च अकारः अण् . ## . अथ वा शुद्धोच्चारणसामर्थ्यात् न भविष्यति . न एतौ स्तः परिहारौ . यत् तावत् उच्यते अनण्त्वात् इति न ब्रूमः अण्सवर्णान् गृह्णाति इति . कथम् तर्हि तपरः तत्कालस्य इति . यत् अपि उच्यते उच्चारणसामर्थ्यात् वा इति अस्ति अन्यत् उच्चारणे प्रयोजनम् . किम् . उत्तरार्थम् . रायः हलि इति . एवम् तर्हि न इमौ पृथक्परिहारौ . एकपरिहरः अयम् . सिद्धम् अनण्त्वात् उच्चारणसामर्थ्यात् वा इति . इह तावत् अष्टाभिः , अष्टाभ्यः इति अनण्त्वात् सिद्धम् . जातः , जातवान् , पन्थाः , मन्थाः उच्चारण्सामर्थ्यात् सिद्धम् . यदि एवम् पृथक्परिहारयोः अपि न दोषः . यः यत्र परिहारः सः तत्र भविष्यति . (P_7,2.86) KA_III,304.17-18 Ro_V,159.5-6 अनादेशग्रहणम् शक्यम् अकर्तुम् . कथम् हलि इति अनुवर्तते न च आदेशः हलादिः अस्ति . तत् एतत् अनादेशग्रहणम् तिष्ठतु तावत् सान्न्यासिकम् . (P_7,2.89) KA_III,304-21 Ro_V,159.8-9 अज्ग्रहणम् शक्यम् अकर्तुम् . कथम् . अविशेषेण यत्वम् उत्सर्गः तस्य हलादौ आत्वम् अपवादः . (P_7,2.90) KA_III,305.2-3 Ro_V,160.2-3 शेषग्रहणम् शक्यम् अकर्तुम् . कथम् . अविशेषेण लोपः उत्सर्गः तस्य अजादौ यत्वम् अपवादः हलादौ आत्वम् . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 परिग्रहणम् शक्यम् अकर्तुम् . मान्तस्य इति एव सिद्धम् . न सिध्यति . किम् कारणम् . अन्तशब्दस्य उभयार्थत्वात् . कथम् . अयम् अन्तशब्दः अस्ति एव सह तेन वर्तते . तत् यथा . मर्यादान्तम् देवदत्तस्य क्षेत्रम् . सह मर्यादया इति गम्यते . अस्ति प्राक् तस्मात् वर्तते . तत् यथा . नद्यन्तम् देवदत्तस्य क्षेत्रम् इति . प्राक् नद्याः इति गम्यते . तत् यः सह तेन वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत . न एतत् अस्ति प्रयोजनम् . सर्वत्र एव अन्तशब्दः सह तेन वर्तते . अथ कथम् नद्यन्तम् देवदत्तस्य क्षेत्रम् इति . नद्याः क्षेत्रत्वे सम्भः न अस्ति इति कृत्वा प्राक् नद्याः इति गम्यते . अवधिद्योतनार्थम् तर्हि परिग्रहणम् कर्तव्यम् . मान्तस्य इति इयति उच्यमाने यत्र एव मान्ते युष्मदस्मदी तत्र एव आदेशाः स्युः . क्व च मान्ते युष्मदस्मदी . युष्मान् आचष्टे , अस्मान् आचष्टे इति युष्मयतेः अस्मयतेः च अप्रत्ययः . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 किमर्थम् इदम् उच्यते न त्वमौ एकवचने इति एव सिद्धम् . न सिध्यति . किम् कारणम् . एकवचनाभावात् . एकवचने इति उच्यते न च अत्र एकवचनम् पश्यामः . प्रत्ययलक्षणेन . न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः . एवम् तर्हि इदम् इह सम्प्रधार्यम् . लुक् क्रियताम् आदेशौ इति किम् अत्र कर्तव्यम् . परत्वात् आदेशौ . नित्यः लुक् . कृतयोः अपि आदेशयोः प्राप्नोति अकृतयोः अपि . अन्तरङ्गौ आदेशौ . एवम् तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोः त्वमौ शास्ति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बाधित्वा बहिरङ्गः लुक् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . गोमान् प्रियः अस्य गोमत्प्रियः , यवमत्प्रियः गोमान् इव आचरति गोमत्यते , यवमत्यते अन्तरङ्गान् अपि नुमादीन् बहिरङ्गः लुक् बाधते इति . न एतत् अस्ति ज्ञापकम् . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . ये अन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थम् एतत् स्यात् . तत् यथा . तव पुत्रः त्वत्पुत्रः , मम पुत्रः मत्पुत्रः , तुभ्यम् हितम् त्वद्धितम् , मह्यम् हितम् मद्धितम् इति . यत् तर्हि मपर्यन्तग्रहणम् अनुवर्तयति . यति अत्र अन्ये एकवचनादेशाः स्युः मपर्त्यन्तानुवृत्तिः अनर्थिका स्यात् . (P_7,2.98.2) KA_III,306.6-307.16 Ro_V,165-167 ## . त्रिचतुर्युष्मदस्मद्ब्रहणेषु अर्थग्रहणम् शब्दविशेषणम् द्रष्टव्यम् . त्रिचतुरोः स्त्रियाम् तिसृचतसृ . यदि अपि समासः पुंसि नपुंसके वा वर्तते त्रिचतुरौ च स्त्रियाम् वर्तेते भवति एव तिसृचतसृभावः . प्रियाः तिस्रः ब्राह्मण्यः अस्य ब्राह्मणस्य प्रियतिसा , प्रियतिस्रौ , प्रियतिस्रः , प्रियचतसा , प्रियचतस्रौ , प्रियचतस्रः , प्रियाः तिस्रः ब्राह्मण्यः अस्य ब्राह्मणकुलस्य प्रियतिसृ, प्रियतिसृणी , प्रियतिसॄणि , प्रियचतसृ , प्रियचतसृणी , प्रियचतसॄणि . यदा हि समासः स्त्रियाम् वर्तते त्रिचतुरौ च पुंसि नपुंसके वा तदा म भूताम् इति . प्रियाः त्रयः ब्राह्मणाः अस्याः ब्राह्मण्याः प्र्यत्रिः , प्रियत्री , प्रियत्रयः , प्रियचत्वाः , प्रियचत्वारौ , प्रियचत्वारः . प्रियाणि त्रीणि ब्राह्मणकुलानि अस्याः ब्राह्मण्याः प्रियत्रिः , प्रियत्री , प्रियत्रयः , प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः . युवावौ द्विवचने . यदि अपि समासः एकार्थः वा भवति बह्वर्थः वा भवति द्व्यर्थे च युष्मदस्मदी भवतः एव युवावौ . किम् अविशेषेण . न इति आह . यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतान् विधीन् वर्जयित्वा . अतिक्रान्तः युवाम् अतित्वम् , अत्यहम् , अतिक्रान्तौ युवाम् अतियुवाम् , अत्यावाम् , अतिक्रान्तौ युवाम् अतियुवाम् , अत्यावाम् , अतिक्रान्तान् युवाम् अतियुवान् , अत्यावान् , अतियुवया , अत्यावया , अतियुवाभ्याम् , अत्यावाभ्याम् , अतियुवाभिः अत्यावाभिः , अतितुभ्यम् , अतिमह्यम् , अतियुवाभ्याम् , अत्यावाभ्याम् , अतियुवभ्यम् , अत्यावभ्यम् , अतियुवत् , अत्यावत् , अतियुवाभ्याम् अत्यावाभ्यम् , अतियुवत् , अत्यावत् , अतितव , अतिमम, अतियुवयोः , अत्यावयोः , अतियुवाकम् , अत्यावाकम् , अतियुवयि , अत्यावयि , अतियुवयोः , अत्यावयोः , अतियुवासु , अत्यावासु . त्मौ एकवचने . यदि अपि समासः द्व्यर्थः भवति बह्वर्थः वा एकार्थे च युष्मदस्मदी भवतः एव त्वमौ . किम् अविशेषेण . न इति आह . तान् एव विधीन् वर्जयित्वा . अतिक्रान्तः त्वाम् अतित्वम् , अत्यहम् , अतिक्रान्तौ त्वाम् अतित्वाम् , अतिमाम् , अतिक्रान्तौ त्वाम् अतित्वाम् , अतिमाम् , अतिक्रान्तान् त्वाम् अतित्वान् अतिमान् , अतित्वया , अतिमया , अतित्वाभ्याम् , अतिमाभ्याम् , अतित्वभ्यम् , अतिमभ्यम् , अतित्वत् , अतिमत् , अतित्वाभ्याम् , अतिमाभ्याम् , अतित्वभ्यम् , अतिमभ्यम् , अतित्वत् , अतिमत् , अतिमाभ्याम् , अतित्वत् , अतिमत् , अतितव , अतिमम , अतित्वयोः अतिमयोः , अतित्वाकम् , अतिमाकम् , अतित्वयि , अतिमयि , अतित्वयोः , अतिमयोः , अतित्वासु , अतिमासु . यदि एवम् यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतेभ्यः विधिभ्यः परत्वात् त्वमौ एकवचने इति प्राप्नोति . सावकासाः हि एते विधयः इदानीम् भवन्ति . कः अवकाशः . अनेकार्थे युष्मदस्मदी . त्वमौ एकवचने इति अस्य अवकाशः . अन्यानि वचनानि . एकार्थयोः युष्मदस्मदोः एतेषु वचनेषु उभयम् प्राप्नोति . परत्वात् त्वमौ एकवचने इति प्राप्नोति . न एषः दोषः . शेषे इति वर्तते . कः च शेषः . जसादिभिः अव्याप्तम् यत् एकवचनम् तस्मिन् शेषे . अशेषत्वात् न भविष्यति . अथ वा तमौ एकवचने इति अत्र यूयवयौ जसि त्वाहौ सौ तुभ्यमह्यौ ङयि तवममौ ङसि इति एतत् अनुवर्तिष्यते . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 ## . तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् कर्तव्यम् . तिसृका नाम ग्रामः . ## . चतसरि आद्युदात्तनिपातनम् कर्तव्यम् . त्रिचतुरोः स्त्रियाम् तिसृचतसृ . किम् प्रयोजनम् . चतस्रः पश्य . शसि स्वरः मा भूत् इति . किम् च अन्यत् . ## . उपदेशिवद्भावः च वक्तव्यः . किम् प्रयोजनम् . ## . उपदेशावस्थायाम् एव आद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनम् यथा स्यात् : चतसृणाम् इति . सः तर्हि उपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . ## . किम् उक्तम् . विभक्तिस्वरभावः च हलादिग्रहणात् आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् इति . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 ## . अचि रादेशे जसि उपसङ्ख्यानम् कर्तव्यम् . तिस्रः तिष्ठन्ति , चतस्रः तिष्ठन्ति . किम् पुनः कारणम् न सिध्यति . गुणपरत्वात् . परत्वात् गुणः प्राप्नोति . तत् तर्हि वक्तव्यम् . ## . न वा वक्तव्यम् . किम् कारणम् . अनवकाशत्वात् रस्य . अनवकाशः रादेशः गुणम् बाधिष्यते . सावकाशः रादेशः . कः अवकाशः . तिस्रः पश्य . चतस्रः पश्य . न एषः अस्ति अवकाशः . अत्र अपि पूर्वसवर्णदीर्घः प्राप्नोति . सः यथा एव पूर्वसवर्णम् बाधते एवम् गुणम् अपि बाधिष्यते . गुणः अपि अनवकाशः . सावकाशः गुणः . कः अवकाशः . हे कर्तः . न एषः सर्वनामस्थाने गुणः . कः तर्हि . सम्बुद्धिगुणः . अयम् तर्हि . हे मातः . एषः अपि सम्बुद्धिगुणः एव . न अत्र सम्बुद्धिगुणः प्राप्नोति . किम् कारणम् . अम्बार्थनद्योः ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् . भवेत् दीर्घाणाम् ह्रस्ववचनसामर्थ्यात् न स्यात् ह्रस्वानाम् तु खलु ह्रस्वत्वम् क्रियताम् सम्बुद्धिगुणः इति परत्वात् सम्बुद्धिगुणेन भवितव्यम् . अथ अपि कथम् चित् सावकासः गुणः स्यात् एवम् अपि न दोषः . पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् रादेशः जसि गुणम् बाधते सर्वनामस्थानगुणम् न बाधिष्यते . तस्मात् सुष्ठु उच्यते अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् इति . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 नुमः अनङ्जरसौ भवतः विप्रतिषेधेन . नुमः अवकाशः . त्रपुणी , जतुनी , तुम्बुरुणी . अनङः अवकाशः . प्रियसक्थ्ना ब्राह्मणेन . इह उभयम् प्राप्नोति . दध्ना , सक्थ्ना . जरसः अवकाशः . जरसा , जरसे . नुमः अवकाशः . कुण्डानि , वनानि . इह उभयम् प्राप्नोति . अतिजरांसि ब्राह्मणकुलानि . अनङ्जरसौ नुमः भवतः विप्रतिषेधेन . अथ इह लुक् कस्मात् न भवति . अतिजरसम् पश्य इति . किम् पुनः कारणम् द्वितीयैकवचनम् एव उदाह्रियते न पुनः प्रथमैकवचनम् अपि . अतिजरसम् तिष्ठति इति . अस्ति अत्र विशेषः . न अत्र अकृते अम्भावे जरस्भावः प्राप्नोति . किम् कारणम् . अचि इति उच्यते . यदा च जरस्भावः कृतः तदा लुक् न भविष्यति सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . यदि एवम् अतिजरसम् , अतिजरसैः इति अत्र न प्राप्नोति अतिजरम् , अतिजरैः इति भवितव्यम् . गोनर्दीयः आह . इष्टम् एव एतत् सङ्गृहीतम् भवति . अतिजरम् अतिजरैः इति भवितव्यम् सत्याम् एतस्याम् परिभाषायाम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 ## . त्यदादीनाम् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् . किम् प्रयोजनम् . युष्मदस्मदन्तानाम् भवदन्तानाम् वा मा भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . यत् अयम् त्यदादीनाम् अत्वेन सिद्धे युष्मदस्मदोः शेषे लोपम् शास्ति तत् ज्ञापयति आचार्यः प्राक् ततः अत्वम् भवति इति . न सर्वेषाम् इति . ## . न एतत् अस्ति प्रयोजनम् . उपसमस्तार्थम् एतत् स्यात् : अतियूयम् , अतिवयम् . उपसमस्तानाम् हि त्यदादीनाम् अत्वम् न इष्यते : अतितत् , अतितदौ , अतितदः . #<टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम्># . यः तु शेषे लोपः टिलोपः सः वक्तव्यः . किम् प्रयोजनम् . टाप्प्रतिषेधार्थम् . टाप् मा भूत् इति . सः तर्हि टिलोपः वक्तव्यः . न वक्तव्यः . ## . इह युष्मदस्मदोः लोपः इति इयता अन्त्यस्य लोपः सिद्धः . सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् अवशिष्टस्य लोपः यथा स्यात् इति . ## . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति यत् अयम् किमः कः इति कादेशम् शास्ति . इतरथा हि किमः अत् भवति इति एव ब्रूयात् . सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च किमः अत्त्वेन सिध्यति . अत्त्वे हि सति अन्त्यस्य प्रसज्येत . सिद्धम् अन्त्यस्य पूर्वेण एव तत्र आरम्भसामर्थ्यात् इकारस्य भविष्यति . कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सति इकारस्य भविष्यति न पुनः ककारस्य स्यात् . यत् तर्हि किमः ग्रहणम् करोति . इतरथा हि कट् अत् भवति इति एव ब्रूयात् . एवम् अपि ककारमात्रात् परस्य प्राप्नोति . त्यदादीनाम् इति वर्तते न च अन्यत् किमः त्यदादिषु ककारवत् अस्ति . एवम् अपि अनैकान्तिकम् ज्ञापकम् . एतावत् तु ज्ञाप्यते न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति तत्र कुतः एतत् द्विपर्यन्तानाम् भविष्यति न पुनः युष्मदस्मदन्तानाम् वा स्यात् भवदन्तानाम् वा . किम् च अवश्यम् खलु अपि उत्तरार्थम् किमः ग्रहणम् कर्तव्यम् . कु तिहोः क्व अति इति . कादेशः खलु अपि अवश्यम् साकच्कार्थः वक्तव्यः कः कौ के इति एवम् अर्थम् . तस्मात् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् . ## . (P_7,2.105) KA_III,310.27-28 Ro_V,178.8-9 किमर्थम् क्वादेशः उच्यते न कु तिहात् सि इति एव उच्यते . का रूपसिद्धिः : क्व . यणादेशेन सिद्धम् . न सिध्यति . ओः गुणः प्रसज्येत . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 किमर्थम् अनन्त्ययोः इति उच्यते . अन्त्ययोः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . अत्वम् अन्त्ययोः बाधकम् भविष्यति . अनवकाशाः विधयः बाधकाः भवन्ति सावकाशम् च अत्वम् . कः अवकाशः . द्विशब्दः . सत्वम् अपि सावकाशम् . कः अवकाशः . अनन्त्यः . कथम् पुनः सति अन्त्ये अनन्त्यस्य सत्वम् स्यात् . भवेत् यः तकारदकाराभ्याम् अङ्गम् विशेषयेत् तस्य अनन्त्ययोः न स्यात् . वयम् तु खलु अङ्गेन तकारदकारौ विशेषयिष्यामः . एवम् अपि उभयोः सावकासशयोः परत्वात् सत्वम् प्राप्नोति . किम् च स्यात् यदि अन्त्ययोः सत्वम् स्यात् . इह हे सः इति एङ्ह्रस्वात् इति सम्बुद्धिलोपः न स्यात् . इह च या सा अतः इति टाप् न स्यात् . तस्मात् अनन्त्ययोः इति वक्तव्यम् . न वक्तव्यम् . एवम् वक्ष्यामि . तदोः सः सौ . ततः अदसः . अदसः च दकारस्य सः भवति इति . इदम् इदानीम् किमर्थम् . नियमार्थम् . अदसः एव दकारस्य न अन्यस्य दकारस्य इति . यदि नियमः क्रियते द्वीयतेः अप्रत्ययः द्वः इति प्राप्नोति स्वः इति च इष्यते . यथालक्षणम् अप्रयुक्ते . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 ## . अदसः एव सोः भवेत् औत्वम् किमर्थम् सुलोपः विधीयते . ## . इह हे असौ इति एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्रसज्येत . ## . हलः लोपः सम्बुद्धिलोपः . तत् हल्ग्रहणम् कर्तव्यम् . ## . प्रकृतम् हल्ग्रहणम् . क्व प्रकृतम् . हल्ङ्याब्भ्यः दीर्घात् सुतिस्यपृक्तम् हल् इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . ह्रस्वात् इति एषा पञ्चमी हल् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति . #<आपः एत्त्वम् भवेत् तस्मिन्># . इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वम् प्रसज्येत . ## . झलि इति तत्र अनुवर्तते . क्व प्रकृतम् . सुपि च बहुवचने झलि एत् इति . ## . इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात् कात् पूर्वस्य इति ईत्त्वम् प्रसज्येत . न एषः दोषः . प्रश्लिष्टनिर्देशः अयम् . आ , आप् , आप् इति . इह अपि तर्हि न प्राप्नोति . कारिके , हारिके , इति . #<शीभावः च प्रसज्यते># . इह च शीभावः च प्राप्नोति . असौ ब्राह्मणी . आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति . तस्मात् सोः लोपः वक्तव्यः . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 ## . सौ औत्वप्रतिषेधः साकच्कात् वा वक्तव्यः . सात् च परस्य उत्वम् वक्तव्यम् . असकौ , असुकः . ## . उत्तरपदभूतानाम् त्यदादीनाम् आदेशे उपदेशिवद्भावः वक्तव्यः . परमाहम् , परमायम् , परमानेन . किम् प्रयोजनम् . ## . अकृते एकादेशे आदेशाः यथा स्युः इति . किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः आदेशाः . न परत्वात् आदेशैः भवितव्यम् . ## . बहिरङ्गाः आदेशाः . अन्तरङ्गः एकादेशः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . सः तर्हि उपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . आचार्यप्रवृत्तिः ज्ञापयति पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . इन्द्रे द्वौ अचौ . तत्र एकः यस्य इति लोपेन अपह्रियते अपरः एकादेशेन . अनच्कः इन्द्रः संवृत्तः . तत्र कः वृद्धेः प्रसङ्गः . पश्यति तु आचार्यः पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशे इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति . (P_7,2.107.3) KA_III,313.5-8 Ro_V,182-183 ## . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 ## . मृजेः वृद्धिविधौ क्व्यन्तस्य प्रतिषेधः वक्तव्यः . कंसपरिमृड्भ्याम् , कंसपरिमृड्भिः . ## . अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् . धातुप्रत्यये कार्यम् भवति इति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . ## . सृजि . रज्जुसृड्भ्याम् , रज्जुसृड्भिः . सृजि . दृशि . देवदृग्भ्याम् , देवदृग्भिः . दृशि . मस्जि . उदकमग्भ्याम् , उदकमग्भिः . मस्जि . नशि . प्रनड्भ्याम् , प्रनड्भिः . नशि . हन्ति . वार्त्रघ्नः , भ्रौणघ्नः . हन्ति . गिरति . देवगिरः . यदि स्वरूपग्रहणे इति उच्यते प्रसृब्भ्याम् , प्रसृब्भिः , अनुदात्तस्य च ऋदुपस्य अन्यतरस्याम् इति अम् प्राप्नोति . एवम् तर्हि इयम् परिभाषा कर्तव्या धातोः कार्यम् उच्यमानम् तत्प्रत्यये भवति इति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् भ्रौणहत्ये तत्वम् शास्ति . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 ## . वृद्धौ अज्ग्रहणम् क्रियते गोतः वृधिः यथा स्यात् . गौः इति . न एतत् अस्ति प्रयोजनम् . णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति . अथ योगविभागः किमर्थः न ञ्णिति अतः उपधायाः इति एव उच्येत . का रूपसिद्धः चायकः , लावकः , कारकः . गुणे कृते अयवः रपरत्वे च अतः उपधायाः इति एव सिद्धम् . ## . योगविभागः क्रियते सख्यर्थः व्यञ्जनाद्यर्थः च . सख्यर्थः तावत् . सखायौ , सखायः . व्यञ्जनाद्यर्थः . जैत्रम् , यौत्रम् , च्यौत्रम् . योगविभागे च इदानीम् सखिव्यञ्जनाद्यर्थे क्रियमाणे अज्ग्रहणम् अपि कर्तव्यम् भवति . किम् प्रयोजनम् . गोर्थम् . ननु च उक्तम् णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति इति . अस्ति अन्यत् णित्करणसय प्रयोजनम् . किम् . गावौ , गावः . अवादेशे कृते अतः उपधायाः इति वृद्धिः यथा स्यात् . यत् तु सौ णित्करणम् तत् अनवकाशम् तस्य अनवकाशत्वात् एव वृद्धिः भविष्यति . यथा एव खलु अपि णित्करणसामर्थ्यात् अनिकः अपि वृद्धिः प्रार्थ्यते एवम् तत्वम् अपि प्राप्नोति . तत्वम् अपि हि ञ्णिति इति उच्यते . तस्मात् अज्ग्रहणम् कर्तव्यम् . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 अज्ग्रहणम् कर्तव्यम् . ननु च क्रियते एव . द्वितीयम् कर्तव्यम् यथा अचामादिग्रहणम् अज्विशेषणम् विज्ञायेत . अचाम् आदेः अचः इति . अथ अक्रियमाणे अज्ग्रहणे कस्य अचामादिग्रहणम् विशेषणम् स्यात् . इग्विशेषणम् इति आह . अचाम् आदेः इकः इति . तत्र कः दोषः . इह एव स्यात् . ऐत्कायनः , औपगवः . इह न स्यात् . गार्ग्यः , वात्स्यः इति . तत् तर्हि अज्ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . अचः ञ्णिति इति . यदि तत् अनुवर्तते अतः उपधायाः अचः इति अज्मात्रस्य उपधायाः वृद्धिः प्रसज्येत . छेदकः इति . अकारेण तपरेण अचम् विशेषयिष्यामः . अचः अतः इति . इह इदानीम् अचः इति एव अनुवर्तते अतः इति निवृत्तम् . अथ वा मण्डूकगतयः अधिकाराः . यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः . अथ वा एकयोगः करिष्यते . अचः ञ्णिति अतः उपधायाः . ततः तद्धितेषु अचाम् आदेः इति . न च एकयोगे अनुवृत्तिः भवति . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 ## . तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणायाः वृद्धेः प्रतिषेधः वक्तव्यः . क्रौष्टुः जागतः इति . ननु च अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते . कथम् अन्यस्य उच्यमाना अन्यस्य बाधिका स्यात् . असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् . ## . सति अपि सम्भवे बाधनम् भवति . तत् यथा . ब्राह्मणेभ्यः दधि दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति . एवम् इह अपि सति अपि सम्भवे अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते . विषमः उपन्यासः . न अप्राप्ते दधिदाने तक्रदानम् आरभ्यते तत् प्राप्ते आरभ्यमाणम् बाधकम् भविष्यति . इह पुनः अप्राप्तायाम् अन्त्योपधलक्षणायाम् वृद्धौ अचामादिवृद्धिः आरभ्यते . सुश्रुत् , सौश्रुतः इति . ## . अथ वा यत् अयम् अनुशतिकादिषु पुष्करसच्शब्दम् पठति तत् ज्ञापयति आचार्यः अचामादिवृद्धौ अन्त्योपधलक्षणा वृद्धिः न भवति इति . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 ## . देविकादिषु तदादिग्रहणम् कर्तव्यम् . देविकाद्यादीनाम् इति वक्तव्यम् . इह अपि यथा स्यात् . दाविकाकुलाः शालयः , शांशपास्थलाः देवाः . किम् पुनः कारणम् न सिध्यति . ## . अन्यत्र हि तस्य वा ग्रहणम् भवति तदन्तस्य वा न च इदम् तत् न अपि तदन्तम् . #<आद्यज्विशेषणत्वात् सिद्धम्># . आद्यज्विशेषणम् देविकादयः . न एवम् विज्ञायते देविकादीनाम् अङ्गानाम् अचाम् आदेः आकारः भवति इति . कथम् तर्हि . ञ्णिति अङ्गस्य अचाम् आदेः आकारः भवति सः चेत् देविकादीनाम् आद्ज्यच् भवति इति . #<आन्तरतम्यनिवर्तकत्वात् वा># . अथ वा न अनेन अनन्तरतमा वृद्धिः निर्वर्त्यते . किम् तर्हि अन्तरतमा अनेन निवर्त्यते . सिद्धा अत्र वृद्धिः तद्धितेषु अचाम् आदेः इति एव तत्र अनेन अन्तरतमा वृद्धिः निवर्त्यते . परिहारान्तरम् एव इदम् मत्वा पठितम् कथम् च इदम् परिहारान्तरम् स्यात् . यदि न आद्यज्विशेषणम् देविकादयः . अवश्यम् च एतत् एवम् विज्ञेयम् अद्यज्विशेषणम् देविकादयः इति . यदि न आद्यज्विशेषणम् देविकादयः स्युः इह अपि प्राप्नोति : सुदेविकायाम् भवः सौदेविकः इति . अथ अत्र अपि आद्यज्विशेषणत्वात् इति एव सिद्धम् परिहारान्तरम् न भवति . न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् इति . किम् तर्हि . यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् . क्व च क्रियमाणे न दोषः . सञ्ज्ञाविधौ . वृद्धिः आत् ऐच् देविकादीनाम् आकारः इति . इध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् देविकादिषु तदादिग्रहणम् अन्यत्र तद्ग्रहणात् तदन्तग्रहणात् वा इति . परिहृतम् एतत् आद्यज्विशेषणत्वात् सिद्धम् इति . ## . न्यग्रोधे च केवलग्रहणात् मन्यामहे आद्यज्विशेषणम् देविकादयः इति . तस्य हि केवलग्रहणस्य एतत् प्रयोजनम् इह मा भूत् न्याग्रोधमूलाः शालयः इति . यदि च आद्यज्विशेषणम् देविकादयः ततः केवलग्रहणम् अर्थवत् भवति . तत् एतत् कथम् कृत्वा ज्ञापकम् भवति . यदि न्यग्रोधशब्दः अव्युत्पन्नम् प्रातिपदिकम् भवति . अथ हि न्यग्रोहति इति न्यग्रोधः ततः नियमार्थम् पदान्तः इति कृत्वा न ज्ञापकम् भवति . ## . वहीनरस्य इत्त्वम् वक्तव्यम् . वहीनरस्य अपत्यम् वैहीनरिः . कुणरवाडवः तु आह . न एषः वहीनरः . कः तर्हि . विहीनरः एषः . विहीनः नरः कामभोगाभ्याम् विहीनरः . विहीनरस्य अपत्यम् वैहीनरिः . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 ## . य्वाभ्याम् परस्य अवृद्धित्वम् सिद्धम् . कुतः . ## . अपवादौ हि वृद्धेः तौ ऐचौ उच्येते . ## . अथ वा नित्यौ ऐचौ . कृतायाम् अपि वृद्धौ प्राप्नुतः अकृतायाम् अपि . नित्यत्वात् ऐचोः कृतयोः यदि अपि वृद्धिः तयोः एव . ## . अथ किमर्थम् प्रतिषेधः उच्यते . ## . एचोः विषयार्थम् प्रतिषेधसन्नियोगेन ऐचौ उच्येते . ## . यत्र य्वाभ्याम् परस्य अवृद्धित्वम् उच्यते तत्र ऐचौ यथा स्याताम् . इह मा भूताम् . आध्यश्विः , दाध्यश्विः , माध्वश्विः इति . न एतत् अस्ति प्रयोजनम् . ## . अचाम् आदिना अत्र य्वौ विशेषयिष्यामः . अचाम् आदेः यौ य्वौ इति . ## . द्व्याशीतिकः इति अत्र कस्मात् न तौ भवतः . ## . तत्र अचाम् आदेः इति एवम् वृद्धिः तत्र ऐचौ उच्येते . अत्र घोः इति एवम् वृद्धिः . किम् इदम् घोः इति . उत्तरपदस्य इति . उत्तरपदाधिकारे अपि अवश्यम् ऐजागमः अनुवर्त्यः पूर्वत्र्यलिन्दे भवः पूर्वत्रयलिन्दः इति एवमर्थम् . न एषः दोषः . उत्तरपदेन अत्र अचाम् आदि विशेषयिष्यामः अचाम् आदिना य्वौ . उत्तरपदस्य अचाम् आदेः यौ य्वौ इति . ## . अथ किमर्थम् पदान्ताभ्याम् इति उच्यते . ## . इणः यणादेशे मा भूत्. यतः छात्रा , याता इति . इह वैयाकरणः , सौवश्वः इति शाकलम् प्राप्नोति य्वोः च स्थानिवद्भावात् आयावौ प्राप्नुतः . #<शकलायावादेशेषु च उक्तम्># . किम् उक्तम् . शाकले तावत् उक्तम् सिन्नित्यसमासयोः शाकलप्रतिषेधः इति . आयावोः किम् उक्तम् . अचः पूर्वविज्ञानात् ऐचोः सिद्धम् इति . ## . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 अथ परस्य अवृद्धिः इति अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते शौवम् मांसम् टिलोपे कृते ऐजागमः न प्राप्नोति . अथ निवृत्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति . यथ इच्छसि तथा अस्तु . अस्तु तावत् अनुवर्तते . कथ शौवम् मांसम् . आनुपूर्व्या सिद्धम् एतत् . न अत्र अकृते ऐजागमे टिलोपः प्राप्नोति . किम् कारणम् . प्रकृत्या एकाच् इति प्रकृतिभावेन भवितव्यम् . तत् एतत् आनुपूर्व्या सिद्धम् भवति . अथ वा पुनः अस्तु निवृत्तम् . ननु च उक्तम् स्वाध्यायशब्दः द्वारादिषु पठ्यते तत्र यावन्तः यणः सर्वेभ्यः पूर्वः ऐजागमः प्राप्नोति इति . कः पुनः अर्हति स्वाध्यायशब्दम् द्वारादिषु पठितुम् . एवम् किल् पठ्येत स्वम् अध्ययनम् स्वाध्यायः इति . तत् च न . सुष्ठु वा अध्ययनम् स्वाध्यायः शोभनम् वा अध्ययनम् स्वाध्यायः . अथ अपि स्वम् अध्ययनम् स्वाध्यायः एवम् अपि न दोषः . अचाम् आदेः इति वर्तते . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 अयम् श्वन्शब्दः द्वारादिषु पठ्यते तत्र कः प्रसङ्गः यत् तदादेः स्यात् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . तदादिविधिना प्राप्नोति . न एव तदादिविधिः अस्ति . अतः उत्तरम् पठति . ## . प्रतिषेधे श्वादिग्रहणम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः अन्यत्र श्वन्ग्रहणे तदादिविधिः भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . शौवहानाद्यर्थम् . शौवहानम् नाम नगरम् . शौवादंष्ट्रः मणिः इति . ## . इकारादिग्रहणम् च कर्तव्यम् . किम् प्रयोजनम् . श्वागणिकाद्यर्थम् . श्वगणेन चरति श्वागणिकः . ## . तदन्तस्य च अन्यत्र प्रतिषेधः वक्तव्यः . श्वाभस्त्रेः स्वम् श्वाभस्त्रम् . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 किमर्थम् इदम् उच्यते . अवयवात् ऋतोः इति वक्ष्यति तदुत्तरपदस्य यथा स्यात् अचाम् आदेः मा भूत् . न एतत् अस्ति प्रयोजनम् . अवयवात् इति पञ्चमी तत्र अन्तरेण अपि उत्तरपदग्रहणम् उत्तरपदस्य एव भविष्यति . उत्तरार्थम् तर्हि सुसर्वार्धात् जनपदस्य इति . सुसर्वार्धात् इति पञ्चमी . दिशः अमद्राणाम् . दिशः इति पञ्चमी . प्राचाम् ग्रामनगराणाम् . दिशः इति एव . सङ्ख्यायाः संवत्सरसङ्ख्यस्य च . सङ्ख्यायाः इति पञ्चमी . वर्षस्य अभविष्यति . सङ्ख्यायाः इति एव . परिमाणान्तस्य असञ्ज्ञाशाणयोः इति . सङ्ख्यायाः इति एव . इदम् तर्हि प्रयोजनम् जे प्रोष्ठपदानाम् उत्तरपदस्य यथा स्यात् पूर्वपदस्य मा भूत् . प्रोष्ठपदासु जातः प्रोष्ठपादः ब्राह्मणः . ## . तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः भवति विप्रतिषेधेन . किम् प्रयोजनम् . द्व्याशीतिकाद्यर्थम् . अचाम् आदिवृद्धेः अवकाशः . ऐतिकायनः , औपगवः . उत्तरपदवृद्धेः अनवकाशः . द्विषाष्टिकः , त्रिषाष्टिकः . इह उभयम् प्राप्नोति . द्व्याशीतिकः , त्र्याशीतिकः . उत्तरपदवृद्धिः भवति विप्रतिषेधेन . कः पुनः अत्र विशेषः अचाम् आदिवृद्धौ वा सत्याम् उत्तरपदवृद्धौ वा . अयम् अस्ति विशेषः . यदि अत्र अचाम् आदिवृद्धिः स्यात् ऐजागमः प्रसज्येत . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 नगरग्रहणम् किमर्थम् न प्राचाम् ग्रामाणाम् इति एव सिद्धम् . न सिध्यति . अन्यः ग्रामः अन्यत् नगरम् . कथम् ज्ञायते . एवम् हि कः चित् कम् चित् पृच्छति . कुतः भवान् आगच्छति ग्रामात् . सः हि आह . न ग्रामात् नगरात् इति . ननु च भो यः एव ग्रामः तत् नगरम् . कथम् ज्ञायते . लोकतः . ये हि ग्रामे विधयः न इष्यन्ते साधीयः ते नगरे न क्रियन्ते . तत् यथा . अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते सुतराम् नागरः अपि न भक्ष्यते . तथा ग्रामे न अध्येयम् इति साधीयः नगरे न अधीयते . तस्मात् यः एव ग्रामः तत् नगरम् . कथम् यत् उक्तम् एवम् हि कः चित् कम् चित् पृच्छति कुतः भवान् आगच्छति ग्रामात् सः आह न ग्रामात् नगरात् इति . संस्त्यायविशेषम् असौ आचष्टे . संस्त्यायविशेषाः हि एते ग्रामः घोषः नगरम् संवाहः इति . एवम् तर्हि सिद्धे सति यत् ग्रामग्रहणे नगरग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र ग्रामग्रहणे नगरग्रहणम् न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . विशिष्टलिङ्गः नदीदेशः अग्रामाः इति अत्र नगरप्रतिषेधः चोदितः सः न वक्तव्यः भवति . यदि एतत् ज्ञाप्यते उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् इति अत्र नगरग्रहणम् कर्तव्यम् . बाहीकग्रामेभ्यः च नगरग्रहणम् कर्तव्यम् . दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु नगरग्रहणम् कर्तव्यम् . इदम् चतुर्थम् ज्ञापकार्थम् . तत्र अतिनिर्बन्धः न लाभः . तस्मात् यस्मिन् एव ग्रामग्रहणे नगरग्रहणम् न इष्यते तस्य प्रतिषेधः वक्तव्यः . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 ## . संवत्सरग्रहणम् अनर्थकम् . किम् कारणम् . परिमाणान्तस्य इति कृतत्वात् . परिमाणान्तस्य असञ्ज्ञाशाणयोः इति एव सिद्धम् . ## . एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् वृद्धिः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . द्वैरात्रिकः , त्रैरात्रिकः , अत्र वृद्धिः न भवति . न एतत् अस्ति प्रयोजनम् . न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा . इदम् तर्हि . द्वसमिकः , त्रैसमिकः . इदम् च अपि प्रयोजनम् द्वैरात्रिकः , त्रैरात्रिकः . ननु च उक्तम् न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा इति . अयम् अस्ति विशेषः . यदि अत्र उत्तरपदवृद्धिः स्यात् अचाम् आदेः वृद्धिः न स्यात् . अपरः आह : ज्ञापकम् तु कालपरिमाणानाम् परिमाणाग्रहणस्य . एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् परिमाणग्रहणेन ग्रहणम् न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि द्विवर्षा , त्रिवर्षा . परिमाणपर्युदासेन पर्युदासः न भवति . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 परस्य वृद्धिः न इति अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते प्रवाहणेयी भार्या अस्य इति प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति . अथ निवृत्तम् न दोषः भवति . यथा न दोषः तथा अस्तु . अथ वा पुनः अस्तु अनुवर्तते . ननु च उक्तम् प्रवाहणेयी भार्या अस्य प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति इति . न एषः दोषः . मा भूत् एवम् . जातेः इति एवम् भविष्यति . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 अयम् योगः शक्यः अवक्तुम् . कथम् अयाथातथ्यम् , आयथातथ्यम् , अयाथापुर्यम् , आयथापुर्यम् . यदा तावत् पूर्वपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते . न यथातथा , अयथातथा . अयथातथाभावः आयथातथ्यम् . यदा उत्तरपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते . यथातथाभावः याथातथ्यम् . न याथातथ्यम् अयाथातथ्यम् . (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 ## . हन्तेः तकारे तद्धिते प्रतिषेधः वक्तव्यः . वार्त्रघ्नम् , भ्रौणघ्नम् . ## . किम् उक्तम् . धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 कृद्ग्रहणम् किमर्थम् . इह मा भूत् . ददौ , दधौ . न एतत् अस्ति प्रयोजनम् . अचिण्णलोः इति वर्तते . यदि अचिण्णलोः इति वर्तते अदायि , अधायि इति अत्र न प्राप्नोति . वचनात् चिणि भविष्यति . अचिण्णलोः इति वर्तते . एवम् अपि चौडिः , बालाकिः इति अत्र प्राप्नोति . लोपः अत्र बाधकः भविष्यति . इदम् इह सम्प्रधार्यम् . लोपः क्रियताम् युक् इति किम् अत्र कर्तव्यम् . परत्वात् युक् . एवम् तर्हि अचाम् आदेः इति वर्तते . यत्र अचाम् आदिः आकारः तत्र युक् इति . एवम् अपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः , अत्र प्राप्नोति . तस्मात् कृद्ग्रहणम् कर्तव्यम् . (P_7,3.34) KA_III,323.5-7 Ro_V,204.4-5 अत्यल्पम् इदम् उच्यते : अनाचमेः इति . अवमिकमिचमीनाम् इति वक्तव्यम् : वामः , कामः , आचामः . (P_7,3.37) KA_III,323.9-12 Ro_V,204.6-10 #<णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम्># . णिच्प्रकरणे धूञ्प्रीञोः नुक् वक्तव्यः . धूनयति , प्रीणयति . ## . पालयति . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 स्थग्रहणम् किमर्थम् . इदम् विचारयिष्यते इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति . तत् यदा सङ्घतग्रहणम् तदा स्थग्रहणम् कर्तव्यम् इह अपि यथा स्यात् कारिका , हारिका . यदा हि वर्णग्रहणम् तदा केवलः ककारः प्रत्ययः न अस्ति इति कृत्वा वचनात् भविष्यति . अथ असुपः इति कथम् इदम् विज्ञायते . असुब्वतः अङ्गस्य इति . आहोस्वित् न चेत् सुपः परः आप् इति . किम् च अतः . यदि विज्ञायते असुब्वतः अङ्गस्य इति बहुचर्मिका अत्र न प्राप्नोति . अथ विज्ञायते न चेत् सुपः परः आप् इति न दोषः भवति . यथा न दोषः तथा अस्तु . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 इदम् विचार्यते : इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति . कः च अत्र विशेषः . ## . इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकास्वु अप्राप्तिः . एतिकाः चरन्ति . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . कारिका , हारिका . अस्तु तर्हि वर्णग्रहणम् . ## . वर्णग्रहणम् चेत् व्यवहितत्वात् न प्राप्नोति . कारिका , हारिका . अकारेण व्यवहितत्वात् न प्राप्नोति . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . एवम् तर्हि आह अयम् प्रत्ययस्थात् कात् पूर्वस्य इति न क्व चित् अव्यवधानम् तत्र वचनात् भविष्यति . ## . वचनप्रामाण्यात् इति चेत् रथकट्यादिषु दोषः भवति . रथकट्या , गर्गकाम्या . न एषः दोषः . येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् . केन च न अव्यवधानम् वर्णेन एकेन . सङ्घातेन पुनः व्यवधानम् भवति न भवति च . अथ वा पुनः अस्तु सङ्घातग्रहणम् . ननु च उक्तम् इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः इति . परिहृतम् एतत् वचनात् भविष्यति इति . ननु च उक्तम् अस्ति वचने प्रयोजनम् . किम् . कारिका , हारिका इति . अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति . अन्तादिवद्भावेन व्यपवर्गः . उभयतः आश्रये न अन्तादिवत् . एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् अपि इत्त्वम् इति यत् अयम् न यासयोः इति प्रतिषेधम् शास्ति . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 ##R:#< मामक)नरकयोः उपसङ्ख्यानम् अप्रत्ययस्थत्वात्># . ममक(R: मामक)नरकयोः उपसङ्ख्यानम् कर्तव्यम् . मामिका , नरिका . किम् पुनः कारणम् न सिध्यति . अप्रत्ययस्थत्वात् . ## . त्यक्त्यपोः च उपसङ्ख्यानम् कर्तव्यम् . दाक्षिणात्यिका , अमात्यिका . किम् पुनः कारणम् न सिध्यति . प्रतिषिद्धत्वात् . उदीचाम् आतः स्थाने यकपूर्वायाः इति प्रतिषिद्धत्वात् . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 न यत्तदोः इति वक्तव्यम् . इह अपि यथा स्यात् . यकाम् यकाम् अधीते , तकाम् तकाम् पचामहे इति . ## . प्रतिषेधे त्यकनः उपसङ्ख्यानम् कर्तव्यम् . उपत्यका , अधित्यका . तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् . न कर्तव्यम् . आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इत्त्वम् भवति इति यत् अयम् मृदः तिकन् इति इत्त्वभूतम् निर्देशम् करोति . ## . पावकादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् . हिरण्यवर्णाः श्रुचयः पावकाः , ऋक्षकाः , अलोमकाः . छन्दसि इति किमर्थम् . पाविका , अलोमिका . #<आशिषि च># . आशिषि च उपसङ्ख्यानम् कर्तव्यम् . जीवतात् जीवका , नन्दतात् नन्दका , भवतात् भवका . ## . उत्तरपदलोपे च उपसङ्ख्यानम् कर्तव्यम् . देवदत्तिका , देवका , यज्ञदत्तिका , यज्ञका . ## . क्षिपकादीनाम् च उपसङ्ख्यानम् कर्तव्यम् . क्षिपका , ध्रुवका , धुवका . ## . तारका ज्योतिषि उपसङ्ख्यानम् कर्तव्यम् . तारका . ज्योतिषि इति किमर्थम् . तारिका दासी . ## . वर्णका तान्तवे उपसङ्ख्यानम् कर्तव्यम् . वर्णका . तान्तवे इति किमर्थम् . वर्णिका भागुरी लोकायतस्य . ## . वर्तका शकुनौ प्राचाम् उपसङ्ख्यानम् कर्तव्यम् . वर्तका शकुनिः . शकुनौ इति किमर्थम् . वर्तिका भागुरी लोकायतस्य . प्राचाम् इति किमर्थम् . वर्तिका . ## . अष्टका पितृदेवत्ये उपसङ्ख्यानम् कर्तव्यम् . अष्टका . पितृदेवत्ये इति किमर्थम् . अष्टिका खारी . ## . वा सूतकापुत्रकावृन्दारकाणाम् उपसङ्ख्यानम् कर्तव्यम् . सूतका , सूतिका , पुत्रका , पुत्रिका , वृन्दारका , वृन्दारिका . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 किमर्थम् स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्य इति एव उच्येत . स्त्रीविषयः यः आकारः तस्य स्थाने यः अकारः तस्य प्रतिषेधः यथा स्यात् . इह मा भूत् . शुभम् याति इति शुभंयाः शुभंयिका , भद्रंयिका . ## . यकपूर्वे धात्वन्तप्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . सुनयिका , अशोकिका , अपाकिका . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 एषाद्वे नञ्पूर्वे अनुदाहरणे असुपः इति प्रतिषेधात् . अथ भस्त्राग्रहणम् किमर्थम् न अभाषितपुंस्कात् इति एव सिद्धम् . ## . उपसर्जनार्थः अयम् आरम्भः . अभस्त्रिका , अभस्त्रका . ## . नञ्पूर्वग्रहणम् च अनर्थकम् . किम् कारणम् . उत्तरपदमात्रस्य इद्वचनात् . उत्तरपदमात्रस्य इत्त्वम् वक्तव्यम् . निर्भस्त्रका , निर्भस्त्रिका , बहुभस्त्रका , बहुभस्त्रिका . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 किम् इदम् ठादेशे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् . कः च अत्र विशेषः . #<ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः># . ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः . पठिता , पठितुम् . अस्तु तर्हि सङ्घातग्रहणम् . ## . सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः वक्तव्यः . उणादीनाम् तावत् . कण्ठः , वण्ठः , शण्ठः . इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति . वर्ङग्रहणे पुनः सति अल्विधिः अयम् भवति . ## . तस्मात् विशिष्टस्य ठकारस्य ग्रहणम् कर्तव्यम् . न कर्तव्यम् . अस्तु तावत् वर्णग्रहणम् . ननु च उक्तम् ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति . न एषः दोषः . अङ्गात् इति वर्तते . न वा अङ्गात् इति पञ्चमी अस्ति . एवम् तर्हि प्रत्ययस्थस्य इति वर्तते . क्व प्रकृतम् . प्रत्ययस्थात् कात् पूर्वस्य अतः इत् आपि असुपः इति . तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . अर्थात् विभक्तिविपरिणामः भविष्यति . तत् यथा . उच्चानि देवदत्तस्य गृहाणि . आमन्त्रयस्व एनम् . देवदत्तम् इति गम्यते . देवदत्तस्य गावः अश्वाः हिरण्यम् . आढ्यः वैधवेयः . देवदत्तः इति गम्यते . पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् प्रथमानिर्दिष्टम् द्वितीयानिर्दिष्टम् च भवति . एवम् इह अपि पुरस्तात् पञ्चमीनिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति . एवम् अपि उणादीनाम् प्रतिषेधः वक्तव्यः . न वक्तव्यः . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . एवम् अपि कर्मठः इति अत्र प्राप्नोति . एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते . अङ्गस्य यः ठकारः . किम् च अङ्गस्य ठकारः . निमित्तम् . यस्मिन् अङ्गम् इति एतत् भवति . कस्मिन् च एतत् भवति . प्रत्यये . अथ वा पुनः अस्तु सङ्घातग्रहणम् . ननु च उक्तम् सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः इति उणादीनाम् तावत् प्रतिषेधः न वक्तव्यः . परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति . यत् अपि उच्यते इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति इति . न एषः दोषः . अकारलोपस्य स्थानिवद्भावात् न भविष्यति . न सिध्यति . पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः . अयम् अपि पूर्वविधिः . पूर्वस्मात् अपि विधिः पूर्वविधिः इति . अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि न दोषः . क्रियते न्यासे एव विशिष्टग्रहणम् ठस्य इति . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 इह कस्मात् न भवति . आशिषा तरति आशिषिकः , उषा तरति औषिकः . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . अथ इह कथम् भवितव्यम् . दोर्भ्याम् तरति . दौष्कः इति भवितव्यम् . कथम् . यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 किम् इदम् ञ्णिन्नकारग्रहणम् हन्तिविशेषणम् : ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति . आहोस्वित् हकारविशेषणम् : ञ्णिन्नकारपरस्य हकारस्य सः चेत् हन्तेः इति . कः च अत्र विशेषः . ## . हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः . घ्नन्ति , घ्नन्तु , अघ्नन् . अस्तु तर्हि हकारविशेषणम् . ## . हकारस्य इति चेत् ञ्णिति अप्राप्तिः . घातयति घातकः . किम् कारणम् . नकारेण व्यवहितत्वात् न प्राप्नोति . वचनात् भविष्यति . इह अपि वचनात् प्राप्नोति . हननम् इच्छति हननीयते हननीयतेः ण्वुल् हननीयकः इति . ## . स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः . घ्नन्ति , घ्नन्तु . वचनात् भविष्यति . ## . वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः वक्तव्यः . हन्ता , हन्तुम् . नकारग्रहणसामर्थ्यात् अलोपे न भविष्यति . अस्ति अन्यत् नकारग्रहणस्य प्रयोजनम् . किम् . श्रूयमाणविशेषणम् . यत्र नकारः श्रूयते तत्र यथा स्यात् . इह मा भूत् . हतः हथः इति . ## . सिद्धम् एतत् . कथम् . उपधालोपे च इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः इति . वचनात् भविष्यति . अथ वा पुनः अस्तु हकारविशेषणम् . ननु च उक्तम् हकारस्य इति चेत् ञ्णिति अप्राप्तिः इति . वचनात् भविष्यति . ननु च उक्तम् इह अपि वचनात् प्राप्नोति हननीयकः इति . न एषः दोषः . येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् . न च क्व चित् धात्ववयवेन अव्यवधानम् एतेन पुनः सङ्घातेन व्यवधानम् भवति न च भवति . यत् अपि उच्यते स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः इति वचनात् भविष्यति . ननु च उक्तम् वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः इति . न एषः दोषः . आनन्तर्यम् इह आश्रीयते हकारस्य नकारः इति . क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न सन्निपातकृतम् न अपि शास्त्रकृतम् . लोपे सन्निपातकृतम् आनन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् . यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 ## . अभ्यासात् कुत्वम् असुपः इति वक्तव्यम् . इह मा भूत् . हननम् इच्छति हननीयति हननीयतेः सन् जिहननीयिषति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . हन्तेः अभ्यासात् इति उच्यते न च एषः हन्तेः अभ्यासः . हन्तेः एषः अभ्यासः . कथम् . एकाचः द्वे प्रथमस्य इति . एवम् तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मात् इति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः . हन्तेः अङ्गस्य एषः अभ्यासः . कथम् . एकाचः द्वे प्रथमस्य इति . एवम् तर्हि यस्मिन् हन्तिः अङ्गम् तस्मिन् यः अभ्यासः तस्मात् इति उच्यते . यस्मिन् च अत्र हन्तिः अङ्गम् न तस्मिन् अभ्यासः यस्मिन् च अभ्यासः न तस्मिन् हन्तिः अङ्गम् भवति . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 अचङि इति किमर्थम् . प्राजीहयत् दूतम् . ## . हेः चङि प्रतिषेधः अनर्थकः . किम् कारणम् . अङ्गान्यत्वात् . ण्यन्तम् एतत् अङ्गम् अन्यत् भवति . लोपे कृते न अङ्गान्यत्वम् . स्थानिवद्भावात् अङ्गान्यत्वम् एव . ## . एवम् तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . प्रजिघाययिषति इति अत्र कुत्वम् सिद्धम् भवति . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 ## . जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः . जिज्यतुः , जिज्युः इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् एतस्य न भविष्यति . सा तर्हि एषा परिभषा कर्तव्या . अवश्यम् कर्तव्या अध्याप्य गतः इति एवमर्थम् . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 ## . क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . कुत्वम् कस्मात् न भवति . निष्ठायाम् अनिटः कुत्ववचनात् . निष्ठायाम् अनिटः कुत्वम् वक्ष्यामि सेटः च एते निष्ठायाम् . यदि निष्ठायाम् अनिटः कुत्वम् उच्यते कथम् शोकः समुद्रः इति . #< शुच्युब्ज्योः घञि कुत्वम्># . शुच्युब्ज्योः घञि कुत्वम् वक्तव्यम् . कथम् अर्कः . ## . न एतत् घञन्तम् . औणादिकः एषः कशब्दः तस्मिन् आष्टमिकम् कुत्वम् . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 ## . भुजः पाणौ इति वक्तव्यम् . कथम् न्युब्जः उपतापे इति . ## . अनर्थकः प्रतिषेधः अप्रतिषेधः . कुत्वम् कस्मत् न भवति . कर्तृत्वात् . न एतत् घञन्तम् . कर्तृप्रत्ययः एषः . न्युब्जति इति न्युब्जः . अधिकरणसाधनः वै लक्ष्यते घञ् . न्युब्जिताः शेरते अस्मिन् न्युब्जः उपतापे इति . एषः अपि हि कर्तृसाधनः एव . न्युब्जयति इति न्युब्जः . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 ## . प्रवचिग्रहणम् अनर्थकम् . किम् कारणम् . वचोऽशब्दसञ्ज्ञाभावात् . वचोऽशब्दसञ्ज्ञायाम् प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायाम् वर्तते . उपसर्गनियमार्थम् तर्हि इदम् वक्तव्यम् . प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायाम् प्रतिषेधः यथा स्यात् . इह मा भूत् . अविवाक्यम् इति . ## . विशेषे एतत् वक्तव्यम् . अविवाक्यम् अहः इति . क्व मा भूत् . अविवाच्यम् एव अन्यत् इति . #<ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम्># . ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् कर्तव्यम् . त्याज्यम् . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 #<[भोज्यम् अभ्यवहार्ह्ये]># . भोज्यम् अभ्यवहार्ये इति वक्तव्यम् . इह अपि यथा स्यात् . भोज्यः सूपः , भोज्या यवागूः इति . किम् पुनः कारणम् न सिध्यति . भक्षिः अयम् खरविशदे वर्तते तेन द्रवे न प्राप्नोति . न अवश्यम् भक्षिः खरविशदे एव वर्तते . किम् तर्हि अन्यत्र अपि वर्तते . तत् यथा . अब्भक्षः , वायुभक्षः इति . (P_7,3.70) KA_III,333.8-10 Ro_V,223.2-4 वा इति शक्यम् अवक्तुम् . कस्मात् न भवति . तत् अग्निः अग्नये ददात् . अस्तु अत्र लोपः आटः श्रवणम् भविष्यति तेन उभयम् सिध्यति . दधत् रत्नानि दाशुषे , ददात् रत्नानि दाशुषे . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 #<[ओतः शिति]># . ओतः शिति इति वक्तव्यम् . किम् प्रयोजनम् . ## . तत्र अयम् अपि अर्थः ष्ठिवुक्लम्वाचमाम् शिति इति शिद्ग्रहणम् न कर्तव्यम् भवति . ननु च भोः श्यन्ग्रहणम् अपि तर्हि उत्तरार्थम् कर्तव्यम् . शमाम् अष्टानाम् दीर्घः श्यनि इति श्यन्ग्रहणम् न कर्तव्यम् भवति . अत्र अपि अस्तु शिति इति एव . यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति . शमादिभिः अत्र शितम् विशेषयिष्यामः . शमादीनाम् यः शित् इति . कः च शमादीनाम् शित् . शमादिभ्यः यः विहितः . एवम् अपि तस्यति , यस्यति अत्र प्राप्नोति . अष्टानाम् इति वचनात् न भविष्यति . (P_7,3.75) KA_III,334.2-4 Ro_V,224.3-5 ## . दीर्घत्वम् आङि चमः इति वक्तव्यम् . आचामति . इह मा भूत् . उच्चमति , विचमति इति . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 ## . इषेः छत्वम् अहलि इति वक्तव्यम् . इह मा भूत् . इष्णाति , इष्यति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . अचि इति वर्तते . एवम् अपि इषाण इति अत्र प्राप्नोति . अथ अहलि इति उच्यमाने कस्मात् एव अत्र छत्वम् न भवति . न एवम् विज्ञायते न हल् अहल् अहलि इति . कथम् तर्हि . अविद्यमानः हल् अस्मिन् सः अयम् अहल् अहलि इति . यदि एवम् अचि इति अपि वर्तमाने न दोषः . न हि अचा शित् विशेष्यते . शिति भवति कतर्स्मिन् अचि इति . कथम् तर्हि . शिता अच् विशेष्यते . अचि भवति कतर्स्मिन् शिति इति . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 ## . पिबेः गुणप्रतिषेधः वक्तव्यः . पिबति . लघूपधगुणः प्राप्नोति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . गुणः कस्मात् न भवति . पिबिः अदन्तः . ## . किम् उक्तम् . धातोः अन्ते इति चेत् अनुदात्तेचबग्रहणम् इति . अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवम् न भविष्यति . (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 दीर्घोच्चारणम् किमर्थम् न ज्ञाजनोः जः इति एव उच्येत . का रूपसिद्धिः : जानाति , जायते . अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति . एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति . किम् एतस्य ज्ञापने प्रयोजनम् . पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति . (P_7,3.83) KA_III,335.8-16 Ro_V,226 ## . जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः . चिनुयुः , सुनुयुः इति . न वक्तव्यः . न एवम् विज्ञायते मिदेः गुणः जुसि च इति . कथम् तर्हि . मिदेः गुणः अजुसि च इति . किम् इदम् अजुसि इति . अजादौ उसि अजुसि इति . इह अपि तर्हि प्राप्नोति . चक्रुः , जह्रुः इति . एवम् तर्हि शिति इति वर्तते . एवम् अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति . भूतपूर्वगत्या भविष्यति . न सिध्यति न हि उस् शिद्भूतपूर्वः . उस् शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन् भविष्यति . अथ वा क्रियते न्यासे एव . अविभक्तिकः निर्देशः . न एवम् विज्ञायते मिदेः गुणः जुसि च इति . कथम् तर्हि . मिदेः गुणः उ जुसि इति . किम् इदम् उ जुसि इति . उकारादौ जुसि . अथ वा अचि इति वर्तते तेन जुसम् विशेषयिष्यामः . अजादौ जुसि इति . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः . ## . यत् अयम् अचिण्णलोः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति . किम् पुनः अयम् पर्युदासः : यत् अन्यत् विचिण्णल्ङिद्भ्यः इति . आहोस्वित् प्रसज्य अयम् प्रतिषेधः : विचिण्णल्ङित्सु न इति . कः च अत्र विशेषः . ## . प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति . अजागरुः . ## . प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति . अजागरुः . ## . न वा एषः दोषः . किम् कारणम् . अनन्तरस्य प्रतिषेधात् . अनन्तरम् यत् गुणविधानम् तस्य प्रतिषेधः . ## . जुसि पूर्वेण गुणः विधीयते जुसि च इति . #<णलि च># . किम् . न वा अनन्तरस्य प्रतिषेधात् इति एव . णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति . अथ वा पुनः अस्तु पर्युदासः . ## . अतः अन्यत्र विधाने वौ अगुणत्वम् . ## . न वा वक्तव्यम् . किम् कारणम् . पर्युदाससामर्थ्यात् अत्र गुणः न भविष्यति . अस्ति अन्यत् पर्युदासे प्रयोजनम् . किम् . क्विबर्थम् पर्युदासः स्यात् . शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणम् अनुनासिकपरः च क्वौ विशब्दः . वस्वर्थम् तर्हि पर्युदासः स्यात् . जागृवांसः अनु ग्मन् . कथम् पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुम् . सामर्थ्यात् वस्वर्थम् इति विज्ञास्यते . ## . वस्वर्थम् इति चेत् न . किम् कारणम् . सार्वधातुकत्वात् सिद्धम् . कथम् सार्वधातुकसञ्ज्ञा . छान्दसः क्वसुः . लिट् च छन्दसि सार्वधातुकम् अपि भवति . तत्र सार्वधातुकम् अपिन् ङित् इति ङित्त्वात् पर्युदासः भविष्यति . अथ वा वकारस्य एव इदम् अशक्तिजेन इकारेण ग्रहणम् . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4#< संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति># . संयोगे गुरुसञ्ज्ञायाम् भेत्ता , भेत्तुम् इति गुणः न प्राप्नोति . ## . विध्यपेक्षम् लघुग्रहणम् कृतम् लघोः च असौ विहितः . ## . कुण्डिता , हुण्डिता अत्र कस्मात् न भवति . ## . धातोः नुम्विधौ उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् धातूपदेशावस्थायाम् एव नुम् भवति इति . ## . कथम् रञ्जेः उपधालक्षणा वृद्धिः . आश्चर्यः रागः , विचित्रः रागः . ## . यत् अयम् स्यन्दिश्रन्थ्योः अवृद्ध्यर्थम् निपातनम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् वृद्धिः इति . ## . अनङ्लोपः . दध्ना , सक्थ्ना . शिदीर्घत्वम् . कुण्डानि , वनानि . एवम् तर्हि ## . यत् अयम् न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति . ## . लङर्थम् एतत् स्यात् . अनेन इक् . ## . यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति . ## . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 ## . अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि वक्तव्यम् . किम् प्रयोजनम् . पस्पशाते , चाकशीमि . वावशतीः इति प्रयोगः दृश्यते . कपोतः शरदम् पस्पशाते . अहम् भुवनम् चाकशीमि . वावशतीः उत् आजत् इति . ## . बहुलम् छन्दसि वक्तव्यम् उपधाह्रस्वत्वम् . किम् प्रयोजनम् . आनुषक् जुजोषत् इति दर्शनात् . यः ते आतित्यम् आनुषक् जुजोषत् . यदि उपधाह्रस्वत्वम् उच्यते , प्रियाम् मयूरः प्रतिनर्नृतीति यद्वत् त्वम् नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति . तस्मात् न अर्थः उपधाह्रस्वत्वेन . कस्मात् न भवति . पस्पशाते , चाकशीमि , वावशतीः इति . स्पशिकशिवशयः प्रकृत्यन्तराणि . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 ## . भूसुवोः प्रतिषेधे एकाज्ग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . बोभवीत्यर्थम् . इह मा भूत् . बोभवीति . यदि एकाज्ग्रहणम् क्रियते अभूत् अत्र न प्राप्नोति . क्व तर्हि स्यात् . मा भूत् . तस्मात् न अर्थः एकाज्ग्रहणेन . कस्मात् न भवति . बोभवीति इति . बोभूतु इति एतत् नियमार्थम् भविष्यति . अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति . क्व मा भूत् . बोभवीति इति . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 किमर्थम् तृहिरागतश्नम्कः न तृहेः इम् भवति इति एव उच्येत . ## . तृणहिग्रहणम् श्नमि कृते इम् यथा स्यात् . ## . तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात् . किम् कारणम् . अनवकाशत्वात् . अनवकाशः इम् श्नमम् बाधेत . इदम् अयुक्तम् वर्तते . किम् अत्र अयुक्तम् . तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् इति . तत्र वक्तव्यम् तृणहिग्रहणम् श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वात् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . व्यवस्थार्थम् इति एव सिद्धम् न हि असतः व्यवस्था इति . (P_7,3.95) KA_III,339.20-22 Ro_V,234.14-235.1 सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणम् किमर्थम् . ## . अपिदर्थः अयम् आरम्भः . अध्रिगो शमीध्वम् सुशमि शमीध्व शमीध्वम् अध्रिगो . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 ## . अतः दीर्घात् बहुवचने एत्त्वम् भवति विप्रतिषेधेन . अतः दीर्घः यञि सुपि च इति अस्य अवकाशः . वृक्षाभ्याम् , प्लक्षाभ्याम् . बहुवचने झलि एत् इति अस्य अवकाशः . वृक्षेषु , प्लक्षेषु . इह उभयम् प्राप्नोति . वृक्षेभ्यः , प्लक्षेभ्यः . एत्त्वम् भवति विप्रतिषेधेन . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3#< >#डलकवतीनाम् प्रतिषेधः वक्तव्यः . अम्बाडे , अम्बाले , अम्बिके . तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः . तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः इति वक्तव्यम् . देवत , देवते . देवतायाम् , देवते . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . सः कथम् न वक्तव्यः भवति . ## . यदि अम्बार्थम् द्व्यक्षरम् गृह्यते . तत् तर्हि ह्रस्वत्वम् वक्तव्यम् . अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवम् अर्थम् . मातॄणाम् मातच् पुत्रार्थम् अर्हते . मातॄणाम् मातजादेशः वक्तव्यः पुत्रार्थम् अर्हते . गार्गीमात , वात्सीमात . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 इह कस्मात् न भवति . नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु . ह्रस्ववचनसामर्थ्यात् . अस्ति अन्यत् ह्रस्ववचने प्रयोजनम् पृथग्विभक्तिम् मा उच्चीचरम् इति . शक्यम् पृथग्विभक्तिः अनुच्चारयितुम् . कथम् . एवम् अयम् ब्रूयात् . अम्बार्थानाम् ह्रस्वः नदीह्रस्वयोः गुणः इति . यदि एवम् उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति . एवम् तर्हि योगविभागः करिष्यते . अम्बार्थनद्योः ह्रस्वः . ततः ह्रस्वस्य . ह्रस्वस्य च ह्रस्वः भवति . किमर्थम् इदम् . गुणम् वक्ष्यति तद्बाधनार्थम् . ततः गुणः . गुणः च भवति ह्रस्वस्य इति . अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एतत् अनुवर्तिष्यते . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 ## . जसादिषु छन्दसि वा इति वक्तव्यम् . किम् अविशेषेण . न इति आह . प्राक् णौ चङ्युपधायाः . किम् प्रयोजनम् . ## . अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 ## . घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः . पट्वी , मृद्वी , कुरुतः इति . ## . सुप् इति वर्तते . क्व प्रकृतम् . सुपि च बहुवचने झलि एत् इति . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 इह अतिखट्वाय , अतिमालाय इति ह्रस्वत्वे कृते स्थानिवद्भावात् याट् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः . न वक्तव्यः . ## . याड्विधाने अतिखट्वाय , अतिमालाय इति अप्रतिषेधः . अनर्थकः प्रतिषेधः अप्रतिषेधः . याट् कस्मात् न भवति . ह्रस्वादेशत्वात् . ह्रस्वादेशः अयम् . उक्तम् एतत् ङ्याब्ग्रहणे अदीर्घः इति . अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते आप् च असौ भूतपूर्वः इति कृत्वा याट् कस्मात् न भवति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् उपस्थातुम् . न इति आह . न च तदानीम् क्वचित् अपि स्थानिवद्भावः स्यात् . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 ## . इदुद्भ्याम् आम् विधेयः . शकट्याम् , पद्धत्याम् , धेन्वाम् इति . किम् पुनः कारणम् न सिध्यति . औत्त्वस्य परत्वात् . परत्वात् औत्त्वम् प्राप्नोति . ## . योगविभागः करिष्यते . ङेः आम् नद्याम्नीभ्यः . ततः इदुद्भ्याम् . इदुद्भ्याम् उत्तरस्य ङेः आम् भवति इति . शकट्याम् , पद्धत्याम् , धेन्वाम् इति . ततः औत् अत् च घेः . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 ## . औत्त्वे योगविभागः कर्तव्यः . औत् . औत् भवति इदुद्भ्याम् . ततः अत् च घेः . अकारः च भवति घेः इति . किमर्थः योगविभागः . ## . सखिपतिभ्याम् औत्त्वम् यथा स्यात् . सख्यौ , पत्यौ . ## . एकयोगे हि सति औत्त्वस्य अप्राप्तिः . किम् कारणम् . अत्त्वसन्नियोगात् . अत्त्वसन्नियोगेन औत्त्वम् उच्यते तेन यत्र एव औत्त्वम् स्यात् . ## . न वा अर्थ औत्त्वे योगविभागेन . किम् कारणम् . अकारस्य अन्वाचयवचनात् . प्रधानशिष्टम् औत्त्वम् अन्वाचयशिष्टम् अत्त्वम् यथा क्यङि सलोपः . तत् यथा . प्रधानशिष्टः क्यङ् प्रातिपदिकमात्रात् भवति यत्र च स्कारः तत्र लोपः . ## . अत्त्वे टापः प्रतिषेधः वक्तव्यः . शकटौ , पद्धतौ , धेनौ . अत्त्वे कृते टाप् प्राप्नोति . ## . न वा वक्तव्यः . किम् कारणम् . सन्निपातलक्षणस्य अनिमित्तत्वात् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति टाप् न भविष्यति . #<डित्करणात् वा># . अथ वा डित् आउकारः करिष्यते . औ डित् च घेः . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 किमर्थम् अस्त्रियाम् इति उच्यते न आङः ना पुंसि इति एव उच्येत . का रूपसिद्धिः : त्रपुणा , जतुना . नुमा सिद्धम् . न एवम् शक्यम् . इह हि अमुना ब्राह्मणकुलेन इति मुभावस्य असिद्धत्वात् नुम् न स्यात् . अस्त्रियाम् इति पुनः उच्यमाने न दोषः भवति . कथम् . वक्ष्यति एतत् न मु टादेशे . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 अथ णिग्रहणम् किमर्थम् न चङि उपधायाः ह्रस्वः इति एव उच्येत . चङि उपधायाः ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , ऊकारस्य एव ह्रस्वत्वम् प्रसज्येत . न एतत् अस्ति प्रयोजनम् . वृद्धिः अत्र बाधिका भविष्यति . वृद्धौ तर्हि कृतायाम् औकारस्य एव ह्रस्वत्वम् प्रसज्येत . न एतत् अस्ति . अन्तरङ्गत्वात् अत्र आवादेशः भविष्यति . न हि इदानीम् ह्रस्वभाविनी उपधा भवति . तस्मात् णिग्रहणम् कर्तव्यम् . अथ चङ्ग्रहणम् किमर्थम् न णौ उपधायाः इति एव सिद्धम् . णौ उपधायाः ह्रस्वः इति इयति उच्यमाने , कारयति , हारयति इति अत्र अपि प्रसज्येत . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति न णौ एव ह्रस्वत्वम् भवति इति यत् अयम् मिताम् ह्रस्वत्वम् शास्ति . इह अपि तर्हि न प्राप्नोति . अचीकरत् , अजीहरत् . वचनात् भविष्यति . इह अपि तर्हि वचनात् प्राप्नोति . कारयति , हारयति . तस्मात् चङ्ग्रहणम् कर्तव्यम् . अथ उपधाग्रहणम् किमर्थम् . #<णौ चङि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम्># . णौ चङि उपधाग्रहणम् क्रियते अन्त्यस्य ह्रस्त्वत्वम् मा भूत् . णौ चङि ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , अन्त्यस्य एव ह्रस्वत्वम् प्रसज्येत . न एतत् अस्ति प्रयोजनम् . अन्तरङ्गत्वात् अत्र आवादेशः भवति . न हि इदानीम् ह्रस्वभावी अन्त्यः अस्ति . अन्त्यः ह्रस्वभावी न अस्ति इति कृत्वा वचनात् अनन्त्यस्य भविष्यति . इह अपि वचनात् प्राप्नोति . अचकाङ्क्षत् , अववाञ्छत् . येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् . केन च न अव्यवधानम् . वर्णेन . एतेन पुनः सङ्घतेन वय्वधानम् भवति न भवति च . उत्तरार्थम् तर्हि उपधाग्रहणम् कर्तव्यम् . लोपः पिबतेः ई च अभ्यासस्य उपधायाः यथा स्यात् . अपीप्यत् , अपीप्यताम् , अपीप्यन् . अथ इह कथम् भवितव्यम् . मा भवान् अटिटत् इति . आहोस्वित् मा भवान् आटिटत् इति . मा भवान् आटिटत् इति भवितव्यम् . ह्रस्वत्वम् कस्मात् न भवति . द्विर्वचने कृते परेण रूपेण व्यवहितम् इति कृत्वा . इदम् इह सम्प्रधार्यम् . द्विर्वचनम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् ह्रस्वत्वम् . नित्यम् द्विर्वचनम् . कृते ह्रस्वत्वे प्राप्नोति अकृते अपि . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति द्विर्वचनात् ह्रस्वत्वम् बलीयः इति यत् अयम् ओणिम् ऋदितम् करोति . कथम् कृत्वा ज्ञापकम् . ऋदित्करणे एतत् प्रयोजनम् ऋदिताम् न इति प्रतिषेधः यथा स्यात् . यदि च अत्र पूर्वम् द्विर्वचनम् स्यात् ऋदित्करणम् अनर्थकम् स्यात् . द्विर्वचने कृते परेण व्यवहितत्वात् ह्रस्वत्वम् न भविष्यति . पश्यति तु आचार्यः द्विर्वचनात् ह्रस्वत्वम् बलीयः इति ततः ओणिम् ऋदितम् करोति . तस्मात् मा भवान् अटिटत् इति एव भवितव्यम् . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 ## . उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् : वादितवन्तम् प्रयोजितवान् अवीवदद्वीणाम् परिवादकेन . किम् पुनः कारणम् न सिध्यति . णिचा व्यवहितत्वात् . णिलोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . प्रतिषिध्यते अत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवत् इति . एवम् अपि अग्लोपिनाम् न इति प्रतिषेधः प्राप्नोति . वृद्धौ कृतायाम् लोपः तत् न अग्लोपइ अङ्गम् भवति . इदम् इह सम्प्रधार्यम् . वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् वृद्धिः . नित्यः लोपः . कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि . अनित्यः लोपः . अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् वृद्धिः . वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति वृद्धेः लोपः बलीयान् इति यत् अयम् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति . न एतत् अस्ति ज्ञापकम् . अस्ति अन्यत् एतस्य वचने प्रयोजनम् . किम् . यत्र वृद्धौ अपि कृतायाम् एव लुप्यते . अत्यरराजत् . यत् तर्हि प्रत्याहारग्रहणम् करोति . इतरथा हि अलोपिनाम् न इति ब्रूयात् . एवम् वा वृद्धेः लोपः बलीयान् इति . अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् इति . तस्मात् उपसङ्ख्यानम् कर्तव्यम् इति . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 ## . अग्लोपिप्रतिषेधः च अनर्थकः . किम् कारणम् . स्थानिवद्भावात् . स्थानिवद्भावात् अत्र ह्रस्वत्वम् न भविष्यति . यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः . क्व स्थानिवद्भावः न अस्ति . यः हलचोः आदेशः . अत्यरराजत् . किम् पुनः कारणम् हलचोः आदेशः न स्थानिवत् इति उच्यते . अजादेशः स्थानिवत् इति उच्यते न च अयम् अचः एव आदेशः . किम् तर्हि अचः अन्यस्य च . अग्लोपिनाम् न इति अपि तर्हि प्रतिषेधः न प्राप्नोति . किम् कारणम् . अग्लोपिनाम् न इति उच्यते न च अत्र अच् एव लुप्यते . किम् तर्हि . अच् च अन्यः च . यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भविष्यति . यथा एव तर्हि यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भवति एवम् यः अत्र अच् लुप्यते तदाश्रयः स्थानिवद्भावः भविष्यति . एवम् तर्हि सिद्धे सति यत् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः इतः उत्तरम् स्थानिवद्भावः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . पूर्वत्र असिद्धे न स्थानिवत् इति उक्तम् तत् न वक्तव्यम् भवति . यदि एतत् ज्ञाप्यते , आदीधयतेः आदीधकः , आवेवयतेः आवेवकः . यीवर्णयोः दीधीवेव्योः इति लोपः न प्राप्नोति . इह च यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति . न एषः दोषः . यत् तावत् उच्यते आदीधयतेः आदीधकः , आवेवयतेः आवेवकः , यीवर्णयोः इति लोपः न प्राप्नोति इति यीवर्णयोः इति अत्र वर्णग्रहणसामर्थ्यात् भविष्यति . यत् अपि उच्यते यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति इति बहिरङ्गः यणादेशः अन्तरङ्गः स्वरः असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_7,4.3) KA_III,346.18-20 Ro_V,249.6-250.3 काण्यादीनाम् च इति वक्तव्यम् . के पुनः काण्यादयः . काणिराणिश्राणिभाणिहेठिलोपयः . अचकाणत् , अचीकणत् , अरराणत् , अरीरणत् , अशश्राणत् , अशीश्रणत् , अबभाणत् , अबीभणत् , अजिहेठत् , अजीहिठत् , अलुलोपत् , अलूलुपत् . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 इह अवदिग्ये , अवदिग्याते , अवदिग्यरे दिग्यादेशे कृते द्विर्वचनम् प्राप्नोति तत्र साभ्यासस्य इति वक्तव्यम् . ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशः भविष्यति . न सिध्यति . किम् कारणम् . ## . दिग्यादेशः क्रियताम् द्विर्वचनम् इति परत्वात् दिग्यादेशेन भवितव्यम् . तत्र साभ्यासस्य इति वक्तव्यम् . एवम् तर्हि दिग्यादेशः द्विर्वचनम् बाधिष्यते . पुनःप्रसङ्गविज्ञानात् द्विर्वचनम् प्राप्नोति . पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् . पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति . तत् यथा . अमादिषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुमः न भवन्ति . एवम् दिग्यादेशे कृते पुनःप्रसङ्गात् द्विर्वचनम् न भविष्यति . अथ वा विप्रतिषेधे पुनःप्रसङ्गः इति उच्यते विप्रतिषेधः च द्वयोः सावकशयोः . इह पुनः अनवकाशः दिग्यादेशः द्विर्वचनम् बाधिष्यते . यदि तर्हि अनवकाशाः विधयः बाधकाः भवन्ति , बभूव , भूभावः द्विर्वचनम् बाधेत . सावकाशः भूभावः . कः अवकाशः . भविता , भवितुम् . इह तर्हि चक्षिङः ख्य्ठवा लिटि इति ख्य्ठद्विर्वचनम् बाधेत . इह च अपि बभूव इति यदि तावत् स्थाने द्विर्वचनम् भूभावः सर्वादेशः प्राप्नोति अथ द्विःप्रयोगः द्विर्वचनम् परस्य भूभावे कृते पूर्वस्य श्रवणम् प्राप्नोति . न एषः दोषः . आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु . तत्र आर्धधातुकसामान्ये भूभावे कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 ## . संयोगादेः गुणविधाने संयोगोपधग्रहणम् कर्तव्यम् . किमर्थम् . कृञर्थम् . इह अपि यथा स्यात् . सञ्चस्करतुः , सञ्चस्करुः . यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन . इह अपि सस्वरतुः , सस्वरुः संयोगोपधस्य इति एव सिद्धम् . भवेत् सिद्धम् सस्वरतुः , सस्वरुः इति इदम् तु न सिध्यति सञ्चस्करतुः , सञ्चस्करुः इति . किम् कारणम् . सुटः बहिरङ्गलक्षणत्वात् . बहिरङ्गम् सुट् . अन्तरङ्गः गुणः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणम् अनन्यार्थम् विज्ञायते . #<ऋतः लिटि गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन># . ऋतः लिटि गुण्ठञ्ङिति वृद्धिः भवति पूर्वविप्रतिषेधेन . ऋतः लिटि गुणस्य अवकाशः . सस्वरतुः , सस्वरुः . ञ्णिति वृद्धेः अवकाशः . स्वारकः , ध्वारकः . इह उभयम् प्राप्नोति . सस्वार , दध्वार . ञ्णिति वृद्धिः भवति पूर्वविप्रतिषेधेन . ## . अथ वा पुनःप्रसङ्गात् गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः भविष्यति . न एषः युक्तः परिहारः . पुनःप्रसङ्गः नाम सः भवति यत्र तेन एव कृते प्राप्नोति तेन एव च अकृते . अत्र खलु गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति अकृते च अचः ञ्णिति इति . तस्मात् सुष्ठु उच्यते लिति गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन इति . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 किमर्थम् ह्रस्वः वा इति उच्यते न गुणः वा इति उच्येत . तत्र अयम् अपि अर्थः गुणग्रहणम् न कर्तव्यम् भवति . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . ऋतः च संयोगादेः गुणः इति . #<ऋतः ह्रस्वत्वम् इत्त्वप्रतिषेधार्थम्># . ऋतः ह्रस्वत्वम् उच्यते इत्त्वप्रतिषेधार्थम् . इत्त्वम् मा भूत् इति . गुणः वा इति इयति उच्यमाने गुणेन मुक्ते इत्त्वम् प्रसज्येत . ह्रस्वः वा इति उच्यमाने ह्रस्वेन मुक्ते यथाप्राप्तः गुणः भविष्यति . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 ## . के अणः ह्रस्वत्वे तद्धितग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . कृन्निवृत्त्यर्थम् . कृति मा भूत् . राका , धाका इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . (P_7,4.23) KA_III,348.21-22 Ro_V,255.7-8 इह कस्मात् न भवति . प्रोह्यते , उपोह्यते . एकादेशे कृते व्यपवर्गाभावात् . एवम् अपि आ , ऊह्यते , ओह्यते , समोह्यते . अणः इति वर्तते . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 ## . एतेः लिङि उपसर्गात् इति वक्तव्यम् . इह मा भूत् . ईयात् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उपसर्गात् इति वर्तते . एवम् तर्हि आचार्यः अन्वाचष्टे उपसर्गात् इति अनुवर्तते इति . न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति . एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् . (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 दीर्घोच्चारणम् किमर्थम् न रिङ् ऋतः इति एव उच्यते . का रूपसिद्धिः : मात्रीयति , पित्रीयति . अकृत्सार्वधातुकयोः इति दीर्घत्वम् भविष्यति . एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति . किम् एतस्य ज्ञापने प्रयोजनम् . पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 ## . यण्प्रकरणे हन्तेः हिंसायाम् ईट् वक्तव्यः . जेघ्नीयते . यदि ईट् अभ्यासरूपम् न सिध्यति . एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् ईक् . एवम् अपि उपधालोपः न प्राप्नोति . एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 अत्यल्पम् इदम् उच्यते : अपुत्रस्य इति . अपुत्रादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : जनीयन्तः न्वग्रवः पुत्रीयन्तः सुदानवः . ## . छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधः वक्तव्यः . संस्वेदयुः , मित्रयुः . ## . न वा वक्तव्यम् . किम् कारणम् . अश्वाघस्य आद्वचनम् अवधारणार्थम् भविष्यति अश्वाघयोः एव छन्चसि दीर्घः भविष्यति न अन्यस्य इति . (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 #<श्यतेः इत्त्वम् व्रते नित्यम्># . श्यतेः इत्त्वम् व्रते नित्यम् इति वक्तव्यम् . संशितव्रतः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . ## . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 ## . किम् पुनः अयम् तकारान्तः आहोस्वित् दकारान्तः उत धकारान्तः अथ वा थकारान्तः . कः च अत्र विशेषः . ## . यदि तकारान्तः दस्ति इति दीर्घत्वम् प्राप्नोति . ## . अथ दकारान्तः रदाभ्याम् निष्ठातः इति नत्वम् प्राप्नोति . ## . अथ धान्तः झषः तथोः धः अधः इति धत्वम् प्राप्नोति . ## . अथ थकारान्तः न दोषः भवति . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 ## . अचः उपसर्गात् तत्वे आकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . अलः अन्त्यस्य विधयः भवन्ति इति आकारस्य भविष्यति . न सिध्यति . किम् कारणम् . #<आदेः हि परस्य># . अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति दकारस्य प्राप्नोति . न एषः दोषः . ## . अस्य इति वर्तते . क्व प्रकृतम् . अस्य द्वौ इति . यदि अवर्णग्रहणम् अनुवर्तते दद्भावे दोषः भवति . एवम् तर्हि एवम् वक्ष्यामि दः अद्घोः इति . दः यः आकारः तस्य अत् भवति . ततः अचः उपसर्गात् तः . अस्य इति एव . एवम् अपि सूत्रभेदः कृतः भवति . न असौ सूत्रभेदः . सूत्रभेदम् कम् उपाचरन्ति . यत्र तत् एव अन्यत् सूत्रम् क्रियते भूयः वा . यत् हि तत् एव उपसंहृत्य क्रियते न असौ सूत्रभेदः . अथ वा द्वितकारकः निर्देशः क्रियते सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति . इह अपि तर्हि प्राप्नोति . अद्भिः , अद्भ्यः इति . अचः इति वर्तते . तत् च अवश्यम् अज्ग्रहणम् अनुवर्त्यम् लवाभ्याम् इति एवमर्थम् . अथ वा त्रितकारकः निर्देशः करिष्यते इहार्थौ द्वौ उत्तरार्थः च एकः . ## . द्यतेः इत्त्वात् अचः तः इति एतत् भवति विप्रतिषेधेन . द्यतेः इत्त्वस्य अवकाशः . निर्दितम् , निर्दितवान् . अचः तः इति अस्य अवकाशः . प्रत्तम् , अवत्तम् . इह उभयम् प्राप्नोति . नीत्तम् , वीत्तम् . अचः तः इति एतत् भवति विप्रतिषेधेन . (P_7,4.48) KA_III,351.24-352.3 Ro_V,261.6-10 ## . अपः भि इति अत्र मासः छन्दसि उपसङ्ख्यानम् कर्तव्यम् : मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा . अत्यल्पम् इदम् उच्यते . ## : स्ववद्भिः , स्वतवद्भिः , समुषद्भिः अजायथाः , मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा . (P_7,4.54) KA_III,352.5-7 Ro_V,261.12-14 ## . इस्त्वम् सनि राधः हिंसायाम् इति वक्तव्यम् . प्रतिरित्सति . हिंसायाम् इति किमर्थम् . आरिरात्सति . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 ## . ज्ञपेः ईत्त्वम् अनन्त्यस्य इति वक्तव्यम् . ज्ञीप्सति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . लोपः अन्त्यस्य बाधकः भविष्यति . अनवकाशाः विधयः बाधकाः भवन्ति सावकाशः च णिलोपः . कः अवकाशः . कारणा , हारणा . एवम् अपि ईत्त्वम् अन्त्यस्य लोपस्य बाधकम् स्यात् . अनवकाशाः हि विधयः बाधकाः भवन्ति ईत्त्वम् अपि सावकाशम् . कः अवकाशः . अनन्त्यः . कथम् पुनः सति अन्त्ये अनन्त्यस्य ईत्त्वम् स्यात् . भवेत् यः अचा आङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् . वयम् तु खलु अङेन अचम् विशेषयिष्यामः . अङ्गस्य अचः यत्रतत्रस्थस्य इति . एवम् अपि उभयोः सावकाशयोः परत्वात् ईत्त्वम् प्राप्नोति . तस्मात् अनन्त्यस्य इति वक्तव्यम् . (P_7,4.58) KA_III,352.19-20 Ro_V,262.11-12 ## . अभ्यासस्य इति यत् उच्यते तत् अनचि द्रष्टव्यम् . पतापतः , चराचरः , वदावदः . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 किम् अयम् षष्ठीसमासः : हलाम् आदिः हलादिः हलादिः शिष्यते इति . आहोस्वित् कर्मधारयः : हल् आदिः हलादिः हलादिः शिष्यते इति . कः च अत्र विशेषः . ## . हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषः प्राप्नोति . आनक्ष , आनक्षतुः , आनक्षुः . अस्तु तर्हि कर्मधारयः . ## . कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे आद्यस्य हलः अभवे लोपः वक्तव्यः . आटतुः , आटुः . ## . तस्मात् अनादिः हल् लुप्यते इति वक्तव्यम् . ## . किम् उक्तम् . प्रतिविधास्यते हलादिशेषः इति . अयम् इदानीम् सः प्रतिविधानकालः . इदम् प्रतिविधीयते . इदम् प्रकृतम् अत्र लोपः अभ्यासस्य इति . ततः वक्ष्यामि . ह्रस्वः . ह्रस्वः भवति आदेशः . अभ्यासस्य लोपः इति अनुवर्तते . तत्र ह्रस्वभाविनाम् ह्रस्वः लोपभाविनाम् लोपः भविष्यति . ततः हलादिः शेषः च इति . अथ वा एवम् वक्ष्यामि . ह्रस्वः अहल् . ह्रस्वः भवति अभ्यासस्य इति . ततः अहल् . अहल् च भवति अभ्यासः . ततः आदिः शेषः . आदिः शेषः भवति अभ्यासस्य इति . अथ वा योगविभागः करिष्यते . ह्रस्वादेशः भवति अभ्यासस्य . ततः hal . hal ca lupyate अभ्यासस्य . ततः आदिः शेषः . आदिः शेषः च भवति अभ्यासस्य . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 #<शर्पूर्वशेषे खर्पूर्वग्रहणम्># . शर्पूर्वशेषे खर्पूर्वग्रहणम् कर्तव्यम् . खर्पूर्वाः खयः शिष्यन्ते खरः लुप्यन्ते इति वक्तव्यम् . किम् प्रयोजनम् . उचिच्छिषति . व्युचिच्छिषति . तुकः श्रवणम् मा भूत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . चर्त्वे कृते तुक् न भविष्यति . असिद्धम् चर्त्वम् तस्य असिद्धत्वात् तुक् प्राप्नोति . सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति . एवम् अपि अन्तरङ्गत्वात् प्राप्नोति तस्मात् खर्पूर्वग्रहणम् कर्तव्यम् . न कर्तव्यम् . एत्त्वतुग्ग्रहणम् न करिष्यते . अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव . #<आदिशेषप्रसङ्गः तु># . आदिशेषः तु प्राप्नोति . तिष्ठासति . ननु च अनादिशेषः आदिशेषम् बाधिष्यते . कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् . असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् . यदि आदिशेषः अपि भवति शर्पूर्ववचनम् इदानीम् किमर्थम् स्यात् . #<शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपप्रतिषेधार्थम्># . शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपः मा भूत् इति . ## . व्यपकर्षविज्ञानात् सिद्धम् एतत् . किम् इदम् व्यपकर्षविज्ञानात् इति . अपवादविज्ञानात् . अपवादत्वात् अत्र अनादिशेषः आदिशेषम् बाधिष्यते . ननु च उक्तम् कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् इति . इदम् तावत् अयम् प्रष्टव्यः . यदि तत् न उच्येत किम् इह स्यात् . हलादिशेषः . हलादिशेषः चेत् न अप्राप्ते हलादिशेषे इदम् उच्यते तत् बाधकम् भविष्यति . यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति . तत् यथा . दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् बाधकम् भवति . एवम् इह अपि सति अपि सम्भवे अनादिशेषः आदिशेषम् बाधिष्यते . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 दाधर्ति इति किम् निपात्यते . धारयतेः श्लौ अभ्यासस्य दीर्घत्वम् णिलुक् च . अनिपात्यम् . तूतुजानवदभ्यासस्य दीर्घत्वम् पर्णशुषिवत् णिलुक् भविष्यति . धृङः वा अभ्यासस्य दीर्घत्वम् परस्मैपदम् च . अनिपात्यम् . तूतुजानवदभ्यासस्य दीर्घत्वम् युध्यतिवत् परस्मैपदम् भविष्यति . दर्धर्ति इति किम् निपात्यते . धारयतेः श्लौ अभ्यासस्य रुक् णिलुक् च . अनिपात्यम् . देवाअदुह्रवद्रुट् पर्णश्रुषिवत् णिलुक् भविष्यति . धृङः वा अभ्यासस्य रुक् परस्मैपदम् च . अनिपात्यम् . देवाअदुह्रवत् रुड्युध्यतिवत् परस्मैपदम् च भविष्यति . बोभूतु इति किम् निपात्यते . भवतेः यङ्लुगन्तस्य अगुणत्वम् निपात्यते . न एतत् अस्ति प्रयोजनम् . सिद्धम् अत्र अगुणत्वम् भूसुवोः तिङि इति . एवम् तर्हि नियमार्थम् भविष्यति . अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति . क्व मा भूत् . बोभवीति इति . तेतिक्ते इति किम् निपात्यते . तिजेः यङ्लुगन्तस्य आत्मनेपदम् निपात्यते . न एतत् अस्ति प्रयोजनम् . सिद्धम् अत्र आत्मनेपदम् अनुदात्तङितः आत्मनेपदम् इति . नियमार्थम् तर्हि भविष्यति . अत्र एव यङ्लुगन्तस्य आत्मनेपदम् भवति न अन्यत्र इति . क्व मा भूत् . बेभिदि इति चेच्छिदि इति . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 किमर्थम् स्वपेः अभ्यासस्य सम्प्रसारणम् उच्यते यदा सर्वेषु अभ्यासस्थानेषु स्वपेः सम्प्रसारणम् उक्तम् . ## . स्वापिग्रहणम् क्रियते व्यपेतार्थम् . व्यपेतार्थः अयम् आरम्भः . सुष्वापयिषति इति . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## . तत्र क्यजन्ते अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . स्वापकम् इच्छति स्वापकीयति स्वापकीयतेः सन् सिस्वापकीयिषति इति . ## . सिद्धम् एतत् . कथम् . णिग्रहणम् कर्तव्यम् . न कर्तव्यम् . निर्देशात् एव हि व्यक्तम् ण्यन्तस्य ग्रहणम् इति . न अत्र निर्देशः प्रमाणम् शक्यम् कर्तुम् . यथा हि निर्देशः तथा इह अपि प्रसज्येत . स्वापम् करोति स्वापयति स्वापयतेः सन् सिस्वापयिषति इति . तस्मात् णिग्रहणम् कर्तव्यम् . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 ## . त्रिग्रहणम् अनर्थकम् . किम् कारणम् . गणान्तत्वात् . त्रयः एव निजादयः . ## . उत्तरार्थम् तर्हि त्रिग्रहणम् कर्तव्यम् . भृञाम् इत् त्रयाणाम् यथा स्यात् . इह मा भूत् . जहाति . (P_7,4.77) KA_III,356.13-15 Ro_V,269.10-270.3 अर्तिग्रहणम् किमर्थम् न बहुलम् छन्दसि इति एव सिद्धम् . न हि अन्तरेण छन्दः अर्तेः श्लुः लभ्यः . एवम् तर्हि सिद्धे यत् अर्तिग्रहणम् करोति तत् ज्ञापयति आचार्यः भाषायाम् श्लुः भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . इयर्ति इति एतत् सिद्धम् भवति . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 ## . ऐचोः यङि दीर्घत्वम् प्राप्नोति . डोढौक्यते , तोत्रौक्यते इति . ननु च ह्रस्वत्वे कृते दीर्घत्वम् न भविष्यति . न सिध्यति . किम् कारणम् . ह्रस्वात् हि परम् दीर्घत्वम् . ह्रस्वत्वम् क्रियताम् दीर्घत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् दीर्घत्वेन भवितव्यम् . ## . न वा एषः दोषः . किम् कारणम् . अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् . अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एषा परिभाषा कर्तव्या . कानि एतस्याः परिभाषायाः प्रयोजनानि . ## . अचीकरत् , अजीहरत् . सन्वद्भावम् अपवादत्वात् दीर्घत्वम् न बाधते . ## . मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् इत्त्वम् न बाधते . ## . गणेः ईत्वम् अपवादत्वात् हलादिशेषम् न बाधते . इदम् अयुक्तम् वर्तते . किम् अत्र अयुक्तम् . ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्त्वा ततः उच्यते न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति . तस्याः च परिभाषायाः प्रयोजनानि नाम उच्यन्ते प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य गणेः ईत्वम् हलादिशेषस्य इति च . न च सन्वद्भावम् अपवादत्वात् दीर्घत्वम् बाधते . किम् तर्हि परत्वात् . न खलु अपि मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् दीर्घत्वम् बाधते . किम् तर्हि अन्तरङ्गत्वात् . न खलु अपि गणेः ईत्त्वम् अपवादत्वात् हलादिशेषम् बाधते . किम् तर्हि अनवकाशत्वात् . एवम् तर्हि इयम् परिभाषा कर्तव्या अभ्यासविकारेषु बाधकाः न बाधन्ते इति . सा तर्हि एषा परिभाषा कर्तव्या . न कर्तव्या . आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् अकितः इति प्रतिषेधम् शास्ति . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 अकितः इति किमर्थम् . यंयम्यते , रंरम्यते . अकितः इति शक्यम् अकर्तुम् . कस्मात् न भवति यंयम्यते , रंरम्यते इति . नुकि कृते अनजन्तत्वात् . अतः उत्तरम् पठति . ## . अकिद्वचनम् क्रियते ज्ञापकार्थम् . किम् ज्ञाप्यम् . एतत् ज्ञापयति आचार्यः अन्यत्र किदन्तस्य अभ्यासस्य अलोन्त्यविधिः न भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . ## . ह्रस्वत्वम् . अवचच्छतुः , अवचच्छुः . अत्त्वम् . चच्छृदतुः , चच्छृदुः . इत्त्वम् . चिच्छादयिषति , चिच्छर्दयिषति . गुणः . चेच्छिद्यते , चोच्छुष्यते . तुकि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति . ## . न एतानि सन्ति प्रयोजनानि . विप्रतिषेधेन अपि एतानि सिद्धानि . तुक् क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् . परत्वात् एते विधयः इति . ## . अथ वा न एवम् विज्ञायते अभ्यासस्य अजन्तस्य ऋकारान्तस्य अकारान्तस्य इगन्तस्य इति . कथम् तर्हि . अभ्यासे यः अच् अभ्यासे यः ऋकारः अभ्यासे यः अकारः अभ्यासे यः इच् इति . एवम् च कृत्वा दीर्घत्वम् प्राप्नोति . एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति . किम् अपवादः नुक् दीर्घत्वस्य इति . एवम् तर्हि सिद्धे सति यत् अकितः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अभ्यासविकारेषु बाधकाः न बाधन्ते इति . किम् एतस्य ज्ञापने प्रयोजनम् . ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्तम् सः न दोषः भवति . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 ## . नुकि सति यंयम्यते , रंरम्यते इति रूपम् न सिध्यति . ## . अनुस्वारागमः वक्तव्यः . एवम् अपि इदम् एव रूपम् स्यात् यंय्यम्यते , इदम् न स्यात् यंयम्यते . ## . पदान्तात् च इति वक्तव्यम् . वा पदान्तस्य इति . (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 ## . रीक् ऋत्वतः इति वक्तव्यम् . किम् प्रयोजनम् . संयोगार्थम् . संयोगान्ताः प्रयोजयन्ति . वरीवृश्च्यते , परीपृच्छ्यते , बरीभृज्ज्यते . (P_7,4.91) KA_III,359.8-9 Ro_V,275.2-4 ## . मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् कर्तव्यम् . मर्मृज्यते , मर्मृज्यमानासः . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 किम् इदम् ऋकारग्रहणम् अङ्गविशेषणम् . ऋकारान्तस्य अङ्गस्य इति . आहोस्वित् अभ्यासविशेषणम् . ऋकारान्तस्य अभ्यासस्य इति . अङ्गविशेषणम् इति आह . कथम् ज्ञायते . यत् अयम् तपरकरणम् करोति . कथम् कृत्वा ज्ञापकम् . न हि कः चित् अभ्यासे दीर्घः अस्ति यदर्थम् तपरकरणम् क्रियेत . अथ अङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किम् प्रयोजनम् . इह मा भूत् . चाकीर्ति , चाकीर्तः , चाकिरति . ## . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 इह कस्मात् न भवति . अजजागरत् . लघुनि चङ्परे इति उच्यते व्यवहितम् च अत्र लघु चङ्परम् . इह अपि तर्हि न प्राप्नोति . अचीकरत् , अजीहरत् . वचनात् भविष्यति . इह अपि वचनात् प्राप्नोति . अजजागरत् . येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् . केन च न अव्यवधानम् . वर्णेन . एतेन पुनः सङ्घातेन व्यवधानम् भवति न भवति च . एवम् अपि अचिक्षणत् अत्र न प्राप्नोति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् इत्त्वम् इति यत् अयम् अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् इति इत्त्वबाधनार्थम् अत्त्वम् शास्ति . ## . सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् : वादितवन्तम् प्रयोजितवान् , अवीवदत् वीणाम् परिवादकेन . किम् पुनः कारणम् न सिध्यति . णिचा व्यवहितत्वात् . लोपे कृते न अस्ति व्यवधानम् . स्थानिवद्भावात् व्यवधानम् एव . प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति . एवम् अपि अनग्लोपः इति प्रतिषेधम् प्राप्नोति . वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति . एवम् तर्हि इदम् इह सम्प्रधार्यम् . वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् . परत्वात् वृद्धिः . नित्यः लोपः . कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि . लोपः अपि अनित्यः . अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अकृतायाम् अन्यस्य शब्दान्तस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् वृद्धिः . वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति . ## . मीमादीनाम् तु लोपः प्राप्नोति . अमीमपत् . ## . सिद्धम् एतत् . कथम् . रूपातिदेशः अयम् . सनि यादृशम् अभ्यासरूपम् तत् सन्वद्भावेन अतिदिश्यते न च मीमादीनाम् सनि अभ्यासरूपम् अस्ति . ## . अथ वा ण्यन्तम् एतत् अङ्गम् अन्यत् . लोपे कृते न अङ्गान्यत्वम् . स्थानिवद्भावात् अङ्गम् अन्यत् . कथम् अजिज्ञपत् . अत्र सनि अपि ण्यन्तस्य एव उपादानम् आप्ज्ञप्यृधाम् ईत् इति . अत्र अङ्गान्यत्वाभावात् अभ्यासलोपः स्यात् . तस्मात् पूर्वः एव परिहारः सिद्धम् तु रूपातिदेशात् इति . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 सर्ववचनम् किमर्थम् . ## . सर्वग्रहणम् क्रियते अलोन्त्यनिवृत्त्यर्थम् . अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य द्विर्वचनम् मा भूत् इति . क्व पुनः अलोन्त्यनिवृत्त्यर्थेन अर्थः सर्वग्रहणेन . नित्यवीप्सयोः इति . नित्यवीप्सयोः इति उच्यते न च अन्त्यस्य द्विर्वचनेन नित्यता वीप्सा वा गम्यते . इह तर्हि परेः वर्जने इति अन्त्यस्य अपि द्विर्वचनेन वर्ज्यमानता गम्येत . #<षष्ठीनिर्देशार्थम् च .># षष्ठीनिर्देशार्थम् च सर्वग्रहणम् कर्तव्यम् . षष्ठीनिर्देशः यथा प्रकल्पेत . ## अक्रियमाणे सर्वग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् . कस्य . स्थानेयोगत्वस्य . क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः सर्वग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते . परेर्वर्जने प्रसमुपोदःपादपूरणे उपर्यध्यधसःसामीप्ये वाक्यादेरामन्त्रितस्य इति . इह न का चित् षष्ठी नित्यवीप्सयोः इति . ननु च एषा एव षष्ठी . न एषा षष्ठी . किम् तर्हि . अर्थनिर्देशः एषः . नित्ये च अर्थे वीप्सायाम् च इति . अलोन्त्यनिवृत्त्यर्थेन तावत् न अर्थः सर्वग्रहणेन . इदम् तावत् अयम् प्रष्टव्यः . नित्यवीप्सयोः द्वे भवतः इति उच्यते द्विशब्दः आदेशः कस्मात् न भवति . आचार्यप्रवृत्तिः ज्ञापयति न द्विशब्दः आदेशः भवति इति यत् अयम् तस्यपरमाम्रेडितम् अनुदात्तम्च इति आह . कथम् कृत्वा ज्ञापकम् . द्विशब्दः अयम् एकाच् तस्य एकाच्त्वात् तस्यपरमाम्रेडितम् अनुदात्तम्च इति एतत् न अस्ति . पश्यति तु आचार्यः न द्विशब्दः आदेशः भवति इति ततः तस्य परमाम्रेडितम् अनुदात्तम्च इति आह . यदि तर्हि न द्विशब्दः आदेशः भवति के तर्हि इदानीम् द्वे भवतः . द्विशब्देन यत् उच्यते . किम् पुनः तत् . द्विशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः . सङ्ख्येये द्वे भविष्यतः . के पुनः ते . पदे वाक्ये मात्रे वा . तत् यदा तावत् पदे वाक्ये वा तदा अनेकाल्त्वात् सर्वादेशः सिद्धः . यदा मात्रे अपि तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति . यदा तर्हि अर्धमात्रे तदा सर्वादेशः न सिध्यति . न एषः दोषः . न च अर्धमात्रे द्विः उच्येते . किम् कारणम् . इह व्याकरेणे यः सर्वाल्पीयान् स्वरव्यवहारः सः मात्रया भवति न अर्धमात्रया व्यवहारः अस्ति . तेन अर्धमात्रे न भविष्यतः . एवम् अपि कुतः एतत् पदे द्वे भविष्यतः इति न पुनः वाक्ये स्याताम् मात्रे वा . नित्यवीप्सयोः द्वे भवतः इति उच्यते न च वाक्यद्विर्वचनेन मात्राद्विर्वचनेन वा नित्यता वीप्सा वा गम्यते . षष्ठीनिर्देशार्थम् एव तर्हि सर्वग्रहणम् कर्तव्यम् . ## न वा वक्तव्यम् . किम् कारणम् . पदाधिकारात् . पदस्य इति प्रकृत्य द्विर्वचनम् वक्ष्यामि . ## तत् च अवश्यम् पदग्रहणम् कर्तव्यम् समासनिवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् च . समासनिवृत्त्यर्थम् तावत् . सप्तपर्णः अष्टापदम् . तद्धितनिवृत्त्यर्थम् . द्विपदिका त्रिपदिका . माषशः कार्षापणशः . वाक्यनिवृत्त्यर्थम् . ग्रामे ग्रामे पानीयम् . माषम् माषम् देहि . अथ क्रियमाणे अपि वै पदग्रहणे समासनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते . समसस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति . आहोस्वित् समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति . किम् च अतः . यदि विञायते समासस्य निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सिद्धम् सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति सप्तपर्णाभ्याम् सप्तपर्णेभ्यः इति अत्र प्राप्नोति . अथ विज्ञायते समासे निवृत्त्यर्थम् समासनिवृत्त्यर्थम् इति सप्तपर्णः सप्तपर्णौ सप्तपर्णाः इति अत्र अपि प्राप्नोति . तथा तद्धितनिवृत्त्यर्थम् इति . कथम् इदम् विज्ञायते . तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति . आहोस्वित् तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति . किम् च अतः . यदि विज्ञायते तद्धितस्य निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति सिद्धम् द्विपदिकाः त्रिपदिकाः द्विपदिकाभ्याम् त्रिपदिकाभ्याम् माषशः कार्षापणशः इति अत्र प्राप्नोति . अथ विज्ञायते तद्धिते निवृत्त्यर्थम् तद्धितनिवृत्त्यर्थम् इति द्विपदिकाः त्रिपदिकाः इति अत्र अपि प्राप्नोति . तथा वाक्यनिवृत्त्यर्थम् इति कथम् इदम् विज्ञायते . वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति . आहोस्वित् वाक्ये निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति . किम् च अतः . यदि विज्ञायते वाक्यस्य निवृत्त्यर्थम् वाक्यनिवृत्त्यर्थम् इति यदि वाक्यम् वीप्सायुक्तम् भवितव्यम् एव द्विर्वचनेन . अथ अपि अवयवः भवतु एव . तत् एतत् क्रियमाणे अपि पदग्रहणे आलूनविशीर्णम् भवति . किम् चित् सङ्गृहीतम् किम् चित् असङ्गृहीतम् . ## सगतिग्रहणम् च कर्तव्यम् . प्रपचति प्रपचति . प्रकरोति प्रकरोति इति . किम् पुनः कारणम् न सिध्यति . न हि सगतिकम् पदम् भवति . समासनिवृत्त्यर्थेन तावत् न अर्थः पदग्रहणेन . समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भविष्यति . किम् च भोः समासः वीप्सायाम् इति उच्यते . न खलु वीप्सायाम् इति उच्यते गम्यते तु सः अर्थः . तत्र उक्तः समासेन इति कृत्वा द्विर्वचनम् न भविष्यति . यत्र च समासेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् . तत् यथा . एकैकविचिताः अन्योन्यसहायाः इति . अथ वा यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते . किम् पुनः तत् . पर्वणि पर्वणि सप्त पर्णानि अस्य . पङ्क्तौ पङ्क्तौ अष्टौ पदानि अस्य इति . तद्धितनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन . तद्धितेन उकत्वात् वीप्सायाः द्विर्वचनम् न भविष्यति . तद्धितः खलु अपि वीप्सायाम् इति उच्यते . यत्र च तद्धितेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् . तत् यथा . एकैकशः ददाति इति . वाक्यनिवृत्त्यर्थेन च अपि न अर्थः पदग्रहणेन . पदद्विर्वचनेन उक्तत्वात् वीप्सायाः वाक्यद्विर्वचनम् न भविष्यति . यत्र च पदद्विर्वचनेन अनुक्ता वीप्सा भवति तत्र द्विर्वचनम् . तत् यथा . प्रपचति प्रपचति . प्रकरोति प्रकरोति . उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् . तस्यपरमाम्रेडितम् अनुदात्तम्च इति वक्ष्यति तत् पदद्विर्वचने यथा स्यात् वाक्यद्विर्वचनेमा भूत् . मह्यम् ग्रहीष्यति मह्यम् ग्रहीष्यति . माम् अभिव्याहरिष्यति माम् अभ्व्याहरिष्यति . कथम् च अत्र द्विर्वचनम् . छान्दसत्वात् . स्वरः अपि तर्हि छान्दसत्वात् एव न भविष्यति . उत्तरार्थम् एव तर्हि पदग्रहणम् कर्तव्यम् . पदस्य पदात् इति वक्ष्यति तत् पदग्रहणम् न कर्तव्यम् भवति . सर्वग्रहणम् अपि तर्हि उत्तरार्थम् . अनुदात्तंसर्वमपादादौ इति वक्ष्यति तत् सर्वग्रहणम् कर्तव्यम् भवति . उभयम् क्रियते तत्र एव . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 इहार्थम् एव तर्हि षष्ठीनिर्देशार्थम् अन्यतरत् कर्तव्यम् . षष्ठीनिर्दिष्टस्य स्थाने द्विर्वचनम् यथा स्यात् द्विःप्रयोगः मा भूत् इति . किम् च स्यात् . आम् पचसि देवदत्ता3 आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता न स्यात् . इह च पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न स्यात् . यदि तर्हि स्थाने द्विर्वचनम् राजा राजा वाक् वाक् पदस्य इति नलोपादीनि न सिध्यन्ति . इदम् इह सम्प्रधार्यम् . द्विर्वचनम् क्रियताम् नलोपादीनि इति किम् अत्र कर्तव्यम् . परत्वात् नलोपादीनि . पूर्वत्र असिद्धे नलोपादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा . एवम् तर्हि पूर्वत्र असिद्धीयम् अद्विर्वचने इति वक्ष्यामि . तत् च अवश्यम् वक्तव्यम् . किम् प्रयोजनम् . विभाषिताः प्रयोजयन्ति . द्रोग्धा द्रोग्धा . द्रोढा द्रोढा इति . इह तर्हि बिसम् बिसम् मुसलम् मुसलम् आदेशप्रत्यययोः इति षत्वम् प्राप्नोति . आदेशः यः सकारः प्रतयः यः सकारः इति एवम् एतत् विज्ञायते . इह तर्हि नृभिः नृभिः रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति . समानपदे इति उच्यते समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . समानग्रहणसामर्थ्यात् . यदि हि यत् समानम् च असमानम् च तत्र स्यात् समानग्रहणम् अनर्थकं स्यात् . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 अथ वा पुनः अस्तु द्विःप्रयोगः द्विर्वचनम् . ननु च उक्तम् आम् पचसि पचसि देवदत्ता3 आमः एकान्तरम् आमन्त्रितम् अनन्तिके इति एकान्तरता न प्राप्नोति . न एषः दोषः . सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः . सुप्तिङन्तम्पदम् . यस्मात् सुप्तिङ्विधिः तदादि सुप्तिङन्तम् च . ननु च एकैकस्मात् एव अत्र सुप्तिङ्विधिः . समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा . कुतः एतत् . शास्त्राहानेः . एवम् हि शास्त्रम् अहीनम् भवति . यत् अपि उच्यते इह पौनःपुन्यम् पौनःपुनिकम् इति अप्रातिपदिकत्वात् तद्धितोत्पत्तिः न प्राप्नोति इति मा भूत् एवम् . समर्थात् इति एवम् भविष्यति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकेभ्यः तद्धितोत्पत्तिः इति यत् अयम् कस्कादिषु कौतस्कुतशब्दम् पठति . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 इह कस्मात् न भवति . हिमवान् खाण्डवः पारियात्रः समुद्रः इति . नित्ये द्वे भवतः इति प्राप्नोति . न एषः दोषः . अयम् नित्यशब्दः अस्ति एव कूटस्थेषु अविचालिषु भावेषु वर्तते . तत् यथा : नित्या द्यौः नित्या पृथिवी नित्यम् आकाशम् इति . अस्ति आभीक्ष्ण्ये वर्तते . तत् यथा : नित्यप्रहसितः नित्यप्रजल्पितः इति . तत् यः आभीक्ष्ण्ये वर्तते तस्य इदम् ग्रहणम् . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 अथ किम् इदम् वीप्सा इति . आप्नोतेः अयम् विपूर्वाइ इच्छायाम् अर्थे सन् विधीयते . यदि एवम् चिकीर्षति जिहीर्षति इति अत्र अपि प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते वीप्सायाम् अभिधेयायाम् इति . कथम् तर्हि . कर्तृविशेषणम् एतत् . वीप्सति इति वीप्सः . वीप्सः चेत् कर्ता भवति इति . कः पुनः वीप्सार्थः . अनवयवाभिधानम् वीप्सार्थः . अनवयवेन द्रव्याणाम् अभिधानम् एषः वीप्सार्थः . ## . अनवयवाभिधानम् वीप्सार्थः इति चेत् जात्याख्यायाम् द्विर्वचनम् प्राप्नोति . व्रीहिभिः यवैः वा इति . ## न वा एषः दोषः . किम् कारणम् . एकार्थत्वात् जातेः . एकार्थः हि जातिः . एकम् अर्थम् प्रत्याययिष्यामि इति जातिशब्दः प्रयुज्यते . ## अनेकार्थाश्रया च पुनः वीप्सा . अनेकम् अर्थम् सम्प्रत्याययिष्यामि इति वीप्सा प्रयुज्यते . एकार्थत्वात् जातेः अनेकार्थाश्रयत्वात् च वीप्सायाः जात्याख्यायाम् द्विर्वचनम् न भविष्यति . ##. अथ वा न अनेन द्विर्वचनम् निर्वर्त्यते . किम् तर्हि अद्विर्वचनम् अनेन निवर्त्यते . यावन्तः ते अर्थाः तावताम् शब्दानाम् प्रयोगः प्राप्नोति . तत्र अनेन निवृत्तिः क्रियते . नित्यवीप्सयोः अर्थयोः द्वे एव शब्दरूपे प्रयोक्तव्ये न अतिबहु प्रयोक्तव्यम् इति . ## सर्वग्रहणम् च अनर्थकम् . किम् कारणम् . सर्वस्य एव हि द्विर्वचनेन अर्थः गम्यते न अवयवस्य . पदग्रहणम् च अनर्थकम् पदस्य एव हि द्विर्वचनेन अर्थः गम्यते न अगतिकस्य . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 किम् पुनः इदम् वीप्सायाम् सर्वम् अभिधीयते आहोस्वित् एकम् . कः च अत्र विशेषः . ## . वीप्सायाम् सर्वाभिधाने वचनम् न सिध्यति . ग्रामः ग्रामः . जनपदः जनपदः . बहवः ते अर्थाः तत्र बहुषुबहुवचनम् इति बहुवचनम् प्राप्नोति . अस्तु तर्हि एकम् . ## एकाभिधाने सर्वद्रव्यगतिः न सिध्यति . अस्तु तर्हि सर्वम् . ननु च उक्तम् वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः इति . ## न वा एषः दोषः . किम् कारणम् . पदार्थत्वात् . पदस्य अर्थः वीप्सा . सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् . यत् तर्हि प्रातिपदिकम् : दृषत् दृषत् समित् समित् इति . एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् . अपर आह . न वा पदार्थत्वात् . न वा एषः दोषः . किम् कारणम् . पदार्थत्वात् . पदस्य अर्थः वीप्सा सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् . यत् तर्हि प्रातिपदिकम् . दृषत् दृषत् समित् समित् इति . एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 अथ इह कथम् भवितव्यम् . पचति पचतितराम् तिष्ठति . आहोस्वित् पचतितराम् पचतितराम् तिष्ठति इति . पचति पचतितराम् तिष्ठतीति भवितव्यम् . कथम् . द्विर्वचनम् क्रियताम् आतिशायिकः इति द्विर्वचनम् भविष्यति विप्रतिषेधेन . इह अपि तर्हि आतिशायिकात् द्विर्वचनम् स्यात् . आद्यतरम् आद्यतरम् आनय इति . अस्ति अत्र विशेषः . अन्तरङ्गः आतिशायिकः . का अन्तरङ्गता . ङ्याप्प्रातिपदिकात् आतिशायिकः पदस्य द्विर्वचनम् . आतिशायिकः अपि न अन्तरङ्गः . कथम् . समर्थात् तद्धितः असौ उत्पद्यते सामर्थ्यम् च सुबन्तेन . अथ वा स्पर्धायाम् आतिशायिकः विधीयते न च अन्तरेण प्रतियोगिनम् स्पर्धा गम्यते . एवम् तर्हि इह द्वौ अर्थौ वक्तव्यौ नित्यवीप्से च अतिशयः च न च एकस्य प्रयोक्तुः अनेकम् अर्थम् युगपत् वक्तुम् सम्भवः अस्ति . तत् एतत् प्रयोक्तरि अधीनम् भवति . एतस्मिन् च प्रयोक्तरि अधीने क्व चित् का चित् प्रसृततरा गतिः भवति . इह तावत् पचति पचतितराम् तिष्ठति इति एषा प्रसृततरा गतिः यत् नित्यम् उक्त्वा अतिशयः उच्यते . इह इदानीम् आद्यतरम् आद्यतरम् आनय इति एषा प्रसृततरा गतिः यत् अतिशयम् उक्त्वा वीप्साद्विर्वचनम् उच्यते . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 ## . परेः असमासे इति वक्तव्यम् . इह मा भूत् . परित्रिगर्तम् वृष्टः देवः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . परेः वर्जने इति उच्यते न च अत्र परिः वर्जने वर्तते . कः तर्हि . समासः . ## परेर्वर्वने वा इति वक्तव्यम् . परि त्रिगर्तेभ्यः वृष्टः देवः . परि परि त्रिगर्तेभ्यः वृष्टः देवः . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 ## . असूया कुत्सनम् इति एकः अर्थः . कोपः भर्त्सनम् इति एकः अर्थः . असूयाकुत्सनयोः कोपभर्त्सनयोः च एकार्थत्वात् पृथक्त्वनिर्देशः अनर्थकः . न हि अनसूयन् कुत्सयति न च अपि अकुपितः भर्त्सयते . ननु च भोः अकुपिताः अपि दृश्यन्ते दारकान् भर्त्सयमानाः . अन्ततः ते ताम् शरीराकृतिम् कुर्वन्ति या कुपितस्य भवति . एवम् तर्हि आह . ## (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 इह कस्मात् बहुव्रीहिवद्भावः न भवति . एकः इति . एकस्य द्विर्वचनसम्बन्धेन बहुव्रीहिवद्भावः उच्यते न च अत्र द्विर्वचनम् पश्यामः . ## . एकस्य द्विर्वचनसम्बन्धेन इति चेत् अर्थनिर्देशः कर्तव्यः . द्विर्वचनम् अपि हि अत्र कस्मात् न भवति . तस्मात् वाच्यम् अस्मिन् अर्थे द्वे भवतः बहुव्रीहिवत् च इति . ## न वा वक्तव्यम् . किम् कारणम् . वीप्साधिकारात् . नित्यवीप्सयोः इति वर्तते . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 अथ बहुव्रीहिवत्त्वे किम् प्रयोजनम् . ## . सुब्लोपः . एकैकम् . पुंवद्भावः . गतगता . यदि एवम् ## सर्वनामस्वरसमासान्तेषु दोषः भवति . सर्वनामविधौ दोषः भवति . एकैकस्मै . नबहुव्रीहौ इति प्रतिषेधः प्राप्नोति . सर्वनाम . स्वर . नन सुसु . नञ्सुभ्याम् इति एषः स्वरः प्राप्नोति . स्वर . समासान्त . ऋगृक् पूःपूः . ऋक्पूरब्धूःपथामानक्षे इति समासान्तः प्राप्नोति . सर्वनामविधौ तावत् न दोषः . उक्तम् तत्र बहुव्रीहिग्रहणस्य प्रयोजनम् बहुव्रीहिः एव यः बुहुव्रीहिः तत्र प्रतिषेधः यथा स्यात् बहुव्रीहिवद्भावेन यः बहुव्रीहिः तत्र मा भूत् इति . स्वरसमासान्तयोः अपि प्रकृतम् समासग्रहणम् अनुवर्तते तेन एव बहुव्रीहिम् विशेषयिष्यामः . समासः यः बहुव्रीहिः इति . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 कर्मधारयवत्त्वे कानि प्रयोजनानि . ## . सुब्लोपः . पटुपटुः . पुंवद्भावः . पटुपट्वी . अन्तोदात्तत्वम् . पटुपटुः . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 गुणवचनस्य इति किमर्थम् . अग्निः माणवकः . गौः वाहीकः . ## . सर्वे हि शब्दाः प्रकारे वर्तमानाः गुणवचनाः सम्पद्यन्ते तेन इह अपि प्राप्नोति . अग्निः माणवकः . गौः वाहीकः इति . ## सिद्धम् एतत् . कथम् . प्रकृत्यर्थविशेषणत्वात् . प्रकृत्यर्थः विशेष्यते . न एवम् विज्ञायते प्रकारे गुणवचनस्य इति . कथम् तर्हि . गुणवचनस्य शब्दस्य द्वे भवतः प्रकारे वर्तमानस्य इति . अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः गुणवचनः इति . कः च साधीयः . यः प्रकारे च प्राक् च प्रकारात् . अथ वा प्रकारे गुणवचनस्य इति उच्यते सर्वः च शब्दः प्रकारे वर्तमानः गुणवचनः सम्पद्यते ते एवम् विज्ञास्यामः प्राक् प्रकारात् यः गुणवचनः इति . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 #<[आनुपूर्व्ये]># . आनुपूर्व्ये द्वे भवतः इति वक्तव्यम् . मूले मूले स्थूलाः . अग्रे अग्रे सूक्ष्माः . ##. स्वार्थे अवधार्यमाणे अनेकस्मिन् द्वे भवतः इति वक्तव्यम् . अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि . अवधार्यमाणे इति किमर्थम् . अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि द्वौ देहि त्रीन् देहि . अनेकस्मिन् इति किमर्थम् . अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् देहि . माषम् एव देहि . किम् पुनः कारणम् न सिध्यति . अनवयवाभिधानम् वीप्सार्थः इति उच्यते अवयवाभिधानम् च अत्र गम्यते . आतः च अवयवाभिधानम् यः हि उच्यते अस्मात् कार्षापणात् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा शेषम् पृच्छति किम् अनेन क्रियताम् इति. यः पुनः उच्यते इमम् कार्षापणम् इह भवद्भ्याम् माषम् माषम् देहि इति माषम् माषम् असौ दत्त्वा तूष्णीम् आस्ते . #<[चापले .>#] चापले द्वे भवतः इति वक्तव्यम् . अहिः अहिः बुध्यस्व बुध्यस्व . न च अवश्यम् द्वे एव . यावद्भिः शब्दैः सः अर्थः गम्यते तावन्तः प्रयोकव्याः . अहिः अहिः अहिः बुध्यस्व बुध्यस्व बुध्यस्व इति .## क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् . सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति . #<[आभीक्ष्ण्ये .>#] आभीक्ष्ण्ये द्वे भवतः इति वक्तव्यम् . भुक्त्वा भुक्त्वा व्रजति . भोजम् भोजम् व्रजति . #<डाचि च .># डाचि च द्वे भवतः इति वक्तव्यम् . पटपटायति मटमटायति . ## पूर्वप्रथमयोः अर्थातिशयविवक्षायाम् द्वे भवतः इति वक्तव्यम् . पूर्वम् पूर्वम् पुष्प्यन्ति . प्रथमम् प्रथमम् पच्यन्ते . #<डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे .># डतरडतमयोः समसम्प्रधारणायाम् स्त्रीनिगदे भावे द्वे भवतः इति वक्तव्यम् . उभौ इमौ आढ्यौ कतरा कतरा अनयोः आढ्यता . सर्वे इमे आढ्याः कतमा कतमा एषाम् इति . ## कर्मव्यतिहारे सर्वनाम्नः द्वे भवतः इति वक्तव्यम् समासवत् च बहुलम् . यदा न समासवत् प्रथमैकवचनम् भवति तदा पूर्वपदस्य . अन्योऽन्यम् इमे ब्राह्मणाः भोजयन्ति . अन्योऽन्यस्य भोजयन्ति . इतरेतरम् भोजयन्ति . इतरेतरस्य भोजयन्ति . ## स्त्रीनपुंसकयोः उत्तरपदस्य वा अम्भावः वक्तव्यः . अन्योऽन्यम् इमे ब्राह्मण्यौ भोजयतः . अन्योऽन्याम् भोजयतः . इतरेतरम् भोजयतः . इतरेतराम् भोजयतः . अन्योऽन्यम् इमे ब्राह्मणकुले भोजयतः . अन्योऽन्याम् भोजयतः . इतरेतरम् भोजयतः . इतरेतराम् भोजयतः . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 ## . अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इति उपसङ्ख्यानम् कर्तव्यम् . द्वन्द्वम् स्कन्दविशाखौ . द्वन्द्वम् नारदपर्वतौ . अत्यन्तसहचरिते इति किमर्थम् . द्वौ युधिष्ठिरार्जुनौ . लोकविज्ञाते इति किमर्थम् . द्वौ देवदत्तयज्ञदत्तौ . (P_8,1.15) KA_III,371.2-7 Ro_V,319 अथ द्वन्द्वम् इति किम् निपात्यते . ## . पूर्वपदस्य च अम्भावः निपात्यते उत्तरपदस्य च अत्वम् नपुंसकत्वम् च . ## किम् उक्तम् . लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति तत्र नपुंसकत्वम् अनिपात्यम् . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 आ कुतः पदाधिकारः . ## . अपदान्तस्यमूर्धन्यः इति अतः प्राक् पदाधिकारः . अथ पदात् इति अधिकारः आ कुतः . ## पदात् इति अधिकारः प्राक् सुपि कुत्सनात् . कुत्सने च सुप्य् अगोत्रादौ इति अतः प्राक् . ## यणेकादेशस्वरः तु ऊर्ध्वम् पदाधिकारात् कर्तव्यः . ##. इह हि क्रियमाणे अपदान्तस्य अप्राप्तिः स्यात् . उदात्तस्वरितयोर् यणःस्वरितः अनुदात्तस्य इति इह एव स्यात् कुमार्यौ किशोर्यौ इह न स्यात् कुमार्यः किशोर्यः . एकादेशे उदात्तेनोदात्तः इह एव स्यात् वृक्षौ प्लक्षौ इह न स्यात् वृक्षाः प्लक्षाः . ##. न वा ऊर्ध्वम् पदाधिकारात् कर्तव्यः यणेकादेशस्वरः . किम् कारणम् . पदाधिकारस्य विशेषणत्वात् . पदस्य इति न एषा स्थानषष्ठी . का तर्हि . विशेषणषष्ठी . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . प्रत्याख्यायते स्थनषष्ठी . ## अथ वा यत् अयम् नलोपःप्रातिपदिकान्तस्य इति अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः विशेषणषष्ठी एषा न स्थानषष्ठी इति . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 सर्ववचनम् किमर्थम् . सर्ववचनम् अनादेः अनुदात्तार्थम् . सर्वग्रहणम् क्रियते अनादेः अपि अनुदात्तत्वम् यथा स्यात् इति . तिङतिङः इह एव स्यात् देवदत्तः : पचति इति इह न स्यात् : देवदत्तः करोति इति . ## . सर्ववचनम् अनादेः अनुदात्तार्थम् इति चेत् तत् न . किम् कारणम् . लुटि प्रतिषेधात् सिद्धम् . यत् अयम् लुटि प्रतिषेधम् शास्ति नलुट् इति तत् ज्ञापयति आचार्यः अनादेः अपि अनुदात्तत्वम् भवति इति . कथम् कृत्वा ज्ञापकम् . न हि लुडन्तम् आद्युदात्तम् अस्ति . ## अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य विधिः प्राप्नोति . यत्र हि आदिविधिः न अस्ति अलोऽन्त्यविधिना तत्र भवितव्यम् . तत्र कः दोषः . तिङतिङः इति इह एव स्यात् देवदत्तयज्ञदत्तौ कुरुतः इह न स्यात् देवदत्तः करोति इति . ## यत् अयम् लृटि प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनन्त्यस्य अपि अनुदात्तत्वम् भवति इति . कथम् कृत्वा ज्ञापकम् . न हि लृडन्तम् अन्तोदात्तम् अस्ति . ननु च इदम् अस्ति भोक्ष्ये इति . ## किम् उक्तम् . न वा पदाधिकारस्य विशेषणत्वात् इति . इदम् तर्हि प्रयोजनम् युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति वाम्नौ आदयः सविभक्तिकस्य यथा स्युः इति . एतत् अपि न अस्ति प्रयोजनम् . पदस्य इति हि वर्तते विभक्त्यन्तम् च पदम् तत्र अन्तरेण सर्वग्रहणम् सविभक्तिकस्य भविष्यति . भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति . ग्रामः वाम् दीयते . ग्रामः नौ दीयते . जनपदः वाम् दीयते . जनपदः नौ दीयते . ननु च स्थग्रहणम् क्रियते तेन सविभक्तिकस्य एव भविष्यति . अस्ती अन्यत् स्थग्रहणस्य प्रयओजनम् . किम् . श्रूयमाणविभकिविशेषणम् यथा विज्ञायेत . यत्र विभक्तिः श्रूयते तत्र यथा स्यात् इह मा भूत् इति युष्मत्पुत्रः ददाति इति अस्मत्पुत्रः ददाति इति . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 ## . समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः . किम् प्रयोजनम् . नानावाक्ये मा भूवन् इति . अयम् दण्डः हर अनेन . ओदनम् पच तव भविष्यति मम भविष्यति . ## पश्यार्थैः च प्रतिषेधः समानवाक्ये इति प्रकृत्य वक्तव्यः . इतरथा हि यत्र एव पश्यार्थानाम् युष्मदस्मदी साधनम् तत्र प्रतिषेधः स्यात् . ग्रामः त्वाम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः . ग्रामः माम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः. इह न स्यात् . ग्रामः तव स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः . ग्रामः मम स्वम् सम्प्रेक्ष्य सन्दृश्य समीक्ष्य गतः . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 ## . युष्मदस्मदोः अन्यतरस्याम् अनन्वादेशे इति वक्तव्यम् . ग्रामे कम्बलः ते स्वम् . ग्रामे कम्बलः तव स्वम् . ग्रामे कम्बलः मे स्वम् . ग्रामे कम्बलः मम स्वम् . अनन्वादेशे इति किमर्थम् . अथो ग्रामे कम्बलः ते स्वम् . अथो ग्रामे कम्बलः मे स्वम् . अपरः आह : सर्वे एव वाम्नावादयः अनन्वादेशे विभाषा वक्तव्याः . कम्बलः ते स्वम् . कम्बलः तव स्वम् . कम्बलः मे स्वम् . कम्बलः मम स्वम् . अनन्वादेशे इति किमर्थम् . अथो कम्बलः ते स्वम् . अथो कम्बलः मे स्वम् . न तर्हि इदानीम् इदम् वक्तव्यम् सपूर्वायाः प्रथमायाः विभाषा इति . वक्तव्यम् च . किम् प्रयोजनम् . अन्वादेशार्थम् . अन्वादेशे विभाषा यथा स्यात् . अथो ग्रामे कम्बलः ते स्वम् . अथो ग्रामे कम्बलः तव स्वम् . अथो ग्रामे कम्बलः मे स्वम् . अथो ग्रामे कम्बलः मम स्वम् . (P_8,1.27) KA_III,374.7-20 Ro_V,327 किम् इदम् तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् . कुत्सनाभीक्ष्ण्ययोः अर्थयोः गोत्रादीनि भवन्ति तिङः पराणि अनुदात्तानि इति . आहोस्वित् अनुदात्तविशेषणम् . तिङः पराणि गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः अर्थयोः अनुदात्तानि भवन्ति इति . ## . तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् क्रियते पाठविशेषणम् . पाठः विशेष्यते . ## अनुदात्तविशेषणे हि सति अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् कर्तव्यम् स्यात् . चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः इति कुत्सनाभीक्ष्ण्ययोः इति वक्तव्यम् स्यात् . ## अथ वा यानि अनुदात्तानि इति वक्तव्यम् स्यात् . तस्मात् सुष्ठु उच्यते तिङः गोत्रादिषु कुत्सनाभीक्ष्ण्यग्रहणम् पाठविशेषणम् अनुदात्तविशेषणे हि अन्यत्र गोत्रादिग्रहणे कुत्सनाभीक्ष्ण्यग्रहणम् अनुदात्तग्रहणम् वा इति . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 अतिङः इति किमर्थम् . पचति करोति . ## . अतिङ्वचनम् अनर्थकम् . किम् कारणम् . समानवाक्याधिकारात् . समानवाक्ये इति वर्तते न च समानवाक्ये द्वे तिङन्ते स्तः . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 निपातैः इति किमर्थम् . यत् कूजति शकटम् . यती कूजति शकटी . यन् रथः कूजति . निपातैः इति शक्यम् अवक्तुम् . कस्मात् न भवति . यत् कूजति शकटम् . यती कूजति शकटी . यन् रथः कूजति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . न एषा परिभाषा इह शक्या विज्ञातुम् . इह हि दोषः स्यात् . यावद्यथाभ्याम् इह न स्यात् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत् . (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 ## . चण् णिद्विशिष्टः चेदर्थे द्रष्टव्यः . अयम् च वै मरिष्यति . अयम् चेत् मरिष्यति . न च पितृभ्यः पूर्वेभ्यः दास्यति . अप्रायश्चित्तिकृतौ च स्याताम् . (P_8,1.35) KA_III,375.10-13 Ro_V,329 अनेकम् इति किम् उदाहरणम् . यदा हि असौ मत्तः भवति अथ यत् तपति . न एतत् अस्ति . एकम् अत्र हियुक्तम् अपरम् यद्युक्तम् ततः उभयोः अपि अनिघातः . इदम् तर्हि . अनृतम् हि मत्तः वदति पाप्मा एनम् विपुनाति . एकम् खलु अपि . अग्निः हि पूर्वम् उदजयत् तम् इन्द्रः अनूदजयत् इति . (P_8,1.39) KA_III,375.14-19 Ro_V,330 पूजायाम् इति वर्तमाने पुनः पूजाग्रहणम् किमर्थम् . अनिघातप्रतिषेधाभिसम्बद्धम् तत् . यदि तत् अनुवर्तेत इह अपि अनिघातप्रतिषेधः प्रसज्येत . इष्यते च अत्र निघातप्रतिषेधः . यथा पुनः तत्र यावत् यथा इति एताभ्याम् अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्यते इह इदानीम् केन अनिघाते प्राप्ते अनिघातप्रतिषेधः उच्येत . इह अपि यद्वृत्तान्नित्यम् इति एवमादिभिः . (P_8,1.46) KA_III,375.20-22 Ro_V,330 किमर्थम् इदम् उच्यते न गत्यर्थलोटा लृट् इति एव सिद्धम् . नियमार्थः अयम् आरम्भः . एहि मन्ये प्रहासे एव यथा स्यात् . क्व मा भूत् . एहि मन्ये रथेन यास्यसि इति . (P_8,1.47) KA_III,376.1-10 Ro_V,331 किम् इदम् अपूर्वग्रहणम् जातुविशेषणम् . जातुशब्दात् अपूर्वात् तिङन्तम् इति . आहोस्वित् तिङन्तविशेषणम् . जातुशब्दात् तिङन्तम् अपूर्वम् इति . जातुविशेषणम् इति आह . कथम् ज्ञायते . यत् अयम् किंवृत्तञ्चचिदुत्तरम् इति आह . कथम् कृत्वा ज्ञापकम् . अत्र अपि अपूर्वम् इति एतत् अनुवर्तते न च अस्ति सम्भवः यत् किंवृत्तम् च चिदुत्तरम् स्यात् तिङन्तम् च अपूर्वम् . अत्र अपि तिङन्तविशेषणम् एव . कथम् . किंवृत्तात् चिदुत्तरात् तिङन्तम् अपूर्वम् इति . यत् तर्हि आहोउताहोचानन्तरम् इति अनन्तरग्रहणम् करोति . एतस्य अपि अस्ति वचने प्रयोजनम् . किम् . शेषप्रकॢप्त्यर्थम् एतत् स्यात् . शेषेविभाषा कः च शेषः . सान्तरम् शेषः इति . अन्तरेण अपि अनन्तरग्रहणम् प्रकॢप्तः शेषः . कथम्. अपूर्वः इति वर्तते . शेषे विभाषा . कः च शेषः . सपूर्वः शेषः इति . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 ## . लृटः प्रकृतिभावे कर्तुः यत् कारकम् अन्यत् तस्य अन्यत्वे उपसङ्ख्यानम् कर्तव्यम् . आगच्छ देवदत्त ग्रामम् ओदनम् भोक्ष्यसे . किम् पुनः कारणम् न सिध्यति . कारकान्यत्वात् . न चेत् कारकम् सर्वान्यत् इति उच्यते सर्वान्यत् च अत्र कारकम् . किम् पुनः कारणम् सर्वान्यत्प्रतिषेधेन आश्रीयते न पुनः असर्वान्यद्विधानेन आश्रीयेत . कर्ता च अत्र असर्वान्यः ततः कर्तृसामान्यात् सिद्धम् . ## कर्तृसामान्यात् सिद्धम् इति चेत् तद्भेदे कर्तृभेदे अन्यस्मिन् कारकसामान्ये प्रकृतिभावः प्राप्नोति . आहर देवदत्त शालीन् यज्ञदत्त एनान् भोक्ष्यते . एवम् तर्हि व्यक्तम् एव पठितव्यम् न चेत् कर्ता सर्वान्यः इति . ##. न चेत् कर्ता सर्वान्यः इति चेत् अन्याभिधाने प्रतिषेधम् एके इच्छन्ति . उह्यन्ताम् देवदत्तेन शालयः यज्ञदत्तेन भोक्ष्यन्ते इति प्राप्नोति भोक्ष्यन्ते इति च इष्यते . ## सिद्धम् एतत् . कथम् . तिङोः एकद्रव्याभिधानात् . यत्र तिङ्भ्याम् एकम् द्रव्यम् अभिधीयते तत्र इति वक्तव्यम् . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 कस्य अयम् प्रतिषेधः . #<आमः एकान्तरे ऐकश्रुत्यप्रतिषेधः># . आमः एकान्तरे ऐकश्रुत्यस्य अयम् प्रतिषेधः . कथम् पुनः अप्रकृतस्य असंशब्दितस्य ऐकश्रुत्यस्य प्रतिषेधः शक्यः विज्ञातुम् . अनन्तिके इति उच्यते . अनन्तिकम् च किम् . दूरम् . दूरात् सम्बुद्धौ एकश्रुतिः उच्यते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## निघातः तु प्राप्नोति . आम् भोः देवदत्त3 . आमन्त्रितस्य अनुदात्तत्वम् प्राप्नोति . ## सिद्धम् एतत् . कथम् . प्रतिषेधाधिकारे प्रतिषेधवचनसामर्थ्यात् निघातः न भविष्यति . न एव वा पुनः अत्र ऐकश्रुत्यम् प्राप्नोति . किम् कारणम् . अनन्तिके इति उच्यते अन्यत् च दूरम् अन्यत् अनन्तिकम् . यदि एवम् प्लुतः अपि तर्हि न प्राप्नोति प्लुतः अपि हि दूरात् इति उच्यते . इष्टम् एव एतत् सङ्गृहीतम् . आम् भोः देवदत्त इति एव भवितव्यम् . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 किमर्थम् इदम् उच्यते . यदादैः एव सर्वैः एतैः अनिघातकारणैः योगे अनिघातः उच्यते . यथा एव पूर्वैः योगे एवम् परैः अपि . अतः उत्तरम् पठति . ## . यद्धितुपरस्य छन्दसि अनिघातः उच्यते अन्यपरप्रतिषेधार्थः . अन्यपरस्य प्रतिषेधः मा भूत् इति . जाये स्वः रोहाव एहि . अथ इदानीम् रोहाव इति अनेन युक्ते एहि इति अस्य कस्मात् न भवति . लोट् च गत्यर्थलोटा युक्तः इति प्राप्नोति . न रुहिः गत्यर्थः . कथम् ज्ञायते . यत् अयम् गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च इति पृथक् रुहिग्रहणम् करोति . यदि न रुहिः गत्यर्थः आरोहन्ति हस्तिनम् मनुष्याः आरोहयति हस्ती स्थलम् मनुष्यान् गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासणौ इति कर्मसञ्ज्ञा न प्राप्नोति . तस्मात् न एतत् शक्यम् वक्तुम् न रुहिः गत्यर्थः इति . कस्मात् तर्हि रोहाव इति अनेन युक्ते एहि इति अस्य न भवति . छान्दसत्वात् . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 #<आम्रेडितेषु अगतेः सगतिः अपि तिङ् इति अत्र गतिग्रहणे उपसर्गग्रहङम्># . आम्रेडितेषु अगतेः सगतिरपितिङ् इति अत्र गतिग्रहणे उपसर्गग्रहणम् द्रष्टव्यम् . इह मा भूत् . शुक्लीकरोति चन . क्र्ष्णीकरोति चन . यत्काष्ठा शुक्लीकरोति . यत्काष्ठा कृष्णीकरोति . अपर आह . सर्वत्र एव आष्टमिके गतिग्रहणे उपसर्गग्रहणम् द्रष्तव्यम् गतिर्गतौतिङिचोदात्तवतिवर्जम् इति . (P_8,1.66) KA_III,379.5-13 Ro_V,339 यद्वृत्तात् इति उच्यते तत्र इदम् न सिध्यति यः पचति यम् पचति इति . वृत्तग्रहणेन तद्विभक्त्यन्तम् प्रतीयात् . कथम् यतरः पचति यतमः पचति इति . डतरडतमौ च प्रतीयात् . कथम् यदा ददाति इति . एषः अपि विभक्तिसञ्ज्ञः . कथम् यावत् अस्ति अत्र एषः सरः जनेभ्यः कृणवत् . यावद्यथाभ्याम् इति एवम् भविष्यति . कथम् यद्र्यङ् वायुः पवते यत्कामाः ते जुहुमः . एवम् तर्हि यत् अस्मिन् वर्तते यद्वृत्तम् यद्वृत्तात् इति एवम् भविष्यति . ## . वा याथाकाम्ये इति वक्तव्यम् . यत्र क्व चन यजते देवयजने एव यजते . (P_8,1.67) KA_III,379.14-19 Ro_V,340 ## . पूजितस्य अनुदात्तत्वे काष्ठादिग्रहणम् कर्तव्यम् . काष्ठादिभ्यः पूजनात् इति वक्तव्यम् . इह मा भूत् . शोभनः अध्यापकः . ## मलोपः च वक्तव्यः . दारुणाध्यापकः दारुणाभिरूपः . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 सगतिग्रहणम् किमर्थम् . ## . सगतिग्रहणम् क्रियते अपदत्वात् . पदस्य इति वर्तते न हि सगतिकम् पदम् भवति . ## उत्तरार्थम् च सगतिग्रहणम् क्रियते . कुत्सने च सुपि अगोत्रादौ सगतिः अपि . प्रपचति पूति . अथ अपिग्रहणम् किमर्थम् . अगतिकस्य अपि यथा स्यात् . यत् काष्ठा पचति . न एतत् अस्ति प्रयोजनम् . सिद्धम् पूर्वेण अगतिकस्य . न सिध्यति . मलोपाभिसम्बद्धम् तत् . यदि तत् अनुवर्तेत इह अपि मलोपः प्रसज्येत . दारुणम् पचति इति . उत्तरार्थम् च अपिग्रहणम् क्रियते . कुत्सने च सुपि अगोत्रादौ अगतिः अपि इति . पचति पूति इति . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 ## . तिङ्निघातात् पूजनात् पूजितम् अनुदात्तम् इति एतत् भवति विप्रतिषेधेन . तिङ्निघातस्य अवकाशः . देवदत्तः पचति . पूजनात् पूजितम् अनुदात्तम् इति अस्य अवकाशः . काष्टाध्यापकः . इह उभयम् प्राप्नोति . काष्ठा पचति . पूजनात् पूजितम् इति एतत् भवति विप्रतिषेधेन . कः पुनः अत्र विशेषः तेन वा सति अनेन वा . अयम् अस्ति विशेषः . सापवादकः सः विधिः अयम् पुनः निरपवादकः . यदि हि तेन स्यात् इह न स्यात् . यत् काष्ठा पचति . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 ##क्रियायाः कुत्सने इति वक्तव्यम् . कर्तुः कुत्सने मा भूत् . पचति पुतिः . ## . पूतिः च चानुबन्धः द्रष्टव्यः . पचति पूति . ## विभाषितम् च अपि बह्वर्थम् द्रष्टव्यम् . पचन्ति पुति . पचन्ति पुति . ## (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 गतौ इति किमर्थम् . प्रपचति प्रकरोति . ## . गतेः अनुदात्तत्वे गतिग्रहणम् अनर्थकम् . किम् कारणम् . तिङि अवधारणात् . तिङिच उदात्तवति इति एतत् नियमार्थम् भविष्यति . तिङि उदात्तवति एव गतिः अनुदात्तः भवति न अन्यत्र इति . छन्दोर्थम् तर्हि गतिग्रहणम् कर्तव्यम् . छन्दसि गतौ परतः अनुदात्तत्वम् यथा स्यात् मन्द्रशब्दे मा भूत् . अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः . ##. छन्दोर्थम् इति चेत् तत् न . किम् कारणम् . अगतित्वात् . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र आङः मन्द्रशब्दम् प्रति क्रियायोगः . किम् तर्हि याहिशब्दम् प्रति . इह अपि तर्हि न प्राप्नोति . अभ्युद्धरति उपसमादधाति इति . अत्र अपि न अभेः उदम् प्रति क्रियायोगः . किम् तर्हि हरतिम् प्रति क्रियायोगः . न एषः दोषः . उदम् प्रति क्रियायोगः . कथम् . उद्धरतिक्रियाम् विशिनष्टि . उदा विशिष्टाम् अभिः विशिनष्टि . तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः . इह अपि तर्हि मन्द्रसाधना क्रिया आङा व्यज्यते . आ याहि मन्द्रैः इति . ननु पूर्वम् धातुः उपसर्गेण युज्यते पश्चात् साधनेन इति . न एतत् सारम् . पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण . किम् कारणम् . साधनम् हि क्रियाम् निर्वर्तयति ताम् उपसर्गः विशिनष्टि अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यः वक्तुम् . सत्यम् एवम् एतत् . यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरे कृत्वा धातुः साधनेन युज्यते . अवश्यम् च एतत् एवम् विज्ञेयम् . यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् . ##. (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 तिङ्ग्रहणम् किमर्थम् . ## . तिङ्ग्रहणम् क्रियते उदात्तवतः परिमाणार्थम् . तिङि उदात्तवति यथा स्यात् मन्द्रशब्दे मा भूत् . आ मन्द्रैः इन्द्र हरिभिः याहि . यद्योगात् गतिः . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च आङः मन्द्रशब्दम् प्रति क्रियायोगः . किम् तर्हि याहिशब्दम् प्रति . ## यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः स्यात् . यत्प्रकरोति . तस्मात् तिङ्ग्रहणम् कर्तव्यम् . यदि तिङ्ग्रहणम् क्रियते आमन्ते न प्राप्नोति . प्रपचतितराम् . प्रजल्पतितराम् . असति पुनः तिङ्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्मात् अतिशये तरप् उत्पद्यते तरबन्तात् स्वार्थे आम् तत्र यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति भवति एतम् सङ्घातम् प्रति क्रियायोगः . तस्मात् न अर्थः तिङ्ग्रहणेन . कस्मात् न भवति . अ मन्द्रैः इन्द्र हरिभिः याहि मयुररोमभिः . यद्योगात् गतिः इति . ननु च उक्तम् यद्योगात् गतिः इति चेत् प्रत्ययोदात्तत्वे अप्रसिद्धिः इति . न एषः दोषः . यद्क्रियायुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति . कथम् तर्हि . या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति . (P_8,1.72.1) KA_III,382.16-382.18 Ro_V,349 वत्करणम् किमर्थम् . स्वाश्रयम् अपि यथा स्यात् . आम् भोः देवदत्त इति अत्र आमएकान्तरमामन्त्रितमनन्तिके इति एकान्तरता यथा स्यात् . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 ##पूर्वम् प्रति विद्यमानवत्त्वात् उत्तरत्र आनन्तर्यस्य अप्रसिद्धिः स्यात् . इमम् मे गङ्गे यमुने सरस्वति . गङ्गेशब्दः अयम् यमुनेशब्दम् प्रति अविद्यमानवत् भवति . तत्र आमन्त्रितस्य पदात् परस्य इति अनुदात्तत्वम् न स्यात् . ## . सिद्धम् एतत् . कथम् . पदपूर्वस्य इति वचनात् . पदपूर्वस्य च आमन्त्रितस्य अविद्यमानवद्भावः भवति इति वक्तव्यम् . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 कानि पुनः अस्य योगस्य प्रयोजनानि . ## . आमन्त्रितस्य पदात् परस्य अनुदात्तः भवति इति इह एव भवति पचसि देवदत्त . देवदत्त यज्ञदत्त इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य . युष्मदस्मदोःषष्ठीचतुर्थीद्वितीयास्थयोर्वाम्नावौ इति इह एव भवति ग्रामः वाम् स्वम् जनपदः नौ स्वम् . देवदत्तयज्ञदत्तौ युवयोः स्वम् इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य . तिङतिङः इति इह एव भवति देवदत्तः पचति . देवदत्त पचसि इति अत्र न भवति अविद्यमानवत्त्वात् आमन्त्रितस्य . ## . पूजायाम् अनन्तरप्रतिषेधः प्रयोजनम् . यावत् पचति शोभनम् . यावत् देवदत्त पचति इति अत्र अपि सिद्धम् भवति . ## जातु अपूर्वम् प्रयोजनम् . जातु पचति . देवदत्त जातु पचसि इति अत्र अपि सिद्धम् भवति . #<आहो उताहो च अनन्तरविधौ .># आहो उताहो च अनन्तरविधौ प्रयोजनम् . आहो पचसि . आहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति . उताहो पचसि . उताहो देवदत्त पचसि इति अत्र अपि सिद्धम् भवति . #<आमः एकान्तरविधौ .># आमः एकान्तरविधौ प्रयोजनम् . आम् पचसि देवदत्त . आम् भोः पचसि देवदत्त अत्र अपि सिद्धम् भवति . (P_8,1.73) KA_III,383.21-24 Ro_V,352 इह कस्मात् न भवति . अघ्न्ये देवि सरस्वति इडे कव्ये विहव्ये एतनि ते अघ्न्ये नमानि . योगविभागः करिष्यते . न आमन्त्रिते समानाधिकरणे सामान्यवचनम् . ततः विभाषितम् विशेषवचने इति . (P_8,1.74) KA_III,384.1-8 Ro_V,353 इह कस्मात् न भवति . ब्रह्मण वैयाकरण . बहुवचनम् इति वक्ष्यामि . सामान्यवचनम् इति शक्यम् अवक्तुम् . कथम् . विभाषितम् विशेषवचने इति उच्यते तेन यत् प्रति विशेषवचनम् इति एतत् भवति तस्य भविष्यति . किम् च प्रति एतत् भवति . सामान्यवचनम् . अपरः आह : विशेषवचने इति शक्यम् अवक्तुम् . कथम् . सामान्यवचनम् विभाषितम् इति उच्यते तेन यत् प्रति सामान्यवचनम् इति एतत् भवति . किम् च प्रति एतत् भवति . विशेषवचनम् . सामान्यवचनम् विभाषितम् विशेषवचने इति . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 या इयम् सपादसप्ताध्यायी अनुक्रान्ता एतस्याम् अयम् पादोनः अध्यायः असिद्धः वेदितव्यः . यदि सपादायाम् सप्ताध्याय्याम् अयम् पादोनः अध्यायः असिद्धः इति उच्यते यः इह सप्तमीनिर्देशाः पञ्चमीनिर्देशाः च उच्यन्ते षष्ठीनिर्देशाः च उच्यन्ते ते अपि असिद्धाः स्यूः . तत्र कः दोषः . झलोझलि ह्रस्वादङ्गात् संयोगान्तस्यलोपः इति एतेषाम् निर्देशानाम् असिद्धत्वात् तस्मिन्नितिनिर्देष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति एताः परिभाषाः न प्रकल्पेरन् . न एषः दोषः . यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् . कथम् . कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् . झलोझलि . ह्रस्वादङ्गात् . संयोगान्तस्यलोपः . उपस्थितम् इदम् भवति तस्मिन्नितिनिर्दिष्टेपूर्वस्य तस्मादित्युत्तरस्य षष्ठीस्थानेयोगा इति . यदि कार्यकालम् सञ्ज्ञापरिभाषम् इति उच्यते इयम् अपि परिभाषा अस्ति विप्रतिषेधे परम् इति सा अपि इह उपतिष्ठेत . तत्र कः दोषः . विस्फोर्यम् अवगोर्यम् इति गुणात् दीर्घत्वम् स्यात् विप्रतिषेधेन . अतः उत्तरम् पठति . ## . पूर्वत्रासिद्धे न अस्ति विप्रतिषेधः . किम् कारणम् . अभावात् उत्तरस्य . द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति न च पूर्वत्रासिद्धे परम् पूर्वम् प्रति भवति . यदि एवम् दोग्धा दोग्धुम् घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति काष्ठतट् कूटतट् संयोगादिलोप्स्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति . ## अनवकाशौ एतौ वचनप्रामाण्यात् भविष्यतः . तस्मात् कार्यकालम् सञ्ज्ञापरिभाषम् इति न दोषः . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 ## . पूर्वत्रासिद्धम् इति अधिकारः अयम् द्रष्टव्यः . किम् प्रयोजनम् . ## परः परः योगः पूर्वम् पूर्वम् योगम् प्रति असिद्धः यथा स्यात् . ## अनधिकारे हि सति समुदायस्य समुदाये असिद्धत्वम् विज्ञायेत . तत्र कः दोषः . ## तत्र अयथेष्टम् प्रसज्येत . योधुङ्मान् गुडलिण्मान् इति . घत्वढत्वयोः कृतयोः झयः इति वत्वम् प्रसज्येत . ## तस्मात् अधिकारः अयम् द्रष्टव्यः . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 असिद्धवचनम् किमर्थम् . ## . किम् उक्तम् . तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च इति . एवम् इह अपि पूर्वत्रासिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् च . आदेशलक्षणप्रतिषेधार्थम् तावत् . राजभिः तक्षभिः राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते अतः इति ऐस्भावादयः प्राप्नुवन्ति . असिद्धत्वात् न भवन्ति . उत्सर्गलक्षणभावार्थम् च . अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति अत्र मुभावे कृते अतः इति स्मायादयः न प्राप्नुवन्ति . असिद्धत्वात् भवन्ति . सुपर्वाणौ सुपर्वाणः . णत्वे कृते नोपधायाः इति दीर्घत्वम् न प्रप्नोति . असिद्धत्वात् भवति . (P_8,2.2.1) KA_III,386.22-387.3 Ro_V,358 सुब्विधिम् प्रति नलोपः असिद्धः भवति इति उच्यते . भवेत् इह राजभिः तक्षभिः इति नलोपे कृते अतः इति ऐस्भावः न स्यात् . इह तु खलु राजभ्याम् तक्षभ्याम् राजसु तक्षसु इति नलोपे कृते दीर्घत्वैत्त्वे प्राप्नुतः. न एषः दोषः . सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुपि विधिः सुब्विधिः इति . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 अथ सञ्ज्ञाविधौ किम् उदाहरणम् . पञ्च सप्त . पञ्च सप्त इति अत्र नलोपे कृते ष्णान्ताषट् इति षट्सञ्ज्ञा न प्राप्नोति . असिद्धत्वात् भवति . ## . सञ्ज्ञाग्रहणम् च अनर्थकम् . किम् कारणम् . तन्निमित्तत्वात् लोपस्य . न अकृतायाम् षट्सञ्ज्ञायाम् जश्शसोः लुक् न च अकृते लुकि पदसञ्ज्ञा न च अकृतायाम् पदसञ्ज्ञायाम् नलोपः प्राप्नोति . तत् एतत् आनुपूर्व्या सिद्धम् भवति . इदम् तर्हि प्रयोजनम् पञ्चभिः सप्तभिः इति षट्त्रिचतुर्भ्योहलादिः झल्युपोत्तमम् इति एषः स्वरः यथा स्यात् . ## स्वरे अवधारणात् च सञ्ज्ञाग्रहणम् अनर्थकम् . स्वरे अवधारणम् क्रियते स्वरविधिम् प्रति इति . तुग्विधौ किम् उदाहरणम् . वृत्रहभ्याम् वृत्रहभिः . नलोपे कृते ह्रस्वस्यपितिकृतितुक् इति तुक् प्राप्नोति . असिद्धत्वात् न भवति . ## किम् उक्तम् . सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति . इदम् तर्हि प्रयोजनम् . कृति इति वक्ष्यामि . इह मा भूत् . ब्रह्महच्छत्रम् भ्रूणहच्छाया . न एषः सन्निपातलक्षणः . (P_8,2.3) KA_III,387.19 Ro_V,361-362 इह ने यत् कार्यम् प्राप्नोति तत् प्रति मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति . एवम् तर्हि ## . न मु टादेशे इति वक्तव्यम् . किम् इदम् टादेशः इति . टायाः आदेशः टादेशः इति . यदि तर्हि टायाः आदेशे इति उच्यते टायाम् आदेशे अप्रसिद्धिः . तत्र कः दोषः . अमुना इति अत्र मुभावस्य असिद्धत्वात् अतोदीर्घोयञि सुपिच इति दीर्घत्वम् प्रसज्येत . न एषः दोषः . सर्वविभक्त्यन्तः समासः : टायाः आदेशः टादेशः , टायाम् आदेशः टादेशः इति . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् ने यत् कार्यम् प्राप्नोति तस्मिन् मुभावः न असिद्धः इति उच्यते नाभावः च एव तावत् न प्राप्नोति इति . न एषः दोषः . इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रनिबन्धेन आचार्याणाम् अभिप्रायः लक्ष्यते . एतत् एव ज्ञापयति भवति अत्र नाभावः इति यत् अयम् ने परतः असिद्धत्वप्रतिषेधम् शास्ति . अथ वा द्विगताः अपि हेतवः भवन्ति . तत् यथा . आम्राः च सिक्ताः पितरः च प्रीणिताः भवन्ति . तथा वाक्यानि अपि द्विगतानि दृश्यन्ते . श्वेतः धावति . अलम्बुसानाम् याता इति . अथ वा वृद्धकुमारीवाक्यवत् इदम् द्रष्टव्यम् . तत् यथा . वृद्धकुमारी इन्द्रेण उक्ता वरम् वृणीष्व इति सा वरम् अवृणीत पुत्राः मे बहुक्षीरघृतम् ओदनम् कांस्यपात्र्याम् भुञ्जीरन् इति . न च तावत् अस्याः पतिः भवति कुतः पुत्राः कुतः गावः कुतः धान्यम् . तत्र्स् अनया एकेन वाक्येन पतिः पुत्राः गावः धान्यम् इति सर्वम् सङ्गृहीतम् भवति . एवम् इह अपि ने असिद्धत्वप्रतिषेधम् ब्रुवता नाभावः अपि सङ्गृहीतः भवति . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 ## . यण्स्वरः यणादेशे सिद्धः वक्तव्यः . किम् प्रयोजनम् . स्वरितयणः स्वरितार्थम् . स्वरितयणः स्वरितत्वम् यथा स्यात् . खलप्वि अटति . खल्प्वि अश्नाति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . आह अयम् स्वरितयणः इति न च अस्ति सिद्धः स्वरितः तत्र आश्रयात् सिद्धत्वम् भविष्यति . #<आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः .># आश्रयात् सिद्धत्वम् इति चेत् उदात्तात् स्वरिते दोषः भवति . दध्याश . मध्वाश . एवम् तर्हि योगविभागः करिष्यते . उदात्तयणः परस्य अनुदात्तस्य स्वरितः भवति . ततः स्वरितयणः . स्वरितयणः च परस्य अनुदात्तस्य स्वरितः भवति . उदात्तयणः इति एव . अथ वा स्वरितग्रहणम् न करिष्यते . केन इदानीम् स्वरितयणः परस्य अनुदात्तस्य स्वरितः भविष्यति . उदात्तयणः इति एव . ननु च स्वरितयणा व्यवहितत्वात् न प्राप्नोति . स्वरविधौ व्यञ्जनम् अविद्यमानवत् इति न अस्ति व्यवधानम् . अथ वा न एवम् विज्ञायते स्वरितस्य यण् स्वरितयण् स्वरितयणः इति . कथम् तर्हि . स्वरिते यण् स्वरितयण् स्वरितयणः इति . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 स्वरितग्रहणम् शक्यम् अकर्तुम् . कथम् . अनुदात्ते परतः पदादौ वा उदात्तः इति एव सिद्धम् . केन इदानीम् स्वरितः भविष्यति . गाङ्गे अनूपे इति . आन्तर्यतः उदात्तानुदात्तयोः एकादेशः स्वरितः भविष्यति . इदम् तर्हि प्रयोजनम् तेन वर्ज्यमानता मा भूत् . अथ क्रियमाणे अपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मात् न भवति . कन्या अनूपे इति . बहिरङ्गलक्षणत्वात् . असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एवम् न भविष्यति . यथा एव तर्हि क्रियमाणे स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता न भवति एवम् अक्रियमाणे अपि न भविष्यति . तस्मात् न अर्थः स्वरितग्रहणेन . बहिरङ्गलक्षणत्वात् सिद्धम् . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 ## . एकादेशस्वरः अन्तरङ्गः सिद्धः वक्तव्यः . किम् प्रयोजनम् . ## अय् . वृक्षे इदम् प्लक्षे इदम् . उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः अयादेशः यथा स्यात् . अवादेशः न अस्ति . आय् . कुमार्यै इदम् . उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आयादेशः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . एकादेशे कृते उदात्तयणोहल्पूर्वात् इति उदात्तत्वम् भविष्यति . इदम् इह सम्प्रधार्यम् . उदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् . परत्वात् उदात्तत्वम् . नित्यः एकादेशः . कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति . एकादेशः अपि अनित्यः . अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि एकादेशः . का अन्तरङ्गता . वर्णौ आश्रित्य एकादेशः पदस्य उदात्तत्वम् . एवम् तर्हि इदम् इह सम्प्रधार्यम् . आट् क्रियताम् उदात्तत्वम् इति किम् अत्र कर्तव्यम् . परत्वात् आडागमः . नित्यम् उदात्तत्वम् . कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति . आट् अपि नित्यः . कृते अपि उदात्तत्वे प्राप्नोति अकृते अपि प्राप्नोति . अनित्यः आट् . अन्यथास्वरस्य कृते उदात्तत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति . उदात्तत्वम् अपि अनित्यम् . अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते प्राप्नोति शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति . उभयोः अनित्ययोः परत्वात् आडागमः आटि कृते अन्तरङ्गः एकादेशः . आव् . वृक्षविदम् . उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् आन्तर्यतः उदात्तस्य उदात्तः आवादेशः यथा स्यात् . एकादेशस्वर . गाङ्गे अनूपे इति . उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् स्वरितोवानुदात्तेपदादौ इति एतत् यथा स्यात् . शतृस्वर . तुदति नुदति . उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् शतुः अनुमः नद्यजादिः अन्तोदात्तात् इति एषः स्वरः यथा स्यात् . न एतत् अस्ति प्रयोजनम् . आचार्यप्रवृत्तिः ज्ञापयति सिद्धः एकादेशस्वरः शतृस्वरः इति यत् अयम् अनुमः इति प्रतिषेधम् शास्ति . कथम् कृत्वा ज्ञापकम् . न हि अन्तरेण उदात्तानुदात्तोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति . ननु च इदम् अस्ति यन्ती वन्ती . एतत् अपि निघाते कृते न अन्तरेण उदात्तानुदात्तयोः एकादेशम् शत्रन्तम् सनुम्कम् अन्तोदात्तम् अस्ति . इदम् इह सम्प्रधार्यम् . निघातः क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् . परत्वात् निघातः . नित्यः एकादेशः . कृते अपि निघाते प्राप्नोति अकृते अपि प्राप्नोति . एकादेशः अपि अनित्यः . अन्यथास्वरस्य कृते निघाते प्राप्नोति अन्यथास्वरस्य अकृते निघाते स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति . अन्तरङ्गः तर्हि एकादेशः . का अन्तरङ्गता . वर्णौ आश्रित्य एकादेशः पदस्य निघातः . निघातः अपि अन्तरङ्गः . कथम् . उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति . उभयोः अन्तरङ्गयोः परत्वात् निघातः निघाते कृते एतत् अपि न अन्तरेण उदात्तानुदात्तयोः एकादेशम् अन्तोदात्तम् भवति . शतृस्वर . एकानुदात्त . तुदन्ति लिखन्ति. उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेन उदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् तेन वर्ज्यमानता यथा स्यात् . सर्वानुदात्त . ब्राह्मणाः तुदन्ति . ब्राह्मणाः लिखन्ति . उदात्तानुदात्तयोः एकादेशः . तस्य एकादेशे उदात्तेनोदात्तः इति एतत् भवति . तस्य सिद्धत्वम् वक्तव्यम् . किम् प्रयोजनम् . तिङतिङः इति निघातः यथा स्यात् . किम् उच्यते अन्तरङ्गः इति . यः हि बहिरङ्गः असिद्धः एव असौ भवति . प्रपचतिति . सोमसुत् पचतिति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . सर्वत्र एव नुम्प्रतिषेधः ज्ञापकः सिद्धः एकादेशस्वरः अन्तरङ्गः इति . ## संयोगान्तलोपः रोः उत्त्वे सिद्धः वक्तव्यः . किम् प्रयोजनम् . हरिवः मेदिनम् त्वा . संयोगान्तलोपस्य असिद्धत्वात् हशि इति उत्त्वम् न प्राप्नोति . ## प्लुतिः च उत्त्वे सिद्धा वक्तव्या . सुस्रोत3 अत्र नु असि इति अत्र प्लुतेः असिद्धत्वात् अतः अति इति उत्त्वम् प्राप्नोति . अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति . न एतत् अस्ति प्रयोजनम् . क्रियते न्यासे एव . ## सिज्लोपः एकादेशे सिद्धः वक्तव्यः . अलावीत् अपावीत् . सिज्लोपस्य असिद्धत्वात् सवर्णदीर्घत्वम् न प्राप्नोति . यदि पुनः इडादेः सिचः लोपः उच्येत . न एवम् शक्यम् . इह हि मा हि लावित् मा हि पावित् यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत . इटि पुनः सति उक्तम् एतत् अर्थवत् तु चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशे उदात्तेनोदात्तः इति उदात्तत्वम् सिद्धम् भवति . ##. संयोगादिलोपः संयोगान्तस्य लोपे सिद्धः वक्तव्यः . काष्ठतट् कूटतट् . संयोगादिलोपस्य असिद्धत्वात् संयोगान्तलोपः प्राप्नोति . न एषः दोषः . उकम् एतत् अपवादः वचनप्रामाण्यात् इति . ## निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धः वक्तव्यः . वृक्णः वृक्णवान् . निष्ठादेशस्य असिद्धत्वात् झलि इति षत्वम् प्राप्नोति . स्वर . क्षिवः . निष्ठादेशस्य असिद्धत्वात् निष्ठाचद्व्यजनात् इति एषः स्वरः न प्राप्नोति . प्रत्यय . क्षीवेण तरति क्षीविकः . निष्ठादेशस्य असिद्धत्वात् द्व्यचः ठन् इति ठन् न प्राप्नोति . इड्विधि . निष्ठादेशस्य असिद्धत्वात् वलादिलक्षणः इट् प्राप्नोति . ननु च यः प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ . इदम् तर्हि प्रयोजनम् . ओलस्जी लग्नः . निष्ठादेशः सिद्धः वक्तव्यः नेड्वशिकृति इति इट्प्रतिषेधः यथा स्यात् . ईदित्करणम् न कर्तव्यम् भवति . एतत् अपि न अस्ति प्रयोजनम् . क्रियते एतत् न्यासे एव . ## वस्वादिषु दत्वम् सौ दीर्घत्वे सिद्धम् वक्तव्यम् . उखास्रत् . पर्णध्वत् . दत्वस्य असिद्धत्वात् अत्वसन्तस्य इति दीर्घत्वम् प्राप्नोति . अधातोः इति न वक्तव्यम् भवति . न एतत् अस्ति प्रयोजनम् . क्रियते न्यासे एव . ## अदसः ईत्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये . अमी अत्र . अमी आसते . अमू अत्र . अमू आसाते . ईत्त्वोत्वयोः असिद्धत्वात् एचः इति अयावेकादेशाः प्राप्नुवन्ति . किम् उच्यते बहिष्पदलक्षणे इति . यः हि अन्यः असिद्धः एव असौ भवति . अमुया अमुयोः इति . ## प्रगृह्यसञ्ज्ञायाम् च सिद्धे वक्तव्ये . अमी अत्र . अमी आसते . अमू अत्र . अमू आसाते . ईत्त्वोत्वयोः असिद्धत्वात् अदसोमात् इति प्रगृह्यसञ्ज्ञा न प्राप्नोति . किम् अर्थम् इदम् उभयम् उच्यते न प्रगृह्यसञ्ज्ञायाम् इति एव स्वरे अपि बहिष्पदलक्षणे चोदितम् स्यात् . पुरस्तात् इदम् आचार्येण दृष्टम् स्वरे बहिष्पदलक्षणे इति तत् पठितम् . ततः उत्तरकालम् इदम् दृष्टम् प्रगृह्यसञ्ज्ञायाम् च इति तद् अपि पठितम् . न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति . ## प्लुतिः तुग्विधौ छे सिद्धा वकव्या . अग्न3i च्छत्त्रम् . पट3u च्छत्त्रम् . प्लुतेः असिद्धत्वात् छेच इति तुक् न प्राप्नोति . किम् उच्यते छे इति . यः हि अन्यः असिद्धः एव असौ भवति . अग्निचि3t सोमसु3t .#<श्चुत्वम् धुट्त्वे .># श्चुत्वम् धुट्त्वे सिद्धम् वक्तव्यम् . अट् श्च्योतति . पट् स्च्योतति . श्चुत्वस्य असिद्धत्वात् डःसिधुट् इति धुट् प्रसज्येत . ## अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः सिद्धम् वक्तव्यम् . बभणतुः बभणुः . अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति . उचिच्छिषति . अभ्यासादेशस्य असिद्धत्वात् छेच इति तुक् प्राप्नोति . ## द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् . सय्ंयन्ता सव्ंवत्सरः तल्ं लोकम् यल्ं लोकम् इति परसवर्णस्य असिद्धत्वात् यरः इति द्विर्वचनम् न प्राप्नोति . ## पदाधिकारः चेत् लत्वघत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि . लत्व गरः गरः . गलः गलः . लत्व. घत्व . द्रोग्धा द्रोग्धा . द्रोढा द्रोढा . घत्व . नत्व. नुन्नः नुन्नः . नुत्तः नुत्तः . नत्व . रुत्व . अभिनः अभिनः . अभिनत् अभिनत् . रुत्व षत्व . मातुःष्वसा मातुःष्वसा . मातुःस्वसा मातुःस्वसा पितुःष्वसा पितुःष्वसा . पितुःस्वसा पितुःस्वसा . षत्व . णत्व . माषवापाणि माषवापाणि . माषवापानि माषवापानि . णत्व . अनुनासिक . नाङ्नयनम् नाङ्नयनम् . वाग्नयनम् वाग्नयनम् . अनुनासिक . छत्व . वाक्छयनम् वाक्छयनम् . वाक्शयनम् वाक्शयनम् . उभयथा च अयम् दोषः यदि अपि स्थाने द्विर्वचनम् अथ अपि द्विःप्रयोगः . कथम् . यदि तावत् स्थाने द्विर्वचनम् सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य लत्वाद्यभावः . अथ द्विःप्रयोगः असिद्धत्वात् लत्वादीनि निवर्तेरन् . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 अन्तग्रहणम् किमर्थम् . ## . नलोपे अन्तग्रहणम् क्रियते . किम् कारणम् . पदाधिकारस्य विशेषणत्वात् . पदाधिकारः विशेषणम् . कथम् . पदस्य इति न एषा स्थानषष्ठी . का तर्हि . विशेषणषष्ठी . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 ## . अह्नः नलोपप्रतिषेधः वक्तव्यः . अहोभ्याम् अहोभिः इति . सः तर्हि प्रतिषेधः वक्तव्यः . न वक्तव्यः . रुः अत्र बाधकः भविष्यति . असिद्धः रुः तस्य असिद्धत्वात् नलोपः प्राप्नोति . अनवकाशः रुः नलोपम् बाधिष्यते . सावकाशः रुः . कः अवकाशः . अनन्त्यः अकारः . आचार्यप्रवृत्तिः ज्ञापयति न अनन्त्यस्य रुः भवति इति यत् अयम् अहन्ग्रहणम् करोति . ## अहन्ग्रहणात् इति चेत् सम्बुद्ध्यर्थम् एतत् स्यात् . हे अहः इति . यत् तर्हि रुत्वम् शास्ति . एतत् अपि सम्बुद्ध्यर्थम् एव स्यात् . हे दीर्घाहः अत्र . यत् तर्हि रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् करोति तत् ज्ञापयति आचार्यः न अनन्त्यस्य रुः भवति इति . कथम् कृत्वा ज्ञापकम् . न हि अस्ति विशेषः रूपरात्रिरथन्तरेषु अनन्त्यस्य रौ वा रे वा . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 ## . न ङिसम्बुद्ध्योः अनुत्तरपदे इति वक्तव्यम् . इह मा भूत् . चर्मणि तिला अस्य चर्मतिलः इति . राजन् वृन्दारक राजवृन्दारक इति . ## वा नपुंसकानाम् इति वक्तव्यम् . हे चर्म हे चर्मन् . हे वर्म हे वर्मन् . तत् तर्हि अनुत्तरपदे इति वक्तव्यम् . न वक्तव्यम् . न ङिसम्बुद्ध्योः इति उच्यते न च अत्र ङिसम्बुद्धी पश्यामः . प्रत्ययलक्षणेन . न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः . न क्वचित् ङिः लोपेन लुप्यते सर्वत्र लुमता एव . यथा एव इह भवति आर्द्रे चर्मन् लोहिते चर्मन् इति एवम् इह अपि स्यात् चर्मणि तिला अस्य चर्मतिलः इति . तस्मात् उपसङ्ख्यानम् कर्तव्यम् . एवम् तर्हि ङ्यर्थेन तावत् न अर्थः . ## ङौ प्रतिषेधः अनर्थकः . किम् कारणम् . भत्वात् . भसञ्ज्ञा अत्र भविष्यति . यदि तर्हि भसञ्ज्ञा अत्र भवति रथन्तरे सामन् इति अत्र अल्लोपः अनः इति अल्लोपः प्राप्नोति . न एषः दोषः . उक्तम् उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते तद् यथा सः सुष्टुभा सः ऋक्वता गणेन पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति . एवम् इह अपि पदत्वात् अल्लोपः न भत्वात् नलोपः न भविष्यति . तस्मात् न अर्थः ङिग्रहणेन . सम्बुद्ध्यर्थेन च अपि न अर्थः . कथम् . सम्बुद्ध्यन्तानाम् असमासः . राजवृन्दारक इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . इह समानार्थेन वाक्येन भवितव्यम् समासेन च यः च इह अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन गम्यते . अवयवसम्बोधनम् वाक्येन गम्यते समुदायसम्बोधनम् समासेन . वा नपुंसकानाम् इति एतत् वक्तव्यम् एव . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 ## . निष्ठामतुपोः आदेशः अनन्त्ययोः अपि इति वक्तव्यम् . भिन्नवन्तौ भिन्नवन्तः . वृक्षवन्तौ वृक्षवन्तः . न वक्तव्यम् . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . भिन्नवान् छिन्नवान् . वृक्षवान् प्लक्षवान् . (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 ## . नार्मते प्रतिषेधः वक्तव्यः . नृमतः नार्मतः इति . ## किम् उक्तम् . निष्ठामतुपोः तावत् उक्तम् न वा पदाधिकारस्य विशेषणत्वात् इति . नार्मते अपि उक्तम् न वा बहिरङ्गलक्षणत्वात् इति . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 किम् अयम् एकयोगः आहोस्वित् नानायोगौ . किम् च अतः . यदि एकयोगः हीवती कपीवती अत्र न प्राप्नोति . अथ नानायोगौ इक्षुमती द्रुमती अत्र अपि प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् एकयोगः . कथम् अहीवती कपीवती . आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् वत्वम् इति यत् अयम् अन्तोऽवत्याः ईवत्याः इति आह . अथ वा पुनः अस्तु नानायोगौ . ननु च उक्तम् इक्षुमती द्रुमती अत्र अपि प्राप्नोति इति . यवादिषु पाथः करिष्यते . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 छन्दसि इरः इति उच्यते तत्र ते विश्वकर्माणम् ते सप्तर्षिमन्तम् इति अत्र अपि प्राप्नोति . न एषः दोषः . न एवम् विज्ञायते छन्दसि इरः इति . कथम् तर्हि . छन्दसि ईरः इति . एवम् अपि त्विषीमान् पतीमान् इति अत्र अपि प्राप्नोति . न एषः दोषः . विहितविशेषणम् ईकारग्रहङम् . ईकारान्तात् यः विहितः इति . एवम् अपि सूरम् ते द्यावापृथिवीमन्तम् इति अत्र अपि प्राप्नोति . इह च न प्राप्नोति त्रिवतीः याज्यानुवाक्याः भवन्ति इति . एवम् तर्हि परिगणनम् कर्तव्यम् . त्रिहर्यधिपत्यग्निरे . त्रिवतीः याज्यानुवाक्याः भवन्ति . त्रि . हरि . हरिवः मेदिनम् त्वा . हरि . अधिपति . अधिपतिवतीः जुहोति . अधिपति . अग्नि . चरुः अग्निवान् इव . अग्नि . रे . आ रेवन् एतु नो विश इति . यदि तर्हि परिगणनम् क्रियते सरस्वतीवान् भारतीवान् अपूपवान् दधिवान् चरुः इति अत्र न प्राप्नोति . एवम् तर्हि छन्दसि इरः बहुलम् इति वक्तव्यम् . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 यदि पुनः अयम् नुट् पूर्वान्तः क्रियेत . ## . अनः नुकि सति विनामः विधेयः . अक्षण्वान् . पदान्तस्य न इति प्रतिषेधः प्राप्नोति . रुः च प्रतिषेध्यः . सुपथिन्तरः . नश्छव्यप्रशान् इति रुः प्राप्नोति . अस्तु तर्हि परादिः . ## यदि परादिः वत्वस्य प्रतिषेधः वक्तव्यः . अक्षण्वान् . मादुपधायाश्चमतोर्वोऽयवादिभ्यः इति वत्वम् प्राप्नोति . अवग्रहः च अनिष्टे देशे प्राप्नोति . अक्षण्वान् . अस्तु तर्हि पूर्वान्तः . ननु च उक्तम् अनः नुकि विनामरुविधिप्रतिषेधः इति . ## भसञ्ज्ञा वक्तव्या . यदि तर्हि भसञ्ज्ञा अल्लोपोऽनः इति अल्लोपः प्राप्नोति . ## अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् . इह तर्हि सुपथिन्तरः नान्तस्य टिः तद्धिते लुप्यते इति लोपः प्राप्नोति . ## घग्रहणम् च कर्तव्यम् . तत् तर्हि इदम् बहु वक्तव्यम् . नुक् वक्तव्यः . भसञ्ज्ञा च वक्तव्या . अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि वक्तव्यम् . घग्रहणम् च कर्तव्यम् इति . न कर्तव्यम् . यत् तावत् उच्यते नुक् वक्तव्यः इति नुकः एषः परिहारः भत्वात् सिद्धम् इति . भसञ्ज्ञा वक्तव्या इति क्रियते न्यासे एव अयस्मयादीनि छन्दसि इति . यत् अपि उच्यते अनः तु प्रकृतिभावे मतुब्ग्रहणम् छन्दसि घग्रहणम् च कर्तव्यम् इति न कर्तव्यम् . उभयसञ्ज्ञानि अपि हि छन्दांसि दृश्यन्ते . तत् यथा . सः सुष्टुभा स ऋक्वता गणेन . पदत्वात् कुत्वम् भत्वात् जश्त्वम् न भवति . एवम् इह अपि पदत्वात् अल्लोपटिलोपौ न भत्वात् विनामरुविधिप्रतिषेधौ भविष्यतः . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् परादौ वत्वप्रतिषेधः अवग्रहः च इति . यत् तावत् उच्यते वत्वप्रतिषेधः इति निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति . यः तर्हि निर्दिश्यते तस्य न प्राप्नोति . किम् कारणम् . नुटा व्यवहितत्वात् . असिद्धः नुट् तस्य असिद्धत्वात् भविष्यति . अवग्रहे अपि न लक्षणेन पदकाराः अनुवर्त्याः पदकारैः नाम लक्षणम् अनुवर्त्यम् . यथालक्षणम् पदम् कर्तव्यम् . (P_8,2.17) KA_III,398.11-15 Ro_V,382 #<ईत् रथिनः># . रथिनः ईत् वक्तव्यः . रथीतरः . ## भुरिदाव्नः तुट् वक्तव्यः . भूरिदावत्तरः जनः . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 कृपणादीनाम् प्रतिषेधः वक्तव्यः . कृपणः कृपाणः कृपीटम् . वालमूललघ्वलमड्गुलीनाम् वा लः रम् आपद्यते इति वक्तव्यम् . अश्ववालः अश्ववारः . मूलदेवः मूरदेवः . वरुणस्य लघुस्यदः वरुणस्य रघुस्यदः . अलम् भक्ताय अरम् भक्ताय . सुबाहुः स्वङ्गुलिः सुबाहुः स्वङ्गुरिः . सञ्ज्ञाछन्दसोः वा कपिलकादीनाम् इति वक्तव्यम् . कपिरकः कपिलकः . तिल्विरीकः तिल्विलीकः . रोमाणि लोमानि . पांसुरम् पांसुलम् . कर्म कल्म . शुक्रः शुक्लः . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 किम् इदम् अयतिग्रहणम् रेफविशेषणम् : अयतिपरस्य रेफस्य लः भवति सः चेत् उपसर्गस्य भवति इति . आहोस्वित् उपसर्गविशेषणम् : अयतिपरस्य उपसर्गस्य यः रेफः तस्य लः भवति इति . कः च अत्र विशेषः . ## . रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् कर्तव्यम् . पल्ययते . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . प्लायते पलायते . अस्तु तर्हि उपसर्गविशेषणम् . ## उपसर्गस्य इति चेत् एकादेशे अप्रसिद्धिः भवति . प्लायते पलायते . एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति . अन्तादिवत् भावेन व्यपवर्गः . उभयतः आश्रये न अन्तादिवत् . एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः . प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति . दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति . अथ वा पुनः अस्तु रेफविशेषणम् . ननु च उक्तम् रेफस्य अयतौ इति चेत् परेः उपसङ्ख्यानम् इति . वचनात् भविष्यति . ननु च उक्तम् अस्ति वचने प्रयोजनम् किम् प्लायते पलायते इति . अत्र अपि अकारेण व्यवहितत्वात् न प्राप्नोति . एकादेशे कृते न अस्ति व्यवधानम् . एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव . प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति . दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 णौ उपसङ्ख्यानम् कर्तव्यम् . इह अपि यथा स्यात् . निगार्यते निगाल्यते . किम् पुनः कारणम् न सिध्यति . अचि इति उच्यते न च अत्र अजादिम् पश्यामः . प्रत्ययलक्षणेन . वर्णाश्रये न अस्ति प्रत्ययलक्षणम् . एवम् तर्हि स्थानिवद्भावात् भविष्यति . प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति . अतः उत्तरम् पठति . ## . किम् उक्तम् . तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति . (P_8,2.22.1) KA_III,400.3-4 Ro_V,385 योगे च इति वक्तव्यम् . इह अपि यथा स्यात् . परियोगः पलियोगः . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 ## . सङि इति प्रकृत्य लत्वसलोपसंयोगादिलोपकुत्वदीर्घत्वानि वक्तव्यानि . किम् प्रयोजनम् . ## giçau गिरः इति अत्र अचिविभाषा इति लत्वम् प्राप्नोति . सङि इति वचनात् न भवति . न एतत् अस्ति प्रयोजनम् . उक्तम् एतत् धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति . पयः धावति इति अत्र धिच इति सलोपः प्राप्नोति सङि इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . वक्ष्यति एतत् धिसकारे सिचः लोपः इति . द्विष्टराम् इति अत्र ह्रस्वात् अङ्गात् इति सलोपः प्राप्नोति सङि इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . अत्र अपि सिचः इति एव अनुवर्तिष्यते . दृषत्स्थानम् इति अत्र झलोझलि इति सलोपः प्राप्नोति सङि इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . अत्र अपि सिचः इति एव अनुवर्तिष्यते . काष्ठशक्स्थाता इति अत्र स्कोःसंयोगाद्योरन्तेच इति ककारलोपः प्राप्नोति सङि इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . काष्ठशक् एव न अस्ति कुतः यः काष्ठशकि तिष्ठेत् . क्रुञ्चा इति अत्र चोःकुः झलि इति कुत्वम् प्राप्नोति सङि इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . निपातनात् एतत् सिद्धम् . किम् निपातनम् . ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् इति . धुर्यः इति अत्र हलिच इति दीर्घत्वम् प्राप्नोति सङि इति वचनात् न भवति . एतत् अपि न अस्ति प्रयोजनम् . नभकुर्छुराम् इति प्रतिषेधः भविष्यति . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 ##. संयोगान्तस्य लोपे यणः प्रतिषेधः वक्तव्यः . दधि अत्र मधु अत्र इति . संयोगादिलोपे च यणः प्रतिषेधः वक्तव्यः . काकी अर्थम् वासी अर्थम् . ## . न वा वक्तव्यः . किम् कारणम् . झलः लोपात् . झलः लोपः संयोगान्तलोपः वक्तव्यः . ## अथ वा बहिरङ्गः यणादेशः अन्तरङ्गः लोपः असिद्धम् बहिरङ्गम् अन्तरङ्गे . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 ## . संयोगान्तलोपे सग्रहणम् कर्तव्यम् . संयोगान्तलोपः सस्य च इति वक्तव्यम् . इह अपि यथा स्यात् . श्रेयान् भूयान् ज्यायान् . किम् पुनः कारणम् न सिध्यति . परत्वात् रुः प्राप्नोति . असिद्धः रुः तस्य असिद्धत्वात् लोपः भविष्यति . न सिध्यति . किम् कारणम् . ## अनवकासः रुः लोपम् बाधेत . सावकाशः रुः . कः अवकाशः . पयः शिरः . ननु च अत्र अपि जश्त्वम् प्राप्नोति . सः यथा एव रुः जश्त्वम् बाधते एवम् लोपम् अपि बाधेत . न बाधते . किम् कारणम् . येन नाप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते जश्त्वे रुः आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च . ## अथ वा योगविभागः करिष्यते . एवम् वक्ष्यामि . संयोगान्तस्य लोपः अरात् . संयोगान्तस्य लोपः भवति अरात् . ततः सस्य . सस्य च लोपः भवति संयोगान्तस्य . किम् अर्थम् पुनः इदम् उच्यते . प्रतिषिद्धार्थम् रुबाधनार्थम् च . अथ वा यत् एतत् रात् सस्य इति सग्रहणम् तत् पुरस्तात् अपक्रक्ष्यते . संयोगान्तस्य लोपः . ततः सस्य . सस्य च संयोगान्तस्य लोपः भवति . ततः रात् . रात् सस्य एव संयोगान्तस्य लोपः भवति . अथ वा रात् सस्य इति अत्र संयोगान्तस्य लोपः इति एतत् अनुवर्तिष्यते . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 ## . धि सकारे सिचः लोपः वक्तव्यः . किम् प्रयोजनम् . ## इह मा भूत् . चकाद्धि पलितम् शिरः . यदि तर्हि सिचः लोपः इति उच्यते . #<आशाध्वम् तु कथम् ते स्यात् .># आशाध्वम् इति अत्र न प्राप्नोति . ## जश्त्वम् अत्र सकारस्य भविष्यति . ## सर्वत्र एवम् जश्त्वेन सिद्धम् स्यात् . इह अपि आयन्ध्वम् अरन्ध्वम् इति जश्त्वेन एव सिद्धम् . #<श्रुतिः च अपि न भिद्यते .># श्रुतिकृतः च अपि न कः चित् भेदः भवति . ## तत्र अयम् अपि अर्थः इणःषीध्वंलुङ्लिटान्धोऽङ्गात् इति अत्र लुङ्ग्रहणम् न कर्तव्यम् . इह अपि अच्योड्ढ्वम् अप्लोड्ढ्वम् इति षत्वे सिचः धस्य ष्टुत्वे च कृते जश्त्वेन सिद्धम् . ## सेटि दोषः भवति . इदम् एव रूपम् स्यात् अलविड्ढ्वम् इदम् न स्यात् अलविध्वम् इति . तस्मात् सिचः ग्रहणम् कर्तव्यम् . यदि तर्हि सिचः ग्रहणम् क्रियते . ## घसिभस्योः न सिध्यति . सग्धिः च मे सपीतिः च मे, बब्धाम् ते हरी धानाः इति अत्र न प्राप्नोति . ## तस्मात् धिच इति अत्र सिचः ग्रहणम् न कर्तव्यम् . कथम् चकाद्धि पलितम् शिरः इति . एवम् तर्हि सिज्ग्रहणम् कर्तव्यम् . कथम् सग्धिः च मे सपीतिः च मे , बब्धम् ते हरी धानाः इति . इह तावत् सग्धिः इति न एतत् घसेः रूपम् . किम् तर्हि सघेः एतत् रूपम् . बब्धाम् ते हरी धानाः इति न एतत् भसेः रूपम् . किम् तर्हि बन्धेः एतत् रूपम् . ## अथ वा छान्दसः वर्णलोपः भविष्यति यथा इष्कर्तारमध्वरे . तत् यथा . तुभ्येदम् अग्ने . तुभ्यम् इदम् अग्ने इति प्राप्ते . आम्बानाम् चरुः . नाम्बानाम् चरुः इति प्राप्ते . आव्याधिनीः उगणाः . आव्याधिनीः सुगणाः इति प्राप्ते . इष्कर्तारम् अध्वरस्य . निष्कर्तारम् इति प्राप्ते . शिवा उद्रस्य भेषजी . शिवा रुद्रस्य भेषजीति प्राप्ते . तस्मात् सिज्ग्रहणम् कर्तव्यम् . न कर्तव्यम् . यत् एतत् रात्सस्य इति सकारग्रहणम् तत् सिचः ग्रहणम् विज्ञास्यते . कथम् . रात्सस्य इति उच्यते न च अन्यः रेफात् परः सकारः अस्ति अन्यत् अतः सिचः . ननु च अयम् अस्ति मातुः पितुः इति . तस्मात् सिचः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . कस्मात् न भवति चकाद्धि पलितम् शिरः इति . इष्टम् एव एतत् सङ्गृहीतम् . चकाधि इति एव भवितव्यम् . ## (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 इह दोग्धा दोग्धुम् इति घत्वस्य असिद्धत्वात् ढत्वम् प्राप्नोति . न एषः दोषः . उक्तम् एतत् अपवादः वचनप्रामाण्यात् इति . अथ वा एवम् वक्ष्यामि . हः ढः अदादेः . हः ढः भवति अदादेः . ततः धातोः घः इति . दादेः इति अनुवर्तते न इति निवृत्तम् . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 दादेः इति उच्यते तत्र इदम् न सिध्यति . अधोक् . क्व तर्हि स्यात् . मा स्म धोक्. न एषः दोषः . धातोः इति न एषा दादिसमानाधिकरणा षष्ठी . दादेः धातोः इति . का तर्हि . अवयवयोगा एषा षष्ठी . धातोः यः दादिः अवयवः इति . सा च अवश्यम् अवयवयोगा षष्ठी विज्ञेया उत्तरार्था . किम् प्रयोजनम् . एकाचः बशः भष् झषन्तस्य स्ध्वोः इति इह अपि यथा स्यात् : गर्दभयतेः अप्रत्ययः गर्धप् इति . यदि अवयवयोगा षष्ठी दोग्धा दोग्धुम् इति अत्र न प्राप्नोति . एषः अपि व्यपदेशिवद्भावेन धातोः दादिः अवयवः भवति . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 ## . हृग्रहोः छन्दसि हस्य भत्वम् वक्तव्यम् . गर्दभेन सम्भरति . मरुत् अस्य ग्रभीता . सामिधेन्यः जभ्रिरे . उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 किमर्थः चकारः . स्ध्वोः इति एतत् अनुकृष्यते . न एतत् अस्ति प्रयोजनम् . सिद्धम् स्ध्वोः पूर्वेण एव . न सिध्यति . किम् कारणम् . अबशादित्वात् . ननु च जश्त्वे कृते बशादिः . असिद्धम् जश्त्वम् तस्य असिद्धत्वात् न बशादिः . एवम् तर्हि सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति . एत्त्वतुकोः ग्रहणम् न करिष्यते . अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव . एवम् अपि अझषन्तत्वात् न प्राप्नोति . लोपे कृते झषन्तः . स्थानिवद्भावात् न झषन्तः . अतः उत्तरम् पठति . ##. दधः तथोः अनुकर्षणम् अनर्थकम् . किम् कारणम् . स्थानिवत्प्रतिषेधात् . प्रतिषिध्यते अत्र स्थनिवद्भावः पूर्वत्रासिद्धे न स्थानिवत् इति . स च अवश्यम् प्रतिषेधः आश्रयितव्यः . ##. यः हि मन्यते अनुकर्षणसामर्थ्यात् मे अत्र भवति अलोपे तेन प्रतिषेधः वक्तव्यः स्यात् : दधाति दधासि . (P_8,2.38.2) KA_III,405.1-2 Ro_V,394 तथोः च अपि ग्रहणम् शक्यम् अकर्तुम् . कथम् . झलि झषन्तस्य इति उच्यते तथोः च अयम् झलि झषन्तः भवति न अन्यत्र . (P_8,2.38.3) KA_III,405.3-7 Ro_V,394 अथ अपि एतत् न अस्ति पूर्वत्रासिद्धे न स्थानिवत् इति एवम् अपि न एव अर्थः अनुकर्षणार्थेन चकारेण न अपि तथोः ग्रहणेन . आनन्तर्यम् इह आश्रीयते झलि झषन्तस्य इति . क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् न एव सन्निपातकृतम् न अपि शास्त्रकृतम् . लोपे सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् . यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः . (P_8,2.40) KA_III,405.8-12 Ro_V,394 अधः इति किमर्थम् . धत्तः . धत्थः . अधः इति शक्यम् अकर्तुम् . कस्मात् न भवति धत्तः धत्थः इति . जश्त्वे योगविभागः करिष्यते . इदम् अस्ति दधस्तथोश्च इति . ततः वक्ष्यामि झलाम् जशः . झलाम् जशः भवन्ति दधः तथोः . ततः अन्ते . अन्ते च झलाम् जशः भवन्ति . तत्र जश्त्वे कृते अझषन्तत्वात् न भविष्यति . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 रदाभ्याम् इति किमर्थम् . चरितम् मुदितम् . ननु च रदाभ्याम् इति उच्यमाने अपि अत्र प्राप्नोति . अत्र अपि रेफदकाराभ्याम् परा निष्ठा . न रेफदकाराभ्याम् निष्ठा विशेष्यते . किम् तर्हि . तकारः विशेष्यते . रफदकाराभ्याम् उत्तरस्य तकारस्य नः भवति स चेत् निष्ठायाः इति . अथ पूर्वग्रहणम् किमर्थम् . ## . निष्ठादेशे पूर्वग्रहणम् क्रियते परस्य आदेशः मा भूत् इति . भिन्नवद्भ्याम् भिन्नवद्भिः . ## पञ्चमीनिर्दिष्टात् हि परस्य इति परस्य प्राप्नोति . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 ## . वृद्धिनिमित्तात् प्रतिषेधः वक्तव्यः . किम् प्रयोजनम् . ## कार्तिः इति वृद्धौ कृतायाम् रदाभ्याम् इति नत्वम् प्राप्नोति . क्षैतिः इति वृद्धौ कृतायाम् क्षियोदीर्घात् इति नत्वम् प्राप्नोति . फौल्लिः इति वृद्धौ कृतायाम् उदुपधत्वसन्नियोगेन लत्वम् उच्यमानम् न प्राप्नोति . अथ उच्यमाने अपि प्रतिषेधे वृद्धिनिमित्तात् इति कथम् इदम् विज्ञायते . वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति . आहोस्वित् वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति . किम् च अतः . यदि विज्ञायते वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति क्षैतिः सङ्गृहीतः कार्तिः असङ्गृहीतः . अथ विज्ञायते वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः . उभयथा च फौल्लिः असङ्गृहीतः . यथा इच्छसि तथा अस्तु . अस्तु तावत् वृद्धिः एव निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तात् इति . ननु च उक्तम् क्षैतिः सङ्ग्र्हीतः कार्तिः असङ्गृहीतः इति . कार्तिः च सङ्गृहीतः . कथम् . वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते . अथ वा पुनः अस्तु वृद्धिः निमित्तम् अस्य सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तात् इति . ननु च उक्तम् कार्तिः सङ्गृहीतः क्षैतिः असङ्गृहीतः इति . क्षैतिः च सङ्गृहीतः . कथम् . यत् तत् वृद्धिशास्त्रम् तस्मिन् वृद्धिशब्दः वर्तते . सः तर्हि प्रतिषेधः वक्तव्यः . ## न वा वक्तव्यम् . किम् कारणम् . बहिरङ्गलक्षणत्वात् . बहिरङ्गा वृद्धिः . अन्तरङ्गम् नत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . एवम् च कृत्वा लत्वम् अपि सिद्धम् भवति फौल्लिः इति . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 ऋकारल्वादिभ्यः क्तिन्निष्ठावत् . ऋकारल्वादिभ्यः क्तिन् निष्ठावत् भवति इति वक्तव्यम् . कीर्णिः गीर्णिः . लूनिः धूनिः . ## दुग्वोः दीर्घः च इति वक्तव्यम् . आदूनः विगूनः . ## पूञः विनाशे इति वक्तव्यम् . पूनाः यवाः . विनाशे इति किमर्थम् . पूतम् धान्यम् . ## सिनोतेः ग्रासकर्मकर्तृकस्य इति वक्तव्यम् . सिनः ग्रासः . ग्रासकर्मकर्तृकस्य इति किमर्थम् . सिता पाशेन सूकरी . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 दीर्घात् इति किमर्थम् . अक्षितम् असि मा मे क्षेष्ठाः . दीर्घात् इति शक्यम् अकर्तुम् . कस्मात् न भवति अक्षितम् असि मा मे क्षेष्ठाः इति . निर्देशात् एव इदम् अभिव्यक्तम् दीर्घस्य ग्रहणम् इति . यदि ह्रस्वस्य ग्रहणम् स्यात् क्षेः इति एव ब्रूयात् . न अत्र निर्देशः प्रमाणं शक्यम् कर्तुम् . यथा एव अत्र अप्राप्ता विभक्तिः एवम् इयङादेशः अपि . न अत्र अप्राप्ता विभक्तिः . सिद्धा अत्र विभक्तिः प्रातिपदिकात् इति . कथम् प्रातिपदिकसञ्ज्ञा . अर्थवत् प्रातिपदिकम् इति . ननु च अधातुः इति प्रतिषेधः प्राप्नोति . न एषः धातुः धातोः एषः अनुकरणः . यदि अनुकरणः इयङादेशः न प्राप्नोति . प्रकृतिवत् अनुकरणम् भवति इति एवम् इयङादेशः भविष्यति . यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते स्वाद्युत्पत्तिः न प्राप्नोति . एवम् तर्हि आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते . अथ अपि एतत् न अस्ति आतिदेशिकानाम् स्वाश्रयाणि अपि न निवर्तन्ते इति एवम् अपि न दोषः . अवश्यम् अत्र सर्वतः नैर्देशिकी विभक्तिः वक्तव्या . तत् यथा . नेर्विशः परिव्यवेभ्यःक्रियः विपराभ्याञ्जेः इति . अथ अपि एतत् न अस्ति प्रकृतिवत् अनुकरणम् भवति इति एवम् अपि न दोषः . धातोः अजादौ यत् रूपम् तत् अनुक्रियते . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 ## . अञ्चेः नत्वे व्यक्तस्य प्रतिषेधः वक्तव्यः . व्यक्तम् अनृतम् कथयति इति . ## न एतत् अञ्चेः रूपम् . अञ्जेः एतत् रूपम् . अञ्चत्यर्थः वै गम्यते . कः पुनः अञ्चत्यर्थः . अञ्चतिः प्रकाशने वर्तते . अञ्चितम् गच्छति . प्रकाशयति आत्मानम् इति गम्यते . न वै लोके अञ्चितम् गच्छति इति प्रकाशनम् गम्यते . किम् तर्हि . समाधानम् गम्यते . समाहितः भूत्वा गच्छति इति . एवम् तर्हि अञ्चतेः अङ्कः अङ्कः च प्रकाशनम् . अङ्किताः गावः इति उच्यते अन्याभ्यः गोभ्यः प्रकाश्यन्ते . ## अञ्चत्यर्थः इति चेत् अञ्जिः अपि अञ्चत्यर्थे वर्तते . कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते . कथम् अञ्जिः अञ्चत्यर्थे वर्तते . अनेकार्थाः अपि धातवः भवन्ति . अस्ति पुनः क्व चित् अन्यत्र अपि अञ्जिः अञ्चत्यर्थे वर्तते . अस्ति इति आह . अञ्जेः अञ्जनम् अञ्जनम् च प्रकाशनम् . अङ्क्तेषिणी इति उच्यते यत् तत् सितम् च असितम् च एतत् प्रकाशयति . तथा अञ्जेः व्यञ्जनम् व्यञ्जनम् च प्रकाशनम् . यत् तत् स्नेहेन मधुरेण च जडीकृतानाम् इन्द्रियाणाम् स्वस्मिन् आत्मनि व्यवस्थापनम् सः रागः तत् व्यञ्जनम् . अन्वर्थम् खलु अपि निर्वचनम् . व्यज्यते अनेन इति व्यञ्जनम् इति . (P_8,2.50) KA_III,409.3-6 Ro_V,401-402 ## . अवाताभिधाने इति वक्तव्यम् . इह अपि यथा स्यात् . निर्वाणः अग्निः वातेन . निर्वाणः प्रदीपः वातेन इति . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 अनुपसर्गात् इति उच्यते तत्र इदम् न सिध्यति परिकृशम् इति . ## . न एतत् निष्ठान्तम् . किम् तर्हि कृशः एषः इगुपधात् कः विहितः . ## न एवम् शक्यम् . इह हि परिकृशः इति स्वरे दोषः स्यात् . अन्तस्थाथघञ्क्ताजबित्रकाणाम् . इति एषः स्वरः प्रसज्येत . ## एवम् तर्हि पदस्य लोपः द्रष्टव्यः . पर्यागतः कार्श्येन परिकृशः . ## (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 ## . फलेः लत्वे उत्पूर्वस्य उपसङ्ख्यानम् कर्तव्यम् : उत्फुल्लः अनृतम् कथयति . अत्यल्पम् इदम् उच्यते उत्पूर्वात् इति . उत्फुल्लसम्फुल्लयोः इति वक्तव्यम् : उत्फुल्लः , सम्फुल्लः . ##. (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 किम् अयम् विधिः आहोस्वित् प्रतिषेधः . किम् च अतः . यदि तावत् विधिः नकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति . तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् . अथ प्रतिषेधः ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति . यथा इच्छसि तथा अस्तु . अस्तु तावत् विधिः . ननु च उक्तम् नकारग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्रकृतम् अनुवर्तते . क्व प्रकृतम् . रदाभ्यान्निष्ठातोनःपूर्वस्यचदः इति . तत् वा अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति . सम्बन्धम् अनुवर्तिष्यते . अथ वा क्रियते न्यासे एव . द्विनकारकः निर्देशः . नुदविदोन्दत्राघ्राह्रीभ्यः अन्यतरस्याम् n न ध्याख्यापॄमूर्छिमदाम् इति . अथ वा पुनः अस्तु प्रतिषेधः . ननु च उक्तम् ह्रीग्रहणम् अनर्थकम् न हि एतस्मात् विधिः अस्ति इति . न अनर्थकम् . एतत् एव ज्ञापयति आचार्यः भवति एतस्मात् विधिः इति यत् अयम् ह्रीग्रहणम् करोति . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 बहवः इमे विदयः पठ्यन्ते . तत्र न ज्ञायते कस्य नित्यम् नत्वम् कस्य विभाषा कस्य प्रतिषेधः कस्य इट् इति . अतः उत्तरम् पठति . ## . श्नविकरणस्य विभाषा शविकरणस्य प्रतिषेधः . #<श्यविकरणात् नविधिः छिदितुल्यः .># श्यन्विकरणात् विदेः नविधिः छिदिना तुल्यः . ## लुग्विकरणः विदिः वलादौ पर्यवपन्नः . एष एवार्थः . ## अपरः आह : ## . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 भित्तम् शकलम् इति उच्यते तत्र इदम् न सिध्यति भित्तम् भिन्नम् इति . न एषः दोषः . सर्वत्र एव अत्र भिदिः विदारणसामान्ये वर्तते तत्र अवश्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः . भिन्नम् किम् भित्तम् इति . ## . (P_8,2.62) KA_III,411.9-18 Ro_V,407 प्रत्ययग्रहणम् किमर्थम् न क्विनः कुः इति एव उच्येत . क्विनः कुः इति इयति उच्यमाने वकारस्य एव कुत्वम् प्रसज्येत . ननु च लोपे कृते न भविष्यति . अनवकाशम् कुत्वम् लोपम् बाधेत . सावकाशम् कुत्वम् . कः अवकाशः . अनन्त्यः . कथम् पुनः सति अन्त्ये अनन्त्यस्य कुत्वम् स्यात् . आचार्यप्रवृत्तिः ज्ञापयति नान्त्यस्य कुत्वम् भवति इति यत् अयम् क्विनः कुः इति कवर्गनिर्देशम् करोति . इतरथा हि तद्गुणम् एव अयम् निर्दिशेत् . इदम् तर्हि प्रयोजनम् येभ्यः क्विन्प्रत्ययः विधीयते तेषाम् अन्यप्रत्ययान्तानाम् अपि पदान्ते कुत्वम् यथा स्यात् . मा नः अस्राक् . मा नः अद्राक् . ##. (P_8,2.68) KA_III,411.19-22 Ro_V,408 ## . रुविधौ अह्नः रूपरात्रिरथन्तरेषु उपसङ्ख्यानम् कर्तव्यम् . अहोरूपम् अहोरात्रः अहोरथन्तरम् साम . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 ## . असुपि रादेशे उपसर्जनसमासे अलुकि प्रतिषेधः वक्तव्यः . दीर्घाहा निदाघः इति . ## सिद्धम् एतत् . कथम् . सुपि प्रतिषेधात् . प्रसज्य अयम् प्रतिषेधः सुपि न इति . इह अपि तर्हि न प्राप्नोति . अहन् ददाति . अहन् भुङ्क्ते इति . ## किम् उक्तम् . अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति . (P_8,2.70) KA_III,412.10-15 Ro_V,409 ## . छन्दसि भाषायाम् च प्रचेतसः राजनि उपसङ्ख्यानम् कर्तव्यम् . प्रचेतः राजन् . प्रचेतर् राजन् . अहरादीनाम् पत्यादिषु उपसङ्ख्यानम् कर्तव्यम् . अहर्पतिः अहःपतिः . अहर्पुत्रः अहःपुत्रः . गीर्पतिः गीःपतिः . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 इह कस्मात् न भवति . पपिवान् तस्थिवान् इति . सस्य इति वर्तते . एवम् अपि अत्र प्राप्नोति . लोपे कृते न भविष्यति . अनवकाशम् दत्वम् लोपम् बाधेत . सावकाशम् दत्वम् . कः अवकाशः . पपिवद्भ्याम् पपिवद्भिः इति . अत्र अपि रुः प्राप्नोति . तत् यथा एव रुम् बाधते एवम् लोपम् अपि बाधेत . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते रौ दत्वम् आरभ्यते लोपे पुनः प्राप्ते च अप्राप्ते च . यदि तर्हि सस्य इति वर्तते अनडुद्भ्याम् अनडुद्भिः इति अत्र न प्राप्नोति . वचनात् अनडुहि भविष्यति . यदि एवम् . ## . अनडुहः दत्वे नकारस्य प्रतिषेधः वक्तव्यः . अनड्वान् . ## सिद्धम् एतत् . कथम् . नुमः प्रतिपदविधानसामर्थ्यात् दत्वम् न भविष्यति . यदि तर्हि यत् यत् अनडुहः प्राप्तम् तत् तत् नुमः प्रतिपदविधानसामर्थ्यात् बाध्यते रुत्वम् अपि न प्राप्नोति . अनड्वान् तत्र इति . न एषः दोषः . यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते यस्य तु विधेः निमित्तम् एव न असौ बाध्यते . दत्वम् च प्रति नुमः प्रतिपदविधिः अनर्थकः रोः पुनः निमित्तम् एव . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 किमर्थम् इदम् उच्यते न हलि इति एव सिद्धम् . न सिध्यति . धातोः इति तत्र वर्तते तत्र रेफवकाराभ्याम् धातुः विशेष्यते . रेफवकारान्तस्य धातोः इति . किम् पुनः कारणम् पूर्वस्मिन् योगे रेफवकाराभ्याम् धातुः विशेष्यते . इह मा भूत् . अग्निः वायुः इति . एवम् तर्हि पूर्वस्मिन् योगे यत् धातुग्रहणम् तत् उत्तरत्र निवृत्तम् . एवम् अपि कुर्कुरः मुर्मुरः इति अत्र अपि प्राप्नोति . एवम् तर्हि अनुवर्तते तत्र धातुग्रहणम् न तु रेफवकाराभ्याम् धातुः विशेष्यते . किम् तर्हि . इक् विशेष्यते . रेफवकारान्तस्य इकः धातोः इति . एवम् अपि कुर्कुरीयति मुर्मुरीयति इति अत्र प्राप्नोति . तस्मात् धातुः एव विशेष्यः धातौ च विशेष्यमाणे उपधायाम् च इति वक्तव्यम् . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 ## . उपधादीर्घत्वे abhyàsajivçicaturõàm प्रतिषेधः वक्तव्यः . रिर्यतुः रिर्युः . संविव्यतुः संविव्युः . जिव्रः . चतुर्यिता चतुर्यितुम् . ## उणादीनाम् च प्रतिषेधः वक्तव्यः . किर्योः गिर्योः इति . अभ्यासप्रतिषेधः तावत् न वक्तव्यः . हलि इति उच्यते न च अत्र हलादिम् पश्यामः . यणादेशे कृते प्राप्नोति . स्थानिवद्भावात् न भविष्यति . प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति . न एषः अस्ति प्रतिषेधः . उक्तम् एतत् प्रतिषेधे स्वरदिर्घयलोपेषु लोपाजादेशः इति . जिव्रिप्रतिषेधः च न वक्तव्यः . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . चतुर्यिता चतुर्यितुम् इति सुपि न इति वर्तते . यदि एवम् गीर्भ्याम् गीर्भिः इति अप्रसिद्धिः . न सुपः विभक्तिविपरिणामात् गीर्भ्याम् गीर्भिः इति अदोषः . उणादिप्रतिषेधः वक्तव्यः इति परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 ## . अदसः अनोस्रेः इति वक्तव्यम् . किम् इदम् अनोस्रेः इति . अनोकारस्य असकारस्य अरेफकस्य इति . अनोकारस्य . अदः अत्र . असकारस्य . अदस्यते . अरेफकस्य . अदः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रियते न्यासे एव . अविभक्तिकः निर्देशः . अदस् , ओ , इति . ओकारात् परः पतिषेधः पूर्वभूतः . ततः सकारः . ततः रेफः इति . अथ वा न एवम् विज्ञायते अदसः असकारस्य इति . कथम् तर्हि . अकारः अस्य सकारस्य सः अयम् असिः असेः इति . यदि एवम् अमुमुयङ् इति न सिध्यति अदद्र्यङ् इति प्राप्नोति . अदमुयङ् इति भवितव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति . ## (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 ## . तत्र पदाधिकारात् अपदान्तस्य न प्राप्नोति . अमुया अमुयोः इति . ## सिद्धम् एतत् . कथम् . सकारप्रतिषेधात् . यत् अयम् असेः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अपदान्तस्य अपि भवति इति . (P_8,2.80.3) KA_III,415.1-4 Ro_V,414 अथ दाद्ग्रहणम् किमर्थम् . ## . दाद्ग्रहणम् क्रियते अन्त्यप्रतिषेधार्थम् . अलः अन्त्यस्य मा भूत् इति . अमुया अमुयोः इति . (P_8,2.81) KA_III,415.5-10 Ro_V,414 #<ईत्त्वम् बहुवचनान्तस्य># . ईत्त्वम् बहुवचनान्तस्य इति वक्तव्यम् . बहुवचने इति इयति उच्यमाने इह एव स्यात् . अमीभिः अमीषु. इह न स्यात् . अमी अत्र . अमी आसते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न इदम् पारिभाषिकस्य बहुवचनस्य ग्रहणम् . किम् तर्हि . अन्वर्थग्रहणम् एतत् . बहूनाम् अर्थानाम् वचनम् बहुवचनम् बहुवचने इति . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 वाक्याधिकारः किमर्थः . ## टिग्रहणम् क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात् . अग्निचि3t सोमसु3t . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## सर्वादेशः तु टेः प्लुतः प्राप्नोति . किम् कारणम् . अचः इति वचनात् अन्त्यस्य न अन्त्यस्य इति वचनात् अचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति . ## किम् उक्तम् . ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 अशूद्रे इति किमर्थम् . कुशली असि तुषजक . अत्यल्पम् इदम् उच्यते : असूद्रे इति . ##. अशूद्रस्त्र्यसूयकेषु इति वक्तव्यम् . तत्र शूद्रे उदाहृतम् . स्त्रियाम् : गार्गी अहम् , भोः आयुष्मती भव गार्गि . असूयके : स्थाली अहम् , भोः आयुष्मान् एधि स्थालि3n . न एषा मम सञ्ज्ञा स्थाली इति . किम् तर्हि दण्डिन्यायः मम विवक्षितः . सः वक्तव्यः . स्थाली अहम् भोः आयुष्मान् एधि स्थालिन् . न मम दण्डिन्यायः विवक्षितः . किम् तर्हि सञ्ज्ञा मम एषा . असूयकः त्वम् असि जाल्म न त्वम् प्रत्यभिवादम् अर्हसि भिद्यस्व वृषल स्थालिन् . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 ## . भोराजन्यविशाम् वा इति वक्तव्यम् . देवदत्तः अहम् भोः आयुष्मान् एधि देवदत्त bho3þ . देवदत्त भोः . भोः . राजन्य . इन्द्रवर्मा अहम् भोः आयुष्मान् एधि इन्द्रवर्म3n . इन्द्रवर्मन् . राजन्य . विट् . इन्द्रपालितः अहम् भोः आयुष्मान् एधि इन्द्रपालित3 . इन्द्रपालित . अपरः आह : . सर्वस्य एव नाम्नः प्रत्यभिवादे भोःशब्दः आदेशः वक्तव्यः . देवदत्तः अहम् भोः आयुष्मान् एधि bho3þ . आयुष्मान् एधि देवदत्त3 इति वा . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 इह कस्मात् न भवति . देवदत्त कुशली असि इति . इह किम् चित् उच्यते किम् चित् प्रत्युच्यते . अप्रधानम् उच्यते प्रधानम् प्रत्युच्यते . तत्र प्रधानस्थस्य टिसञ्ज्ञकस्य प्लुत्या भवितव्यम् न च अत्र प्रधानस्थम् टिसञ्ज्ञम् . इह अपि तर्हि न प्राप्नोति . आधेयः अग्नि3þ न आधेय3þ इति . न एतत् विचार्यते आधेयः न आधेयः अग्निः चेत् भवति इति . किम् तर्हि . इह अग्निसाधना क्रिया विचार्यते आधेयः अग्निः न आधेयः इति . यदि एवम् द्वितीयः अग्निशब्दस्य प्रयोगः प्राप्नोति . उक्तार्थानाम् अप्रयोगः इति न भविष्यति . यदि एवम् आधेयशब्दस्य अपि तर्हि द्वितीयस्य प्रयोगः न प्राप्नोति उक्तार्थानाम् अप्रयोगः नाम भवति इति . न एषः दोषः . उक्तार्थानाम् अपि प्रयोगः दृश्यते . तत् यथा . अपूपौ द्वौ आनय . ब्राह्मणौ द्वौ आनय इति . (P_8,2.84) KA_III,417.6-14 Ro_V,419 दूरात् हूते इति उच्यते दूरशब्दः च अयम् अनवस्थितपदार्थकः . तत् एव हि कम् चित् प्रति दूरम् कम् चित् प्रति अन्तिकम् भवति . एवम् हि कः चित् कम् चित् आह . एषः पार्श्वतः करकः तम् आनय इति . सः आह . उत्थाय गृहाण दूरम् न शक्ष्यामि इति . अपरः आह : दूरम् मथुरायाः पाटलिपुत्रम् इति . सः आह . न दूरम् इदम् अन्तिकम् इति . एवम् एषः दूरशब्दः अनवस्थितपदार्थकः तस्य अनवस्थितपदार्थकत्वात् न ज्ञायते कस्याम् अवस्थायाम् प्लुत्या भवितव्यम् इति . एवम् तर्हि ह्वयतिना अयम् निर्देशः क्रियते . ह्वयतिप्रसङ्गे यत् दूरम् . किम् पुनः तत् . तत्र प्राकृतात् प्रयत्नात् प्रयत्नविशेषे उपादीयमाने सन्देहः भवति श्रोष्यति न श्रोष्यति इति तत् दूरम् इह अवगम्यते . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 हैहेग्रहणम् किमर्थम् . ## . हैहेप्रयोगे ःअइहेग्रहणम् क्रियते हैहयोः प्लुतिः यथा स्यात् . देवदत्त hai3 . देवदत्त he3 . अक्रियमाणे हि हैहेग्रहणे तयोः प्रयोगे अन्यस्य स्यात् . अथ प्रयोगग्रहणम् किमर्थम् . ## प्रयोगग्रहणम् क्रियते अर्थवद्ग्रहणे अनर्थकयोः अपि यथा स्यात् . देवदत्त hai3 . देवदत्त he3 . अथ पुनः हैहेग्रहणम् किमर्थम् . ## पुनः हैहेग्रहणम् क्रियते अनन्त्ययोः अपि यथा स्यात् . hai3 देवदत्त . he3 देवदत्त इति . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 ## . गुरोः प्लुतविधाने लघोः अन्त्यस्य प्लुतः प्राप्नोति . de3वदत्त . किम् कारणम् . अन्येन विहितत्वात् . अन्येन हि लक्षणेन लघोः अन्त्यस्य प्लुतः विधीयते दूराद्धूतेच इति . ## न वा एषः दोषः . किम् कारणम् . अनन्त्यस्य अपि इति वचनम् उभयनिर्देशार्थम् भविष्यति . अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति . ननु च एतत् गुर्वपेक्षम् स्यात् . अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि गुरोः इति . न इति आह . द्व्यपेक्षम् एतत् . अनन्त्यस्य अपि गुरोः अन्त्यस्य अपि टेः इति . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 अथ प्राग्वचनम् किमर्थम् . ## . प्राग्वचनम् क्रियते विभाषा यथा स्यात् . ## प्राग्वचनम् अनर्थकम् . किम् कारणम् . एकैकस्य इति वचनात् . एकैकग्रहणम् क्रियते तत् विभाषार्थम् भविष्यति . अस्ति अन्यत् एकैकग्रहणस्य प्रयोजनम् . किम् . युगपत् प्लुतः मा भूत् इति . अनुदात्तम् पदम् एकवर्जम् इति वचनात् न अस्ति यौगपद्येन सम्भवः . असिद्धः प्लुतः तस्य असिद्धत्वात् नियमः न प्राप्नोति . न एषः दोषः . यदि अपि इदम् तत्र असिद्धम् तत् तु इह सिद्धम् . कथम् . कार्यकालम् सञ्ज्ञापरिभाषम् इति यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् . गुरोः अनृतः अनन्त्यस्य अपि एकैकस्य प्राचाम् . उपस्थितम् इदम् भवति अनुदात्तम्पदमेकवर्जम् इति . इह अपि तर्हि समावेशः न प्राप्नोति . देवदत्त3 . सिद्धासिद्धौ एतौ . यौ हि सिद्धौ एव असिद्धौ एव वा तयोः नियमः . यः तर्हि स्वरितप्लुतः तेन समावेशः प्राप्नोति . स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु इति . स्वरिते अपि उदात्तः अस्ति . यः तर्हि अनुदात्तप्लुतः तेन समावेशः प्राप्नोति . अनुदात्तम्प्रश्नान्ताभिपूजितयोः इति . तस्मात् प्राग्वचनम् कर्तव्यम् . (P_8,2.88) KA_III,419.1-5 Ro_V,422 ## . ये यज्ञकर्मणि इति अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . ये देवासः दिव्येकादश स्थ इति . ## सिद्धम् एतत् . कथम् . येयजामहेशब्दः ब्रूह्यादिषु उपसङ्ख्येयः . (P_8,2.89) KA_III,419.6-9 Ro_V,423 प्रणवः इति उच्यते कः प्रणवः नाम . पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रम् ओङ्कारम् त्रिमात्रम् ओकारम् वा विदधति तम् प्रणवः इति आचक्षते . अथ टिग्रहणम् किमर्थम् . टिग्रहणम् सर्वादेशार्थम् . यदा ओकारः तदा सर्वादेशः यथा स्यात् . यदा ओङ्कारः तदा अनेकाल्शित्सर्वस्य इति सर्वादेशः भविष्यति . (P_8,2.90) KA_III,519.13-16 Ro_V,424 अन्तग्रहणम् किमर्थम् . याज्या नाम ऋचः वाक्यसमुदायः तत्र यावन्ति वाक्यानि सर्वेषाम् टेः प्लुतः प्राप्नोति . इष्यते च अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अन्तग्रहणम् . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 ## . अग्नीत्प्रेषणे इति अतिप्रसङ्गः भवति . इह अपि प्राप्नोति . अग्नीदग्नीन्विहर . ## सिद्धम् एतत् . कथम् . ओश्रावये परस्य इति वक्तव्यम् . o3 ÷rà3वय . à3 ÷rà3वय . अपरः आह : ओश्रावयाश्रावययोः इति वक्तव्यम् . o3 ÷rà3वय . a3 ÷ra3वय . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 बहुलम् अन्यत्र इति वक्तव्यम् . उद्धर3 उद्धर . आहर3 आहर . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . योगविभागः करिष्यते . अग्नीत्प्रेषणे परस्य च विभाषा . ततः पृष्ठप्रतिवचने हेः . विभाषा इति एव . अपरः आह : सर्वः एव प्लुतः साहसम् अनिच्छता विभाषा वक्तव्यः . (P_8,2.95) KA_III,420.9-12 Ro_V,425 ## . भर्त्सने पर्यायेण इति वक्तव्यम् . चौर3 चौर . चौर चौर3 . कुशील3 कुशील . कुशील कुशील3 . (P_8,2.103) KA_III,420.13-16 Ro_V,425 ## . असूयादिषु वा इति वक्तव्यम् . कन्ये3 कन्ये . कन्ये कन्ये . शक्तिके3 शक्तिके . शक्तिके शक्तिके . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 किमर्थम् इदम् उच्यते . ## . ऐचोः उभयविऋद्धिप्रसङ्गात् इदुतोः प्लुतः उच्यते . किम् उच्यते उभयविवृद्धिप्रसङ्गात् इति यदा नित्याः शब्दाः नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः . न एषः दोषः . उभयविवृद्धिप्रसङ्गात् इति न एवम् विज्ञायते उभयोः विवृद्धिः उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति . कथम् तर्हि . उभयोः विवृद्धिः अस्मिन् सः अयम् उभयविवृद्धिः उभयविवृद्धिप्रसङ्गात् इति . इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः इति तयोः प्लुतः उच्यमाने उभयविवृद्धिः प्राप्नोति . तत् यथा . अभिवर्धमानः गर्भः सर्वाङ्गपरिपूर्णः वर्धते . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## तत्र अयथेष्टम् प्रसज्येत . चतुर्मात्रः प्लुतः प्राप्नोति . ## सिद्धम् एतत् . कथम् . इदुतोः दीर्घः भवति इति वक्तव्यम् . तत् एतत् कथम् कृत्वा सिद्धम् भवति . यदि समः प्रविभागः मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः . अथ हि अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः अर्धतृतीयमात्रः प्राप्नोति . अथ हि अध्यर्धमात्रा अवर्णस्य अर्धमात्रा इवर्णोवर्णयोः अर्धचतुर्थमात्रः प्राप्नोति . सूत्रम् च भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् तत्र अयथेष्टप्रसङ्गः इति . तत्र सौर्यभगवता उक्तम् अनिष्टिज्ञः वाडवः पठति . इष्यते एव चतुर्मात्रः प्लुतः . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 ##. एचः प्लुतविकारे पदान्तग्रहणम् कर्तव्यम् इह मा भूत् : भद्रम् करोषि gau3þ इति . ## . विषयपरिगणनम् च कर्तव्यम् . प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यम् . प्रश्नान्त . अगम3þ पूर्व3n ग्राम3n अग्निभूत3i . पट3u . प्रश्नान्त . अभिपूजित . सिद्धः असि माणवक अग्निभूत3i . पट3u . अभिपूजित . विचार्यमाण . होतव्यम् दीक्षितस्य गृह3i . विचार्यमाण . प्रत्यभिवाद . आयुष्मान् एधि अग्निभूत3i . प्रत्यभिवाद . याज्यान्त . उक्षन्नाय वशन्नाय सोमपृष्ठाय वेधसे . स्तोमैः विधेम अग्नय3i . (P_8,2.107.2) KA_III,422.3-5 Ro_V,428 #<आमन्त्रिते छन्दसि उपसङ्ख्यानम्># . आमन्त्रिते छन्दसि उपसङ्ख्यानम् कर्तव्यम् . अग्न3i पत्नीव3þ सजुः देवेन त्वष्ट्रा सोमम् पिब . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 अथ कयोः इमौ य्वौ उच्येते . इदुतोः इति आह . तत् इदुतोः ग्रहणम् कर्तव्यम् . न कर्तव्यम् . प्र्कृतम् अनुवर्तते . क्व प्रकृतम् . पूर्वस्य अर्धस्य अदुत्तरस्य इदुतौ इति . तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः . अचि इति एषा सप्तमी इदुतौ इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मिन्नितिनिर्दिष्टेपूर्वस्य इति . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 किमर्थम् इदम् उच्यते न इकः यण् अचि इति एव सिद्धम् . न सिध्यति . असिद्धः प्लुतः प्लुतविकारौ च इमौ . सिद्धः प्लुतः स्वरसन्धिषु . कथम् ज्ञायते . यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति . कथम् कृत्वा ज्ञापकम् . सतः हि कार्यिणः कार्येण भवितव्यम् . इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् . दीर्घत्वम् शाकलम् च मा भूत् इति . अग्ना3यिन्द्रम् . पटा3वुदकम् . एतत् अपि न अस्ति प्रयोजनम् . आरभ्यते प्लुतपूर्वस्य यणादेशः प्लुतपुर्वस्य दीर्घशाकलप्रतिषेधार्थम् इति . तत् न वक्तव्यम् भवति . अवश्यम् तत् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् . bho3यिन्द्र . bho3यिह इति . यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् . इदम् अपि अवश्यम् वक्तव्यम् स्वरार्थम् . तेन हि सति उदात्तस्वरितयोर्यणःस्वरितोऽनुदात्तस्य इति एषः स्वरः प्रसज्येत . अनेन पुनः सति असिद्धत्वात् न भविष्यति . यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् तत् न वक्तव्यम् . ननु च उक्तम् तत् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् bho3यिन्द्र bho3यिह इति . छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति . यत् तर्हि न छान्दसम् . bho3यिन्द्रम् साम गायति . एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः इति . किम् नु यणा भवति इह न सिद्धम् य्वौ इदुतोः यत् अयम् विदधाति . तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीर्घविधी तु निवर्त्यौ .1. इक् तु यदा भवति प्लुतपूर्वः तस्य यणम् विदधाति अपवादम् . तेन तयोः च न शाकलदीर्घौ यण्स्वरबाधनम् एव तु हेतुः . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 ## . मतुवसः रादेशे वनः उपसङ्ख्यानम् कर्तव्यम् . यः त्वा आयन्तम् वसुना प्रातरित्वः . ## छन्दसि भाषायाम् च भवत् भगवत् अघवत् इति एतेषाम् विभाषा रुः वक्तव्यः ओत् च अवस्य वक्तव्यः . भोः , भवन् . भगोः , भगवन् . अघोः , अघवन् इति . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 सम्बुद्धौ इति उच्यते तत्र इदम् न सिध्यति . भोः ब्राह्मणाः इति . तथा विभक्तौ लिङ्गविशिष्टग्रहणम् न इति इह न प्राप्नोति . भोः ब्राह्मणि . न एषः दोषः . अव्ययम् एषः भोःशब्दः न एषा भवतः प्रवृत्तिः . कथम् अव्ययत्वम् . विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययम् इति अव्ययसञ्ज्ञा . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 ## . सम्पुङ्कानाम् सत्वम् वक्तव्यम् . संस्कर्ता पुंस्कामा कांस् कान् इति . ## रुविधौ हि सति अनिष्टम् प्रसज्येत . इह तावत् संस्कर्ता इति वा शरि इति प्रसज्येत . पुंस्कामा इति इदुदुपधस्य इति षत्वम् प्रसज्येत . कांस् कान् इति कुप्वोः ह्कः प्रसज्येत . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . क्रियते न्यासे एव . समः सुटि इति द्विसकारकः निर्देशः : समः सुटि सकारः भवति . तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते . यदि तत् अनुवर्तते नश्छव्यप्रशान् इति अत्र अपि प्राप्नोति . सम्बन्धम् अनुवर्तिष्यते . समःसुटि . पुमः खयि अम्परे सः भवति . नः छवि अप्रशान् रुः भवति पुमः खयि अम्परे सकारः . उभयथर्क्षु दीर्घादटिसमानपादे नॄन्पे स्वतवान्पायौ रुः भवति पुमः खयि अम्परे सकारः . कान् आम्रेडिते सकारः . पुमः खयि अम्परे इति निवृत्तम् . समः वा लोपम् एके इच्छन्ति : संस्कर्ता संस्कर्ता . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 ढलोपे अपदान्तग्रहणम् . ढलोपे अपदान्तग्रहणम् कर्तव्यम् . इह मा भूत् . श्वलिट् ढौकते . गुडलिट् ढौकते . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . जश्त्वम् अत्र बाधकम् भविष्यति . ## जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते . कस्य . जश्त्वस्य . ## तस्मात् सिद्धत्वम् वक्तव्यम् . कस्य . ष्टुत्वस्य . ## सङ्ग्रहणम् वा कर्तव्यम् . सङि ढः इति वक्तव्यम् . तत्तर्हि वक्तव्यम् . न वक्तव्यम् . आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति . क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् . ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् . यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 ## . विसर्जनीयः अनुत्तरपदे इति वक्तव्यम् . इह मा भूत् . नार्कुटः नार्पत्यः इति . ## न वा वक्तव्यम् . किम् कारणम् . बहिरङलक्षणत्वात् . बहिरङ्गः रेफः . अन्तरङ्गः विसर्जनीयः . असिद्धम् बहिरङ्गम् अन्तरङ्गे . न एषः युक्तः परिहारः . अन्तरङ्गम् बहिरङ्गम् इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ . सति अन्तरङ्गे बहिरङ्गम् सति बहिरङ्गे अन्तर्गम् . न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति . किम् कारणम् . असिद्धत्वात् . न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति . तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य . अनिमित्तम् बहिरङ्गम् अन्तरङ्गस्य . किम् कारणम् . असिद्धत्वात् . कथम् असिद्धत्वम् यावता पूर्वत्र असिद्धम् इति असिद्धा परिभाषा . असिद्धम् बहिरङ्गम् अन्तरङ्गे . कथम् . कार्यकालम् सञ्ज्ञापरिभाषम् इति खरवसानयोर्विसर्जनीयः उपस्थितम् इदम् भवति असिद्धम् बहिरङ्गम् अन्तरङ्गे इति . एवम् एषा सिद्धा परिभाषा भवति . कुतः नु खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धम् इति च असिद्धम् बहिरङ्गम् अन्तरङ्गे इति च पूर्वत्रासिद्धम् इति एताम् उपमृद्य असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एताम् उपमृद्य पुर्वत्रासिद्धम् इति एतया व्यवस्था स्यात् . अतः किम् . अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वात् इति . (P_8,3.16) KA_III,426.20-22 Ro_V,439 किमर्थम् इदम् उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धम् . नियमार्थः अयम् आरम्भः . रोः एव सुपि न अन्यस्य सुपि . क्व मा भूत् . गीर्षु धूर्षु . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 ## . अश्ग्रहणम् अनर्थकम् . किम् कारणम् . अन्यत्र अभावात् . न हि अन्यत्र रुः अस्ति अन्यत् अतः अशः . ननु च अयम् अस्ति. छन्दःसु पयःसु इति . किम् पुनः कारणम् सुकारपरः एव उदाह्रियते न पुनः अयम् वृक्षः तत्र प्लक्षः तत्र इति . अस्ति अत्र विशेषः . विसर्जनीये कृते न भविष्यति . इह अपि तर्हि विसर्जनीये कृते न भविष्यति . छन्दःसु पयःस्विति . स्थानिवद्भावात् प्राप्नोति . ननु च इह अपि स्थानिवद्भावात् प्राप्नोति . वृक्षः तत्र प्लक्षः तत्र इति . अनल्विधौ स्थानिवद्भावः . अथ अयम् अल्विधिः स्यात् शक्यम् अश्ग्रहणम् अवक्तुम् . बाढम् शक्यम् . अल्विधिः तर्हि भविष्यति . कथम् . इदम् अस्ति रोरि इति . ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः . ततः रोः सुपि विसर्जनीयः रः इति एव . उत्तरार्थम् तर्हि अश्ग्रहणम् कर्तव्यम् हलिसर्वेषाम् हलि अशि इति यथा स्यात् . इह मा भूत् : वृक्षवयतेः अप्रत्ययः वृक्षव् करोति . (P_8,3.20) KA_III,427.13-16 Ro_V,442 किमर्थम् इदम् उच्यते न लोपः शाकल्यस्य इति एव सिद्धम् . ## . ओकारात् लोपवचनम् क्रियते . नित्यार्थः अयम् आरम्भः . (P_8,3.21) KA_III,427.17-21 Ro_V,442 पदे इति किमर्थम् . तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् . पदे इति शक्यम् अवक्तुम् . कस्मात् न भवति तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् इति . लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति . उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ङमोह्रस्वादचिङमुण्नित्यम् इति अपदे मा भूत् . दण्डिना शकटिना . (P_8,3.26) KA_III,428.1-4 Ro_V,443 ## . यवलपरे हकारे यवलाः वा इति वक्तव्यम् . किय्ह्यः किम् ह्यः . किव्ह्वलयति किम् ह्वलयति . किल्ह्लादयति किम् ह्लादयति . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 इह धुडादिषु केचित् पूर्वान्ताः केचित् परादयः . यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः . कः च अत्र विशेषः . ## . धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः . ष्टुत्वस्य तावत् . श्वलिट्त्साये . मधुलिट्त्साये . ष्टुनाष्टुः इति ष्टुत्वम् प्राप्नोति . परादौ पुनः सति नपदान्ताट्टोरनाम् इति प्रतिषेधः सिद्धः भवति . णत्वस्य . कुर्वन्नास्ते . कृषन्नास्ते . रषाभ्यान्नोणःसमानपदे इत् णत्वम् प्राप्नोति . परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति . सन्तु तर्हि परादयः . ## यदि परादयः छत्वम् विधेयम् षत्वम् च प्रतिषेध्यम् . छत्वम् विधेयम् . कुर्वञ्च्छेते . कृषञ्च्छेते . यत् हि तत् शश्छोऽटि इति झयः पदान्तात् इति एवम् तत् . किम् पुनः कारणम् झयः पदान्तात् इति एवम् तत् . इह मा भूत् . पुरा क्रूरस्य विसृपः विरप्शिन् इति . षत्वम् च प्रतिषेध्यम् . प्रत्यङ्क्सिञ्च . उदङ्क्सिञ्च . आदेशप्रत्यययोः इति षत्वम् प्राप्नोति . पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति . तस्मात् सन्तु यथान्यासम् एव केचित् पूर्वान्ताः केचित् परादयः . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 अयम् तु खलु शि तुक् छत्वार्थम् नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति . न एषः दोषः . श्चुत्वे योगविभागः करिष्यते . इदम् अस्ति क्षुभ्नादिषु न णकारः भवति . ततः स्तोः श्चुना . स्तोः श्चुना सन्निपाते न णकारः भवति . ततः श्चुः . श्चुः च भवति स्तोः श्चुना सन्निपाते . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 #<ङमुटि पदादिग्रहणम्># . ङमुटि पदादिग्रहणम् कर्तव्यम् . इह मा भूत् . दण्डिना शकटिना इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . पदात् इति वर्तते . एवम् अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति . न एषः दोषः . उक्तम् एतत् उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति . एवम् अपि पदात् इति वक्तव्यम् . यत् हि तत् प्रकृतम् प्राक् सुपि कुत्सनात् इति एवम् तत् . एवम् तर्हि ङमः एव अयम् ङमुट् क्रियते . कथम् . पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी . का तर्हि . सम्बन्धषष्ठी . पदान्तस्य ङमः ङमुट् भवति ह्रस्वात् उत्तरस्य अचि इति . यदि ङमः एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति . पदान्तस्य न इति प्रतिषेधः भविष्यति . पदान्तस्य इति उच्यते न एषः पदान्तः . पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते . एवम् अपि न सिध्यति . किम् कारणम् . उक्तम् एतत् न वा पदाधिकारस्य विशेषणत्वात् इति . एवम् तर्हि पदे इति वर्तते . क्व प्रकृतम् . उञि च पदे इति . (P_8,3.33) KA_III,430.1-6 Ro_V,446 किमर्थम् मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धम् . न सिध्यति . प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति . यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति . न एवम् शक्यम् . इह हि दोषः स्यात् . किम्वावपनम् महत् . मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत . वत्वे पुनः सति असिद्धत्वात् न भविष्यति . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 इह कस्मात् न भवति : वृक्षः , प्लक्षः इति . संहितायाम् इति वर्तते . एवम् अपि अत्र प्राप्नोति . किम् कारणम् . परः सन्निकर्षः संहिता इति उच्यते . सः यथा एव परेण परः सन्निकर्षः एवम् पूर्वेण अपि . एवम् तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधिष्यते . अथ वा संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते : साधीयः यः परः सन्निकर्षः इति . कः च साधीयः . यः पूर्वपरयोः . यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधते अथ अपि संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति . इष्यन्ते इतः उत्तरम् अवसाने संहिताकार्याणि तानि न सिध्यन्ति . अणः अप्रगृह्यस्य अनुनासिकः इति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् खरवसानयोर्विस्जनीयः इति आह . इतरथा खरवसानयोः सः भवति इति एव ब्रूयात् . तत् च लघु भवति विसर्जनीयस्य सः इति एतत् च न वक्तव्यं भवति . अवश्यम् शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थम् विसर्जनीयग्रहणम् कर्तव्यम् . अथ इदानीम् एतत् अपि रसान्निध्यार्थम् पुरस्तात् अपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवम् अपि कुप्वोः XkkaXppau च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नम् भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणम् कर्तव्यम् स्यात् . एवम् अपि एकम् विसर्जनीयग्रहणम् व्याजः भवति . सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति . एवम् अपि अनैकान्तिकम् ज्ञापकम् . एतावत् ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वम् भवति इति तत्र कुतः एतत् इह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति . एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् शर्परे विसर्जनीयः इति आह . अथ वा हलि इति वर्तते . क्व प्रकृतम् . हलि सर्वेषाम् इति . यदि तत् अनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वम् प्राप्नोति . शमु नः . शमु योः अस्तु . एवम् तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते . अथ वा सम्बन्धम् अनुवर्तिष्यते . (P_8,3.36) KA_III,431.7-9 Ro_V,450 ## . वाशर्प्रकरणे खर्परे लोपः वक्तव्यः . वृक्षाः स्थातारः . वृक्षाः स्थातारः . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 ## . सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः . ## विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पउ स्याताम् . अद्भिः प्सातम् . वासः क्षौमम् . वचनात् न भविष्यतः . अस्ति वचने प्रयोजनम् . किम् . पुरुषः त्सरुकः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यत् एतत् विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवर्तिष्यते तस्मिन् च शर्परे विसर्जनीयः असिद्धः . न असिद्धः . कथम् . अधिकारः नाम त्रिप्रकारः . कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वम् वेश्म अभिज्वलयति . अपरः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् . अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते . तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एतत् विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवृत्तम् सत् अन्यत् सम्पद्यते तस्मिन् च शर्परे विसर्जनीयः सिद्धः . एवम् च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पउ स्याताम् . अद्भिः प्सातम् . वासः क्षौमम् इति . एवम् तर्हि योगविभागः करिष्यते . शर्परे विसर्जनीयः . वा शरि . ततः कुप्वोः . कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति . किमर्थम् इदम् . कुप्वोः ह्क्कह्प्पउ वक्ष्यति तद्बाधनार्थम् . ततः ह्क्कह्प्पउ भवतः कुप्वोः इति एव . शर्परयोः इति निवृत्तम् . अथ वा शर्परेविसर्जनीयः इति एतत् कुप्वोः ह्क्कह्प्पउ च इति अत्र अनुवर्तिष्यते . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 ## . सः अपदादौ अनव्ययस्य इति वक्तव्यम् . इह मा भूत् . प्रातःकल्पम् पुनःकल्पम् . ## रोः काम्ये इति वक्तव्यम् . किम् प्रयोजनम् . नियमार्थम् . रोः एव काम्ये न अन्यस्य . पयस्काम्यति . क्व मा भूत् . गीःकाम्यति पूःकाम्यति . उपध्मानीयस्य च सत्वम् वक्तव्यम् . किम् प्रयोजनम् . अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् . यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति . दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति . यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति . असिद्धे भः उद्जेः . इदम् अस्ति स्तोःश्चुनाश्चुः . ततः वक्ष्यामि . भः उद्जेः . उद्जेः च श्चुना सन्निपाते भः भवति इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . निपातनात् एतत् सिद्धम् . किम् निपातनम् . भुजन्युब्जौपाण्युपतापयोः इति . इह अपि प्राप्नोति . अभ्युद्गः समुद्गः . अकुत्वविषये निपातनम् . अथ वा न एतत् उब्जेः रूपम् . किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते . अभ्युद्गतः अभ्युद्गः . समुद्गतः समुद्गः . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 किम् अविशेषेण सत्वम् उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वम् उच्यते आहोस्वित् इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते . किम् च अतः . यदि अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति . अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते सत्वम् अपि अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते सत्वम् अपि प्राप्नोति . अथ निवृत्तम् नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणम् कर्तव्यम् . तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते षत्वम् अपि प्राप्नोति . अथ निवृत्तम् इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणम् कर्तव्यम् . तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते सत्वम् अपि प्राप्नोति . अथ निवृत्तम् तिरसः अन्यतरस्याम् इति अत्र सकारग्रहणम् कर्तव्यम् . तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते षत्वम् अपि प्राप्नोति . अथ निवृत्तम् द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणम् कर्तव्यम् . तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न . किम् च अतः . यदि अनुवर्तते सत्वम् अपि प्राप्नोति . अथ निवृत्तम् अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणम् कर्तव्यम् . यथा इच्छसि तथा अस्तु . अस्तु तावत् अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते . ननु च उक्तम् निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति . न एषः दोषः . आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः . किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति यत् अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति असमासेपिग्रहणम् करोति . अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वम् विधीयते . ननु च उक्तम् सत्वम् अपि अनुवर्तते उताहो न किम् च अतः यदि अनुवर्तते सत्वम् अपि प्राप्नोति इति . न एषः दोषः . सम्बन्धम् अनुवर्तिष्यते . सः अपदादौ . इणःषः . नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः . इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः . तिरसः अन्यतरस्याम् सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः . द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्याम् सकारः . अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य . सकारः अनुवर्तते षकारग्रहणम् निवृत्तम् . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 ## . इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः वक्तव्यः . पुंस्कामा मुहुःकामः इति . वृद्धिभूतानाम् षत्वम् वक्तव्यम् . दौष्कुल्यम् नैष्पुरुष्यम् . ## प्लुतानाम् तादौ च कुप्वोः च इति वक्तव्यम् . सर्पि3ष्टर . बर्ही3ष्टर ni3ष्कुल du3ष्पुरुष . ## न वा वक्तव्यम् . किम् कारणम् . बहिरन्गलक्षणत्वात् वृद्धेः . बहिरङ्गलक्षणा वृद्धिः . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 इह कस्मात् न भवति . पितुः करोति . मातुः करोति . अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत . अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् . लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति . एवम् तर्हि . ## . यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 द्विस्त्रिश्चतुर्ग्रहणम् किमर्थम् . इह मा भूत् . पञ्चकृत्वः करोति . अथ कृत्वोर्थग्रहणम् किमर्थम् . इह मा भूत् . चतुष्कपालः चतुष्कण्टकः इति . न एतत् अस्ति . अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति . न अप्राप्ते पूर्वेण इयम् विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवम् चतुष्कपाले अपि बाधिका स्यात् . न अत्र पूर्वेण षत्वम् प्राप्नोति . किम् कारणम् . अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् . लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति . तस्मात् कृत्वोर्थग्रहणम् कर्तव्यम् . द्विस्त्रिश्चतुर्ग्रहणम् शक्यमवक्तुम् . कस्मात् न भवति पञ्चकृत्वः करोति इति . इदुदुपधस्य इति वर्तते . न एवम् शक्यम् . अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत . तत्र कः दोषः . इह एव स्यात् द्विष्करोति द्विः करोति . इह न स्यात् चतुष्करोति चतुः करोति इति . द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते . द्विस्त्रिश्चतुर्णाम् कृत्रोऽर्थे वर्तमानानाम् यः विसर्जनीयः इति . एतत् अपि न अस्ति प्रयोजनम् . पदस्य इति वर्तते तत् कृत्वोऽर्थग्रहणेन विशेषयिष्यः . पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति . ## . कस्मात् चतुष्कपाले मा . षत्वम् विभाषया भूत् . ननु सिद्धम् तत्र पूर्वेण . सिद्धे हि अयम् विधत्ते चतुरः षत्वम् तदा अपि क्र्त्वोऽर्थे . लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि . एवम् सति तु इदानीम् द्विः त्रिः चतुः इति अनेन किम् कार्यम् . अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चित् अपि अस्ति . अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत . चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि . तस्मिन् तु गृह्यमाणे युक्तम् चतुरः विशेषणम् भवति . प्रकृतम् पदम् तदन्तम् तस्य अपि विशेषणम् न्याय्यम् . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 अनुत्तरपदस्थस्य इति किमर्थम् . परमसर्पिःकुण्डिका . अथ इदानीम् अनेन मुक्ते पूर्वेण षत्वम् विभाषा कस्मात् न भवति इसुसोः सामर्थ्ये इति . ## . तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह . व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यम् . किम् पुनः कारणम् व्यपेक्षासामर्थ्यम् आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र . ## ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वम् न स्यात् : सर्पिष् करोति . सर्पिः करोति इति . ##. यदि कृदन्तम् एतत् ततः अधिकस्य षत्वम् न प्राप्नोति . किम् कारणम् . प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति . वाक्ये अपि तर्हि न प्राप्नोति . परमसर्पिष्करोति परमसर्पिः करोति इति . ## यत् अयम् अनुत्तरपदस्थस्य इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति . ## अथ अव्युत्पन्नम् प्रातिपदिकम् ततः नित्ये षत्वे प्राप्ते इयम् विभाषा आरभ्यते . ##षत्वम् . किमर्थम् तर्हि इदम् उच्यते . ## अनुत्तरपदस्थस्य इति प्रतिषेधम् वक्ष्यामि इति . ## (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 अथ मूर्धन्यग्रहणम् किमर्थम् न अपदान्तस्य षः भवति इति एव उच्येत . तत्र अयम् अपि अर्थः षकारग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते . क्व प्रकृतम् . इणःषः इति . न एवम् शक्यम् . अवश्यम् मूर्धन्यग्रहणम् कर्तव्यम् इहार्थम् उत्तरार्थम् च . इहार्थम् तावत् . इणःषीध्वंलुङ्लिटाम्धोऽङ्गात् इति अत्र ंऊर्धन्यग्रहणम् न कर्तव्यम् भवति . उत्तरार्थम् च . रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणम् न कर्तव्यम् भवति . तत्र अयम् अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति . अपदान्ताभिसम्बद्धम् मूर्धन्यग्रहणम् अनुवर्तते . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 सग्रहणम् किमर्थम् न सहेः साडः मूर्धन्यः भवति इति एव उच्येत . सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत . ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनम् न अस्ति इति कृत्वा सकारस्य भविष्यति . कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सकारस्य भविष्यति . न पुनः आकारस्य स्यात् . स्थने अन्तरतमः भवति इति सकारस्य भविष्यति . भवेत् प्रकृतितः अन्तरतमनिर्वृत्तौ सत्याम् सिद्धम् स्यात् . आदेशतः तु अन्तरतमनिर्वृत्तौ सत्याम् आकारस्य प्रसज्येत . तस्मात् सकारग्रहणम् कर्तव्यम् . उत्तरार्थम् च सकारग्रहणम् क्रियते . आदेशप्रत्यययोः सकारस्य यथा स्यात् . इह मा भूत् . चितम् , स्तुतम् . अथ सहिग्रहणम् किमर्थम् न साडः सः भवति इति एव उच्येत . सहेः एव साड्रूपम् भवति न अन्यस्य . यदि एवं . ## . साडः षत्वे समानशब्दानाम् प्रतिषेधः वक्तव्यः . साडः दण्डः. साडः वृश्चिकः इति . अर्थवद्ग्रहणात् सिद्धम् . अर्थवतः साड्शब्दस्य ग्रहणम् न च एषः अर्थवान् . ## अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः वक्तव्यः . सह अडेन साडः साडस्य अपत्यम् साडिः अत्र प्राप्नोति . न वक्तव्यः . षत्वतुकोः एकादेशस्य असिद्धत्वात् न एषः साड्शब्दः . एवम् अपि सह डेन सडः सडस्य अपत्रम् साडिः अत्र प्राप्नोति . तस्मात् सहिग्रहणम् कर्तव्यम् . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 ## . नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः . निंस्से निंस्स्व इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति . तत् यथा . गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः . तत् यथा . गर्गाः शतम् दण्ड्यन्ताम् . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . एवम् तर्हि . ## योगविभागः करिष्यते . नुम्व्यवाये . ततः विसर्जनीयव्यवाये . ततः शर्व्यवाये . सः तर्हि योगविभागः कर्तव्यः . न कर्तव्यः . प्रत्येकम् व्यवायशब्दः परिसमाप्यते . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 #<आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः >#. आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः : कृसरः , धूसरः . अत्यल्पम् इदम् उच्यते : सरकः इति . सरगादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : वर्सम् तर्सम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . उणादयः अव्युत्पन्नानि प्रातिपदिकानि . न वै एतत् षत्वे शक्यम् विज्ञातुम् उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति . इह हि न स्यात् . सर्पिषः यजुषः इति . एवम् तर्हि . ##. बहुलम् प्रत्ययसञ्ज्ञा भवति . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 किम् पुनः इयम् अवयवषष्ठी : आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति . आहोस्वित् समानाधिकरणा : आदेशः यः सकारः प्रत्ययः यः सकारः इति . कः च अत्र विशेषः . #<आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः># . आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः वक्तव्यः . बिसम् बिसम् . मुसलम् मुसलम् . ## समानाधिकरणानाम् च षत्वस्य अप्राप्तिः . एषः , अकार्षीत् . अस्तु तर्हि समानाधिकरणा . यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति . न धातुद्विर्वचने स्थाने द्विर्वचनम् शक्यम् आस्थातुम् . इह अपि हि प्रसज्येत सरीसृप्यते इति . तस्मात् तत्र द्विःप्रयोगः द्विर्वचनम् . इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वम् न प्राप्नोति . अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति . इह तर्हि अकार्षीत् प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति . मा भूत् एवम् आदेशः यः सकारः इति एवम् भविष्यति . इह तर्हि : जोषिषत् , मन्दिषत् इति प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति . एषः अपि इटि कृते प्रत्ययस्य सकारः . इह तर्हि इन्द्रः मा वक्षत् सः , सः देवन् यक्षत् . ## नानाविभक्तीनाम् च समासः न उपपद्यते आदेशप्रत्यययोः इति . ## योगविभागः करिष्यते . आदेशस्य षः भवति इति . ततः प्रत्ययसकारस्य षः भवति इति . स तर्हि योगविभागः कर्तव्यः . न कर्तव्यः . कथम् . अस्तु तावत् अवयवषष्ठी . ननु च उक्तम् आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः इति . न एषः दोषः . द्विःप्रयोगः द्विर्वचनम् . यत् अपि उच्यते समानाधिकरणानाम् च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति . अथ वा पुनः अस्तु समानाधिकरणा . कथम् करिष्यति हरिष्यति . आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् षत्वम् इति यत् अयम् सात्पदाद्योः इति सात्प्रतिषेधम् शास्ति . अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति . कथम् इन्द्रः मा , वक्षत् सः देवान् यक्षत् . व्यपदेशिवद्भावेन भविष्यति . सः तर्हि व्यपदेशिवद्भावः वक्तव्यः . न वक्तव्यः . ## किम् उक्तम् . तत्र व्यपदेशिवद्वचनम् एकाचः द्वे प्रथमार्थम् षत्वे च आदेशसम्प्रत्ययार्थम् अवचनात् लोकविज्ञनात् सिद्धम् इति . यत् अपि नानाविभक्तीनाम् च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यत् अयम् शासिवसिघसीनाञ्च इति घसिग्रहणम् करोति . कथम् कृत्वा ज्ञापकम् . यदि हि आदेशस्य यः सकारः इति एवम् स्यात् घसिग्रहणम् अनर्थकम् स्यात् . पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वम् इति ततः घसिग्रहणम् करोति . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 स्तौतिणिग्रहणम् किमर्थम् . अस्तौतिण्यन्तानाम् मा भूत् . सिसिक्षति . अथ एवकारः किमर्थः . नियमार्थः . स्थौतिण्यन्तानाम् एव न अन्येषाम् इति . न एतत् अस्ति प्रयोजनम् . सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणम् नियमार्थः भविष्यति . इष्टतः अवधारणार्थः तर्हि . यथा एवम् विज्ञायेत स्तौतिण्योः एव षणि इति . मा एवम् विज्ञायि स्तौतिण्योः षणि एव इति . इह न स्यात् तुष्टाव . अथ षणि इति किमर्थम् . सेषीव्यते . कः विनते अनुरोधः . अविनते नियमः मा भूत् . सुषुप्सति इति . कः सानुबन्धे अनुरोधः . षशब्दमात्रे नियमः मा भूत् . सुषुपिषे इन्द्रम् . सुषुपिषे इह इति . अभ्यासात् इति किमर्थम् . अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् उपसर्गात् या प्राप्तिः तस्याः नियमः मा भूत् . अभिषिषिक्षति . न एतत् अस्ति . असिद्धम् उपसर्गात् षत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति . इदम् तर्हि प्रयोजनम् . सनि यः अभ्यासः तस्मात् या प्राप्तिः तस्याः नियमः यथा स्यात् यङि यः अभ्यासः तस्मात् या प्राप्तिः तत्र नियमः मा भूत् इति . सोषुप्यतेः सन् सोषुपिषते . अथ वा अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् धातोः या प्राप्तिः तस्याः नियमः मा भूत् . अधीषिषति . ननु च षणि इति उच्यते . षणि इति न एषा परसप्तमी शक्या विज्ञातुम् सन्यङन्तम् हि द्विरुच्यते . तस्मात् एषा सत्सप्तमी षणि सति इति . सत्सप्तमी चेत् प्राप्नोति . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 किमर्थम् इदम् उच्यते . ## . नियमार्थः अयम् आरम्भः . स्थादिषु एव अभ्यासस्य यथा स्यात् . इह मा भूत् . अभिसुसूषति . अथ किमर्थम् अभ्यासेन च इति उच्यते . ## तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात् . अभिषिषेणयिषति . ## अवणार्थम् तवत् . अभितष्ठौ . षणि प्रतिषेधार्थम् . अभिषिषिक्षति . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 ## . उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् . निःषुणोति निःषिञ्चति . किम् पुनः कारणम् न सिध्यति . अनिणन्तत्वात् . इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः . ## . न वा वक्तव्यम् . किम् कारणम् . वर्णाश्रयत्वात् षत्वस्य . वर्णाश्रयम् षत्वम् . तद्विशेषकः उपसर्गः धातुः च . न एवम् विज्ञायते इणन्तात् उपसर्गात् इति . कथम् तर्हि . इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति . तत्र शर्व्यवाये इति एव सिद्धम् . यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति . तत्र कः दोषः . इह अपि प्राप्नोति . विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः . धातूपसर्गयोः च अभिसम्बन्धः कृतः . कथम् . सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 ## . सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् कर्तव्यम् . अभिषावयति . किम् कारणम् . अधिकत्वात् . व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति . ## न वा वक्तव्यम् . किम् कारणम् . अवयवस्य अनन्यत्वात् . अवयवः अत्र अनन्यः . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 ## . नामधातोः तु प्रतिषेधः वक्तव्यः . सावकम् इच्छति अभिसावकीयति परिसावकीयति . ## न वा वक्तव्यः . किम् कारणम् . अनुपसर्गत्वात् . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिम् प्रति क्रियायोगः . किम् तर्हि सावकीयतिम् प्रति . इह अपि तर्हि न प्राप्नोति : अभिषावयति . अत्र अपि न सुनोतिम् प्रति क्रियायोगः . किम् तर्हि सावयतिम् प्रति . सुनोतिम् प्रति अत्र क्रियायोगः . कथम् . न असौ एवम् प्रेष्यते सुनु अभि इति . किम् तर्हि . उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते अभिषुणु इति . (P_8,3.67) KA_III,443.13-18 Ro_V,475 अप्रतेः इति वर्तते उताहो निवृत्तम् . निवृत्तम् इति आह . कथम् ज्ञायते . योगविभागकरणसामर्थ्यात् . इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात् . अस्ति अन्यत् योगविभागकरणे प्रयोजनम् . किम् . अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत् स्तम्भेः एव यथा स्यात् सदेः मा भूत् इति . न एतत् अस्ति प्रयोजनम् . एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति . कस्य च आलम्बनाविदूर्ये स्तः . स्तम्भेः एव . (P_8,3.72) KA_III,443.19-23 Ro_V,475 अथ यः प्राणी अप्राणी च कथम् तत्र भवितव्यम् . अनुष्यन्देते मत्स्योदके इति . आहोस्वित् अनुस्यन्देते मत्स्योदके इति . यदि तावत् अप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यम् षत्वेन . अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यम् प्रतिषेएधेन . किम् पुनः अत्र अर्थसतत्त्वम् . देवाः ज्ञातुम् अर्हन्ति . (P_8,3.74) KA_III,444.1-4 Ro_V,476 अनिष्ठायाम् इति वर्तते उताहो निवृत्तम् . निवृत्तम् इति आह . कथम् ज्ञायते . योगविभागकरणसामर्थ्यात् . इतरथा हि विपरिभ्याम् च स्कन्देः अनिष्ठायाम् इति एव ब्रूयात् . (P_8,3.78-79) KA_III,444.5-9 Ro_V,476 इण्ग्रहणम् किमर्थम् . ## . इण्घ्रहणम् क्रियते कवर्गात् ढत्वम् मा भूत् इति . पक्षीध्वम् यक्षीध्वम् . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 किम् पुनः इदम् इण्ग्रहणम् प्रत्ययविशेषणम् : इणः उत्तरेषाम् षीध्वंलुङ्लिटाम् यः धकारः इति . आहोस्वित् धकारविशेषणम् : इणः उत्तरस्य धकारस्य सः चेत् षीध्वंलुङ्लिटाम् धकारः इति . कः च अत्र विशेषः . ##. तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् न प्राप्नोति . लुलुविढ्वे लुलुविध्वे इति . किम् कारणम् . परादित्वात् . इट् परादिः . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . अलविढ्वम् अलविध्वम् . अस्तु तर्हि धकारविशेषणम् . ## . धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषा न प्राप्नोति . लविषीढ्वम् लविषीध्वम् इति . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . लुलुविढ्वे लुलुविध्वे इति . ## इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वम् प्राप्नोति : पक्षीध्वम् , यक्षीध्वम् इति . न एषः दोषः . अङ्गात् इति वक्ष्यामि . अङ्गग्रहणात् च दोषः . इह न प्राप्नोति : उपदिदीयिध्वे , उपदिदीयिढ्वे . यः हि अत्र अङ्गान्त्यः इण् न तस्मात् उत्तरः इट् यस्मात् च उत्तरः इट् न असौ अङ्गान्त्यः इण् इति . यथा इच्छसि तथा अस्तु . अस्तु तावत् प्रत्ययविशेषणम् . ननु च उक्तम् तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् लुलुविढ्वे लुलुविध्वे इति . वचनात् भविष्यति . ननु च उक्तम् अस्ति वचने प्रयोजनम् . किम् . अलविढ्वम् अलविध्वम् इति . यत् एतस्मिन् योगे लिड्ग्रहणम् तदनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति . अथ वा पुनः अस्तु धकारविशेषणम् इति . ननु च उक्तम् धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः लविषीढ्वम् लविषीध्वम् इति . वचनात् भविष्यति . ननु च उक्तम् अस्ति वचने प्रयोजनम् . किम् . लुलुविढ्वे लुलुविध्वे इति . यत् एतस्मिन् योगे षीध्वङ्ग्रहणम् तत् अनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति . यत् अपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गात् इति वक्ष्यामि . ननु च उक्तम् अङ्गग्रहणात् च दोषः इति . पूर्वस्मिन् योगे यत् अङ्गग्रहणम् तत् उत्तरत्र निवृत्तम् . अथ वा पूर्वस्मिन् योगे इण्ग्रहणम् प्रत्ययविशेषणम् उत्तरत्र धकारविशेषणम् . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 ## . अग्नेः दीर्घात् सोमस्य इति वक्तव्यम् . अग्नीषोमौ . ## इतरथा हि अनिष्टम् प्रसज्येत . अग्निसोमौ माणवकौ इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः . तत् यथा . गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते . कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः . गौः तिष्ठति . गाम् आनय इति . अर्थाश्रये एतत् एवम् भवति . यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति . शब्दाश्रये च वृद्ध्यात्वे . (P_8,3.85) KA_III,446.1-6 Ro_V,480 सान्ताभ्याम् च इति वक्तव्यम् . इह अपि यथा स्यात् . मातुःष्वसा मातुःस्वसा . पितुःष्वसा पितुःस्वसेति . ## . मातुः पितुः इति सान्तग्रहणम् अनर्थकम् . किम् कारणम् . एकदेशविकृतस्य अनन्यत्वात् . एकदेशविकृतम् अनन्यवत् भवति इति सान्तस्य अपि भविष्यति . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 अस्तिग्रहणम् किमर्थम् . इह मा भूत् . अनुसृतम् , विसृतम् इति . न एतत् अस्ति प्रयोजनम् . यद्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् सकारम् प्रति क्रियायोगः . इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः . कः पुनः आह न अस्तिः क्रियावचनः इति . क्रियावचनः अस्तिः . आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदम् भवति . कर्मव्यतिहारः च कः . क्रियाव्यतिहारः . प्रादुःशब्दात् तर्हि मा भूत् . प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते . उपसर्गात् तर्हि स्यतेः मा भूत् इति . इष्यते उपसर्गात् स्यतेः षत्वम् . आतश् च इष्यते . एवम् हि आह : उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जाम् इति . प्रादुःशब्दात् तर्हि स्यतेः मा भूत् इति . प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते . इदम् तर्हि प्रयोजनम् इह मा भूत् : अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यम् आनुसेयः . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 किमर्थम् स्वपेः सुपिभूतस्य ग्रहणम् क्रियते . ## . सुपेः षत्वम् उच्यते तत् स्वपेः मा भूत् इति . सुस्वप्नः विस्वप्नक् इति . ##. विसुष्वाप इति अत्र कस्मात् न भवति . ## हलादिशेषे कृते न एषः सुपिः भवति . इदम् इह सम्प्रधार्यम् . हलादिशेषः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् . परत्वात् हलादिशेषः . ## इष्यते हलादिशेषात् पूर्वम् सम्प्रसारणम् . आतः च इष्यते . एवम् हि आह : अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति . एवम् तर्हि स्थादिषु अभ्यासस्य इति एतस्मात् नियमात् न भविष्यति . ## प्राक् सितसंशब्दनात् सः नियमः उत्तरः च सुपिः पठ्यते . एवम् तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति . ## यदि अर्थवतः ग्रहणम् विषुषुपुः इति न सिध्यति . न एषः दोषः . कथम् . ## सुपिभुतस्य द्विर्वचनम् . ##. (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 ## . कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यम् . गोत्रे इति उच्यमाने इह एव स्यात् . कापिष्ठलिः . इह न स्यात् . कपिष्ठलः कापिष्ठलायनः . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एवम् विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति . कथम् तर्हि . गोत्रे यः कपिष्ठलशब्दः तस्य षत्वम् निपात्यते यत्र वा तत्र वा इति . (P_8,3.97) KA_III,448.3-9 Ro_V,484 स्थः इति किम् इदम् धातुग्रहणम् आहोस्वित् रूपग्रहणम् . किम् च अतः . यदि धातुग्रहणम् गोस्थानम् इति अत्र प्राप्नोति . अथ रूपग्रहणम् सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति . यथा इच्छसि तथा अस्तु . अस्तु तावत् धातुग्रहणम् . कथम् गोस्थानम् इति . सवनादिषु पाठः करिष्यते . अथ वा पुनः अस्तु रूपग्रहणम् . कथम् सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति . स्थः स्थास्थिन्स्थॄणाम् इति वक्तव्यम् . (P_8,3.98) KA_III,448.10-11 Ro_V,485 अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः . (P_8,3.101) KA_III,448.12-14 Ro_V,485 ## . ह्रस्वात् तादौ तिङि प्रतिषेधः वक्तव्यः . भिन्द्युस्तराम् छिन्द्युस्तराम् इति . (P_8,3.105) KA_III,448.15-18 Ro_V,485 ## . स्तुतस्तोमयोः छन्दसि वचनम् अनर्थकम् . किम् कारणम् . पूर्वपदात् इति सिद्धत्वात् . पूर्वपदात् इति एव सिद्धम् . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 ## . किम् . वचनम् अनर्थकम् इति एव . किम् कारणम् . पूर्वपदात् इति सिद्धत्वात् . नियमार्थम् तर्हि इदम् वक्तव्यम् . सनोतेः अनकारस्य एव यथा स्यात् . इह मा भूत् . गोसनिम् इति . ## सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिषु पाठः करिष्यते . ## सनर्थम् तु इदम् वक्तव्यम् . सिसनिषति . एतत् अपि न अस्ति प्रयोजनम् . स्तौतिण्योरेवषण्यभ्यासात् इति एतस्मात् नियमात् न भविष्यति . ण्यर्थम् तर्हि इदम् वक्तव्यम् . सिसानयिषति . कथम् पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुम् . सामर्थ्यात् . अण्यन्तस्य प्रतिषेधवचने प्रयोजनम् न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते . अथ वा अयम् अस्ति अण्यन्तः : सिसनिषतेः अप्रत्ययः सिसनीः . (P_8,3.110) KA_III,449.14-20 Ro_V,486 किमर्थम् सवादिषु अश्वसनिशब्दः पठ्यते . पूर्वपदात् इति षत्वम् प्राप्नोति . तद्बाधनार्थम् . न एतत् अस्ति प्रयोजनम् . इणन्तात् इति तत्र अनुवर्तते अनिणन्तः च अयम् . न एव प्राप्नोति न अर्थः प्रतिषेधेन . एवम् तर्हि सिद्धे सति यत् सवनादिषु अश्वसनिशब्दम् पठति तत् ज्ञापयति आचार्यः अनिणन्तात् अपि षत्वम् भवति इति . किम् एतस्य ज्ञापने प्रयोजनम् . जलाषाहम् माषः इति एतत् सिद्धम् भवति . अथ वा एकदेशविकृतार्थः अयम् आरम्भः . अश्वषाः इति . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 उपसर्गात् इति या प्राप्तिः भवितव्यम् तस्याः प्रतिषेधेन उताहो न . न भवितव्यम् . किम् कारणम् . उपसर्गात् षत्वम् प्रतिषेधविषये आरभ्यते तत् यथा एव पदादिलक्षणम् प्रतिषेधम् बाधते एवम् सिचः यङि इति एतम् अपि बाधते . न बाधते . किम् कारणम् . येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वम् आरभ्यते सिचः यङि इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च . अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उपसर्गात् षत्वम् पदादिलक्षणम् प्रतिषेधम् बाधिष्यते सिचः यङि इति एतम् न बाधिष्यते . तस्मात् अभिसेसिच्यते इति भवितव्यम् . (P_8,3.115) KA_III,450.9-11 Ro_V,487 किमर्थम् सहिः सोढभूतः गृह्यते . यत्र अस्य एतत् रूपम् तत्र यथा स्यात् . इह मा भूत् . परिषहते इति . (P_8,3.116) KA_III,450.12-16 Ro_V,487 ## . स्तम्भुसिवुसहाम् चङि उपसर्गात् इति वक्तव्यम् . किम् प्रयोजनम् . उपसर्गात् या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात् . अभ्यासात् या प्राप्तिः तस्याः प्रतिषेधः मा भूत् इति . पर्यसीषहत् . (P_8,3.117) KA_III,450.17-21 Ro_V,487 सनि किम् उदाहरणम् . सुसूषति . न एतत् अस्ति प्रयोजनम् . स्तौतिण्योः एव षणि इति एतस्मात् नियमात् न भविष्यति . इदम् तर्हि . अभिसुसूषति . एतत् अपि न अस्ति प्रयोजनम् . स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात् नियमात् न भविष्यति . इदम् तर्हि प्रयोजनम् : अभिसुसूषतेः अप्रत्ययः अभिसुसूः . (P_8,3.118) KA_III,451.1-3 Ro_V,487 ## . सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानम् कर्तव्यम् . परिषस्वजे . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 ## . रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् . रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् . इह अपि यथा स्यात् : मातॄणाम् , पितॄणाम् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति . न सिध्यति . किम् कारणम् . न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते . ##. किम् उक्तम् . अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति . तस्मात् गृह्यन्ते . एवम् अपि न सिध्यति . किम् कारणम् . अननन्तरत्वात् . यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति . अड्व्यवाये इति एवम् भविष्यति . न सिध्यति . किम् कारणम् . वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते . ये व्यपवृक्ताः अपि वर्णाः भवन्ति . यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते . एवम् तर्हि योगविभागः करिष्यते . रषाभ्याम् नः णः समानपदे . ततः व्यवाये . व्यवाये च रषाभ्याम् नः णः भवति इति . ततः अट्कुप्वाङ्नुम्भिः इति . इदम् इदानीम् किमर्थम् . नियमार्थम् . एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति . अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति . न एतत् अस्ति ज्ञापकम् . वृद्ध्यर्थम् एतत् स्यात् . नार्नमनिः इति . यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति . यत् च अपि नृनमनशब्दम् पठति . ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति . बहिरङ्गा वृद्धिः . अन्तरङ्गम् णत्वम् . असिद्धम् बहिरङ्गम् अन्तरङ्गे . अथ वा उपरिष्टात् योगविभागः करिष्यते . ऋतः नः णः भवति . ततः छन्दसि अवग्रहात् ऋतः इति एव . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 ## . अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः . आदर्शेन अक्षदर्शेन . ## न वा वक्तव्यः . किम् कारणम् . अन्येन व्यपेतत्वात् . अन्येन अत्र व्यवायः . यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति . अटा एव व्यवाये भवति . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . अड्ग्रहणसामर्थ्यात् . यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् . व्यवाये नः णः भवति इति एव ब्रूयात् . अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् . किम् . यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् . कृत्स्नम् मृत्स्ना इति . यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात् . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 ## . तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः . अर्केण अर्घेण . यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति . क्व अन्यत्र . नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति . किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति . प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति . तत् यथा . गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः . ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति . तत् यथा . गर्गाः शतम् दण्ड्यन्ताम् इति . अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति . यदि एवम् एकेन व्यवाये न प्राप्नोति . किरिणा रिरिणा इति . उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते . तत् यथा . गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 ## . कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः . किम् प्रयोजनम् . ## हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति . ## नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः . प्रेन्वनम् प्रेन्वनीयम् . ## अनागमे च णत्वम् वक्तव्यम् . तृम्पणीयम् . ##. अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् . तदनुस्वारग्रहणम् कर्तव्यम् . न कर्तव्यम् . क्रियते न्यासे एव . नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते . इह अपि तर्हि प्राप्नोति . प्रेन्वनम् प्रेन्वनीयम् . अनुस्वारविशेषणम् नुम्ग्रहणम् . नुमः यः अनुस्वारः इति . इह अपि तर्हि न प्राप्नोति . तृम्पणम् तृम्पणीयम् . एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् . यदि एवम् न अर्थः नुम्ग्रहणेन . अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 ## . पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . ## तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् . खारपायणः करणप्रियः .. तत् तर्हि वक्तव्यम् . न वक्तव्यम् . पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ . सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति . तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति . किम् च प्रति एतत् भवति . उत्तरपदम् प्रति . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 ## . सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति . तत्र कः दोषः . ## तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति . ## योगविभागः करिष्यते . पूर्वपदात् सञ्ज्ञायाम् . ततः अगः . गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः . ## न वा अर्थः प्रतिषेधेन . णत्वम् कस्मात् न भवति . यथा सर्वनामसञ्ज्ञायाम् . उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति . यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् . इह अपि निपातनम् अस्ति . किम् . अणृगयनादिभ्यः इति . न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति . किम् कारणम् . समानपदे इति उच्यते न च एतत् समानपदम् . समासे कृते समानपदम् . समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव . किम् वक्तव्यम् एतत् . न हि . कथम् अनुच्यमानम् गंस्यते . समानग्रहणसामर्थ्यात्. यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात् . (P_8,4.6) KA_III,455.10-12 Ro_V,494 द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् . इह मा भूत् . देवदारुवनम् . इरिकादिभ्यः प्रतिषेधः वक्तव्यः . इरिकावनम् तिमिरवनम् . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 अदन्तात् अदन्तस्य इति वक्तव्यम् . इह मा भूत् . दीर्घाह्नी शरत् इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एषा अहन्शब्दात् षष्ठी . का तर्हि . अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च . अथ वा युवादिषु पाठः करिष्यते . (P_8,4.8) KA_III,455.17-21 Ro_V,495 आहितोपस्थितयोः इति वक्तव्यम् . इह अपि यथा स्यात् . इक्षुवाहणम् शरवाहणम् . अपरः आह : वाहनम् वाह्यात् इति वक्तव्यम् . यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् . गर्गवाहनम् इति . (P_8,4.10) KA_III,456.1-4 Ro_V,495 ## . वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् . गिरिणदी गिरिनदी . चक्रणितम्बा चक्रनितम्बा . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 ## . प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् . किम् प्रयोजनम् . असमासान्तप्रतिषेधार्थम् . असमासान्तस्य मा भूत् . गर्गभगिनी दक्षभगिनी इति . न वा भवति गर्गभगिणी इति . भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति . यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् . तदा मा भूत् इति . यदि समासान्तग्रहणम् क्रियते माषवापिणी vçãhivàpiõã अत्र न प्राप्नोति . ## किम् उक्तम् . गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति . (P_8,4.11) KA_III,456.15-17 Ro_V,496 ## . तत्र युवादीनाम् प्रतिषेदः वक्तव्यः . आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति . (P_8,4.13) KA_III,456.18-457.2 Ro_V,496-497 अथ इह कथम् भवितव्यम् . माषकुम्भवापेण व्रीहिकुम्भवापेण इति . किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया . यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् . यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम् . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 असमासग्रहणम् किमर्थम् . समासे इति वर्तते असमासे अपि यथा स्यात् . प्रणमति परिणमति . क्व पुनः समासग्रहणम् प्रकृतम् . पूर्वपदात्सञ्ज्ञायामगः इति . कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् . पूर्वपदग्रहणसामर्थ्यात् . समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति . अथ अपिग्रहणम् किमर्थम् . समासे अपि यथा स्यात् . प्रणामकः परिणामकः . यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन . निवृत्तम् पूर्वपदात् इति . अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि . समासे नियमात् न प्राप्नोति . असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति . एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः . किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति . किम् एतस्य ज्ञपने प्रयोजनम् . यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः . अगमकः निर्देशः अनिर्देशः . यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः . एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति . ## वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः . प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति . ## सिद्धम् एतत् . कथम् . यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् . सिध्यति . सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति . न एषः दोषः . णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति . कथम् तर्हि . णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति . (P_8,4.15) KA_III,458.3-10 Ro_V,499 ## . हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् . प्रहिणोति प्रमीणीते . वचनात् भविष्यति . अस्ति वचने प्रयोजनम् . किम् . प्रहिणुतः प्रमीणाति . ## सिद्धम् एतत् . कथम् . अचः स्थानिवत्त्वात् . स्थानिवद्भावात् अत्र णत्वम् भविष्यति . प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति . दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति . (P_8,4.16) KA_III,458.11-22 Ro_V,499 लोट् इति किमर्थम् . प्रहिमानि कुलानि . प्रवपानि मांसानि . #<आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात्># . आनि लोड्ग्रहणम् अनर्थकम् . किम् कारणम् . अर्थवद्ग्रहणात् . अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् . ## अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः . इह अपि तर्हि न प्राप्नोति . प्रयाणि परियाणि इति . अत्र अपि न आनिशब्दम् प्रति क्रियायोगः . आनिशब्दम् प्रति अत्र क्रियायोगः . कथम् . यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति . कथम् तर्हि . या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति . (P_8,4.17) KA_III,459.1-10 Ro_V,500 ## . नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् . प्रण्यगदत् परिण्यगदत् . आङा च इति वक्तव्यम् . प्रण्यागदत् . ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते . न सिध्यति . अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् . एवम् तर्हि अड्व्यवाये इति वर्तते . क्व प्रकृतम् . अट्कुप्वाङ्नुम्व्यवाये अपि इति . तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः . तत्र अपि निमित्तविशेषणम् एव . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 अन्तग्रहणम् किमर्थम् . ## . अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् . हे प्रां . अप्ररः आह . अनितेः अन्तः पदान्तस्य . अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् . ##. अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची . तत् यथा : वस्त्रान्तः वसनान्तः इति . अस्ति सामीप्ये वर्तते . तत् यथा . उदकान्तम् गतः . उदकसमीपम् गतः इति गम्यते . तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते . अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् . प्राणिति . इह मा भूत् . पर्यनिति . (P_8,4.21) KA_III,460.1-3 Ro_V,501 ## . साभ्यासस्य द्वयोः णत्वम् इष्यते . प्राणिणिषति . (P_8,4.22) KA_III,460.4-7 Ro_V,501 अत्पूर्वस्य इति किमर्थम् . प्रघ्नन्ति परिघ्नन्ति . ## . किम् उक्तम् . कुव्यवाये हादेशेषु प्रतिषेधः इति . (P_8,4.28) KA_III,460.8-16 Ro_V,502 कथम् इदम् विज्ञयते . ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति . आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति . किम् च अतः . यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति . अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति . उभयथा च प्रक्रमे दोषः भवति . प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् . प्र* उ नः , प्र उ नः . ## . भाविनि अपि ओकारे णत्वम् न इष्यते . एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम् . (P_8,4.29) KA_III,460.17-19 Ro_V,503 ## . कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् . निर्विण्णः अहम् अनेन वासेन . (P_8,4.30) KA_III,461.1-7 Ro_V,503 णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् . णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् . प्राप्यमाणम् प्राप्यमानम् . ## विहितविशेषणम् णिग्रहणम् . ण्यन्तात् यः विहितः इति . ## अथ वा अड्व्यवाये इति वर्तते . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् . नियमार्थः अयम् आरम्भः . इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति . क्व मा भूत् . प्रमङ्कनम् परिमङ्कनम् . ## . सनुमः णत्वे अवधारणस्य अप्राप्तिः . किम् कारणम् . विधेयभावात् . कैमर्थक्यात् नियमः भवति . विधेयम् न अस्ति इति कृत्वा . इह च अस्ति विधेयम् . किम् . ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् . तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः . ## सिद्धम् एतत् . कथम् . प्रतिषेधाधिकारे सनुम्ग्रहणात् . प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् . न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति . इह अपि तर्हि न प्राप्नोति . प्रेङ्गणम् प्रेङ्गणीयम् . ## कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् . सिध्यति सूत्रम् तर्हि भिद्यते . यथान्यासम् एव अस्तु . ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति . न एषः दोषः . हलः इति वर्तते . क्व प्रकृतम् . हलश्चेजुपधात् इति . तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः . कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति . इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन . तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति . कथम् . इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन . अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते . (P_8,4.34) KA_III,462.7-12 Ro_V,505 ## ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् . किम् पूञः एव . न इति आह . अविशेषेण . प्रभापनम् परिभापनम् . (P_8,4.35) KA_III,462.13-17 Ro_V,505 षात् पदादिपरवचनम् . षात्पदादिपरग्रहणम् कर्तव्यम् . इह एव यथा स्यात् . निष्पानम् दुष्पानम् . इह मा भूत् . ससर्पिष्केण सयजुष्केण . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति . कथम् तर्हि . पदे अन्तः पदान्तः पदान्तात् इति . (P_8,4.36) KA_III,462.18-22 Ro_V,505 ## . नशेः अशः इति वक्तव्यम् . इह अपि यथा स्यात् . प्रनङ्क्ष्यति परिनङ्क्ष्यति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . इह नशेः षः इति इयता सिद्धम् . सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात् . (P_8,4.38) KA_III,463.1-5 Ro_V,506 ## . पदव्यवाये अतद्धिते इति वक्तव्यम् . इह मा भूत् . आर्द्रगोमयेण शुष्कगोमयेण इति . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति . कथम् तर्हि . पदे व्यवायः पदव्यवायः पद्व्यवाये इति . (P_8,4.39) KA_III,463.6-7 Ro_V,506 अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः . (P_8,4.40) KA_III,463.8-11 Ro_V,506 किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत . आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् . यज्ञः राज्ञः याच्ञा . अथ सङ्ख्यातानुदेशः कस्मात् न भवति . आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति . (P_8,4.41) KA_III,463.12-15 Ro_V,507 किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत . आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् . पेष्टा लेढा . अथ सङ्ख्यातानुदेशः कस्मात् न भवति . आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति . (P_8,4.42) KA_III,463.16-18 Ro_V,507 अनाम् इति किम् . षण्णाम् भवति कश्यपः . अत्यल्पम् इदम् उच्यते अनाम् इति . अनान्नवतिनगरीणाम् च इति वक्तव्यम् : षण्णाम् , षण्णवतिः , षण्णगरी . (P_8,4.45) KA_III,464.1-4 Ro_V,507 ## . यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् . वाङ्मयम् . त्वङ्मयम् इति . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 ##. द्विर्वचने यणः मयः इति वक्तव्यम् . किम् उदाहरणम् . यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् . अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् . #<शरः खयः># . शरः खयः इति वक्तव्यम् . किम् उदाहरणम् . यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् . अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् . ## अवसाने च द्वे भवतः इति वक्तव्यम् . वाक्क् वाक् . त्वक्क् त्वक् . स्रुक्क् स्रुक् . तत् तर्हि वक्तव्यम् . न वक्तव्यम् . न अयम् प्रसज्यप्रतिषेधः . अचि न इति . किम् तर्हि पर्युदसः अयम् . यत् अन्यत् अचः इति . (P_8,4.48) KA_III,464.18-20 Ro_V,508 ## . न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् . पुत्रपुत्रादिनि . (P_8,4.48) KA_III,464.21-22 Ro_V,508 ## . वा हतजग्धपरे इति वक्तव्यम् . पुत्रहती पुत्त्रहती . पुत्रजग्धी पुत्त्रजग्धी . (P_8,4.48) KA_III,465.1-3 Ro_V,508 ## . चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन . वथ्सः , ख्षीरम् , अफ्सराः . (P_8,4.61) KA_III,465.4-6 Ro_V,509 ## . उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् . अघ्न्ये दूरम् उत्कन्द . (P_8,4.61) KA_III,465.7 Ro_V,509 रोगे च इति वक्तव्यम् . उत्कन्दकः रोगः . (P_8,4.63) KA_III,465.8-10 Ro_V,509 ## . छत्वम् अमि इति वक्तव्यम् . किम् प्रयोजनम् . तच्छ्लोकेन . तच्छ्मश्रुणा इति . (P_8,4.65) KA_III,465.11-15 Ro_V,509 सवर्णग्रहणम् किमर्थम् . ## . झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् . सङ्ख्यातानुदेशः मा भूत् इति . किम् च स्यात् . इह न स्यात् . शिण्ढि पिण्ढि इति . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 किमर्थम् इदम् उच्यते . अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते . किम् पुनः कारणम् विवृतः उपदिश्यते . #<आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः># . आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ . आदेशार्थम् तावत् . वृक्षाभ्याम् , देवदत्ता3 . आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् . सवर्णार्थम् च . अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् . आकारस्य तथा ह्रस्वः . तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः . अस्ति प्रयोजनम् एतत् . किम् तर्हि इति . ## अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः . खट्वा माला . न एषः दोषः . यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति . #<आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् .># आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति . केषाम् . उदात्तानुदात्तस्वरितानुनासिकानाम् . ## सिद्धम् एतत् . कथम् . तपरनिर्देशात् . तपरनिर्देशः कर्तव्यः . अत् a* इति . अपरः आह : अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः . अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः : खट्वा माला . न एषः दोषः . दीर्घोच्चारणसामर्थ्यात् न भविष्यति . इदम् तर्हि प्रयोजनम् . वृक्षाभ्याम् प्लक्षाभ्याम् . अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति . इदम् तर्हि . अपि काकः श्येनायते . ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति . अस्ति अन्यत् दीर्घवचने प्रयोजनम् . किम् . दधीयति मधूयति . अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति . केषाम् . उदात्तानुदात्तस्वरितानुनासिकानाम् . सिद्धम् तु तपरनिर्देशात् . सिद्धम् एतत् . कथम् . तपरनिर्देशात् . तपरनिर्देशः कर्तव्यः . at at iti . ## एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् . एकशेषनिर्देसः ayam . a , a , a iti .